शिवस्तोत्रावली । श्रीमदीश्वरप्रत्यभिज्ञाकाराचार्यचक्रवर्त्तिवन्द्याभिधानोत्पलदेवाचार्यविरचिता । महामाहेश्वरश्रीक्षेमराजविरचितविवृतिसमेता श्रीः आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कित भव्याभशतपत्तूपरिष्कृता ॥ १ ॥ चौस्वम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दामोदमोहितम् ॥ २ ॥ स्तबकः - ५१ श्रीश्रीशिवस्तोत्रावली । श्री उत्पलदेवाचार्य्य विरचिता । ॐ तत्सत् ॐ न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् । एवमेव शिवाभासस्तं नमो भक्तिशालिनम् ॥ १॥ ॐ तत्सत् । श्रीविघ्नहर्त्रे नमः । श्रीगुरवे शिवायोँ नमः । ॐ उद्धरसन्धतम- साद्विश्वमानन्दवर्षिणी । परिपूर्णा जयत्येका देवीचिच्चन्द्रचन्द्रिका । अत्यर्थितोस्मि बहुभिर्बहुशो भक्तिशालिभिः । व्याकरोमि मनाकू श्रीमत्प्रत्यभिज्ञाकृतः स्तुतीः ॥ ईश्वरप्रत्यभिज्ञाकारो वन्द्याभिधानः श्रीमदुत्पलदेवाचार्योऽस्मत्परमेष्ठी सततसाक्षात्कृतस्वात्ममहेश्वरः स्वं रूपं तथात्वेन पराम्रष्टुमर्थिजनानुजिघृक्षया संग्रहस्तोत्रजयस्तोत्रभक्तिस्तोत्रा- ण्याह्निकस्तुतिसूक्तानि च कानिचिन्मुक्तकान्येव बबन्ध । अथ कदाचित्तानि तद्व्यामिश्राणि लब्ध्वा श्रीराम आदित्यराजश्च पृथक् पृथक् स्तोत्रशय्यायां न्यवेशयत् । श्रीविश्वावर्त्तस्तु विशँत्या स्तोत्रैः स्वात्मोत्प्रेक्षितनामभिर्व्य- वस्थापितवानिति किल श्रूयते । तदेतानि संग्रहादिस्तोत्राणि सूक्तान्येव प्रसिद्धवार्तिकशय्योपारूढानि स्पष्टं व्याकुर्मः। मोक्षलक्ष्मीसमाश्लेष- रसास्वादमयस्य परमेश्वरसमावेशस्यैव परमोपादेयतांदर्शयितुं परमेशस्वरूपाविभिन्नतत्समाविष्टभक्तजनस्तुतिक्रमेण स्तो- त्रमाह न न्यायत इति । यस्यैवमेव मायीयोपायं विना शिवाभासः शिवरूपस्वात्मप्रथा स्यात्तं भक्त्यैव समावेशमय्या शालिनं श्लाघमानं न तु तदतिरिक्तफलाकांक्षाकलङ्कितं भक्तजनं नमो भक्तिचमत्कारवशप्रथित- शिवभट्टारकाभेदभक्तिमन्नतिमुखेन तदभिन्नशिवावेशमया भवाम इति यावत् । "एवमेवे"त्यनेन सूचितमलौकिकक्रमं दर्शयति "न ध्यायत" इत्या- दिना । सर्वस्य हि ध्यानजप प्रमुखं ध्येयजप्यस्वरूपं नियताकारमेव प्रथते, भक्तिशालिनस्त्वनुपायमेव निराकारं सर्वाकारं चिदानन्दघनं शिवात्म- स्वरूपं सर्वदा स्फुरति । अत एवाह "अविधिपूर्वक" मिति । विधीयत इति विधिरिज्याध्ययनादिः पूर्वः कारणं यत्र । तथाकृत्वा सर्वविधीनां संकुचित- त्वादसंकुचितस्वरूपं प्रत्युपायत्वाभावात् तत्त्वसमावेशधनैरेव प्रतिभा- प्रसादनप्रमुखमाप्यते । यथोक्तम् श्रीपूर्वशास्त्रे "न चात्र विहितम् किञ्चि" दित्यादि, "अकिञ्चिच्चिन्तकस्ये"त्यादि, गीतास्वपि "मय्यावेश्ये"त्यादिकं । ध्यानजपाभ्यांप्रकाशविमर्शस्वरूपाभ्यां पूजनहवनादि सर्वे संगृहीतमिति प्राधान्यात्तावेवेहोक्तौ ॥ १ ॥ आत्मा मम भवद्भक्तिसुधापानयुवाऽपि सन् । लोकयात्रारजोरागात्पलितैरिव धूसरः ॥२॥ "आत्मे"ति । हे महेश्वर ममात्मा जीवो भवद्भक्तिसुधापामेन युवा समुत्तेजित सहजौजःप्रकषोऽपि सँल्लोकयात्रयैव रजसा लोकव्यवहारधूल्या कृतो यो राग उपरागस्ततो हेतोर्यानि पीलतानि जराप्रकारास्तैर्धूसरो विच्छाय इव न तु वस्तुवृतेन, भक्तिसुधापानेन नित्यतरुणीकृतत्वात्, यथा च तरुणस्य धूलिधूसरतया सञ्जातपलितमिव दृश्यमानं नान्तर्म्लानिं मनागप्याभक्तिविलासाख्यं प्रथमं स्तोत्रम् । दधाति अपि तु विनोदहासरसचमत्कारमेव पुष्णाति तथा लोकव्यवहारो ममेति रूपकोपमया ध्वनति । पूर्वश्लोके आमन्त्रणपदाभावाद्भवद्भक्तीति न सङ्गतमेवेति कथमियँ स्तोत्रशय्येति श्रीविश्वावर्त एव प्रष्टव्यः वयं तु सूक्तव्याख्यानोद्यताः ॥ २ ॥ लब्धत्वत्संपदां भक्तिमतां त्वत्पुरवासिनाम् । सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया ॥ ३॥ "लब्धत्व" दिति । ये समावेशमयप्रशस्तभक्तियुक्ताः अत एव लब्धत्व- त्संपदः त्वत्पुरे विश्वपूरके त्वत्स्वरूपे वसन्ति तच्छीलाः तेषां लोकमार्गेऽपि यः सञ्चारो व्यवहारः स तयैव समावेशरसानन्दमय्या विजृम्भया विकस्वरतया स्यात् भवत्येव । अथ च ये लब्धलौकिकश्रियः त्वद्भक्ताः त्वन्मण्डलवासिनः ते सर्वे स्पृहणीयत्वात् सदा विभूतिमुदिता इति समासोक्त्या गमयति ॥ ३ ॥ साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे। किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्ध्यति ॥ ४॥ "साक्षाद्भव"दिति । भक्तिमतां व्याख्यातरूपभक्तिशालिनां सर्वत्र भुवन- विषये किं न क्षेत्रं परसिद्धिसमुदयस्थानं क्व च एषां मननत्राणधर्मा मन्त्रो न सिद्ध्यति यतः साक्षादिति समावेशदृष्ट्या न कथामात्रेण भवन्मयमेव सर्वे भुवनमेषाम् ॥४॥ जयन्ति भक्तिपीयूषरसासववरोन्मदाः । अद्वितीय अपि सदा त्वद्द्वितीय अपि प्रभो ॥५॥ जयन्ति भक्ति इति । भक्तिपीयूषरस एवासववरः उत्कृष्टं पानं तेन उद्गतहर्षा: ये ते जयन्ति सर्वोत्कर्षेण वर्तन्ते कीदृशाः अद्वितीया असाधारणस्वरूपा अपि त्वद्द्वितीयाः त्वमेव द्वितीयस्तुल्यरूपो येषां अथ च त्वद्द्वितीया अपि भक्तिसमावेशेनात्यन्तमभेदासाधनत्वा- त्त्वमेव द्वितीयः प्रभुत्वेन परिशीलितो येषां तथाभूता अपि अद्वितीयाः विश्वाभेदिनः । अद्वितीयाश्च कथं त्वाद्द्वितीयाः त्वद्द्वितीयाश्च कथमद्वितीया इति विरोधच्छाया ॥५॥ अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते । तादृशा एव ये सान्द्रभक्त्याऽऽनन्दरसाप्लुताः ॥६॥ भक्त्यानन्दरसः समावेशानन्दप्रसरस्तेन प्लुता आर्द्राशयाः अत एव तादृशा इति अपरिमितानन्दरससमुद्रत्वात्त्वद्रूपसरूपाः तव तत्त्वं जानन्ति । यो हि यत्र विद्वान् स हि तद्वेत्त्येव ॥६॥ त्वमेवात्मेश सर्वस्य सर्वश्वात्मनि रागवान् । इति स्वभावसिद्धां त्वद्भक्तिं जानञ्जयेज्जनः ॥७॥ त्वमेवात्मेश इति । सर्वस्तावदात्मने स्पृहयालुः वस्तुतस्तु त्वमेव चिद्रूपोऽ- स्यात्मा इति अतस्त्वय्यात्मनि स्वतः सिद्धा भक्तिः केवलं समावेशशक्त्या तां जानाति तज्जयेत् सर्वोत्कर्षेण वर्तत् एव नियोगे लिङ् ॥ ७ ॥ नाथ वेद्यक्षये केन न दृश्यो मेफकः स्थितः । वेद्यवेदकसंक्षोभेप्यसि भक्तैः सुदर्शनः ॥ ८॥ नाथ वेद्यक्षय इति । अन्तर्मुखेत्वावस्थायां सर्ववेद्योपशमे कस्य नाम स्वात्मरूपस्त्वं केवलो न स्फुरसि । भक्तैः पुनः संसारपातेऽपि वेद्यवेदक- संक्षोभे असि त्वं (सुदर्शन:) मुखेन दृश्यसे समावेशकाष्ठाधिवासितैर्हि सततमेतैः "भोक्तैव भोग्यरूपेण सदा सर्वत्र संस्थित" इति नीत्या शिवमयमेव विश्वमीक्ष्यते । वेद्यविलापनप्रया- सव्युदासाय सुशब्दः । तदुक्तं श्रीपूर्वशास्त्रे "मोक्षोपायमनायासलभ्य" मिति ॥ ८ ॥ अनन्तानन्दसुरसी देवी प्रियतमा यथा । अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे ॥९॥ अनन्तानन्द इति । उपमाश्लेषोत्क्त्या परमेश्वरसाम्यमाशास्ते । भक्तिपक्षे देवी द्योतमाना एका फलाकांक्षाविरहिता । अपरत्र क्रीडादिशीला परैव शक्तिः । अहं भक्त्या अवियुक्तः स्यामिति वक्तव्ये मम अवियुक्तास्तु इति भक्तिं प्रति प्रेमप्रसरः प्रकाशितः ॥ ९ ॥ सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो । संविन्मार्गोऽयमाह्लाददुःखमोहैस्त्रिधा स्थितः ॥ १०॥ सर्व एव भवल्लाभ इति । व्याख्यातप्रकृष्टभक्तिशालिनां अयमाह्लाददुःख- मोहैरुपलक्षितो लोके यः संविन्मार्गः नीलपीतादिबोधरूपः पन्थाः स्थितः स सर्व एव त्वत्प्राप्तिहेतुः । वेद्यसोपाननिमज्जनक्रमेण परमवेदकभूमिलाभात् ॥ १० ॥ भवद्भक्त्यमृतास्वादाद्बोधस्य स्यात्परापि या । दशा सा मां प्रति स्वामिन्नासवस्येव शुक्तता ॥ ११ ॥ हे स्वामिन् त्वच्छक्तिपातसमावेशमयभक्त्यानन्दास्वादमनासाद्य बोधस्य परा देहपातप्राप्या प्रकृष्टाऽपि या शान्तशिवपदात्मा दशा स्यात् कैश्चित् सम्भाव्यते सा तैः सम्भाव्यमाना मां प्रति आसवस्य यथा शुक्तता पर्युषितता तथा भातीति यावत् । यतस्तैर्भक्त्यमृतमनास्वाद्यैव शुक्तीकृतं । यैः पुनरास्वाद्यते तैः स्वचमत्कारानन्दविश्रान्तीकृतत्वात्का शुक्ततासम्भावना। आ- स्वादादिति ल्यब् लोपे पञ्चमी । अथ वा त्वद्भक्त्यमृतास्वादादपि परा मोक्षरूपा या काचिद्दशास्तीति सम्भाव्यते सा मह्यं न रोचते भक्त्यमृता- स्वादस्यैव निरतिशयचमत्कारवत्वादित्येवं परमेतत् ॥ ११ ॥ भवद्भक्तिमहाविद्या येषामभ्यासमागता । विद्याऽविद्योभयस्यापि त एते तत्त्ववेदिनः ॥१२॥ भवद्भक्ति इति । विद्याविद्योभयस्यापीति विद्याsविद्यालक्षणस्योभयस्य तत्र शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रात्मनो विद्यारूपस्य विज्ञानाकलप्रलयाकल- सकलतद्वेद्यात्मनश्च अविद्यारूपस्योभयस्यापि तत्त्वं विदन्ति येषां त्वद्भक्तिरेव महाविद्या प्रकर्षे प्राप्ता । महत्पदेन शब्दविद्यातोऽपि भक्तेरुत्कर्षात्तत्तत्त्ववेदकत्वम् ॥ १२ ॥ आमूलाद्वाग्लता सेयं क्रमविस्फारशालिनी । त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलाऽस्तु मे ॥१३॥ आमूलाद्वागिति। मूलं पराभूमिः, क्रमविस्फारित्वं पश्यन्यादिप्रसरः, तद्रसो भक्त्यानन्दरस एव आढ्यँ स्फीतं त्वदात्म्यैक्यापत्तिलक्षणं फलं यस्याः ॥ १३ ॥ शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते । त्वमेव हि वपुःसारं भक्तैरद्वयशोधितम् ॥१४॥ शिवोभूत्वा इति । "शिवो भूत्वा शिवं यजे" दिति यदाम्नायेषूच्यते तत्र देहपात एव शिवतेति ये मन्यन्ते तेषां सति देहे शिवीभावाभावाद्यजमानता- नुपपत्तेः स्वस्वरूपशिवसमावेशभक्तिशाल्येव यजनं जानातीतितात्पर्यम् अनेनैवाशयेनाह त्वमेव यतः सारमुत्कृष्टं वपुः स्वरूपं अद्वयेन भेदशङ्काशङ्कुशतशातिना शोधितं निर्मलीकृतं भक्तैरिति ॥ १४ ॥ भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः । तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा ॥ १५॥ व्याख्यातानां भक्तानां भवदद्वयसाधनाय का न युक्तयः यतो मूढैरुदीर्य- माणान्यपि शिवाद्वयदूषणानि दूषयत्स्वभावचिद्रूपशिवस्वरूपसिद्धिं विना न कानिचित् स्युरिति युक्त्या भक्तानां साधनान्येव पर्यवस्यन्ति । निकृष्टानां तु भेदमयानां तदसिद्ध्यै शिवाद्वयसाधनाभावाय कानि नावरणानि तीक्ष्णतम- युत्यस्त्राण्यपि समावेशरसविप्रुषोऽप्यनभिज्ञत्वादसञ्चेत्यमानानि महान्ध- कारपातयितॄण्येव ॥ १५ ॥ कदाचित्क्वापि लभ्योऽसि योगेनेतीश वञ्चना । अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम् ॥१६॥ कदाचिदिति । कदा चित् कस्यां चित् समाधिदशायां, क्वापि हृदयचक्रादौ, योगेन चित्तवृत्तिनिरोधेन, ईश स्वामिन्, असि त्वं लभ्य इत्येषा वञ्चना । अन्यथा समाधिव्युत्थानाद्यभिमतासु कक्ष्यासु कथं भक्तिमतां प्रकाशसे ॥ १६ ॥ प्रत्याहाराद्यसंस्पृष्टो विशेषोस्ति महानयम् । योगिभ्योभक्तिभाजां यद्व्युत्थानेऽपि समाहिताः ॥ १७॥ विषयेभ्य इन्द्रियाणां प्रत्यावृत्य नियमनं प्रत्याहार: आदिशब्दाद्ध्यान- धारणादयः तैरसंस्पृष्टः अकदर्थितः तन्निष्ठेभ्यो योगिभ्यो महानसामान्यः विशेषः अतिशयो भक्तिभाजामस्ति य- देते योग्यपेक्षया व्युत्थानाभिमतेऽपि समये समाहिता: "मय्यावेश्य मनो ये मा" मिति गीतोक्तनीत्या नित्ययुक्ताः ॥ १७ ॥ न योगो न तपो नार्चाक्रमः कोऽपि प्रणीयते । अमाये शिवमार्गेऽस्मिन् भक्तिरेका प्रशस्यते ॥ १८ ॥ न योगो न इति । शिवमार्गे परे शाक्ते पदे अस्मिन्निति निरतिशये स्वानुभवैकसाक्षिके मायीयनियतयोगाद्युपायपरिपाटी न काचिदुपदिश्यते तस्याः मायामयत्वेन अन्धतमसप्रख्यायास्त्वत्र शुद्धविद्याप्रकाशातिशायि- न्युपायत्वाभावात् भक्तिरेव प्रतिभाप्रसादनात्मा उक्तचरी प्रशस्यते उपायत्वेनोच्यते ॥१८॥ सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर्मम । प्रत्यक्षसर्वभावस्य चिन्तानामापि नश्यतु ॥ १६॥ सर्वतोविलसदिति । अन्तर्बहिश्च विलसता जृम्भमाणेन भक्तितजेसा समावेशप्रकाशेन ध्वस्ता आवृतिः अख्यातिर्यस्य तत एव मायीयभूमि- विस्मृतेः प्रत्यक्षभैरवमुद्राप्रवेशयुक्त्या आलोचनमात्रगोचरीभूताः सर्वे भावाः यस्य तस्य मम चिन्ताया विकल्पवृत्तस्य नामाऽपि अभिधानमपि नश्यतु नित्यमेव साक्षात्कृतपरभैरवस्वरूपानुप्रविष्टो भूयासमित्यर्थः ॥ १९ ॥ शिव इत्येकशब्दस्य जिह्वाग्रे वसतः सदा । समस्तविषयास्वादो भक्तेष्वेवास्ति कोप्यहो ॥ २०॥ शिव इत्येक इति । उक्तेष्वेव भक्तेषु यो महाप्रकाशमयनिजस्वरूप- परामर्शात्मा शिव इत्येकः असामान्यः सदा शिवोस्ति अहो आश्चर्ये तस्य शब्दमात्रस्याप्येककस्य विषयस्य परमानन्दव्याप्तिदायित्वात्समस्त- विषयास्वादो जगदानन्दचमत्कार: को- ऽपि स्वानुभवसिद्धोऽस्ति एकत्र च शब्दलक्षणे विषये जिह्वाग्रवर्तिनि समस्तविषयास्वाद इति विरोधच्छाया ॥ २० ॥ शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ । अलौकिकरसास्वादे सुस्थैः को नाम गरायते ॥२१॥ शान्तकल्लोल इति । शान्ताः निवृत्ताः विकल्पमयाः कल्लोला यत्र तथाभूते, संसारतापापूर्णत्वाच्छीते, विश्वप्रतिबिम्बाश्रयत्वादच्छे निर्मले, आनन्द- विकासित्वात्स्वादौ, भक्त्यमृतसमुद्रे, अलौकिकरसास्वादे समावेश- चमत्कारे, सुखेन तिष्ठन्ति सुस्थाः, तैः भेदगलनात् को नाम गण्यते, तदा व्यतिरिक्तस्य कस्य चिदप्यप्रतिभासात् । सुखस्थिताः न किञ्चिद्गणयन्ती- त्युचितैवोक्तिः ॥ २१ ॥ मादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः । तादृशी भगवन्यस्या मोक्षाख्योऽनन्तरोरसः ॥ २२॥ मादृशैरिति । मादृशैः भक्तितत्त्वज्ञैः, तादृशी इति अलौकिकी भवद्भक्तिरेव अभीष्टप्रदत्वान्महौषधिः, किं न चर्व्येत किं न धार्येत विचारेणास्वाद्येत इति यावत् । कीदृशी । यस्याश्चर्वणपरामर्शानन्तरमेव जीवन्मुक्ताख्यः अनन्तरः अव्यवहितो रसश्चर्वणानन्दः ॥ २२ ॥ ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः । त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः ॥ २३॥ ता एव इति । सद्भिः भक्तिशालिभिः ता एवेति असमत्वत्समावेशमय्यः सम्पदः परं केवलमर्थ्यन्ते न तु अणिमाद्याः । कीदृश्यो याः त्वद्भक्तिरससम्भोगे भवत्समावेशामृतचमत्कारे विस्र- म्भं स्वैरं स्त्रोकारं पुष्णन्ति । अत्र प्रियासम्भोगपोषिका एवसर्वस्य सम्पदोऽर्थनीया इत्यनुरणनव्यङ्ग्योपमाध्वनिः ॥ २३ ॥ चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः । त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम् ॥२४॥ चित्रं निसर्ग इति । नाथ स्वामिन् इदं चित्रं दुःखकारणमिदं मनः सर्वस्य हेयं यदभिमतं तदेव त्वद्भक्तिरसायनेन सिक्तं परमानन्दमोक्षमहाफलम् । न हि कदाचिल्लोकं प्रति विषादेः मधुर आस्वादः अतस्त्वद्भक्तेरेवायम- लौकिक: क्रम इति ध्वनित इति शिवम् ॥ २४ ॥ इति श्रीमदीश्वरप्रत्यभिज्ञाकाराचार्यचक्रवर्तिवन्द्याभिधानोत्पलदेवाचार्य- विरचिते भक्तिविलासाख्ये प्रथमस्तोत्रे महामाहेश्वरश्रीक्षेमराजविरचिता विवृतिः ॥ प्रथमम् १ ॥ ॐ तत्सत् अथ सर्व्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् । अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम - । स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥ १ ॥ अग्नीषोमरविभिः दाहाप्यायप्रकाशकारीच्छाक्रियाज्ञानरूपस्य शक्तित्रयस्य, ब्रह्मविष्णुभ्यामधिष्ठातृदेवतावर्गस्य, स्थावरजङ्गमाभ्यामधिष्ठितस्य प्रमेयममातृराशेश्च स्वीकृतत्वाद्विश्वात्मनः आमन्त्रणमिदं स्वरूपेत्यन्तं । तेन अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गमस्वरूप हे परमेश्वर । पञ्चभूतानि जङ्गमानामपि भूतदेहत्वात् । एवं च अग्निसोमसूर्यस्थावरजङ्गम अष्टमूर्तितया । ब्रह्मविष्णूपल- क्षिताऽशेषाधिष्ठातृतया विश्वमयत्वम् । अत एव बहुरूपायेत्युंक्तम् । एवं विश्वरूपत्वेऽपि प्रधानमस्य स्वरूपमाह संविन्मयायेति । एतदेव हि संविन्मयत्वं यत्स्वातन्त्र्योल्लासिताशेषविश्वनिर्भरत्वम् ॥ १ ॥ विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे । महानलाय भवते विश्वैकहविषे नमः ॥ २ ॥ विश्वेन्धन इति । भवते महानलाय परमप्रमातृवह्नये नमः । कीदृशाय । विश्वस्य भेदराशेरिन्धनरूपस्य सम्बन्धि यन्महाक्षारं भस्म तत्संहारशेषः संस्कारः, तेन यदनुलेपनम् संस्कारसंहारेणापि प्रमात्रुत्तेजनं, शुचि शुद्धमद्वयरूपं वर्चस्तेजो यस्य तस्मै । अथ "शुचिर्नामाग्निरुदितः संघर्षात्सोमसूर्ययो"रित्यागमिकभाषया शुचिनाम्ने तेजसे । विश्वमेकं हविः यस्येत्यनेन असन्तदीप्तत्वमुच्यते । श्रीमतङ्गाद्यागमस्थित्या रहस्यचर्यार्थ- स्यात्र सूचनाद्विरोधच्छायाऽपि ॥ २ ॥ परमामृतसान्द्राय शीतलाय शिवाग्नये । कस्मै चिद्विश्वसंप्लोषविषमाय नमोऽस्तु ते ॥३॥ परमामृत इति । चिदानन्दघनत्वात्परमामृतसान्द्रत्वम् । भवतापहारित्वा- च्छीतलत्वम् । अग्नेश्च कथमार्द्रत्वशीतलत्वे इति विरोधाभासच्छाया । कस्मै चिदित्यलौकिकस्वरूपाय ॥ ३ ॥ महादेवाय रुद्राय शङ्कराय शिवाय ते । महेश्वरायाऽपि नमः कस्मै चिन्मन्त्रमूर्तये ॥ ४॥ देवः सृष्ट्यादिक्रीडापरः विश्वोत्कर्षशालितया विजिगीषुः अशेषव्यवहार- प्रवर्तकः द्योतमानः सर्वस्य स्तोतव्यो गन्तव्यश्च दीव्यतेः क्रीडाद्यर्थत्वात् । स च महान् ब्रह्मादीनामपि, सर्गादि- हेतुत्वात् विश्वस्य । चित्पदे रोदनाद्द्रावणाच्च रुद्रः । पूर्णाऽहन्तापरामर्श- मयत्वान्मन्त्रमूर्तिः ॥ ४ ॥ नमो निकृत्तनिःशेषत्रैलोक्यविगलद्वसा- । ऽवसेकविषमायाऽपि मङ्गलाय शिवाग्नये ॥५॥ नमो निकृत्त इति । निकृत्तं अख्यातिलक्षणान्मूलात्प्रभृति खण्डश: कृतं भवाभवातिभवलक्षणं यत्रैलोक्यं तत्संबन्धिनी बोधानलोद्दीपिनी आन्तर- रससाररूपा या वसा तत्कृतो योऽवसेकः आहुतिः ततो विषमायात्यन्तं जाज्वल्यमानाय अत एव संसारामङ्गल्यपरिहृतिप्रदत्वान्मङ्गलाय शिववह्नये नमः । शरीरप्राणादिपरिमितप्रमातृपदं तत्रैव समावेशयाम इत्यर्थः । सर्ववसावसेकविषमः श्माशानिकाग्निः कथं मङ्गल इति विरोधच्छाया ॥ ५॥ समस्तलक्षणायोग एव यस्योपलक्षणाम् । तस्मै नमोऽस्तु देवाय कस्मै चिदपि शम्भवे ॥६॥ समस्तलक्षणेति । समस्तानां लक्षणानामभिज्ञानानां च तथाऽधिगमहेतूना- मुच्चारकरणध्यानादीनां यः अयोगः असम्बन्धः स एव यस्य उप इत्यात्मसमीपे लक्षणं हृदयङ्गमीकरणं समस्तचिन्ताविस्मरणस्यैव तत्प्राप्तिहेतुत्वात् अत एव कस्मै चिदिति संवृतिवक्रतया स्वात्मविस्फुर- द्रुपायेति ध्वनति ॥ ६ ॥ वेदागमविरुद्धाय वेदागमविधायिने । वेदागमसतत्त्वाय गुह्याय स्वामिने नमः ॥७॥ वेदागमइति । निःशेषनियमयन्त्रणात्रोटनालभ्यत्वाद्वेदविरुद्धः यश्चयद्विरुद्धः स कथं तद्विधत्ते तस्य च सतत्त्वरूपः चित्ता- र्थस्तु स्वातन्त्र्याज्जगदुत्तिष्ठापयिषुर्वेदं विधत्ते वेदान्तदृष्ट्या तत्परमार्थरूपश्च अत एव सर्वस्य अविषयत्वाद्गुह्यः ॥ ७ ॥ संसारैकनिमित्ताय संसारैकविरोधिने । नमः संसाररूपाय निःसंसाराय शम्भवे ॥८॥ मायादेः क्षित्यन्तस्य संसारस्य एक एव निमित्तं तस्य विरोधी संहर्ता स एव । तथा संसाररूपतया भाति न पुनश्चिद्रूपशिवव्यतिरिक्तं संसारस्य निजरूपं किं चित् । एवमपि संसारान्निष्क्रान्तं निःसंसारं तेनासंस्पृष्टरूपमिति विरोधाभासः ॥८॥ मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये । क्षीणाग्रमध्यमूलाय नमः पूर्णाय शम्भवे ॥९॥ मूलायेति । विश्वस्य कारणत्वात्स्वरूपत्वाद्विश्रान्तिस्थानत्वाच्च मूलं मध्यमग्रं च । यथा पृथक् मूलादिरूपः तथा युगपदपि अक्रमानन्तविश्वरूपत्वात् । न चास्य स्वात्मनि मूलादि किञ्चिच्चिन्मात्रैकरूपत्वात् । अत एव सर्वेसहत्वात्पूर्णः । विरोधाभासः प्राग्वत् ॥ ९॥ नमः सुकृतसंभारविपाकः सकृदप्यसौ । यस्य नामग्रहः तस्मै दुर्लभाय शिवाय ते ॥१०॥ नमः सुकृत इति । यस्य सकृदेव नामग्रहः असाविति लोकोत्तरः पूर्ण- विश्रान्तिप्रदत्वात्पुण्यराशेः परिपाकः । तस्मै दुर्लभायेति महायोगिगम्याय नमः ॥ १० ॥ नमश्चराचराकारपरेतनिचयैः सदा । क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने ॥११॥ नमश्चराचरा इति । कपालिव्रतित्वं यद्भगवति प्रसिद्धं तत्तत्वतो व्यनक्ति । चराचराकाराः जङ्गमस्थावररूपाः ये परेताः परं चिन्मयस्वरूपं इताः प्राप्ताः । तद्विना च निर्जीवत्वादपि परेताः । तेषां निचयैः सदा युगपच्च क्रीडते तत्संयोजनवियोजनवैचित्र्यसहस्रविधायिने चिन्मयाय चित्परमार्थाय कपालिने निःशेषकपालयुक्ताय अस्थिशेषीभूतविश्वधारिणे नमः ॥११॥ मायाविने विशुद्धाय गुह्याय प्रकटात्मने । सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे ॥१२॥ मायाविने इति । भेदोल्लासहेतुः स्वातन्त्र्यशक्तिः माया यस्यास्ति स चिद्रपत्वाद्विशुद्धः । मायावी व्याजी च कथं विशुद्ध इति विरोधाभासः । एवमन्यत्र । गुह्यः सर्वस्यागोचरः । प्रकटः प्रकाशघनस्वात्मरूपः । सूक्ष्मो ध्यानादिनिष्ठैरप्यलक्ष्यः । विश्वरूपः स्वातन्त्र्याद्गृहीतविश्वाकारः । अत एव चित्रो विचित्र आश्चर्यरूपश्च ॥ १२ ॥ ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये । आश्चर्यकरणीयाय नमस्ते सर्वशक्तये ॥१३॥ ब्रह्मेन्द्र इति । ब्रह्मेन्द्रविष्णुभिः सृष्ट्यधिष्ठितिस्थितिकरैः कथमपि निर्वाहितत्वाद्यत् निर्व्यूढं संपन्नं जगत् । तस्य सर्वैः सन्धार्यमाणस्य संहारः क्रीडामात्रं यस्य । अत एव आश्चर्यकरणीयः सर्वशक्तिः ब्रह्मादीनामपि स्वकर्मण्येतदीयसंजिहीर्षाभावाभावमुखप्रेक्षित्वात् सर्वसामर्थ्ययुक्तो यस्तस्मै नमः ॥ १३ ॥ तटेष्वेव परिभ्रान्तैः लब्धास्तास्ता विभूतयः । यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे ॥१४॥ तटेष्वेव इति । तेटष्वेव मन्त्रमुद्राचऋभूमिकादिज्ञानेषु चिद्रसप्रसरबाह्य- भूमिषु परिभ्रान्तैः । "पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः कुहकादिषु ये भ्रान्ता भ्रान्तास्ते परमे पदे" इत्याम्नायस्थिया अन्तःसारानासादनाद्भ्राम्यद्भिः । तास्ता इति भेदमय्योऽणिमादिकाः । अगाधहरासिन्धवे इति अपरिच्छे- द्यान्तस्तत्वाय महेश्वरसमुद्राय । समुद्रे च तटेष्वेव ये भ्राम्यन्ति ते तन्मौ - क्तिकाद्याप्नुवन्ति, ये तु अन्तर्विक्षेपक्षमाः ते महानिर्वृतिप्रदममृतमप्य- श्नान्तीति रूपकश्लेषेण ध्वनति ॥१४॥ मायामयजगत्सान्द्रपङ्कमध्याधिवासिने । अलेपाय नमः शम्भुशतपत्राय शोभिने ॥१५॥ मायामय इति । माया चिन्मयत्वाख्यातिः सैव प्राकृतं रूपं यस्य जगतः तदेव सान्द्रः पङ्को घनः कर्दमः तन्मध्याधिवासिनेSपि व्यापकत्वात्तव्ध्या- प्नुवतेऽपि अलेपाय शुद्धचिदेकरूपाय । शम्भुरेव शतपत्रं अनन्तशक्तिदलं तत्तत्सङ्कोचविकासधर्मकं कमलं तस्मै नमः । पङ्कमध्यस्थितेरप्यलेपता भगवतश्चिद्धनत्वेन तदसंस्पर्शादिति विरोधाभासः ॥१५॥ मङ्गलाय पवित्राय निधये भूषणात्मने । प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः ॥ १६॥ मङ्गलायेति । मङ्गलेत्यादि स्पष्टं । सर्वोत्कृष्टायेति सर्वत्र योज्यं । येन येन मुखेन विचार्यते तेन तेनोत्तमत्वं सर्वोत्कृष्टत्वात् ॥ १६ ॥ नमः सततबद्धाय नित्यनिर्मुक्तिभागिने । बन्धमोक्षविहीनाय कस्मै चिदपि शम्भवे ॥१७॥ नमः सतत इति । भगवत एव बद्धमुक्ततयाऽवगमात्तथा- त्वम् वस्तुतस्तु चिद्धनत्वात्तद्धीनत्वम् । विरोधाभासः पूर्ववत् । एवमुत्तरत्रीप ॥ १७ ॥ उपहासैकसारेस्मिन्नेतावति जगत्रये । तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने ॥१८॥ उपहासैक इति । तुच्छरूपत्वादुपहसनीयपरमार्थे एतावति अतिवितते जगत्रये भवाभवातिभवात्मनि । अद्वितीयाय असाधारणैकरूपाय नित्यमुखासिने आनन्दघनायोपादेयतमाय तुभ्यमेव नमः ॥ १८ ॥ दक्षिणाचारसाराय वामाचाराभिलाषिणो । सर्वाचाराय शर्वाय निराचाराय ते नमः ॥१९॥ दक्षिणाचार इति । दक्षिणाचारो भैरवतन्त्रं अविपरीतानुष्ठानं च सारः सारत्वेनाभिमतो यस्य । वामाचारं वादितन्त्रं विपरीतक्रमं चाभिलषति यस्तस्मै । सर्व आचारो निजः परिस्पन्दो यस्य । निष्क्रान्ता आचारा यस्मात् आचारेभ्यश्च ध्यानपूजादिभ्यो निष्क्रान्तो यस्तस्मै । अथ च श्रीमदाचार- निराचाररूपं यन्मतक्रमादि शास्त्रार्थतत्त्वं तद्रूपाय नमः ॥ १९ ॥ यथा तथाऽपि यः पूज्यो यत्र तत्राऽपि योऽर्चितः . योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते ॥ २० ॥ यथा तथा इति । येन येन प्रकारेण यत्र क्वचिद्यत्किञ्चिदाचर्यते तत्र स्वात्मदेवताविश्रान्तिरूपा पूजा अनायासेनैव सिद्धा तत्त्वविदामिति तात्पर्यम् । यत्तच्छब्दाः नियमव्युदासाय । यथागमः "यथालाभं प्रपूजयेदि "ति ॥ २०॥ मुमुक्षुजनसेव्याय सर्वसन्तापहारिणो । नमो विततलावरायवाराय वरदाय ते ॥२१॥ मुमुक्षु इति । साधकानां मन्त्राणां प्राणत्वान्मुमुक्षुभिरेव समनन्तरोक्तयुक्या निर्यन्त्रणं सेवितुं शक्याय । सर्वेषां भेदमयानां सन्तापानां हारिणे अपहन्त्रे । विततेत्युक्तिः परमानन्दघनत्वेनातिस्पृहणीयत्वात् । वार: समूहः "समूहनिवहव्यूहवारसङ्घातसञ्चया" इत्यमरः । वरदाय संविन्नैर्मल्य- सारप्रसादप्रदाय ॥ २१ ॥ सदा निरन्तरानन्दरसनिर्भरिताखिल- । त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥२२॥ सदा निरन्तरानन्द इति । प्राग्वत्रिलोकस्य विश्वस्य स्वस्यानन्दरसेन पूरणात्स्वामिने इत्युचितोक्तिः । नित्यपर्व्वणे सदा विश्वपूरकरूपाय । पर्व पूरणे इत्यस्यप्रयोगः । सर्वश्च पर्वणि आनन्दरसनिर्भरितं निखिलं करोति ॥ २२ ॥ सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् । त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः ॥ २३॥ सुखप्रधानं शक्तिवृन्दं संविद्देवीचक्रं, चमत्कारेणानन्द- घनप्रमातृविश्रान्त्या प्रधानसंवेद्यसंभोगैः आनन्दसारविषयग्रासास्वादैः त्वामेव भजते त्वय्येव विश्वमर्पयति । तस्मै घोराय सर्वसंहर्त्रे ते तव सम्बन्धिने नमः ॥ २३ ॥ मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः । आलिङ्गन्त्यापि यं तस्मै कस्मै चिद्भवते नमः ॥ २४ ॥ मुनीनामिति । तपोयोगादिनिष्ठानां कपिलादीनामपि ज्ञातुमशक्यं । भक्ति सम्बन्धचेष्टिताः समावेशरसानुविद्धव्यापाराः । आलिङ्गन्त्यपि दृढावष्टम्भयुक्त्या स्वसम्भोगपात्रं कुर्वन्त्यपि यं तस्मै कस्मै चित्स्वात्मनि स्फुरते नमः ॥ २४ ॥ परमामृतकोशाय परमामृतराशये । सर्वपारम्यपारम्यप्राप्याय भवते नमः ॥ २५ ॥ परमामृत इति । परमानन्दरसस्य कोशो गञ्जमिव, अतस्तत्पूर्णत्वाद्राशिश्च, बहिरपि तन्मयत्वात् । सर्वस्य मायादेः पारम्यं परमत्वं प्रकाशमानता । तस्यापि पारम्यं आनन्दघनश्चमत्कार: शाक्तः समुल्लासः, तेन प्राष्याय ॥ २५ ॥ महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् । अपूर्वमोदसुभगं परामृतरसाल्वणाम् ॥ २६ ॥ महामन्त्रमयेति । महामन्त्रमयं अकृत्रिमाहम्परामर्शमयं तव रूपं नौमि इति प्राग्वत् । स्वच्छं विश्वप्रतिबिम्बधारणात् । शीतलं संसारतापहारित्वात् । अपूर्वेण आमोदेन अलौकिकेन व्यापिपरिमलेन ह्लादिना स्वरूपेण । सुभगं स्पृहणीयं । परमामृतरसेन परमानन्देनोल्वणं बृंहितम् ॥ २६ ॥ स्वातन्त्र्यामृतपूर्णात्वदैक्यख्यातिमहापटे । चित्रं नास्त्येव यत्रेश तन्नौमि तवशासनम् ॥ २७॥ स्वातन्त्र्या इति । स्वातन्त्र्यामृतेन सम्पूर्णा स्वतन्त्रता आनन्दघना या त्वदैक्यख्यातिः भवदभेदप्रथा सैव विश्वचित्रतन्तुव्याप्त्या महापटः, तत्र विषये यत् शासनं, शास्यतेऽनेनेति कृत्वा त्वदुपदेशको य आगमः तं नौमि। यत्र विश्वमाश्चर्यमयं त्वदैक्यप्रथनसारेऽपि चित्रं नानारूपं नास्त्येव, त्वदैक्यख्यातिप्रतिपादन- परत्वात्, चित्रमद्भुतं च नास्ति, अनुत्तरत्वादागमस्य सर्वसंभावनाभूमित्वात्, अथ च पटे स्थितं शासनमविचित्ररूपं चेति चिञ्चम् ॥ २७ ॥ सर्वाऽऽशङ्कानशानिं सर्व्वाऽलक्ष्मीकालानंल तथा । सर्वाऽमगंल्यकल्पान्तं मार्गं माहेश्वरं नुमः ॥२८॥ सर्वाशंकाइति । सर्वासामाशङ्कानां द्रव्यपूजामंन्त्रादिसङ्कीर्णत्वाद्युक्तानां विचित्रसंसारबीजभूतानां चित्तवृत्तिम्लानिदानां अशनिं स्वरूपध्वंसकं । आम्नांयेऽपि च " शङ्कापि न विशङ्केत निश्शँकत्वमिदं स्फुट"मित्युक्तं । अलक्ष्मीणां अनानन्ददशानां कालानलं महादाहकं, सर्वामङ्गल्या नामशुभसूचकानां कल्पान्तं निःशेषेण नाशकं, माहेश्वरं मार्गे शाक्तं प्रसरं नुमः ॥ २८ ॥ जय देव नमो नमोऽस्तु ते सकलं विश्वमिदं तवाश्रितम् । जगतां परमेश्वरो भवान् परमेकः शरणागतोऽस्मि ते ॥ २९ ॥ जयदेवेति । परमेकोस्मीति देहाद्यभिमानेन त्वन्मायाश क्तिक्लृप्तेन विश्वविभेदेन त्वत्तः पृथगिव कृतः, अत एव शरणमागतः । युक्तं चैतत् यतो विश्वमिदं तवाश्रितं चिन्मयत्वत्स्वरूपमग्नं, ततश्च जगतां भवानेव परमेश्वरः ब्रह्मादिभ्यः सदाशिवान्तेभ्यः उत्तमः, अत एव हे देव क्रीडादिशील, जय देहाद्यभिमानमिममुदस्य स्वरूपेण प्रथस्व इति प्राग्वत् ॥ २९ ॥ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सर्वात्मपरिभावनानामकं द्वितीयस्तोत्रम् ॥ २ ॥ ॐ सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः । तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे ॥ १॥ ॐ सदसत्त्वेनेति । भावानां प्रमेयादीनां जन्मसत्तादिरूपतया प्राक्प्रध्वंसाभावादिरूपतया च द्वितयीरूपा द्वितयीयुक्ता यतस्ते भावा भावनीयाः सम्पादनीयाः, तामुल्लङ्घ्य उज्झित्वा यस्तृतीयः सदसत्ताभ्या- मव्यपदेश्यत्वात्तुर्यादिवत्संख्ययैव व्यपदेश्यः स्थितः, तस्मै चित्राय आश्चर्याय विश्वचित्राय नमः इति प्राग्वत् ॥ १ ॥ आसुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्रये । स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवाऽनुजीविनः ॥२॥ आसुरर्षि इति । जगत्रयं प्राग्वत् । सुरर्षिजनात् मरीच्यादिदेवर्षिजनात् । आ आङ् अभिविधौ । अस्वतन्त्रत्व सृष्टिसंहारगोचरत्वं । स्रष्ट्रादिरूपस्तु शम्भुरेव स्वतन्त्रः । तस्य च येऽनुजीविनः तदात्मकस्वात्मसाक्षात्कारिणः तेऽपि तत्समावेशात् स्वतन्त्रा एव ॥ २ ॥ अशेषविश्वखचितभवद्वपुरनुस्मृतिः । येषां भवरुजामेकं भेषजं ते सुखासिनः ॥ ३ ॥ अशेषेति । भवरुजां सांसारिकोपतापानां । भेषजमौषधं । विश्वखचितत्वा- त्सर्वोपकृतिकरणक्षमा भवद्वपुरनुस्मृतिः चिदात्मनस्त्वत्स्वरूपस्यानुगततया स्मरणं समावेशमयं येषामस्ति, ते सुखासिनः । सत्स्वपि देहादिनान्तरीय- केषु दुःखस्पर्शेषु परमानन्दघने सुख एव तिष्ठन्ति ॥ ३ ॥ सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः । चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः ॥ ४ ॥ सितातपत्रमिति । इन्दुः सर्वमेयरूपः, प्रकाशदशायां स्वप्रभाभिश्चैतन्य- मरीचिभिः परिपूर्णतां प्रापितः, यस्य सितं शुद्धं, स्वात्मलग्नत्वाच्च बद्धं, पाशवहेयोपादेयतादिकल्पनोत्थात् आतपात् त्रायते इत्यातपत्रं । तथा स्वः स्वर्गं तदुपलक्षितं च निरयं धर्माधर्मफलं धुनोति स्वर्धुनी मध्यवाहिनी चिच्छक्तिः, सैव प्रसरद्रूपत्वात्स्रोतः, तद्यस्य चामरं माहात्म्यप्रथाहेतुः । स एको न तु अन्यः परम ईश्वरः । स्थूलदृष्ट्या तु निजरश्मिपूर्णः खण्डेन्दुः गङ्गा च यस्यासाधारणं छन्त्रं चामरं चेति स्पष्टम् ॥ ४ ॥ प्रकाशां शीतलामेकां शुद्धां शशिकलामिव । दृशं वितर मे नाथ कामप्यमृतवाहिनीम् ॥ ५॥ प्रकाशां शीतलामिति । प्रकाशां स्वप्रकटां, शीतलां सन्तापहरां, शुद्धां भेदशङ्काशातिनीं च, एकामद्वितीयां, कामप्यपूर्वो, अमृतवाहिनीं च अमृतस्यन्दिनीं, दृशं संविदं, मे मह्यं, नाथ, वितर प्रयच्छ । शशिकलापक्षे रिलष्टोक्तेः स्पष्टोऽर्थः ॥ ५ ॥ त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः । इमाः कथं मे भगवन्नामृतास्वादसुन्दराः ॥६॥ त्वच्चिदानन्द इति । त्वत्तः चिदानन्दसमुद्रात्, याः संवित्तिविप्रुषः नीलमुखादिज्ञानकणिकाः, प्रकाशमानत्वाच्चिदानन्दसारा एव, च्युता निर्याताः, समकालममृतास्वादसुन्दराः, इमा विस्फुरन्त्यो, नो कथं भवन्ति, भवन्त्येवेत्यर्थः ॥ ६ ॥ त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो । येषामहृदया एव तेऽवज्ञास्पदमीदृशाः ॥ ७ ॥ त्वयि रागेति । त्वद्विपये रागरसो भक्तिप्रसरः । तत्र येषां हृदयं न मग्नं समाविष्टं, ते अविद्यमानतात्त्विकहृदयाः ईदृशा इति संसारक्लेशभाजनभूताः अवज्ञास्पदं भक्तिमतामगणनीया एव ॥ ७ ॥ प्रभुणा भवता यस्य जातं हृदयमेलनम् । प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥८॥ प्रभुणेति । उक्तार्थप्रातिपक्ष्येणोक्तिः । यस्येति कस्यचिदेव । अहृदयास्तु प्रायो बहव इति बहुवचनमत्र नोक्तं । हृदयमेलनं समावेशेनैकत्वम् । विभूतयः अद्वयानन्दसम्पदः । यस्य च लौकिकेश्वरेण हृदयमेलनं भवति स एवैकस्तु विभूतीनां पात्रं नान्य इति श्लेषेण ध्वनति ॥ ८ ॥ हर्षाणामथ शोकानां सर्वेषां प्लावकः समम् । भवद्द्यानामृतापूरो निम्नानिम्नभुवामिव ॥६॥ हर्षाणामिति । भवद्ध्यानं समावेशरुपं त्वच्चिन्तनमेव अमृतापूरः । स यथा निम्नानिम्नभुवामशुद्धेतररूपमायाविद्याभूमीनां समं युगपत्प्लावकः सामरस्यापादकः, तथा लौकिकशोकहर्षादीनामपि । समाविष्टस्य हि युगपदेव निखिलं परमानन्दव्याप्तिमयं जायते । जलापूरश्च निम्नोन्नताश्च भूमीः प्लावयति ॥ ९ ॥ केव न स्याद्दशा तेषां सुखसम्भारनिर्भरा । येषामात्माधिकेनेश न क्वापि विरहस्त्वया ॥ १०॥ केव न स्याद्दशेति । येषामात्माधिकेनेश, देहादि निमज्ज्य चिद्धनत्वेन स्फुरता त्वया कदाचिदपि न वियोगः तेषां मुखसम्भारनिर्भरा परमानन्द पूर्णा का इव दशा न स्यात् सर्व्वैव भवतीसर्थः । जीवन्तः ईश्वरावियुक्ताश्च सदा सुखिनो भवन्ति ॥ १० ॥ गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः । स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः ॥११॥ गर्जामि बतेति । अतिभक्तिरसानन्दघूर्णितस्येयमुक्तिः । अत्यन्तं रोचनः अतिशयेन प्रियः । एष इति वक्तुमशक्यः स्वानुभवसंसिद्धः । तथा च अत्यन्तरोचनः विश्वग्रासकत्वेन अतिदीप्तप्रकाशवपुर्यतस्त्वं स्वामी मम घटितः समावेशेन मयाऽऽसादितः । ततोगर्जामि महारवमुच्चारयामि, नृत्यामि हर्षप्रसरभरेण सर्वतोमायाप्रमादभावधूननसारं गात्रविक्षेपं करोमि । मम च मनोरथाः पूर्णाः निराकाङ्क्षोस्मि जात इत्यर्थः । बत इति अनुत्तर- चित्स्वरूपप्रत्यभिज्ञानाद्विस्मयमुद्राऽनुप्रवेशं ध्वनति ॥ ११ ॥ नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत् । ज्ञानं स्यात् किन्तु विश्वैकपूर्णां चित्त्वं विजृम्भते ॥ १२॥ नान्यद्वेद्यमिति । तथाविधो मम स्वामी घटितो यत्र स्वामिनि सति अन्यद्भिन्नं वेद्यं, अन्या क्रिया, अन्यो योगः, अन्या च विदा संविन्नास्ति, घटितस्वामि- व्यतिरिक्तं मम न किं चिदपि भातीत्यर्थः । क्रिया विदा इत्यत्र अन्या इति योजना । तत्र पूर्णं त्वत्स्येवेति आह । किन्तु यज्ज्ञानं स्यात्तद्विश्वस्यैका पूर्णाहुतिः बोधाग्निप्रज्वालिनी, पूर्णाहंपरामर्शक्रियाशक्तिस्वरूपमेतज्ज्ञान- मिति यावत् । यच्चेदृक्ज्ञानं तदेवं चित्त्वं शिवप्रकाशरूपत्वं विजृम्भते नान्यत् । यथागमः "न योगोऽन्यः क्रिया नान्या तत्त्वारूढा हि या मतिः । स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते" ॥१२॥ दुर्जयानामनन्तानां दुःखानां सहसैव ते । हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः॥ १३ ॥ दुर्जयानामिति । हस्तात्पलायिता इत्यनेन शिवध्वनिशून्यवाचः सर्वदुःखा- क्रान्ता इति ध्वनति । तथा चोच्यते आब्रह्मणश्च कीटाच्चेत्यादि । "आब्रह्मणश्च कीटाच्च न कश्चित् तत्त्वतः सुखी । करोति तास्ता विकृती: सर्व एव जिजीविषुः" ॥ १३ ॥ उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः । त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः ॥१४॥ उत्तमः पुरुष इति । हरिः पुरुषोत्तम इति प्रसिद्धः, स युष्मच्छेषेण तावकेन अभेदसारविद्याऽधिष्ठातृषु प्रमातृषु च लब्धादन्येन अधिष्ठानात्मना स्वरूपेण विशेषितः सम्पादितविशेषः । तथा चागम:- "वैष्णव्यास्तु स्मृतो विष्णु" रिति । त्वं सकलादिसदाशिवान्तनिःशेषपुरुषाश्रयत्वान्महापुरुषः । अन्यशब्दः कश्चिदर्थः । एकः अद्वितीयः । इति एकः श्लोकार्थः । अपरस्तु व्याकरणप्र- क्रियया उत्तमपुरुषः अस्मदर्थे यः स युष्मच्छेषाभ्यां मध्यमप्रथमपुरुषाभ्यां विशेषितः सञ्जातविशेषोऽस्ति, तस्य च तटस्थपरामृश्यात्प्रथमपुरुषायुद्यु- ष्मदर्थोन्मुखाच्च मध्यमपुरुषादयं विशेषः यदशेषपुरुषाश्रयत्वं तद्विश्रान्ति- धामत्वं । सर्वस्येदन्ताविमृश्यस्याहन्तायामेव विश्रान्तेः । स पचति त्वं पचसि अहं पचामीति विवक्षायां वयमेव पचाम इत्यादौ प्रयोगेऽयमेवाशय इत्यास्तां । त्वं तु विनिःशेषाणां प्रथममध्यमोत्तमपुरुषाणां कल्पितानामकल्पित- चिद्रूपाश्रयः । यथोक्तं प्रत्यभिज्ञायां "ग्राह्यग्राहकताभिन्नावर्थौ भातः प्रमातरि" इति अत एव महापुरुषो महेश्वरो, महादेववन्मइच्छब्दस्य त्वय्येव प्रवृत्तत्वात् ॥ १४ ॥ जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो । संसारार्णाव एवैष येषां क्रीडामहासरः ॥ १५॥ जयन्तीति । जगद्वन्द्यत्वं शिवसमावेशमात्रत्वात् । जगतां विभो, तव दासास्ते जयन्ति, येषां संसारसमुद्र एवैष इत्यतिघोरोऽपि चिद्रूपतया ज्ञातपरमार्थः सन् क्रीडामहासरः कल्पः । यथोक्तं "इति वा यस्य संवित्तिः क्रीडात्वे- नाखिलं जगत्, सम्पश्यान्नि" त्यादि ॥ १५ ॥ आसतां तावदन्यानि दैन्यानीह भवज्जुषाम् । त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते ॥ १६ ॥ आसतां तावदिति । अन्यानि दैन्यानि अणिमादिप्रार्थना । भवज्जुषां सतत- समावेशप्रथमानत्वत्स्वरूपाणामतएवार्थनीयान्तरविरहात्प्रकटीभूया इत्यनेनैव कदाचित्समाविष्टैः प्रार्थनीयेन यतो लज्ज्यते ततो दण्डापूपीन्यायेन दैन्यान्तरसम्भावनैव नास्ति ॥ १६ ॥ मत्परं नास्ति तन्त्रापि जापकोऽस्मि तदैक्यतः । तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित् ॥१७॥ मत्परं नास्ति तन्त्रेति । महेशितुरपि जप्यं देवतान्तरमस्ति अक्षमाला- योगादिति ये मुह्यन्ति तानू बोधयितुमाह । मत्परं तावन्नास्ति तथाऽपि जापकोऽस्मि यत्, तत् तस्मात् ऐक्यत ऐक्येन चिदभेदेन, परमार्थतो जपः पूर्णाहन्ताविमर्शात्मा निसोदितो भवतीति अक्षमालया क्वचिद्नौरीश्वराद्याकृतौ दिशसि कथयसि । तच्छब्दाद्यच्छब्द आक्षेप्यः । अथ वा अक्षमालया करणेश्वरीपंत्त्या समस्तार्थसार्थे सर्गसंहारपरम्परासम्पत्तये पुनः पुनरावर्त- मानया ऐक्यतो महार्थनया भेदसारेणैकत्वेन च जपोऽनुत्तरविमर्शसारो भवतीत्यक्षमालयैव वर्णलिपिन्यायेन युक्त्या शिक्षयसि ॥ १७ ॥ सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो । त्वं चासतस्सतश्चान्यस्तेनाऽसि सदसन्मयः ॥ १८॥ सतोवश्यमिति । भावाभावौ परस्परभिन्नौ । त्वमसतः खपुष्पादेः, सतश्च नीलमुखादेरन्यो विलक्षणः चिदानन्दघनः, अत एव सदसन्मयः सद्रूपोप्यसद्रूपोऽपि सदसद्रूपोऽपि विश्वात्मकस्त्वं, "नतु सद्रूप एव वा असद्रूप एव वा उभयोज्ज्ञित एव वा । तथा श्रीभर्गशिखायां -"न सन्न चासत्सदसन्नव तदुभयोज्ज्ञितमि"त्युपक्रम्य, दुर्ज्ञेया हि साऽवस्था किमप्येतदनुत्तरमि" त्यनिर्वचनीयतयैव विश्वोत्तीर्णविश्वमयचिदानन्दघन- मनुत्तरस्वरूपं सदसत्त्वेनेति श्लोकेन भावनीयसदसत्ताकोटिद्वयवैलक्षण्य- मुक्तम्, अनेन तु सर्वभावाभावोत्तरत्वम् ॥ १८ ॥ सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् । अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे ॥१९॥ सहस्रसूर्यकिरणेभ्योप्यधिकः, तेषामपि तत्प्रकाशत्वात् । शुद्धश्चिदेकरूपः प्रकाशो भूम्ना प्राशस्येन च यस्य । अत एव सर्वभुवनव्यापकत्वं । मायाव्यामूढै र्न दृश्यसे भासमानोऽपि न प्रसभिज्ञायसे इति यावत् ॥ १९ ॥ जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः । विभुर्मिते च येनासि तेन सर्वोत्तमो भवान् ॥ २० ॥ जडे जगतीति । जगति क्षित्यादिसदाशिवावसाने जडे वेद्ये मिते च असि त्वं चिद्रूपो वेदको व्यापकश्च यतस्ततः सर्वोत्तमोसीति सम्बन्धः ॥ २० ॥ अलमाक्तन्दितैरन्यैरियदेव पुरः प्रभोः । तीव्रं विरौमि यन्नाथ मुह्याम्येवं विदन्नपि ॥२१॥ अलमिति । व्युत्थानदशापरवशः समावेशतत्त्वं जानन्नपि मुह्यामीति व्युत्थाने समावेशवशो भवामीति शिवम् ॥ २१ ॥ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ प्रणयप्रसादनामके तृतीयस्तोत्रे श्रीक्षेमराजविरचिता विवृतिः ॥ ॐ चपलमसि यदपि मानस तत्रापि श्लाध्यसे यतो भजसे । शरणानामपि शरणां भुवनगुरुमम्बिकाकान्तम् ॥ १ ॥ ॐ चपलमसीति । चापलाद्यद्यपि भगवद्भजने न प्ररोहसि तथाऽपि कृतार्थमसि । क्षणमात्रमपि तत्सेवायाः पूर्णव्याप्तिप्रदत्वात् । अत एव शरणानामपीत्यसामान्यतां भगवतः प्रथयति । शरणानां ब्रह्मविष्ण्वादी- नामपि शरणं समाश्रयं त्रिभुवनगुरुं विश्वस्योपदेष्टारं पूज्यं च । अम्बिका परा शक्तिः ॥ १ ॥ उल्लङ्घ्य विविधदैवतसोपानक्रममुपेयशिवचरणान् । आश्रित्याप्यधरतरां भूमिं नाद्याऽपि चित्रमुज्ज्ञामि ॥ २॥ उल्लङ्घ्येति । विविधानि ब्रह्मविष्णुरुद्रेश्वरसदाशिवादिरूपाणि दैवतान्येव सोपानक्रमः, तमुल्लङ्घ्य विश्रान्तिपदीकृत्य, उपे- यस्योपगन्तव्यस्य आत्मसमीपे प्राप्तव्यस्य शिवस्य चरणान् मरीचीनू, आसमन्तात् श्रित्वा समावेशयुक्त्या स्वीकृयापि, चित्रं यदद्यापि अधरतरां भूमिं व्युत्थानपतितां मायीयदेहादिप्रमातृतां न त्यजामि । दैवतानां सोपानक्रमेणानुपादेयतां भगवतस्तु चरणसमाश्रयेणोपादेयतमतां प्रकाशयन्नात्मनस्तत्समाश्रयेण श्लाघ्यतां ध्वनति ॥ २ ॥ प्रकटय निजमध्वानं स्थगयतरामखिललोकचरितानि । यावद्भवामि भगवं स्तव सपदि सदोदितो दासः ॥ ३ ॥ प्रकटयेति । निजमध्वानं स्वं शाक्तं मार्गम्। अखिलस्य लोक्यलोकयितृ- रूपस्य मेयमातृवर्गस्य सदाशिवान्तस्य । चरितानि स्थगयतरां निःशेषेण शमय । यावत् तव सदोदितो दासो भवामि त्वच्चरणसपर्यापरो नित्य- समाविष्टः स्फुरामि इति यावत् ॥३॥ शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणां । तव चरणाकमलयुगल- स्मरणापरस्य हि सम्पदोऽदूरे ॥ ४ ॥ शिवशिवेति । तव चरणयुगलं ज्ञानक्रियामयं मरीचिद्वयं । सम्पदः समावेशसाराः परमानन्दमय्यः । अदूरे निकटे ॥ ४ ॥ तावकाङ्घ्रिकमलासनलीना ये यथारुचि जगद्रचयन्ति । ते विरिञ्चिमधिकारमलेना- SSलिप्तमस्ववशमीश हसन्ति ॥ ५ ॥ तावकाङ्घ्रीति । सङ्कोचविकासपरत्वन्मरीचिविश्रान्ताः तत एव आस्वादित स्वातन्त्र्या, यथारुचि करणेश्वरीप्रसरयुक्त्या, ये जगद्रचयन्ति ते विरिंञ्चि ब्रह्माणमधिकारमलेन आसमन्ताल्लिप्तमत एव नियतिपरतन्त्रत्वाद- स्ववशमस्वतन्त्रं । हे ईश स्वतन्त्र । हसन्ति कमलासनोऽपि तेषां हासास्पदमियर्थः ॥ ५ ॥ त्वत्प्रकाशवपुषो न विभिन्नं किं च न प्रभवति प्रतिभातुम् । तत्सदैव भगवन्परिलब्धो ऽसीश्वर प्रकृतितोऽपि विदूरः ॥ ६ ॥ त्वप्रकाशवपुषइति । हे ईश्वर असि त्वं प्रकृतितः विदूरोऽपि स्वगोपनाद- प्राप्योऽपि सदैव परिलब्धः अस्माभिरिति शेषः । यतः यत् किञ्चित्प्रतिभातुं प्रभवति भासते तत्त्वत्तः प्रकाशवपुषश्चिद्रूपात् न भिन्नं प्रकाशमयस्यैव प्रकाशार्हत्वात् । यथोक्तं- "यस्मात्सर्वमयो जीव" इत्यादि "भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थित" इत्यन्तम् ॥ ६ ॥ पादपङ्कजरसं तव के चिद् भेदपर्युषितवृत्तिमुपेताः । के चनाऽपि रसयन्ति तु सद्यो भातमक्षतवपुर्द्वयशून्यम् ॥ ७ ॥ पादपङ्कजेति । तव ज्ञानक्रियामरीचिद्वयमयचरणकमलरसं के चित् द्वैतनिष्ठाः, भेदेन पर्युषिता, झगिति उपभोगानासादनेन शुक्तीकृत- प्राया वृत्ति: स्वरूपं यस्य तमुपेताः प्राप्ताः, न तु सद्य आस्वादयन्ति । के चित्पुनः परशक्तिपातपवित्रिताः सद्यो भातं झगिति उपनतं अक्षतवपुषं नित्यस्फुरत्स्वरूपं द्वयशून्यं चिदान्दैकघनं रसयन्ति चमत्कुर्वन्ति । केचिदित्यपकर्षः केचनापीत्युत्कर्षं ध्वनति ॥ ७ ॥ नाथ विद्युदिव भाति विभा ते या कदाचन ममामृतदिग्धा । सा यदि स्थिरतरैव भवेत्तत् पूजितोऽसि विधिवत्किमुतान्यत् ॥ ८ ॥ नाथ विद्युदिवेति । हे नाथ तव विभा परः शक्तिः स्पन्दः । अमृतदिग्धा परमानन्दोपचिता । विद्युदिव क्षणमात्रं कदाचिन्ममावभाति समावेशे स्फुरति । सा यदि बलवद्व्युत्थानमपहस्य नित्योदिता स्यात्तद्विधिवद्यथा- तत्त्वं पूजितोऽसि । किमुतान्यत् परिसमाप्तं करणीयं कृतकृत्यता च जायते इसर्थः ॥८॥ सर्वमस्यऽपरमस्ति न किंचिद् वस्त्ववस्तु यदि वेति महत्या । प्रज्ञया व्यवसितोऽत्र यथैव त्वं तथैव भव सुप्रकटो मे ॥ ९ ॥ सर्वमसीति । असि त्वं सर्वमपरं वस्तु यदि वाऽवस्तु न किं चिदस्ति, सर्वस्य चिद्धनत्वात्प्रकाशमयत्वेन प्रकाशनात् इत्येवं शुद्धविद्यामय्या यथैव महत्या प्रज्ञयाऽत्रजगति त्वं निश्चितस्तथैव मे सुष्ठु व्युत्थानेऽपि समावेशवशात् प्रकटो भव ॥ ९ ॥ स्वेच्छयैव भगवन्निजमार्गे कारितः पदमहं प्रभुणैव । तत्कथं जनवदेव चरामि त्वत्पदोचितमवैमि न किंचित् ॥ १० ॥ स्वेच्छयैवेति । हे भगवन् अहं प्रभुणैव न तु अन्येन केनचित् । स्वेच्छयैव निरपेक्षशक्तिपातयुक्त्या। निजमार्गे विकस्वरशक्तिवर्त्मनि । पदं कारितः विश्रान्तिं लम्भितः । तत्कथं जनवदेव लोकवदेव।चरामि व्युत्थाने व्यहरामि। त्वत्पदोचितं त्वन्मरीचिपरिचयसमुचितं समावेशवशान्न किं चिदवगच्छामि ॥ १० ॥ कोऽपि देव हृदि तेषु तावको जृम्भते सुभगभाव उत्तमः । त्वत्कथाम्बुदनिनादचातका येन तेऽपि सुभगीकृताश्चिरम् ॥ ११ ॥ कोपीति । हे देव तेषु केषु चित् प्रागुक्तभक्तिमत्सु हृदि तावकः उत्तमः उत्कृष्टः सुभगभावः कोऽपि उच्छलदानन्दरसोल्बणत्वं किमप्युज्जृम्भते, येन तेऽपीति समावेशसम्भिन्नहृदया अपि, अत एव त्वत्कथैव अम्बुदनिनादः तत्र चातका इव समावेशशालिप्रतन्यमानशिवकथाSSकर्णनप्रहृष्टहृदया अपि चिरं सुभगीकृताः समावेशभूमिं लम्भिताः । यत्कथामात्रेण समावेशोऽव- तरतीत्यर्थः ॥ ११ ॥ त्वज्जुषां त्वयि कयाऽपि लीलया राग एष परिपोषमागतः । यद्वियोगभुवि सङ्कथा तथा संस्मृतिः फलति संगमोत्सवम् ॥ १२ ॥ त्वज्जुषामिति । कयापीति अनुत्तरसमावेशशालिन्या लीलया त्वज्जुषां त्वां प्रीत्या सेवमानानाम् । एष इति असामान्यो रागः परिपोषं प्राप्तः ।त्वद्वियोगभुवि व्युत्थाने । सङ्कथा संस्मृतिश्च कर्त्रीसम्भोगोत्सवं सम्भोगदशां फलति । वियोगभुवि सङ्गमोत्सवमित्युक्त्या अलौकिकत्वमनुरागस्य ध्वनति ॥ १२ ॥ यो विचित्ररससेकवर्धितः शङ्करेति शतशोऽप्युदीरितः । शब्द आविशति तिर्यगाशये- ष्वप्ययं नवनवप्रयोजनः ॥ १३ ॥ ते जयन्ति सुखमण्डले भ्रमन् अस्ति येषु नियतं शिवध्वनिः । यः शशीव प्रस्टतोऽमृताशयात् स्वादु संस्रवति चामृतं परम् ॥ १४ ॥ यो विचित्रेति ते जयन्तीति युगलकम् । ते जयन्ति येषु सुखमण्डले नियतं निश्चितं कृत्वा भ्रमन् शिवध्वनिरस्ति । यः स्वादु परं चामृतं सम्यक् स्रवति आनन्दरसं समुच्छलयति । कीदृक् अमृताशयात् साक्षात्कृतचिद्धन- परमेश्वररूपात्मसृतः स्वरसेनोच्चारितः । यथा अमृताशयात्, शशी चन्द्रमाः प्रसृतः मण्ड- ले स्फुरन्, परं स्वाद्वमृतं स्रवति, यच्चैव विचित्रेण समावेशरससेकेन वर्धितोऽत एवं शतशोप्युदीरितः शङ्करेत्ययं शब्दः, तिर्यगाशयेषु पशुहृदयेष्वपि, नवनवप्रयोजनः प्रतिक्षणं तत्तदपूर्वचमत्कारकारी, आविशति परिस्फुरति ॥ १३ ॥ १४ ॥ परिसमाप्तमिवोग्रमिदं जगद् विगलितोऽविरलो मनसो मलः । तदपि नास्ति भवत्पुरगोपुरा- र्गलकवाटविघट्टनमण्वपि ॥ १५ ॥ परिसमाप्तमिवेति । स्फुरत्प्रत्यग्रसमावेशसंस्कारस्य व्युत्थानभूमिमवतिती- र्षोरियमुक्तिः । उग्रं भेदमयत्वाद्भीषणं । जगद्विश्वं, परिसमाप्तमिव । समाविष्टस्य हि न बाह्यं विश्वं विभाति अथ च संस्कारशेषतयाSSस्ते इति इव शब्दः । मनसश्च अविरलो घनः मलः अविद्याकलात्मा विगलितः । तथाऽपि निःशेषशान्ताशेषविश्वमयप्रफुल्लमहाविद्योद्यज्जगदानन्दमयस्य पूरकत्वा- त्पुररूपस्य, यद्गोपुरं पुरद्वारं परमशक्तिरूपं, तत्रार्गलयुक्तकवाटविघट्ट- नमतिदृढाख्यातिपुटविपाटनं मम मनागपि नास्ति । अनेन प्रविगलितनिः शेषदेहादिसंस्कारां परां भूमिमेवोपादेयत्वेन ध्वनति । यदुक्तं "सर्वथा त्वन्तरालीने" त्यादि श्रीप्रयभिज्ञायां । "सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते" इति पूर्वशास्त्रे ॥ १५ ॥ सततफुल्लभवन्मुखपङ्कजो- दरविलोकनलालसचेतसः । किमपि तत्कुरु नाथ मनागिव स्फुरसि येन ममाभिमुखस्थितिः ॥ १६ ॥ सततेति । सततं फुल्लं नियं विकसितं यत्वन्मुखकमलं, "शैवीमुख- मिहोच्यते इति" स्थित्या, त्वत्पराशक्तिरूपं यत्पद्मं तस्य यदुदरं मध्यं, परं तावकं परशक्तिसामरस्यमयं शांभवं रूपं, तस्य विलोकनं समावेशः, तत्र लालसं सातिशयाभिलाषं चेतो यस्य, तस्य मे, किमपि तदसम्भाव्यमुपाय- प्रदर्शनं, मनागिव हेलामात्रेण कुरु, येन ममाभिमुखस्थितिः सन् स्फुरसि ॥ १६ ॥ त्वदविभेदमतेरपरं न किं सुखमिहास्ति विभूतिरथाऽपरा । तदिह तावकदासजनस्य किं कुपथमेति मनः परिहृत्य ताम् ॥ १७ ॥ त्वदविभेदमतेरिति । समावेशस्फुरितायास्त्वदद्वयसंविदः अपरं सुखं विभूत्यादि च न किं चिदस्ति । तस्या एव सर्वातिशायित्वात् । ततः किमिति तावकदासजनस्य तां त्वदविभेदसंविदं परिहृत्य, मनः कुपथमेति व्युत्थानभूमिमेवाऽऽधावति ॥ १७ ॥ क्षणमपीह न तावकदासतां प्रति भवेयमहं किल भाजनम् । भवदभेदरसासवमादरा- दविरतं रसयेयमहं न चेत् ॥ १८ ॥ क्षणमपीति । यदि भवदद्वयानन्दरसासवमहमविरतं नास्वादयेयं, तत्तव दासतां प्रति क्षणमपि भाजनं न भवेयम् । आनन्दघनत्वत्स्वरूपा- परिचितत्वात् ॥ १८ ॥ न किल पश्यति सत्यमयं जन- स्तव वपुर्द्वयदृष्टिमलीमसः । तदपि सर्वविदाश्रितवत्सलः किमिदमारटितं न शृणोषि मे ॥ १९ ॥ न किलेति । अयं तावज्जनः भेददृष्टिमलीमसत्वात्तव सत्यं चिद्घनं वपुः न पश्यति । तथाऽपि त्वं सर्ववित्सर्वज्ञः, आश्रितवत्सलो भक्तानुकूलः, अतएव स्वयमेवोचितस्वात्मदर्शनदानेऽपि मे किमित्यारटितं आक्रन्दितं न शृणोषि । दर्शनं तावज्झगिति मम आरटितं भक्तिविवशचित्तस्याक्रन्दितमात्रं तु शृण्- विति प्रार्थयते ॥ १९ ॥ स्मरसि नाथ कदा चिदपीहितं विषयसौरव्यमथापि मयाऽर्थितम ।. सततमेव भवद्वपुरीक्षणा- मृतमभीष्टमलं मम देहि तत् ॥ २० ॥ स्मरसीति । ईहितं प्रयत्नेनार्जितं अथाप्यर्थितं काङ्क्षित कदा चिदपि मया विषयसौख्यमिति नाथ स्मरसीति निर्यन्त्रणोत्त्या गाढप्रभुपरिचयं ध्वनति । केवलं मम देव भवद्वपुरीक्षणामृतं त्वत्स्वरूपप्रकाशनरसायनमलमभीष्टं । तदेव च देहि प्रयच्छ ॥ २० ॥ किल यदैव शिवाध्वनि तावके कृतपदोऽस्मि महेश तवेच्छया । शुभशतान्युदितानि तदैव मे किमपरं मृगये भवतः प्रभो ॥ २१ ॥ किलेति । शिवाध्वनि श्रेयः शतशालिनि । परमे शाक्ते मार्गे । कृतपदः प्राप्तविश्रान्तिः ॥ २१ ॥ यत्र सोऽस्तमयमेति विवस्वाँ- श्चन्द्रमःप्रभृतिभिः सह सर्वैः । काऽपि सा विजयते शिवरात्रिः स्वप्रभाप्रसरभास्वररूपा ॥ २२ ॥ यत्रेति । सा कापि लोकोत्तरा शिवरात्रि: शिवसमावेशभूमिः । समस्त- मायीयप्रथायाः संहरणाद्रात्रिरिव रात्रिः । कीदृशी, स्वप्रभाप्रसरेण चित्प्रकाशजृम्भणेन भासनशीलं रूपं यस्याः, तादृशी । स इसशेषप्रपञ्च- प्रथमाङ्कुरः विवस्वान् प्राणः । चन्द्रमःप्रभृतिभिरपानादिभिः सहाऽस्तमेति प्रशाम्यति । यदि वा । विवस्वान् प्रमाणप्रकाशः । चन्द्रमःमभृतयः प्रमेयादयः ॥ २२ ॥ अप्युपार्जितमहं त्रिषु लोके- ष्वाधिपत्यममरेश्वर मन्ये । नीरसं तदखिलं भवदङ्घ्रि- स्पर्शनामृतरसेन विहीनम् ॥ २३ ॥ अपीति । त्रैलोक्यराज्यमपि त्वन्मरीचिसंस्पर्शं विना विरसं मन्ये ॥ २३ ॥ बत नाथ दृढोयमात्मबन्धो भवदख्यातिमयस्त्वयैव क्लृप्तः । यदयं प्रथमानमेव मे त्वा- मवधीर्य श्लथते न लेशतोऽपि ॥ २४ ॥ बतेति । आश्चर्ये अयमात्मबन्धो देहादिषु प्रमातृताभिमानः त्वदप्रथारूपः । त्वयैव अतिदुर्घटकारिणा दृढः क्लृप्तः । न तु अ- न्यस्य शक्तिः । यस्मात्त्वां प्रथमानमेव समावेशे भान्तमेव अवधीर्य न्यग्भाव्य लेशतोऽपि न श्लथते, व्युत्थाने प्राधान्यमेवावलम्बते इत्यर्थः ॥ २४ ॥ महताममरेश पूज्यमानो ऽप्यनिशं तिष्ठसि पूजकैकरूपः । बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्ट्टशरीर एव शश्वत् ॥ २५ ॥ महतामिति । बहिरन्तः पूजाद्यवसरे । आपातभेदेनैव प्रकाशमानत्वात् । पूज्यमानो दृश्यमानश्च, त्वममरेश देवदेव, महतां भक्तिमतां पूजकैकरूपो द्रष्ट्टशरीरश्च, समावेशसामरस्याद्बोधमयप्रमात्रेकरुपस्तिष्ठसि स्फुरसि चेति शिवम् ॥ २५ ॥ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सुरसोद्बलनामक- चतुर्थस्तोत्रे क्षेमराजकृता विवृतिः ॥ ॐ त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् । गलेपादिकया नाथ मां स्ववेश्म प्रवेशय ॥ १ ॥ ॐ त्वदिति । पादाः मरीचयः । सम्पर्कमात्रसम्भोगः समावेशास्वादः । गलेपादिका हठशक्तिपातक्रमः । स्ववेश्म चित्स्वरूपं, औचित्यात् ॥ १ ॥ भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः । अपाररभसाऽऽरब्धर्तनः स्यामहं सदा ॥ २ ॥ भवदिति । भवदीयेन पादाम्बुजरजसाऽनुग्रहप्रवृत्तपरशक्तिकमलपरागेण । रञ्जितमूर्धजः अधिवासितान्तः । प्रसरदुर्ध्वाष्टशक्तयंकुरः । तत एव प्रहर्षवशादपारमपर्यन्तं, रभसाऽऽरब्धं झगिति प्रवर्तितं नर्तनं गात्रविक्षेपो मायाप्रमातृताविधूननं येन । नित्यसमावेशविकस्वरतामाशास्ते ॥ २ ॥ त्वदेकनाथो भगवन्नियदेवार्थये सदा । त्वदन्तर्वसतिर्मूको भवेयं माऽन्यथा बुधः ॥ ३ ॥ त्वदेकनाथ इति । इयदेव नापरमर्थये । यत्त्वमेवैको नाथो नाथ्यमानः समभिलषणीयो यस्य सः । त्वदन्तर्वसतिश्चिद्धनत्वत्स्वरूपसमाविष्टो मूकोऽपि स्याम् । अन्यथा बुधोऽपि विद्वानपि माभूवम् ॥ ३ ॥ अहो सुधानिधे स्वामिन् अहो मृष्ट त्रिलोचन । अहो स्वादो विरूपाक्षेत्येव नृत्येयमारटन् ॥ ४ ॥ अहो इति । प्राग्वन्नित्यसमाविष्टतामाशास्ते । सुधानिधे आनन्दाब्धे । मृष्ट चमत्कारपदपतित । स्वादो अविच्छिन्नमाधुर्य । नृत्येयमिति प्राग्वत् । आरटन् स्फुटं परामृशन् ॥ ४ ॥ त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः विजृम्भेय भवद्भक्तिमदिरामदघूर्णितः ॥ ५ ॥ त्वत्पादपद्मेति । त्वच्छत्क्त्यानन्देन अन्तर्मुखीकृतकरणः । विजृम्भेय चित्स्वरूपोन्मज्जनाद्गात्रं विनमयेय चिद्गुणीभावं नयेयम् । कीदृक् - भवति साक्षात्कृते, या भक्तिरासेवा सैव मदिरामदः कादम्बरीचमत्कारः, तेन घूर्णितो महाव्याप्तिं लम्भितः ॥ ५ ॥ चित्तभूशृद्भुवि विभो वसेयं क्वापि यत्त्र सा । निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसा ॥ ६ ॥ चित्तभूभृदिति । चित्तमेव अनुल्लङ्घ्यत्ववासनाश्रयत्वकठोरत्वाभिः भूभृत् । तस्य सम्बन्धिन्यां कस्यां चिद्विविवेकप्रदार्या भुवि भूमिकायां । वसेयं । यत्र सा इति प्राक् परिशीलिता, महारसा समावेशानन्दमयी, निरन्तरो घनः, त्वत्प्रलापो भवत्परामर्शः प्रकृतं रूपं यस्यास्तादृशी वृत्तिः स्थितिः ॥ ६ ॥ यत्त्र देवीसमेतस्त्वमासौधादा च गोपुरात् । बहुरूपः स्थितस्तस्मिन्वास्तव्यः स्यामहं पुरे ॥ ७॥ यत्त्रेति । तस्मिन् पुरे त्वदीये पूरके चिदात्मनि रूपे । वास्तव्यः समाविष्टः स्याम् । यत्र आसौधादान्तरात्सुधासमूहरूपात्प्रतिभालक्षणादुच्चाद्धाम्नः । आच गोपुरादिन्द्रियविषयरूपाद्वारात् । त्वं देव्या परशक्त्या समेतो नित्यप्रमुदितो, "न सा जीवकला का चि" दित्यादि नीत्या वससि । बहुरूपो विश्वात्मा । अत्र अनुरणनशक्त्या लौकिकैश्वार्य्यपरिचार्य्यर्थः स्पष्टः । तथोत्तरत्राप्यनुसर्तव्यः ॥ ७ ॥ समुल्लसन्तु भगवन् भवद्भानुमरीचयः विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते ॥ ८ ॥ समुल्लसन्त्विति । मरीचयः अनुग्राहिकाः शक्तयः । विकसतु व्याप्ति- मासादयतु । तव पूजनाय त्वत्पदसमावेशाय ॥ ८ ॥ प्रसीद भगवन् येन त्वत्पदे पतितं सदा । मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव ॥ ९ ॥ प्रसीदेति । प्रसादोंभस इव स्वयमेवाविलीभावशान्त्या नैर्मल्यगमनं । एवमुत्तरत्र । त्वत्पदे शाक्ते मार्गे, पतितं लुठितं, तत्तदिति ते ते लोचनइति यद्वर्णयितुमशक्यतां स्कीततां चास्वाद्य वस्तुतो ध्वनति । क्षीवेदिव गलेदिव इति ससन्देहोत्प्रेक्षया सम्भावनालिङा च स्वानुभवसाक्षिकानुत्तरानन्दरस- परवशताशंसां ध्वनति ॥९॥ प्रहर्षाद्वाऽथ शोकाद्वा यदि कुड्याद्धटादपि । बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो ॥ १० ॥ महर्षादिति । वा प्रभृतिशब्दैः यतः कुतश्चित्स्फुटीभव नास्माकं कचिद्ग्रहः इत्याह । प्रभो सर्वतः प्रभवनशील ॥ १० ॥ बहिरप्यन्तरपि तत्स्यन्दमानं सदाऽस्तु मे । भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम् ॥ ११ ॥ बहिरपीति । पादाम्बुजं शीतलमिति प्राग्वत् ॥ ११ ॥ त्वत्पादसंस्पर्शसुधासरसोन्तर्निमज्जनम् । कोप्येष सर्वसम्भोगलङ्घी भोगोऽस्तु मे सदा ॥ १२ ॥ त्वत्पादसंस्पर्श इति । त्वत्पादसंस्पर्शो रुद्रशक्तिसमावेशः । स एव सुधासरः रसायनाब्धिः । तत्र अन्तर्निमज्जनं ब्रुडनं यत्,एष मम कोऽपि असामान्यः भोगः सदाऽस्तु । कीदृक् । सर्वान् सदाशिवपर्यन्तान् भोगान् लङ्घते विरसत्वादभिभवति, तच्छीलः ॥ १२॥ निवेदितमुपादत्स्व रागादि भगवन्मया । आदायचामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम् ॥ १३ ॥ निवेदितमिति । हे भगवन् चिन्मयस्वात्मन् । आसंसारं यत् मयार्जितं रागादि, तद्वित्तशाट्यविवर्जनया निवेदितं त्वय्यर्पितं, निःशेषेण वेदितं चेति । तत्स्वरूपमुपादत्स्व गृहाण स्वप्रकाशात्मतामधिष्ठाय समीपे कुरु । अमृतीकृत्येति परशक्तिस्पर्शामृतेन आप्लाव्य । भक्तजनैः सममित्युक्त्या स्वसमावेशतासमये समस्तभक्तानामपि तन्मयतामाशंसति ॥ १३ ॥ अशेषभुवनाहारनित्यतृप्तः सुखासनम् । स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥१४॥ अशेषेति । हे स्वामिन् अशेषभुवनाहारेण नित्यतृप्तः परमानन्दघन: । दासेषु व्याख्यातरूपप्रसादालोकनावसरं गृहाण प्रकाशार्हत्वमधिष्ठापय । कीदृशं-सुखेन आस्यते यत्र तत् आनन्दव्याप्तिमयम् ॥ १४ ॥ अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः । नमो मह्यं शिवायेति पूजयन् स्यां तृणान्यपि ॥१५॥ अन्तर्भक्तीति । अन्तः पूर्णाहन्तायां भक्तिचमत्कारामीलितेक्षण इति प्राग्वत् । मह्यं चिद्रूपाय शिवाय नमः इति कृत्वा तृणान्यपि पूजयन् स्यां शिवतया परामृशेयम् ॥ १५ ॥ अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् । पश्यन् भक्तिरसाभोगैर्भवेयमवियोजितः ॥१६॥ अपीति । लब्धो भवद्भावः त्वदैकात्म्यं येन । अत एव स्वा- त्मनः शिवरूपस्योल्लास एवं प्रकृतं रूपं यस्य तथाविधं जगत् विश्वं पश्यन्, भक्तिरसाभोगैः समावेशप्रबलचमत्कारैः अवियोजितः स्याम् । "तमनित्येषु भोगेषु योजयन्ति विनायकाः" इत्याम्नायस्थित्या मा कदाचित् स्वात्माभिमानविनायको भक्त्यन्तरायं मे कार्षीदिति यावत् ॥ १६ ॥ आकाङ्क्षणीयमपरं येन नाथ न विद्यते । तव तेनाऽद्वितीयस्य युक्तं यत्परिपूर्णाता ॥१७॥ आकाङ्क्षणीयमिति । सर्वतो निराकाङ्क्षत्वात्त्वमेव परिपूर्ण इत्यर्थः ॥ १७ ॥ हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते । पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम् ॥१८॥ हस्यत इति । नृत्यते अन्तः प्रहर्षभरेण देहादिप्रमातृता दोघूयते । भुज्यते ग्रस्यते रागद्वेषादीत्यनेन पुर्यष्टकप्रमातृताया गुणीभावउक्तः । पीयते चमत्क्रियते भक्तिपीयूषरसः समावेशानन्दप्रसरः । सर्वस्य च हासनृत्यप्रधानभोजनपानक्रिया स्पृहणीया सात्विह अलौकिकत्वेनोक्ता ॥ १८ ॥ तत्तदपूर्वामोदत्वच्चिन्ताकुसुमवासना दृढताम् । एतु मम मनसि यावन्नश्यतु दुर्वासनागन्धः ॥१९॥ तत्तदिति । स स इति विचित्रः, अपूर्वोऽलौकिकः, आमोदो हर्षो यस्याः त्वच्चिन्तायाः, सैव स्पृहणीयत्वात्कुसुमवासना । दृढतां प्ररूढत्वं । ममैतु मनसि । यावद्रागादिदुर्वासना नश्यतु ॥ १९ ॥ क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम् । इत्थं विरोधरसिकं बोधय हितममर मे हृदयम् ॥ २० ॥ क्वन्विति । मम हृदयं विरोधरसिकं समावेशे त्वत्परं व्युत्थाने तु विषयोन्मुखं । हितं बोधय विवेकितं कुरु येन व्युत्थाने रागादिरसिकतां त्यत्त्का त्वदनुरक्तमेवास्ते ॥ २० ॥ विचरन्योगदशास्वपि विषयव्यावृत्तिवर्त्तमानोऽपि । त्वच्चिन्तामदिरामदतरलीकृतहृदय एव स्याम् ॥ २१॥ विचरन्निति । योगदशाः भूमिकाज्ञानानि । विषयेभ्यो व्यावृत्तयः इन्द्रियेभ्यः प्रत्याहाराः । तत्र वर्तमानः । त्वच्चिन्ता त्वत्प्राप्तिरेव मदिरामदः । तेन तरलीकृतं त्याजितमितभूमिकाप्ररूढि क्षीवस्येव घूर्णमानं, निजचमत्कार- व्यतिरेकेण कुत्र चिदपि भूमिकाज्ञानादावरोहत् हृदयं यस्य, तादृगेव स्याम्। अपिशब्देन प्रसङ्गापतितत्वेन अनादरणीयतामाह ॥ २१ ॥ वाचिमनोमतिषु तथा शरीरचेष्टासु करणारचितासु । सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः ॥ २२॥ वाचीति । मनोमतयः कल्पनाप्रधाना धियः । करणरचितासु बुद्धि- कर्मेन्द्रियकार्यासु । दर्शनश्रवणादिपूर्वकत्वात्सर्वप्रवृत्तीनां । सर्वत्र सर्वा वस्थासु । पुरःसर आदावेव स्फुरन् । भक्तिरसः समावेशचमत्कारः ॥ २२॥ शिव शिव शिवेति नामनि तव निरवधि नाथ जप्यमानेऽस्मिन् । आस्वादयन भवेयं कमपि महारसमपुनरुक्तम् ॥ २३ ॥ शिवेति । जप्यमाने प्रकृष्टमन्त्रमयतया परामृश्यमाने। अस्मि- न्निति स्वानुभवैकसाक्षिके अनुत्तरे । भूयो नामग्रहणं समावेशवैवश्यं ध्वनति । कमपीति अलौकिकम् ॥ २३ ॥ स्फुरदनन्तचिदात्मकविष्टपे परिनिपीतसमस्तजड़ाध्वनि । अगणितापरचिन्मयगण्डिके प्रविचेरयमहं भवतोऽर्चिता ॥ २४ ॥ स्फुरदिति । स्फुरत् अनन्तमपरिच्छिन्नं यच्चिदात्मकं विष्टपं भुवनं विश्व विश्रान्तिस्थानं तत्र । कीदृशे - परितः समन्तान्निपीतः समस्तो निःशेषो जडो वेद्यरूपो ध्वान्तत्वादिप्रसरो येन । तथा न गणिता अपरा चिन्मयी गण्डिका पुरी यत्र । शिवात्मकचिद्रूपव्यतिरेकेणान्यस्याभावात् । अनेन भिन्नशिववाद निरासउक्तः । तत्र प्रकर्षेण विचरेयं समावेशेन प्रसरेयं । कीदृक् । भवतः प्रभोरर्चिता अद्वयरूपत्वत्पूजैकनिष्ठः ॥ २४ ॥ स्ववपुषि स्फुटभासिनि शाश्वते स्थितिकृते न किमप्युपयुज्यते । इति मतिः सुदृढा भवतात् परं मम भवच्चरणाब्जरजःशुचेः ॥ २५ ॥ स्ववपुषीति । स्वस्मिन् अनपायिनि वपुषि चिदात्मस्वरूपे । स्फुटभासिनि प्रकाशघने । शाश्वते नित्ये । स्थितिं कर्तुं न किमपि ध्यानजपादि- कमुपयुज्यते उक्तरूपत्वादेव । एतादृशी । मम भवच्चरणाम्बुजरजःशुचेः त्वच्छक्तिकमलप्रसरपरिशीलनेन शुद्धस्य । सुदृढा मतिः निश्चलनिश्चयरूपा धीः । परमतिशयेन भवेत् । नित्योदित- समावेशैकघनः स्यामिति यावत् ॥ २५ ॥ किमपि नाथ कदाचन चेतसि स्फुरति तद्भवदंघ्रितलस्पृशाम् । गलति यत्र समस्तमिदं सुधा- सरसि विश्वमिदं दिश मे सदा ॥ २६ ॥ किमपीति । हे नाथ भवदङ्ग्रितलस्पृशां त्वच्छक्तिस्पर्शशालिनां । कदा चिदवसरे । तत्किमपि असामान्य वस्तु चेतसि स्फुरति यत्र समस्तमिदं विश्वं परमानन्दसागरे गलति तन्मयीभवति । तत्तथाविधमिदं वस्तु मह्यं सदा दिश प्रयच्छ । यथा नित्यसमावेशानन्दघन एव भवामि इति शिवम् ॥ २६ ॥ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ स्वबलनिदेशनाभिधाने पञ्चमस्तोत्रे श्रीक्षेमराजकृता विवृतिः ॥ ॐ तत्सत् ॐ क्षणामात्रमपीशान वियुक्तस्य त्वया मम । निबिडं तप्यमानस्य सदा भूया दृशः पदम् ॥१॥ क्षणमात्रमिति । व्युत्थानरूपे क्षणमात्रवियोगे । गाढानुरागवैवश्यान्निविड- मत्यर्थं तप्यमानस्य स्वयमेव सन्तापमनुभावयतो न तु विषयविवशस्य । मम सदा दृशो ज्ञानस्य । पदं भूयाः परिस्फुरेत्यर्थः ॥ १ ॥ वियोगसारे संसारे प्रियेण प्रभुणा त्वया । अवियुक्तः सदैव स्यां जगताऽपि वियोजितः ॥ २ ॥ वियोगेति । अवियुक्तः समाविष्टः । जगता क्षित्यादिशिवान्तेन विश्वेनापि वियोजितो विश्लेषितः । समावेशे च विश्वं प्रयस्तमयो वस्तुतो भवत्येव ॥ २॥ कायवाङ्मनसैर्यत्र यामि सर्वं त्वमेव तत् । इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा ॥ ३ ॥ कायेति । यत्र विषये त्वमेव तदिति चिदेकसारत्वात् इत्येष परमार्थ इति "यत्र यत्रे" त्युपक्रम्य "सर्वे शिवमयं यत" इत्याम्नातत्वात् । परिपूर्ण इति समावेशेन साक्षात्कृतः ॥ ३ ॥ निर्विकल्पो महानन्दपूर्णो यद्वद्भवाँस्तथा । भवत्स्तुतिकरी भूयादनुरूपैव वाङ्मम ॥ ४ ॥ निर्विकल्प इति । निर्विकल्पः शुद्धचिद्रूपः । तथेति निर्विकल्पा महानन्दमयी च । अत एव स्तुत्ये समुचितत्वादनुरूपा ॥४॥ भवदावेशतः पश्यन् भावं भावं भवन्मयम् । विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः ॥ ५ ॥ भवदिति । भावं भावमिति वीप्सया विश्वाक्षेपः । निराकाङ्क्ष इति विशेषण द्वारको हेतुः महर्षेत्यादिः । प्रकृष्टेन महानन्दात्मना हर्षेण परिपूरितत्वादेव हि निराकाङ्क्षता भवति ॥ ५ ॥ भगवन्भवता पूर्णं पश्येयमखिलं जगत् । तावतैवास्मि सन्तुष्टस्ततो न परिखिद्यसे ॥६॥ भगवन्निति । भवतश्चिन्मयस्य सम्बन्धितया प्रदेशोऽपि ब्रह्मणः सार्वरूप्य- मनतिक्रान्तश्चाविकल्पश्चेति स्थित्याऽखिलं जगत् पूर्णे पश्येयम् । भवता पूर्णमितिपाठे तु स्पष्टोऽर्थः । सन्तुष्टः परमानन्दमयीं प्रीतिमितः । अतो हेतोर्न परिखिद्यसे, हे भगवन् चिद्रूप- स्वात्मन्, अणिमादिप्रार्थनाभिः न व्याकुलीक्रियसे इत्यर्थः ॥ ६ ॥ विलीयमानास्त्वय्येव व्योम्नि मेघलवा इव । भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामिनः ॥७॥ विलीयमाना इति । यत एवोल्लसिताः तत्र त्वय्येव क्रमात्क्रमं संस्कार- शेषतया विगलन्ते । यथा व्योम्नि मेघलवाः । ते हि तत एव प्रसृतास्तत्रैव विलीयन्ते । शश्वत्सदा, क्रमेण नैर्मल्यं शुद्धचिद्रूपत्वं गच्छन्ति तच्छीला इत्यनेन चिदात्मतैव तेषांतात्त्विकं रूपमिति ध्वनति ॥ ७ ॥ स्वप्रभाप्रसरध्वस्तपर्यन्तध्वान्तसन्ततिः । सन्ततं भातु मे कोऽपि भवमध्याद्भवन्माणिः ॥८॥ स्वप्रभेति । भवमध्यात् विश्वस्य मध्यतः । कोऽपीति शुद्धचिद्रपः । भवानेव मणिः सर्वाभिलाषपूरकत्वान्मम सन्ततमव्युत्थानं कृत्वा भातु समावेशेन स्फुरतु । स्वप्रभाप्रसरेण निजरश्मिपरिस्पन्देन ध्वस्ता पर्यन्ता ध्वान्तसन्ततिरख्यातिप्रवृत्तिर्येन ॥ ८ ॥ कां भूमिकां नाधिशेषे किं तत्स्याद्यन्न ते वपुः । श्रान्तस्तेनाऽप्रयासेन सर्वतस्त्वामवाप्नुयाम् ॥ ९ ॥ कामिति । श्रान्तइत्यप्रत्यभिज्ञातस्वरूपत्वाच्चिरं संसारे खिन्नः। त्वां चिद्रूप- मप्रयासेन ध्यानपूजाद्यायासं विना । सर्वतो यतः कुतश्चिदवाप्नुयाम् समावेशेन स्वीकुर्याम् । यतः कां भूमिकामवस्थितिं नाधिशेषे नाधितिष्ठसि । तद्बाह्यमान्तरं वा वस्तु किं यत्तव वपुः स्वरूपं न स्यात् ॥ ९ ॥ भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे । घटतामियति प्राप्ते किं नाथ न जितं मया ॥ १० ॥ भवदिति । अङ्गपरिष्वङ्गः परमसमावेशस्पर्श: । स्वेच्छया न तु कादाचित्कत्वेन । किं न जितं सर्वोत्कृष्टेन मयैव स्थितमित्यर्थः ॥ १० ॥ प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः । कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगयामहे ॥११॥ प्रकटीति । अन्याभिरर्थनाभिर्याचूञाभिः कदर्थनाः व्याकुलताः तव चिद्रूपरस्य स्वात्मनः न कुर्मः, यतस्ताम्यन्तो गाढानुरागविवशाः त्वमिव चिद्रूपं न त्वन्यं कं चित्, मृगयामहे अन्विष्यामः, अतः प्रकटीभव प्रकाशस्वेति शिवम् ॥ ११ ॥ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ अध्वविस्फुरणाख्ये षष्ठे स्तोत्रे श्रीक्षेमराजावरचिता विवृतिः ॥ ६ ॥ ॐ त्वय्यानन्दसरस्वति समरसतामेत्य नाथ मम चेतः । परिहरतु सकृदियन्तं भेदाधीनं महाऽनर्थम् ॥ १ ॥ त्वयीति । आनन्दसरस्वति हर्षसमुद्रे । समरसतां समावेशकैवल्यं । सकृदेकवारं । परिहरतु यथा न पुनर्भवतीत्यर्थः । इयन्तमपर्यन्तम् ॥ १ ॥ एतन्मम नत्विदमिति रागद्वेषादि निगडदृढमूले । नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः ॥ २ ॥ एतदिति । एतत्सुखं तद्धेतुरूपं मम अस्तु, इदं तु दुःखं तद्धेतुरूपं मम माभूदित्येवं भेदावग्रहरूपरागद्वेषाद्यात्मनो निगडस्य बन्धनस्य दृढे कठिने मूले अन्तर्मध्ये । भवन्मयतैक्ये प्रायः चिदैक्यप्रतीतिरेव परशुः कुठारः ॥ २ ॥ गलतु विकल्पकलंकावली समुल्लसतु हृदि निरर्गलता । भगवन्नानन्दरसप्लुताऽस्तु मे चिन्मयी मूर्तिः ॥ ३ ॥ गलत्विति । विकल्पानां भेदप्राधान्यात्कलङ्कता । निरर्गलता निःशङ्कता स्वातन्त्र्यं । मम चिन्मयी मूर्तिः प्रमातृता आनन्दरसप्लुता समावेशानन्दो- च्छलिता अस्तु ॥ ३ ॥ रागादिमयभवाण्डक- लुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः । आप्याययतु रसैर्मो प्रवृद्धपक्षो यथा भवामि खगः ॥ ४ ॥ रागादीति । रागादिमये भवाण्डके संसारगोलके । लुठितमघोषः पतन्तं मां । त्वद्भक्तिभावनैवाम्बिका माता । तैस्तैः परमानन्दसारै: रसैराप्याययतु तर्पयतु । यया प्रवृद्धपक्षः प्रकर्षेणासादितव्याप्तिज्ञानक्रियामयस्वात्मपक्षः । खगो निर्मलदिग्गगनगतिर्भवामि । अण्डलुठितश्च पक्षी मात्रा रसैराप्यायितः खेगच्छतीति श्लेषोपमाध्वनिः ॥ ४ ॥ त्वच्चरणभावनाऽमृत- रससारास्वादनैपुणां लभताम् । चित्तमिदं निःशेषित- विषयविषासङ्गवासनाऽवधि मे ॥ ५ ॥ त्वदिति । त्वच्चरणभावना त्वद्भक्तिचिन्ता, सैवामृतरससार उत्कृष्टः आनन्दप्रसरः, तत्र आस्वादे चमत्कारे, नैपुणं वैदग्ध्यं, ममेदं चित्तं लभताम् । कीदृशम् - निःशेषितः समाप्तो विषयविषासंगवासनानां वेद्यहालाहल- व्यसनसंस्काराणामवधिर्मर्यादा येन ॥५॥ त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष दूरतरम् । चेतोमाणर्विमुञ्चतु रागादिकतप्तवन्हिकणान् ॥ ६ ॥ त्वदिति । मम चेतोमणिरौचियाच्चित्तसूर्यकान्तरत्नं,त्वद्भक्तितपनदीधिति- संस्पर्शवशाद्भवत्समावेशसूर्यकरासङ्गात् रागादिकानेव तप्तवन्हिकणान् द्रष्टुमशक्यान् स्फुलिङ्गान्, दूरतररमत्यर्थे, मुञ्चतु जहातु ॥ ६ ॥ तस्मिन्पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः । हरिहर्यश्वविरिञ्चा अपि यत्र बहिः प्रतीक्षन्ते ॥ ७॥ तस्मिन्निति । तस्मिन्नत्युच्चैः पदे परशक्तिमार्गे त्वामुपश्लोकयेयं श्लोकैः स्तवेयं सम्यक् परामृशेयम् । हर्यश्वः इन्द्रः । बहिः प्रतीक्षन्ते । लिप्सवोऽपि वार्तानभिज्ञा इति यावत् ॥ ७ ॥ भक्तिमदजनितविभ्रम- वशेन पश्येयमविकलं करणैः। शिवमयमखिलं लोकं क्रियाश्च पूजामयीः सकलाः ॥ ८ ॥ भक्तीति । भक्तिमदेन समादेशप्रहर्षेण जनितो यो विभ्रमो लोकोत्तरो विलासस्तद्वशेन । करणैश्चक्षुरादिभिः । अविकलं पूर्णं कृत्वा । करणप्रसरात्मनि व्युत्थानेऽपि श्रीभैरवीयमुद्राप्रवेशयुक्त्या समाविष्ट एव भूत्वाऽखिलं लोकं विश्वं लोकं शिवमयं, क्रियाश्च वाङ्मनःकायव्याप्तीः सकलाः पूजामयीश्चिन्मयस्वरूपोल्लासरूपाः पश्येयम् ॥ ८ ॥ मामकमनोगृहीत- त्वद्भक्तिकुलाङ्गनाऽणिमादिसुतान् । सूत्वा सुबद्धमूला ममेति बुद्धिं दृढीकुरुताम् ॥ ६ ॥ मामक इति । मामकेन मनसा गृहीता प्राणेशत्वेन स्वीकृता येयं भक्तिरेव अतिस्पृहणीयत्वात्सर्वजनागोचरत्वाच्च कुलाङ्गना पत्नी, अथ च आगम- भाषया कुलेश्वरीरूपा । सा अणिमादीनेव सुतान् सूत्वा, अन्तः स्थितानेव अभिव्यक्तिं नीत्वा, महाव्याप्त्या सुस्फुटतया परामृश्य, सुष्ठु बद्धमूला प्ररूढा सती, मम इयद्विश्वं न तु अन्यस्येति बुद्धिं दृढीकुरुतां प्ररूढिं नयतु । अत्र च अभेदसारा अणिमादयोऽभिप्रेताः । तथाहि चित्पद एव स चान्तर्भावक्षमत्वादणिमा । व्यापकत्वान्महिमा । भेदमयगौरवाभावा- ल्लघिमा । विश्रान्तिस्थानत्वात्प्राप्तिः । विश्ववैचित्र्यग्रहणात्प्राकाम्यं । अखण्डितत्वादीशित्वं । सर्वेसहत्वाद्यत्रकामावसायित्वं च । सत्यतः परिपूर्णतया विद्यते,ऽन्यत्र तु त्वत्प्रसादादतिपरिमित मितिकृत्वा पूर्णमेवात्र तदभिहितं, न त्वन्यत्, पूर्णत्वेन नैराकाङ्क्ष्यात्। "आसतां तावदन्यानि दैन्यानी"त्युक्ते व्याघातप्र- सङ्गाच्च । एवमुत्तरत्रापि स्मर्तव्यमिति शिवम् [^१]॥ ९ ॥ ॥ इति श्रीमदाचार्योत्पलविरचितायां स्तोत्रावलौ विधुरविजयनामधेये सप्तमस्तोत्रे श्रीक्षेमराजकृता विवृतिः ॥ ॐ यः प्रसादलव ईश्वरस्थितो या च भक्तिरिव मामुपेयुषी । तौ परस्परसमन्वितौ कदा तादृशे वपुषि रूढिमेष्यतः ॥ १ ॥ यइति । मायाकालुष्योपशान्त्या चितो नैर्मल्यं प्रसादः । तस्य लवः अल्पता । पूर्णतायां तु देहापगमाच्छिवतैव । इश्वर इति सप्तम्यनन्यभावे । ईश्वरे एव स्थितइत्यर्थः स एव हि चिद्रूपः तथा स्वयमेव प्रसीदति भक्तिप्रसादात् । ईश्वरस्य रूपोपमाव्यङ्यत्वम् । इवशब्दो भक्तेः परिमिततामाह । काष्ठाप्राप्ता ह्यसौ मोक्षास्वादमय्येव । उपेयुषी उपगतवती । तौ भक्तिप्रसादौ परस्परं सम्यगन्वितौ तरुणाविव प्रेमनिर्भरतया स्वानुरूप्येण सम्बद्धौ तादृशे वपुषीति परानन्दघनतैकमये पूर्णे स्वरूपे । रूढ़ि विश्रान्तिम् [^+]॥ १ ॥ [^१]स्फुटार्थस्त्वयमेव प्रतिभाति यथा-कुलाङ्गनायां कुलवत्यां सत्यां परन्यां पुत्रवत्यां जातायां यथा पत्युर्ममता दृढ़तरा भवति तथा स्वभावतो न तु मदिच्छया प्रसूताणिमादिकायां भक्त्यां मम चेतसो ममता सुदृढ़ा भवतु मम मनासे तव भक्तिः परां स्थिरतां लभतामिति यावत् । अस्य पद्यस्य भक्तिदार्ढ्ये तात्पर्य्यमिति शिवम् ॥ [^+] यः प्रसादकणो मद्विषयक ईश्वरे स्थितः । ईश्वरप्रसादकणिकां विनाअल्पीयस्था अपि भक्तेरसम्भवात् । या च भक्तिरिव, अपूर्णत्वाद् भक्त्याभासो, मयि स्थिता । ईश्वरप्रसादकणिकैव गौणभक्तिरूपेण या मां प्राप्तवतीत्यर्थः । ते इमे प्रसादभक्ती परस्परं वर्द्धयन्त्यौ का पूर्णस्वरूप- लाभात् परमानन्दैकवपुषि परिणतिं गमिष्यत इति स्पष्टोऽर्थः ॥ त्वत्प्रभुत्वपरिचर्वणजन्मा कोप्युदेतु परिपोषरसोऽन्तः । सर्वकालमिह मे परमस्तु ज्ञानयोगमहिमादि विदूरे ॥ २ ॥ त्वदिति । त्वत्प्रभुत्वस्य त्वत्स्वामिकत्वस्य "गर्जामि वतेति" प्रागुक्तश्लोक- युक्त्या यत्परिचर्वर्णं ततो जन्म यस्य । मम कोप्यलौकिकः परितोषरस आनन्दप्रसरः । इहेति जगति । सर्वकालं व्पुव्युत्थानावसरेऽपि । परं केवलमुदेतु उल्लसतु । ज्ञानं विश्वमयस्वात्मप्रतिपत्तिः । योगस्तत्तद्भूमि- कालाभः । तयोर्महिमा प्रकर्षः । आदिपदात्तत्सिद्धयुदयरूपः फलम् ॥ २ ॥ लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितर्षः । केवलं तव शरीरतयैतान् लोकयेयमहमस्तविकल्पः ॥ ३ ॥ लोकवदिति । महार्थमुद्रामुद्रितस्योक्तिः । हे भगवन् मम लोकस्येव विषयेषु रूपादिषु स्फीतो बहल एव परितर्षः स्पृहयालुता अस्तु । किं तु एतान्विषयानहं अस्तविकल्पो गलितभेदप्रतिपत्तिः सन्, तब चिदात्मनः शरीरतया अहंतासारत्वेन, लोकयेयं पश्येयम् ॥ ३ ॥ देहभूमिषु तथा मनसि त्वं प्राणवर्त्मनि च भेदमुपेते । संविदः पथिषु तेषु च तेन स्वात्मना मम भव स्फुटरूपः ॥ ४ ॥ देहभूमिषु इति । जरामरणाद्यवस्थासु । मनसि कल्पनासारे । प्राणवर्त्मनिदुःखसुखादिस्पर्शमये । संविदः पथिषु नीलादिज्ञानेषु । तेषु इति विचित्रेषु । भेदमुपेते इति नपुंसकशेषः । सर्वस्मिन्नस्मिन्नभिहिते प्रकारे भेदमये सतीति यावत् । तेनेति स्वात्मानि चमत्कृतेन । चिद्धनेन स्वात्मना स्वरूपेण । मम स्फुटरूपः स्वप्राधान्येन स्फुरन् भव ॥ ४ ॥ निजनिजेषु पदेषु पतन्त्विमाः करणवृत्तय उल्लसिता मम । क्षणमपीश मनागपि मैव भृत् त्वदविभेदरसक्षतिसाहसम् ॥ ५ ॥ निजेति । इमाः मम करणवृत्तयश्चक्षुरादिसंविद्देव्यः । उल्लसिताः अलौकि- केन निजौजसा सोल्लासाः । स्वेषु स्वेषु रूपादिषु विषयेषु प्रसरन्तु । त्वदविभेदरसक्षतिः समावेशच्युतिः सैव साहसमविमृश्यकारिता मैवाभूत् । सर्वत्र विषयेषु परितर्षः आकाङ्क्षा । इह तु तत्र संविदाम्प्रसर इति विशेषः ॥ ५ ॥ लघुमसृणासिताच्छशीतलं भवदावेशवशेन भावयन् । वपुरखिलपदार्थपद्धते- र्व्यवहारानतिवर्तयेय तान् ॥ ६ ॥ लघ्विति । भवदावेशवशेन मायीयगुरुत्वहान्या लघु, सुखस्पर्शत्वान्मसृणं, प्रकाशघनत्वात्सितं, अच्छं शीतलं चेति प्राग्वत्, भावयन् सम्पादयन्, निखिलायाः पदार्थपद्धतेः मातृमेयराशेः सम्बन्धिनो व्यवहारान् लौकिकान् परिस्पन्दान् अतिवर्तयेय निवर्तयेय ॥ ६ ॥ विकसतु स्ववपुर्भवदात्मकं समुपयान्तु जगन्ति ममाङ्गताम् । व्रजतु सर्वमिदं द्वयवल्गितं स्मृतिपथोपगमेप्यनुपाख्यताम् ॥ ७ ॥ विकसत्विति । स्वं चिन्मयँ भवदात्मकं, वपुः स्वरूपं, विकसतु । अत एव जगन्ति धरादिसदाशिवान्तानि । मम अङ्गतामभिन्नतां, सम्यक् अपुनरुत्थाने नोपयान्तु । ततश्च सर्वे द्वयवल्गितं भेदविजृम्भितं, स्मृतिपथोपगमे अनुपा- ख्यतां स्मृतेर्विषयतां, व्रजतु ॥ ७ ॥ समुदियादपि तादृशतावका- ननविलोकपरामृतसंप्लवः । मम घटेत यथा भवदद्वया- प्रथनघोरदरीपरिपूरणाम् ॥ ८ ॥ समुदियादिति । भवदद्वयाप्रथनं चिदैक्याप्रथा, सैव घोरादुष्पूरा संसार- भयप्रदा दरी खदा, तस्याः परिपूरणम् चिदैक्यसाक्षात्कारः, मम यथा घटेत तथा तादृशं, परमानन्दनदीप्रसरहेतुः यत्तावकमाननं शैवीमुखमित्यादि स्थित्या परशक्ति- रूपं, तेन यो विलोको, विलोकने अनुग्रहः, तस्य वा विलोकः स्मरणं, स एव परामृत:संप्लवः परस्पर्शरसौघोऽपि समुदियादिति रुद्रशक्तिसमावेश- प्रकर्षमाशास्ते ॥ ८ ॥ अपि कदा चन तावकसङ्गमा- ऽमृतकणाच्छुरणेन तनीयसा । सकललोकसुखेषु पराङ्मुखो न भवितास्म्युभयच्युत एव किम् ॥ ९ ॥ अपीति । तावकसङ्गमस्त्वत्समावेश एवामृतकणाच्छुरणं सुधाशीकराप्लावः । तनीयसा प्रसरन्निर्मलस्वरूपेण । सकलेषु लौकिकेषु सुखेषु, "सर्वे दुःखं विवेकिन" इति स्थित्या हेयेष्वपि परामृताच्छुरितत्वात्पराड्मुखो न भवितास्मि संमुख एव भविष्यामि । कीदृक्-उभयस्माद्द्वैताच्च्युत एव, हेयोपादेयहान्या सर्वमभेदेन पश्यन्नित्यर्थः[^ *] ॥ ९ ॥ [^*] नेयं व्याख्या विचारकाणां हृदयं गच्छति । तथाहि लौकिकसुखेषु सम्मुखीभावो नेष्यते शिवावेशपरमामृतकणदिग्धेनाऽपि । तादृशप्रवृत्ते प्राकृतजनस्यैव स्वभावसिद्धत्वात् । न चोभयशब्दो द्द्वैते रूढः, तस्य निर्द्दिष्टवस्तुद्वयबोधकत्वात्, द्वैतशब्दस्य च ब्रह्मातिरिक्तनिखिल प्रपञ्चबोधने प्रसिद्धत्वात् । "उभयस्माद्द्वैताच्च्युत" इति विशेषणञ्च निरस्तद्वैतदर्शने पुरुषे नैव कथञ्चिदपि सङ्गच्छते, च्युत इति विशेषणस्योत्तमपदात्पतित एव प्रयोगौचित्यात्, विधूतद्वैते परमपदारूढे प्रयोगायोगाच्च । काकौ किमिति पदस्य पद्यान्ते पठितस्योपेक्षा च दृश्यते । कोऽर्थस्तीर्हि पद्यस्यास्येत्याकाङ्क्षा यामुच्यते । परमशिवैक्यध्यानानन्दमविच्छिन्नं लब्धुकामस्य भक्तस्य स्तोत्रकृतो व्युत्थानदशायां विषयसुखलेशेच्छयाऽपि कथञ्चिदुत्पन्नया तप्यमानस्य विलपितमेतत् । तावकसङ्गम एव त्वत्समावेश एवाऽमृतं, तत्कणस्य तनीयसाऽपि आच्छुरणेन सूक्क्ष्मेणाप्यभ्युक्षणेन तृप्तोभूत्वेतिशेषः । अपि कदाचन सकललोकसुखेषु पराङ्मुखो न भवितास्मि किं, सकलवैषयिकसुखानि कदाचिन्नहास्यामि किम् । किमिति काक्वा नैर्वेद्यवैराग्यं व्यज्यते। तथा च श्रीशङ्कराचार्य्यस्वामिकृतशतश्लोक्याम् नैर्वेद्यं ज्ञानगर्भेद्विविधमभिहितं तत्र वैराग्यमाद्यं । प्रायोदुःखावलोकाद्भवति गृहसुहृत्पुत्रवित्तैषणादेरित्यादि (१४) । सम्प्रत्यहं कीदृशः - शैवमार्गात् लौकिकपदव्याश्चच्युत एवेति शिवम् । सततमेव भवच्चरणाम्बुजा- करचरस्य हि हंसवरस्य मे । उपरि मूलतलादपि चान्तरा- दुपनमत्वज भक्तिमृणालिका ॥ १० ॥ सततमिति । मम हंसवरस्य भेदाभेदयोः हानसमादानधर्मिणो, व्याख्यात- दृशा सततमेव भवच्चरणाम्बुजमाकर उत्पत्तिस्थानं पराशक्तिभूस्तत्र विचारिणः । भक्तिरेव मृणालिका बिसाङ्कुरः । उपनमतु उपभोग्यमस्तु । उपरीत्यादि प्रवेशमध्यविश्रान्तिभूमिभ्यः सर्वाभ्य एवेसर्थः । हंस आत्मा ॥ १० ॥ उपयान्तु विभो समस्तवस्तू- न्यपिचिन्ताविषयं दृशः पदं च । मम दर्शनचिन्तनप्रकाशा- ऽमृतसाराणि परं परिस्फुरन्तु ॥ ११ ॥ उपयान्तु इति । चिन्ताविषयं कल्पन्ताम् । दृशः पदं साक्षात्कार्यत्वात् । दर्शनचिन्तनयोरविकल्पसविकल्पयोः । प्रकाशामृतं बोधरसायनमेव सारमुत्कृष्टं रूपं येषां । तानि हेयोपादेयकलङ्कशून्यानि समस्तानि वस्तूनि । परं केवलं । परितः समन्तात् स्फुरन्तु ॥ ११ ॥ परमेश्वर तेषु तेषु कृच्छ्रे ष्वपि नामोपनमत्स्वहं भवेयम् । न परं गतभीस्त्वदङ्गसङ्गादु- पजाताधिकसम्मदोऽपि यावत् ॥ १२ ॥ परमेश्वरेति । कृच्छ्रेषु केवलेषु केवलमहं गतभीः त्यक्तभयस्त्वदङ्गसङ्गात् रुद्रशक्तिसमावेशात्, यावदुपजात: अधिक: प्रकृष्टः सम्मदो हर्षो यस्य तादृगपि भवेयम् । अधिकशब्दस्यायमाशयः । यत् तत्तद्दुःखेष्वप्यु- दितेष्वविलुप्तस्थितिः ॥ १२ ॥ भवदात्मनि विश्वमुम्भितं यवतैवाऽपि बहिः प्रकाश्यते तत् । इति यद्दृढनिश्चयोपजुष्टं तदिदानीं स्फुटमेव भासताम् ॥ १३ ॥ भवदिति । यद्विश्वं व्योमकलातः कालानलान्तं भवदात्मनि उम्भितं त्वच्चित्सूत्रप्रोतं, तद्भवतैव न तु अन्येन । बहिरिति तत्प्रमात्रपेक्षया बाह्यत्वेन प्रकाश्यते । अपिशब्दो बहिःप्रकाशनेऽपि अन्तःप्रकाशाविरहमाह । इति यद्वस्तु वाक्यार्थरूपं दृढेन निश्चयेन उप आत्मसमीपे, जुष्टं प्रीत्या सेवितं समावेशेनास्वादितं, तदिदानीमिति व्युत्थानेऽपि, स्फुटमेव भासताम् प्रत्य- क्षीभवतु इति शिवम् ॥ १३ ॥ ॥ इतिश्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलावलौकिकोद्बलननामाष्टमस्तोत्रे श्रीक्षेमराजकृताविवृतिः ॥ ॐ तत्सत् । कदा नवरसार्द्रार्द्र सम्भोगास्वादमोत्सुकम् । प्रवर्तेत विहायान्यन्- मम त्वत्स्पर्शने मनः ॥ १ ॥ कदेति । नवरसेन नूतनभक्तिप्रसरेण, आर्द्रार्द्रः सातिशयं स्पृहणीयो यः समावेशात्मा सम्भोगः, तदास्वादे उत्सुकं सोत्कण्ठं, मम मनः, अन्यत् कल्पनाजालं, विहाय त्वत्स्पर्शने प्रवर्तेत त्वत्समावेशमयं भवेत् ॥ १ ॥ त्वदेकरक्तस्त्वत्पादपूजामात्रमहाधनः । कदा साक्षात्करिष्यामि भवन्तमयमुत्सुकः ॥२॥ त्वदिति । त्वय्येवैकत्र न तु विभूतिषु रक्तः, अत एव त्वत्पादपूजामात्रं त्वन्मरीचिसपर्यैव महत् स्फीतं धनं यस्य । "प्रमा समाप्तोत्सव" मितिस्थित्या क्षणमात्रमपि व्युत्थानमसहमानः उत्सुकः सन् कदा त्वां साक्षात्करिष्यामि ॥ २ ॥ गाढानुरागवशतो निरपेक्षीभूतमानसोऽस्मि कदा । पटपटितिविघटिताखिल- महार्गलस्त्वामुपेष्यामि ॥ ३ ॥ गाढेति । निरपेक्षीभूतमुच्चारकरणध्यानाद्यन्तर्मुखं तत्सर्वे परिहरत् मानसं यस्य स तथाविधः । कदा त्वामुपेष्यामि ऐकध्येन प्राप्स्यामि । कोदृक्–पटपट इति विघटितानि झटिति त्रुटितानि, अखिलानि मायीयान्यर्गलानि अविद्यादिपा शा यस्य । पटपटितीत्यद्युक्त्या अपुनरुत्थानं त्रुटितपाशा- न्तरसाधर्म्यमुक्तम् ॥ ३ ॥ स्वसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः । कदा नाथ वशीकुर्यो भवद्भक्तिप्रभावतः ॥ ४ ॥ स्वसंविदिति । स्वसंवित्सारं प्रकाशविमर्शात्मकं हृदयमधिष्ठानमाश्रयो यासान्ताः सर्वाः ब्राह्म्यादिकाः देवताः, "याभिःशक्तिचक्रस्य भोग्यतां गत" इति स्थित्या पशवः पाशिताः । ताः कदा भवद्भक्तेः समावेशात्मनः प्रभावाद्वशीकुर्यो तच्चकैश्वर्ये प्राप्नुयामिति यावत् ॥ ४ ॥ कदा मे स्याद्विभो भूरि भक्त्याऽऽनन्दरसोत्सवः । यदाऽऽलोकसुखाऽऽनन्दी पृथङ्गामापि लप्स्यते॥५॥ कदेति । भूरि प्रभूतः । उत्सवोक्त्या अतिस्पृहणीयत्वात्तदेकव्यग्रमात्मान- माशास्ते । पृथङ्गामेत्यनेन परं सामरस्यं सूचयति ॥ ५ ॥ ईश्वरमभयमुदारं पूर्णमकारणमपन्हुतात्मानम् । सहसाऽभिज्ञाय कदा स्वामिजनं लज्जयिष्यामि ॥ ६ ॥ ईश्वरमिति । अशेषविभूत्यास्पदत्वादीश्वरम् । अप्रतियोगित्वादभयम् । सर्वप्रदत्वादुदारम् । निराकाङ्क्षत्वात्पूर्णम् । नित्यत्वादकारणम् । अथ च अकारणं निर्निमित्तमेव जगद्रपताग्रहणे स्वरूपगोपनसारत्वादपन्हुता- त्मानम् । यो हि अनीश्वरादिरूपः स गोपायतामात्मानं भगवांस्तु नैव । अथ च गोपितात्मैवेति । ईदृशं स्वामिजनं निजप्रभुं, सहसेति शाम्भवावेशयुक्त्या, कदाऽभिज्ञाय साक्षात्कृत्य, लज्जयिष्यामि । अपन्हुतिप्रधानतद्रूप- गुणीकारेण पूर्णचिदेकरूपतयैव प्रथेयेत्यर्थः ॥ ६ ॥ कदा कामपि तां नाथ तव वल्लभतामियाम् । यथा मां प्रति न क्वापि युक्तं ते स्यात्पलायितुम् ॥७॥ कदेति । तव वल्लभतामित्युक्त्या इदमाह-मम तावदत्यन्तवल्लभोसि, तव तु अहमलौकिकभक्तिप्रकर्षात्कदा कामप्य- सामान्यां, प्रसादपात्रतां प्राप्नुयां, यया वल्लभतया मां प्रति सदा आभिमुख्येन तव न क्वापि पलायितुं स्वात्मानं गोपायितुं युक्तं स्यात् । सततमेवान्तरा- विश्य तिष्टेरित्यर्थः ॥ ७ ॥ तत्त्वतोऽशेषजन्तूनां भवत्पूजामयात्मनाम् । दृष्ट्याऽनुमोदितरसाऽऽप्लावितः स्यां कदा विभो ॥८ तत्वत इति । सर्वे जन्तवः परमार्थतो यत्किञ्चित्कुर्वाणाः स्वात्मदेवता- विश्रान्तिसारभवत्पूजामयाः । एतेषां सम्बन्धिन्या तत्वतो दृष्ट्या, त्वदनुग्रह महिमोक्तेन स्वात्मप्रयभिज्ञानेन हेतुना, तैरेवानुमोदितः श्लाघितो यो रसो भक्त्यानन्दप्रसरस्तेन आप्लावितो व्याप्तः कदा स्याम् । तत्त्वत इत्यावृत्या योज्यम् । अथ वा अशेषजन्तूनामिति कर्मणि षष्ठी । ततश्चायमर्थः । कदा अशेषजन्तून् तत्त्वतो भवत्पूजामयान् दृष्ट्वा अनुमोदनरसेन आनन्दप्रसरेणा- प्लावितः स्यामिति । अत्रानुमोदित इति भावेक्तः । उभयत्रापि व्याख्याने मत्समः सर्वोस्त्वित्याशंसातात्पर्यम् ॥ ८ ॥ ज्ञानस्य परमा भूमिर्योगस्य परमा दशा । त्वद्भक्तिर्या विभो कर्हि पूर्णा मे स्यात्तदर्थिता ॥ ९ ॥ ज्ञानस्येति । सर्वशास्त्रेषु ज्ञानं मुक्तिहेतुत्वेनोक्तं, मुक्तेश्च समावेशसतत्व- तयैव व्यवस्थापनात्, तद्रूपा या भक्तिः ज्ञानस्य परमा भूः । "योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुने" त्यागमलक्षितस्य विचित्रसमावेशात्मनो योगस्य परचैतन्यभैरवैक्यापत्तिरूपा दशा च या त्वद्भक्तिः, तदर्थिता कदा कर्हि पूर्णा कृतकृत्या स्यात् ॥ ९ ॥ सहसैवासाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम् त्वच्चरणावरनिधानं सर्वस्य प्रकटयिष्यामि ॥१०॥ सहसैवेति । झटिति प्रतिभाविकासेन, आसाद्य आसमन्तात् स्वात्म- सम्भोगपात्रीकृत्य, तथा गाढमवष्टभ्य व्युत्थानपरिक्षयार्थं प्रयत्नेनात्मीकृत्य, तत एव हर्षविवशः परमानन्दनिर्भरोऽहं, कदा त्वच्चरणवरनिधानं समस्तसम्पन्मयं भवत्परशक्तिनिधिं, सर्वस्य प्रकटयिष्यामि, छन्नतयान्तः- स्थितमपि सूचितोपदेशयुक्त्या उन्मुद्रयिष्यामि । परप्रतिभाबलप्रयत्नावष्ट- म्भपूर्वमनुग्रहावलोकनादिकं यत्समावेशसंक्रमोपदेशे तत्त्वं, तत्परमसर्वानु- ग्रहसमर्थे स्यादित्यर्थः । अनेन स्वात्मनः पूर्णत्वाद्विश्वजनानुजिघृक्षापरतां सूचयति ॥ १० ॥ परितः प्रसरच्छुद्धत्वदालोकमयः कदा । स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत् ॥ ११ ॥ परित इति । परितः समन्तात् शुद्धोऽद्वयरूपो यस्त्वदालोकश्चित्प्रकाशः तन्मयः कदा स्याम् । यथा मायाछायाबिलमद्वयाख्यातिकुहरं मम न किञ्चिद्भवेत् न किञ्चिच्छिष्येत । छायाशब्देन मायाबिलस्यावास्तवतामाह । मायाछाययाऽऽविलं कलुष न किंचिदिति वा योज्यम् ॥ ११ ॥ आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः । कदा भवेयं भगवंस्त्वद्भक्तगणनायकः ॥ १२॥ आत्मेति । आत्मसात्कृतानि चिदैकध्यमापितानि निःशेषाणि सदाशिवादि क्षित्यन्तानि मण्डलानि भुवनानि येन । निर्व्यपेक्षक: अद्वितीयः । त्वद्भक्तगणनायकः प्रधानं कदास्याम् ॥ १२ ॥ नाथ लोकाभिमानानामपूर्वं त्वं निबन्धनम् । महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः ॥१३॥ नाथेति । "स्रष्टास्मि स्थापयितास्मि संहर्तास्मि तथा पण्डितः शूरो यज्ञवानस्मि" इति नानाविधानां रुद्रक्षेत्रज्ञाभिमानानां त्वमेव चिद्रूपो निबन्धनं कारणम् । अपूर्वे निर्निमित्तं कृत्वा स्वस्वातन्त्र्येणैवेति यावत् । वस्तुतो हि तवैव सर्वकतृत्वान्न ब्रह्मादीनां स्रष्टृत्वादि न वा पाण्डित्यादि कस्य चित् । केवलं त्वमेव तत्र तत्र तथाभिमानमुत्थापयसि । यथा चैवं तथा कर्हि कदा त्वदिच्छात एव महाभिमानो विश्वात्मा चिदानन्दघनः शिव एवास्मीति दृढोत्साहावष्टंभो भक्तिरसेन पूरितो व्याप्तः स्याम् । भक्तिरसपूरित इति वदतो ऽयमाशयः यदासादितमहाभिमानस्यापि समावेशास्वादमयः प्रभुविषये दासभाव एवोचितः ॥ १३ ॥ अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः शयीयमिव शीताङ्घ्रिकुशेशययुगे कदा ॥१४॥ अशेषेति । शीताङ्घ्रिकमलयुगे प्राग्वत् शयीयं विश्राम्याम् कीदृक्-अशेषविषयाशून्या विश्वनिर्भरा येयं श्रीर्भक्तिलक्ष्मीः तत्कृतेन समाश्लेषेण दृढावष्टम्भेन सुस्थितः । काव्यार्थः स्पष्टः ॥ १४॥ भक्त्त्यासवसमृद्धायास्त्वत्पूजाभोगसम्पदः । कदा पारं गमिष्यामि भविष्यामि कदा कृती ॥ १५॥ भक्त्यासवेति भक्त्यासवेन सेवारसेन, समृद्धा स्फीता या त्वत्पूजाभोगसम्पत् समावेशविश्रान्तिश्रीः, तस्याः पारं प्रान्तकोटिं कदा गमिष्यामि, अत एव कदा कृतार्थः स्याम् ॥१५॥ आनन्दबाष्पपूरस्खलितपरिभ्रान्तगद्गदाक्रन्दः । हासोल्लसितवदनस्त्वत्स्पर्शरसं कदाऽऽप्स्यामि ॥ १६ ॥ आनन्देति । चिरव्युत्थानान्तरितां समावेशदशामेवाकाङ्क्षति । आनन्द- वाष्यपूरेण अन्तः समावेशहर्षावेशविसरदश्रुसन्तत्या, स्खलितः अस्थानप्रतिहतः, परिभ्रान्तश्चिरमनुरणन्, गद्गदः अस्पष्टाक्षरः, आक्रन्दो महानारवो यस्य । हासेन विकासेनोल्लसितं वदनं शक्तिमार्गो यस्य । अत एव हासेनोल्लसितं व्यात्तं शोभितं च वक्रं यस्य ॥ १६ ॥ पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो । आसादयेय तावकभक्तोचितमात्मनो रूपम् ॥ १७॥ पश्विति । व्युत्थानपतितभेदमयीमिमामिति स्फुटं भान्तीं दशामवधूय निवार्य, अथच समावेशप्रसरत्सर्वाङ्गावधूननेनाभिभूय, तावकभक्तोचितं नित्योदितपरमानन्दमयमात्मनो, न तु अन्यस्य कस्यचिद् रूपं स्वरूपं, कदा आस्वादयेय चमत्कुर्याम् ॥ १७ ॥ लब्धाऽणिमादिसिद्धिविगलितसकलोपतापसन्त्रासः । त्वद्भक्तिरसायनपानक्रीड़ानिष्ठः कदाऽऽसीय ॥ १८ ॥ लब्धेति । अणिमादिसिद्धिः प्राग्वदभेदमयी । अत एव विगलितः शान्त उपतापः सन्त्रासश्च यस्य । ब्रह्मादीनान्तु भेदमयाणिमादियोगेऽपि मरणादित्रासस्यावश्यंभावात् । तथाभूतोऽपि त्वद्भक्त्यमृतपानप्रमोदपर: स्याम् ॥ १८ ॥ नाथ कदा स तथाविध आक्रन्दो मम समुच्चरेद्वाचि । यत्समनन्तरमेव स्फुरति पुरस्तावकी मूर्ति ॥ १६ ॥ नाथेति । चिरव्युत्थितस्योक्तिः । स तथाविध इति वक्तुमशक्यः । आक्रन्दो महानादः समुच्चरेत् स्वयमेवोल्लसेत् । स्फुरति समावेशेन दीप्यते मूर्तिः स्वयम् ॥ १९ ॥ गाढगाढभवदङ्घ्रिसरोजा- लिङ्गनव्यसनतत्परचेताः । वस्त्ववस्त्विदमयत्नत एव त्वां कदा समवलोकयितास्मि ॥ २० ॥ गाढेति । वीप्सया व्यसनतत्परशब्दाभ्यां च भक्तिप्रकर्षचैवश्यमाह । वस्त्ववस्त्विदमिति भावाभावरूपं विश्वम्, अयव्रत एव ध्यानजपादि विना, त्वामपि त्वद्रूपं सम्यक् तत्त्वतोऽवलोकयितास्मि द्रक्ष्यामि इति शिवम् ॥ २० ॥ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ स्वातन्त्र्यविजयनामधेये नवमे स्तोत्रे श्रीक्षेमराजकृता विवृतिः ॥ ९ ॥ ॐ न सोढव्यमवश्यं ते जगदेकप्रभोरिदम् । माहेश्वराश्च लोकानामितरेषां समाश्चयत् ॥ १ ॥ नेति । माहेश्वराः विश्वेश्वरस्वरूपसमाविष्टाः, इतरेषां भेद- मयानां ब्रह्मादीनां समा इति इदं ते तव न सोढव्यं त्वयैवैतन्न सह्यते स्वभावसिद्धमेवैतत् । यतस्त्वमेवैक: अद्वितीयो जगतः प्रभुः । चकारौ विरोधहेतुमाहतुः । इतरेषां लोकानां समा इति तव न सोढुं युक्तमित्यन्ये ॥ १ ॥ ये सदैवानुरागेणा भवत्पादानुगामिनः । यत्र तत्र गता भोगांस्ते कांश्चिदुपभुञ्जते ॥ २ ॥ य इति । अनुरागेण आसक्त्या, ये त्वन्मरीचिसंबद्धास्ते यत्र तत्रेति सर्वावस्थास्थिताः कांश्चित्परानन्दमयान्भोगानुपभुञ्जते ॥ २ ॥ भर्ता कालान्तको यत्र भवांस्तत्र कुतो रुजः । तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी ॥ ३ ॥ भर्तेति । कालान्तक इत्यनेन महाकालसञ्चार्यमाणाः सर्वा रुजः कालग्रासिनि प्रभौ सति कुतः । मूलोच्छेदानैव भवन्तीत्यर्थः । इतरभोगाशा सदाशिवादिपदलक्ष्मीस्पृहा न का चित् यत्र, भेदस्य ग्रस्तत्वात् । लक्ष्मीरद्वयप्रकाशसम्पत् ॥ ३ ॥ क्षणमात्रसुखेनापि विभुर्येनापि लभ्यसे । तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते ॥ ४ ॥ क्षणमात्रेति । येन भक्तेन क्षणमात्रेण समावेशस्पन्देन हेतुनाऽपि त्वं लभ्यसे, अस्य भक्तस्य त्वया तदैवावसरे सर्वः कालो व्युत्थानदशाभाव्यपि आनन्देन पूर्यते । अकालकलित चिदानन्दस्वरूपानुप्रवेशेन तन्मयीक्रियते । उत्तरकालश्च तत्संस्कारेणाप्लाव्यते । विभुः स्वामी व्यापकश्च ॥ ४ ॥ आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि । सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणाः ॥ ५ ॥ बलिं यामस्तृतीयाय नेत्रायास्मै तव वि (प्र)भो । अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणो ॥ ६॥ आनन्देति । ते तव, भुवि अग्नीषोमात्मकमध्यशक्तिमार्गे, आनन्दरसविन्दुर्यः स एवाह्लादकारित्वाच्चन्दमाः । गलितो द्रुतस्व भावः । बिन्दुश्चन्द्रमाश्च गलितः । मनः प्रमेयराशिसहितं तत्रैव विलीनं । तथा तत्रैव संहारी भेदग्रासी, तेजसः कणः परमाग्निस्फुलिङ्गो यः स एव प्रकाशकत्वतमो- पहत्वादेः सूर्यः प्रसृतः । सूर्यश्च प्राणे विलीनः । द्रावितसोमसूर्याहि परा शक्तिभूमिः । अस्मै शक्तिरूपाय नेत्राय बलिं यामः । अपि च भुवि यश्चन्द्रमाः स त्वदीय आनन्दबिन्दुः गलितः स्रुतः, सूर्यश्च तव सम्बन्धिनः तेजसः कणः प्रसृतः स्फुरितः । यथागमः "ज्ञानशक्तिः प्रभोरेषा तप- त्यादित्यविग्रहा । तपते चन्द्ररूपेण क्रियाशक्तिः परस्य सा" इति । अस्मै एतदर्थं सूर्यचन्द्रोल्लासनाय तव तृतीयं नेत्रं तस्मै बलिं यामः । अत्रैव महावन्हिमये मायीयदेहादिप्रमातृतां समर्पयामः । कीदृशाय कस्याप्य- सामान्यस्य ब्रह्मोपेन्द्राद्यगोचरस्य अलौकिकस्य माहात्म्यस्यैकलक्ष्मणे असाधारणाभिज्ञानाय । अस्मै इति तादर्थ्ये चतुर्थी ॥ ५ ॥६॥ तेनैव दृष्टोऽसि भवदर्शनादूयोति हृष्यति । कथं चिदूयस्य वा हर्षः कोऽपि तेन त्वमीक्षितः ॥७॥ तेनेति । "उच्चाररहितं वस्तु चेतसैव व्यचिन्तयन्" इति शाक्तसमावेश- युक्त्या भवन्तं दृष्ट्वा योऽतिहृष्यति आनन्दमयो भवति, तेनैव क्वापि अभेदोपासनापरेणासि त्वं दृष्टः । कथं चिदिति अकिञ्चिच्चिन्तकस्येति शाम्भवसमावेशक्रमेण वा यस्य कोऽपि हर्षो न तु भेदोपासापरेण हर्षः । तेन कोऽपि इति चिद्धनस्त्वमीक्षितः प्रत्यभिज्ञातः ॥ ७ ॥ येषां प्रसन्नोऽसि प्रभो यैर्लब्धं हृदयं तव । आकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम् ॥ ८ ॥ येषामिति । प्रसन्नोऽसीति प्राग्वत् । अत एव हृदयं प्रकाशविमर्शात्मकं रूपं लब्धमात्मीकृतं यैस्तैस्त्वत्पुरात्त्वदीयात्पूरकाच्चिद्रूपादाकृष्य विस्फार्य, देहाद्यपेक्षया वाह्यं विश्वमिदं पुनराभ्यन्तरीकृतं चिन्मयीकृतं "सृष्टिं तु. सुम्पुटीकृत्य" इति श्री त्रिंशकोक्ततत्वार्थदृशा संविद उदितं संविदभेदन चाभासमानं विश्वं चिन्मयमेवैषामिति यावत् । अनुरणनशक्त्या लौकिकेश्वरार्थः प्राग्वत्॥ ८ ॥ त्वदृते निखिलं विश्वं समदृग्यातमीक्ष्यताम् । ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः ॥ ९ ॥ त्वदृते इति । समदृगिति समा तुल्या भेदमयी दृक् संवित्तिर्यस्य तत् द्विनयनं चेक्ष्यतां प्रमेयतां यातं । एक इत्यद्वितीयः । विषमं भेदप्लोषकमीक्षणं ज्ञानं यस्य त्रिनेत्रश्च ॥ ९ ॥ आस्तां भवत्प्रभावेणा विना सत्तेव नास्ति यत् । त्वद्दूषणकथा येषां त्वदृते नोपपद्यते ॥ १० ॥ आस्तामिति । येषां बौद्धसांख्यमीमांसकादीनां, त्वद्दूषणकथा दुषयित्रात्मकप्रस्फुरच्चिद्रूपं त्वत्स्वरूपं विना नोपपद्यते तेषां विचित्रतनु- करणप्रज्ञानां बुद्धिमत्प्रभावं विना सत्तैव नास्तीत्यादि युक्तिवृन्दं पतितपार्ष्ण्याघातकल्पमास्ताम् ॥ १० ॥ बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः । त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते ॥११॥ बाह्येति । बाह्याः शरीरप्रमातृतापेक्षतत्तद्वस्तुसंयोगवियो- सदसच्च भवानेव येन तेनाप्रयासतः । स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे ॥२४॥ सदसदिति । भावाभावरूपं विश्वं त्वमेव यतः ततो मम अप्रयासत उपाय- जालं विना स्वरसेनैव नित्योदितत्वेन कथं तथा न सिद्धिस्त्वत्साक्षात्कारः सदोदितो न कस्मादस्ति ॥२४॥ शिवदासः शिवैकात्मा किं यन्नासादयेत्सुखम् । तर्प्योऽस्मि देवमुख्यानामपि येनामृतासवैः ॥२५॥ शिवदास इति । यत एव शिवदासः तत एव समाविष्टत्वाच्छिवैकात्मा किं यत्सुखं नासादयेत् परमानन्दमयो भवत्येवेत्यर्थः । यतो देवमुख्यानामन्यै- स्तर्पणीयानामपि ब्रह्मादीनां हृदयादिस्थानस्थितानामिन्द्रियदेवतानां च अमृतासवैः प्रमेयप्रथासमयस्फूर्जदद्वयप्रकाशानन्दप्रसरैः, तर्प्यः परिपूरणीयोSस्मि न तु पशुवद्भोग्यः ॥ २५ ॥ हृन्नाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः । ग्रस मे त्वं महावह्निः सर्वे स्थावरजङ्गमम् ॥ २६॥ हृन्नाभ्योरिति । हृन्नाभ्योरन्तराले घटस्थाने स्थितः प्राणिनां सर्वेषां पित्तविहग्रः पित्तरूपः उष्णानाद्याहरणाद्वाह्यस्तेजसोऽपि ग्रसनान्महावह्निस्त्वमत एव स्थावरजङ्गममश्नासि त्वम् अनेन सर्वत्र प्रमातृजठरादिस्थानेन विश्वभक्ष एव परमेश्वरः परमार्थसन्निति शिवम् ॥ २६ ॥ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ अविच्छेदभङ्गाख्ये दशमे स्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः ॥ १० ॥ ॐ जगदिदमथ वा सुहृदो बन्धुजनो वा भवति न मे किमपि । त्वं पुनरेतत्सर्वे यदा तदा कोऽपरो मेऽस्तु ॥ १ ॥ ॐ जगदिदमिति । ॐ जगदादित्रयं लोकक्रमेणान्तरङ्गमपि मम न किंचित् तद्विलक्षणचिन्मात्रैकरूपत्वात्, यदा पुनः प्रकाशमयत्वादेतत्सर्वे त्वमेव तदा मम अपरः व्यतिरिक्तः कोऽस्तु, न किञ्चित्, जगदपि स्वरूपमेवेति यावत् ॥ १ ॥ स्वामिन्महेश्वरस्त्वं साक्षात्सर्वे जगत्वमेवेति । वस्त्वेव सिद्धिमेत्विति याञ्चा तत्रापि याञ्चैव ॥२॥ स्वामिन्निति । महेश्वर इति प्राग्वत, साक्षादिति अद्रयदृष्ट्या चाधिष्ठानेन इति, वस्त्वेव पारमार्थिकमेवैतत् तत्रापि एवमेवस्थितेsपि, एतत्सिद्धिमेत्विति या याच्ञा सा याच्ञैव त्वमेव प्रकटी भूया इत्यनेनैव लज्ज्यते इति स्थित्या न युक्तैवेत्यर्थः, "होन्ति कमलाइ कमलाइ" इति न्यायेन द्वितीयो याच्ञाशब्द: अचारुत्वनिष्प्रयोजनत्वादिमाव्रताघ्वननपुरःसरः ॥ २ ॥ त्रिभुवनाधिपतित्वमपीह य- त्तृणमिव प्रतिभाति भवज्जुषः । किमिव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणादृते ॥ ३ ॥ त्रिभुवनाधिपतित्वमिति । भवज्जुषः समावेशयुक्तान् इति प्रतियोगे शस्, इहेति अस्मिन्नेव समये, त्रिभुवनाधिपतित्वं भूर्भु- वस्स्वस्स्वामित्वमपि तृणमिव प्रतिभाति तस्य, तथा प्रतिभानलक्षणस्य शुभकर्मणो भवत्स्मरणादृते भवत्स्मरणं विना, किं फलं, न किञ्चिदन्यत् व्यतिरिक्तमस्तीति यावत् प्राप्तव्यस्यैव प्राप्तत्वात् ॥ ३ ॥ येन नैव भवतोऽस्ति विभिन्नं किञ्चनापि जगतां प्रभवश्व । त्वद्विजृम्भितमतोद्भुतकर्म- स्वप्युदेति न तव स्तुतिबन्धः ॥ ४ ॥ येनेति । त्वत्तो भिन्नं किञ्चनापि नास्ति सर्वस्य प्रकाशरूपत्वात्, जगतां प्रभवः अपि ब्रह्माद्याः तवैव जृम्भा येन हेतुनाऽतः अद्भुतेषु विश्वसर्ग- संहारादिष्वपि कर्मसु तव न स्तुतिबन्धः स्तोत्रादिभेदाभावात्, त्वमेव स्तुत्यस्तोत्रस्तुतिरूपतया भासीत्ययमत्र तत्वार्थः ॥ ४ ॥ त्वन्मयोऽस्मि भवदर्चननिष्ठः सर्वदाहमिति चाप्यविरामम् । भावयन्नपि विभो स्वरसेन स्वप्नगोऽपि न तथा किमिव स्याम् ॥ ५ ॥ त्वन्मय इति । त्वमेव प्रकृतं रूपं यस्य तथा भूतोSस्मि, त्वय्येव चिन्मये विश्वार्पणक्रमेणाहं सर्वदा अर्चननिष्ठ इत्यविरामं कृत्वा भावयन्नपि व्युत्थानेऽनुसन्दधदपि स्वप्नगोऽपि, स्वरसेनैव स्वेच्छावशेनैव, किमिति न तथैव भवामि, कस्मात्स्वप्नेऽपि संस्कारप्रबोधसारेऽपि जागरवत्त्वदर्चापरो न भवामि न समावेशामि इति यावत् ॥ ५ ॥ ये मनागपि भवच्चरणाब्जो- द्भूतसौरभलवेन विमृष्टाः । तेषु विस्तमिव भाति समस्तं भोगजातममरैरपि मृग्यम् ॥ ६ ॥ य इति । चरणाब्जं प्राग्वत्, सौरभम् अवस्थास्नुरामोदसंस्कारस्तस्य लवो लेशमात्रं, न तु पूर्णे रूपं, तेन ये विमृष्टाः मनाङ्मात्रेण पात्रीकृतास्तेषु समस्तं सदाशिवान्तभोगजातं देवैरप्रार्थनीयं विस्तं दुरामोदमिव प्रतिभाति । एवं च पूर्णसमावेशशालिनां दण्डापूपिकयैव दुरोत्सारितः सिद्ध्यभिलाषः ॥ ६ ॥ हृदि ते न तु विद्यतेऽन्यदन्य- द्वचने कर्मणि चान्यदेव शम्भो । परमार्थसतोऽप्यनुग्रहो वा यदि वा निग्रह एक एव कार्यः ॥ ७ ॥ हृदीति । चिदद्वयप्रथारूपो महादेवः यत्र प्रथितुं प्रवृत्तः तत्र हृदयानुष्ठान- पर्यन्तं प्रथते, यत्र तु गृहितात्मा तत्र हृदि वचसि च कर्मणि च गृहितात्मैव यतः परमार्थे न सतः साधोः सात्विकस्य वस्तुतः निग्रहानुग्रहयोर्मध्यादेकमेव कर्तव्यं भवति न तु शबलचेष्टितत्वमिति अर्थान्तरन्याससम्भेदः, प्रकृतेऽर्थे निग्रहानुग्रहौ स्वरूपनिमीलनोन्मीलने अप्रकृतेऽप्यपकारोपकाराविति श्लेषच्छायाऽपि ॥ ७ ॥ मूढोऽस्मि दुःखकलितोऽस्मि जरादिदोष- भीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि । शम्भो तथा कलय शीघ्रमुपैमि येन सर्वोत्तमां धुरमपोज्झितदुःखमार्गः ॥ ८ ॥ मूढोऽस्मीति । व्युत्थानापेक्षयोक्तमित्युक्तप्रायं, तवाश्रितोऽस्मीत्यत्र भङ्गं कृत्वा उत्तरार्धे योज्यं, कलय सम्पादय, सर्वोत्तमां सम्पूर्णसमावेशमयीम् ॥ ८ ॥ त्वत्कर्णादेशमधिशय्य महार्घभाव- माक्रन्दितानि मम तुच्छतराणि यान्ति । वंशान्तरालपतितानि जलैकदेश- खण्डानि मौक्तिकमणित्वमिवोद्वहन्ति ॥ ९ ॥ त्वदिति । अधिशय्य प्राप्य, महार्घभावमनर्घत्वम्, तुच्छतराणीति अनौद्धत्यं ध्वनति, यान्तीति तु अतिभक्तित्वेन निश्चितप्रतिपत्तित्वात्, वंशान्तरे इत्यर्थान्तरन्यासः स्पष्टः ॥ ९ ॥ किमिव न लभ्यते बत न तैरपि नाथ जनैः क्षणमपि कैतवादपि च ये तव नाम्नि रताः । शिशिरमयूखशेखर तथा कुरु येन मम क्षतमरणोऽणिमादिकमुपैमि यथा विभवम् ॥ १० ॥ किमिति । कैतवाद्व्याजादपि ये जनास्तव नाम्नि न तु तात्विके स्वरूपे रतास्तैरपि किं न लभ्यते, पूजासत्काराद्यभीष्टमपरिज्ञाततदाशयेभ्यः सकाशात्प्राप्यत एव, ये तु परमार्थतः सततं च त्वयि रताः ते अर्थादेव परमार्थमया एवातो हे शिशिरमयूखशेखर सर्वसन्तापहारिन् तथा कुरु यथा प्राग्व्याख्यातरूपाणिमादिकं विभवमुपैषि, क्षतमरणः अकालकलितः, अस्य पदस्यायमाशयः यद्ब्रह्मादयः अणिमादिविभूतियुक्ता अपि मृतिधर्माण एव यथोक्तमस्मद्गुरुभिः क्रमकेलौ "श्रीमत्सदाशिवपदेऽपि गतोग्रकाली, भोमोत्कटभ्रुकुटिरेष्यति भङ्गभूमिः" इति अतो मां क्षतमरणं चिदानन्दघन- मद्वयाणिमादिपात्रं कुरु । ये तु विभूतिस्पृहणीयत्वेनैतद्ध्याकुर्वते तेषां स्मरसि नाथ कदाचिदपीहितमिति सत्येन भगवन्निति विस्रमिव भाति समस्तभोगजातमित्यादि च व्याहतमेव ॥ १० ॥ शम्भो शर्व शशाङ्कशेखर शिव त्र्यक्षाक्षमालाधर श्रीमन्नुग्रकपाललाञ्छन लसद्भीमत्रिशूलायुध । कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्र शक्त्यात्मक श्रीकण्ठाशुविनाशयाशुभभरानाधत्स्व सिद्धिं पराम् ॥ ११ ॥ शम्भो इति । उग्राणि भीषणानि अशेषब्रह्मादिसम्बन्धीनि कपालानि लाञ्छनं यस्य, अशुभभरान् भेदोल्लासान् ,परां परमाद्वयानन्दरूपाम् ॥ ११ ॥ तल्किं नाथ भवेन्न यत्र भगवान्निर्मातृतामश्नुते भावः स्यात्किमु तस्य चेतनवतोनाशास्ति यं शङ्करः । इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः संसारेऽत्रनिरन्तरादिविधुरः क्लिश्याम्यहं केवलम् ॥ १२ ॥ तत्किमिति । तत्वभूतभावो भुवनादिभावः सत्ता चेतनवतः सकलादेर्मन्त्र- महेश्वरान्तस्य आशास्तीति प्रवृत्तिर्भूतानामैश्वरीति स्थित्या सर्वप्रमातृ- नियामकरूपं शासितृत्वं भगवत एवं सदेति । न तु कदाचित् निरन्तराधि विधुरत्वं व्युत्थाने समावेशानासादनात् अहं केवलम् इत्यत्रायमभिप्रायः मायीयेऽयं देहादिप्रमातृता चेद्गलिता तत्सर्वमिदं त्वन्मयमेवोच्यते देहाद्यहन्तै- वोन्मूलनीया वर्तते ॥ १२ ॥ यद्यप्यत्र वरप्रदोद्धततमाः पीडाजरामृत्यवः एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः । तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्य्रजीवातवे ॥१३॥ यद्यप्येति । अत्रेति संसारे, उद्धततमा असह्याः, क्षणमासतां साम्प्रतं तिष्ठ- न्त्विति लौकिक्युक्तिः, बहुमतो विश्वस्याभिलषितः, सन्ततमद्वयानन्दरूपं सुखमाकाङ्क्षतीति तच्छीलः, चिरस्थास्नवे चिरमवस्थानशीलाय, जीवातवे जीविताय, स्पृहयामि, कीदृशाय, भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्य्रा परमानन्दचमत्कारयुक्तत्वन्मरीचिपद्मचिन्तनप्रधानाय, अत एव स्पृहणीय- त्वम् ॥ १३ ॥ हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे सांप्रतम् । तच्चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमाः जीवन्नेव समश्नुवेऽहमचलाः सिद्धीस्त्वदर्चापरः ॥ १४॥ हे नाथेति । मनोज्ञं चिदानन्दसुन्दरं विषयाणां रूपादीनां चमत्कारास्वादं ददति यास्ता, उत्तमा, अचलाः, सिद्धीरिति, प्राग्वत् जीवन्नेवेति न देहपाते अपि तु जीवदवस्थायामेव, समाविष एवाहं त्वदर्चापर इति त्वयि चिदात्मनि विश्वार्पणपरः ॥ १४ ॥ नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे । सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे ॥१५॥ नमो मोहेति । महामोहध्वान्तस्य मायातमसः ध्वंसने अनन्यकर्मा सदोद्युक्तः, सर्वान् अग्नीषोमसूर्यप्रकाशानतिशेते यस्तथाभूतः प्रकाशो यस्य तस्मै ध्वान्तध्वंसे प्रकाशनव्यापारे, चानुगुणमभिधानमिन्दुलक्ष्मणे इति शिवम् ॥ १५ ॥ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ औत्सुक्यविश्वसितनामन्ये- कादशस्तोत्रे विपश्चिद्वरश्रीक्षेमराजविरचिता विवृतिः ॥ ११ ॥ ॐ सहकारि न किञ्चिदिष्यते भवतो न प्रतिबन्धकं दृशि । भवतैव हि सर्वमाप्लुतं कथमद्यापि तथापि नेक्षसे ॥ १ ॥ ॐ सहकारीति । भवतो दृशि त्वत्प्रकाशने मलपरिपाकादिकं सहकारि न किञ्चित् नापि प्रतिबन्धकं किञ्चिदस्ति यस्मात्सहकार्याद्यभिमतं त्वयैव व्याप्तं तथाऽपि कथमद्यापीति इयतिव्युत्थाने नेक्षसे न प्रकाशसेऽस्माक- मित्यर्थः, भवत इति कर्मणि षष्ठी ॥ १ ॥ अपि भावगणादपीन्द्रिय- प्रथमादप्यवबोधमध्यतः । प्रभवन्तमपि स्वतः सदा परिपश्येयमपोढविश्वकम् ॥ २ ॥ अपीति । भावेभ्यः इन्द्रियेभ्यः ज्ञानेभ्य आत्मनश्च सकाशात्त्वामेव प्रभुं नित्यं परितः समन्तात्पश्येयं कथम् अपोढविश्वकं तिरस्कृताशेषभेदम् कृत्वा ॥ २ ॥ कथन्ते जायेरन्कथमपि च ते दर्शनपथं व्रजेयुः केनापि प्रकृतिमहता केन खचिताः । तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः पदार्थाद्यान्सृष्टिस्रवदमृतपूरैर्विकिरसि ॥ ३ ॥ कथमिति । अखिलतः पदार्थात् उत्थायोत्थायेति वीप्सा, तथेत्यलौकिकेन प्रकारेणोत्थायोत्थायेति, तत्तद्वेद्यदशायां भेदं निमज्ज्य चिद्रूपतया स्फुरित्वा यान् ज्ञानात्मकप्रसरदमृतोत्करैः आच्छुरयसि, ते केनापि प्रकृतिमहता इति नित्यविकसितरोमाञ्चितत्वादिना प्रकाशेन चिह्नने प्रकाशिताः न जन्मभाजो नापि लोकै: लक्ष्यन्ते कथमित्य संभावनायाम् ॥ ३ ॥ साक्षात्कृतभवद्रूपप्रसृतामृततर्पिताः । उन्मूलिततृषो मत्ता विचरन्ति यथारुचि ॥ ४ ॥ साक्षादिति । अमृतमानन्दः, उन्मूलिततृषो अपुनरुत्थानेन शमिता तृट् विभूत्यादिस्पृहा यैः, मत्ता हृष्टाः स्वातन्त्र्येण विहरन्ति, अन्ये तु आकाङ्क्षायाः परतन्त्रा एव ॥ ४ ॥ न सदा न तदा न चैकदे- त्यपि सा यत्र न कालधीर्भवेत् । तदिदं भवदीयदर्शनम् न च नित्यं न च कथ्यतेऽन्यथा ॥ ५॥ नेति । सदा इति एकदा इति परस्परप्रयोगितया एकदेत्यस्य प्रकारस्तदा इत्यपि एवंप्रकारा अपि, यदेति इदानीमित्यादिका च यत्र न सा काचित् कालधीरकालकलितत्वात् तदित्यसामान्यम् इदमिति स्फुरद्रूपं ज्ञानं त्वदीयं न नित्यं कथ्यते, नाप्यनित्यं, नित्यत्वानित्यत्वयोः परस्परप्रतियोगित्वात् सर्वात्मकसाक्षात्कारिणि रूपे व्यवहारानुपपत्तेः ॥ ५ ॥ त्वद्दिलोकनसमुत्कचेतसो योगसिद्धिरियती सदाऽस्तुमे । यद्विशेयमभिसन्धिमात्रत- स्त्वत्सुधासदनमर्चनाय ते ॥ ६ ॥ त्वदिति । इयती इति, न तु परिमितफलोन्मुखी अभिसन्धिमात्रतः इच्छा- मात्रात्, त्वदीयं सुधासदनं परमानन्दधाम, सदा विशेयं तत्समाविष्टः स्यामिति अर्चनं प्राग्वत् ॥ ६ ॥ निर्विकल्पभवदीयदर्शन- प्राप्तिफुल्लमनसां महात्मनाम् । उल्लसन्ति विमलानि हेलया चेष्टितानि च वचांसि च स्फुटम् ॥ ७ ॥ निर्विकल्पेति । कवलितविकल्पत्वदीयसाक्षात्कारमाप्या विकसितमनसां भक्तिभाजां, विमलानीति जगदुद्धरणक्षमाणि, हेलामात्रेण चरितानि, वाक्यानि च, स्फुटं कृत्वा समुल्लसन्ति । यदागमः "दर्शनात्स्पर्शनाद्वाऽपि वितताद्भवसागरात् । तारयिष्यन्ति वीरेन्द्राः कुलाचारमतिष्ठिताः" इति ॥ ७ ॥ भगवन्भवदीयपादयो. र्निवसन्नन्तर एव निर्भयः । भवभूमिषु तासु तास्वहं प्रभुमर्चेयमनर्गलक्रियः ॥ ८ ॥ भगवन्निति । पादयोः ज्ञानक्रियाशक्त्योः, मध्य एव निवसन् अत एवाहं तासु तासु अति विततासु भवभूमिषु निर्भयः सन्, अनियन्त्रितचेष्टितः सर्वदशासु प्राग्वत्पूजापर: स्याम् ॥८॥ भवदङ्घ्रिसरोरुहोदरे परिलीनो गलितापरैषणः । अतिमात्रमधूपयोगतः परितृप्तो विचरेयमिच्छया ॥ ९ ॥ भवदङ्घ्रीति । अङ्घ्रिसरोरुहोदरं प्राग्वत्, तत्र परितः समन्ताल्लीनः, क्लिष्टः सन्, इच्छया विचरेयं पदात्पदं तदाक्रान्तिभाग्भवेयम्, कीदृशः, गलिताः शान्ता अपरा: त्वन्परीच्याश्लेषाभिलाषव्यतिरिक्ताः एषणा आकाङ्क्षा यस्य तादृक्, यतोऽतिमात्रं भृशं मधुनः आनन्दरसस्योपयोगेन आस्वादेन, परितस्तृप्तः ॥ ९ ॥ यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः । तस्याप्यवश्यमुदितं सन्निधानं तवोचितम् ॥ १० ॥ यस्येति । यस्येति आर्तादेः, दम्भादिव न तु निर्दैन्यैकभक्तियोगेन, सङ्कल्प इति विकल्पमात्रम्, अत्रैकवारावलेपमात्रसम्पन्नलिङ्गाच्चापरिरक्षितसकल- नरकपातस्त्रिलोकीजनो दृष्टान्तः, उचितमिति तावन्मात्रार्थिता परिपूर्तिक्षमम् ॥ १० ॥ भगवन्नितरानपेक्षिणा नितरामेकरसेन चेतसा । सुलभं सकलोपशायिनम् प्रभुमातृप्ति पिवेयमस्मि किम् ॥ ११ ॥ भगवन्निति । किमंस्मि, त्वां प्रभुं, सकलोपशायिनं सर्वगतमत एव सुलभमातृप्तिचेतसा, पिवेयं त्वदैकात्म्यमनुभवेयं, कीदृशेन चेतसा, नितरामतिशयेन एकत्रैव त्वत्समावेशभक्तौ न तु कचिदपि फले रसोभिलाषो यस्य तेन, अनेन विशेषणेन प्रागुक्तश्लोकार्थवैपरीत्येन निर्व्याजभक्तिरुक्ता ॥ ११ ॥ त्वया निराकृतं सर्वे हेयमेतत्तदेव तु । त्वन्मयं समुपादेयमित्ययं सारसङ्ग्रहः ॥१२॥ त्वयेति । यत्किञ्चित्त्वदैक्यप्रत्यभिज्ञां विना हेयं तदेव त्वन्मयं प्रत्यभिज्ञात- मुपादेयम्, सारसङ्ग्रह इति सर्वसम्प्रदायसतत्त्वम् ॥ १२ ॥ भवतोन्तरचारि भावजातम् प्रभुवन्मुख्यतयैव पूजितं तत् । भवतो बहिरप्यभावमात्रा कथमीशान भवेत्समर्च्यते वा ॥ १३ ॥ भवत इति । भवतोन्तरचारि त्वदैक्येन स्थितं, यद्भावजातं तत् मुख्यतया प्राधान्येनैव, प्रभुरिति पूजितं भवति तत्त्वज्ञेन भवतस्तु प्रकाशात्मनो बहिरप्यप्रकाशात्मनो बहिरास्तांभावः अभावमात्राऽपि न भवति, कुतः पुनरभ्यर्च्यते सर्वस्य चित्प्रकाशात्मनैव सत्वादन्यथात्वचित्वात् मात्र- शब्दोऽतिशयोक्तिपरः, अभावोऽपि बुद्धयमानो बोधात्मैवेत्यादि हि प्रत्यभिज्ञायां निर्णीतमेव, अनेन भेदवादिनामर्चनानुपपत्तिः सूचिता ॥ १३ ॥ निःशब्दं निर्विकल्पं च निर्व्याक्षेपमथानिशम् । क्षोभेप्यध्यक्षमीक्षेयं त्र्यक्ष त्वामेव सर्वतः ॥ १४ ॥ निःशब्दमिति । हे त्र्यक्ष, क्षोभेऽपि ग्राह्यग्राहकप्रसरेऽपि, अध्यक्षमविकल्पं कृत्वा त्वामेव चिद्रूपमनिशं सदा, निर्विक्षेपं वीतविघ्नं कृत्वा सर्वत्र ईक्षेयमात्मसाक्षात्कुर्याम्, कीदृशं निःशब्द, वैयाकरणा युक्तशब्दब्रह्मविलक्षणं, "मम योनिर्महद्ब्रह्म" इति नीत्या भगवतः पर- ब्रह्मणोत्युत्तमत्वात्, अत एव विकल्पेभ्यो भावनादिरूपेभ्यो निःक्रान्तम् अनन्तचिन्मात्ररूपम् ॥ १४ ॥ प्रकटय निजधाम देव यस्मिं- स्त्वमसि सदा परमेश्वरीसमेतः । प्रभुचरणरजःसमानकक्ष्याः किमु विश्वासपदं भवन्ति भृत्याः ॥ १५ ॥ प्रकटयेति । निजधाम चिद्रूपं, परमेश्वरी परा भगवती, भृत्या इति, धार्याः पोष्याश्च, प्रभुचरणेत्यादि दासस्योचितैवोक्तिः, रजस्समानकक्ष्यत्वेन नित्यसंलग्नतामाह ॥ १५ ॥ दर्शनपथमुपयातोऽप्यपसरसि- कुतो ममेश भृत्यस्य । क्षणमात्रकमिह न भवसि कस्य न जन्तोर्दृशोर्विषयः ॥ १६ ॥ दर्शनपथमिति । दर्शनपथं साक्षात्कारगोचरमपि प्राप्तो, मम भृत्यस्य आश्वस्तस्य दासस्य, कुतोऽपसरसि नैवापसरसि त्वामवष्टभ्यैवाहं स्थित इति यावत्, ननु मां साक्षात्कृत्वैव किं न तुष्यसीत्यत आह, कस्य जन्तोर्दृशो ज्ञानस्य अज्ञातोऽपि क्षणमात्रमतिक्रुद्धः प्रहृष्टो वेत्यादिभूमिषु विषयो ननु भवसि सर्वस्य हि कदाचित्स्फुरसि, अहं तु अनुपचरितो भृत्यः, क्षणमपि न त्वां त्यजामि, यदि वा साक्षात्कृतोऽपि त्वं व्युत्थानावरोहणे किमिति मे भृत्यस्य आश्वस्तस्यापि अपसरसीति योज्यम् ॥ १६ ॥ ऐक्यसंविदमृताच्छधारया सन्ततप्रसृतया सदा विभो । प्लावनापरमभेदमानयं- स्त्वां निजं च वपुराप्नुयां मुदम् ॥ १७ ॥ ऐक्येति । ऐक्यसंविदद्वयदृष्टिः, सैवामृतस्य परमानन्दस्य सम्बन्धिनी अच्छा विश्वप्रतिबिम्बनक्षमा धारा तया सन्ततमविच्छेदेन प्रसृतया कृतं यत्प्लावनं सर्वत आपूरणं तस्मात्त्वां स्वं च वपुः सङ्कुचिताभिमतं स्वरूपं परमतिशयेन अभेदमेकात्मतामानयन् कदा मुदं सन्तोषमाप्नुयाम् ॥ १७ ॥ अहमित्यमुतोऽवरुद्धलोका- द्भवदीयात्प्रतिपत्तिसारतो मे । अणुमात्रकमेव विश्वनिष्ठम् घटतां येन भवेयमर्चिता ते ॥ १८ ॥ अहमिति । विश्वनिष्ठमिति यद्यन्मम कुत्रचिद्भाति तत्र सर्वत्रावरुद्धलोकं स्वीकृताशेपनिर्भरमहमिति यदेतत्त्वदीयं सर्वत्र प्रतिपत्तीनां सारम् उत्कृष्टं स्वरूपं, ततोऽणुमात्रकं मृगमदकणकल्पमपि किंचिन्मह्यं घटतामुपतिष्ठतां, येन घटितेन तत्तद्वेद्यग्रासीकारक्रमेण तव अर्चिता भवामि, अणुमात्रकमिति अतिस्पृहयालुतयोक्तिः न तु पूर्णाऽहन्ताया भागाः सन्ति ॥१८॥ अपरिमितरूपमहं तं तं भावं प्रतिक्षणं पश्यन् । त्वामेव विश्वरूपं निजनाथं साधु पश्येयम् ॥ १९ ॥ अपरिमितेति । तं तमिति यं कंचित् त्वामेवेति तस्य प्रकाशमानत्वेन त्वद्रपात्, विश्वरूपमिति प्रदेशोऽपि ब्रह्मण इति स्थित्या पूर्णे, साध्विति निष्प्रयासं सत्यस्वरूपतया च ॥ १९ ॥ भवदङ्गगतं तमेव कस्मा- न्न मनः पर्यटतीष्टमर्थमर्थम् । प्रकृतिक्षतिरस्ति नो तथाऽस्य मम चेच्छापरिपूर्तये परैव ॥ २० ॥ भवदिति । तमेवेति यं यमभिलषितमर्थे मनः पर्यटति तं तं भवदङ्गगतं चिन्मयत्वेन ज्ञातमत एवेष्टम् अभिलषितमर्थे किमिति न पर्यटति तथा कुरु यथैवं पर्यटतीत्यर्थः, एवं सति अस्य न प्रकृतिक्षतिः काचित् इच्छाव्याघाता भावात्, मम च परैव चिद्घनस्वरूपलिप्सासारेच्छा परिपूर्यते । अनेनैतदाह मनसि यथारुचि पर्यटति अहं पूर्णप्रथासार एव यथा स्यामिति ॥ २० ॥ शतशः किल ते तवानुभावा- द्भगवन्केप्यमुनैव चक्षुषा ये । अपि हालिकचेष्टया चरन्तः परिपश्यन्ति भवद्वपुः सदाऽग्रे ॥ २१ ॥ शतश इति । हालिकचेष्टयाऽपि चरन्तः तवानुभावात् त्वत्प्रयुक्तादनुभव- नव्यापारात् भवद्वपुस्त्वदीयं चित्सुरूपममुनैव चक्षुषा करणोन्मीलन- दशायामपि सदाऽग्रे परितः पश्यन्ति समाविशन्ति, शतशः सहस्रमध्या- त्केऽपि विरला अलौकिका इत्यर्थः ॥ २१ ॥ न सा मतिरुदेति या न भवति त्वदिच्छामयी सदा शुभमयेतरद्भगवतैवमाचर्यते । अतोऽस्मि भवदात्मको भुवि यथा तथा संचरन् स्थितोऽनिशमबाधितत्वदमलाङ्घ्रिपूजोत्सवः ॥ २२ ॥ नेति । सर्वेषां ज्ञानानां प्रथमेन पादेन परमार्थतः शिवभक्तिमयत्वम्, द्वितीयेन व्यापाराणां भगवत्कृतत्वमुक्तम्, यथा तथेति गतसङ्कोचम्, अबाधितो न केनचिदप्यपसारितस्तन्मरीच्यर्चनप्रमोदो यस्य ॥ २२ ॥ भवदीयगभीरभाषितेषु प्रतिभा सम्यगुदेतु मे पुरोऽतः । तदनुष्ठितशक्तिरप्यतस्त- द्भवदर्चाव्यसनं च निर्विरामम् ॥ २३ ॥ भवदीयेति । गभीरभाषितेष्विति । मुख्ये भेदार्थत्वेन भासमानेष्वपि गर्भी- कृतरहस्यार्थेषु वाक्येषु तावकेषु, मम पुरः पूर्वे, प्रतिभा नवनवोल्लेखिनी प्रज्ञा, सम्यगविपर्यस्तत्वेनोदेतु, अतोप्यनन्तरं, तदिति अलौकिकं, निर्विरामं कृत्वा भवदर्चायां व्यसनमुदेतु ॥ २३ ॥ व्यवहारपदेऽपि सर्वदा प्रतिभात्वर्थकलाप एष माम् । भवतोवयवो यथा न तु स्वत एवादरणीयतां गतः ॥ २४ ॥ व्यवहारेति । एषः अर्थकलापः व्यवहारेऽपि भगवतश्चिम्मयस्य, यथाऽवयवः अङ्गकल्पोऽभेदेन स्थितस्तथा मां प्रतिभातु मम प्रतिभासताम्, न पुनस्त्वन्मयमविदित्वा स्वत एव सुखादिहेतुत्वेनादरणीयतां गतः ॥ २४ ॥ मनसि स्वरसेन यत्र तत्र प्रचरत्यन्वहमस्य गोचरेषु । प्रसृतोप्यविलोल एव युष्म- त्परिचर्याचतुरः सदा भवेयम् ॥ २५ ॥ मनसीति । यत्र तत्रेति हेयादिविषयेषु, प्रसृतोऽपि ग्रहणे प्रवृत्तोऽपि, अविलोलः अलम्पटः, युष्मत्परिचर्या त्वदर्चा तत्र चतुर एव कुशल एव स्याम्, एवशब्दो भिन्नक्रमः ॥ २५ ॥ भगवन्भवदिच्छ्यैव दास- स्तव जातोऽस्मि परस्य नात्र शक्तिः । कथमेष तथापि वक्रबिम्बं तव पश्यामि न जातु चित्रमेतत् ॥ २६ ॥ भगवन्निति । भगवदिच्छयैवेति, एवकारेण शक्तिपातस्य स्वतन्त्रतामाह, तथाऽपीति, एवमपि दास्ये लब्धेऽपि, वक्रबिम्बं सुन्दरं परशक्तिमार्गम्, एष इति, व्युत्थानावस्थोचितदेहादिप्रमातृरूपः, जातु कदाचित् व्युत्थाने न पश्यामि नासादयामि ॥ २६ ॥ समुत्सुकास्त्वां प्रति ये भवन्तं प्रत्यर्थरूपादवलोकयन्ति । तेषामहो किं तदुपस्थितं स्यात् किं साधनं वा फलितं भवेत् तत् ॥ २७ ॥ समुत्सुका इति । सम्यगुत्सुकाः भक्तिभरणोत्कण्ठिता, प्रत्यर्थरूपादिति विषयं विषयमासाद्य, किं तदिति, तेनैवानुभाव्यं न वक्तुं शक्यं, किं तत्साधनमिति अस्माभिरसंभाव्यम् ॥ २७ ॥ भावाभावतया सन्तु भवद्भावेन मे भव । तथा न किंचिदप्यस्तु न किंचिद्भवतोऽन्यथा ॥ २८ ॥ भावाभावेति । ये भावा इत्यभिधीयन्ते ते मम त्वन्मयत्वेन भावा विद्यमाना भवन्तु, यत्र किंचिदुच्यते तत् त्वन्मयतां विना न किंचिदस्तु ॥ २८ ॥ यन्न किंचिदपि तन्न किंचिद- प्यस्तु किंचिदपि किंचिदेव मे । सर्वथा भवतु तावता भवान् सर्वतो भवति लब्धपूजितः ॥ २९ ॥ यन्नेति । लोकेन न किंचिदपीति यत् न किञ्चिदेवानुपादेयतया कथ्यते तत् मम न किंचित् अपि तु सर्वभेदमयं न किंचिद्भवतु, यत्तूपादेयतयाऽभिमतं किञ्चिदिति भण्यते तन्मम किञ्चिदेव किञ्चिदित्यसामान्यं स्वानुभवैक- साक्षिकं वस्तु सर्वथाऽस्तु, यद्वा यल्लोके किञ्चिच्चिद्घनं रूपं यत् तदप्रत्यभिज्ञानात् न किञ्चित्वेन भाति, यत्तु भेदमयमवस्तु न किंचित् तन्मा- याव्यामोहात्किञ्चित्वेन स्फुरति, मम तु न किञ्चित् किंचिञ्च न किञ्चिदस्तु लौकिकवद्विपर्ययो मा भूदित्यर्थः, एतावता भवान् चिद्रपः सर्वत्र लब्धश्च पूजितश्च शिवम् ॥ २९ ॥ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ रहस्यनिर्देशनामक द्वादशस्तोत्रे श्रीक्षेमराजकृता विवृतिः॥ ॐ तत्सत् । संग्रहेण सुखदुःखलक्षणं मां प्रति स्थितमिदं शृणु प्रभो । सौख्यमेव भवता समागमः स्वामिना विरह एव दुःखिता ॥ १ ॥ संग्रहेणेति । अथ स्तोत्रकाररचितचारुरचनाविशिष्टं संग्रहस्तोत्रं व्याकुर्मः । अत्र तु या प्रयोगरूढिरिति संज्ञा पुस्तकेषुदृश्यते साऽवान्तरैव साक्षात्कारेण चिद्भैरवं समाविश्य व्युत्थानेऽपि बलवत्तत्संस्कारात्तमभिमुखीभाव्य प्रतिभातं वस्तु विज्ञातुमाह । हे प्रभो मां प्रति स्थितं न तु अन्यस्य कस्यापि स्फुरितं, संग्रहेण संक्षेपेण, सुखदुःखलक्षणं शृणु, प्रभो इत्यामन्त्रणम्, स्वात्मसमावेशक्रमेणैव परमेशितुः सुसंमुखीकरणायालौकिकपाद शब्दान्तरहस्यमन्त्रवत्, तल्लक्षणमाह, भवता स्वामिना चिन्नाथेन, एष् इति साक्षात्कारेण स्फुरन् समागमः समावेश्यैक्यं यत् तत्सौख्यं सुखं स्वार्थे व्यञ्, स एव सौख्यं, स च सौख्यमेव, उत्तरत्र स्थित एवशब्दः इहाप्युभयथा योज्यः, प्रभुणा हि यो विरहः प्रभुस्वरूपाप्रत्यभिज्ञानं स एव दुःखिता ॥ १ ॥ अन्तरप्यतितरामणीयसी या त्वदप्रथनकालिकाऽस्ति मे । तामपीश परिमृज्य सर्वतः स्वं स्वरूपममलं प्रकाशय ॥ २ ॥ अन्तरिति । यत एवं ततः, अपिर्भिन्नक्रमः, अतितरामणीयस्यपि या मम त्वदप्रथनकालिका भवदख्यातिमलिनता, अन्त- रिति, समावेशे प्राणादिसंस्काररूपाऽस्ति, तामपीति, बह्वी तावदसौ शक्तिपातात्प्रभृत्येव मे त्वया अपहस्तिता अतिसूक्ष्मामपि तां परिमृज्यो- र्त्प्रोछ्य, सर्वत इति, अन्तर्बहिश्च स्वं चिन्मयं सर्वस्यात्मीयं स्वरूपं निमर्ले प्रकाशय स्फारय ॥ २ ॥ एतदेव च मे परमभिलषितमित्याह- तावके वपुषि विश्वनिर्भरे चित्सुधारसमये निरत्यये । तिष्ठतः सततमर्चतः प्रभुं जीवितं मृतमथान्यदस्तु मे ॥ ३ ॥ तावक इति । यत्प्रकाशते तत्प्रकाशरूपमेव सत्प्रकाशयितुमर्हति प्रकाशस्य च देशकालादिप्रकाशमानत्वात् तत्स्वरूपमेव सम्भेदकं नोपपद्यते इत्ययत्नसिद्धम् विश्वरूपत्वं, चिदाह्लादात्मन: स्वरूपे निरत्यये अविनाशिनि तिष्ठन्नेवार्चासमर्थ: अर्चन्नेव च स्थातुं क्षम इति हेतौ शतारौ तौ च नित्यप्रवृत्ततां व्यङ्क्तः, स्थितिस्तत्तद्भमिलाभः, अर्चा तदेकपरामर्श- व्यग्रत्वम्, एवमुत्तरत्र अन्यदित्यनेन चिद्रूपतास्थितिबहुमानेन अवस्थावि- षयमनादरं ध्वनति ॥ ३ ॥ • ननु जीवदादिभूमयः अभिमानमय्यः ताः किमितीष्यन्ते इत्याशङ्क्य त्वत्स्वरूपेऽवस्थितस्याभिमाना अप्यलौकिकचमत्कारयुक्ता एव, इतरथा तु निरभिमानताऽपि न काचिदिति वक्तुमाह ईश्वरोहमहमेव रूपवान् पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः । मत्समोऽस्ति जगतीति शोभते मानिता त्वदनुरागिणः परम् ॥ ४ ॥ ईश्वरोऽहमिति । त्वदनुरागिणः त्वत्समावेशेन प्राप्तत्वदैक्यस्य, परमिति तस्यैव न तु ब्रह्मादेरपि ईश्वरः सर्वस्वतन्त्रोऽहम् अहमेव च रूपवान् चिदात्मना प्रशस्तेन स्वरूपेण युक्तः, पण्डा सम्यक् तत्त्वर्दीशनी प्रज्ञा सञ्जाता यस्य सोऽस्मि, सुभगः परमानन्दरसोल्वणत्वेन सर्वस्य स्पृहणी- योऽस्मि, तत्किं बहुना मत्समः कोऽपरोऽस्ति न कश्चित्, मयैव चिदानन्दा- त्मना विश्वस्यात्मसाक्षात्कारादितीदृशी मानिता साभिमानित्वं, शोभते दीप्यते, अन्यथा पुनर्बोधाद्यभिमता सङ्कोचवती अविकल्पिताSपि मलिनैव "स्वसोपानपदारूढ्या भर्तुः स्यादन्तिके स्थितिः । इतरस्तु विकल्पानां वैमुख्याद्बाह्यभूमिग इति", त्वदनुरागिणो यत एवं मानिताऽपि शोभते ततः ॥ ४ ॥ देवदेव भवदद्वयामृता- ख्यातिसंहरणलब्धजन्मना । तद्यथास्थितपदार्थसंविदा मां कुरुष्व चरणार्चनोचितम् ॥ ५ ॥ देवेति । हे देवदेव अशेषाधिपते, भवदद्वयामृताख्याते: त्वदैक्यानन्दाप्रथायाः संहरणेन लब्धं जन्म यया तथा यथास्थितानां चिदेकात्मनां पदार्थानां संविदा मां स्वमरीच्यर्चिंतं कुरु, तच्छब्दः पूर्वश्लोकापेक्षया हेतौ ॥ ५ ॥ कीदृश्यसावर्चा यदुचितं त्वां करोमीति भगवदुक्तिं सम्भावयन् आह ध्यायते तदनुदृश्यते ततः स्पृश्यते च परमेश्वरः स्वयम् । यत्र पूजनमहोत्सवः स मे सर्वदाऽस्तु भवतोनुभावतः ॥ ६ ॥ ध्वायत इति । "उच्चाररहितं वस्तु चेतसैव विचिन्तयन्" इति स्थित्या ध्यायते तदनुदृश्यते समावेशात्प्रकाशते, ततोऽपि स्पृश्यते, गाढगाढसमाश्लेषणै कीक्रियते स्वयमेव न तु उच्चारकरणादिपारम्पर्येण स्वयं चानुपचितेन चिन्मयेन वपुषा अनन्याकारविशेषेण, यत्रेति पूजनमहोत्सवे, महोत्सवशब्दे नात्यन्तमुपादेयतामस्य वदन्नात्मनस्तदासक्त्या प्रमोदनिर्भरतां ध्वनति, अनुभावत इति ममानुभावतस्त्वदीयानुभवकव्यापारात् ॥ ६ ॥ एतदेव श्लाघमान आह - यद्यथास्थितपदार्थदर्शनम् युष्मदर्चनमहोत्सवश्च यः । युग्ममेतदितरेतराश्रयम् भक्तिशालिषु सदा विजृम्भते ॥ ७ ॥ यदिति । यथास्थितानां पदार्थानां दर्शनं विज्ञानं, न त्वदद्वयपूजामहोत्सवः तं च विना न यथास्थितवस्तुज्ञानमितीदं द्वयमितरेतराश्रयम् भक्तिशालिषु सदा विजृम्भते, त्वयैवास्योभयस्य युगपत्मकाशात् ॥ ७ ॥ तत्तदिन्द्रियमुखेन सन्ततम् युष्मदर्चनरसायनासवम् । सर्वभावचषकेषु पूरिते- ष्वापिवन्नपि भवेयमुन्मदः ॥ ८ ॥ तदिति । स्फुरदुपायपुरःसरमेतदाशंसापर आह सर्वभावा एव चषकाणि पानपात्राणि तेषु, चक्षुरादिमुखेन महार्थदृष्ट्या चिदैक्यामृतेन पूरितेषु भृतेषु, तदाहरणक्रमेण तुर्यारोहरूपं युष्मत्पूजारसायनपानं आसमन्तात्पिबन, उद्गतमदोऽपि नाम भवेयम् एतत्प्रार्थये प्रभुमेवार्थये ॥ ८ ॥ अन्यवेद्यमणुमात्रमस्ति न स्वप्रकाशमखिलं विजृम्भते । यत्र नाथ भवतः पुरे स्थितिम् तत्र मे कुरु सदा तवार्चितुः ॥ ९ ॥ अन्यवेद्यमिति । यत्र भवत्पुरे पूरके चिदात्मनि रूपे, व्यतिरिक्तस्य कस्यचिदेवाभावात् अन्यद्भिन्नं वेद्यम् अणुमात्रमपि नास्ति अपि तु अखिलं ग्राह्यग्राहकरूपं स्वप्रकाशमेव विजृम्भते, तत्र मे त्वदर्चापरस्य सदाऽवस्थितिं गाढगाढसमावेशरूपां कुरु ॥ ९ ॥ दासधाम्नि विनियोजितोप्यहम् स्वेच्छयैव परमेश्वर त्वया । दर्शनेन न किमस्मि पात्रितः पादसंवहनकर्मणाऽपि वा ॥ १० ॥ दासधाम्नीति । एवमर्थितेऽपि जगतीप्सितमनाप्नुवन् खिन्न इवाह दासेति । स्वेच्छयैव न तु अन्यप्रेरणादिना, निरपेक्षो हि शक्तिपात इत्युक्तमेव दर्शनेन शाम्भवसमावेशात्मना परसाक्षात्कारानुप्रवेशेन पात्रितो भाजनीकृतः, पादसंवहनकर्मणा रुद्रशक्तिसमावेशाह्लादनेन अनुरणनोक्त्या लौकिके- श्वरार्थः प्राग्वत् ॥ १० ॥ शक्तिपातसमये विचारणम् प्राप्तमीश न करोषि कर्हिचित् । अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे ॥ ११ ॥ शक्तिपातेति।सोपालम्भमिव प्रभुमभिमुखयितुमाह शक्तिपातेति । प्राप्तमित्युचितम्,ईशेत्यामन्त्रणं स्वतन्त्रशक्तिपातक्रमानुरूपं, कर्हिचित् कदाचित् अद्येति, सम्पन्नेप्यनुग्राहात्मनि शक्तिपाते किमागतमिति क एष प्रकार: यत् चिदात्मकस्वात्मप्रकाशात्मनि विधौ अवश्यकार्येऽपि विलम्बसे, अद्यापि कालक्षेपं करोषि, मा कृषाः ॥ ११ ॥ तत्र तत्र विषये बहिर्विभा- त्यन्तरे च परमेश्वरीयुतम् । त्वां जगत्त्रितयनिर्भरं सदा लोकयेय निजपाणिपूजितम् ॥ १२ ॥ तत्रेति । पुनरपि भगवत्समावेशाशंसापर आह तत्रेति । बहिरिति, बाह्ये नीलादौ आन्तरे च सुखादौ, च विभासति त्वां पारमेश्वर्या परशक्त्या युतं नित्यसम्बद्धं, प्राग्वज्जगत्त्रयेण विश्वेन निर्भरं, लोकयेय साक्षात्कुर्यो, निजेन पाणिना पञ्चावर्तमध्यमध्य मप्राणशक्त्युद्बोधनक्रमाद्धृतविश्वार्पणसमेधे- नार्चितम्, अत्र पाणिः शक्तिः यथोक्तमाम्नाये "हस्तः शक्तिः प्रकीर्तित" इति, एतत्पूजोचितम् ॥ १२ ॥ स्वामिसौधमभिसन्धिमात्रतो निर्विबन्धमधिरुह्य सर्वदा । स्यां प्रसादपरमामृतासवा- पानकेन परिलब्धनिर्वृतिः ॥ १३ ॥ स्वामीति । नित्योदित्यसमावेशरूपमेव फलमाकाङ्क्षन्नाह स्वामीति । स्वामिनः सम्बन्धिनं सौधम् अतिस्पृहणीयं स्वधामसमूहमत्युच्चैः शाक्तं पदमभिसन्धिमात्रत इत्युच्चारकरणाद्यनपेक्षम् इच्छामात्रेणैव विनिर्बन्धं कृत्वाऽधिरुह्य देहादि भूमिन्यग्भावेन स्वीकृत्य, प्राग्व्याख्यातप्रसाद- परमामृतासवापानक्रीडया परिलब्धनिर्वृतिः आनन्दपरिपूर्णः, सदा स्याम्, अनुरणनशक्त्या दृष्टान्तालङ्कारध्वनिना लौकिकेश्वरार्थः प्राग्वत् ॥ १३ ॥ यत्समस्तसुभगार्थवस्तुषु स्पर्शमात्रविधिना चमत्कृतिम् । तां समर्पयति तेन ते वपुः पूजयन्त्यचलभक्तिशालिनः ॥ १४ ॥ यदिति । प्रतिपादितपूजोपायमाह यदिति । मायाशक्त्या यद्यपि हेयोपादेय- ताभाञ्जि तथाऽपि वस्तुतश्चिन्मयत्वात्सुभगार्थानिसुभगप्रयोजनान्येव समस्तानि वस्तूनि तेषु विषयभूतेषु, यत्किञ्चिदिन्द्रियपथगतं तदीयरूप- स्पर्शादि, स्पर्शमात्रविधिना संवित्सङ्कल्पविकल्पेन संविद्यापारेण, तामिति असामान्यां चमत्कृतिं, सम्यगर्पयति वितरति, तेन यच्छब्दपरामृष्टेन वस्तुस्वरूपेण, ते वपुश्चिन्मयरूपम्, अचलभक्त्या नवनवसमावेशेन शालमानाः, पूजयन्ति तर्पणक्रमेण त्वय्येवं विश्राम्यन्ति ॥ १४ ॥ स्फारयस्यखिलमात्मना स्फुरन् विश्वमामृशसि रूपमामृशन् । यत्स्वयं निजरसेन घूर्णसे तत्समुल्लसति भावमण्डलम् ॥ १५ ॥ स्फारयसीति । ननु मलिनैरर्थैः कथं शुद्धस्वरूपभगवदर्चा इत्याशङ्क्य सर्वदशासु अर्थानां भगवत्स्वरूपतया शुद्धतां वक्तुमाह स्फारयसीति । आत्मना चिन्मयेन, स्फुरन् भासमानः, अखिलं विश्वं स्फारयसि विकस्वरस्वात्मप्रथास्फुरणेन फुल्लयसि, तथा स्वरूपमामृशन्निजस्वरूपं चमत्कुर्वन, निखिलं विश्वमामृशसि आस्वादनेन आनन्दघनं घटयसि, यश्च स्वयं निजेन चिद्रसेन घूर्णसे पूर्णत्वात्समुच्छलत्तया स्पन्दसे, तद्भावमण्डल मखिलं पदार्थजातं, समुल्लसति चिद्भूमावुन्मीलति, एवमनेन विश्वस्या- भेदसाराः परदशोचिताःस्थितिसंहारसर्गाःज्ञानेच्छाक्रियाशक्तिपरिस्पन्द- रूपाः क्रमेणोक्ताः, अक्रमेऽपि हि संवित्तत्वे व्यावृत्तिभेदेन सृष्टिस्थिति संहारशक्त्यवियोगः सनातनत्वेन वर्ण्येतापि यदपेक्षयाऽयं क्रमव्यवहारः । तथा च श्रीपूर्वशास्त्रेषूक्तम् "सव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः । इच्छानिवृत्तेः स्वस्थत्वादभिन्नमपि पञ्चधा ॥" इति । सृष्टिस्थितिसंहाराणां विपर्यस्तत्वेन प्रतिपादनं चिन्मयत्वेनाक्रमतापरमार्थप्रकाशनाय ॥ १५ ॥ यो विकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । स्वात्मपक्षपरिपूरिते जग- त्यस्य नित्यसुखिनः कुतो भयम् ॥ १६ ॥ य इति । ननु परमेश्वरभूभावभिन्नानामर्थानामस्तु शुद्धत्वंमायापदे तु भेदविघ्नव्याकुलिते कथमेतदित्याशङ्क्य भेदविघ्नप्रसरक्षयमाह य इति । हे ईश अर्थमण्डलं प्रमेयजातमविकल्पं कृत्वा हानादानादिबुद्धिपरिहारेण श्रीभैरवीयमुद्रावीर्यस्थित्या यो योगिवरो भवद्वपुश्चिद्रूपमेव कृत्वा पश्यति दर्पणोदरोन्मीलनप्र- तिबिम्बवत्साक्षात्करोति, अस्य स्वात्मपक्षेण चिदैक्येन परितः समन्तात् पूरिते स्वाभेदमापादिते, जगति भेदविघ्नस्योन्मूलनान्नित्यसुखिनः परमानन्द घनस्य, कुतो भयं न कुतश्चिदेवेतियुक्तमुक्तं प्राक्तेन ते वपुः पूजयन्त्यचलभक्तिशालिन इति ॥ १६ ॥ कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् । अप्युपात्तममृतं भवद्दपु- र्भेदवृत्ति यदि मे न रोचते ॥ १७ ॥ कण्ठेति । इमामेवाद्वयदृष्टिं प्रशंसन्नाह कण्ठेति । कालकूटं महाविषमपि ते कण्ठकोणविनिविष्टं त्वदङ्गसङ्गततया स्थितं त्वदभेदेन प्रथमानं, मे महामृतं, परमव्याप्तिप्रदत्वात्, उक्तं हि "विषमव्यमृतायते" इति अमृतं तु पातुमपि लब्धुमपि यदि भवद्रपुषो भेदवृत्ति चिदद्वयदृशमस्पृशद्भाति, तदवास्तवत्वान्मह्यं न रोचते नाभिलाषपदं ममेति यावत् ॥ १७ ॥ त्वत्प्रलापमयरक्तगीतिका- नित्ययुक्तवदनोपशोभितः । स्यामथापि भवदर्चनक्रिया- प्रेयसापरिगताशयः सदा ॥ १८ ॥ त्वदिति । एवमद्वयसमावेशमात्माने सदोचितत्वेनेप्सन्नाहत्वदिति । समावेशवैवश्यादनभिसन्धानमुच्चरन्तीभिस्त्वत्प्रलापमयीभिर्भक्त्यनुरागा- भिव्यञ्जनाद्रक्ताभिर्मधुरसुन्दराभिर्गीतिकाभिर्नित्ययुक्तेन वदनेनोप- शोभितोऽति सुन्दररुचिः स्याम्, अथापीति अपि च, व्याख्यातसतत्वतया भवदर्चनक्रिययैव प्रेयस्या परमवविज्ञप्तिः । १ अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतके सुन्दरैः सीसूकाक्षरैरुत्तमेषु पत्तेषु एकः स्तबको मुद्रयित्वा प्रकाश्यते । २ एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते । ३ प्राचीना दुर्लभाश्चाऽमुद्रिता मीमांसावेदान्तादिदर्शन-व्याकरणधर्मशास्त्र - साहित्य-पुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुच्यन्ते । ४ काशिकराजकीय प्रधानसंस्कृतपाठालयाऽध्यापकाः पण्डिता अन्ये च शास्त्रदृष्ट्यो विद्वांसः एतत्परिशोधनादिकार्यकारिणो भवन्ति । ५ भारतवर्षीयैर्ब्रह्मदेशीयै: सिंहलद्वीपवासिभिश्च एतद्ग्राहकै दें यं वार्षिकमग्रिमं मूल्यम् मुद्राः आणका: ८ 97 99 ६ कालान्तरे प्रतिस्तबक ७ प्रापणव्ययः पृथग् नास्ति । ८ साम्प्रतं मुद्र्यमाणा ग्रन्थाः ५) संस्काररत्नमाला । गोपीनाथभट्टकृता । ( ३ ) शब्द कौस्तुभः । भट्टोजिदीक्षितकृतः । ( 1 ) इलोकवार्तिकम् । भट्टकुमारिलविरचितम् पार्थसारथिमिश्रकृत-न्यायरत्नाकराख्यया व्याख्यया सहितम् । (सम्पूर्णम्, (४) भाष्योपबृंहितं तत्त्वत्रयम् विशिष्टाद्वैतदर्शनप्रकरणम् । श्रीमल्लोकाचार्य्यप्रणीतम् (वेदान्तः) २ श्रीनारायणतीर्थविरचित भाट्टभाषाप्रकाशसहितम् । (सम्पूर्णम्), (५) करणप्रकाशः । श्रीब्रह्मदेववरचितः । (सम्पूर्ण:) (ज्योतिष) १ (6) भाट्टचिन्तामणिः । महामहोपाध्यायश्रीगागाभट्टविरचितः । (मीमांसा) २ १ मुद्रिताः स्तबकाः(संस्कारः) २ (व्याकरणम्) १० (मीमांसा) १० (मीमांसा) २ (घेदान्तः) ६ (७) न्यायरत्नमाला । श्रीपार्थसारथिमिश्रविरचिता । (८) ब्रह्मसूत्रभाष्यम् । वादरायणप्रणीतवेदान्तसूत्रस्य यतीन्द्र श्रीमद्विज्ञानाभिक्षुकृतव्याख्यानम् । स्याद्वादमञ्जरी । मलिषेपनिर्मिता । (जैनदर्शनम्) २ (९) (4.) सिद्धित्रयम् । विशिष्टाद्वैत-ब्रह्मनिरूपणपरम श्रीभा- ) (वेदान्तः) १ (षेदान्तः)१ (११) न्यायमकरन्दः । श्रीमदानन्दबांधभट्टारकाचार्यसंगृहीतः। आचार्यचित्सुखमुनिविरचितव्याख्योपेतः।) (१३) विभक्त्यर्थनिर्णयः, न्यायानुसारिप्रथमादिसप्तविभक्तिविस्तृतविचाररूपः। म०म० श्रीगिरिधरोपाध्यायराचितः॥ (91) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम् । (१४) न्यायसुधा (तन्त्रवार्तिकटी का) भट्ट सामेश्वरविरचिता। शिवस्तोत्रावली । उत्पलदेवविरचिता । श्रीक्षेमराज विरचितवृत्तिसमेता । (१५) पत्रादिप्रेषणस्थानम् :( न्यायः) ४ (मीमांसा ) २ (मीमांसा) ५ (वेदान्तः ) १ कार्याध्यक्षः-हरिदासगुप्तः, चौखम्बा संस्कृत पुस्तकालयस्प, बनारस सिटी । CC-0 Pulwama Collection. Digitized by eGangotri ● -1 invaluable his Monthly Magazine consists of very rare and Magazine ancient Sanskrit works on Vedic Literatr re, Hindu Philosophy different Sciences, general Literature and Puranas, &c., that have size Sanskrit never been published before. The monthly issue of this dealing with one subject contains 100 pages of Demy octavo printed neatly in beautiful types on good. thick paper, after being carefully corrected by the Pandits of the Government College, Benares and other learned men. icluded in the Magazine hitherto issued and those Fasciculi ready for Sale: (Sanskâra) (Vyâkaraṇa) (Mîmânsâ) 0. The works in course of preparation for publication are as follows: Names of Books: 2. 1. Sanskara-ratna-mâlâ, by Gopinatha Bhaṭṭa. S bda-koustubha, by Bhattoji Dikshita. Sloka-Vârtika of Kumârila Bhatta, together with the Commentary called Nyâyaratnâkara, by Pârthasarathi Misra. (Complete) Vedânta-Tattvatraya, of Sri Lokâchâryya, along with Bhaṭṭa-Bhâsha-Prakâsa of Sri Narayana Tirtha. (Complete) 3. 4. 5. Karana-Prakasa, by Brahmadeva. (Complete) 6. Bhátta-Chintamani, of Gâgâ Bhatta. 7. Nyâya-Ratna-Mâlâ, of Sri Pârthasarathi Misra. 8. Brahma-Sûtra, with the Commentary called Vijnânâmrita. 9. Syâdwâda-Manjari, by Mallishêṇa, with a Commentary by Hemchandra. 10. Siddhitrayam, by Yâmuna Muni. with} 11. Nyâya-Makar anda of Sri Âuandabodha Bhattarakacharyya, with annotations by Chitsukha Muni.) 12. V bhaktyartha-Nirnaya, By M. M. Sri by Pandit Someswara Bhatta. 15. Sva-stotrâvali, by Utpaladevacharya, with the commentary of Kshemraja. Giridhara Upâdhyâya. 13. Vidhi-rasâyana, of Appaya Dikshita. 14. Nyâya-sudhâ, a Commentary on Tantravârtika, (Mimânsâ) 5. FOR INDIA, BURMA & CEYLON, Annual subscription (in advance) Single copy Annual subscription Single copy ... FOR FOREIGN COUNTRIES. (in advance) (Postage free.) To be had from :(Jaina Darsana) 2. (Vedânta) (Vedânta)¹. (Nyây?) (Mîmânsâ 2. ... Rs. 7 1 99 £. (Vedânta) (Jyotisha) 1. (Mîmânsâ) 2 (Do) 2. (Vedanta) 6. 0 CC-0 Pulwama Collection. Digitized by eGangotri 0 (Vedântil. 8 0 S. 15 1 0 0 d. H. D. GUPTA, Secretary, The Chowkhambú Sanskrit Book-Depot, BENARES CITY. CC-0 Pulwama Collection. Digitized by eGangotri CC-0 Pulwama Collection. Digitized by eGangotri CC-0 Pulwama Collection. Digitized by eGangotri