Q25x1, 1 15K95 C-NO-4113 goope श्री शङ्कराचार्यविरचिता सौन्दर्यलहरी लक्ष्मीघरव्याख्या समलङ्कृता कर्णाटकभाषानुवादेन अनुबन्धैश्च सहिता, भावनोपनिषत् श्रीभास्कररायभाष्यसहिता देवीपञ्चस्तवी च CE प्राच्यविद्यासंशोधनालयः मैसूरु विश्वविद्यानिलयः मैमूर CC-0. Jangamwadi Math Collection. Digitized by eGangotri 1080 4113 Q25x1,1 15 K95 Shankaracharya. Saundarjalahari. CC-0. Jangamwadi Math Collection. Digitized by eGangotri C 375 94ๆ CC-0. Jangamwadi Math Collection. Digitized by eGangotri c CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी SAUNDARYALAHARI CC-0. Jangamwadi Math Collection. Digitized by eGangotri UNIVERSITY OF MYSORE ORIENTAL RESEARCH INSTITUTE SERIES General Editor DR. G. MARULASIDDAIAH, M.A., PhD., Director, Oriental Research Institute and Professor and Head of the Department of Post-graduate Studies and Research in Sanskrit, Manasagangotri University of Mysore, Mysore Published by The Director The Oriental Research Institute University of Mysore Mysore CC-0. Jangamwadi Math Collection. Digitized by eGangotri ORIENTAL RESEARCH INSTITUTE SERIES 114 SAUNDARYALAHARI OF SRI SANKARĀCĀRYA WITH THE COMMENTARY OF LAKŞMIDHARA (With Kannada Translation & Appendices) BHAVANOPANIŞAT WITH THE COMMENTARY OF BHASKARARAYA AND DEVI PANCASTAVI Critically Edited by Vidvan N. S. VENKATANATHACHARYA Senior Research Assistant Oriental Research Institute, Mysore ORIENTAL RESEARCH INSTITUTE UNIVERSITY OF MYSORE MYSORE 1969 CC-0. Jangamwadi Math Collection. Digitized by eGangotri : First Edition Second Edition : Third Edition : Fourth Revised Edition : Q25x11 15K95 $ 1004 1896 1945 The Oriental Research Institute, Mysore, 1969 1953 1969 ✰✰✰✰✰✰✰ SRI JAGADGURU VISHWARAUNYA JNANA SIMHASAN JNANAMANDIR LIBRARY gamay l Math, Varanasi 4.113. Published at The Oriental Research Institute, Mysore, by the Director, and Printed by Shri G. H. Rama Rao at The Mysore Printing & Publishing House, Laxmi Buildings, Mysore CC-0. Jangamwadi Math Collection. Digitized by eGangotri प्राध्यविद्यासंशोधनालयग्रन्थमाला - ११४ श्री शङ्कराचार्यविरचित सौन्दर्यलहरी A लक्ष्मीधरव्याख्या समलङ्कृता कर्णाटकभाषानुवादेन अनुबन्धैश्च सहिता, भावनोपनिषत् श्रीभास्कररायभाष्यसहिता देवीपञ्चस्तवी च संपादकः विद्वान एन. एस. वेङ्कटनाथाचार्यः १. सीनियर रिमचे असिस्टे 42 193 " प्राच्यविद्या संशोधनालय प्राच्यविद्यासंशोधनालयः मैसूरु विश्वविद्यानिलयः मैसूरु १९६९ CC-0. Jangamwadi Math Collection. Digitized by eGangotri प्रथममुद्रणं द्वितीयमुद्रणं : १८९६ : १९४५ : १९५३ तृतीयमुद्रणं चतुर्थ परिष्कृतमुद्रणं : १९६९ भारक्षिताः सर्वेऽप्यस्याधिकाराः SRI JAGADGURU VISHVARA DHYA JNANA : BSATTANAMANDIR: Jangan : Acc. No. Cudain, Varanasi 4113. .…....... मैसूरु प्राध्यविद्यासंशोधनालयनिर्देशकैः प्रकाशिता श्री जि. एच. रामराव इत्येतः स्वीयमुद्रणालये मुद्रिता CC-0. Jangamwadi Math Collection: Digitized by eGangotri PREFACE TO FIRST EDITION THE works comprised in this volume all bear upon the higher forms of what is called Srî-Vidyâ, the worship of the Supreme Being in its feminine aspect. This system of worship is treated of very elaborately in the works known as Tantras and Āgamas, most of which appear to have been written at a time when the higher forms of Vedic worship were found too high for the generality of people and the Vedic ritual failed to satisfy the lascivious purpose of a sensualistic clergy. The system taught in these Tantras embodied, among other things, certain practices by which the inquisitive and the unscrupulous votaries could satisfy their own curiosity regarding the mysterious side of Nature and obtain powers by which they could attain their lascivious, mischievous and wordly ends. Seeing the evil wrought by the too large a following the system commanded in the absence of all wholesome restrictions withholding such vast powers from any but men of high moral character, the sages have since taught a purer form of Srî-Vidyâ perfectly consonant with the Vedic teaching. There are various systems of Tantric worship each named according to the form in which the Supreme Being is worshipped. Thus we have a whole system of Tantric worship devoted to Siva, another to Vişņu, another to Sakti and so on. The system of Sakti-worship as developed in the Tantras is termed Srî-Vidyâ. It is practised in two forms, one consisting in the external worship of diagrams drawn on a cloth or a slab accompanied with the repetition of certain mantras or mysterious syllables, the other consisting in internal meditation upon the Supreme Being in its various aspects at various centres, passing through various stages to the highest. The former system is found scattered here and there in the seventy-two works mentioned in the comentary on the thirtyfirst verse in Saundaryalahari and the latter is exclusively treated of in the five samhitas for the Subha-Agama-PañiCC-0. Jangamwadi Math Collection. Digitized by eGangotri viii caka and respectively named after the five sages Vasiştha, Sanaka, Suka, Sanandana and Sanatkumāra. The form of worship taught in these works is in perfect agreement with the Vedic teaching. It is called the Samaya-marga, as opposed to the Kaula-marga which is contrary, in many respects, to the Vedic teaching and which, in too many cases, led to the most execrable ritual subversive of all morality (vide ph.129-30). Lakshmidhara has, in his commentray on Saundaryalahari, very clearly shown how unfounded were the notions which originally led to such a ludicrous and mischievous parodi of the highly spiritula worship associated with true Sri-Vidya, and has unreservedly explained many a mystery the revelation of which was reserved by previous tradition to the initiation chamber. Lakshmidhara and Bhaskararaya, who were both scholars and mystics of the same school have, by their able and lucid commentaries on various works on Srî-Vidyâ, thrown a flood of light on the subject of which the mysterious side appears to have been a matter of personal experience to them. Lakshmidhara, for instance, differs from Sri Sankaracarya whom he acknowledges and reveres as an adept in this science as in all other matters spiritual as to the form in which the Devi or Goddess issues from the Manipuraka and presents Herself in the Anahata-cakra (heart), and he founds his belief on his own direct experience; and tradition has preserved many an anecdote regarding the greatness and wonderful powers of Bhaskararaya-of a comparatively recent date-the memory of whose achievements is still alive in South India and whose descndants are still in the enjoyment of a village in the Tanjore District granted to him by his admirer, the Raja of Tanjore. In their hands Srî-Vidyâ in its highest forms has become identical in its philosophy, and methods of worship with the Upanishads and has thus been redeemed from the suspicion, with which it has been and is rightly viewed by all outsiders. Even now there are not a few in India who, ignorant of the true doctrine, are engaged in the most grotesque and mischievous practices of the so-called Sri-Vidya, and have brought the cult into disrepute. CC-0. Jangamwadi Math Collection. Digitized by eGangotri ( ix As taught by the Vedic school of Sri-Vidya, it is the embodiment of the highest yoga and of pure spiritual love and knowledge. In a way, it is approaching the Supreme Being through 'the Beautiful' as the title 'Saundaryalahart itself implies. I. SAUNDARYALAHARI Most of the commentators on this hymn ascribe it to Sri Sankarâcârya. But at the time of the author of the commentary called Dindima, the hymn was ascribed by one tradition to Siva, by another to Sri-Sankarācārya supposed to have been an incarnation of Siva, and by a third to, the Goddess Lalitā. Another commentator, the author of Sudhavidyotini, fathers it upon one Pravarasena, a prince of the Dramidas. The account,* however, given in the commentary as to the composition of the hymn by the said prince, appears to be rather fantastic. But the fact that Srî-Sankarâcârya was a reformer in his days of Sakta cult as of various others, the very important part still played by the Sakti-worship in all the Advaita-mutts, the identity of the soul and the Goddess spoken of in verse 22, the reference to the Vedanta in verse 4, the peculiar style of the hymn and an impartial reference to and an attempt to unify the peculiar doctrines of the mutually opposed sects of Samaya-marga and Kaulamärga, and lastly, the unanimous testimony of such writers as Lakshmidhara and Bhāskararāya-all these incline me to believe that the hymn is a genuine work of Sri-Sankarācārya. Lakshmidhara speaks to himself as the author of a work on civil and religious law called Sarasvativilasa, but in the manuscript copy of the work in my possession, Prataparudradeva is said to be the author of the work. The two statements may, however, be reconciled by supposing that Vidyanatha was the real author of the work which was given out to the world as that of his patron as is very often done, and that Vidyanatha was the name assumed by Lakshmidhara at the time of initiation into Sri-Vidya as it has always been the custom for an initiate CC-0. Jangamwadi Math Collection. Digitized by eGangotri X into the mysteris of the cult to assume a name ending in 'nātha'. It is generally known that Vidyānātha was a pandit at the court of Prataparudradeva, who is said to have flourished between 1268-1319 A.D. If I be right in regarding Lakshmidhara as identical with Vidyânâtha, his date may be fixed as the earlier part of the 14th century. There exist several commentaries on the hymn by different writers, but I have chosen Lakshmîdhara's as best of them. I have only single copies of a few others, and I know the rest only by name. Lakshmidhara often refers in his commentary to Subhagodaya. a work on the same subject. and to a commentary thereon by himself. He also speaks ot Srî Sankarācârya as the author of a commentary on the same work and in one or two places his words imply that Sri-Sankaracārya was the author of Subhagodaya itself. As I have seen neither Subhagodaya nor a commentary thereon, it is very difficult to come to any decision on the point. But in the course of my recent search for manuscripts I have found that a copy of Subhagodaya exists in the library of the Smârta mutt at Kudli and an inspection of the work many throw some light on the point. The present edition of Saundaryalahari and of the commentary thereon has been prepared from the following manuscripts : (1) A palmleaf Grantha Manuscript kindly placed at my disposal by my friend Mr. T. Paramasiva Iyer, UnderSecretary to Government of Mysore. It is very much torn, and fairly correct. (2) An old palmleaf Nagarî MS. belonging to Sringerimutt. (3) A Devanagarî transcript of a MS. copy in the Sarasvatibhandara at Mysore. (4) A Telugu palmleaf Ms. belonging to Pandit Srikanthasastri of Nanjangud. (5) A Kanarese palmleaf MS. belonging to Pandit. G. Ramaswamisastri of the Oriental Library. CC-0. Jangamwadi Math Collection. Digitized by eGangotri xi (6) A Nâgarî MS. of pandit Asvattha Narayana Josyar of Mysore. (7) A Telugu paper MS. belonging to pandit Rama Josyar of Mysore. The Bangalore and Karvethnaggar editions of the work have been consulted throughout. Both of them are incorrect. II. BHAVANOPANISHAD This short Upanishad with Bhâskararâya's commentary has been edited from a collation prepared from two MSS., one obtained at Bangalore and the other at Mysore. The commentator says that there are various readings extent of the Upanishad, as may be seen by comparing the Madras and Bombay editions of the Upanishad with the present edition. III. PANCASTAVI This is a collection of hymns, five in number, which are older than Lakshmidhara, who in his commentary on Saundaryalahari refers to three of these hymns-Laghustava, Charcāstava and Sakalajananistava-and ascribes them to Kalidasa. In one place (P. 216) he appears to suggest that the first and the second may be ascribed to Sri Sankarācārya. I have two commentaries with me on the first, Laghustava, in one of which Laghu-Bhattāraka is said to have been the author of the hymn. A Dharmacharya is also mentioned by another commentator as the author of the same hymn. There is a reference in Laghustava to Vatsarāja and in Charcāstava to a son of Udayana.. The two names occur in Ratnavali a dramatic work of SriHarşa. The last, Sakalajananistotra is the most interesting of the five hymns. These hymns have been edited with the aid of the Madras and Bombay editions and of MS. in the Oriental Library. A paper manuscript containing the last piece lent by Mr. T. Paramasiva Iyer has been found of great help. CC-0. Jangamwadi Math Collection. Digitized by eGangotri A.M. PREFACE TO SECOND EDITION. Saundaryalahari and the other works included in this volume were edited by the Late Pandit Kasturi Rangacharya under the then Curator, the late Mr. Mahadeva Sastri, and published as No. 11 in the Sanskrit Series of this library. Copies of the first edition were all exhausted and there was a continued demand for the book. This has now been met by reprinting the works after revising the texts with the help of fresh manuscripts added to the library. Saundaryalahari belongs to the class of works which treat of what is known as the Tantra form of worship as opposed to the abstract Aupanishada form. This form of worship is rather eclectic in that it combines in itself the elements of every other form of Sadhana that is in vogue: Karma, Jñana and Bhakti. It is considered to be most suited to men of all capacities and equipments and the easiest means of realising the Summum Bonum. There are various forms of Tantra worship, each named according to the deity that is worshipped. Thus there are separate systems devoted to Vişnu, Siva and Sakti. Saundaryalahari deals with the forms of worship of Sakti according to the Samayācāra which aims at and claims to be in perfect agreement with the vedic teaching. Tradition ascirbes Saundaryalahari to Sri Sankarācārya, the great exponent of the Advaita Vedanta. Commentators of the work excepting Pravarasena and a few others ascribe the work to Sankara. Bhaskararaya, a great authority on Tantra, states more than once, in his commentary on the Lalita Sahasranama, that the work is by Sankara. Jñanašivācārya of 16th century, author of Saivaparibhasa, a work on South Indian Saivism, while quoting the 24th stanza of the Saundaryalahari, in support of the theory of the Pancakrtyas of Siva explicitly states that Saundaryalahari is by Sri Sankara; the Srividyārnava Tantra by PragalbhāCC-0. Jangamwadi Math Collection. Digitized by eGangotri 1 xiii carya mentions Sankara as the founder of a Tantra School. All these incline us to subscribe to the traditional view. But it does not seem safe to conclude that the work has been rightly accredited depending on the words of writers who lived in days far removed from those of Sankara is generally assigned to the 8th century A.D., the writers who ascribe the work to him belong to the 16th and 17th centuries. No reference to this work has been met with either in the genuine works of Sankara or in the works of early writers. The list of teachers and disciples in the Srividyārnava Tantra hardly helps us in the matter. It seems to differ from the lists preserved in the several mutts of the Sankara School. It is not possible to say which of these lists is genuine and which spurious. It seems rather doubtful that the Vedantic teacher, Sankara, an ardent advocate of Absolute Idealism should have written this Tantra work. It is common knowledge that in the history of all religious works are attributed OLA to great names to gain for them an authenticity; and doubtless there are some works, which are not really written by Sankara, but go under his great name. Saundaryalahari may be one of such works. i Tood Joons Moral the is ons ad vsureme se od s hod H. R. RANGASWAMI IYENGAR Supdt. O.R. I. Mysore JOIA mingo nerbly in 2 y lo oufey set noiislawn aboursi ghetos 11 how dnes zobaqua luto n the vd Lémosles ad Hiv noin posi CC-0. Jangamwadi Math Collection. Digitized by eGangotri on siasatanolinio st PREFACE TO FOURTH REVISED EDITION Endorsing the critical preface of my esteemed predecessors Dr. H. R. Rangaswamy Iyengar and others, I request our readers to welcome this fourth edition of Saundaryalahari. The work essentially is "Tantric" in character and so attracts many, because of its lucrative contents. The majority of Indians who find it very difficult to follow the strict "Bhakti discipline" envisaged by the poineers of the ancient Upanisadic period are prone to follow this Tantric way of 'Upasana'. To them this book is very popular on account of their calculated easy means to the difficult end. Reading the dubious authorship, much is said as more is to be said as original manuscripts are not forthcoming. Tradition 1 however ascribes its authorship to Sri Sankarācārya, the illustrated propounder of the Advaita Vedanta. The gap between the 8th Century and the 16th Century A.D.-the period of commentary compel us to conclude that the authorship of the work is still undecided historically or critically. Whatever the height of Sankara, his association with many "Cakrasthapana Tradition" may be the cause for taking his name. Anyway, the book is really welcome for its lucid style of the poem and its elegance. It may be recalled that we have the Gangalahari by the great panditaraja Jagannatha. Almost the same may be the date and also the form and content. Shri Vidvan N. S. Venkatanathacharya, Senior Research Assistant, O.R.I., Mysore, the editor of this edition, has increased the value of the present revised edition by adding a lucid and scholarly Kannada translation of the stotras as also by preparing useful appendixes to the work. It is hoped that the present revised edition will be welcomed by scholars.. G. MARULASIDDAIAH Director O.R.I. Mysore CC-0. Jangamwadi Math Collection. Digitized by eGangotri प्रथममुद्रणप्रस्तावना 4 इयं खलु देवीस्तुतिः श्लोकशतीमिता समयागमरहस्यगर्भिता सौन्दर्यलहरी आनन्दलहरीति च प्रथते । को नु एतस्याः रचयिता ? किमभिधानः ? इति नाद्यापि निश्चेतुं पारयामः, यतः प्राक्तना अपि व्याख्यातारः विषयेऽस्मिन् सन्दिहाना एव स्तुतिमेतां व्याचक्रुः । तथा च डिण्डिमाख्यायां सौन्दर्यलहरीव्याख्यायां आदौ"स्तोत्रमेतद्वदन्त्येके शिवेन परिभाषितम् । तस्यैवांशावतारेण शङ्करेणेति केचन ॥ केचिद्वदन्त्याद्यशक्तेर्ललितायाः महौजसः । दशनेभ्य: समुद्भूतमिति नानाविधा श्रुतिः ॥ इति" । सुधाविद्योठिनीनामिकायां तु टीकायां - - क्षत्रवंशशिखामणेः द्रमिडदेशाधिपतेः द्रमिडाभिधानस्य वेदवतीसहधर्मचारिणीकस्य नृपस्य सुतः प्रवरसेनो नाम्ना 'स्तनन्धयः' स्तुतिमेतां चकारेत्यभ्यधायि । यथा— "आसीत् प्रवरसेनाख्यः क्षत्रवंशशिखामणिः । यस्य बाल्यं च वार्धक्यं विना यौवनवृद्धताम् ॥ द्रमिडो नाम तस्यासीद्रमिडेषु पिता नृपः । तस्यामात्यः शुको विद्वान् यो धर्मनिरतो द्विजः ॥ तदधीनमतिः सोऽथ पुत्रोत्पत्तौ समुत्सुकः । कृत्वा शुभानि कर्माणि वेदोक्तानि परन्तपः ॥ तस्य भार्या वेदवती परमामितलोचना । पुत्रं प्रवरसेनाख्यं प्राप हस्तयुगात्मके । सिंहे लग्ने नवमचरमं देवतादेशिकेजं याते सूर्ये मिथुनभवनं बोधने मीनयाते । CC-0. Jangamwadi Math Collection. Digitized by eGangotri xvi शुक्रे कुम्भं तपनतनये गौपतौ नागभुक्ते जातो राज्ञां विजयमकुटो वेदमायार्थवेदी । किंचिद्धयात्वा शुको विप्रः कुजान्मृगगतादयम् । भविष्यत्यर्थहीनोऽयं कुशलं तस्य किं भवेत् ? प्रोवाच द्रमिडं सोऽध, ते सुतो यदि जीवति । नृपासनाच्च्युतं नूनं भविष्यति कुलं तव । इत्युक्तः स नृपः पुत्रं तत्याज गिरिमूर्धनि । अतं तमागतो व्याघ्रस्तदा तत्र न दृष्टवान् ॥ मत्वा तं रत्नसंघातमादाय गतवान् बिलम् । पूर्वजन्मन्ययं विप्रः कुलीन इति विश्रुतः ॥ गङ्गासागरयोस्तीरे कामराजं चिरं भजन् । कदाचित् सलिले गाङ्गे मृतो हि न्यपतद्बुधः ॥ स एव वेदवत्यास्तु जातोऽयं द्रमिडान्नपः । स बुद्धा पूर्वकर्माणि यौगिकानि परन्तपः ॥ आधारमादौ सस्मार चतुर्दलसमन्वितम् ।" "तदानीं तस्य वदनकुहराद्भारती शिवा । समुद्रता तद्विषया विचित्रपदशोभिता ॥ क्लिन्नास्यपद्यसंतुष्टा गौरी दर्शनमागता ॥ स्नेहार्द्रमानसा तोकमादाय परमेश्वरी । ददौ.... । पादयोः पतितस्तस्याः मक्कुटाग्रेण संस्पृशन् ॥ अस्य दत्वा वरान् देवी जगाम वनितोत्तमा । बिलोपरि स्थितस्तस्य जिज्ञासुः पुलहो मुनिः ॥ घ्यात्वा बहुविधैर्योगैः यस्य संध्ययोर्नियमाय वै ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri xvii मन्त्रा विनष्टा अभवन् किमेतदिति चाकुलः । द्रष्टुं तदा स्तोत्रकृतं विचिन्वन् प्रययौ वने ॥ बिलद्वारे स्थितं दिव्यं मुक्तामणिविभूषितम् । किरीटरत्नसंघातसमुल्लसितकाननम् । ददर्श मुनिवर्यस्तं प्रणिपत्य पुरः स्थितम् । तदा मन्त्रान् बुबोधाथ गतोऽयं नियमाय वै ॥ तदानीं मृगयां जग्मुः द्रमिलास्तत्र मानवाः । हयमारोग्य नृपतिं ते राष्ट्रं पुनरागताः ॥ . धन्या कन्या रूपवती शुभा ॥ तस्याः पुत्रोsहमन्विच्छन् स्तुतिव्याख्यां करोमि ताम् ॥ सुधाविद्योतिनीं नाम्ना पित्रा सम्यक् प्रबोधितः ॥" इति ॥ लक्ष्मीधरस्तु शङ्करभगवत्पादकृतामिमां स्तुतिमभिदघे। परन्तु सोऽपि शैशव एवं शङ्कराचार्यकृतेयं स्तुतिरित्यनुमनुते । – यतः - तेन पञ्चसप्ततितमस्य- पद्यस्य व्याख्यायां 'द्रविलशिशुः-द्रविलजातिसमुद्भवः बालः एतत्स्तोत्रकर्ता' इति उक्तवान् ॥ सौभाग्यवर्धिनी नामकटीकाकर्तापि 'द्रविडशिशुः मल्लक्षणः' इति विवृण्वन् एवमाख्यायिकामाह अत्रेयं चिरन्तनाख्यायिका – भगमतः शङ्कराचार्यस्य पिता सन्तत परमेश्वरीभक्तः, ग्रामाद्वहि; परमेश्वर्या आयतनं गत्वा, दुग्धेन परमेश्वरीं संस्त्राप्य, पूजां विधाय, नमस्कृत्य, अवशिष्टं किंचिदुग्धं सङ्गे गताय सूनवे शङ्कराचार्याय प्रयच्छति । बालकस्य मनसि 'प्रत्यहं परमेश्वरी स्वयं पिबति, पीतशेषं मरं पिता ददाति' इति मतिर्जागर्ति । कदाचिह्नामान्तरं गच्छन् बालकस्य मात प्रत्युक्त्वा गतः 'प्रत्यर्हे मदागमनं यावत् तावत् त्वया दुग्धेन स्खपनीया भगवती CC-0. Jangamwadi Math Collection. Digitized by eGangotri xviii पूजनीया च सम्यक् इति । सा च तथा कुर्वाणा कदाचित् स्त्रीधर्मिणी (पुष्पिणी) जाता। गृहे कोऽपि नास्ति। तदा पुत्रं प्रेषितवती दुग्धेन भगवतीं संस्त्राप्य पूजां विधायागच्छे' ति। बालको गत्वा पूजां विधाय दुग्धं पुरो निधाय, 'हे परमे- .श्वरि ! इदं पिबेति' गदितवान् । यदा विलम्बो जातः, भगवती च न पिबति तदा रोदितुमारब्धवान् । तदा परमेश्वरी दयया आविर्भूय दुग्धं पीतवती । पुनः पात्रं रिक्तं विलोक्य 'सर्वं त्वया. पीतं मदर्थे न स्थापितं किमपि ' इति रोदितुं प्रवृत्तम् । ततो विहस्य बालकमके समारोप्य स्तन्यं दत्तवती जगदम्बिका । स्तन्यपानेन सर्वा विद्याः तदानीमेव पुरःस्फूर्तिका जाताः । कवयन्नेव गृहं गतः । एतस्मिन्नन्तरे पिता समागतः । बालकस्याकृतिं वाग्विजृम्भितं चालोक्य साश्चर्योऽभूत् । स्वप्ने आगत्य परमेश्वरी उक्तवती 'अनेन लोकोद्धारो भविष्यति, त्वया चिन्ता न कार्या, मम बालकोऽयं इति' इति ॥ अन्ये तु डिण्डिमा दिव्याख्याकर्तारः "पुरा काञ्चिकानगरे स्वकार्या सक्त्या पित्रोर्गतवतोः कश्चन सम्बन्धनामधेयः स्तनन्धयः षण्मासवयाः परं अम्ब अम्बेत्याक्रोशनप्रवीणः स्तन्यपिपासया पार्वत्या करुणया दत्तं स्तन्यमा- स्वाद्य अतिशैशव एव कविरभूदिति गाधाअनुसन्धेया" इति विलिखन्तः. सौन्दर्यलहरीकर्तुरन्यमेव द्रमिलशिशुमत्र विवक्षितं मन्यन्ते । यथा तथा वास्त्वेतत् । स्तुतिरियं सुललितपदगुम्भमधुरा गूढातरागमार्थगभीरा देवीं शक्तिमुपासीनैरवश्यं हृदये निधेयेत्यत्र तु न कस्यचिहिशयः ॥ CO . सन्ति चास्याः स्तुतेः भूयस्यष्टीकाः तासु च लक्ष्मीधरविरचितैव गूढतमानागमार्थान् विशदयितुमलमिति सैवास्माभिरिह निवेशिता; अस्यां च व्याख्यायामन्ते व्याख्याता स्वस्य गजपतिवीररुद्राश्रिततां सरस्वतीविलासाद्यनेकस्मृतिनिबन्ध–लक्ष्मीघराद्यनेकसाहित्यनिबन्धनिर्मातृतां च स्वयमेव प्राचीकशत् । तेन प्रतीमः प्रतापरुद्रयशोभूषणामिधालङ्कारनिबन्धस्य सरस्वती विलासाभिघानधर्मशास्त्रनिबन्धस्य च कर्ता विद्यानाथ एव लक्ष्मीघरोऽसाविति, CC-0. Jangamwadi Math Collection. Digitized by eGangotri ✔ xix संभाव्यते च लक्ष्मीधर इति चास्य स्वषष्ठपुरुषनामसमानं नामकर्मणि पित्रा सङ्केतित नाम, विद्यानाथ इति च श्रीनाथ इतिवत् पूर्णाभिषेकानुबन्धि अमिधानमिति, यद्यपि सरस्वतीविलासः प्रतापरुद्रनुपतिविरचितः इत्येव तन्निबन्धान्ते दृश्यते, यथा "इति वरगजपतिगौडेश्वरनवकोटिकर्णाटकंकलुबुरि (गुल्बरगारी)- गेश्वर जमुनापुराधीश्वर हुशन साहिस्तुतत्राणशरणरक्षणश्रीदुर्गावरपुत्रिपरमपवित्रच- रितराजाधिराज परमेश्वर श्रीप्रतापरुद्रदेवमहाराजविरचितस्मृतिसङ्ग्रहे-सरस्वती- विलासे" इति, तथापि स्वाश्रयराजयशोऽनुवृत्तये स्वकृतग्रन्थं प्रतापरुद्रकृतत्वेन व्यालिखत् ग्रन्थकार इति निश्चीयते, प्रसिद्धं हि आश्रितविबुधैः स्वकृतप्रबन्धानां राजार्पणम्, प्रतापरुद्रदेवश्च इतः प्राक् षष्ठस्य वर्षशतकस्यादिभागे उषितवान् इति, लक्ष्मीधरस्यापि स एव काल इत्युन्नीयते इत्यलम् ॥ इति पण्डितरत्नं कस्तूरिरङ्गाचार्यः #de CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्वितीयमुद्रणप्रस्तावना भो महाभागाः । प्रकटितः किल प्राच्यकोशागारादस्मात् १८९६ तमे क्रिस्ताब्दे श्रीमल्लक्ष्मीघरव्याख्यया समलङ्कृतः श्रीमच्छङ्करभगवत्पाद- विरचितस्सौन्दर्यलहर्याख्यो ग्रन्थः साकं भास्कररायविरचितभावनोपनिषद्भाष्येण देवीस्तोत्रपञ्चकेन च । ग्रन्थोऽयं मार्की १५ संवत्सरेभ्यो दुर्लभतां गतः । तदा प्रभृत्यने केषामपेक्षानुसारेण ग्रन्थस्यास्य पुनर्मुद्रणे प्रवृत्ताः वयम् । पुनर्मुद्रणेऽ स्मिन् नुतनतथा सङ्गृहीतानां कोशानां परिशीलनेन पाठान्तराणि प्रदर्शितानि ॥ सौन्दर्यलहर्या ख्यस्यास्य ग्रन्थस्य त्रिंशतोऽप्यधिकानि व्याख्यानानि विद्यन्त इति विज्ञायते । व्याख्यानानामेषामभिधानानि श्रीयुतानन्तकृष्णशास्त्रिभिः आनन्दलहर्याः स्वीयांग्लेयपरिवर्तने प्रकाशितानिं । संशोधनालयेऽस्मिन्नधो निर्दिष्टानि षड् व्याख्यानानि वर्तन्ते(१) सुधाविद्योतिनी-प्रवरसेनकृता (२) डिण्डिमा व्याख्या (३) कामदेवसुरीया टीका (४) सहजानन्दीयव्याख्या (५) सौभाग्यवर्धिनी-कैवल्याश्रमिकृता (६) लक्ष्मीधरव्याख्या-लक्ष्मीधराचार्यकृता चेति ॥ र्वन्ति । केचन व्याख्यातारः सौन्दर्यलहरीप्रन्थनिमातरि अभिप्रायभेदमा विष्कु तथा हि सुधाविद्योतिनीकारः– 'प्रवरसेनो द्रमिडदेशाधिपतिना द्रमिडाह्वयेन स्वपित्रा परित्यक्तः देव्यनुग्रहेण ग्रन्थमिमं विरचितवान्' इत्यवादीत् । नैतदुचितम् । यतः द्रमिडाधिपतेर्द्रमिडस्य राजधान्यादिकं कालो मन्थान्तराणि CC-0. Jangamwadi Math Collection. Digitized by eGangotri xxi वा नोपलभ्यन्ते । देव्यनुगृहीतेनानेन प्रवरसेनेन एतद्ग्रन्थ एव रचितः इत्युक्तिर्न युक्तिपथमर्हति ॥ डिण्डिमव्याख्याकारस्तु – ग्रन्थारम्भे – शिव एव स्तोत्रमिदं व्यारचयत् ? शिवस्यावतारभूतः शङ्कर एव वा स्तोत्रमिदं रचितवान् ? उत पराशक्तेमुखादेव स्तोत्रमिदं निर्गलितम् ? इत्येवमादि विकल्प्य स्तोत्रेस्मिन् पञ्चसप्ततितमश्लोकस्य व्याख्यायां काञ्चीनगरवास्तव्यः सम्बन्धस्वामिनामा देव्याः स्तन्यपायी तन्महिन्ना सौन्दर्यलहरीग्रन्थं रचयामासेति निश्चिनुते स्म । इदमपि न शोभावहम् । यतः सम्बन्धस्वामिना विरचितः संस्कृतग्रन्थः कोऽपि न प्रसिद्धिमागतः । द्रमिडदेशे देव्या अनुग्रहस्य पात्रीभूताः बहवो भक्ताः आसन्निति प्रतीयते । एतदनुगुणतया तत्र तत्र केचन देवालयाश्च दरीदृश्यन्ते । भक्ताश्चैते द्रमिडभाषायामेवानेकान् ग्रन्थान् रचयामासुः । एतेषां गीतानि अद्यापि तस्मिन् देशे सुप्रसिद्वानि । अयं सम्बन्धस्वाम्यपि तत्कोटिप्रविष्ट एव कश्चित् स्यात् । सौन्दर्यलहरीस्थपञ्चसप्तति- तमश्लोकस्थं "द्रविडशिशुः" इति पदमेवैतेषां विकल्पानां मूलमिति प्रतिभाति ॥ सौभाग्यवर्धिनीव्याख्याकाराः कैवल्याश्रमिणस्तु स्तोत्रेऽस्मिन् पञ्चसप्तति तमश्लोकव्याख्यायां शङ्करभगवत्पादानामेव सौन्दर्यलहरीरचयितृत्वं स्पष्टीकु- ते स्म । शङ्करभगवत्पादाः देवीस्तन्यपानेन लोकोत्तरकवितादिसामर्थ्यमवापुरिति पुरावृत्तमेवैतेषामेवमुक्तौ गमकम् । पुरावृत्तं चेदं प्रथममुद्रणप्रस्तावनायां स्पष्टी- कृतमिति तत्रैव द्रष्टव्यम् ॥ एतत्संशोधनालयस्थानां षण्णामपि व्याख्यामानां प्रणेतृषु प्रवरसेनसुतादिषु सुधाविद्योतिनी डिण्डिमव्याख्याकारौ विहाय अन्ये सर्वेऽपि शङ्करभगवत्पादानामेव सौन्दर्यलहरीप्रणेतृत्वमूरीकुर्वन्ति । शङ्करभगवत्पादानां कवितापाटवं लोकातिशायीति तद्रन्थेभ्य एव विज्ञायते । सौन्दर्यलहर्या प्रतिपादिताः अनेके विषयाः भगवत्पादविरचितेषु शक्तिपरेषु स्तोत्रेषु ललिता त्रिशतीभाष्यादिषु च प्रतिपादिताः P CC-0. Jangamwadi Math Collection. Digitized by eGangotri xxii दृश्यन्ते । मन्त्रशास्त्रविज्ञेषु मूर्धन्यो नैकग्रन्थप्रणेता साक्षात्कृतदेवीकः श्रीमान् भास्कररायोऽपि स्वविरचिते ललितासहस्रनामभाष्ये सेतुबन्धाख्यनित्याषोडशि- कार्णवव्याख्यायां च नैकत्र शङ्करभगवत्पादानामेव सौदर्यलहरीप्रणेतृत्वं विस्पष्टं प्रत्यपादयत् । अयं भास्कररायोऽध्यस्य ग्रन्थस्य काश्चिद्वयाख्यां व्यरचयदिति बाती श्रूयते । मन्थस्तु नोपलब्ध: । सौन्दर्यलहर्याः शङ्करभगवत्पादनिर्मितत्वं शैवपरिभाषायां शिवाग्रयोगीन्द्रज्ञानशिवाचार्येणा प्यङ्गीकृतम् ॥ शङ्करभगवत्पादाः गोविन्दभगवत्पाद शिष्याः इति सर्वजनविदितमेव । गोविन्दभगवत्पादाः गौडपादशिष्याः नर्मदातीरे न्यवसंश्चेति विद्यारण्यविरचित- शङ्करविजयादवगम्यते । गौडपादाः – वेदान्ते माण्डूक्यकारिकाः, मन्त्रशास्त्र श्री विद्यारत्नसूत्राणि सुभगोदयस्तोत्रं च व्यरचयन् । सुभगोदये द्विपञ्चाशत् श्लोका वर्तन्ते । तत्र कौलसमयमार्गौ प्रतिपादितौ । तयोश्च समयमार्गस्य प्राशस्त्या- तिशयो वर्णितः । अत इमेऽपि समयमार्गानुसारिणः इति ज्ञायते । आधुनिक- मन्थशोधकाः मण्डूक्यकारिकाप्रणतृगौडपादेभ्यः, श्रीविद्यारत्नसूत्रादिप्रणेतारो गौडपादाः भिन्ना इति तर्कयन्ति । एकस्य ग्रन्थस्य वेदान्तपरत्वमन्ययोः मन्त्र- शास्त्रपरत्वमित्येतदेवैतादृशस्य तर्कस्य कारणमित्यवगम्यते । शङ्करभगवत्पादीये- प्वपि प्रपञ्चसारादिषु केचिदेवं तर्कयन्ति । वेदान्तिभिर्मन्त्रशास्त्रग्रन्थाः मन्त्र- शास्त्रज्ञैव वेदान्तग्रन्थाः न प्रणेतव्याः इति न ह्यस्तीश्वराज्ञा । एकस्यैवानेक- तन्त्रनिर्मातृत्वं च परिदृश्यते खलु ॥ गौडपादाः गोविन्दभगवत्पादाः शङ्करभगवत्पादाश्च समकालीनाः स्युः । अथवा गौडपादाः शङ्करभगवत्पादेभ्यः प्राचीना एव वा भवेयुः । सर्वेप्येते अद्वैतवादिनो वैदिकमार्गप्रवर्तका एव । एतेषां काले मन्त्रशास्त्रोक्त कौलसमय- मार्गयोः कौलमार्ग एव प्रचारे अतिशयेनासीत् । जनाः तत्तत्वम विजानन्तः क्रौला इति व्यवहरन्तो दुराचारनिरता आसन् । वैदिकस्समयमार्गः क्षीयमाण आसीत् । वैदिकमार्गोद्धारायैवावतीर्णाः शङ्करभगवत्पादाः गौडपादानां सुभगो- CC-0. Jangamwadi Math Collection. Digitized by eGangotri दयस्तोत्रमनुसृत्य समयमार्गप्रतिपादकमिदं सौन्दर्यलहरीस्तोत्रं व्यरचयन्नित्य- ध्यवस्यते । किञ्च शङ्करभगवत्पादस्थापितेषु षण्मतेषु शाक्तमतमध्येकम् । शक्तिं विहाय सृष्ट्यादिव्यापारेषु शिवो न पटीयानित्येतन्मतस्य तत्त्वम् । इदं च सौन्दर्यलहरीप्रथमश्लोकेन स्पष्टीकृतम् ॥ पूर्वोक्तकारणैः शङ्करभगवत्पादाः केषुचित्पुण्यक्षेत्रेषु श्रीचक्रोद्धार- मकुर्वन्निति प्रथया, तत्स्थापितेषु मठेषु परम्परया श्रीचक्राचनस्याचरणेन, स्तोत्रस्य श्रीविद्याप्रतिपादकतया च सौन्दर्यलहरीग्रन्थः शङ्करभगवत्पादविरचित एवेति सुदृढं निश्चिनुमः ॥ द्वितीय मुद्रणं चेदं कोशत्रयसहायेन निर्वर्तितम् । इदं कोशत्रयमध्ये संशोधनालयस्थमेवतत्रैक: A 120 काकलपत्रात्मकः नातिशुद्धः अन्यः A 370 काकलपत्रात्मकः प्रायेण शुद्धः इतर: C 563 काकलपत्रात्मकः शुद्धः एभ्यः सङ्गृहीतानि कानिचित् पाठान्तराणि तत्रतत्रैवाधो निर्दिष्टानि ॥ "} xxiii — इति सज्जनविधेयः विद्वान् एन्. एन्. स्वामिघनपाठी CC-0. Jangamwadi Math Collection. Digitized by eGangotri ਲੱਗੀ ਗੀਤਕਾਰੀ DEUN ES ਵਿਚ ਸਰਦੀ ਜਤ ਪੇਸ਼ ਕਰਨ ਦੇ CC-0. Jangamwadi Math Collection. Digitized by eGangotri चतुर्थमुद्रणप्रस्तावना यत्र ब्रह्मरसास्वादः स्वयमेवानुभूयते । वागुम्भे तादृशे ह्यार्षे साधूनां रमतां मनः ॥ (पाद्मसंहिता) [प्रकृतप्रस्तावनायाः उद्देश:] श्रीशङ्करभगवत्पादविरचितायाः अस्याः सौन्दर्यलहर्याः करं, तद्देशकालादीन्, व्याख्यावैविध्यं, ग्रन्थार्थसिद्धमतादिकं, प्रतिपाद्यमानतन्त्रमन्त्रादिप्रक्रियां, पाठमेदादींश्च अधिकृत्य बहवः बहुधा उल्लिलिखुः विममृशुः विचारयामासुश्च । परं एतद्ग्रन्थोद्गमनिमित्तविषये तदावश्यकताविषये अधिकार्यधिगमप्रकारोपयोगक्रमादिविषये वा न केनापि किञ्चिद्यथावस्तु प्रस्तुतमिति तदेव किञ्चित्प्रस्तोतुं प्रयतामहे । " [संसरतो मानवस्य बुद्धौ लक्ष्यनिर्णयावश्यकता] अनादेः कालादनवरतं सहजत एव प्रवहतः उच्चावचस्यास्य संसारस्य किं वा लक्ष्यं स्यात् ? इति बहवः बुद्धिजीविनः सदैव जिज्ञासमानाः दृश्यन्ते । जिज्ञासायाश्चास्याः बहवो भारतीया महान्तः सन्तः महागुरुपदपल्लवच्छायाशमितभवतापाः परं पारं अध्यगच्छन्, अधिगमिष्यन्ति चेत्यत्र न संशयः । परंतु तादृश सन्मार्गाभिमुख्यं प्रति बौद्धमप्युत्तरमपेक्षितमिति सूत्ररूपेण किञ्चिदुदाहरामः । [स्वमूलसायुज्यसंपादनस्यैव जीवनमुख्यलक्ष्यता] C अनारतं संसरतोऽस्य जीवस्य स्वमूलभूतसच्चिदानन्दस्वरूपतावाप्तिरेव परमं लक्ष्यमिति सर्वा अपि विद्याः उद्घोषयन्ति । एतच्च वस्तुसतानुगुणमेवेति वयमपि मन्यामहे । लोके हि सहजतः प्रवहन्त्यः सवी अपि नद्यः किं CC-0. Jangamwadi Math Collection. Digitized by eGangotri xxvi लक्ष्यं प्रति प्रस्थिताः ? कुत्र वा लीयन्ते सागरं प्रति प्रस्थिताः सागरे एव लीयन्ते । महान्तमपि प्रतिबन्धकवर्ग न गणयन्ति । ; यावदात्मनां समुद्रे लयं न साधयन्ति तावत् महत्या आर्भट्या प्रयान्ति, मुहूर्तमपि निष्क्रियाः न तिष्ठन्ति । उक्तं हि 'नदीनां सागरो गतिः, इति । कुत एवम् ? उच्यते-सागरजलं हि चण्डकरकिरणजालशोषित जलघरीभूय पुनर्वर्षणेन धरामेबोपैति । यथाशक्ति प्रवहच्च स्वमूलं सागरमेव गच्छति। यतो हि सर्वा अपि सहजाः प्रवृत्तयः निवृत्तिपर्यायाः स्वमूलस्थानप्राप्ति प्रत्येव साघनीभूताः इति । एवमेवात्रापि । [प्रमाणोपन्यासेन तम्चिगमनम्] इममेव गहनं तत्त्वं करतलामलकीकृत्य सनातनाः परमर्षयः एवमादिदिशुः उपदिदिशुश्च । यथा" यथा नद्यः स्यन्दमानाः समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥" (मुं 3.2.8.) इति, "सन्मूलाः सौम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः" (छां. 6.8.4.) इति, "यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व तद्ब्रह्मेति ॥ (तै. 3.1.) इति च ॥ [विषयप्रवणतायाः निवृत्यात्मक सहजप्रवृत्तिप्रतिबन्धकता] एवं च-सरितां यथा स्वमूलसागराभिगमन सहजं, तथैव सर्वेषामपि CC-0. Jangamwadi Math Collection. Digitized by eGangotri xxvii जीवानां स्वमूलभूतपरमात्माभिगमनमपि सहजमेवेति सिद्ध्यति । एवं स्थितेऽपि यथा सेतुबन्धादिना सरितां सागरगमनं स्वार्थपराः प्रतिरुन्धन्ति, एवमेव विषयामिमुखीकरणादिना जीवानामपि निवृत्तिपर्यायरूपां सहजां प्रवृत्ति प्रतिरुन्धन्तो मानवाः अपि आत्मान एवात्मनां रिपवो भवन्ति । ये हि इममर्थतत्त्वं सम्यक् विभाव्य सहजावस्थायां उत्कण्ठिता भवन्ति त एव कुशलाः आत्मबन्धवः इत्युच्यन्ते । 'उरुक्रमस्य स हि बन्धुरित्या' इति हि श्रूयते । [निवृत्तिधर्मस्यैव सहजत्वोपपादनम् ] गर्भसम्पुटित एव हि जीवः परमात्मना संरक्ष्यमाण:L "यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम् ।" (गर्भो: 8.) इत्यादि चिन्तयन्नेव वर्तते इत्युपनिषत् । सहजावस्थितः शुद्धो माययाऽनावृतो जीवः जातमात्रोऽपि परमात्माभिमुख एव वर्तते । जननानन्तरं तु पूर्वकर्मानुरूपं वैष्णव्या मायया आवृतः क्रमेण सर्व विस्मरति । वामदेवशुक पराङ्कुशादय एवात्र निदर्शनम् । एते हि महात्मानः परमात्मनः स्वस्य च स्वरूपं स्वतो यथावदेवावगच्छन्तो वर्धमानाः सहज ज्ञानमार्गमेवाश्रित्य परिपूर्णतां प्राप्ताः । यथा1 • [सांख्ययोगविज्ञान परिकर्मितज्ञानमार्गस्यैव मुक्तिहेतुत्वम्] अयमेव च सांख्ययोगमार्गः इत्यपि वक्तुं शक्यते । "यदि योन्यां प्रमुञ्चामि सांख्यं योगं वा समाश्रये" (गर्भो. 9.) इत्यपि गर्भस्थः चिन्तयतीति सैव गर्भोपनिषत् । अयमेव च ज्ञानमार्गः सर्वविधमृत्युतरणसाधनमित्यस्मिन् विषयेऽपि ज्ञानिनां सन्देशाः एवं वर्तन्ते । CC-0. Jangamwadi Math Collection. Digitized by eGangotri xxviii "उत्पत्तिमायति स्थानं विभुत्वं चैव पञ्चधा । अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते" (प्रश्नो. 3. 12.) इति, तमेव विदित्वा अति मृत्युमेति नान्यः पन्थाः अयनाय विद्यते" (श्वेता. 6.15.) इति, "कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् । ज्ञानविहीनः सर्वमतेन मुक्ति न भजति जन्मशतेन ॥" (मोहमुद्गरः) इति च ॥ ज्ञानलक्षणं चोक्तं भगवतैव[ज्ञानलक्षणम्] "अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतद् ज्ञानमिति प्रोक्तं अज्ञानं यदतोऽन्यथा ॥ (गीता, 13.11.) इति । [ सर्वेषामप्या संस्काराणां ज्ञानोपयोगिता] परं तु एतादृशाः सद्विद्याशुद्धबुद्धयः जीवाः कति वा स्युः ? इतरेषां च अवर्जनीयप्रकृतिसंसर्गाधीनतरतमभावापन्ननानाविधविचित्रवासनावतां का वा गतिः ? इत्यालोच्य तादृशानामपि जीवानां विशुद्ध्यर्थमेव सृष्ट्यादिमर्मज्ञैः ज्ञानचक्षुर्भिः कृपालुभिः परमर्षिभिः बहुविधाः जातकर्मादयः संस्काराः उपदिष्टाः । रुग्णं प्रति औषधोपदेशवत् । आरोग्यं नाम मानवस्य सहजो गुणः । तद्यदि केनचिद्वैषम्येणाहारव्यवहारादिनिमित्तेन प्रच्युतं भवेत् तदा व्याध्याक्रान्तो महतीं पीडामनुभवन्, औषधादिना पथ्यसेवनादिना वा सहजां नीरोगतां पुनरात्मन्याधातुं प्रयतते । सिद्धश्च भवति । एवमेव सहजायास्तुरीयावस्थायाः प्रच्युतो मानवोऽपि ." CC-0. Jangamwadi Math Collection. Digitized by eGangotri xxix भवरोगेणाऽऽधिना पीडितः गुरुमुखसंपादितसंस्कारकलापः क्रमात् शुद्धो भवन् ज्ञानमार्गाधिकारं सम्पादयत्येव । अत्रेमानि प्रमाणानि "स्वाध्यायेन व्रतैः होमैः त्रैविद्येनेज्यया सुतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ (मनुः 12. )" इति, "कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ।" इति, "तपो विद्या च विप्रस्य निःश्रेयसकरावुभौ । तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते ॥" इति, "चित्तस्य शुद्धये कर्म" (विवेकचूडामणिः) इति च । इमानि हि यथावत्संस्कारकला पस्यात्यावश्यकतां बोधयन्ति । एतएव संस्काराः वर्णाश्रमधर्माः इत्यप्युच्यन्ते । [ तादृश कर्मकलापेष्वपि प्रमादतो वैकल्यस्यावर्जनीयता] परं तु अत्रापि कालक्रमात् क्लेशा: नानाविधाः अवातरन् । क्रमशः क्षीणशक्तीनां अवर्जनीयनानाविधसांकर्यकलुषितप्रकृतिप्रवृत्तीनां कर्मकर्तसाधनवैगुण्यादिना संस्काराः सर्वेऽपि यथावत्फलमाधातुं नैव प्राभवन् । अनाहितसंस्कारफला एव अनेके स्वधर्मात् सुदूरं गताः । सदा जागरूकाणामपि यतःकुतश्चित् सांकर्यमनिवार्यमापतत्येवेति स्थिते, प्रायोऽप्रबुद्धानां प्रमादैकस्वभावानां विषये किमु वक्तव्यमस्ति ? प्रतिनियताधिकारिकेण श्रौतस्मार्तकर्मकलापेनापि न सर्वैः उचित साधयितुं शक्येत । यतः सर्वे कर्मकलापाः सम्भावितकर्मकर्तृसाधनवैगुण्यवन्त एव भवन्ति । "अनुक्षणसमुत्थिते दुरितवारिधौ दुस्तरे यदि क्वचन निष्कृतिः भवति सापि दोषाविला ।" (अभीतिस्तवः) इति ह्यमियुक्ताः । ' CC-0. Jangamwadi Math Collection. Digitized by eGangotri XXX [तन्त्रमार्गप्रवर्तनावश्यकता] एवं स्थितेऽपि यदि कदाचित् प्राक्तनसंस्कारविशेषवशात् केचन स्वीयानाद्यविद्यापरवशाः सन्त एव सजातपरमात्माभिमुख्याः भवेयुः तर्हि तेषां का गतिः ? इत्यालोच्य तदुद्धारायैव नानाविधाः तन्त्रमार्गा अपि तदा तदा किञ्चिन्निमित्तीकृत्य परमेश्वरेणैव परिकल्प्य प्रवर्तिताः । "तदित्थमगतौ मयि प्रतिविधानमाघीयतां स्वबुद्धिपरिकल्पितं किमपि रङ्गधुर्य ! त्वया ॥" (अमीतिस्तवः) इत्यप्यनुपदमेव अनन्यशरणाः तमेव प्रार्थयन्ति । [मुक्तिमार्गवैविध्ये हेतुः] एष भारतीयो मार्गः – यत् अनादिवासनाधीन प्रत्यक्षसिद्धतारतम्ये संसारे स्मिन् न सर्वेषां दोषाणां एकमूलिकाप्रयोगेण परिहारं कर्तुं प्रयतन्ते, तथा प्रतारयन्ति वा । न च तथा कश्चित् सर्वथा दूरीकर्वन्ति । स्वसंस्कारानुगुणं सर्वोऽपि श्रेयः साधयेत् इत्येव महान् विशालश्च भारतीयानामाशयः । यथा हि सर्वेषामपि रोगाणां एकमेवौषधं प्रयुञ्जन्तं भिषजं भिषक्कल्पं वा न कोऽप्यभिनन्देत्, 'त्वद्रोगस्यौषधं न मय्यस्ती ति वदन्तं वा न कोsपि प्रशंसेत् । किन्तु तत्तद्रोगानुगुणं विविधैर्भेषजैः सर्वानपि चिकित्सन्तमेवाभिनन्देयुः । एवमेव विचित्रेषु विविधेषु च भवरोगिष्वपि उच्चनीचभावना वा, तद्रोगशामकौषधरूपेषु नानाविधेषु मार्गेषु उत्तमादिविभागकल्पना वान विषयानुगुणा, प्रत्युतानर्थावहैव नूनम् । तत्र रोगः असङ्कीर्णश्चेत्, औषधमप्यसङ्कीर्ण भवेत् । रोगसाङ्कर्ये च औषभ्रमपि तदनुगुणं सङ्कीर्णरूपं भवेत् । नूतनमेव वाऽन्यत् । चतुरेण चिकित्सकेन एतत्सर्व परिशील्यैव मेषजं देयं भवति । तथैव भवरोगस्यापि, CC-0. Jangamwadi Math Collection. Digitized by eGangotri इतीमां नीतिमनुसृत्यैव परमकारुणिकैः श्रौतमार्गः तन्त्रमार्गः मिश्रमार्गः इत्यादयः नानाविधाः मार्गाः परिकल्पिताः [अधिकारभेदेन सर्वेषामपि मार्गाणामादरणीयता] xxxi अत एव "चतुर्वेदेषु परं श्रेयोऽलभमानः शाण्डिल्यः पञ्चरात्रं आश्रितवान् ।" इत्यादिकं, "त्रैगुण्यविषयाः वेदाः निस्त्रैगुण्यो भवार्जुन ।" (गीता. 2. 45.) इत्यादिकं च न वेदनिन्दारूपं मन्यन्ते । अपि तु अधिकारभेदनिरूपणात्मकमेव । शास्त्रकाराश्च अत एव च[ तन्त्रमार्गदूषणानौचित्यम् ] "नदीनां च यथा गङ्गा पर्वतानां हिमालयः । तथा समस्तशास्त्राणां तन्त्रशास्त्रमनुत्तमम् ॥ " इति तन्त्रशास्त्रस्योत्तमतां बोधयन्ति । " श्रुतिपथगलितानां तन्त्रमार्गे निवेशः" इत्यादिः केवलं उभिहृदयानां अनधिगतसर्वभूताहितानुशासनपरमर्षिहृदयानां विप्रलाप एवेति निरणयन् । य एवं ज्ञानिभिः सयुक्ति कल्पितेष्वेव नानाविधेषु श्रेयोमार्गेषु मिन्नाधिकारिकत्वमपरिजानन्तः, त्याज्यमपि स्वोत्कर्षभावनात्मकमहङ्कारं अपरित्यजन्तः, स्वहिताय स्वयमपि किञ्चिदकुर्वन्तः, CC-0. Jangamwadi Math Collection. Digitized by eGangotri xxxii "अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढाः अन्धेनैव नीयमाना यथाऽन्धाः ॥" (मुं. 1.2.8.) इत्यादिश्रुत्यर्थमुख्यलक्ष्यभूतास्सन्तः, गुरूपदिष्टे स्वानुगुणे कस्मिंश्चिन्मार्गे प्रवृतानपि अधमभावनया परिकलयन्तः पर्यटन्ति । ते नूनं साधकानां साधूनामनुकम्पाही एवेत्यत्र न संशयलेशोऽपि । [सर्वेषामपि साधनमार्गाणां वैदिकमार्गपोषकत्वम् ] एवं च"यत् साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति" (गी, 4.4.) इत्युक्तरीत्या तत्तदधिकारानुगुणैः श्रौतः तान्त्रिकैः मिश्रैरन्यैर्वा नानाविषैरुपायैः एकमेव उचिंत लक्ष्यं अधिगन्तुं शक्यते इति, तन्मध्ये केषाञ्चित् पृथक्करणं परित्यागः निन्दनं वा नैव सत्यानुगुणमिति वयं सुदृढं प्रतीमः । किञ्च सर्वेऽप्येते साधनमार्गः साक्षात् परम्पराया वा अर्थतो वैदिकमार्गपोषका एवेत्यपि अवगन्तव्यम् । [तन्त्रमार्गे श्रीशङ्कराचार्यसंमतिमारणम् ] अत एव वैदिकमतसंस्थापनार्थमेवावतीर्णैः परमवैदिकाग्रेसरैः ज्ञानविज्ञानपरिपूरितान्तरङ्गैः योगिवरेण्यैः श्रीशङ्करभगवत्पादैरपि तन्त्रमार्गमवलम्ब्येयं सौन्दर्यलहरी आत्मन्यनुभूता, समुपदिष्टा च स्तोत्रमिषेण सकलजनसमुद्धरणाय । 'स्वप्रयोजनाय नैवेदं विरचितं, अपि तु परार्थमेव' इत्यादयो वादा अप्यत्र वर्तन्ते; CC-0. Jangamwadi Math Collection. Digitized by eGangotri xxxiii ते सर्वे तन्त्रमार्गतत्त्वा परिज्ञानमूलाः, तन्त्रमार्गे निकर्षभावनामूलाश्च । स्तोत्रे चस्मिन् परिदृश्यमानां आचार्याणां हार्दा भक्ति श्रद्धां च कपटनाटकं कथयन्तः कथं वा आत्मन्येव न लज्जेरन् ? एतैः आचार्यैः काञ्चयां कृतं कामाक्षीदेवी प्रतिष्ठापनं, श्रीचक्रप्रतिष्ठापनं च विमर्शकैः न विस्मर्तव्यम् । एवमननुभविजल्पनाविमर्शद्धिरम्य, रसिकानां अभिनन्दनमेव स्मरामः । [ अस्याः सौन्दर्यलहर्याः स्वरूपम् ] प्रकृते इयं सौन्दर्यलहरी ग्रन्थपरिमाणदृष्ट्या अल्पापि साहित्यदृष्ट्या स्तोत्ररूपापि, तन्त्रशास्त्रसारसर्वस्वरूपा, आत्मानन्दलहरीमज्जनापेक्षिणां सर्वेषामप्यत्यन्तमुपादेया । यतः एतद्विषयीभूता समयाख्या चन्द्रकलारूपिणी श्रीचक्रविद्याधिष्ठात्री शक्त्यात्मिका त्रिपुरसुन्दरी देवी कुण्डलिनी उपासकानां अभ्युदयनिःश्रेयसप्रदात्रीत्येव स्मयते । यथा"शिवशक्तिस्वरूपेयं महात्रिपुरसुन्दरी । साक्षात् कामदुषा नृणां ज्ञानदा मुक्तिदायिनी ॥ (त्रिपुरासिद्धान्तः)" इति, "यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला । तयोः संस्मरणात् पुंसां सर्वतो जयमङ्गलम् ॥" इति च ॥ [व्यक्तायाः देव्याः अव्यक्तशक्तिसोपानरूपता] शक्तेः भक्तानुदेवी चेयं न केवला व्यक्तिः । किन्तु अव्यक्तायाः ग्रहार्थ परिगृहीतः व्यक्तः आकार एव देवीत्युच्यते । शक्तिः खलु सर्वत्राव्यक्ता वाचामगोचरा च, वीरे विद्यमानं वीर्यमिव शक्तिरिव च । आन्तरस्य धर्मस्य परिचायकः खलु सोपानात्मना विद्यमानः बाह्यः आकारः । अत्र विद्यमाना देवीवर्णना सर्वापि सुसंस्कारवद्भिः परामृश्यमाना तन्मूलतः स्थितां शक्तिस्वरूपां देवतां, तदनु तस्यापि मूलतः विद्यमानं तत्त्वं च स्वयमेव उपस्थापयति । CC-0. Jangamwadi Math Collection. Digitized by eGangotri xxxiv [प्रकृततन्त्रशास्त्रार्थप्रकाशस्य गुरुवराधीनता] अत्र च जिज्ञासुभिः पाठकैर्महाशयैः सावधानैः भावुकैः, सारतः महागुरुवरपरतन्त्रैश्य भाव्यम् । 'व्याख्यानसाहाय्येनैव सर्व ज्ञास्यामः' इत्यपि केवलमाशामोदकतृप्तिरेव । उक्तं हि तन्त्रेष्वेव— "पुस्तके लिखितं दृष्ट्वा येन सुन्दरि ! गृह्यते । न तस्य जायते सिद्धिः हानिरेव पदे पदे ॥ " ( तन्त्रं ) इति ॥ किन्तु – "पारम्पर्यागमाम्नायं मन्त्राचारादिकं प्रिये । सर्व गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा ॥ श्रुत्वा तन्त्रं गुरोर्लब्धं साधयेद्दीक्षितं मनुम् । गुरुमुख्याः क्रियाः सर्वाः भुक्तिमुक्तिफलप्रदाः ॥" (कुलार्णवः) गुरुश्च इत्याद्युक्तप्रकारेण सर्व गुरुमुखांदेवावगन्तव्यम् । [प्रसङ्गतो गुरुलक्षणम्] "आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः । पुत्रदारैश्च सम्पन्नः गुरुः आगमसंमतः ॥" (रुद्रयामलम्) , इत्युक्तप्रकार:, आगमसंप्रदाये सिद्धः, स्थिरधीः, अनघः, श्रोत्रियः, ब्रह्मनिष्ठः, सत्त्वस्थः सत्यवाक्, समयनियतया साधुवृच्या समेतः, डम्भासूयादि मुक्तः, जितविषयगणः दीर्घबन्धुः, दयालुः, स्खालित्ये शासिता, स्वपरहितपरः, अज्ञानध्वान्तरोषी, अघपरिहारकः आत्मसाम्यावहः, जन्मप्रध्वंसिजन्मप्रदः दिव्यदृष्टिप्रदाता, निष्प्रत्यूहानृशंस्यवान्, नियतरसश्च भवेत् । (न्यासविंशतिः 1. ) CC-0. Jangamwadi Math Collection. Digitized by eGangotri XXXV [शिष्यलक्षणम्] तदानुगुण्येन शिष्योऽपि "शिष्यः कुलीनः शुद्धात्मा पुरुषार्थपरायणः । अधीतवेदः कुशलः पितृमातृहिते रतः । धर्मवित् धर्मकर्ता च गुरुशुश्रूषणे रतः । सर्वशास्त्रार्थतत्त्वज्ञः दृढदेही दृढाशयः ॥ हितैषी प्राणिनां नित्यं परलोकार्थकर्मकृत् । वाङ्मनः कायवसुभिः गुरुशुश्रूषणे रतः ॥ अनित्यकर्मणः त्यागी नित्यानुष्ठानतत्परः । जितेन्द्रियो जितालस्यः जितमोहो विमत्सरः ॥" (गौतमीयतन्त्रम् ) इत्यायुक्तप्रकारो भवेत् । [गुरुमुखात् साधनतया निर्णीतः तन्त्रशास्त्रार्थः] एवं शिष्यवृत्तिमास्थाय साधनामार्गे प्रस्थितस्य कुण्डलिनी प्रबोधेन षट्चक्रविकासेन च कर्मक्षयद्वारा भगवत्प्राप्तिः मुक्तिश्चेत्येव इदं शास्त्रमुद्घोषयतिं । यथा " सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली । तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोsपि च ॥ तस्मात् सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम् । ब्रह्मरन्ध्रमुखे सुप्तां मुद्राभ्यास समाचरेत् ॥" (शिवसंहिता) इत्यादि । [निगमनम्] एवं साधनामयेन जीवनेन सुसंस्कृतैरेवान्तःकरणैः गम्योऽयं विषयः CC-0. Jangamwadi Math Collection. Digitized by eGangotri xxxvi परश्शतेन शब्दविवरणेन पुस्तकावलोकनेन वा कथं ज्ञातुं शक्यं स्यात् ? अतोत्र भागशः विवृतानपि विषयान् गुरुमुखादेवाधिगम्य सागराच्चास्मात् अमूल्यानि रत्नानि संगृह्य आत्माभरणतां नीत्वा, आनन्दलहरीषु मग्नाः सौन्दर्यलहरीरसमनुभवन्तः सहृदयाः आत्मनो धन्यान् कुर्वन्त्वित्याशास्महे । [लक्ष्मीधरावलोकनम्] लक्ष्मीधरायां चास्यां व्याख्यायां गुरुशिष्यभावविषये, (P. 83) रसेयत्तानिर्णयविषये, (P. 138) बाह्यान्तरपूजाव्यवस्थाविषये (P. 97 ) तन्त्रेषु वैदिकत्वावैदिकत्वव्यवस्थाविषये, एवं अन्यान्येष्वपि विषयेषु तन्त्रसिद्धान्तविदूराः युक्त्यौचित्यादिविहीनाश्च बहवः स्वबुद्धिसिद्धाः सिद्धान्ताः प्रकटीकृताः । तेषां विषये बहुविचारिणीयाः अंशाः वर्तन्ते । ताइच सययान्तरे निर्दिशामः ॥ [प्रतिश्लोकनियतयन्त्रादिविषये परिशीलनीयाः वंशाः] एवं ग्रन्थान्ते मुद्रितानां यन्त्राणां विषयेऽपि बहुपरिशोधयितव्यं बर्तते । यतः तत्तच्छ्रोकस्य, तत्संबन्धित्वेन प्रकटितस्य यन्त्रादिरूपस्य, उक्तनैवेद्यतत्फलादेश्च परस्परं को वा सम्बन्ध: ? इत्यस्मिन् विषये कश्चिदपि न किञ्चित् प्रास्तौत् । दृश्यते च विचित्रता तेषु । तदनु मुद्रिता भावनोपनिषत् पञ्चस्तवी च तत्र तत्र व्याख्यामपेक्षत एव । एतादृश्यो न्यूनताः प्रायः पुनमुद्रणसमये वा परिहृता भवेयुरिति मन्महे । [प्रकृतमुद्रणे नूततया संयोजिताः अंशाः] प्रकृतमुदणे च अयं विशेष:- यत् आदौ विस्तृततरविषयसूचीसंयोजनं, अन्ते कर्णाटकजनपदप्रीत्यै श्लोकानां कन्नडभाषया अर्थानुवादसंयोजनं, विमर्शकाणां सौकर्याय विविधानुक्रमणीसंयोजनं चेति । CC-0. Jangamwadi Math Collection. Digitized by eGangotri Xxxvii इदं सर्व सहृदयानां मुदे परिकल्पेतेति आशास्य विरमामः । [शुभाशंसनम् ] आशास्महे च भूयः इदमेव जयतु जगतां मूलं सत्यं सनातनमञ्जसा जयतु सरसा वाणी दिव्या तदीयमनोऽनुगा । जयतु विदुषां वर्गः तस्याः सदातन आश्रयः जयतु च निधिस्तेषां पूर्णा चिरन्तनभारती । 1 इति विदुषां विधेयः एन्. एस्. वेङ्कटनाथाचार्यः CC-0. Jangamwadi Math Collection. Digitized by eGangotri देवीस्तुतिः पदपांसुः चरणौ भजनम् कृपा भूषणायुधादयः परमशिवपर्यङ्काव स्थितिः सहस्रारस्थितिः आधारचक्रस्थितिः 39 सौन्दर्यलहरीस्तोत्रविषयसूचनी परमाह्लादकरं 99 सायुज्यप्रदं 39 श्लों. 1 2-3 5 6 7 8 9 देवीतन्त्रम् 12 देवीमन्त्रः 14 शिवशक्त्योः संबन्धः 15 देव्याः सकलतत्त्वमयस्वम् भाज्ञाचक्रम् 22 विशुद्धिचक्रम् 26 अनाहत चक्रम् 44 13 45 मणिपूरचक्रम् आधारचक्रम् श्रीचक्रम् सौन्दर्यम् अपाङ्गालोकः आधारादिचक्रोपरितनस्थानस्थितिः 14 46 किरीटम् कवितासिद्धिकरं ध्यानम् 15-17 51 घम्मिल्लः स्त्रीवश्य करं विषज्वरहरं 8 9 18 10 11 12 1 तामहिमा 28 4 पत्यागतौ देव्या अभ्युत्थानं 29 तादात्म्यानुसन्धानम् 30 31 18-19 57 सीमन्तसरणिः 60 अलका: 62 ललाटम् देव्याः स्वाज्ञापरतन्त्रत्रिमूर्तिस्वम् देवीपूजाया: त्रिमूर्तिपूजास्वम् 25 कल्पान्तेऽपि पत्या सह विहरणं 26 सर्वस्यापि देवीस पर्यारूपताप्रार्थनम् 20 21 22 63 भ्रू: 23 27 स्वाधिष्ठान चक्रम् 64 दृष्टि: 24 65 पालीयुगलम् ताटङ्कयुगलम् 66 कुण्डलगण: 67 नासा ओष्ठौ वदनम् लो. पु. 70 70 71 72 32-33 81 34 100 35 105 68 36 107 37 108 38 109 39 111 40 112 41 115 42 124 43 126 44 127 45 128 46 129 47 131 133 145 146 48-57 58 59 60 147 61 148 62 149 63 150 CC-0. Jangamwadi Math Collection. Digitized by eGangotri ' जिह्वा ताम्बूलकबलम् भाषितम् चुबुकम् ग्रीवा गले रेखाम् भुजाः करा: स्तनयुगलम् हारलतिका स्तन्यम् रोमावलिः नाभिः मध्यम् वलित्रम् xxxix श्लो. पु. 64 151 नितम्बः 65 152 जानू 66 154 जङ्के 67 155 चरणौ 68 156 कृत्स्नगात्रम् 69 157 इन्दुमण्डलस्य देवीकर्पूर70 159 71 करण्डत्वम् 160 देवीचरणपूजायाः चल72-73 161 74 164 75 76-77 166 चित्तासुलभत्वम् 95 188 देव्याः पातिवस्यम् 96 189 165 तुरीयायाः परब्रह्म महिषीत्वम् 97 190 चरणनिर्णेजनजलाभ्यर्थनम् 98 191 देवीभक्तस्य महिमा स्वाहङ्कारनिराकरणपूर्वकं 99 193 170 स्तोत्रोपसंहारः 78 168 क 79 169 80 श्लो. पु. 81 82 83 171 173 175 84-91 176 92-93 185 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 94 187 100 201 ( व्याख्यानस्थाः तान्त्रिकविशेषविषयाः 1. शिवशक्त्योः श्रीचक्ररूपता 2. पञ्चदशाक्षरीविद्यायाः वेदप्रसिद्धत्वम् 3. समयपूजाकौलपूजयो: स्वरूपविवरणम् 4. श्रीचक्रमध्यस्थानस्य सुधासिन्धुत्वादिप्रतिपादकानां वामकेश्वरतन्त्रवचनानां विवरणम् 5. श्रीचक्रस्वरूपम् 6. कुण्डलिनीस्वरूपम् 7. श्रीचक्रस्य उद्धारादिकम् 8. इमानुकमित्यादिवाक्यानां श्रीचक्रपरतया विवरणम् 9. वशिन्यादिविवरणम् च विवरणम् 10. ग्रन्थिन्त्रपविवरण, सोमसूर्यानलकलानां 11. समयिपूजास्थानम् 12. शाक्तानां चतुष्षष्टितन्त्राणां विवरणम् 13. श्रीविद्यादिप्रतिपादकतन्त्रविवरणम् 14. शुभागमपञ्चकविवरणम् 15. षोडशनित्यानां श्रीचक्रे अङ्गत्वम् 16. षोडशकलादिविवरणम् 17. नवव्यूहविवरणम् 18. षट्चक्रपूजनम् 19. नादबिन्दुकलैक्यादिविवरणम् पुटसंख्या 3 -10 16 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 16 19 24 30 35 55 47 69 74 78 79 79 81 101 116 196 (1) शिवशक्तितत्वाविज्ञातृणां देवीनतिस्तुस्योरनधिकारनिरूपणम् व्याख्यातुः मङ्गलाचरणम् लक्ष्मीधरवाणीप्राशस्त्यम् सव्याख्य सौन्दर्यलहर्याः विस्तृतविषयानुक्रमणिका (4) (5) (2) जगत्सृष्ट्यादेः देवीपदरेणुमहिमाधीनता लोकस्वरूपम्, शौरिशब्दार्थश्च शिशुमाररूपेण विष्णोः सर्वलोकधारकता (3) देवीपदपांसोः सकलविधदारिद्र्यनिवारकता अविद्यापदार्थः चैतन्य - मुररिपुशब्दार्थों देव्याः देवतान्तरवैलक्षण्यम् चरणयोरेव अभयंवरप्रदत्वौचित्यम् देवीप्रसादासाद्यमानप्रागल्भ्यवर्णनम् पञ्चदशाक्षरीविद्यायाः वैदिकत्ववैष्णवस्वे त्रिपुरसुन्दरीमन्त्रस्य ईकार चतुष्टयवत्त्वम् मूलविद्यायाः षोडशवर्णात्मकत्वम् विष्णुकृतशिवव्यामोहनकथा स्मरस्य जगद्वयामोहकत्वस्मारणम् d प्रतिज्ञा सज्जनदृष्टिगोचरस्य दोषस्यापि गुणावहता ग्रन्थस्यास्य चन्द्रकलास्तुतिरूपता बहुधा शिवशब्दार्थ: शिवस्पन्दने शक्तियोगावश्यकता भागमदृष्ट्या शिवशक्तितद्योगानां स्वरूपाणि देवीस्तुतेः आरोपस्तुतित्वाभावः प्रणामपदार्थः CC-0. Jangamwadi Math Collection. Digitized by eGangotri 1- 6 1-11 1-13 2- 1 2-3 20 7 2-8 3-3 3- 7 4-4 4-9 4-17 5- 5 5-14 6-8 6-12 7- 1 8-3 9- 7 9-13 9-18 10- 5 10- 8 11-10 11-12 xlii (6) स्वरूपतः विजयसाधकानामपि तत्साधकशक्त्याधायकस्वं देव्याः यत्तदोरध्याहारस्य सांप्रदायिकता मन्मथसामग्रीणां स्वरूपतः विजयासाधनस्वोपपादनम् साधकानां मणिपूरे स्फुरत् भगवत्याः सौन्दर्यम् रुद्रस्याहङ्काररूपत्वम् (7) (8) हृद्रते श्रीचक्रे बैन्दवस्थाने दीवीध्यानविधिः समयाचारकुलाचारयोः भेदः श्रीचक्रपूजा द्वैविध्यम् कौलपूजासमयपूजास्वरूपे सुधासिन्धुपदार्थः भैरवयामळेन उक्तार्थोपबृंहणम् श्रीचक्रपदार्थः कुण्डलिन्या अमृतवर्षप्रकारः ध्येयदेवीमूर्तिस्वरूपवर्णनम् (9) षट्चक्रस्य तत्त्वजावभेदनपूर्वकं देव्याः सहस्रारे बिहारवर्णनम् मूलाधारपदार्थः प्रभावश्च मणि पूरस्वाधिष्ठांनस्वरूपे स्वाधिष्ठानमणिपूरयोः पौर्वापर्ये हेतुः अनाहत विशुद्धि-आज्ञा-सहस्त्रार पदार्था: षट्चक्रेपु तस्त्वस्थितिप्रकार: षड्विंशतितत्त्वसाधनं, देव्याः परमात्मत्वं च शिवशक्तिमेलनस्य तत्त्वान्तररूपत्वम् सहन।रस्य चैन्दबस्थानत्वानुपपत्तिशङ्का श्रीचक्रस्वरूपवर्णनपूर्वकं तदुपपत्तिकथनम् शिवशत्तयोरक्योपपादनप्रकार: बिन्दु विशेषस्वरूपम् अस्य विन्दोः नादबिन्दुकलातीतत्वम् उक्तानामर्थानां उपबृंहणम् कौलमतानुसारेण श्रीचक्रे शिवशक्तिभागौ CC-0. Jangamwadi Math Collection. Digitized by eGangotri 12-4 12- 8 12-12 14- 1 14-14 15- 1 16- 1 16-5 16- 7 16-10 16-13 17-2 17-8 17-16 18-3 18-9 18-13 19- 1 19- 4 19-20 20-5 20-11 20-17 20-21 21-5 21-9 21-12 21-18 22-11 (10) देव्याः कुण्डलिनीस्वरूपतया सुषुम्नामार्गेण विहारवर्णनम् कौलव्यवहारहेतुः चन्द्रमण्डलस्यैव श्री चक्ररूपत्वम् कुण्डलिनीस्वरूपम् कुण्डलिन्याः स्थितिः कुण्डलिनीप्रबोधनप्रकारः तुरीयावस्था स्वरूपम् देवीचरणकमलयोः अमृतधाराप्लावकत्वम् देवीचरणकमलयोः सोमसूर्यानि किरणवत्त्वम् श्रुतिस्थचरणशब्दस्य देवीचरणपरत्व साधनम् ( 11 ) श्रीचक्रस्वरूपम् xllii मतभेदेन शिवशक्तिचक्रयोः वैलक्षण्योपपादनम् नवधात्वात्मकस्य देहस्य योनिनवकजन्यत्वम् तदीश्वरीत्वं देव्याः जगतः पञ्चविंशतितत्त्वात्मकत्वम् एकपञ्चाशत्तत्वमतोपपादनम् तेषां तत्त्वानां पञ्चविंशतित्तत्त्वेष्वेवान्तर्भावः अस्यैव श्रौतत्वम् एतदतीतशिवशक्तिसम्पुटस्यैव जगत्कारणत्वम् श्रीचक्रस्थदळकोणादि निर्णयः श्रीचक्रस्थसन्धिमर्मविभागः तत्संख्याश्च संहारक्रमेण श्रीचक्रलेखनप्रकारः सृष्टिक्रमेण श्रीचक्रलेखनप्रकार: श्रीचक्रोद्धारनिगमनम् प्रस्तारन्त्रयविभागः श्रीचक्रस्य सोमसूर्यानलात्मक त्रिखण्डरूपता तत्र श्रुत्युपबृंहणम्, अरुणोपनिषच्छब्दार्थश्च चक्रविद्यायाः भुवनाधारता चक्रविद्यासिद्धात् इन्द्वात् सर्वसम्पत्तिप्रार्थना 22-20 23-13 24-1 24-9 24-12 24-14, .24-18 25- 1 25-13 26-4 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 26-15 27-7 27-14 27-17 28-1 28-9 29-7 29-16 29-20 30-10 31-19 32-14 33-433-21 34-1 34-6 34-18 35-3 35-16 xliv चक्रविद्यां प्रति सायुज्यप्रार्थना स्वायंभुवमयूखान् प्रति ज्ञानप्रार्थना भारतीयान् प्रति अन्तर्ज्योतिरधिगमप्रचोदना देवीपूजाकाले वर्तनक्रमः श्रौतं श्रीचक्रस्वरूपम् *श्रीचक्रोपासनाफलानि श्रीचक्रे शिवशक्त्योरवस्थितिप्रकारः इन्द्रियप्राणतत्त्वज्ञान फलम् कुण्डलिन्याः अवस्थाक्र्योपपादनम् चक्रपटातीतश्रीचक्रस्य त्रिखण्डवस्वोपपादनम् ग्रन्थित्रयोपपादनम् सोमसूर्योनलानां तत्तत्खण्डाबारकत्वम् सोमसूर्यानलकलाकिरणज्वालानां संख्यानिर्णय: पिण्डाण्डमतीत्य वर्तमाने सहस्रकमले स्थितस्य चन्द्रस्य वर्णनम् देवीपदजन्मनां मयूखानां जगज्जन्मादिकारणत्वम् देवीपादाम्बुजस्य सर्वोपरि वर्तमानता भागमवाक्यैः उक्तसर्वार्थोपवृंहणम् 41-19 चक्रविद्योपासनस्य ज्ञान्यज्ञान्युभयसाधारण्येन सरफलजनकत्बम् 42-10 देवतान्तरोपासनस्य अनिष्टफलकता 43- 1 ज्ञानमार्गविरुद्धायाः वृत्तेः दुष्फलकता एतद्विद्याप्रदातृऋषिस्मरणेन निगमनम् (12) देव्याः कल्पनातीत निरतिशयसौन्दर्यवत्वम् तारशसौन्दर्यप्रभाव: (13) देवीकरुणापात्रभूतानां कुरूपिणामपि मन्मथायमानता (14) तत्तच्चक्रेषु वर्तमाना: ज्योतिर्मयूखाः, देवीपदपद्मस्थानं च संख्येयशब्दानां एकवचनान्तत्वौचित्यम् (15) वाणीमाधुर्यसिद्धिहेतुभूतसारस्वतध्यानक्रमः (16) रसपरिपूरितगम्भीरवाणीसिद्धिहेतुभूतध्यान विशेषः 36-6 37- 1 37-16 38-12 38-16 39-11 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 40- 1 41- 6 43-11 43-15 44- 1 44-17 45-4 46-3 47-3 45-15 47-18 47-21 48- 1 48-15 49-5 49-18 50- 1 51-16 52-18 उतारुणाध्यानमहिमोपपादनम् (17) महाकाव्यपरचनाशक्तिहेतुभूतभ्यानविशेषः (18) ( 19 ) xlv भगवत्याः पञ्चाशद्वर्णमातृकात्मकता पञ्चाशद्वर्णमातृकायाः अष्टवर्गात्मकता द्वादशयोगिनीनां निरूपणम् आकर्षिणीचतुष्टयोपपादनम् विशिन्यादिशक्तीनां स्वरूपाणि, पञ्चाशद्वर्णात्मकता च वर्णानां शुक्लपीतादिवर्णोपपादनम् कामासक्तक्रियमाणध्यान विशेषः देव्या: आरुण्यवर्णनम् त्रैलोक्यमोहन हेतुध्यानविशेषः मादनप्रयोगस्य स्त्रीमात्रविषयकत्वम् तत्प्रयोगक्रमः मादनप्रयोगभेदाः विषज्वरादिहरगारुडध्यानविशेषः गारुडप्रयोगफलविशेषः (20) (21) परमानन्दजनक परिशुद्ध ध्यानविशेष: (22) भगवतीसायुज्यदायकस्तो नविशेषः उक्तस्तोत्रस्य महावाक्यजपरूपता (23) शिवतस्वानन्यभूतशक्तितत्वध्या नविशेषः उक्तानन्यस्थोपपादनम् (24) देवीवविक्षेपमात्रस्य सृष्ठ्यादिसर्वविधानुग्रहहेतुध्वम् (25) देवतान्तरपूजातः भगवतीचरणपूजायाः वैशिष्टयम् भगवती प्रसन्नतायाः महिमा झाण्डभङ्ग कालेऽपि देव्यनुग्रहपात्रस्य सदाशिवस्य विहरणवर्णनम् (26) (27) सर्वकर्मणां भगवती पूजापर्यवसान प्रार्थना सपर्या पर्यायतास्वरूपवर्णनम् जीवन्मुकानां समयिनां सपर्यासौलभ्यम् CC-0. Jangamwadi Math Collection. Digitized by eGangotri 53-14 54-4 55-4 55-8 55-17 55-23 56-13 57-9 57-16 58-5 58-19 59-15 59-17 60-3 60-13 61-18 62-4 63-6 64-1 64-9 64-4 65-10 66-13 67-8 67-9 68-7 69-5 69-10 xlvi गुहावासिनां समयिनां सपर्यासौलभ्यम् समयैकदेशिनां सपर्याक्रमः (28) देवीभजनस्य अमृतप्राशनादप्युत्तम फलप्रदत्वम् देवीकर्णाभरण प्रभाव: (29) देवीजायाभावत: शिवलब्ध सर्वोत्तमस्ववर्णनम् (30) देवीतादात्म्यसम्पन्नानां प्रभाव: (31) सिद्धिमार्गप्रवणानां. चतुःषष्टितन्त्राणां अपायभूमित्वम्, देवीमन्त्ररहस्यैव ग्राह्यत्वं च चतुष्षष्टितन्त्राणां निर्देश: तेषां स्वरूपविवरण वैदिकमार्गदूरस्वप्रतिपादनं च तन्त्रनिर्मातुः परमेश्वरस्य विप्रलम्भकत्वाशङ्का, अधिकारिभेदनिर्णयेन तत्परिहारश्च चन्द्रकलाष्टकस्वरूपविवरणम् शुभागमपञ्चकस्य समयाचाररूपता चन्द्रकलोष्टकस्य मिश्रकरूपता मिश्रकमार्गस्य स्याउयत्तावर्णनपूर्वक समयमार्गस्यैव आदरणीय स्ववर्णनम् शुभागमपञ्चकस्वरूपम् षोडशनित्यानां शक्तीनां निरूपणम् षोडशनित्यानां श्रीचक्रे अङ्गतया अन्तर्मावनिरूपणम् तत्र मेरुप्रस्तारः कैलासप्रस्तार: भूप्रस्तारः (32) उक्तदेवीमन्त्रस्वरूपवर्णनम् मन्त्रगतखेण्डानां बीजानां च निरूपणम् त्रिखण्डपदयोत्या अर्थाः मन्त्र शिवादिशब्दानां वर्णपरत्वविवरणम् षोडशनित्यानां विषयविमर्शः अस्याः गुरुमुखैकप्राह्यता CC-0. Jangamwadi Math Collection. Digitized by eGangotri 69-14 69-19 70-2 70-17 70-20 71-14 72-16 73-20 74-14 77-15 78-3 78-8 78-12 78-14 79-2 79-6 79-17 80-3 80-12 80-21 81-3 81-19 82-6 82-11 82-14 82-19 xlvii एतद्ग्रन्थवाचकानां स्वशिष्यत्वसिद्धिः षोडशकलायाः श्रीविद्यारूपता अवशिष्टानां चन्द्रकलारूपत्वम् उक्तार्थस्यैव विवरणम् कलानां ग्रामनिर्देश: प्रतिपत्तिथौ ध्येथायाः त्रिपुरसुन्दर्या: चिद्रपस्वाभावः कलानां स्थाननिर्णय सूर्यचन्द्रयोः गतिक्रमः अमावास्याकृष्णपक्षयोः उत्पत्तिक्रमः कुण्डलिन्या: अमृतधारास्त्रवणक्रमः आत्मपदार्थ: पौर्णमासीपदार्थः चक्राणां लोकविशेषरूपता चक्राणां अराः कलाश्च पञ्चशत्कलानां मातृका चक्ररूपता कलेति लेति च प्रत्याहारद्वयवर्णनम् श्रीचक्रगतत्रिखण्डस्य नादबिन्दुकलारूपता सादाया: तदतीतता स्वरसहितानां सर्वेषां वर्णानां षोडशनित्यास्वन्तर्भावः अक्षमालाकलापदाभ्यां सर्वमातृका संग्रहवर्णनम् ऐक्यचतुष्टय स्वरूपम् सुभगोदयमतानुसारेण चक्रमन्त्रयोरक्यवर्णनम् पूर्णोदयमतानुसारेण कलायन्त्रमन्त्राणामैक्यवर्णनम् षोडशनित्यानां विस्तृतस्वरूपविवरणम् दर्शादीनां पञ्चदशकलानां अधिदेवताः षोडश्या: स्वरात्वम् दर्शादिकलानां अभिमान्यधिष्ठान देवताविभागः दशदिपुं खण्डविभागः, तत्तत्स्वरूपदेवतादिनिर्णयश्च दर्शादीनां परिभ्रमणादिप्रकारः CC-0. Jangamwadi Math Collection. Digitized by eGangotri पु. पं. 83 -5 83-12 83-14 83-20 84-6 84-14 84-18 84-22 85-3 85-8 85-15 85-17 85-20 86-1 86-7 86-9 86-18 86-20 86-21 87-5 87-9 87-12 87-20 88-5 88-10 88-14 88-16 88-19 89-18 xlviii शिवादिशब्दानां तत्तद्वर्णलक्षकस्वप्रकारः उक्तार्ये श्रुत्युपबृंहणम् मन्त्रब्राह्मणरूपयोः संज्ञासरघानुवाकयोः ज्ञानमात्रपरत्वम् श्रीचक्रस्य मधुरसस्त्रावकत्वम् त मधुपदार्थ : पक्षयोः रत्रिकालस्यैव मधुसंग्रहाईश्वम् कृष्णपक्षरात्रीणां स्वरूपोद्देशः शुक्लपक्षरात्रीणां प्रभावः पक्षयोः अह्नां अनुपयोगित्वम् शुक्लपक्षदिवसनामानि कृष्णपक्षदिवसनामानि दिवसनामादिस्वरूपपरिज्ञानफलम् तदपरिज्ञाने दोषः शुक्लकृष्णाहोरात्र विवेकस्य ऐक्यचतुष्टयोपयोगित्वम् उक्तार्थनिर्णयः श्रीविद्याद्रष्टुः व्यक्तस्थूलदेहधर्मस्य जनकस्य वृत्तान्तकथनेन उक्तार्थोपबृंहणम् जनकेनास्वादितो मन्त्रार्थ: अन्न ऋपिज्ञानस्य आवश्यकता बाह्यपूजान्तरपू जयों: विवेकः बाह्यपूजाया: चैवर्णिक निषिद्धस्वम् बाह्यपूजाधिकारिणः भान्तरपूजाधिकारिणः अन्तरपू जायां ऋष्यादिज्ञानस्यावश्यकता अस्याः मन्मथव्रतत्वम् मन्मयपदार्थद्वैविध्यम्, वैदेहपदार्थश्च उक्तार्थनिगमनम् (33) परमयोगीश्वराणां देव्याः आन्तरपूजाविधामम् त्रिकोणे देवीपूजाक्रमः CC-0. Jangamwadi Math Collection. Digitized by eGangotri पु. पं. 90- 1 90-19 90-20 91-3 91-6 91-10 91-17 92-5 92-7 92-11 92-15 93-1 93-7 93-11 94- 1 94-18 95-4 95-19 97- 1 97-5 97-7 97-9 97-18 98-4 98-8 98-9 98-14 99-10 xlix देवीपूजाविषये समयिनां निर्णयः : कौलमतस्य समयमतोपयोगिता कौलमतद्वैविध्यं च (34) तत्र पूर्वकौलरीत्या शिवशक्त्योः शरीरात्मभावः शेषशेषिभावश्च भगवच्छदार्थ: सूर्यचन्द्रयोः देवीस्तनत्वाद्यौचित्यम् भैरवस्य नवात्मत्वौचित्यम् नवव्यूहानां निर्देशः, स्वरूपविवरण च परापश्यन्त्यादिमातृकाणां विवरणम् वामादिनवशक्तीनां विवरणम् मध्यमाया: चिच्छक्तेः नवात्मता, तद्विवरणं च व्यूहानां भोक्तृभोग्यभोगरूपेण त्रैविध्यम् नवविधैक्यविवरणम् परमेश्वरस्य नवात्मता भैरव भैरव्योः शेषशेषिभावस्यापेक्षिकत्वोपपादनम् (35) उत्तरकौलरीत्या देवीशक्तिस्वरूपयोरेव परिणामतो जगद्रूपता कार्यात्मना कारणत्मना च परिणामवर्णनम् सर्व प्रपञ्चं स्वस्यामारोप्य कारणात्मना अवस्थितायाः शक्केरेव कुण्डलिनीस्वरूपत्वम् (36) आज्ञाचक्रान्तभासमानशिवध्यानम् आज्ञाचक्रपदघटकचक्रपदार्थः (37) विशुद्धिचक्रान्तर्भास मानशिवध्यानम् (38) अनाहत चक्रान्तर्भासमानयोः शिवशक्त्योः ध्यानम् संविदः कमलत्वारोपे हेतुः अनाहते हंसोपासनमतम् तत्रैव दीपविशेषज्वालोपासुनमतम् •~ निरुद्धसूर्यचन्द्रसञ्चारे विशुद्धि चक्रे ज्योत्स्नाम सरणप्रकार: (39) स्वाधिष्ठानचक्रान्तर्भासमानयोः संवर्तमहत्योः ध्यानम् संवर्तेन जगद्दहनस्य देवीदृष्ट्या पुनरुज्जीवनस्य च अर्थवादुरूपता CC-0. Jangamwadi Math Collection. Digitized by eGangotri 99-19 100- 1 100-4 100-11 101- 6 101-14 101-15 102- 6 102-17 103-4 104-13 104-16 105-1 105-6 105-13 106-12 106-17 107-10 108- 7 108-15 109-13 109-18 110-5 110-18 110-21 111- 5 111-19 1 112-3 112-14 113-6 113-13 114-13 115-11 116-9 116-13 117-5 117-10 समयपदार्थ: 117-18 पञ्चविधसाम्यनिर्देश: 117-20 तेषां यथासम्भवं विवरणम् 118-2 समयमते षट्चक्रपूजापेक्षया सहस्रकमलपूजाया एव प्राधान्यम् 119-9 119-15 119-17 119-19 120-11 120-13 120-16 121- 1 121-17 121-20 122-5 122-16 (40) मणिपूरस्थपशुपतिध्यानम् शिवयोः मेघेन्द्रचापरूपतया भाने प्रमाणम् मणिपूरे जलतत्वोत्पत्तिः तेन जगदालावनं च उक्तार्थे श्रुतिप्रामाण्योपपादनम् मणिपूरे नौरूपश्रीचक्रध्यानविधिः (41) मूलाधारभ्राजमानयोः भैरवीभैरव्योः ध्यानम् कौलसमयमतयोः भगवतीपूजास्थानमेदः बाह्यन्त्रिकोणपूजकानां कौलादीनां मतम् तेषां अवैदिकत्वात् त्याज्यता आन्तरन्त्रिकोणपूजकानां समयिनां मतम् तादात्म्यन्यविवरणम् चतुर्विधैक्यस्यैव समयाराधनस्वम् तन्त्र षोढैक्यमतम्, तद्विवरणं च षोढैक्यफलम् गुरुकटाक्षलब्धमहावेधस्यैव देवीप्रत्यक्षलाभः महावेधप्रकार: प्रत्यक्षानन्तरं भगवतीपूजाक्रमः चतुर्विधैक्यानुसन्धाने प्रत्यक्षीक्रियमाणा मूर्ति: षोढैक्यानुसन्धाने प्रत्यक्षीक्रियमाणा मूर्तिः क्वचित् दर्शनस्यैव पूजात्वम् समयिनामपि सूर्यमण्डलान्तगतस्वेन पूजनौचित्यम् समयिमते आान्तरपूजाया एव सर्वबिधफलप्रदत्वम् अवरोहणक्रमेण पूजाया एव आचार्यामिप्रेतत्वम् मारोहणक्रमेण पूजायाः मौचित्यम् आत्मपूजायां विशेषः CC-0. Jangamwadi Math Collection. Digitized by eGangotri 123-5 123-12 124-1 124-10 ( 42 ) नानारखखचितेन्द्रचापसदृशदेवी किरीटवर्णनम् इन्द्र चापसादृश्यौचित्यम् (43) कल्पतरुकुसुमालङ्कतकेशपाशवर्णना (44) सिन्दूरारुणसीमन्तवर्णना . (45) कुटिलालकाल कृतवदनवर्गना (46) इन्दुसुन्दरललाटवर्गना ललाटे पूर्णचन्द्रस्वोत्प्रेक्षौचित्यम् प्रसङ्गात् उत्प्रेक्षातिशयोत्तयोः भेदादिनिरूपणम् ( 47 ) धनुराकारयोः भ्रुवोः वर्णनम् (48) (49) li चतुर्विधविशेषणानां निर्देश, विवरणं च सङ्करानुसृष्टयोः वैलक्षण्यम् नेत्रवर्णनप्रसङ्गे–अहोरात्रिसंध्यानां नेत्रत्रयात्मकत्वर्णनम् अस्य सोमसूर्यानलात्मकत्वे पर्यवसानम् देवीदृष्टे: अष्टनगरीरूपता अष्टानां नगरीणां वर्णनम् दृष्टौ नगरीत्वारोपोपपत्तिः (50) फालनेत्रस्यारुण्ये हेतुः (51) देवीदृष्टे: अष्ट (नव) रसमयत्वम् नवमरसासङ्ग्रहे हेतुः (52) नेत्रयोः कामधनुरूपत्ववर्णनम् षष्ठस्यापि कामवाणस्य प्रस्तावः (53) नेत्रवर्णन्त्रयस्य गुणत्रयात्मकतावर्णनम् गुणानां वर्णाः निपातेन कर्माथमिधानस्य प्रायिकत्वसूचना तत्र उदाहरणम् दशविधपापकर्मत्यागविधिः (54) देव्यां नेत्रत्र्यसङ्गमस्य त्रिवेणीसङ्गमात्मकता (55) देव्याः निरन्तरनेत्रोन्मेषभावे औचित्यम् (56) तथाविधोन्मेषे लोकोतीतसौन्दर्यनिरूपणम् CC-0. Jangamwadi Math Collection. Digitized by eGangotri पु. पं. 124-17 125-12 126-1 127-3 128-11 129-12 130-8 130-10 131-1 132-1 132-20 133-2 133-16 134-4 135-1 135-8 135-15 137- 1 138-3 138-7 139-6 139-11 140-9 140-10 140-14 140-14 141- 1 142-1 143- 1 lii (57) नीचेष्वपि देवीकटाक्षपातप्रार्थना (58) कर्णनयनयोर्मध्यस्थपाल्याः शरसन्धानरूपता (59) दर्पणवन्निर्मलगण्डस्थल वर्णना (60) देव्याः अमृतमयवाण्याः नादवर्णनम् (61) मुक्तामणिरक्षितनासावर्णनम् (62) विद्रमारुणाधरबिम्बवर्णनम् (63) सदा स्मितपूरितमुखबिम्बवर्णनम् (64) सदा शिवमन्त्रजपपरायणजिह्वावर्णनम् (65) देवीबदनचर्वितताम्बूलकबलमहिमा (66) सरस्वत्याः वीणानादादपि देवीकण्ठनादस्य मधुरता (67) पितृपतिभ्यां लालितस्य देवीचुबुकस्य वर्णनम् (68) शिवाश्लिष्टदेवीकण्ठस्य हारस्य च वर्णनम् (69) देवीकण्ठस्थितरेखात्रय वर्णनम् मुखकण्ठमध्यस्थानेषु वलित्रयस्य भाग्यविशेषसूचकता सङ्गीतस्य मार्गद्वयम् पञ्चविधगमकाः धातुमात्वोः स्वरूपम् मङ्गलसूत्रसरन्त्रिसराणां बन्धनविधिः अत्र देशाचारवैविध्यम् सङ्गीतशास्त्रानुबन्धिगीतरागादिस्वरूपोपपादनम् (70) भुजलताचतुष्टयवर्णनम् (71) नखकान्तिसमावृत्तकरपल्लववर्णनम् (72) कुचयुगस्थौल्यवर्णम् (73) देवीस्तन्यस्य अमृतस्वरूपत्वम् (74) देवीष्टतमुक्ताहारवर्णनम् - मौक्तिकोत्पत्तिस्थानानि, तहूर्णांश्च (75) देवीस्तन्यस्य विद्यारसपरीवाहरूपत्वम् (76) मध्यरोमावल्यारोहवर्णनम् (77) मध्यरोमावल्यवरोह वर्णनम् पु. पं. 144-10 145-11 146-7 147-11 148-13 149-15 150-18 151-16 152-16 154- 1 155-2 156-6 157-4 157-9 157-11 157-12 157-14 157-19 158-1 158-10 159-18 160-18 161-21 162-20 164-3 164-9 165-14 166-11 167-9 CC-0. Jangamwadi Math Collection. Digitized by eGangotri (78) देव्याः नामिवर्णनम् (79) मध्यकाइर्थवर्णनम् (80) मध्यन्त्रिवली वर्णनम् (81) देवीनितम्बविस्तार वर्णनम् स्त्रीधनवैविध्यम् (82) देव्याः ऊर्वोः जान्चोश्च वर्णनम् liii भवच्छब्दयोगसामान्ये मध्यमपुरुषप्रयोगविचार: (83) देव्याः जङ्घाकाण्डवर्णनम् (84) भगवतीचरणारविन्दयोः स्वमूर्धन्यलङ्करणीयत्वप्रार्थना भगवतीपादाब्जयोः वेदान्तप्रतिपाद्यमानत्वम् (85) भगवतीपादयोः नमस्कारार्पणम् । (86) देवीपादनूपुररणितवर्णना (87) देवीपदयोः अरविन्दादपि अतिशयिवसौन्दर्यवर्णनम् (88) देवीपादाग्रमहिमा (89) देवीपदयोः कल्पवृक्षादिभ्योप्यतिशयितेष्टार्थप्रदत्वम् (90) स्वस्य देवीपदारविन्दमकरन्दरसानुभवेन धन्यताप्रार्थना (91) देव्याः हंसगतिवर्णनम् (92) देव्या त्रिमूर्त्यतिशयित कन्तिमत्त्ववर्णनम् ब्रह्मपुर्याः तत्त्वमयता (97) . देव्याः त्रिमूर्त्यतीतशक्तिमत्वम् (98) देवीपादतीर्थप्रार्थना पादतीर्थप्रार्थनायां ऐतियम् 185-4 186- 1 तत्त्वानुसन्धानस्थानानि 186-4 (93) देवीकारुण्यातिशयवर्णनम् 186-14 (94) ब्रह्मणा देण्यर्थे कस्तूरीपन्नीरकर्पूरमयेन्दुमण्डलस्य कल्पितस्ववर्णनम् 187-13 (95) देव्यन्तःपुरगाम्भीर्यवर्णनम् 188-17 (96) देव्याः पातिव्रत्यपारम्यवर्णनम् 189-16 190-16 191-19 193- 1 1934 193-18 अन समयकौलमतयोः भेदः (99) देवीभजनस्य ऐहिकामुष्मिकसर्वसम्पत्प्रदत्वम् 168-9 169-7 170-5 171-20 172-6 173-8 174-4 175-1 176-3. 176-9 177-20 179- 1 180-3 181- 1 182- 1 183-1 184 -3 CC-0. Jangamwadi Math Collection. Digitized by eGangotri liv पशुपदार्थ: पशुत्वनिवृत्तिप्रार्थनापरमन्त्रार्थ: जीवन्मुक्तानां देहानुवृत्तौ हेतुः सविस्तरं भजनपदार्थनिरूपणम् तन्त्र – भजनद्वैविध्यम् षट्चक्रसेवाष्मकभजनं कुर्वतां क्रमेण सार्ध्या विमुक्तिप्राप्तिः अधिकारिमेदेन कालमेदेन च मुक्तिपदार्थाः नादबिन्दुतदैक्यपदार्थाः वृत्तत्र्यपदार्थः षट्चक्रे पञ्चाशत्कलानां अन्तर्भावः षोढैक्यानुसन्धानस्यैव भगवतीसपर्यारूपता विन्दुस्वरूपप्रपञ्चः, नादपदार्थश्च कलापदार्थः, शिवशक्तिमेलनस्य तदतीतत्वम् बिन्दोः दशधा भेदः कौलमते मुक्तेः बुर्लभता समयमते तरसौलम्यम् प्रकारान्तरेण भजनपदार्थनिरूपणम् धारणापरिज्ञानपदार्थ: देव्याः सकलचक्रभेदनक्रमः कौलसमयिनोः उपासनावैशिष्टयम् साधकानां पिण्डाण्डे ब्रह्माण्डावभासः चतुर्विधैक्यानुसन्धानस्वरूपविवरणम् (100) देवीमहिमायाः सौभाग्यस्य च अवाङ्मनसगोचरत्व वर्णनेन 194-14 194-16 195-10 195-14 195-14 195-15 196- 1 196-9 196-18 197-3 197-12 197-18 198-1 198-4 199- 1 199- 4 199-8 199-9 199-18 200-19 200-22 201-3 स्तोत्रनिगमनम् ब्याख्यात्रा वंशपारम्पर्यांगतस्त्रपाण्डित्यवर्णनपूर्वकं ग्रन्थसमापनम् 203-15 201-15 801 CC-0. Jangamwadi Math Collection. Digitized by eGangotri अनुबन्धः १ सौन्दर्यलहरीस्तोत्रपारायणोपयोग्यङ्गन्यासकरन्यासध्यानाविः सर्वेषामपि इलोकानां क्रमशः बीजाक्षरयुतयन्त्रपूजापुरश्चरणनैवेद्यफलानां विवरणम् (94) पाठान्तरतया लब्धइलोकत्रयप्रकाशनम् तत्र - देवीवदनप्रतिबिम्बम हिमा (98) देव्युपासनाया: सारूप्य फलकत्वम् (100) स्वकृतस्तोत्रनिगमनम् स्वकृतसौन्दर्यलहर्याः वेदसमानताप्राप्तिप्रार्थनौचित्यम् अनुबन्धः २ सव्याख्या भावनोपनिषत् लघुस्तुतिः चर्चास्तवः घटस्तवः अम्बास्तवः सकलजननीस्तोत्रम् अनुबन्धः ३ सौन्दर्यलहर्याः कन्नडभाषानुवादः अनुबन्धः ४ सौन्दर्यलहरीइलोकानाम काराद्यनुक्रमणिका भावनोपनिषत्सू त्राणामनुक्रमणिका पुटसंख्या 207 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 208 262 262 262 263 264 269 291 294 300 303 309 318 353 lvi पञ्चस्तवीश्लोकानामनुक्रमणिका ग्रन्थोदाहृतप्रमाणवाक्यानामनुक्रमणिका उद्घतमन्थनाम्नां अनुक्रमणिका उष्टतग्रन्थकारनाम्नामनुक्रमणिका स्तोत्रप्रतिपादितानां अर्थालङ्काराणामनुक्रमणिका व्याख्यानदृष्टप्रधानपदविशेषाणामनुक्रणिका संशोधनपत्रिका RAUM CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी CC-0. Jangamwadi Math Collection. Digitized by eGangotri 11 " नित्यानन्दवपुर्निरन्तरगलत् पञ्चाशदर्णैः क्रमात् व्याप्तं येन चराचरात्मकमिदं शब्दार्थरूपं जगत् । शब्दब्रह्म यदूचिरे सुकृतिनः चैतन्यमन्तर्गतं तद् वोऽव्यादनिशं शशाङ्कसदनं वाचामधीशं महः ॥ " बिन्दोर्नादसमुद्भवः समुदिते नादे जगत्कारणं तारं तत्त्वमुखाम्बुजं परिवृतं वर्णात्मकैः भूतजैः । आम्नायाचितुष्टयं पुररिपोः आनन्दमूलं वपुः पायाद्वो मुकुटेन्दुखण्डविगलदिव्यामृतौषप्लुतम् ॥ "मूलोन्निद्रभुजङ्गराजमहिषीं यान्तीं सुषुम्नान्तरं मित्त्वाऽऽधारसमूहमाशु विलसत्सौदामिनीसंनिभाम् । व्योमाम्भोजगतेन्दुमण्डलगलद्दिव्यामृतौघप्लुतां सम्भाव्य स्वगृहं गतां पुनरिमां संचिन्तयेत् कुण्डलीम् ॥ " (शारदातिलकम्) CC-0. Jangamwadi Math Collection. Digitized by eGangotri ॐ श्रीचक्रम् बिन्दुत्रिकोणवसुकोणदशारयुग्म- मन्वश्रना गदळसंयुतषोडशारम् । वृत्तत्रिभूपुरयुतं परितश्चतुर्द्वाः श्रीचक्रमेतदुदितं परदेवतायाः ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri J CC-0. Jangamwadi Math Collection. Digitized by eGangotri ॥ ॐ ॥ श्रीशङ्करभगवत्पूज्यपादविरचिता सौन्दर्यलहरी लक्ष्मीधरदेशिकविरचितया लक्ष्मीधराख्यया व्याख्यया सहिता शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १ ॥ व्याख्यानप्रारम्भः वन्दामहे महीयांसमंसलम्बिजटाभरम् । यत्कङ्कणझणत्काररवः शब्दानुशासनम् ॥ शेषांशेषोक्तिभूषाः कणचरणचणग्रन्थसौगन्ध्यजिघ्राः भट्टोक्तिप्रौढिलीढा गुरुगुरुतरगीर्गुम्भशुम्भडिजृम्भाः । निश्शङ्काः शङ्करोक्तौ पशुपतिमतनिर्वाहकाः सांख्यसंख्या: यस्य श्रीलोल्ललक्ष्मीधरविबुधमणेर्भान्ति वाचां निगुम्भाः ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या सोऽहं लक्ष्मीधरः प्राह टीकां लक्ष्मीधरामिधाम् । एनां समाहितस्वान्ताः सेवन्तां सततं बुधाः ॥ स्यादेव मेऽलसतया मतिमान्द्यतो वा दोषः क्वचित्वचिदथापि न कापि शङ्का । नैसर्गिकी खलु गुणीकरणप्रवीणा 1 शक्तिः सदा विजयते भुवि सज्जनानाम् ॥ इह खलु शङ्करभगवत्पूज्यपादाः समयमततत्त्ववेदिनः समयाख्यां चन्द्रकलां श्लोकशतेन प्रस्तुवन्ति — शिव इति । शिवः सर्वमङ्गलोपेतः सदाशिवतत्त्वम् । वश कान्तौ इत्यस्माद्धातोः शिवशब्दो निष्पन्नः । यथोक्तम्– " हिसिधातोः सिंहशब्दो वशकान्तौ शिवः स्मृतः । वर्णव्यत्ययतः सिद्धौ पश्यकः कश्यपो यथा ।"। इति । 'वश कान्तौ' इत्ययं धातुः तुदादिः अदादिश्च संगृहीतः । तुदादेर्वशतेः दीप्तिरर्थः । कान्तिर्दीप्तिः । अदादेर्वष्टिरिति कामना अर्थः । इच्छाशक्त्याश्रयत्वात् ईश्वरस्य शिवत्वम् । वशति प्रकाशते स्वयंप्रकाश इति, यद्वा स्वस्मिन् प्रपञ्च प्रकाशयतीति शिवः, यद्वा'शीङ् स्वप्मे' इत्यस्माद्धातोः शिवशब्दो निष्पन्नः । स्वप्नं वाति क्षिपतीति शिवः, जाब्यरहितः, अविद्या निर्मुक्त इत्यर्थः । यद्वा – स्वप्नमविद्यां बाति गच्छतीति शिवः, सादाख्यकलासंवलित इति यावत् । तस्यैव शिवशब्दवाच्यत्वं वक्ष्यते । तादृशः शिवः शक्त्या जगन्निर्माणशक्त्या युक्तः अवच्छिन्नः – अविद्यावच्छिन्नचैतन्यस्यैव ब्रह्मणः जगन्निर्माणे शक्तत्वात् । यदि भवति, भवति चेत्, तर्हि शक्तः समर्थः प्रभवितुं प्रपञ्च • . CC-0. Jangamwadi Math Collection. Digitized by eGangotri प्रथमः श्लोक: निर्मातुम् । न चेदेवं शक्तया युक्तो 'न चेदित्यर्थः । दीव्यतीति देवः 2 पूर्वोक्तः सदाशिवः । नखलू निषेधसम्भावनायाम् । स्पन्दितुमपि चलितुमपि कुशलः समर्थः । निराकारस्य विभोराकाशतुल्यस्य स्पन्दना - योगादिति हृद्वतोऽर्थः ॥ वाच्यार्थस्तु – शिवशक्त्योः जायापतिन्यायेन जायया शक्त्या युक्तश्चेत् प्रपञ्चरूपसन्तानं निर्मातुं शक्नोति, तया वियुक्तश्चेन्न शक्नोतीति ॥ आगमरहस्यार्थस्तु – शिवशब्देन नवयोनिचक्रमध्ये चतुर्योन्यात्मकमर्धचक्रमुच्यते । शक्तिशब्देन अवशिष्टं पञ्चयोन्यात्मकमर्धचक्रमुच्यते । एवमधद्वय मिलितं नवयोन्यात्मकं चक्रं भवति । एतस्माच्चऋ। देव जगदुत्पत्तिस्थितिलया भवन्तीति पुरस्तान्निवेदयिष्यते । उक्तं च चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः । शिवशक्तयात्मकं ज्ञेयं श्रीचक्रं शिवयोर्वपुः ॥" इति । शिवशक्त्योर्मेलनं षड्विंश सर्वतत्त्वातीतं तत्त्वान्तरमिति पुरस्तान्निवेदयिष्यते । तस्मान्मेलनादेव जगदुत्पत्तिस्थितिलयाः, न केवलादेवेति च वक्ष्यते । यथोक्तं वामकेश्वरमहातन्त्रे चतुश्शत्याम्— " परोऽपि शक्तिरहितः शक्तथा युक्तो भवेद्यदि । सृष्टिस्थितिलयान् कर्तुमशक्तः शक्त एव हि ॥" इति । एतच्च 'चतुर्भिः श्रीकण्ठैः' * इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपाद- यिष्यामः ॥ ११ श्लोकः. 1 न भवेदित्यर्थ:. : न खलू निषेधसम्भावनयोः• शिवशब्देन शिवयोः संबन्धि 'चतुर्भिः श्रीकण्ठैः' इति निरूपयिष्यमाण3 नवयोन्यात्मक श्रीचक्रमध्ये–म. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या अतः तस्माद्धेतोः त्वां भवतीं, आराध्यां आराधयितुं पूजयितुमर्हा, हरिहरविरिञ्चादिभिः, हरिर्विष्णुः, हरो रुद्रः, विरिन्चो ब्रह्मा, आदिशब्देन इन्द्रादयः संगृह्यन्ते । ते च अधिकारपुरुषाः प्रपञ्चान्त–पातिनः । तैर्नमस्कार्यत्वं प्रपञ्चजनयित्र्याः भगवत्याः युक्तमेवेत्युक्तं "अतस्त्वामाराध्यां " इति, न तु आरोपस्तुतिरिति ध्येयम् । यहा – निगमा वा आदिशब्देन संगृह्यन्ते, निगमसेव्यत्वात् भगवत्याः । तदुत्तरत्र 'श्रुतीनां मूर्धान' इत्यादौ स्फोर्यते । विरिञ्चशब्दः अकारान्तः । कथंशब्दार्थमुपस्करोति । . अपिशब्दः ४ प्रणन्तुं नमस्कर्तुम् । प्रशब्दः कायिकं वाचिकं मानसिकं च त्रिविधं नमस्कारमाह । स्तोतुं वा, केवलं स्तुतिमात्रमपि कर्तुं वेत्यर्थः । . अकृतपुण्यः– पूर्वजत्मार्जितण्यनिपचयः कृतपुण्यः, तदन्यः अकृतपुण्यः प्रभवति ईष्टे शक्तः ॥ – • अत्रेत्यं पदयोजना – हे भगवति शिवो देवः शक्तया युक्तो भवति यदि, तदा प्रभवितुं शक्तः । एवं न चेत्, स्पन्दितुमपि कुशलो न खलु । अतः हरिहरविरिन्चादिभिरपि आराध्यां त्वां अकृत- पुण्यः प्रणन्तुं स्तोतुं वा कथं प्रभवति ॥ १ ॥ तनीयांस पांसुं तव चरणपङ्केरुहभवं विरिञ्चिः सञ्चिन्वन्विरचयति लोकानविकलम् । बहत्येनं शौरिः कथमपि सहस्रेण शिरसां हरः संक्षु'द्यैनं भजति भसितोद्ध॒लनविधिम् ॥ २ ॥ * ८४ श्लोकः, + क्षुभ्यैनं इति पाठान्तरम्. CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्वितीयः श्लोकः ― तनीयांसं अतिसूक्ष्मं, पांसुं रजःकणं, तव भवत्याः, देव्याः चरणपङ्केरुहभवं चरणौ पङ्केरुहे इव ताभ्यां भवं विरिञ्चिः ब्रह्मा — विरिञ्चिशब्द इकारान्तः, 'विरिञ्चिश्च विरिञ्चनः' इति अमरशेषे अभिधानात् । संचिन्वन् सम्पादयन्, भाण्डीकुर्वन्नित्यर्थः, विरचयति विविधान् करोति, लोकान् – लोक्यन्त इति लोकाः स्थावरजङ्गमात्मकप्रपञ्च इत्यर्थः । यद्वा – ऊर्ध्वलोकाः सप्त भूरादयः, अधोलोकाः सप्त • अतलादयः, एवं चतुर्दशलोकान् । अविकलं परस्परासङ्कीर्णं यथा भवति तथा । यद्वा – यावत्प्रलयमेषां वैकल्यं यथा न भवति तथा । बहति प्रापयति क्षति एनं पांसुकणं चतुर्दशलोकात्मकतया अवस्थितम् । शौरिः शूरस्य यदोरपत्यं शौरिः बलभद्रः; तेन. शेषो लक्ष्यते, शेषावतारत्वात् बलभद्रस्य । यहा – शृणाति हिनस्ति दशतीति शौरि: सर्पराज:, शेष इति यावत् । यहा— शौरिः विष्णुः । तथोक्तं 4 चतु:शत्याम्1 "शिंशुमारात्मना विष्णुः सप्तलोकानधः स्थितान् । दघे शेषतया लोकान् भूरादीनूर्ध्वतः स्थितान्" ॥ इति । 1 J शेषपक्षेsपि शेष एव विष्णु:, रक्षणे विष्णोरेवाधिकारात् । कथमपि कथंचित् सहस्रेण शिरसाम् । हरः अन्तकाले प्रपञ्चं हरतीति हरः, संक्षुद्य सम्यक् मर्दयित्वा, एनं चतुर्दशभुवनात्मकतया अवस्थितं पादरजःकणं, भजति सेवते, 'उपदिहतीत्यर्थः । भसितोद्धूलनविधिं भसितेन यदुद्धूलनं उपदेहनं अङ्गरागकरणं, तस्य विधिः अनुष्ठानं तं तथोक्तम् ॥ चतुर्दशलोकाः तान्. 2 उपजीवतीत्यर्थः. ५ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सब्याख्या अत्रेत्थं पदयोजना — हे भगवति विरिञ्चिः तव चरणपङ्केरुहभवं तनीयांसं पांसुं सञ्चिन्वन् लोकान् अविकलं विरचयति । हे भगवति शौरिरेनं शिरसां सहस्रेण कथमपि वहति । हे भगवति एनं संक्षुद्य हरः भसितोद्धूलनविधिं भजति ॥ अयं भावः— ब्रह्मविष्णुमहेश्वराणां प्रपञ्चविषयसृष्टिस्थितिलयकर्तृत्वं भगवत्याः पादाब्जरेणुमहिमायत्तमिति ॥ २ ॥ तमेव पांसु प्रस्तौति— अविद्यानामन्तस्तिमिरमिहरद्वीपनगरी जडानां चैतन्यस्तवकमकरन्दस्रुतिझरी । दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमनानां दंष्ट्रा मुररिपुवराहस्य भवति ॥ ३ ॥ एषः पांसुः अविद्यानां अविद्याविष्टचित्तानां, अज्ञानिनामित्यर्थः, न तु अविद्यमानविद्यानां, अविद्याया भावरूपत्वात् । अर्शआदित्वात् अच्प्रत्ययः, अविद्यावन्तः अविद्या इति । अविद्याविष्टचिता अपि उपचारेण अविद्या इति । तेषां अन्तयहा स्तिमिरमिहिरद्वीपनगरी – अन्तस्तिमिरं अन्तः स्थिताज्ञानम् अज्ञानस्यतिमिरत्वारोपणं आवरकत्वसाम्यात् – यथा बाह्यपदार्थानावृणोति तमः, तथा आन्तरपदार्थ आत्मानं आवृणोति अविद्या । तस्य तिमिरस्य मिहिरद्वीप नगरी, मिहिरस्य सूर्यस्य द्वीपः समुद्रमध्ये उदयप्रदेशः, तत्र नगरी पत्तनं, बासगृहमिति यावत् जडानां मन्दानां दुर्मेघसां, . CC-0. Jangamwadi Math Collection. Digitized by eGangotri तृतीयः श्लोकः चैतन्यस्तव कमकरन्दस्रुतिझरी — चेतनैव चैतन्यम्, स्वार्थे प्यञ्, चेतना नाम आत्मगतपदार्थप्रबोधकारिणी चित्तविस्ताररूपा काचन शक्तिः, तदेव स्तबकः कल्पवृक्षपुष्पगुच्छः, तस्य मकरन्दः पुष्परसः, तस्य स्रुतिः स्रवणं निष्यन्दः, तस्य झरी प्रवाह: । दरिद्राणां दीनानां, चिन्तामणि- गुणनिका चिन्तामणेः रत्नविशेषस्य गुणनिका गुणना आम्रेडनं, समूह इति यावत् ।' जन्मजलधौ जन्मैव संसार एव जलधि: समुद्रः, संसारे समुद्रत्वारोपणं अपारत्वसाम्यात् । तंत्र निमनानां नितरां उन्मज्जन- राहित्येन ममानाम् । दंष्ट्रा- स्पष्टम् । मुररिपुवराहस्य, मुरो नाम दैत्यः, तस्य रिपुः विष्णुः, अयं मुररिपुशब्दः विशेषणवाच्यपि विशेष्यं विष्णुमेव कथयति, शब्दस्वाभाव्यात् । न चात्र पङ्कजादिपदवत् शक्ति- सङ्कोच:, द्रव्यवाचकत्वादस्येति । तस्य वराह अवतारविशेषः, तस्य तथोक्तस्य भवति वर्तते ॥ ७ अत्रेत्थं पदयोजना — हे भगवति तव' पादाब्जरेणुः एषः अविद्यानां अन्तस्तिमिरमिहिरद्वीपनगरी, जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी, दरिद्राणां चिन्तामणिगुणनिका, जन्मजलधौ निमग्नानां मुररिपुवराहस्य दंष्ट्रा भवति ॥ + अत्र परिणामालङ्कारः, आरोप्यमाणस्य आरोपविषयात्मतया स्थितेः । तथाच मङ्खकसूत्रम्– ' आरोप्यमाणस्य प्रकृतोपयोगित्त्वे परिणामः' इति । अस्यैवार्थः आरोप्यमाणस्य प्रकृतोपयोगित्वं आरोप• विषयात्मतया स्थितिनिबन्धनमेवेति फलामिप्रायेणोक्त इति । 4 भवत्पादाब्जरेणु:. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या यद्वा — उल्लेखालङ्कारः, नगर्यादिरूपेण पांसोरुल्लेखनात् । रूपकं वा भवतु, प्रकृतोपयोगो न विवक्ष्यत इति ॥ ३ ॥ C त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः त्वमेका नैवासि प्रकटितवरामीत्यमिनया । भयात्त्रातुं दातुं फलमपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥ त्वत् भवत्याः सकाशात्, अन्यः इतरः, पाणिभ्यां हस्ताभ्यां अभयवरदः अभयं भयराहित्यं, भयात्त्राणमिति यावत्, वरः इष्टार्थः, तौ ददातीति अभयवरदः, एकेन हस्तेन अभयदः अन्येन वरद इत्यर्थः । दैवतगणः देवता एव दैवतानि, विनयादित्वात् स्वार्थे अण्, 'स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते', यथा चेतनैव चैतन्यमिति । तेषां गणः इन्द्रादयः आदित्यादयश्च गणदेवताः । त्वं भवती, एका मुख्या, एकसंख्यासंख्येया वा, नैवासि न भवस्येव । प्रकटितवरामीत्यभिनया— प्रकटितः प्रकाशितः, हस्ताभ्यामिति शेषः, वरः इष्टार्थः अमीतिः अभयं भयात् त्राणं, तयोरभिनयः अभिव्यञ्जनं यस्याः सा तथोक्ता । हस्ताभ्यां अभयवरप्रदानं सर्वदैवतसाधारणमिति अस्याः असाधारणं अभयवरप्रदानप्रकारमाह - भयात् त्रातुं संसाराद्राक्षतुं, दातुं फलं वान्छितार्थानुरूपं, अपि च समुच्चये, वाञ्छासमधिकं वाञ्छायाः कामनायाः सम्यगधिकं, कामितार्थादधिकमित्यर्थः । शरण्ये शरणार्हे लोकानां चतुर्दशभुवनानाम् । तव भवत्याः । हिशब्द CC-0. Jangamwadi Math Collection. Digitized by eGangotri पञ्चमः श्लोकः इत्यर्थे, इति संचिन्त्येत्यर्थः । चरणौ पादौ । एवकारः अवधारणे । निपुणौ समर्थौ ॥ अत्रेत्थं पदयोजना - हे भगवति ! लोकानां शरण्ये ! त्वदन्यो दैवतगणः पाणिभ्यामभयवरदः । एका त्वं पाणिभ्यां प्रकटितवरामीत्यभिनया नैवासि हि । इति संचिन्त्य तव चरणावेव भयात्त्रातुं वाञ्छासमधिकं फलमपि च दातुं निपुणौ ॥ अयं भावः - हस्ताभ्यामभयवरदानं सर्वसाधारणमिति कृत्वा त्वच्चरणावेव तादृशाभयवरप्रदाने स्वयमेव व्यापृतौ । अतस्तव न कर्तव्यं हस्ताभ्या- मभयवरप्रदानं, प्रयोजनाभावात्, सर्वसाधारण्यप्रसङ्गात्, लोकैकशरण्यत्व- व्याघाताच्चत्युपदेश इति ॥ अत्र व्यतिरेकालङ्कारः स्पष्ट: । वाक्यलिङ्गकः काव्यलिङ्गालङ्का- रोऽपि स्पष्टः । तयोरङ्गाङ्गिभावेन सङ्करः ॥ ४ ॥ हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां नत्वा रतिनयनलेोन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ५ ॥ हरिः विष्णुः, त्वां भवतीं चक्ररूपिणीं विद्यारूपिणीं च आराध्य पूजयित्वा जपित्वा ध्यात्वा च । अत एव त्रिपुरसुन्दरीप्रस्तारभेदेषु एकस्य प्रस्तारस्य ऋषिः विष्णुः । ऋषिर्नाम वेदस्थितो मन्त्रो येन दृष्टः स इति । अत एवाहुः 'दर्शनादृषिः' इति । इयं पञ्चदशाक्षरी CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या । विद्या ऋग्वेदे आम्नाता 'चत्वार ई बिभ्रति क्षेमयन्तः' * इत्यादौ न चात्र ईकारत्रयं, हृल्लेखात्रयस्यैव श्रुतत्त्वात्, इति वाच्यम् । षोडशकलात्मकस्य श्रीबीजस्य गुरुसम्प्रदायवशाद्विज्ञेयस्य स्थितत्वात् चतुर्णामींकाराणां सिद्धेः मूलविद्यायाः वेदस्थितत्वं सिद्धम् । अत्र केचित्तु कुलसमयाचाराभिज्ञाः 'चत्वार ई बिभ्रति क्षेमयन्तः ?* इत्यादिश्रुतिबोषिताश्चत्वार ईकारा: ईकारेण सार्ध हृल्लेखात्रयमित्याहुः । तन्न, ईकारस्य ईकारत्वोक्तरयुक्तत्वात्, मूलविद्यायाः षोडशवर्णात्मकत्वात्, षोडशवर्णात्मकत्वं च षोडशनित्याप्रकृतिभूतत्वात् मूलविद्यायाः । एतच्च 'चतुष्षष्ट्या 'तन्त्रैः' + इति ' शिवः शक्तिः कामः ** इति च श्लोकद्वयव्याख्यानावसरे निपुणतरमुपपादयिष्यामः । किञ्चास्य मन्त्रस्य वेदमूलत्वं संज्ञानानुवाकेन§ 'इयं बाब सरघा' + इत्यनुवाकेन च प्रतिपाद्यत इति वक्ष्यते ॥ प्रकृतमनुसरामः – प्रणतजनसौभाग्यजननीं, प्रकर्षेण नता: प्रणताः कायिकवाचिकमानसिकनमस्कारवन्तः जनाः भक्तलोकाः, तेषां सौभाग्यस्य जननी प्रसवित्री तां; पुरा पूर्व नारी कान्ता भूत्वा नारीरूपं धृत्वा, पुररिपुं त्रिपुरान्तकम् । अपिशब्दो जितेन्द्रियत्वं संभावयति । क्षोभं मनोविकारं, अनयत् नयति स्म । 'गतिबुद्धि' इत्यादिसूत्रेण द्विकर्मकत्वम् । स्मरोऽपि मन्मथोऽपि । अपिशब्दः पूर्वोक्तविष्णुधर्म समुच्चिनोति । यथा विष्णुर्भवन्मन्त्रस्य ऋषिः, एवं स्मरोऽपि । त्वां भवतीं, नत्वा शरणमुपगम्य, श्रीचक्रं सम्यगभ्यर्च्य, त्वन्मूलविद्यां सम्यगभ्यस्य, त्वत्प्रभावापन्नसत्त्व: ऋः ५-४७-४. + ३१ श्लो. ६ तै. ब्रा. ३-१०-१ + तै. बा. ३-१०-१०० ३२ श्लो. CC-0. Jangamwadi Math Collection. Digitized by eGangotri पञ्चमः श्लोकः रतिनयनलेह्येन रते: स्वपत्न्याः नयनाभ्यां लेह्येन लेहनार्हेण, रतिनयनैकदृश्येनेत्यर्थः । यद्वा — रतिर्नाम अतिसुन्दरी, तस्याः नयनपेयेन इत्यतिसौन्दर्य कामदेहस्येति । वपुषा देहेन । मुनीनां जितेन्द्रियाणाम् । अपिशब्द: संभावनायाम् । अन्तः अन्तरङ्गे चित्तवृत्तौ । प्रभवति समर्थः । हिः प्रसिद्धौ । मोहाय शब्दादिविषयवाञ्छोत्पादनाय । महतां महात्मनाम् । अत्रेत्थं पदयोजना — हे भगवति ! प्रणतजनसौभाग्यजननीं त्वां हरिराराध्य पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा महतां मुनीनामप्यन्तर्मोहाय प्रभवति हि ॥ ११ पुरा किल नारायण: स्त्रीरूपधारी कनकस्वामिनं प्रलोभ्य अवघीत् । तादृशं स्त्रीरूपं शम्भुना प्रार्थितः सन् तस्मै दर्शयित्वा तं व्यामोहयामासेति कथा अनुसन्धेया । मन्मथोऽपि सकलमुनिमनस्संक्षोभं कुर्वाण: प्रवर्तते । एतच्च बामकेश्वरमहातन्त्रे चतुःशत्यां निरूपितम् (< 'एतामेव ' पुराऽऽराध्य विद्यां त्रैलोक्यमोहिनीम् । त्रैलोक्यं मोहयामास कामारिं भगवान् हरिः ॥ कामदेवोऽपि देवेशीं देवीं त्रिपुरसुन्दरीम् ।. समाराध्याभवल्लोके सर्वसौभाग्यसुन्दरः ॥ इति" ॥ अतश्च यत्र यत्र रतिमूलकं मनस्संक्षोभकरणं भवति तत्तद्भगवतीप्रसादलभ्यमिति वक्तुं कवेरयमारम्भः ॥ ५ ॥ 1 पुरा ध्यात्वा. • महात्रिपुरसुन्दरीम्. CC-0. Jangamwadi Math Collection. Digitized by eGangotri · सौन्दर्यलहरी सव्याख्या यद्यपि पूर्वस्मिन् श्लोके भगवतीप्रसादासादितं मन्मथस्य प्रागल्भ्यमुक्तं, तथापि मन्मथस्य अनङ्गविद्यायां मन्मथप्रस्तारस्य ऋषित्वात् तदायत्तमतिप्रागल्भ्यमाह — १२ धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः वसन्तः सामन्तो मलयमंरुदायोधनरथः । तथाप्येकः सर्व हिमगिरिसुते कामपि कृपां अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥ ** इत्यादौ य अत्र पद्ये यत्तदोरध्याहारः । उमयाध्याहारः सकलकविसमयसिद्धः । यथा रघुवंशे–'वागर्थाविव सम्पृक्तौ' इत्यत्र यौ सम्पृक्तौ तौ वन्दे इति । तथा 'ये नाम केचिदिह नः प्रथयन्त्यवज्ञाम् अत्पत्स्यते तं प्रत्येष यत्न इति । धनुः आयोधनसाधनं चापः पौष्पं पुष्पमयम् । पुप्पाणामतिमृदुलत्वात् स्पशासहत्वात् नमनाकर्षणादिचापकार्यानर्हत्वमिति तात्पर्यम् । मौर्वी शिञ्जिनी, मधुकरमयी पधुकरैः भ्रमरैः प्रचुरा, भ्रमरपङिनिर्मितेत्यर्थः । परस्परासम्बद्धानां शिञ्जिनीत्वं न क्त सङ्गच्छति तात्पर्यम् । पञ्च पञ्चसङ्ख्यासङ्ख्ययाः, विशिका: बाणाः । पञ्चानां विक्षेपणे तूष्णीम्भाव एव शरणमिति तात्पर्यम् । किञ्च –' पञ्च विशिखाः' इत्यनेन तद्विशिखानां प्रसूनात्मकत्वप्रसिद्धेः विशिवकार्यकारित्वाभाव इति तात्पर्यम् । वसन्तः कालविशेष:, 'वसन्तो मधुमाधवौ इत्यभिधानात् । सामन्तः सचिवः । तस्य कालात्मकत्वात् * मालतीमाधवे. . CC-0. Jangamwadi Math Collection. Digitized by eGangotri षष्ठः श्लोकः साचिव्यकारित्वं न सङ्गच्छत इति तात्पर्यम् । मलयमरुत् दक्षिणानिलः आयोधनरथः आयोधनस्य युद्धस्य साधनं स्यन्दनः । मलयमरुतो मलये स्थितत्वात् न सार्वत्रिकत्वम्, सार्वत्रिकत्वेऽपि न सर्वदा सद्भावः, सर्वदा सद्भावेऽपि नीरूपत्वाद्रथकार्यकारित्वाभाव इति तात्पर्यम् । तथापि उक्तप्रकारे सार्वजनीने सिद्धेऽपि एकः असहायशूरः सर्व सकलं प्रपञ्चम् । हिमगिरिसुते हिमप्रधानो गिरिः हिमगिरिः, शाकपार्थिवादित्वात्साधुः, तस्य सुता नन्दिनी, तस्याः सम्बुद्धिः । कां अनिर्वाच्याम् । अपि शब्द: सम्भावनायाम् कृपां अनुकम्पाम् । अपाङ्गात् कटाक्षात् ते तव, लब्ध्वा प्राप्य । जगत् जङ्गमात्मकं लोकं, स्थावरात्मकस्याप्रसक्तेः । इदं परिदृश्यमानम् । अनङ्गः अङ्गरहितः । अत्र साधकस्यापि दौर्बल्यं सूचितम् । हस्ताभावादेव चापाकर्षणशरसन्धाने अप्यसम्भाविते । पादाभावाच्च 1 रथादौ स्थितिरप्यसंभाविता । वक्तूनयनाद्यभावात् वयस्येन मधुना सार्धं सम्भाषणसन्निरीक्षणसहासनादयः असम्भाव्या इति तात्पर्यम् । विजयते, 'विपराभ्यां जेः' इत्यात्मनेपदम् ॥ १ अत्रेत्थं पदयोजना — हे हिमगिरिसुते ! यस्यानङ्गस्य धनुः पौष्पं, मौर्वी मधुकरमयी, विशिखाः पञ्च, सामन्तो वसन्तः, आयोधनरथः मलयमरुत्, तथाऽपि सोऽनङ्गः एकः ते अपाङ्गात् कामपि कृपां लब्ध्वा सर्वमिदं जगत् विजयते ॥ अत्र विभावनालङ्कारः, विजयसाधनाभावेऽपि विजयोत्पत्तेः । 'कारणेन विना कार्योत्पत्तिर्विभावना' इति लक्षणम् ॥ ६ ॥ 'सुधासिन्धोर्मध्ये' इत्युत्तरश्लोकोपयोगितया समयिनां चतुर्विधैक्यानुसन्धानमहिम्ना मणिपूरे भगवत्या यादृशं स्फुरति रूपं तादृशं प्रस्तौति— 1 रथावस्थितिरपि. CC-0. Jangamwadi Math Collection. Digitized by eGangotri X सौन्दर्यलहरी सव्याख्या क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना । धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७ ॥ क्वणत्काञ्चीदामा शिञ्जन्मणिमेखला । करिकलभकुम्भस्तननता करिकलभकुम्भतुल्याभ्यां स्तनाभ्यामीषन्नम्रमध्येत्यर्थः । परिक्षीणा कृशा, मध्ये अवलग्ने, तनुमध्येत्यर्थः । परिणतशरच्चन्द्रवदना परिणतः सम्पूर्ण- कलः शरदि शरस्काले चन्द्रः इन्दुः तद्वद्वदनं यस्याः सा । धनुः चापं, बाणान् पुष्पमयान्, पाशं दाम, सृणि अङ्कुशम् । अपिशब्दः उक्तमेव समुच्चिनोति । दघाना बिभ्रती, करतलैः चतुर्भिः हस्ताम्बुजैः । पुरस्तात् हृदयकमले, मणिपूरान्निर्गत्येति शेषः । आस्तां उपविशतु । नः अस्माकम् । पुरमथितुः त्रिपुरान्तकस्य । यद्वा — पुराणि त्रीणि वर्णानि त्रिपुराबीजानि मध्नाति, मथित्वा नवनीतं करोति यस्मिन् रुद्रयामले स रुद्रः पुरमथितेत्युच्यते । आहोपुरुषिका – अहोशब्द आश्चर्यवाची; पुरुष- शब्दस्य प्रत्यगात्मवाचिनः अहंशब्दवाच्यत्वं लक्ष्यते; अत: अहो अहम्भाव: आहोपुरुषिका, अहङ्कार इति यावत् । रुद्रस्याहङ्काररूपित्वं भगवत्याः 'शिवः शक्त्या '* इत्यादिश्लोकव्याख्याने प्रपञ्चितम्, प्रपञ्च - यिष्यते च ॥ अत्रेत्थं पदयोजना–क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता मध्ये परिक्षीणा परिणतशरच्चन्द्रवदना धनु: बाणान् पाशं सृणिमपि करतलैः दधाना पुरमथितुराहोपुरुषिका नः पुरस्तादास्ताम् ॥ * १ श्लोकः CC-0. Jangamwadi Math Collection. Digitized by eGangotri अष्टमः श्लोकः अत्र यद्वक्तव्यं तत्तु 'तवाज्ञाचक्रस्थम्' + इत्यादिश्लोकषट्कव्या- ख्यानान्ते निपुणतरमुपपादयिष्यते, तत्तत एवावधार्यम् ॥ ७ ॥ सुधासिन्धोर्मध्ये सुरविटपिवाटी परिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्यङ्कलियां भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८ ॥ 1 सुधासिन्धोः अमृतसमुद्रस्य मध्ये सुरविटपिवाटीपरिवृते सुरविटपिनां कल्पवृक्षाणां वाटीभिः झम्पाभिः परिवृते, मणिद्वीपे मणिमये अन्तरीपे, नीपोपवनवति नीपैः कदम्बै: उपवनवति चिन्तामणिगृहे चिन्तामणिविरचिते मन्दिरे शिवाकारे शिवात्मके शक्तिरूपे, त्रिकोणे इति यावत्, मञ्चे खट्टायां, परमशिवपर्यङ्कनिलयां परमशिव एव पर्यङ्क: तल्पं, तत्र निलयः अवस्थितिर्यस्याः तां, भजन्ति सेवन्ते, त्वां भवतीं, धन्याः त्वत्प्रसादवशात् कृतार्थाः, कर्तिचन विरलाः, चिदानन्दलहरीं चित् ज्ञानं, तदाकारः आनन्दः निरतिशयसुखं, तस्य लहरीं उत्सेकरूपाम् ॥ अत्रेत्थं पदयोजना — हे भगवति ! सुधासिन्धोः मध्ये सुर- विटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे शिवा- कारे मञ्चे परमशिवपर्यङ्कनिलयां त्वां चिदानन्दलहरीं कतिचन धन्याः भजन्ति ॥ + ३६ श्लोकः. 1 नीपानां कदम्बानाम् CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या अत्रेदमनुसन्धेयम्—भगवत्पादाचार्याः समयमतपारदृश्वान: समयाचार- प्रवणाः समयरूपां भगवतीं स्तुवन्ति । समयाचारो नाम आन्तरपूजारतिः । कुलाचारो नाम बाह्यपूजारतिरिति रहस्यम् । एतच्च 'तवाधारे मूले सह समयया' * इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपादयिष्यामः । श्रीचक्रस्य वियच्चक्रमिति नामान्तरमस्ति वियच्चक्रत्वं तु वियत्पूज्यत्वात् । वियत्पूज्यत्वं द्विविधं, दहराकाशजं बाह्याकाशजं चेति । बाह्याकाशजं नाम बाह्याकाशावकाशे पीठादौ भूर्जपत्रशुद्धपटहेमरजतादिपट्टतले लिखित्वा समाराधनम् । एतदेव कौलपूजेत्याहुर्वृद्धाः । तदुत्तरत्र स्फोर्यते । दहराकाशजं नाम हृदयाकाशावकाशे चक्रस्य पूजनम् । इदमेव समय- पूजेत्याहुः समयिनः । एतदप्युत्तरत्र स्फोर्यते । तत्र नवयोनिष्वधः- स्थिताशवात्मकयोनिचतुष्कस्योपरि ऊर्ध्वस्थितशक्त्यात्मकयोनिपञ्चकाधःप्रदे- शस्य बैन्दवस्थानस्य नाम सुधासिन्धुरिति ॥ * " बिन्दुस्थानं सुधासिन्धुः पञ्चयोन्यः सुरद्रुमाः । तत्रैव नीपश्रेणी च तन्मध्ये मणिमण्टपम् ॥ तत्र चिन्तामणिकृतं देव्या मन्दिरमुत्तमम् । शिवात्मके महामञ्चे महेशानोपवर्हणे ॥ अतिरम्यतरे तत्र कशिपुश्च सदाशिवः । भृतकाञ्च चतुष्पांदा महेन्द्रश्च पतग्रहः ॥ तत्रास्ते परमेशानी महात्रिपुरसुन्दरी । शिवार्कमण्डलं मित्त्वा द्रावयन्तीन्दुमण्डलम् ॥ तदुद्भुतामृतस्यन्दिपरमानन्दनन्दिता । कुलयोपिकुलं त्यक्त्वा परं वर्षणमेत्य सा ॥" ४१ श्लोकः. CC-0. Jangamwadi Math Collection. Digitized by eGangotri अष्टमः श्लोकः इति भैरवयामळे वामकेश्वरमहातन्त्रे बहुरूपाष्टक विद्यायां कथितम् । 'देव्या मन्दिरमुत्तमम्' इत्यस्यार्थः– देवीमन्दिरं त्रयश्चत्वारिंशत्रिकोणात्मकं श्रीचक्रमुच्यते । अत उक्तं 'शिवाकारे मञ्चे' इति । त्रिकोणात्मकश्रीचक्रस्य बैन्दवस्थानं प्रत्यङ्गत्वात्, बैन्दवस्थानस्य प्रधानत्वात्, प्रधाने गुणस्यान्तर्भावात् तदन्तर्भाव उक्त इति रहस्यम् । 'भृतका: ' इत्यस्यार्थः—भृतकाः भृत्याः द्रहिणहरिरुद्रेश्वराः । एतच्च 'गतास्ते मञ्चत्वं द्रुहिण' * इत्यादिश्लोकव्याख्यानावसरे वक्ष्यते । 'शिवार्कमण्डलं भित्वा ' इत्यस्यार्थः– शिवा नाम शक्तिः कुण्डलिनी अर्कमण्डलं हृत्कमलोपरि स्थितं मित्तवा मिन्नं कृत्वा अवयुत्य आच्छाद्येत्यर्थः । अर्कमण्डलोपरि स्थितं ब्रह्मद्वारं पिधाय सहस्रकमलान्तस्स्थितमिन्दुमण्डलं दशति द्रावयति । अत एव कुलयोषित् कुण्डलिनीशक्तिः, कुलं कुलमार्ग सुषुनामार्ग, त्यक्त्वा तत्रैवेन्दुमण्डले आस्थाय, परं वर्षणं उत्कृष्टवर्षणं, द्विसप्ततिसहस्रनाडीषु प्रवर्षणं, कृत्वेति शेषः । सा कुण्डलिनी पुनः स्वस्थानमेत्य स्वाधिष्ठानं प्राप्य स्वपितीति तात्पर्यम् । शिवादीनां मञ्चत्वोपधानत्वपतग्रहत्वावस्थापन्नत्वं कामपरूपत्वाद्देवानां अत्यन्तासन्नसेवार्थं घटते । इममेवार्थ संक्षेपेणोक्तवान् सदाशिवः सुधाब्धौ नन्दनोद्याने रत्नमण्टपमध्यगाम् । बालार्कमण्डलामासां चतुर्बाहां त्रिलोचनाम् ॥ 2 3 पाशाङ्कुशशरांश्चापं धारयन्तीं शिव ' श्रियम् । ध्यात्वा च हृद्रतं चक्रं व्रतस्थः परमेश्वरीम् ॥ पूर्वोक्तध्यानयोगेन चिन्तयन् 'जपमाचरेत् ॥ इति ॥ 1 9 * ९२ श्लोकः । मञ्चत्वोपपादनं पतद्ग्रहत्वाद्देवानाम् श्रये. 4 सञ्चिन्त्य ध्यानमाचरेत्. 2 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 8 यन्त्रम्. सौन्दर्यलहरी सब्याख्या अनेन 'क्वणत्काञ्चीदामा' इति 'सुधासिन्धोर्मध्ये' इति च श्लोकद्वयमेकीकृत्य व्याख्यातमित्यवगन्तव्यम् ॥ महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि । मनोऽपि भ्रमध्ये सकलमपि भिवा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ ९ ॥ महीं पृथिवीतत्त्वं, मूलाधारे मूले गुदस्थाने सर्वाधारभूतं चक्रं मूलाधारभूतमिति, तस्मिन् मूलाधारे । सर्वांधारा मही यस्मात् मूलाधारतया स्थिता । तदभावे तु देहस्य पातः स्यादुद्गमोऽपि वा । इति रुद्ररहस्ये । पृथिवीतत्त्वात्मकस्य मूलाधारस्याभावे देह ऊर्ध्व बा गच्छेत्, अघो वा पतेदित्यर्थः । कं उदकतत्त्वम् । अपिशब्दः स्वाधिष्ठानोक्तवह्निं समुच्चिनोति । मणिपूरे मणिपूरचक्रे, यत्र स्थिता भगवती मणिभिः तत्प्रदेशं पूरयति, स देशो मणिपूरः । समयिनां आन्तर- पूजावसरे तृतीयकमले नानाविधमणिगणखचितभूषणार्पणं देव्याः कर्तव्यमिति रहस्यम् । हुतवहं अग्नितत्त्वम्, स्थितं प्रतिष्ठितं, स्वाधिष्ठाने स्वाधिष्ठाननामके चक्रे, कुण्डलिन्याः भगवत्याः `स्वयमधिष्ठाय प्रन्थि कृत्वा अवस्थानं स्वाधिष्ठानम् । यथोक्तं योगदीपिकायाम्- रुद्रग्रन्थिरयं शक्तेः स्वाधिष्ठानाग्रसीमनि ॥ इति ॥ 1 स्वेच्छयाधिष्ठाय _CC-0. Jangamwadi Math Collection. Digitized by eGangotri नवमः श्लोकः यद्यपि आधारचक्रस्योपरि स्वाधिष्ठानं वर्णनीयं, तथापि आकाशादितत्वो- त्पत्तिक्रममवलम्ब्य व्युत्क्रमेण मणिपूरचरक्रवर्णनं कृतमित्यनुसन्धेयम् । एतच्च 'तवाज्ञाचक्रस्थम्'* इत्यादिश्लोकषट्कव्याख्यानावसरे सम्यगुपवर्णितम् । हृदि हृदयाकाशे अनाहतनामनि चक्रे, अनाहतनादस्थानत्वान् अनाहत- नामास्य । मरुतं मरुत्तत्त्वम्, आकाशं आकाशतत्वम्, उपरि पूर्वोक्ता- नामुपरि विशुद्धिचके, शुद्धस्फटिकसङ्काशत्वात् विशुद्धिनामास्य । मनः मनस्तत्त्वम्, अपिशब्दः उक्तसमुच्चयार्थः, भ्रमध्ये अवोरन्तराले आज्ञाचक्रे, अत्र आड़ू ईषदर्थः, ज्ञा ज्ञानम्, ईषत् ज्ञानं यत्र जायते साधकानां भगवतीविषयम् । ब्रह्मग्रन्थिभेदनातिव्यप्रतया भगवत्या आज्ञाचक्रे क्षण- मात्रावस्थानात् साधकानां तटिल्लेखारूपेण अवभासनात् आज्ञाचक्रनामास्य । स्थितमिति लङ्गव्यत्ययेन सर्वत्रानुषज्यते । सकलं सर्वम्, अपिः समुच्चये, भित्तवा (हित्वा) कुलपथं सुषुम्नामार्गम्, सहस्रारे सहस्रदले, पद्मे कमले, सह मिलित्वा, रहसि एकान्ते, पत्या सदाशिवेन, विहरसे क्रीडसे ॥ — अत्रेत्थं पदयोजना — हे भगवति ! मूलाधारे महीं, कं मणि- पूरे हुतवहमपि, स्वाधिष्ठाने हुतवहमेव, हृदि मरुतं, आकाशमुपरि, मनोऽपि मध्ये आकाशमपि, स्थितमिति लिङ्गव्यत्ययेन सर्वत्रा - नुषज्यते । संकलं कुलपथमपि मित्त्वा सहस्वारे पद्म रहसि पत्या सह विहरसे ॥ अत्रेदमनुसन्धेयम्-मूलाधारस्वाधिष्ठानमणिपूरानाहत विशुद्धयाज्ञात्मकानि षट् चक्राणि । एतानि पृथिव्यमिजलपवनाकाशमनस्तत्त्वात्मकानि । तानि ३६ श्लोक : CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या २० 1 तच्चानि तेषु चक्रेषु तन्मात्रतयाऽवस्थितानि । तन्मात्रास्तु गन्धरूप- रसस्पर्शशब्दात्मकाः । आज्ञाचक्रस्थितेन मनस्तत्त्वेन एकादशेन्द्रियगण: संगृहीतः । एवमेकविंशतितत्त्वानि प्रतिपादितानि । पत्या सह रहसि सहस्रपत्रे विहरसे इत्यनेन तत्त्वचतुष्टयं सूचितम् । तच्च मायाशुद्ध- विद्यामहेश्वरसदाशिवात्मकं तत्त्वचतुष्टयम् । एवं मिलित्वा पञ्चविंशतितत्त्वानि • मायापर्यन्तानि मायया युक्तत्वात् प्राकृतानि । माया महेश्वरेण संयुक्ता सती तस्य जीवभावमापादयति । स जीवः प्राकृत एव । शुद्धविद्या तु सदाशिवेन युक्ता सती सादाख्या कलेति व्यवह्वियते । अतो भगवती चतुर्विंशतितत्त्वा न्यतिक्रान्ता सदाशिवेन पञ्चविंशेन सार्धं विहरमाणा पड्विंश तस्त्वात्मतामा पन्ना परमात्मेति गीयते । एतदुक्तं भवति – सादाख्या कला पञ्चविंशेन सदाशिवेन मिलिता षड्विंशा भवति, मेलनस्य तत्त्वान्तरत्वात् । न चोभयोर्मेलनमुभयात्मकम् । तस्य तादात्म्य- रूपत्वात् तत्त्वान्तरमेवेति रहस्यम् । यत्तु श्रुतिवाक्यं 'पञ्चविंश आत्मा मवति * इति तत्तु सदाशिवतत्त्वप्रतिपादनपरम्, न मेलनपरमिति ध्येयम् ॥ तु ननु बैन्दवस्थानं श्रीचक्रस्य मध्यस्थितं, शिवचक्राणां चतुर्णामुपरि शक्तिचक्राणां पञ्चानामधस्तादवस्थितत्वात् सहस्रारपद्मस्य शिरस्थितत्वात् सर्वेवामुपरि वर्तमानत्वात् तस्य बैन्दस्थानत्वं नोपपद्यत इति चेत् निशम्यतां भागवतमतरहस्यम्- चतुर्भिः शिवचक्रैश्च शक्तिचकैश्च पञ्चभिः । शिवशक्तिमयं ज्ञेयं श्रीचकं शिवयोर्वपुः ॥ * तै. बा. १-२-६. 2 ." प्रतिपादितानि, सानीत्यधिकम् न्यतिक्रान्ता शिवेन. CC-0. Jangamwadi Math Collection. Digitized by eGangotri नवमः श्लोकः २१ इत्यादौ शक्तिचक्राणि त्रिकोणाष्टकोणदशारद्वितयचतुर्दशकोणात्मकानि पञ्च चक्राणि । शिवचक्राणि तु अष्टदलषोडशदलमेखलात्रितयभू पुरत्रयात्म- कानीति । अतः शक्तिचक्राणां बाह्यतः शिवचक्राणि । शिवस्य शक्तिबाह्यत्वा- योगात् तानि शिवचक्राणि विन्दुरूपेणाकृष्य शक्तिचक्रान्तरे स्थापितानि । अत एव बिन्दुः शिवचक्रचतुष्टयात्मकः शक्तिचक्रेषु पञ्चसु व्यश्नुवानः समाप्त इति शिवशक्त्योरैक्यमिति केचित् ॥ अन्ये तु – बिन्दुत्रिकोणयोरैक्यं, अष्टकोणाष्टदलाम्बुजयोः, चतुर्दशारभू पुरयोरवैयम्, दशारअनेन प्रकारेण " युग्मषोडशदलाम्बुजयोः शिवशक्त्योरैक्यमित्याहुः । अत्र बिन्दुशब्देन शिवचऋचतुष्टयप्रतिनिधिभूतो वर्तुलाकारो लक्ष्यते, न तु चतुष्कोणमध्यवर्ती बिन्दुः । स तु सहस्रकमलान्तर्गतः आधारस्वाधिष्ठानदशदलप्रकृतिभूतः शिवशक्तिमेलनाविष्टतनुः सादाख्यं षड्वंश तत्त्वम् । तेन सह नादबिन्दुकलानामैक्यं नास्ति, तस्य नादबिन्दु कलातीतत्वात् । एतच्च पुरस्तात्प्रपञ्चयिष्यते । अत एव सहस्रकमलान्तर्गतचन्द्रमण्डलमध्यवर्ती सुधासिन्धुरेव भगवत्या विहरणस्थानमिति 'सहस्रारे पद्मे सह रहसि पत्या विहरसे' इति 'सुधासिन्धोर्मध्ये' इति च श्लोकद्वयस्यैक एवार्थ इति रहस्यम् । इममेवार्थ भैरवयामले चन्द्रज्ञानविद्यायां शिव आह पार्वतीम् चतुर्भिः शिवचक्रैश्च शक्तिश्च पञ्चभिः । नवचक्रैश्च संसिद्धं श्रीचक्रं शिवयोर्यपुः ॥ त्रिकोणमष्टकोणं च दशकोणद्वयं तथा । चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च ॥ बिन्दुश्चाष्टदलं पद्मं पद्म षोडशपत्रकम् । चतुरथं च चत्वारि शिवचक्राण्यनुक्रमात् ॥ त्रिकोणे बैन्दवं श्लिष्टं अष्टारेऽष्टदलाम्बुजम् । दशारयोः षोडशारं भूगृहं भुवनाश्रके ॥ " CC-0. Jangamwadi Math Collection. Digitized by eGangotri २२ सौन्दर्यलहरी सव्याख्या शैवानामपि शाक्तानां चक्राणां च परस्परम् । अविनाभावसम्बन्धं को जानाति स चक्रवित् ॥ त्रिकोणमष्टकोणं च दशकोणद्वयं तथा । मनुकोणं चतुष्कोणं कोणचत्राणि षट् क्रमात् ॥ मूलाधारं तथा स्वाधिष्ठानं च मणिपूरकम् । अनाहतं विशुद्धयाख्यमाज्ञाचक्रं विदुर्बुधाः ॥ तवाधारस्वरूपाणि कोणचक्राणि पार्वति । त्रिकोणरूपिणी शक्तिः बिन्दुरूपश्शिवः स्मृतः ॥ अविनाभावसम्बन्धः तस्माद्विन्दुत्रिकोणयोः ॥ इति ॥ इतः पूर्वम् अधोमुखं चतुष्कोणं शिवचक्रात्मकं विदुः ॥ इत्यनुसारेण 'अधोमुखानि चत्वारि त्रिकोणानि शिवात्मकानि' इत्युक्तिः 'शिवचक्राणि बाह्यानि तद्रूपेणावस्थितानि' इत्येवंपरेति ध्येयम् ॥ यद्वा— कौलमतानुसारेण अधोमुखानि चत्वारि त्रिकोणानि शिवात्म- कानि ऊर्ध्वमुखानि पञ्च त्रिकोणानि शक्त्यात्मकानि । कौलमते संहार- क्रमेण लेखने नवत्रिकोणात्मकं श्रीचक्रम् । एतत्सर्व 'चतुर्भिः श्रीकण्ठैः '* इत्यादिश्लोकव्याख्यानावसरे वक्तव्यमपि 'सहस्रारे पद्मे सह रहसि पत्या विहरसे' इत्यत्रावश्यं वक्तव्यत्वात् उभयोपयोगितया अत्रैव किञ्चित्कथितम् । विस्तरस्तु तत्रैवावघार्यः ॥ ९ ॥ सुधाधारासारैश्चरणयुगलान्त विंगलितैः प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः । आवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥१०॥ .* ११ श्लोकः. CC-0. Jangamwadi Math Collection. Digitized by eGangotri दशमः श्लोकः २३ , " सुधाया अमृतस्य धाराणामासारैः सम्पातैः । अत्रासारशब्द एव घारासम्पातवचन इति धाराशब्दसाहचर्यात् आसारशब्द: सम्पातमात्रवचन इति न पौनरुक्त्यम् । यद्वा – सुधाया आधारभूता आसारा धारासम्पाताः, तैः चरणयुगलान्तर्विगलितैः चरणयुगलस्य पादारविन्दद्वितयस्य अन्तर्वि- गलितैः मध्यप्रदेशात् स्ववद्भिः प्रपश्चं द्विसप्ततिसहस्त्र सङ्ख्याकनाडीमार्ग, सिञ्चन्ती सेक्त्री, पुनरपि सेचनानन्तरमपि, रसाम्नायमहसः चन्द्रसका- शात्, रसाम्नायमहश्शब्दो यामलेषु कलानिधौ प्रसिद्धः, रसस्य सुधाया आम्नायो गुणानामाधिक्यमिति यावत् तदात्मकं महः कान्तिर्यस्य सः रसाम्नायमहा इति व्युत्पत्तेः । अवाप्य प्राप्य, स्वां स्वकीयां, भूमिं आध्नारचक्रं, भुजगनिभं सर्पसदृशं, अध्युष्टवलयं अधिष्ठितकुण्डलनाविशेषं, स्वं निजं आत्मानं कृत्वा धृत्वा स्वस्वरूपमवलम्ब्य उषित्वा, स्वपिपि निद्रासि कुलकुण्डे कुः पृथिवीतत्त्वं लीयते यत्र तत्कुलं आधारचक्रम् । लक्षणया सुषुम्नामार्गः कुलमित्युच्यते । अत एव कौला: कुलपूजकाः आधारसेवका इति कौलत्वं तेषामिति रहस्यम् । एतदुत्तरत्र प्रस्फोर्यते । कुलमार्गस्य सुषुम्नाया मूले यत्कुण्डं कमलकन्दाकारं आधारकन्दं तस्मिन् कुहरिणि, कमलकन्दमध्यस्थितछिद्रतुल्यं छिद्रं यस्य कुण्डस्य तत्तथोक्तम् । आधारकन्दमध्यस्थितसुषिरमध्ये बिसतन्तुनिभा तत्र कुण्डलिनी शक्तिः वर्तत इति तात्पर्यम् ॥ १ * अत्रेत्थं पदयोजना — हे भगवति ! चरणयुगलान्तर्विगलितैः सुधाधारासारैः प्रपञ्चं सिञ्चन्ती रसाम्नायमहसः सकाशात् स्वां भूमिं पुनरप्यवाप्य भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा कुहरिणि कुलकुण्डे स्वपिषि ॥ अत्रेदमनुसन्धेयम्——– शिरस्थितं चन्द्रमण्डलं सर्वयोगशास्त्रसिद्धम् । CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या २४ तत्तु समयिनां मते श्रीचक्रमेव । चन्द्रमण्डलस्य षोडशकलात्मकत्वात्, श्रीविद्यायाः प्रतिपदादिषोडशदिनेषु कलावृद्धिक्षययोः वक्ष्यमाणत्वात्, चन्द्रमण्डलमेतदेव । बाह्यस्थितमपि चन्द्रमण्डलं श्रीचक्रमेवेति सुभगोदयव्याख्याने निदर्शितम् । तत्तु महारहस्यम् । अतश्च शिरस्स्थितसहस्रदलकमलान्तर्गतश्रीचक्रात्मकश शिबिम्बमध्यस्थिताया भगवत्याश्चरणकमलनिर्णेजनजलैः सुधामयैः साधकस्य सकलशरीरं संप्लाव्य पुनः भुजङ्गरूपेण आधारकुण्डं प्रविश्य सुषुम्नामवष्टभ्य सा भगवती स्वपितीति । यथोक्तं वामकेश्वरमहातन्त्रे भुजङ्गाकाररूपेण मूलाधारं समाश्रिता । शक्तिः कुण्डलिनी नाम बिसतन्तुनिमाऽऽशुभा ॥ आशुभा क्षणप्रभा विद्युन्निभेत्यर्थः । मूलकन्दं फणाग्रेण दष्ट्वा कमलकन्दुवत् । मुखेन पुच्छं संगृह्य ब्रह्मरन्धं समाश्रिता ॥ पद्मासनगतः स्वस्थो गुदमाकुञ्च्य साधकः । वायुमूर्ध्वगतिं कुर्वन् कुम्भकाविष्टमानसः ॥ वाय्वाधातवशादग्भिः स्वाधिष्ठानगतो ज्वलन् । ज्वलनाघातपवनाघातैरुन्निद्रितोऽहिराट् ॥ रुद्रग्रन्थि ततो भित्त्वा विष्णुप्रन्थि मिनत्यतः । ब्रह्मप्रन्थि च भित्तवैव कमलानि मिनत्ति षट् ॥ सहस्रकमले शक्तिः शिवेन सह मोदते । सा चावस्था परा ज्ञेया सैव निर्वृतिकारणम् ॥ इति ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri दशमः श्लोकः २५ श्रुतिरपि भगवत्याः चरणाम्बुजसुधाधारासारैः प्रपञ्चसेचनं प्रतिपादयति । तथा हिलोकस्य द्वार॑मर्च॒मत्पवित्र॑म् । ज्योति॑ष्म॒द्भ्राज॑मानं॒ मह॑स्वत् । अ॒मृत॑स्य॒ धारा॑ बहुधा दोह॑मानम् । चरणं नो लोके सुधितान् दधातु ॥ * अस्यार्थः – लोकस्य स्वनिवासस्थानस्य सायुज्यस्य वा साटर्ध्याअर्चिमत् अर्चीषि मयूखाः देर्वा ब्रह्मलोकादेवी द्वारं, तत्प्रापकमित्यर्थः । अस्य सन्तीति अर्चिमत्, अर्चिष्मदित्यर्थः । छान्दसः सकारलोपः । १ मयूखाः किरणाः। पवित्रं स्वयमतिशुद्धम् अन्यशुद्धिहेतुश्च । 'ज्योतिष्मद्राजमानं महस्वत्' इत्याग्रेडनं अर्चिष्मतूस्तुत्यर्थम् । यहा – } 1 * त्रिखण्डं मातृकाचक्रं सोमसूर्यानलात्मकम् । V 9 इति वक्ष्यते । 'अर्चिष्मत्' इत्यनेन आग्नेयान्यचष्यष्टोत्तरशतं कथ्यन्ते । 'ज्योतिष्मत्' इत्यनेन ऐन्दवानि षट्त्रिंशदुत्तरशतं ज्योतींपि निर्देिश्यन्ते । 'महस्वत्' इत्यनेन भानवीयानि षोडशोत्तरशतं महांसि किरणाः संगृह्यन्ते । एतच्च 'क्षितौ षट्पञ्चाशत् + इतिश्लोकव्याख्यानावसरें निपुणतरमुपापदयिष्यामः । अमृतस्य धाराः सुधाप्रवाहान् बहुधा बहुप्रकारेण द्विसप्ततिसहस्रनाडीमार्गेषु दोहमान किरत् चन्द्रमण्डलगतसुधाघाराप्रवाहान् स्वनिर्णजनपवित्रितान् वर्षेदित्यर्थः । तच्चरणं, तं. ब्रा. ३-१-३२. + १४ श्लो. 1 त्रिविधम्. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या चरणशब्दो नपुंमकः, 'पदङ्घ्रिश्चरणोऽस्त्रियाम्' इत्यमरः । नः अस्मान् साधकान् लोके प्रपञ्चे सुघितान् तृप्तान्, यहा – सञ्जातबुद्धिप्रकाशान् सुधियः, कृत्वा दधातु पुष्णातु ॥ नन्वयं मन्त्रः अपाघास्विष्टिषु याज्यात्वेनाम्नातः । मन्त्राणां समवेतार्थ' प्रकाशनशीलत्वात्, 'चरणाय स्वाहा' इति 2 चतुर्थ्यर्थोपहितशब्दस्यैव देवतात्वात्, एतद्व्याख्यानं न सङ्गच्छत इति चेत् उच्यते – अत्राहुः भगवत्पादाःसिद्धमन्नं परित्यज्य मिक्षामटति दुर्मतिः । इति । अयमाशयः–वेदस्य सकर्तृकत्वासिद्धेः फलदानसमर्थत्वेन सर्वविद्व- दभिमतं वृद्धव्यवहारावसितशक्तिकं 'लोकस्य द्वारम्' इत्यादिविशेषण- विशिष्टत्वाई भगवत्याश्चरणमेव 'चरणाय स्वाहा' इत्यत्र चरणशब्दे- नाभिघीयत इति ॥ १० ॥ पूर्वश्लोके इन्दुमण्डलात्मकं श्रीचक्रमित्युक्तम् । तदेव श्रीचक्र- मुपदिशति- चतुर्भिश्श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः चतुश्चत्वारिंशद्वसुदलकलाश्रुत्रिवलय- त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ ११ ॥ 1 स्वस्वदेवता प्रकाशन. 2 चतुर्थ्यन्तोपहित. CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकादशः श्लोकः २७ चतुर्भिः चतुस्सङ्ख्यासङ्ख्येयैः, श्रीकण्ठैः– शृणाति हिनस्तीति श्रीः, विषं कण्ठे यस्यासौ श्रीकण्ठः हरः, ते कोणा अपि श्रीकण्ठाः, तादात्म्यात् तद्व्यपदेशः, अत एव बहुवचनसिद्धिः । श्रीकण्ठात्मकैरित्यर्थः । शिवयुवतिभिः शक्तिमिः, पूर्ववद्रहुवचनसिद्धिः । शक्तयात्मकैरित्यर्थः । पञ्चभिः । अपिशब्दो भेदे, प्रभिन्नाभिः प्रकर्षेण मिन्नाभिः । प्रकर्षस्तु शिवशक्तिचक्रमध्ये बैन्दवस्थानस्य विद्यमानत्वात्, एतच्च समयमतेन सृष्टिक्रमेण पञ्चचक्रलेखने ज्ञेयम् । कौलमतेन संहारक्रमेण नवयोनिचकलेखने ऊर्ध्वाधोमुखतया अवस्थितेः प्रमिन्नत्वं ज्ञेयम् । तेनोभयं पृथक्पृथक् स्थितमित्यर्थः । शम्भोः इति पञ्चमी, शम्भुशब्देन चत्वारः श्रीकण्ठाः उच्यन्ते नवभिः नवसङ्ख्यैः, अपिशब्दो वक्ष्यमाणबाहुल्यं समुच्चिनोति । मूलप्रकृतिभिः प्रपञ्चस्य मूलकारणैः, अत एव तेषां योनिशब्देन व्यवहारः । नव योनयो नवधात्वात्मकाः । तथा चोक्तं कामिकायाम् त्वगसृङ्मासमेदोस्थिधातवः शक्तिमूलकाः । मज्जाशुक्लप्राणजीवधातवः शिवमूलकाः ॥ नवधातुरयं देहो नवयोनिसमुद्भवः ।' दशमी योनिरेकैव परा शक्तिस्तदीश्वरी ॥ इति ॥ दशमी योनिः बैन्दवस्थानम्, तदीश्वरी तस्य देहस्येत्यर्थः ॥ 1: " जीवधातुर्नाम जीवाधिष्ठानत्वात् भोजोधातुरेव जीवधातुरित्युच्यते । तदुक्तं वाग्भटेन– रसादिशुक्रान्तानां धातूनां प्रसाद श्रेष्ठो जीवाधारभूतो धातुः भोज इति " इत्ययमधिको व्याख्यानरूपः पाठ त-पुस्तके दृश्यते. 26 दशमो धातुरेकैच' इति पाठान्तरम्. CC-0. Jangamwadi Math Collection. Digitized by eGangotri २८ सौन्दर्यलहरी सव्याख्या ' एवं पिण्डाण्डमुत्पन्नं तद्वद्ब्रह्माण्डमुडभौ । पञ्च भूतानि शाक्तानि मायादीनि शिवस्य तु ॥ माया च शुद्धविद्या च महेश्वरसदाशिवौ । पञ्चविंशतितत्वानि तत्रैवान्तर्भवन्ति ते ॥ एकादशेन्द्रियाणि शब्दादितन्मात्रा: तच्छब्देन परामृश्यन्ते । शिवशक्त्यात्मकं विद्धि जगदेतच्चराचरम् । चरं पिण्डाण्डं, अचरं ब्रह्माण्ड मित्यर्थः ॥ केचित एकपञ्चाशत्तत्त्वान्याहुः । तथाहि — पञ्च भूतानि तन्मात्रपञ्चकं चेन्द्रियाणि च । ज्ञानेन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाणि च ॥ त्वगादिधातवस्सप्त पञ्च प्राणादिवायवः । मनश्चाहङ्कृतिः ख्यातिर्गुणाः प्रकृतिपूरुषौ ॥ रागो विद्या कला चैव नियतिः काल एव च । माया च शुद्धविद्या च महेश्वरसदाशिवौ ॥ शक्तिश्च शिवतत्वं च तत्त्वानि क्रमशो विदुः ॥ इति ॥ एतान्येकपञ्चाशतत्वानि वायवीयसंहितादिशैवपुराणेषू सर्वेषु प्रतिपादितानि । अस्यार्थः–पञ्च भूतानि पृथिव्यप्तेजोवाय्वाकाशात्मकानि कार्यकारणरूपेणावस्थितानि । गन्धादितन्मात्रपञ्चकं पृथिव्यादीनां कारणभूतम् । ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मकानि । कर्मेन्द्रियाणि वाक्पाणि पादपायूपस्थात्मकानि । धातवः त्वगसृङमांसमेदोस्थिमज्जाशुक्लानि । प्राणापानव्यानोदानसमानाः । मनः मननात्मिका शक्तिः । अहङ्कृतिः अहङ्कारजनिका शक्तिः । ख्यातिः ज्ञानम् । गुणाः सत्वरजस्तमांसि । वायवः CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकादशः श्लोकः प्रकृतिः मूलप्रकृतिः । पुरुषो जीवः । रागः इच्छा । विद्या शास्त्रजनितविकल्पज्ञानम् । कलाः षष्टयुत्तरत्रिशेतसयाकाः । नियतिः नियामिका शक्तिः । कालः संहरणशक्तिः । माया ऐन्द्रजालिकादिज्ञानम् *। शुद्धविद्या मोचकज्ञानम् । महेश्वरः रजोगुणाविष्टः सृष्टिकर्ता । सदाशिवः सृष्टिस्थितिकर्ता । शक्तिः महेश्वरसदाशिवयोः संहारिणीशक्तिश्च । रक्षणसर्जनशक्तिः । चकारात् कालात्मिका प्राणादिअहङ्कारस्य शिवतत्त्वं शुद्धबुद्धमुक्तस्वरूपम् । एतेषु सर्वेषु तत्त्वेषु कतिचन तत्त्वानि कुत्रचिदन्तर्भवन्ति । त्वगादिसप्तधातवः भूतेष्वन्तर्भवन्ति । वायवः वायावन्तर्भवन्ति । अतो भूतेष्वेव तेषामन्तर्भावः । मनस्यन्तर्भावः । ख्यातेर्विद्यायामन्तर्भावः । गुणानां प्रकृतावन्तभवः प्रकृतेस्तु शक्तावन्तभवः । पुरुषस्य महेश्वरेऽन्तर्भावः । कलायाः शुद्धविद्यायामन्तभवः । नियतेस्तु शक्तावेवान्तर्भावः । कालस्य महेश्वरे सदाशिवे चान्तभवः । शक्तेस्तु शुद्धविद्यायामन्तभवः । शिवतत्वस्य सदाशिवतत्त्वेऽन्तर्भावः । इति तत्वानि पञ्चविंशतिरेव । पञ्च भूतानि तन्मात्रपञ्चकं पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनस्तत्त्वं मायाविशुद्धविद्यामहेश्वरसदाशिवात्मकानि चत्वारि । एतानि पञ्चविंशतितत्वानि सर्वसंमतानि; श्रुत्यनुगृहीतत्वात् । तथा च श्रुतिः 'पञ्चविंश आत्मा भवति' § इति । अतश्च षट्त्रिंशत्तत्तवानीत्यादितत्त्वविकल्पः श्रुत्त्यनुसारेण पञ्चविंशतितत्त्वपर इत्यनुसन्धेयम् । अतश्च सर्वतत्त्वातीतं शिवशक्तिसम्पुटम् । तस्मादेव जगदुत्पत्तिः । तदुक्तं सुभगोदये – परोऽपि शक्तिरहितः शक्तः कर्तु न किश्चन । शक्तः स्यात्परमेशानि शक्त्या युक्तो भवेद्यदि ॥ इति ॥ * ' काद्यज्ञानं ' इति च पाठः• + ' कालस्य संहारिणी' इति पाठान्तरम्. § तै. ब्रा. १-२-६. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या अत्र बहु वक्तव्यमस्ति । तत्तु सुभगोदयव्याख्यानावसरे निपुणतरमुप- पादितमस्माभिरिति अलमतिविस्तरेण । प्रकृतमनुसरामः ॥ चतुश्चत्वारिंशत् एतत्संख्यामिः,वसुदलकलाश्रत्रिवलयत्रिरेखाभिः, वसवोऽष्टौ, तेन वसुशब्देन अष्टसंख्या लक्ष्यते । वसुदलं अष्टदलं, कलाश्र–कलाः षोडश, तेन कलाशदेन षोडशसंख्या लक्ष्यते । अश्रशब्देन दलं लक्ष्यते । अतः कलाश्रं षोडशदलमित्यर्थः । त्रिवलयं त्रिरेखाः त्रयाणां वलयानां समाहारः त्रिवलयं, त्रिमेखलमित्यर्थः । प्राकारवलयाकाररेखाः, भू पुरत्रयमित्यर्थः । एतच्च भूपुरत्रयं चतुर्दिक्षु द्वारयुक्तम् । तथाचोक्तम् ॥ बिन्दुत्रिकोणवसुकोणदशारयुग्ममन्वश्रनागदलसं युतषोडशारम् । वृत्तत्रिभू पुरयुतं परितश्चतुर्द्धाः श्रीचक्रमेतदुदितं परदेवतायाः ॥ इति । श्रुतिरपिस॒तद्वा॒ऽढार॑गमं ता । सहार्य नगरं तव॑ ॥ * इति । अस्यार्थः – सतद्वा, चतुहार्रमित्यर्थः । छान्दसोऽवर्णलोपश्च । अट्टारगमं अट्टारैः प्राकारवलयैः त्रिभिः अगमं दुर्गमम् । ता तानी - मानि भूतानि । भगवति ! तव नगरं पुरं श्रीचक्रात्मकं संहार्य संहारकमित्यर्थः । पृथिव्यादिमहेश्वरान्तानि तत्त्वानि तत्रैव लीयन्त इति तात्पर्यम् ॥ केचिदेवं व्याचक्षते—संहार्य संहारक्रमेण लेखनीयमिति । तन्न, कौलमत एव संहारक्रमेण चक्रस्य लेखनीयत्वादिति । प्रकृतमनुसरामः* तै. आ. १-३१. _CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकादशः श्लोकः ताभिः सार्धं सह, तव भवत्याः, शरणकोणाः शरणं गृहं बैन्दवं मन्दिरं, तच्च कोणाश्चेति इन्द्वसमासः । ततः कोणाश्चतुश्चत्वारिंशदित्यर्थः । ननु बिन्दुत्रिकोणेत्यादिक्रमेण त्रिकोणबिन्दुभ्यां योगे षट्चत्वारिंशत्कोणाः बिन्दुपरित्यागे पञ्चचत्वारिंशत्कोणा इति चेत् सत्यं, प्रस्तारवशात् त्रिकोणस्याधस्स्थितं कोणद्वयमष्टकोणे अन्तर्गतम् । ततश्च कोणाः त्रिचत्वारिंशदेवेति ॥ शरणेन सार्ध कोणा इति द्वन्द्वसमासगत्या व्याख्यानम् । त्मकानि यद्वा— त्रयश्चत्वारिंशदिति पाठान्तरम् । तत्र स्पष्ट एवार्थः । परिणताः परिणामं प्राप्ताः । अयमर्थः– त्रिकोणाष्टकोणदशकोणयुगलचतुर्दशकोणा- शक्तिचक्राणि । अष्टदलषोडशदलमेखलात्रयभूपुरत्रयात्मकानि चत्वारि शिवचक्राणि । त्रिकोणे वसुदलं वसुकोणे षोडशदलं दशारयुम्मे मेखलात्रितयं भुवनाश्रके भूगृहं अन्तर्भूतमिति परिणतमित्युच्यते । एतच्च पूर्वमेव प्रतिपादितम् ॥ . अत्रेत्थं पदयोजना — हे भगवति ! चतुर्भिः श्रीकण्ठैः शम्भोः सकाशात्प्रभिन्नाभिः पञ्चभिः शिवयुवतिभिः नवभिरपि मूलप्रकृतिभिः तव शरणकोणाः वसुदलकलाश्रत्रिवलयत्रिरेखाभिः सार्ध परिणताः सन्तः चतुश्चत्वारिंशदिति ॥ अत्रेदमनुसन्धेयम् — अस्मिन् चक्रे अष्टाविंशतिमर्मस्थानानि । सन्ध— यस्तु चतुर्विंशतिः ॥ ननु मर्माणि चतुर्विंशतिरेव, कथमष्टाविंशतिः ? CC-0. Jangamwadi Math Collection. Digitized by eGangotri • ३२ सौन्दर्यलहरी सव्याख्या द्विरेखासङ्गमस्थानं सन्धिरित्यभिधीयते । त्रिरेखासङ्गमस्थानं मर्म मर्मविदो विदुः ॥ इति ॥ उच्यते – अष्टदलषोडशदलमेखला त्रयभूपुरत्रयाणां शिवचक्राणां त्रिरेखासङ्गमस्थानत्वाभावेऽपि वाचनिकी मर्मसंज्ञा । यथोक्तं चन्द्रज्ञान विद्यायाम्मन्वश्रद्विदशाराष्टकोणवृत्तचतुष्टयम् । अष्टाविंशतिमर्माणि चतुर्विंशतिसन्धयः ॥ इति ॥ अस्यार्थः – चतुर्दशकोणे दशारयुग्मे अष्टकोणे च त्रिरेखा सङ्गम- स्थानगणनायां चतुर्विंशतिमर्मस्थानानि वृत्तचतुष्टयेन शिवचक्रात्मकेन सार्धं अष्टाविंशतिरिति ॥ एतत्सर्व चक्रलेखनाऽपरिज्ञाने ज्ञातुं दुश्शकमिति चकलेखनप्रकारो निरूप्यते । स च द्विप्रकारः, सृष्टिक्रमेण संहारक्रमेणे चेति । संहार- क्रमेणे लेखनं कौलमार्ग एव । तथापि नवयोनिपरिज्ञानार्थ स प्रकारो निरूप्यते ॥ संहारक्रमेण तावत्—वृत्तमालिख्य, वृत्तमध्ये नव रेखाः लिखित्वा, पश्चिमरेखाप्रान्ताभ्यां त्रिकोणेमुत्पाद्य, स्वापेक्षया षष्ठ्या रेखया योजयेत् । एवं प्राग्रेखाप्रान्ताभ्यां त्रिकोणमुत्पाद्य स्वापेक्षया सप्तम्या रेखया योजयेत् । पश्चिमद्वितीयरेखाप्रान्ताभ्यां त्रिकोणमुत्पाद्य स्वापेक्षया अष्टम्या योजयेत् । प्राग्वितीयरेखाप्रान्ताभ्यां त्रिकोणमुत्पाद्य स्वापेक्षया अष्टम्या योजयेत् । ततः प्राकूपश्चिमतृतीयरेखाप्रान्ताभ्यां षट्कोणमालिखेत् * । षट्कोणमध्यस्थितह्रस्वरेखात्रितये पश्चिमरेखाप्रान्ताभ्यां त्रिकोणमुत्पाद्य स्वापेक्षया पञ्चम्या योजयेत् । एवं प्राग्रेखाप्रान्ताभ्यां त्रिकोणमुत्पाद्य स्वापेक्षया णमुत्पाद्य वृत्तेन योजयेत्' इति प. पुस्तकें. CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकादशः श्लोकः त्रिकोणमुत्पाद्य पञ्चम्या योजयेत् । मध्यस्थितातिह्रस्वरेखाप्रान्ताभ्यां स्वापेक्षया तृतीयरेखया योजयेत् । एवं चतुर्विंशतिमर्माणि चतुर्विंशतिसन्धयः, नवयोनिचक्रम् । एतत् कौलमतरहस्यम् ॥ 1 सृष्टिक्रमस्तु समयमार्गः । । सच निरूप्यते – आदौ त्रिकोणमा- लिख्य, मध्ये बिन्दुं निक्षिप्य, बिन्दोरुपरि त्रिकोण 'भित्वा त्रिकोणान्तरं प्रागमं विलिख्य, प्रथमत्रिकोणाग्रात् त्रिकोणान्तरं पश्चिमाभिमुख विलिखेत् । एवं अष्टकोणचक्रमुत्पन्नम् । एतस्मादेव दशारमुत्पादयेत् । तद्यथा – अष्ट- कोणप्राक्पश्चिमरेखाप्रान्ताभ्यां षट्कोणमुत्पाद्य विदिग्गतमर्मस्थानेभ्यः चतुर्भ्यः चतुरस्त्रिकोणानुत्पाद्य अष्टकोणगतयोनेरुपरि दक्षिणोत्तरायतरेखा ईशानाभि- कोणत्रिकोणेषु योजयेत्, एवं पश्चिमतो योजयेत्, दशारं भवति । एतस्मादेव दशारात् पुनः दशारान्तरं उक्तरीत्या उत्पादयेत् । एतस्मादेव दशाराच्चतुर्दशारमुत्पादयेत् । तद्यथा – प्रथमदशारपूर्वपश्चिमरेखाप्रान्ताभ्यां षट्कोणमुत्पादयेत् । षट्कोणगतमर्मस्थानेभ्यः चतुर्ग्यः त्रिकोणचतुष्कमुत्पा- दयेत् । ततः उपरिस्थितमर्मचतुष्टयात् दशारन्यायेन त्रिकोणचतुष्कमुत्पाद्य प्राक्पश्चिमरेखा मेलयेत् । एवं त्रयश्चत्वारिंशत्कोणाः, चतुर्विंशतिसन्ध्रयः, चतुर्विंशतिमर्माणि इति । एतत् समयमतरहस्यम् ॥ अस्मिन् चक्रे त्रिकोण - मूर्ध्वमुख लेखनीयम् । कौलचक्रे त्रिकोणेमध्यगतो बिन्दुः । समयचक्रे चतुष्कोण *मध्यगतो बिन्दुः । कौलचक्रे कोणेसंख्या नास्ति, नवत्रिकोणा- त्मकत्वात् । नवानां त्रिकोणानां मेलने मर्मसन्ध्रय एवोत्पद्यन्त इति महद्रहस्यम् ॥ उभयचक्र साधारणमत ऊर्ध्वमष्टदलपद्म, ततः षोडशदलपद्मं, ततः मेख- लात्रितयम्, ततश्चतुरयुक्तं भू पुरत्रितयम्, इति श्रीचक्रोद्धारो विज्ञातव्यः ॥ 'षट्कोण' इति क्वचित् पाठः 1 लिखित्वा. म. 3 CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या अत्र मेरुप्रस्तारकैलासप्रस्तारभूप्रस्ताराः त्रयः सम्भवन्ति । मेरुप्रस्तारो नाम – नित्याषोडशतादात्म्यम् । कैलासप्रस्तारो नाम – मातृकातादात्म्यम् । भूप्रस्तारो नाम – वशिन्यादितादाम्यम् । एतत्सर्वं 'चतुष्षष्ट्या तन्त्रैः $ इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपादयिष्यामः ॥ अत्र रुद्रयामळे विशेष उक्तःपृश्नयो नाम मुनयः सर्वे चक्रसमाश्रयाः । सेवमानाश्चऋविद्यां देवगन्धर्वपूजिताम् ॥ अग्नीषोमात्मकं चक्रमग्नीषोममयं जगत् । अभावन्तर्बभौ भानुः अग्नीषोममयं स्मृतम् ॥ त्रिखण्डं मातृकाचक्रं सोमसूर्यानलात्मकम् । त्रिकोणं चैन्दवं सौम्यमष्टकोणं च मिश्रकम् ॥ चक्रं चन्द्रमयं चैव दशारद्वितयं तथा । चतुर्दशारं वस्तु चतुश्चक्रं च भानुमत् ॥ एतत्प्रसादादिन्द्राद्या वसवोष्टौ मरुद्रणाः । ये ये समृद्धा लोकेऽस्मिन् त्रिपुराचक्रसेवकाः ॥ पुरत्रयं च चक्रस्य सोमसूर्यानलात्मकम् । महालक्ष्म्याः पुरं चक्रं तत्रैवास्ते सदाशिवः ॥ इति ॥ इममेवार्थ श्रुतिरप्याह तैत्तिरीयके अरुणोपनिषत् 'इमा नुकं भुवना सीषधेम'* इत्यारभ्य 'ऋषिमिरदात् पृश्निमि: * इत्यन्ता । अरुणोपनिषनाम – अरुणायाः भगवत्याः प्रतिपादिका उपनिषत् । 'भद्रं कर्णेभिः, ' इत्यारभ्य 'तपस्वी पुण्यो भवति' इत्यन्ता अरुणोपनिषत् अरुणामेव gो. * तै. आ. १-२७. + तै· आ १. प्रश्न:. CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकादशः श्लोकः प्रतिपादयति । इममर्थ दृष्टवान् अरुणकेतुंः ऋषिः । श्रुत्यर्थस्तावत्- इ॒मा नु॑कं भुव॑ना सीषधेम ॥ अस्यार्थः – पृश्नयो नाम मुनयः परस्परं सङ्गिरन्ते । इमां चक्र- विद्याम् । नुकं वितर्के । भुवना भुवनानि । सीषधेम अवगच्छाम । चक्रविद्यामुपाश्रित्यैव भुवनान्यवतिष्ठन्त इति वितर्कयाम इत्यर्थः । यहा – इमां चक्रविद्यां भुवना भुवनात्मतया सीषधेम नुकं, नु पृच्छायाम् । 'नु पृच्छायां वितर्के च' इत्यमरः + ॥ इन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ॥ अस्य वाक्यस्यार्थः स्पष्ट एव । चऋविद्यामुपाश्रित्यैव आसत इति य॒ज्ञं च॑ नस्त॒न्वं च॑ प्र॒जां च॑ । आदि॒त्यैरिन्द्रः स॒ह सीष॑धातु ॥ अस्यार्थः– यज्ञमनिष्टोमादिकं नः अस्माकं तन्वं तनूं शरीराधे पत्नीमिति यावत् । प्रजां सन्तानम् । चकारात्सर्वास्सम्पदः । आदित्यैः मरुद्गुणैः, सह इन्द्रः चक्रविद्योपासनात् प्राप्तपरमैश्वर्यः । इन्द्रश्चक्रविद्यामस्माकं उपदिश्य सीषधातु सम्पा(दयतु) दितवान् । प्राप्तकाले लोट् ॥ शेषः ॥ आ॒दि॒त्यैरिन्द्रः॑तः॒ सम॑णो म॒रुद्भिः । अ॒स्माक॑ भू॒त्ववि॒ता त॒नूना॑म् ॥ `† नुः पृच्छायाम् । भुवनात्मतया के पूष्वा अवगच्छाम इत्यर्थः । 'नुपृच्छायां वितर्के व इत्यमरः --इति कार्बेटिनगरमुद्रितकोशे. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या मन्त्रद्वयस्यार्थः– तनूनां पुत्त्रमित्र कलत्रादीनां अविता रक्षकः भूतु भवतीत्यर्थः । इन्द्र एवास्माकं योगक्षेमसम्पादक इति भावः ॥ आप्लेवस्व प्रप्लेवस्त्र ॥ पृश्नयश्चक्रविद्यां प्रस्तुवन्ति । आपादमस्तकं प्लवनं अमृतनिष्यन्दसेचनं कुरु । प्रकर्षेण प्लवनं हिंसप्ततिसहस्रनांडीमार्गेषु आसेचनं 11 आण्डीभव ज मा मुहुः ॥ आण्डी– पिण्डाण्डं ब्रह्माण्डं च, च्विप्रत्ययान्तः । भव पिण्डाण्ड- रूपेणास्मदीयेन ब्रह्माण्डरूपेण बाह्येन भवदीयेन प्रामुहि, भवत्सायुज्यं देहीत्यर्थः । ज अवगच्छ । मुहुर्मामवगच्छ, अनुगृहाणेत्यर्थः । 'अज गतौ ' इति धातोः अकारलोपश्छान्दसः ॥ सुखादी॑दु॑ःखनि॒धनाम् ॥ अस्यार्थः–सुखमत्ति अदयतीति सुखादि सुखसम्पादकः इन्दुः चन्द्रः, बैन्दवस्थानगतः । खनिधनां— खं बैन्दवस्थानमेव नितरां धनं यस्यास्सा ताम् । यहा— सुखादीं सुखप्रथमां सुखात्मिकाम् । दुःखस्य निघनं नाशो तत्रेति दुःखनिधनां, अविज्ञातदुःखगन्धामित्यर्थः । यद्वा- सुखादीं शोभनेन खेन इन्द्रियेण मनसा आदी आद्यां, मनोवेद्यामित्यर्थः । दुःखनिधनां दुःखानां दुष्टेन्द्रियाणां चक्षुरादीनां अगोचरामिति ॥ प्रति॑मु॒ञ्चस्व॒ स्वा॑ पु॒रम् ॥ स्वां भागवतीं पुरं देहं रेफान्तःशब्दः, प्रतिमुञ्चस्व अधितिष्ठ ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकादृशः श्लोकः मरीचयः स्वायंभुवाः ॥ अस्यार्थः – स्वयं भगवत्याः सकाशात् भवा उत्पन्नाः मरीचयो मयूखाः । सर्वाणि भुवनानि आवृत्य वर्तन्त इति वाक्यशेषः । सूर्यचन्द्रा- मीनां प्रकाशकत्वं स्वायंभुवमरीचिप्रसादा देवेति उत्तरत्र वक्ष्यते ॥ ये शरीराण्यकल्पयन् ॥ अस्यार्थः– ये मयूखाः षष्ट्युत्तरत्रिशतसङ्ख्याकाः शरीराणि कालात्म- कानि षष्ट्युत्तरत्रिशतसङ्ख्याकानि दिनानि, तान्येव संवत्सरः, 'संवत्सरो वै प्रजापतिः * इति श्रुतेः ॥ ते ते॑ दे॒हं कल्पयन्तु ॥ ते मरीचयः, ते तव भगवत्याः, देहं कल्पयन्तु देहमाश्रयन्तु । देहशब्देन देहावयवचरणमुच्यते । भववच्चरणोत्पन्ना इत्यर्थः ॥ मा च॑ ते ख्या स्मा॑ तीरिषत् ॥ WERDE ते तव ख्या ख्यतिः ज्ञानं मा च तीरिषत् अस्मान् न जहातु, भवद्विषयज्ञानं अस्माकं सदा सिद्धयत्वित्यर्थः ॥ इतः परं पृश्नयश्चक्रविद्यानुष्ठाने त्वरमाणाः परस्परं सङ्गिरन्ते उत्तिष्ठ॑त॒ मा स्व॑प्त । अग्निमिच्छध्वं भार॑ताः । राज्ञः सोम॑स्य त॒प्तास॑ः । सूर्येण सयुजेोपसः ॥ * वै. ब्रा. १-६-२. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या ऋचोऽयमर्थः - हे भारताः भायां भारूपायां ज्योतीरूपायां चक्र- विद्यायामिति यावत्, रताः उपासनारताः । यद्वा — भारत्या: सरस्वत्याः श्रीविद्यायाः उपासकाः । सामान्य विहितप्रत्ययस्य विशेषवाचित्वात् भारता इति । उत्तिष्ठत उपासनोपक्रमं कुरुत । मा स्वप्त अप्रमत्ता भवत । अग्नि- मिच्छध्वं स्वाधिष्ठानगतामिं प्रज्वलयत । राज्ञश्चन्द्रस्य । उमया सहितः सोमः । चन्द्रमण्डलान्तर्गतबैन्दवस्थानगतत्वात् देव्याः, चन्द्रस्य सोमशब्द- वाच्यत्वसिद्धिः । तस्य चन्द्रस्य निष्यन्दैः तृप्तासः तृप्ताः । सूर्येणं अना- हतचक्रविशुद्धिचक्रयोर्मध्ये स्थितेन सूर्येण, सयुजा अभिचन्द्रयोर्मध्यवर्तिना इत्यर्थः । यद्वा – सूर्येण सयुजा राज्ञा तृप्तास इत्यन्वयः । कीदृशाः ?– उषसः प्लष्टमायामयक्लेशाः । यद्वा – उषसः उषःकाले ध्यानरताः तस्मिन् काल एव भगवतीनिदिध्यासनादेर्विहितत्वात् ॥ —— इतः परं पूजासामग्रीमुपदिशन्ति पृश्नयः युवा सुवासः । युवा दृढाङ्गः स्वस्थः । सुवासाः शुभ्रवस्त्रः । इदं शुभ्राभरणशुभ्र- माल्यादीनामुपलक्षकम् । एवंविधः सन् पूजयेदिति शेषः ॥ श्रीचक्रस्य स्वरूपं तावदाहुः-- अष्टाक्रा नवद्वारा ॥ अष्टकोण–दशकोणद्वितय–चतुर्दशकोण-अष्टपत्र - षोडशपत्र-त्रिवलय- त्रिरेखात्मकानि अष्टौ चक्राणि यस्याः सा अष्टाचका । अत एव नवद्वारा नवसङ्ख्याकानि द्वाराणि त्रिकोणरूपाणि यस्याः सा नवद्वारा ॥ दे॒वाना॑ पू॒र॑यो॒ोध्या ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकादशः श्लोकः देवानामिन्द्रादीनां पूज्यत्वेन सम्बन्धिनी पूः श्रीविद्यानगरम् । यद्वा- दीव्यन्तीति देवाः पञ्चविंशतितत्त्वानि तेषां पूरधिष्ठानम् । यद्वा – सूर्य- चन्द्रामीनां पूः सोमसूर्यानलात्मकत्वात् श्रीचक्रस्य । तस्य पुरत्रयसमष्टि- रूपत्वात् पूरित्येकवचनसिद्धिरिति ध्येयम् । अयोध्या असाध्या, मन्दभाग्या- नामिति शेषः ॥ 1 तस्या हिरण्म॑यः कोशः । स्वर्गो लो॒को ज्योतिषाऽऽव॑तः ॥ अस्यार्थः तस्यां पुरि श्रीचक्रमध्ये हिरण्मयः कोशः, सहस्रदल- कमलकोश इत्यर्थः, बैन्दवस्थाने सहस्रदलकमलकोशस्य विद्यमानत्वात् । तस्य कोशस्य ज्योतिषा स्वर्गो लोकः आवृतः । ज्योतिर्लोकः स्वर्गलोक इत्यर्थः ॥ अथ पृश्नयः चक्रविद्योपासनायाः फलमाहु: यो वै त ब्रह्मणो वे॒द । अ॒मृ॒तनावृ॒तां पु॑रीम् । तस्मै' ब्रह्म च॑ ब्रह्मा च । आयुः कीर्ति' प्र॒जां ददुः ॥ आवृतां अयमर्थः—ब्रह्मणः ब्रह्मस्वरूपायाः भगवत्याः तां पूर्वोक्तां अमृतेन चन्द्रमण्डलगलत्पीयूषधारावृतां पुरीं श्रीचक्ररूपां त्रिपुरायाः पुरं यो वेद ज्ञानपूर्वकमर्चनं करोति तस्मै विदुषे अर्चकाय, ब्रह्म च ब्रह्मस्व- रूपा भगवती, ब्रह्मा च ब्रह्मरूपो भगवान् । चकारद्वयं उभयोर्मेलनं समुच्चिनोति, मिलितयोरेव बैन्दवथाने सहस्रारे सुधासिन्धुमध्ये मणिद्वीपे चिन्तामणिगृहे निवासात् । एतौ उभौ आयुः जीवितं कीर्ति यशः, प्रजां सन्तानं, ददुः दद्यातां इत्यर्थः । 'व्यत्ययो बहुलम्' इति वचनव्यत्ययः ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या शिवशक्तयोः तत्रैव निवासमाहुःवि॒भ्राज॑माना॒ हरि॑णीम् । य॒शसा स॑प॒रीवृ॑ताम् । पुर५ हिरण्मयीं ब्रह्मा । विवेशापराजिता ॥ ऋचोऽयमर्थः– विभ्राजमानां—अनन्तकोटिसंख्याक किरणैरिति शेषः, प्रकाशमानाम् । हरिणीं हिरण्यवर्णां, 'हिरण्यवर्णा हरिणीं' * इति श्रुतेः । यशसा कीर्त्या सम्यक्परिवृताम्, ये ये लोके कीर्तिमन्तस्ते सर्वे भगवती - प्रसादसमासादितकीर्तिमन्त इत्यर्थः । तां बैन्दवीं पुरं चिन्तामणिगृहं, ब्रह्मा सदाशिवः, 'ब्रह्मा शिवो मे अस्तु सदाशिवोम्" इति श्रुतेः पुल्लिङ्ग- ब्रह्मशब्दसदाशिवशब्दयोः एक एवार्थः प्रतीतः । विवेश अपराजिता सादाख्या चन्द्रकला विवेश । वाक्यद्वयेन उभयोः प्रवेशभेदप्रतिपादनं "बैन्दवे चिन्तामणिगृहे सदाशिवः सर्वदा सन्निहितः ; अपराजिता कुण्डि- लिनीशक्तिः षट्चक्राणि भित्वा भूयो भूयः प्रविशति" इतीममर्थ ज्ञापयितुम् ॥ शिवशक्तयोः तस्मिन् चक्रे अवस्थितिप्रकारमाहु पराडेत्य॑ज्याम॒यी । पराडेत्य॑नाशकी ॥ 1 अस्यार्थः— पराङ् अधोमुखी चक्ररूपिणी शिवशक्तयोर्मध्ये शक्तिः अज्यामियी ज्यानिरहिता नाशरहिता नित्या दुःखरहिता आनन्दमयी इत्यर्थः । एति वर्तते । या — अज्यामयी, ज्या भूमिः तेन पञ्चभूतानि * श्रीसूक्ते † तै. उ. ४-२९. चन्द्ररूपिणी. : ज्याविरहिता. 1 CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकादशः श्लोकः लक्ष्यन्ते, तन्मयी, न भवतीत्यज्यामयी, मनस्तत्त्वादिमयी, शिवचक्रात्मकचतुर्योन्यात्मिकेति यावत्, शिवयोनीनां बैन्दवस्थानादधः अवाङ्मुखतया अवस्थानात् । अनाशकी नाशरहिता शक्तिचक्रात्मकपञ्चयोन्यात्मिका । पराङ् अधोमुखी एति, शक्तियोनीनामपि शिवयोन्यपेक्षया अवाङ्मुखत्वात् । एवं शिवयोनिशक्तियोन्योः परस्परमवाङ्मुखत्वं चक्रलेखनक्रमादवगम्यते ॥ विदुषः फलमाहु:४१ इह चमु चान्वे॒ति । वि॒द्वान् दे॑वासु॒रानु॑भयान् ॥ दीव्यन्तीति देवाः एकादशेन्द्रियाणि । असुराः असवः प्राणाः प्राणादिपञ्चवायवः तान् रान्ति आददत इति पञ्च तन्मात्रा * उच्यन्ते । उभयान् उभयत्र देवासुरेषु अन्वितान् मायाशुद्धविद्यामहेश्वरसदाशिवान् । यो विद्वान् पञ्चविंशतितत्त्वजातं विदित्वा शिवशक्तिसम्पुटात्मकं पञ्चविंशतितत्त्वविलक्षणं षड्विंशतत्त्वं यस्तु वेत्ति स विद्वान् इह च इह लोके, पूजातारतम्यवशात्, अमुत्र च परलोके, सार्टिसालोक्यसामीप्यसारूप्यसायुज्यात्मिकया पञ्चविधया मुक्त्या अन्वेति युज्यते । साष्टर्यादिस्वरूपं सप्रपञ्च पुरस्तात् प्रपञ्चयते ॥ ↑ अथ देवासुरोभयज्ञानोपायमाहुः यकुमारी म॒न्द्रय॑ते । यद्योषिद्यत्प॑ति॒व्रतः॑ । अरि॑ष्टं यत्कच क्रि॒यते' । अ॒ग्निस्तदनु॑वेधति ॥ अयमर्थः – कुण्डलिनीशक्तेरवस्थात्रयं विद्यते । यस्मिन् चक्रे कुमारी कौमारावस्थामापन्ना प्रथमं सुप्तोस्थिता मन्द्रयते मन्द्रस्वरं करोति, कुण्डलिन्याः सर्पात्मकत्वात् । सर्पो हि सुप्तोत्थाने मन्द्रस्वरं करोति, तद्वदित्यर्थः । * 'महदादयः' इत्यधिकः पाठः क्वचित् दृश्यते. १९९ श्लोकव्याख्याने. CC-0. Jangamwadi Math Collection. Digitized by eGangotri ४२ यद्योषित् यस्मिन् चक्रे शेषः । कुल्योषित् कुलं त्यक्ता राति विष्णोः प्रभेदने । इति सनत्कुमारवचनात् । यत् यस्मिन् चक्रे पतिव्रता पत्या सदाशिवेन सार्ध सहस्त्रदलकमले विहरमाणा । रिष्टं शुभाभावं 'रिष्टं क्षेमे शुभाभावे' इत्यभिधानात्, तदन्यदरिष्टं शुभं, अमृतास्वादमित्यर्थः, यत्किञ्चिक्रियते तत् स्वाधिष्ठानगतोऽग्निः अनुवेघति सहायं करोति । अतश्च अभ्यासवशात् वायुना अप्रिज्वल्य अग्निशिखानुविद्धविलीनचन्द्रमण्डलगलत्पीयूषधारानु- भवे पञ्चविंशतितत्त्वातीता परमेश्वरी इति ज्ञातुं सुशकमित्युपदेशः ॥ चक्रविक्रोपासनं वर्णिनां आश्रमिणां ज्ञानिनामज्ञानिनां च फलदायकमित्यमिसन्धायाहुः— सौन्दर्यलहरी सव्याख्या कुलयोषित् विष्णुप्रन्थिपर्यन्तं गत्वा, रातीति अ॒श्श॒ता॑सश्श॒तास॒श्च । य॒ज्वानो॒ येऽप्य॑य॒ज्वनः॑ः । स्वर्यन्तो नापेक्षन्ते ॥ अयमर्थः – अशृतासः अपक्का:, अक्षपितान्तःकरणकल्मषा इत्यर्थः । शृतासश्च पक्वाश्च – 'आज्जसेरसुक्' इत्यसुगागमः, क्षपितान्तःकरणकल्मषा इत्यर्थः । यज्वानः यजनशीला: त्रैवर्णिकाः आश्रमिणश्च । अयज्वनः यागरहिताः शूद्रादयः । 'तस्माच्छूद्रो यज्ञेऽन॑वक्लृप्तः * इति श्रुतिः त्रैवर्णिकैकनियताधिकारयज्ञशब्दवाच्यामिष्टोमादिपरा । चक्रविद्योपासने शूद्राणामपि अधिकारचोदनात्, निषादस्थपतिवत् वैदिके कर्मण्यधिकारसिद्धेः न काचित् क्षतिः ! यन्तः, इण् गतौ, चऋविद्यामवगच्छन्तः स्वः स्वर्ग नापेक्षन्ते ॥ * तै. सं. ७-१-१. CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकादशः श्लोकः चक्रविद्योपासनाव्यतिरेकेण देवतान्तरोपासनायामनिष्टमाहुः- इन्द्र॑म॒ग्निं च॑ ये वि॒दुः । सिता इव संयन्ति । र॒श्मिभिः॑ समु॒दीरि॑ताः । अ॒स्माल्लो॒कादमुष्मा॒ाच ॥ अयमर्थः – सुरासुरमुख्यवन्दितचरणारविन्दायाः सर्वभूतान्तर्यामिन्याः सर्वव्यापिन्याः जगदुत्पत्तिस्थितिलयहेतोश्चऋविद्याया अन्यत्वेन ये इन्द्रमझिं, चकारात् यमादिलोकपालान् पृथिव्यादिसदाशिवान्ततत्वानि च, उपास्यत्वेन ये विदुः ते सिकता इव वालुकाकणा इव संयन्ति, परस्परं विरलाः भ्रष्टा भवेयुरित्यर्थः । किञ्च – रश्मिभिः यमपाशैः उत्तर प्रबन्धे 'अपेत वीत' इत्यादौ प्रतिपादितैः, समुदीरिताः संयता बद्धा भवेयुः इत्यर्थः । किञ्चअस्माल्लोकात् अमुष्माल्लोकाच्च भ्रष्टा भवेयुरिति शेषः । अत एव श्रुत्यन्तरम् अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ॥ * अयमर्थः—अविद्यां विद्याविरुद्धां ज्ञानमार्गविरुद्धां इन्द्रादिसेवां 'वाचं धेनुमुपासीत + इत्येवमध्यारोपितसेवां च ये कुर्वते ते अविद्वांसः अन्धं तमः प्रविशन्ति अन्धतामिस्रं प्रविशन्तीत्यर्थः । चकारः प्रकरणसमाप्तिद्योतकः ॥ ऋषिभि॑र॒दात् पृश्निभिः ॥ पृश्निनामभिः ऋषिभिः एतत्सर्वमदात्, अदायि । कर्मणि लुङ छान्दसः कर्मणि प्रत्ययलोपः, कर्तृप्रत्ययव्यत्ययश्च । ऋषिभिः पृश्निभिरेव- मुक्तमित्यर्थः । यद्वा-पृश्निभिः ऋषिभिः सहितः ऋषिसङ्घः एवमदात्, वाचमिति शेषः, उक्तवानित्यर्थः ॥ ११ ॥ * ई. उ. ९. † बृ. ७-८-१. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या त्वदीयं सौन्दर्य तुहिनगिरिकन्ये तुलयितु कवीन्द्राः कल्पन्ते कथमपि विरिश्चिप्रभृतयः । यदालोकौत्सुक्यादमरललना यान्ति मनसा तपोमिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ त्वदीयं तव सम्बन्धि त्वद्देहगतमित्यर्थः । सौन्दर्य लावण्यम् । तुहिनगिरिकन्ये तुहिनप्रधानो गिरिः हिमाद्रिः तस्य कन्या पुत्री, तस्याः सम्बुद्धिः । तुलयितुं तुलया समीकर्तुम् । कवीन्द्राः विद्वच्छ्रेष्ठाः कल्पन्ते शक्नुवन्ति, कथमपि कथंचिदपि न कल्पन्त इत्यर्थः । विरिश्चिप्रभृतयः विरिञ्चिः ब्रह्मा प्रभृतिर्येषां ते हरीन्द्रादयः । यत् यस्मात्कारणात् आलो- कौत्सुक्यात् आलोके भवत्सौन्दर्यालोके यदौत्सुक्यं तस्मात् पञ्चमी, औत्सुक्यमवलम्ब्य । या निमित्तपञ्चमी । अमरललनाः देवयोषितः यान्ति प्राप्नुवन्नि, मनसा अन्तःकरणेन, तपोमिः तपस्यामिः कुच्छ्रचान्द्रा- यणादिमिः दुष्प्रापां प्राप्तुमशक्यां, अपिविरोधे गिरिशसायुज्यपदवीम् ॥ ल्यब्लोपे अत्रेत्थं पदयोजना — हे तुहिनगिरिकन्ये ! त्वदीयं सौन्दर्य तुलयितुं विरिञ्चिप्रभृतयः कवीन्द्राः कथमपि कल्पन्ते । यद्यस्मात्कारणात् अमरललना: आलोकौत्सुक्यात् तपोभिः दुष्प्रापामपि गिरिशसायुज्यपदवीं मनसा यान्ति ॥ अयमर्थः—–—बाणीपतिवाचस्पतिप्रभृतीनामपि त्वत्सौन्दर्य सदृशान्तरं परिकल्प्य वर्णयितुमशक्यम्, त्वत्सदृशसुन्दरवस्त्वन्तराभावात् । ऊर्वशीतिलोसमादीनामप्सरसां त्वत्सौन्दर्यलेशतुलायामपि तत्कोटिप्रवेशो दूरत एवापास्तः । यतश्चाप्सरसः त्वत्सौन्दर्यदर्शने पुम्भावं प्रार्थयमानाः दुरधिगमे त्वत्सौन्दर्यबस्तुनि सदाशिवैकगम्ये दुर्लमसदाशिवसायुज्यमनोरथा पुरुषान्तरCC-0. Jangamwadi Math Collection. Digitized by eGangotri त्रयोदशः श्लोकः वर्तन्त इति । स्वयमेवाप्सरसः स्वसौन्दर्ये जुगुप्सितवत्य इति भावः ॥ अत्र अनन्वयालङ्कारो ध्वन्यते, लोके क्वापि तुल्यवस्तुनोऽसद्भावात् स्वस्य स्वयमेव तुल्यमिति प्रतीतेः ॥ १२ ॥ नरं वर्षीयांस नयनविरसं नर्मसु जडं तवापाङ्गालोके पतितमनुधावन्ति शतशः । गलद्वेणीबन्धाः कुचकलशवित्रस्त सिचयाः हठात्नुट्यत्काञ्च्यो विगलितढुकूला युवतयः ॥ ४५ नरं मनुष्यमात्रं, वर्षीयांसं अतिवृद्धं, नयनविरसं नयनाभ्यां विरसं काचकामिलपटलादिनेत्रदोषयुक्तम्, नर्मसु जडं नर्मसु रतिकलासु जडं अतिमूढम्, तव भवत्याः अपाङ्गालोके कटाक्षवीक्षणे, पतितं कटाक्षैकगोचरमित्यर्थः, अनुधावन्ति अनुधावमानाः शतशः शतसङ्ख्याकाः, शतशब्दः सङ्ख्यातीतोपलक्षकः, भूर्भुवस्स्वर्लोकस्थिताः सर्वा इत्यर्थः। गलद्वेणी- बन्धाः, गलन्तो वेणीबन्धा यासां ताः, कुचकलशवित्रस्तसिचयाः कुच- कलशाभ्यां विस्रस्ताः शिथिलाः सिचयाः चेलाञ्चला यासां ताः, हठात्त्रु- ट्यत्काञ्चयः हठात् शीघ्रं त्रुट्यन्त्यः गलन्त्यः काञ्च्यो रशनाकलापाः यासां ताः, विगलितदुकूला: सस्तनीवीबन्धाः, युवतयः तरुण्यः ॥ अत्रेत्थं पदयोजना — हे भगवति ! वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतित नरं शतशः युवतयः गलद्वेणीबन्धाः कुच- कलशविस्रस्तसिचयाः हठात्रुट्यत्काञ्चयः विगलितदुकूला: सत्यः तादृशं नरं मदनमिति मत्वेति शेषः, अनुधावन्ति ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या एतादृशान् मादनप्रयोगान् 'मुख बिन्दुं कृत्वा * इत्यादिश्लोक- व्याख्यानावसरे निपुणतरमुपपादयिष्यामः ॥ १३ ॥ क्षितौ षट्पञ्चाशद्धिसमधिकपञ्चाशदुदके हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले । दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्पष्टिरिति ये मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ क्षितौ पृथिवीतत्वयुक्ते मूलाधारे पट्पञ्चाशत् षडत्तरपञ्चाशत्सं- ख्याकाः, द्विसमधिकपञ्चाशत् द्वाभ्यां समधिकाः पञ्चाशत् उदके उदक- तत्त्वयुक्ते मणिपूरस्थाने, हुताशे वह्नितत्वयुक्ते स्वाधिष्ठानचक्रे, द्वाषष्टिः हौ च षष्टिश्च डाषष्टिः । 'विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्' इति सूत्रेण द्विशब्दादिकारस्य आकारः । चतुरधिकपञ्चाशत् चतुस्संख्यया अधिकाः पञ्चाशत् अनिले वायुतत्त्वयुक्ते अनाहतचक्रे, दिवि आकाश- तत्त्वयुक्ते विशुद्धिचक्रे द्विष्षट्त्रिंशत् द्विरावृत्तषट्‌त्रिंशत्संख्याकाः द्विसप्तति- सङ्ख्याका इत्यर्थः, मनसि मनस्तत्वयुक्त आज्ञाचक्रे, चतुष्षष्टिः । इति एवंप्रकारेण ये प्रसिद्धाः शास्त्रेषु आगमेषु, स्वासंवेद्यत्वेन च योगिनां प्रसिद्धाः मयूखाः सन्ति तेषां मयूखानां अप्युपरि सहस्रदलमध्यवर्ति- चन्द्रबिम्बात्मके बैन्दवापरनामके सुधासिन्धौ, तव भवत्याः, पादाम्बु- जयुगं वर्तते विद्यते । एवं समयसम्प्रदाय इति शेषः ॥ १ ४६ अत्रेत्थं पदयोजना–हे भगवति । ये मयूखाः क्षितौ षट्पञ्चाशत्, उदके द्विसमधिकपञ्चाशत्, हुताशे द्वापष्टिः, अनिले चतुरधिकपञ्चाशत्, १९ श्लोकः + मनः शब्देन एकादशेन्द्रियाणां ग्रहणम्. * CC-0. Jangamwadi Math Collection. Digitized by eGangotri चतुदेश: श्लोकः ४७ दिवि द्विष्षट्त्रिंशत्, मनसि चतुष्षष्टिः, इति तेषामुपरि तव पादाम्बु- जयुगं वर्तते इति शेषः ॥ अत्र षट्पञ्चाशदित्यादिसङ्ख्याशब्दानां सङ्ख्येयपरत्वात् सङ्ख्येयानां मयूखानां बहुत्वेऽपि एकवचनान्तत्वमेव । यथा- विंशत्याद्याः सदैकत्वे सर्वाः सङ्ख्येयसङ्ख्ययोः । सङ्ख्यार्थे द्विबहुत्वे स्तः...॥ न तु संख्येये इति नियमात् । संख्येयानां मयूखानां नियमाप्रसक्तेः बहुवचनान्तत्वं सिद्धम् । अत्रेदं तत्त्वम् - षट्पञ्चाशदित्यादिसंख्यानां संख्येय- विशेषणत्वेऽपि न शुक्लादिगुणतौल्यं, यथाऽऽह पदमञ्जरीकारः- 'विंशत्यादयो गुणाः न शुक्लादिभिः गुणैः समानधर्माणो भवितुमर्हन्ति । विंशत्यादयो हि तावत् पृथक्तयोगिषु द्रव्येषु वर्तन्त इति व्यासज्यवृत्तयः, शुक्कादयस्तु प्रत्येकपर्यवसायिनः' इति । अत्रेदमतिरहस्यम् – संख्येयपराणां संख्या- शब्दानां बहुवचने षट्पञ्चाशतो मयूखा इति प्राप्तौ षट्त्रिंशदुतरशतो- त्तरत्रिसहस्रसंख्याकाः भवेयुः । अतो विवक्षितार्थसिद्धिरिति नियमफलमिति ॥ अत्रेदमनुसन्धेयम् — आधारस्वाधिष्ठानमणिपूरानाहतविशुद्धयाज्ञाचक्रात्मकं श्रीचक्रं त्रिखण्डं सोमसूर्यानलात्मकम् । मूलाधारस्वाधिष्ठान चक्रद्वयमेकं खण्डम् । मणिपूरानाहतचऋद्वयमेकं खण्डम् । विशुद्धयाज्ञाचक्र द्वयमेकं खण्डम् । अत्र प्रथमखण्डोपरि अग्निस्थानम् । तदेव रुद्रग्रन्थिरित्युच्यते । द्वितीयखण्डोपरि सूर्यस्थानम् । तदेव विष्णुग्रन्थिरित्युच्यते । तृतीयखण्डोपरि चन्द्रस्थानम् । तदेव ब्रह्मप्रन्थिरित्युच्यते । 'सोमसूर्यानलात्मकं' इति अवरोहणक्रमेणावगन्तव्यम् । तत्र प्रथमखण्डोपरि स्थितो बह्निः स्वज्वालाभिः प्रथमखण्डमावृणोति । द्वितीयखण्डोपरि स्थितः सूर्यः स्वकीयैः किरणैः द्वितीयखण्डमावृणोति । तृतीयखण्डोपरि स्थितः चन्द्रः स्वकलाभिः CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या तृतीयखण्डमावृणोति । आधारचक्रे महीतत्त्वात्मके वहेः षट्पञ्चाशज्ज्वालाः, मणिपूरके उदकतत्त्वात्मके स्वोपरिस्थिते द्विपञ्चाशज्जालाः । एवमष्टोत्तरशतं वह्नेः ज्वालाः । सूर्यस्य अमितत्त्वात्मके स्वाधिष्ठाने द्वाषष्टिकिरणाः, अनिलतस्त्वात्मके अनाहतचक्रे चतुःपञ्चाशत्किरणाः । सूर्यकिरणानां मणिपूरं विहाय स्वाधिष्ठानप्रवेशः सुर्याग्न्योरेकत्वात्, सूर्यान्तर्भावादमेश्च । स्वाधिष्ठानमणिपूरयोस्तु सूर्याभिस्थानयोः मध्ये अग्निस्थाने सर्यप्रवेशः सूर्यस्थाने अग्निप्रवेशः जगद्दहनाग्निशामक *संवर्तमेघात्मकसूर्य किरणजनितवर्षोत्पत्त्यर्थम् । एतत्तु 'तटित्वन्तं शक्तया'" इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपादयिष्यामः । एवं सूर्यस्य षोडशोत्तरशतं किरणा भवन्ति । चन्द्रस्य कलाः वियत्तत्त्वात्मके विशुद्धिचक्रे द्विसप्ततिः, मनस्तत्त्वात्मके आज्ञाचक्रे चतुष्षष्टिः। एवं चन्द्रस्य षट्त्रिंशदुत्तरशतं कलाः भवन्ति । यथोक्तं भैरवयामळे भैरवाष्टकप्रस्तावे— , ४८ अष्टोत्तरशतं वद्वे: षोडशोरकं रखेः । षट्त्रिंशदुत्तरशतं चन्द्रस्य च विनिर्णयः ॥ इति ॥ एवं सोमसूर्यानलाः पिण्डाण्डब्रह्माण्डे आवृत्य वर्तन्ते । पिण्डाण्डब्रह्माण्डयोरैक्यात् पिण्डाण्डवृतिरेव ब्रह्माण्डावृतिरिति रहस्यम् । एवं पिण्डाण्डमतीत्य वर्तते सहस्त्रकमलम् । तच्च ज्योत्स्नामयो लोकः । तत्रत्यश्चन्द्रमा नित्यकलः। एतच्च 'तवाज्ञाचक्रस्थम्' § इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपादयिष्यामः । 'आज्ञाचक्रोपरि स्थितश्चन्द्रः' इति यदुक्तं तत्तु चन्द्रकलावस्थानमात्रम्, न तु चन्द्रस्य स्थानमिति । यदुक्तं सुभगोदये—षोडशकलानां षोडशनित्यात्मकत्वात्, तासां प्रतिपदादिशुक्लपक्षकृष्णपक्षतिथ्यात्मकतया वृद्धि क्षयसद्भाबात्, चन्द्रस्यापि सहस्र कमलगतस्य वृद्धिक्षयौ भवत एवेति, 'नामक' इत्यपि पाठ: १४० श्लोकः, 'आवृत्य' इत्यपि पाठः ९३६ श्लोकः CC-0. Jangamwadi Math Collection. Digitized by eGangotri चतुर्दश: श्लोकः ४९ चन्द्रकलाः तत्तु चन्द्रमसः वृद्धिक्षयौ न भवतः, किन्तु षोडशनित्यात्मकाः षोडश- प्रतिपदादिपौर्णमास्यन्ततिथिप्रवर्तिकाः, तथैव कृष्णप्रतिपद- मारभ्य अमावास्यान्त' तिथिप्रवर्तिकाः स्वात्मतिरोधानातिरोधानाभ्यामिति मन्त्रविद्रहस्यम् ॥ १ इदमत्रानुसन्धेयम् - श्रीविद्यायाः चन्द्रकलाविद्यापरनामधेयायाः पञ्चदशतिथिरूपत्वात् षष्ट्युत्तरत्रिशतं मयूखाः दिवसात्मकाः, तेन संवत्सरो लक्ष्यते । तस्य कालशक्तयात्मकस्य संवत्सरस्य प्रजापतिरूपत्वात् प्रजापतेः जगत्कर्तृत्वात्, मरीचीनां जगदुत्पत्तिस्थितिलयकरत्वम् । ते च मरीचयः अस्मिन् ब्रह्माण्डे पिण्डाण्डे च षष्ट्युत्तरत्रिशतसंख्याकाः । एवं अनन्तकोटिपिण्डाण्डब्रह्माण्डेषु । एवमेव प्रतिब्रह्माण्डं प्रतिपिण्डाण्डं षष्टयुत्तरत्रिशतसंख्याकाः मयूखाः । अतश्चानन्तमयूखाः । ते च मयूखाः सूर्यचन्द्राग्निसम्पृक्ताः भगवतीपादारविन्दजन्मानः तान् तान् लोकान् प्रकाशयन्ति । अयं च लोकस्य द्वारमर्चिमत्पवित्र॑म्' S इति श्रुत्या मयूखानां भगवतीपादारबिन्दसम्भव उक्तः । तथैव च 'मरीचय स्वायंभुवाः' इति त्या तेषां मरीचीनां सृष्टिस्थितिलयकरत्वमुक्तम् । एतदुक्तं भवति – सूर्यचन्द्राग्नयः भगवतीपादारविन्दोद्भूतानन्तकोटिकिरणेमध्ये कतिपयान् किरणानाहृत्य भगवतीप्रसादसमासादित जगत्प्रकाशनसामर्थ्यात् जगन्ति प्रकाशयन्तीति । अतश्च सर्वलोकातिक्रान्तं चन्द्रकलाचक्रं बैन्दवस्थानमिति । तत्र वर्तमानं चरणाम्बुजम् । अनेककोटिब्रह्माण्डपिण्डाण्डावच्छिन्नमयूखानां उपर्येव वर्तमानत्वात् 'तेषामप्युपरि तव पादाम्बुजं तर्तते' इति सिद्धानुवादः, न त्वारोपस्तुतिरित्यनुसन्धेयम् । यथोक्तं भैरवयामळे चन्द्रज्ञानविद्यायां गौरीं प्रति महेश्वरेण* ' चन्द्राः' इत्येव क्वचित्पाठः + ' अमावास्याप्रभृति कृष्णप्रतिपदन्त ' इति बहुषु कोशेषु पाठः ६ तै. प्रा. ३-१२-३. वै. भा. १-२७. 4 CC-0. Jangamwadi Math Collection. Digitized by eGangotri ५० सौन्दर्यलहरी सभ्याख्या साधु साधु महाभागे पृष्टं त्रैलोक्यसुन्दरि । गुह्याद्गुह्यतमं ज्ञानं न कुत्रापि प्रकाशितम् ॥ कलाविद्या पराशक्ते: * श्रीचक्राकाररूपिणी । तन्मध्ये बैन्दवस्थानं तत्रास्ते परमेश्वरी ॥ सदाशिवेन सम्पृक्ता सर्वतवातिगा सती । चक्रं त्रिपुरसुन्दर्याः ब्रह्माण्डाकारमीश्वरि । पञ्चभूतात्मकं चैव तन्मात्रात्मकमेव च । इन्द्रियात्मकमेवं च मनस्तत्त्वात्मकं तथा ॥ मायादितत्त्वरूपं च तच्वातीतं च बैन्दवम् । बैन्दवे जगदुत्पतिस्थितिसंहारकारिणी ॥ सदाशिवेन सम्पृक्ता तत्त्वातीता महेश्वरी । ज्योतीरूपा पराकारा यस्या देहोद्भवाश्शिवे ॥ किरणाश्च सहस्रं च द्विसहस्रं च लक्षकम् । कोटिरर्वुदमेतेषां परा सङ्ख्या न विद्यते ॥ तामेवानुप्रविश्यैव भाति लोकं चराचरम् । यस्या देव्या महेशानि भासा सर्व विभासते ॥ तद्भासा रहितं किञ्चित् न च यच्च प्रकाशते । तस्याश्च शिवशक्तेश्च चिद्रूपायाश्चितिं विना ॥ आन्ध्यमापद्यते नूनं जगदेतच्चराचरम् । तेषामनन्तकोटीनां मयूखानां महेश्वरि ॥ मध्ये षष्ट्युत्तरं तेऽमी त्रिशतं किरणाश्शिवे । ब्रह्माण्ड व्यश्नुवानास्ते सोमसूर्यानलात्मना ॥ अमेरष्टोत्तरशतं षोडशोत्तरकं रखेः । * 'शक्तिः' इति च पाठ:. CC-0. Jangamwagi Math Collection. Digitized by eGangotri पञ्चदशः श्लोक: षट्त्रिंशदुत्तरशतं चन्द्रस्य किरणाश्शिवे ॥ ब्रह्माण्डं भासयन्तस्ते पिण्डाण्डमपि शाङ्करि । दिवा सूर्यस्तथा रात्रौ सोमो वह्निश्च सन्ध्ययोः ॥ प्रकाशयन्तः कालांस्ते तस्मात्कालात्मकास्त्रयः । षष्ट्युत्तरं च त्रिशतं दिनान्येव च हायनम् ॥ हायनात्मा महादेवः प्रजापतिरिति श्रुतिः । प्रजापतिर्लोककर्ता मरीचिप्रमुखान् मुनीन् ॥ 'सृजन्त्येते लोकपालान् ते सर्वे लोकरक्षकाः । संहारश्च हरायत्तः उत्पतिभवनिर्मिता ॥ रक्षा तु मृडसंलग्ना सृष्टिस्थितिलये शिवः । नियुक्तः परमेशान्या जगदेवं प्रवर्तते ॥ इति ॥ 'तामेवानुप्रविश्य' इत्यादिना – 'तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति' * इति श्रुत्यर्थोऽनूदितः । अत्र बहु वक्तव्यमस्ति, तदुत्तरत्र सम्यनिरूपयिष्यामः ॥ सारस्वतप्रयोगमाह — शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां वरत्रासत्राणस्फटिकघटिका पुस्तककराम् । सकृन्न त्वा नत्वा कथमिव सतां संनिदधते मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः ॥ १५ ॥ शरज्ज्योत्स्नाशुद्धां - शरदि शरत्काले ज्योत्स्ना चन्द्रिका तइच्छुद्धां अतिशुभ्राम् । शशियुतजटाजूटमकुटां— शशिना चन्द्रेण युतो युक्तः जटाजूटो मकुटो यस्यास्तां, चन्द्रकलावतंसामित्यर्थः । वरत्रासत्राणस्फटिक4 सृजन्ति ते. * कठ. ५-२५, घुठिका' इत्यपि पाठ: • GADGURU VISHWARADHYA SIMHASAN JNANAMANDIR LIBRARY ५१ langamawadi Math, Varanasi CC-0. JangamwAccCla Noollection 1,Lanbengo सौन्दर्यलहरी सव्याख्या " घटिकापुस्तककराम्बरः इष्टदानमुद्रा, त्रासत्राणं अभयदानमुद्रा, स्फटिक- घटिका स्फटिकपानपात्रम् । स्फटिकाक्षमालेति केचित् । तत्पक्षे स्फटिक- गुलिकेति* पाठः । पुस्तकं विद्यामुद्रा, पुस्तकं वा एतैर्युक्तकराम् । शाकपार्थिवादित्वात् मध्यमपदलोपः । न तु स्फटिकघटिकापुस्तकानि करेषु यस्याः इति सप्तमीबहुब्रीहिः । 'प्रहरणादिभ्य उपसङ्ख्यानम् इति तस्य प्रहरणादिभ्य एवेति नियतत्वात् । सकृत् एकवारम्, नकारो निषेधार्थ, त्वा त्वामित्यर्थः, नत्वा नमस्कारं कृत्वा कथं कथंचित्, इवेति वाक्या- लङ्कारे, सतां कवीश्वराणांम्, संनिदधते संनिधानं प्राप्नुवन्ति । मधु- क्षीरद्राक्षामधुरिमधुरीणाः फणितयः- मधु क्षौद्रं, क्षीरं पयः, द्राक्षा मृद्धीका, एतेषां मधुरिमा माधुर्य, तत्र धुरीणाः धुरं वहन्तीति धुरीणाः अग्रेसराः तद्वन्मधुरा इत्यर्थः । फणितयः वाग्वैखर्यः ॥ अत्रेत्थं पदयोजना — हे भगवति ! शेरज्ज्योत्स्नाशुद्धां शशि- युतजटाजूटमकुटी वरत्रासत्राणस्फटिकघटिकापुस्तककरां त्वा सकृन्नत्वा सत मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः कथमिव न सन्निधते ॥ अयमर्थः—अत्र व्यतिरेकमुखेन सकृन्नमस्कारोऽपि कवित्वबीज- भूतसंस्कारोत्पादकः । तद्भावे प्रकारान्तरेण येन केनापि तद्वीजो- त्पत्तिर्नास्तीति सूचितम् ॥ १५ ॥ कवीन्द्राणां चेतःकमलवनवालातपरुचि भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् । विरिश्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी- गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६ ॥ * 'घुटिका' इत्यपि पाठ:. CC-0. Jangamwadi Math Collection. Digitized by eGangotri षोडशः श्लोकः कवीन्द्राणां कवीश्वराणाम्, चेतः कमलवनवालातपरुचि-चेतांस्येव कमलानि पद्मानि, तेषां वनं षण्डं, तस्य बालातपरुचिः प्राभातिकारुणकान्तिः, तां भजन्ते सेवन्ते, ये सन्तः सत्पुरुषाः, कतिचित् विरलाः, अरुणामेव अरुणाख्यां अरुणवर्णा च, भवतीं त्वां, विरिश्चिप्रेयस्याः विरिञ्चिः ब्रह्मा तस्य प्रेयस्याः प्रियायाः सरस्वत्याः, तरुणतरशृङ्गारलहरीगभीराभिः तरुणतरे अतियौवने । यहा – तरुणतरश्चासौ शृङ्गारश्च तस्य लहरी उद्विक्त- प्रवाहः । यद्वा – लहरीशब्देन समुद्रस्य चन्द्रोदये यादृश उत्सेकः सः उच्यते । लहरीयुक्तगभीराभिः अतिगम्भीराभिरित्यर्थः । वाग्भिः वाग्विलासैः । विदधति कुर्वन्ति, सतां सभासदां, रञ्जनं हृदयानुरञ्जनम्, अमी सन्तः परामृश्यन्ते ॥ , ५३ अत्रेत्थ पदयोजना - हे भगवति ! कवीन्द्राणां चेतःकमलवन- बालातपरुचि अरुणामेव भवतीं कतिचित् ये सन्तः भजन्ते, अमी सन्तः विरिञ्चिप्रेयस्याः तरुणतरशृङ्गारलहरीगमीराभिः वाग्भिः सतां रञ्जनं विदधति ॥ अयमर्थः- हृदयकमले भगवतीमरुणां ध्यायन्तः पुम्भावमापन्ना सरस्वतीव शृङ्गाररसप्रधानैः वाग्विलासैः सभारञ्जनं कुर्वन्ति । भगवत्याः मातृकात्मकत्वात् सरस्वतीरूपत्वेनैव सारस्वतप्रदत्वम् । अरुणवर्णध्यानमहिना शृङ्गाररसप्राधान्येन वाग्विलासप्रवृत्तिरिति । यथोक्तं वामकेश्वरतन्त्रे- अरुणाख्यां भगवतीं अरुणाभां विचिन्तयेत् । पाशाङ्कुशधरां देवीं धनुर्बाणधरां शिवाम् ॥ वरदाभयहस्तां च पुस्तकाक्षस्रगन्विताम् । अष्टबाहु त्रिनयनां खेलन्तीममृताम्बुधौ ॥ स. करोत्येव शृङ्गररसास्वादनलम्पटान् । सभासदः सदा सर्वान् साधकेन्द्रः सभास्थले ॥ इति ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri ५४ सौन्दर्यलहरी सव्याख्या .: अत्र परम्परितं रूपकमलङ्कारः, बालातपरुचित्वारोपणस्य चेतसि कमलत्वारोपणस्य निमित्तत्वात् 'रूपकहेतुरूपकं परम्परितम्' इति लक्षणात् ॥ १६ ॥ सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः वशिन्याद्यामिस्त्वां सह जननि संचिन्तयति यः । स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः वचोभिर्वाग्देवीबदन कमलामोदमधुरै: ॥ १७ ॥ सवित्रीभिः जनयित्रीभिः, वाचां गिरां, शशिमणिशिलाभङ्ग- रुचिभिः चन्द्रकान्तमणिशकलतुल्यंकान्तिभिः, दलितचन्द्रकान्तमणेः अति- घावल्यं लोकसिद्धम् । वशिन्याद्याभिः वशिनीप्रमुखाभिः । तद्गुणसंवि- ज्ञानो बहुव्रीहिः— वशिंनी आद्या यासां ताः शक्तयोऽष्टौ वशिन्याद्याः, योगिन्यो द्वादश, गन्धाकर्षिण्यादयश्चतस्रः, इति वशिन्याद्याः । अत्र एकस्य आद्यशब्दस्य लोपः – वशिन्याद्याद्या इत्यर्थः । वशिन्यष्टकं— बशिनी, कामेश्वरी, मोदिनी, विमला, अरुणा, जयिनी, सर्वेश्वरी, कौलिनी । । एतामिः त्वां भवतीं, सह साकं, जननि ! हे मातः ! सञ्चिन्तयति यः, सः साधकः, कर्ता रचयिता, काव्यानां प्रवन्धानां, भवति समर्थः प्रभवति । महतां महात्मनां कालिदासंप्रभृतीनां, भङ्गिरुचिभिः भङ्गीनां रेखाणां, रुचिभिः स्वादुभिः बचोभिः वाग्विलासैः, वाग्देवीवदन कमला- मोदमधुरैः वाग्देव्या भारत्याः वदनकमले यः आमोदः परिमलः तेन मधुरैः अव्यक्तैः, पुंभावमापन्नायाः भारत्याः वाग्विलासा: इमे इत्येवं अमजनकैरित्यर्थः ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सप्तदश: लोंक: अत्रेत्थं पदयोजना – हे जननि ! वाचां सवित्रीभिः शशिमणिशिलाभङ्गरुचिभिः 'वशिन्याद्याभिः सह त्वां यः सञ्चिन्तयति, स महतां भङ्गिरुचिभिः वाग्देवीवदनकमलामोदमधुरैः वचोभिः काव्यानां कर्ता भवति ॥ अत्रेदमनुसन्धेयम्—'वशिन्याद्याभिः त्वां' इत्यत्र त्वामित्यनेन भगवत्याः स्वरूपमुक्तम् । भगवत्याः स्वरूपं तु पञ्चाशद्वर्णात्मिका मातृकैव । एतत्तु 'शिवः शक्तिः काम: * इत्यादिश्लोकव्याख्यानावसरे प्रपञ्चयिष्यते । सेयं पञ्चाशद्वर्णात्मिका मातृका अष्टवर्गात्मिका भवति । ते चाष्टवर्गाः अकचटतपयशादयः । अकारादयः षोडश स्वराः प्रथमवर्गः । कादयः पञ्च द्वितीयः । चादयः पञ्च तृतीयः । टादयः पञ्च चतुर्थः । तादयः पञ्च पञ्चमः । पादयः पञ्च षष्ठः । यादयश्चत्वारः सप्तमः । शादयः पञ्च अष्टमः । एवं अष्टवर्गात्मिका भगवती मातृका त्रिपुरसुन्दरी अकचटतपयशवर्गेषु यथाक्रमं वशिन्यादिशक्तिभिर्योजिता विन्दुत्रिकोणात्मकशिवचक्रचतुष्टयवसुकोणदशारद्वितयचतुर्दशकोणात्मकेषु अष्टसु चक्रेषु योजिता ध्याता सती काव्यकर्तृत्वसंपादिका । वशिन्यायाभिरिति आदिशब्देन कामेश्वरीप्रभृतीनां अष्टानां सङ्ग्रहणं विद्यादिद्वादशयोगिनीसङ्ग्रहणं गन्धाकर्षिण्यादिचतुष्टय सङ्ग्रहणं कृतमित्युक्तं भवति । वशिन्यष्टकमुक्तम् । योगिनीद्वादशकं तु–विद्यायोगिनी, रेचिकायोगिनी, मोचिकायोगिनी, अमृतायोगिनी, दिपिकायोगिनी, ज्ञानयोगिनी, आप्यायनीयोगिनी, व्यापिनीयोगिनी, मेधायोगिनी, व्योमरूपा योगिनी, सिद्धिरूपा योगिनी, लक्ष्मीयोगिनी । एवं द्वादशयोगिनीभिः सार्धं वशिन्याद्याष्टकं मिलित्वा विंशतिकलाः भवन्ति । ता: विंशतिकलाः शुद्धस्फटिकसङ्काशा: दशारयुग्मकोणेषु सञ्चिन्तनीयाः उक्तफलदाः । अयं च भूप्रस्तारभेदः । भूप्रस्तारः 'चतुष्षष्ट्या तन्त्रैः" इत्यादिश्लोकव्याख्यानावसरे निपुणतरं निरूप्यते । गन्धाकर्षिणी, रसाकर्षिणी, ३२ श्लोकः. + ३१ लो:. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या रूपाकर्षिणी स्पर्शाकर्षिणी च चतुर्द्वारेषु 'योजिताः उक्तफलदाः । तथा च श्रुतिः1 गन्धद्वारां दुराधर्षा नित्यपुष्टां करीषिणीम् । ईश्वरीसर्वभूतानां तामि॒होप॑ ह्वये॒ श्रियम् ॥* अस्या अर्थः— गन्ध्रद्वारां गन्धरसरूपस्पर्शी: गन्धशब्देन संगृहीताः, तेन गन्धाकर्षिण्यादयः अधिदेवताः संगृहीता भवन्ति - गन्धाकर्षिणी, रसाकर्षिणी, रूपाकर्षिणी, स्पर्शाकर्षिणी चेति । तामिर्युक्तानि चतुर्हाराणि यस्यां सा गन्धद्वारा, तां गन्धद्वाराम् । दुराधर्षा दुष्प्रधर्षा, मन्दभाग्यानामिति शेषः। नित्यपुष्टाँ नित्यानन्दस्वरूपिणीम्, करीषिणीं यद्वा–करिमिः गजैः ईषिणीं परिवृताम् । ईश्वरीं अघिदेवतां सर्वभूतानाम्, तां इह चक्रे उपह्वये श्रियं श्रीविद्याम् । गन्धद्वारामिति गन्धाकर्षिणीचतुष्कं वशिन्याद्यष्टकं योगिनी द्वादशकं संगृहीतम् । तथा च शंभुवचनम्मातृकां वशिनीयुक्तां योगिनीभिः समन्विताम् । गन्धाद्याकर्षिणीमित्यर्थः । गन्धाद्याकर्षिणीयुक्तां संस्मरेत् त्रिपुराम्बिकाम् । अत्रेदमनुसन्धेयम्-वशिन्यादयः शक्तयः पञ्चाशद्वर्णात्मिका इत्युक्तम् । तत्र वशिनीशक्तिः स्वरात्मिका । स्वराः षोडश अकारादयः । तेषां स्वरूंप सनत्कुमारसंहितायां पञ्चशत्यामुक्तं संक्षेपेण कथ्यते अकारात्मिका शक्तिः अष्टभुजा पाशाङ्कुशवराभयपुस्तकाक्षमालाकमण्डलुव्याख्यामुद्राकरा । आकाराद्यात्मिकाः शक्तयः शुभ्रवर्णाः । इयांस्तु विशेषः – अकारात्मिकायाः एवं शक्तेः मण्डलं अशीतिलक्षयोजनायतम् । आकारस्य तद्विगुणम् । इकारस्य नवतिलक्षयोजनायतम् । ईकारस्य तद्विगुणम् । उकारस्य कोटियोजनपरि ध्यातास्तत्तदुतफलदाः. 1 याज्ञिकी उ, १, * CC-0. Jangamwadi Math Collection. Digitized by eGangotri अष्टादशः श्लोकः — मितपरिणाहं मण्डलम् । ऊकारस्य तद्विगुणम् । ऋकारस्य पञ्चाशल्लक्षयोजन- परिमितं मण्डलम् । तद्विगुणम् ऋकारस्य । तद्विगुणं ऌकारऌकारयोरपि । एवं एकारस्य सार्धकोटिपरिणाहं मण्डलम् । ऐकार - ओकार – औकाराणां सममेव एकारेण । बिन्दुविसर्गयोस्तु अकारद्विगुणं मण्डलम् । व्यञ्जनशक्तीनां अकारमण्डलादर्घं मण्डलम् । ताः शक्तयः पाशाङ्कुशाक्षमालाकमण्डलुधराः । अन्तस्थास्तु पाशाङ्कुशाभयवरकराः । ऊष्माणेस्तु पाशाङ्कुशाक्षमालावरकराः । ळकारक्षकारौ पाशाङ्कुशैक्षवशरासनपुष्पबाणयुक्तकरौ । एताः शक्तयः पञ्चाशद्व- र्णात्मिकाः ॥ केचितु— स्वरात्मिकाः शक्तयः स्फटिकाभाः । कादयो मावसानाः विद्रुमाभाः, यादयो नव पीतवणीः, क्षकारः अरुणवर्णः इति ॥ अपरे तु – अकारादयो धूम्रवर्णाः, ककारादयः ठान्ताः सिन्दूरवर्णाः, डादिफान्ताः गौरवर्णाः, बादिलान्ताः अरुणवर्णाः, वादिसान्ताः कनकवर्णाः, * हक्षौ तटिदाभौ, ळकारस्तु लकार एवान्तर्भूतः, इति वदन्ति । इदमेवा- स्मन्मतं भगवत्पादाचार्याणामपि सम्मतम् । एतत्सर्व सुभगोदयव्याख्याना- वसरे चन्द्रकलायां सम्यनिरूपितमस्माभिः ॥ १७ ॥ तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः । भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कतिकति न गीर्वाणगणिकाः ॥ १७॥ * इक्षयोस्तु पादौ सादौ वा अन्तर्भावः " इत्यधिकः पाठः प. पुस्तके दृश्यते. 11 CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या तनुच्छायाभिः तनोः देहस्य छायाभिः कान्तिभिः, ते भवत्याः, तरुणतरणिश्रीसरणिभिः तरुणतरणिः बालसूर्यः, तस्य श्रीः शोभा, तस्या इव सरणिः मार्गः–सौभाग्यमिति यावत् – यासां ताभिः, दिवं आकाशं, सर्वा उवीं कृत्स्नां भूमिं, रोदः प्रदेशमित्यर्थः । अरुणिमनि आरुण्ये, मनां अत्यरुणामिति यावत् । यद्वा -अरुणिमनिमयां नितरां मग्नाम् । यथोक्तं शम्भुनायावकाब्धौ निमग्रां यो दिवं भूमिं विचिन्तयेत् । ५८ तस्य सर्वा वश याताः त्रैलोक्यवनिता द्रुतम् * ॥ इति । अतश्च अरुणिमशब्देन यावकाब्धिलक्ष्यते, यावकाब्धिमध्यस्थितामित्यर्थः । स्मरति चिन्तयति, यः साधकः, भवन्ति, अस्य साधकस्य, त्रस्यद्वनह- रिणशालीननयनाः त्रस्यन्तो वनहरिणाः-वन (हरिण) शब्दः स्वच्छन्दचारित्व- लक्षणेया अतित्रासं लक्षयति – तेषामिव शालीने हीणे, अतिसुन्दरे इति - यावत् नयने यासां ताः तथोक्ताः सह साकम्, ऊर्वशी नाम देवर्गाणिका तयां, वश्याः वशङ्गताः कतिकति आभीक्ष्ण्ये द्विरुक्तिः । नः निषेधे । गीर्वाणगणिकाः देववाराङ्गनाः ॥ 1 अत्रेत्यं पदयोजना- हे भगवति ! तरुणतरणिश्रीसरणिभिः ते तनु- च्छायाभिः सर्वां दिवं उर्वी च अरुणिमनि मग्नां यः स्मरति अस्य त्रस्यद्वनहरिणशालीननयनाः गीर्वाणगणिकाः ऊर्वश्या सह कतिकति न वश्या भवन्ति ? सर्व अप्सरसो वश्या भवन्तीत्यर्थः ॥ १८ ॥ मुख विन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हराधं घ्यायेद्यो हरमहिषि ते मन्मथकलाम् । स सद्यः संक्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ 1 * s 'ध्रुवम्' " इति पाठान्तरम्. CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकोनविंशः लोकः ५९ मुख वक्तूं, विन्दुं बिन्दुरूपं, कृत्वा, विन्दुस्थाने मुखं ध्यात्वे१ ु त्यर्थः । कुचयुगं स्तनद्वयं, अधः अधस्तात् तस्य मुखस्य । तदधः तस्य कुचयुगस्य अधःप्रदेशे, हरार्ध हरस्य अर्ध शक्तिः त्रिकोणं योनिरिति यावत् । ध्यायेत् चिन्तयेत् यः साधकः । 'तत्र' इत्यध्याहार्यम् । हरमहिपि ! हरस्य सदाशिवस्य महिषि जाये, ते भवत्याः, मन्मथकलां कामराजबीजम्, सः साधकः, सद्यः तदानीमेव, संक्षोभं सर्वजगत्सं- क्षोभं चित्तविकारं, नयति प्रापयति, वनिताः स्त्रियः । इतिशब्दः क्रिया- विशेषणद्योतकः । अतिलघु अतितुच्छम्, त्रिलोकीमपि त्रिभुवनमपि, आशु शीघ्रं, भ्रमयति रवीन्दुस्तनयुगां- रवीन्दू मूर्यचन्द्रौ, तावेव स्तनौ, तयोः युगं यस्याः सा ताम् ॥ > अत्रेत्थं पदयोजना — हे हरमहिषि ! मुखं बिन्दुं कृत्वा तस्याधः कुचयुगं कृत्वा तदधः हरार्धं कृत्वा, तत्र ते मन्मथकलां यः ध्यायेत् सः सद्यः वनिताः संक्षोभं नयतीति यत् तत् अतिलघु, किंतु रवीन्दुस्तनयुगां त्रिलोकीमपि आशु भ्रमयति ॥ C अत्र त्रिलोक्याः रवीन्दुस्तनयुगवत्वविशेषणेन स्त्रीत्वारोपणं अयं मादनप्रयोगो वनितास्वेव प्रयोक्तव्य इति ज्ञापयितुम् ॥ अत्रेदमनुसन्धेयम् - साधकः त्रिकोणे बिन्दुस्थाने साध्यायाः कान्तायाः वक्तुं ध्यात्वा तदधस्तात् तस्याः कुचयुगं ध्यात्वा, तत्कुचद्वयस्याधस्तात् तस्याः योनिं विचिन्त्यं तत्र वक्तूकुचद्वययोनिषु प्रधानाङ्गेषु मारबीजं सञ्चिन्त्य तथा कान्तया आत्मनस्तादात्म्यं सम्पादयेत् । यथोक्तं चतुश्शत्याम्- बिन्दुं सङ्कल्प्य वक्तं तु तदधस्तात्कुचद्वयम् । तदधश्च हरार्धं तु चिन्तयेत्तदधोमुखम् ॥ तत्र कामकलारूपामरुणां चिन्तयेदिह । ततस्तेनैव रूपेण निजरूपं विचिन्तयेत् ॥ इति ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या एवं मादनप्रयोगाः अनेके सनत्कुमारसंहितायां सप्तशत्यामुक्ताः । अत्र कतिचन निरूप्यन्ते बिन्दौ तहक्तूमारोप्य तदषो बाहुयुग्मकम् । तदधः कुचयुग्मं तु तदधो योनिमेव च ॥ एतेषु पञ्चस्थानेषु पञ्चबाणान्विचिन्तयेत् ॥ पञ्चवाणचीजानि मुखे बाहुयुग्मे कुचमध्ये योनिमध्ये यथाक्रमं द्रां द्रीं कीं ब्लूं स इति चिन्तयेत् इत्यर्थः । अयं प्रयोगः कामराजप्रयोगसमय एव ॥ त्रिकोणे बैन्दवस्थाने अधोवक्तं विचिन्तयेत् । बिन्दोरुपरिभागे तु वक्तं॒ सञ्चिन्त्य साधकः ॥ तदुपर्येव वक्षोजद्वितयं संस्मरेहुधः । तदुपर्येव योनिं च क्रमशो भुवनेश्वरीम् ॥ श्रीविद्यां कामराजं च विन्यस्याशु विमोहयेत् ॥ अयं प्रयोगः 'मुखं बिन्दुं कृत्वा' इति प्रयोगात् अतिशीघ्रकरः । अत्रापि पञ्चबाणप्रयोगः पूर्ववत् । एवमेता हशमादनप्रयोगाः सनत्कुमारसंहितायां अवगन्तव्याः ग्रन्थविस्तरभयान्नोक्ताः ॥ १९ ॥ किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः । स सर्पाणां दर्प शमयति शकुन्ताधिप इव ज्वर उष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥ किरन्तीं वर्षन्तीं, अङ्गेभ्यः अवयवेभ्यः, किरणनिकुरुम्बामृतरसंकिरणानां मरीचीनां निकुरम्ब्रः समूहः, तस्मादुत्पन्नः अमृतरसः तम् । हृदि CC-0. Jangamwadi Math Collection. Digitized by eGangotri विंशः श्लोकः 4 हृदये, त्वां भवतीं, आधत्ते स्मरतीति यावत् । हिमकरशिलामूर्ति हिमकरशिलायाः चन्द्रकान्तमणेः मूर्ति पुत्थलिकां सालभञ्जिकां चन्द्रकान्त- मणिनिर्मितदेहां, इव यः साधकः, सः साधकः, सर्पाणां दर्पं शमयति शकुन्ताधिपः शकुन्तानां पक्षिणां अधिपो गरुत्मान् इव । इवेति सम्भावना- याम्- गरुत्मदाकाराकारित्वमात्रं न भवति, अपि तु तत्कार्यकारित्वं सम्भा- वितमिति, गुरुत्मान् भूत्वा, प्रत्यक्षो गरुत्मानिवेत्यर्थः । ज्वरप्लुष्टान् ज्वरेण प्लुष्टान् सन्तप्तान्, दृष्ट्या वीक्षणेन । अत्र दृष्टिप्रयोगः कथितः । सुख- यति सुखिनः करोति । 'तत्करोति' इति णिचि 'णाविष्ठवत्प्रातिपदिकस्य' इति टिलोपः । एवं सुखयतीति रूपं सिद्धम् । सुधाधारसिरया सुधायाः आधारभूता सिरा अमृतस्यन्दिनी नाडी । यहा - सुधा धारात्मिका यस्यां सिरायामिति बहुव्रीहिः । 'स्त्रिया: पुंवत् भाषितपुंस्कात्' इत्यादिना पुंव- द्भावः ? । सुधाधारा चासौ सिरा च तया । सुधासारसिरयेति वा पाठः- सुधासारात्मिका सिरा ॥ अत्रेत्थं पदयोजना-हे देवि ! यः साधकः अङ्गेभ्यः किरणंनिकुरुम्बा- मृतरसं किरन्तीं हिमकरशिलामूर्तिमिव हृदि त्वां आधत्ते, सः शकुन्ता धिप इव दृष्ट्या सर्पाणां दर्प शमयति । सुधाधारसिरया दृष्ट्या ज्वरप्लुष्टान् सुखयति ॥ अनेन श्लोकेन गारुडप्रयोग उक्तः । तदुक्तं शतुश्शत्याम्षण्मासध्यानयोगेन जायते गरुडोपमः । दृष्ट्या ते लोकं दृष्ट्यैव कुरुते वशम् ॥ दृष्ट्या संक्षोभयेन्नारीं दृष्ट्यैव हरते विशम् । दृष्ट्या चातुर्थिकादींश्च ज्वरान् नाशयते क्षणात् ॥ चन्द्रकान्तशिलामूर्ति चिन्तयित्वा विनाशयेत् । तापज्वरानशेषांश्च शीघ्रं तार्क्ष्य इवापरः ॥ गरुडध्यानयोगेन स्मरणान्नाशयेद्विषम् ॥ इति । CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या अतश्च प्रातीतिकमन्वयं – यथा शकुन्ताधिपः सर्पाणां दर्प शमयति एवं साघकेन्द्रः ज्वरप्लुष्टान् सुखयतीति - तिरस्कृत्य, साधकेन्द्रो ज्वरप्लुष्टान् संर्पाणां दर्पमपि शकुन्ताधिप इवेति आश्रित इति अनुसन्धेयम् ॥ २० ॥ तटिल्लखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां पण्णामप्युपरि कमलानां तव कलाम् । महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाहादलहरीम् ॥ २१ ॥ । तटिल्लखा विद्युल्लेखा, तद्वत् तन्वी दीर्घसूक्ष्मा ज्योतिर्मयी क्षणप्रभा च ताम् । स्थिरसौदामिन्याः क्षणप्रभात्वं आज्ञाचक्रे क्षणमात्रदर्शनात् । एतच्च आज्ञाशब्दार्थनिरूपणावसरें पूर्वमेव प्रतिपादितम् । तपनशशिवैश्वानरमयीं सूर्यचन्द्रानलात्मिकाम्। एतच्च त्रिखण्डनिरूपणावसरे सम्यनिरूपितम्। निषण्णां आसीनाम्, पण्णां षट्सङ्ख्याकानाम् अपिः समुच्चये प्रन्धित्रयं ससुच्चिनोति । ग्रन्थित्रयस्यापि । उपरि कमलानां पद्मानाम्, षट्चक्राणां आधारस्वाधिष्ठानमणिपूरकानाहतविशुद्धयाज्ञात्मकानां कमलस्वरूपत्वं पूर्वमेव निरूपितम् । तव भवत्याः, कलां सादाख्यां बैन्दवीकलाम्। महापद्माटव्यां महान्ति बहूनि पद्मानि पद्मदलानि सहस्रसंख्याकानि, तान्येव अटवी, तस्यां सहस्रदलकमलकर्णिकायामित्यर्थः । यद्वा-महापद्म सहस्रदलकमलं, तदेव अटवी, तस्याम् । मृदितमलमायेन मृदिताः क्षपिता: मला: 9 कामादयः, मायाऽविद्याऽस्मिताहङ्कारादयः यस्य तन् तेन, मनसा अन्तःकर णेन, महान्तः योगीश्वराः, पश्यन्तः सादाख्यकलासुधाधारानिप्यन्दं अनुभवन्तः, दधति अवरुन्धते । परमाहादलहरीं परमः निरतिशयः, आह्वादः CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्वाविंशः लोकः सुखविशेषः, तस्य लहरीं उद्रेकं उद्रिक्तपरमानन्दं सादाख्यकलामृतानुभव- जनितं, सर्वदा सम्पादयन्तीत्यर्थः ॥ ६३ अत्रेत्थं पदयोजना - हे भगवति ! तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां पणां कमलानामप्युपरि महापद्माटव्यां निषण्णां तव कलां मृदितमलमायेन मनसा पश्यन्तो महान्तः परमाहादलहरीं दधति ॥ २१ ॥ भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२ ॥ हे भवानि ! भवस्य पत्नि ! त्वं भवती, दासे मयि दासभूते किङ्करे मयि, वितर देहि । दृष्टिं कटाक्षं, सकरुणां करुणायुक्तां, इति एवंप्रकारेण, स्तोतुं स्तोत्रं कर्तुं, वाञ्छन् इच्छन्, कथयति वदति । भवानि त्वमिति 'भवानि त्वं दासे मयि वितर दृष्टि सकरुणाम्' इति वाक्यप्रतीकं 'भवानि त्वं' इत्येवं यः साधकः तदैव 'भवानि त्वम्' इति वाक्यैकदेशोच्चारणसमय एव, त्वं भवती तस्मै वाक्यैकदेशोच्चारकाय, दिशसि ददासि । निजसायुज्यपदवीं निजस्य आत्मनः सायुज्यपदवीं तादात्म्यम् । मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदां मुकुन्दो विष्णुः, ब्रह्मा द्रुहिणः, इन्द्रः आखण्डलः, तेषां स्फुटं यथा भवति तथा मकुटै: नीराजिते निराजनविधिक्रियाञ्चिते पदे पदाम्बुजे यस्यास्ताम् ॥ . अत्रेत्थं पदयोजना - हे भवानि ! त्वं दासे मयि सकरुणां दृष्टिं वितरेति स्तोतुं वाञ्छन् भवानि त्वमिति यः कथयति तस्मै तदैव त्वं मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदां निजसायुज्यपदवीं दिशसि ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या अयमर्थः - 'भवानि त्वं दासे मयि' इत्यादिवाक्यप्रतीके 'भवानि त्वं' इति पद 'भवानि' इति पदस्य लोडुत्तमपुरुषैकवचनान्तत्वमवगम्य तत्सामानाधिकरण्येन त्वं पदस्यान्वये महावाक्यप्रयोगोऽनेन साधकेन प्रयुक्त इति मत्वा महावाक्यफलं तादात्म्यं दिशति भगवती, जपहोमाद्युपासनाविधिभ्यः तादात्म्योपासनायाः सद्यः फलदायित्वात् अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ इति न्यायेन अविवक्षया प्रयुक्तमपि महावाक्यं फलदायकमिति, नापि अविमृश्यकारित्वं देव्या इति रहस्यम् ॥ २२ ॥ त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा शरीरार्ध शम्भोरपरमपि शङ्के हृतमभूत् । यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानग्रं कुटिलशशिचूडालमकुटम् ॥ २३ ॥ त्वया भवत्या, हृत्वा अपहृत्य, वामं वामार्घ, वपुः शरीरं, अपरि- तृप्तेन असन्तुष्टेन, मनसा अन्तःकरणेन, शरीराधे शम्भोरपरमपि दक्षिणमपि, शङ्के मन्ये, हृतं गृहींतं, अभूत् । यत् यस्मात् एतत् हृदय- कमलान्तःप्रतिभासि, त्वद्रूपं तब शरीरं, सकलं कृत्स्नं वामदक्षिणभागात्मकं, अरुणामं अरुणस्य प्रातः कालसूर्यस्यामेवामा यस्य तत् । यहा-अरुणा रक्तवर्णा आभा प्रभा यस्य तत् अरुणाभम् । त्रिनयनं नयनत्रययुक्तं, कुचाम्यामानम्रं स्तनाभ्यामीपत्नत्र कुटिंलशशिचूडालमकुटं कुटिलश शिना वक्रचन्द्रकलया चूडालं चूडावन्तं मकुटं यस्य तत् ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri चतुर्विंश: श्लोक: ६५ अत्रेत्थं पदयो जना — हे भगवति ! शम्भोवमं वपुः त्वया हृत्वा अपरितृप्तेन मनसा अपरमपि शरीराधै हृतमभूदिति शङ्के; यत् एतत् त्वद्रपं सकलमरुणाभं त्रिनयनं कुचाभ्यामान कुटिलशशिचूडालमकुटम् ॥ अयमर्थः— भगवत्या शम्भोः एकस्मिन्न अपहृते अपरार्धस्याप्यपहार उत्प्रेक्ष्यते । यद्वा — उत्तरकौलसिद्धान्तप्रतिपादकोऽयं श्लोकः । उत्तरकौलसिद्धान्ते शक्तितत्वात् अन्यत् शिवतत्वं नास्ति । अतश्च शिवतत्त्वं शक्तितत्वे अन्तर्भूतमिति तदेव उपास्यमिति प्रस्तुतम् । एतच्च 'मनस्त्वं व्योम त्वम् * इति श्लोकव्याख्यानावसरे, तवाधारे मूले " इति श्लोकव्याख्यानावसरे च निपुणतरमुपपादयिष्यामः ॥ २३ ॥ जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत्स्वमपि वपुरी शस्तिरयति । सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिवः तवाज्ञामालम्ब्य क्षणचलितयोर्मूलतिकयोः ॥ २४ ॥ जगत् स्थावरजङ्गमात्मकं जगत्, सुते सृजति, धाता स्रष्टा । हरिः विष्णुः, अवति रक्षति । रुद्रः क्षपयते संहरति । धातृहरिरुद्राः सृष्टिस्थिति—लयाधिकारिणः । तिरस्कुर्वन् उपसंहरन्, एतत् धातृहरिरुवात्मकं त्रितयं, स्वमपि स्वकीयमपि वपुः देहं, ईश: महेश्वरतत्त्वं, तिरयति अन्तर्हितं करोति । ईश्वरः धातृहरिरुद्रान् आत्मन्यारोप्य स्वयमपि सदाशिवतत्त्वे अन्तर्भूत इत्यर्थः । अनेन ब्रह्माण्डप्रलय उक्तः । तदनन्तरं ब्रह्माण्डोत्पिपित्सा सदाशिवस्य जायते । तदानीमाह-सदापूर्व इति । सदाशब्दः पूर्वः यस्य शिवशब्दस्य सः सदापूर्वः शिवशब्दः । तेन सदालयकारिणः* ३५ श्लोकः. + ४९ श्लोक:5 1 CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या शिवशब्देन वाच्यवाचकयोः अभेदोपचारात् सदाशिवरूपं तत्त्वं उपचर्यते । सर्व तदिदं पूर्वोक्तं धातृहरिरुद्रेशानात्मकं तत्त्वचतुष्टयं अनुगृह्णाति । चकारः शङ्काच्छेदे । शिवः सदाशिवः । कथमनुगृह्णातीत्याशङ्कायामाह- तावाज्ञामालम्व्य इति । तव भवत्याः, क्षणचलितयोः भ्रलतिकयोः क्षणमात्रं चलितयोः, भ्रलतिका चलनेन विज्ञेयामाज्ञामालम्ब्येत्यर्थः । भवद्भ- विक्षेपमात्रेण घातृहरिरुद्रेशानात्मकं तत्त्वचतुष्टयमुत्पन्नं, अकुटीकरणमात्रेण तद्विनष्टमिति अनेककोटिब्रह्माण्डानामुत्पादने संहरणे च त्वविक्षेपमात्र रूपा शक्तिः साचिव्यं सदाशिवस्य करोतीति तात्पर्यम् ॥ अत्रेत्थं पदयोजना — हे भगवति ! धाता जगत् सूते । हरिः जगत् अवति । रुद्रः जगत् क्षपयते । ईशः एतत् तिरस्कुर्वन् स्वमपि वपुः तिरयति । सदापूर्वः शिवः सर्व तदिदं तव क्षणचलितयोः भ्रलतिकयोः आज्ञामालन्ब्य अनुगृह्णाति ॥ २४ ॥ त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेपूजा पूजा तव चरणयोर्या विरचिता । तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता होते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५ ॥ त्रयाणां देवानां घातृहरिरुद्राणामित्यर्थः । त्रिगुणजनितानां "" सत्त्वरजस्तमः प्रभवानाम् तव भवत्याः, हे शिवे ! शिवमहिषि ! भवेत् भवत्येव । प्राप्तकाले लिङ् । पूजा सपर्या, सैव पूजा नान्येति द्वितीयपूजाशब्दस्यार्थः । तव चरणयोः या पूजा विरचिता निर्मिता । युक्तं चैतदित्याह—तथाहीत्यादिना । तथाहि युक्तमेतत् । त्वत्पादोद्वहनमणि पीठस्य तव पादयोः उद्वहनार्थ यन्मणिपीठं परिकल्पितं तस्य निकटे । CC-0. Jangamwadi Math Collection. Digitized by eGangotri षाङ्कुशः इलोकः उपसिंहासनसमीपे, स्थिताः वर्तन्ते स्म । हि यस्मात्, एते घातृहरिरुद्राः अधिकारिपुरुषाः शश्वत् अनवरतं, मुकुलितकरोत्तंसमकुटा: मुकुलिताः कृताञ्जलयः करा एव उत्तंसाः तद्युक्ताः मकुटाः येषां ते ॥ अत्रेत्थं पदयोजना – हे शिवे ! तव त्रिगुणजनितानां त्रयाणामपि देवानां तव चरणयोः या पूजा विरचिता भवेत् सैव पूजा । तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे हि यस्मात् मुकुलितकरोत्तंसमकुटाः शश्वदेते स्थिताः ॥ अयं भावः – भगवन्याः पादपीठसेवा पूजामात्रेण न लभ्यते, अपि तु भगवत्याः प्रसादवशादेवेति ॥ २५ ॥ विरिञ्चिः पञ्चत्वं व्रजति हरिरामोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् ।. वितन्द्री माहेन्द्री विततिरिपि सम्मीलितहशा महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥ २६ ॥ विरिञ्चिः ब्रह्मा, पञ्चत्वं पञ्चभूतानां व्यष्टिरूपतां, मरणमिति यावत्, व्रजति याति । हरिः विष्णुः, आप्नोति प्राप्नोति, विरतिं उपरतिं, मरणमिति यावत् । विनाशं मृर्ति, कीनाशः यमः भजति । धनदः कुबेरः, निधनं मरणं, याति प्राप्नोति । वितन्द्री विशेषण तन्द्री प्रमीला जाड्यं यस्यास्सा, निद्राणेत्यर्थः, मान्हेद्री महेन्द्रस्येयं माहेन्द्री, चतुर्दशानां मनूनां इन्द्राणां विततिरपि सङ्घोऽपि, सम्मीलितहशा सम्मीलिता इशा दृष्टियस्याः सा । 'हलन्तादपि टाबियते' इति टाप् । यद्वा सम्मीलित- दृशा करणेन वितन्द्रीमाहेन्द्री । महासंहारे कल्पान्ते, अस्मिन् विहरति विशृङ्खलतया वर्तते । हे सति ! प्रतिव्रते ! त्वत्पतिः सदाशिवः हरः, असौ सहस्रदलकमले परिदृश्यमानः ॥ ु CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या अत्रेत्थं पढ़योजना — विरिञ्चिः पञ्चत्वं व्रजति । हरिः विरतिं आप्नोति । कीनाशः विनाशं भजति । धनदः निधनं याति । माहेन्द्री विततिरपि सम्मीलितदृशा वितन्द्री । अस्मिन् महासंहारे सति ! असौ त्वत्पतिः हरः विहरति । अयं भावः – सर्वेषां अधिकारिपुरुषाणां च संहारे ब्रह्माण्डभङ्गसमये तब पत्युर्यत् विहरणं तत् तब पातिव्रत्यमहिमायत्तमिति ॥ २६ ॥ जपो जल्पः शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः । प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७ ॥ जपः मन्त्रजपः, 'उपांश्चैव क्रियते' इत्यादिभिश्चोदितः सः, जल्पः यादृच्छिक सल्लापः । शिल्पं सकलमपि हस्तविन्यासादिक्रियानिचयः, मुद्रा- विरचना मुद्राणां संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशखेचरीबी जयोनित्रिख- ण्डात्मकानां विरचना करणम् । गतिः यादृच्छिकगमन, प्रादक्षिण्यक्रमणं प्रदक्षिणक्रिया । अशनादि ओदनादियत्किञ्चित्पदार्थचर्वणं, आहुतिविधिः आहुतीनां देवतोद्देशेन हविः प्रक्षेपणात्मकानां विधिः करणम् । प्रणामः नमस्कारः, संवेशः यादृच्छिकदण्डवल्लुठनम्, जल्पशिल्पव्यतिरेकेण अङ्गभङ्गनयनोन्मीलननिमीलनादिकं च सुख सुखकरं वस्तु अखिलं समस्तं शब्दस्पर्शरूपरसगन्धादिकं, आत्मार्पणदृशा आत्मार्पणबुद्धया, सपर्यापर्यायः • सपर्या पूजा तस्याः पर्यायः रूपान्तरं, सपर्यवेत्यर्थः, तव ते, भवतु भूयात् । यत् प्रसिद्धं, मे मम, विलसितं विलासः ॥ , 2 ईश्वराणामित्यधिकम्. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सप्तविंशः श्लोकः ६९ अत्रेत्थं पदयोजना — हे भगवति ! आत्मार्पणदृशा जपः जल्पः, सकलमपि शिल्पं मुद्रा विरचना, गतिः प्रादक्षिण्यक्रमणं, अशनादि आहुति- विधिः, संवेशः प्रणामः, अखिल सुख मे यहिलसितं च तव सपर्या पर्यायः भवतु ॥ अयमर्थ:- जल्पादीनां जपादिरूपता यथार्ह कल्पिता । एवं नयनो- न्मीलननिमीलननिमेषोन्मेषाङ्गभङ्गजृम्भादीनां यथार्ह सपर्या पर्यायता ऊह्या । शब्दादेः सुखकरस्य वस्तुनः षोडशोपचारव्यतिरेकेण आत्मार्पणबुद्धया त्याग एव सपर्या पर्यायः, न तु स्वीकृतानाम् । यद्वा – शब्दादीनां यादृच्छिकसम्भवेन सुखप्रादुर्भावे तत्सुखं मच्छेषं न भवति किन्तु सदाशिवा- येत्यर्पणं सपर्या पर्यायः ॥ — अत्रेदमनुसन्धेयम्-समयिनां मते समयस्य सांदाख्यतत्त्वत्य सपर्या सहस्रदलकमल एव, न तु बाह्ये पीठादौ । ये ये समयिनो योगीश्वरा जीवन्मुक्ताः संसारयात्रा मनुवर्तमानाः सादाख्यतत्त्व मनुचिन्तयन्तः आत्मैकप्रवणाः वर्तन्ते तेषां ' जपो जल्पश्शिल्पम्' इत्यादिना सपर्या प्रकारो निरूपितः । ये तु समयिनो योगीश्वराः विजने गुहान्तरे वा बद्धपद्मासनाः निगृहीतेन्द्रियाः सादाख्त्यतत्त्वध्यानैकनिष्ठाः बर्तन्ते तेषां वक्ष्यमाणचतुर्विधषड्डिधैक्यानुसन्धानमेव भगवत्याः सपर्येति अर्थादुक्तं भवति । अतश्च पक्षद्वयेऽपि बाह्यपूजायां तक्रियाकलापे च 'तत्सम्पादनायां च क्लेशो नास्ति समयिनामिति रहस्यम् । यतु चन्द्रज्ञान विद्यायामुक्तम्सूर्यमण्डलमध्यस्थां देवीं त्रिपुरसुन्दरीम् । पाशाङ्कुशधनुर्बाणान् धारयन्तीं प्रपूजयेत् ॥ इति ॥ बाह्यपूजाप्रकारकथनं, तत्तु समयैकदेशिमत मिति पुरस्तात्प्रपञ्चयते ॥ २७ ॥ तत्सम्पादनायासलेशो नास्ति, 1 CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या 'विरिञ्चिः पञ्चत्वम् ' इति श्लोकेन यदुक्तं तदेव सोपस्करमाहसुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यन्ते विश्व विधिशतमखाद्या दिविषदः । करालं यत्क्ष्वेलं कबलितवतः कालकलना न शम्भोस्तन्मूलं तब जननि ताटङ्कमहिमा ॥ २८ ॥ सुधां अमृतम्, अपिः विरोधे, आस्वाद्य पीत्वा, प्रतिभयजरामृत्युहरिणीं प्रतिभयौ भयङ्करौ जरामृत्यू जरामरणे हरतीति प्रतिभयजरामृत्युहरिणी ताम् । विपद्यन्ते म्रियन्ते, विश्वे अखिलाः, विधिशतमखाद्याः विधिः ब्रह्मा, शतमखो देवेन्द्रः, तौ आयौ प्रभृतिभूतौ येषां ते, दिविषदः सुराः, करालं अत्युग्रं, यत् क्ष्वेलं विषं कालकूटं, कबलितवतः भक्षितवतः, कालकलना कालेन अवसानकालेना कलना अवच्छेदः, मरणमिति यावत्, न शम्भोः तन्मूलं तस्य कालकलनाभावस्य मूलं कारणं तव भवत्याः, जननि ! हे मातः ! ताटङ्कमहिमा ताटङ्कस्य कर्णाभरणस्य सामर्थ्यम् ॥ अत्रेत्थं पदयोजना — हे जननि ! विश्व विधिशतमखाद्याः दिविषदः प्रतिभयजरामृत्युहरिणीं सुधां आस्वाद्यापि विपद्यन्ते । करालं क्ष्वेलं कबलितवतः शम्भोः कालकलना नास्तीति यत् तन्मूलं तव ताटङ्कमहिमा । अयं भावः- यदि शम्भोरपि विपत्तिस्यात् ताटङ्कच्युतिः तर्हि स्यात् । ताटङ्कच्यावकत्वं कालस्य नास्ति, कालोत्पत्तिस्थितिलयानां ताटङ्केकनियतत्वादिति देव्याः पातिव्रत्यमहिमा सर्वातिशायी इति ॥ २८ ॥ किरीटं वैरिश्चं परिहर पुरः कैटभमिदः कठोरे कोटीरे स्खलसि जहि जम्भरिमकुटम् । प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं भवस्याभ्युत्थाने तब परिजनोक्तिर्विजयते ॥ २९ ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri त्रिंशः श्लोक: किरीटं मकुटं, वैरिश्च विरिञ्चिबन्धि, परिहर दूरत एव कुरु, पुरः अग्रभागे । कैटभभिद: कैटभासुरं मिनत्तीति कैटभभित् तस्य विष्णोः, कठोरे कोटीरे मकुटाञ्चले, स्खलसि । अत्र काकुः अनुसन्धेया । जहि त्यज, जम्भारिमकुटं जम्भारे: इन्द्रस्य मकुटं किरीटम् । प्रणश्रेषु प्रकर्षेण दण्डवत् नतेषु एतेषु विरिञ्चिकैटभजिज्जम्भारिषु, प्रसभं अतिशीघ्र ससंभ्र- ममित्यर्थः । उपयातस्य समागतस्य, भवनं मन्दिरं, भवस्य परमेश्वरस्य, अभ्युत्थाने अभिमुखोत्थितौ, तव परिजनोक्तिः सेवकानां वचनं, विजयते सवोत्कर्षेण वर्तते ॥ ७१ अत्रेत्थं पदयोजना - हे भभवति ! पुरः वैरिश्चं किरीटं परिहर, कैटभमिद: कठोरे कोटीरे स्खलसि, जम्भारिमकुटं जहि, (इत्येवंरूपा) एतेषु प्रणश्रेषु सत्सु भवनमुपयातस्य भवस्य प्रसभं तवाभ्युत्थाने परिजनोक्तिर्विजयते । अत्र उदातालङ्कारः 'समृद्धिमद्वस्तुवर्णनमुदात्तम्' इति लक्षणात् ॥ २९ ॥ स्वदेहोद्भताभिर्घृणिभिरणिमाद्याभिरभितः निषेव्ये नित्ये त्वामहमिति सदा भावयति यः । किमाश्चर्य तस्य त्रिनयनसमृद्धिं तृणयतः महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥ ३० ॥ स्वदेहोद्भताभिः स्वस्याः देहः स्वदेहः तस्मादुद्धताभिः, अत्र देहशब्दो देहावयवं चरणं लक्षयति । घृणिभिः मयूखैः, मयूखानां चरणोद्भवत्वमुक्तं प्राक् । अणिमाद्याभिः अणिमागरिमेत्यादिभिः अष्टसिद्धिभिः, अभितः आवरणत्वेन अवस्थिताभि: * युक्तामिति शेषः । * 'नित्यामि: त्रिपुरसुन्दर्यादिमिः' इति प. श.-कोशयोः CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या ७२ निषेव्ये ! संसेव्ये ! नित्ये ! आद्यन्तर हिते ! त्वामेतादृशीम्, अहमिति अहंभावनया, सदा सर्वकालं, भावयति ध्यानं करोति, यः साधकः, किमाश्चर्य नास्त्याश्चर्य, तस्य साधकस्य त्रिनयनसमृद्धिं त्रीणि नयनानि मार्ग: 'प्रापका: सूर्यचन्द्राझिरूपाः यस्य दर्शनायेति स त्रिनयन: । यद्वा- इडापिङ्गळासुषुम्नामार्गाः त्रयः तद्दर्शने उपाया इति त्रिनयनः सदाशिवः । यद्वा—त्रीणि नयनानि चक्षूंपि यस्य सः त्रिनयनः । क्षुम्नादित्वात् णत्वा- भावः । तस्य समृद्धिं ऐश्वर्यं तृणयतः तृर्णाकुर्वतः, महासंवर्ताग्निः प्रलय- कालाग्निः विरचयति करोति । निराजनविधिं नीराजनानुष्ठानम् । तस्य नीराजनक्रियायामवस्थितः प्रलयाग्झिरपीत्यर्थः ॥ अत्रेत्थं पदयोजना — हे नित्ये ! निषेव्ये ! स्वदेहोद्भूताभिः घृणिभिः अणिमाद्याभिः अभितोऽवस्थिताभिः * परिवृतां त्वां यः साधकः अहमिति सदा भावयति, त्रिनयनसमृद्धिं तृणेयतः तस्य महासंवर्ताग्निः नीराजनविधिं विरचयतीत्यत्र किमाश्चर्यम् ? अयं भावः – अहमिति भावनया तादात्म्यसिद्धौ भगवत्याः तन्नी- राजनविधिराश्चर्यकरो न भवतीति ॥ ३० ॥ चतुष्षष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः । पुनस्त्वभिर्वन्धादखिल पुरुषार्थैकघटना- स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१ ॥ चतुष्षष्ट्या चतुप्पष्टिसङ्ख्याकैः महामायाशम्बरादिभिः, 1 प्रकाराः तस्याम्. ↑ 'निस्यामिश्च' इति प. शु. - कोशयोः CC-0. Jangamwadi Math Collection. Digitized by eGangotri तन्त्रैः एकत्रिंशः श्लोकः ७३ , सिद्धान्तैः । अत्र चतुष्पष्टिशब्दस्य सङ्ख्येयपरत्वात् एकवचनान्तत्वम् । सकलं समस्तं, अतिसंधाय अपवाह्य वञ्चयित्वा, भुवनं प्रपञ्च स्थितः निवृत्तव्यापार; तत्तत्सिद्धिग्रसव परतन्त्रैः ताश्च ताश्च सिद्धयः तत्तत्सिद्धयः चतुष्पष्टितन्त्रेषु एकस्मिन् एकस्मिन् तन्त्रे प्रयोजनभूताः एकैकसिद्धय इत्यर्थः, तासां प्रसवः उत्पत्तिः, तत्र परतन्त्रैः । यद्वा-तेषां तेषां सिद्धयः तत्तत्सि- द्धयः, येषां येषां साधकानां स्वस्वाभिमताः सिद्धयः तासां प्रसवपरतन्त्रैः उत्पादकैकनियतैः । पशुपति: पशूनां प्राणिनां पतिः, पश्यन्तीति पशवः यहा- इन्द्रियाण्येव पश्यन्तीति व्युत्पत्त्या पशवः, तान् पशून् पाति रक्षतीति पशुपति: जीवः, शिव एव जीव इति पशुपतिः शिवः पुनः भूयः, त्वनिर्बन्धात् त्वया निर्बन्धः तस्मात् / चतुष्षष्टितन्त्रप्रतिपादित - सर्वसिद्धान्तरूपसकलपुरुषार्थसाधनभूततन्त्रान्तरोपदेशस्वीकारव्यग्रया भवत्या कृतो निर्वन्ध इति यावत् । यद्वा - त्वदिति भिन्न पदं पञ्चम्यन्तम् । अखिल पुरुषार्थैकघटनास्वतन्त्र अखिलानां पुरुषार्थानां मुख्यत्वेन घटनायां स्वतन्त्रं स्वयमेव प्रधानं, ते भवत्याः, तन्त्रं, क्षितितलं भूतलं अवाती- तरत् । तरते चङि रूपम् । गत्यर्थत्वात् 'गतिबुद्धि' इत्यादिसूत्रेण द्विकर्मकत्वम् । इदं वक्ष्यमाणम् ॥ देव्या अत्रेत्थं पदयोजना - हे भगवति ! पशुपति: सकलं भुवनं तत्तत्सि- द्विप्रसवपरतन्त्रैः चतुष्षष्ट्या तन्त्रैः अतिसन्धाय स्थितः । पुनस्त्वन्निर्बन्धात् अखिलपुरुषार्थैकघटनास्वतन्त्रं ते तन्त्रमिदं क्षितितलमवातीतरत् ॥ चतुष्पष्टितन्त्राणि चतुश्शत्याम्चतुष्षष्टिश्च तन्त्राणि मातॄणामुत्तमानि च । महामायाशम्बरं च योगिनीजालशम्बरम् ॥ तत्त्वशम्बरकं चैव भैरवाष्टकमेव च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri ७४ सौन्दर्यलहरी सब्याख्या बहुरूपाष्टकं चैव यामलाष्टकमेव च ॥ चन्द्रज्ञानं मालिनी च महासंमोहनं तथा । वामजुष्टं महादेवं वातुलं चातुलोत्तरम् ॥ हृद्भेदं तन्त्रभेदं च गुह्ययन्त्रं च कामिकम् । कलावादं कलासारं तथान्यत् कुब्जिकामतम् ॥ तन्त्रोत्तरं च वीणाख्यं त्रोतलं त्रोतलोत्तरम् । पञ्चामृतं रूपभेदं भूतोड्डामरमेव च ॥ कुलसारं कुलोड्डीशं कुलचूडामणि तथा । सर्वज्ञानोत्तरं देव महाकालीमतं तथा ॥ अरुणेशं' मोदिनीशं विकुण्ठेश्वरमेव च । पूर्वपश्चिमदक्षं च उत्तरं च निरुत्तरम् ॥ विमलं विमलोत्यं च देवीमतमतः परम् ॥ इत्येवं चतुष्षष्टितन्त्राणि पार्वतीं प्रति कथितानि । एतानि तन्त्राणि जगतां अतिसन्धानकारणानि विनाशहेतुभूतानि वैदिकमार्गदूरवर्तित्वात् । अत एवोक्तं भगवत्पादैः 'चंतुष्षष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनम् सकलविडल्लोकप्रतारकाणि इमानि चतुष्षष्टितन्त्राणि इति । तथाहि 1. महालक्ष्मीमतं चैव सिद्धयोगेश्वरीमतम् । कुरूपिकामतं देवरूपिकामतमेव च ॥ सर्ववीरमतं चैव विमलामतमुत्तमम् । पूर्वपश्चिमदक्ष च उत्तरं च निरुत्तरम् ॥ तन्त्र वैशेषिकं ज्ञान वीरावलि तथा परम् । अरुणेश मोहिनीशं विशुद्धेश्वरमेव च ॥ इति वामकेश्वरतन्त्रपाठ CC-0. Jangamwadi Math Collection. Digitized by eGangotri ७५ एकात्रंशः श्लोक: महामायाशम्बरतन्त्रं मायाप्रपञ्चनिर्माणफलम् । मायाप्रपञ्चनिर्माणं नाम सर्वेषां चक्षुरादीनां अन्यथापदार्थग्रहणकारणं, यथा घटस्य पटाकारेण प्रतिभासनम् ॥ योगिनीजा.लशम्बरम्-मायाप्रधानतन्त्रं शम्बरमित्युच्यते । तत्र तन्त्रे योगिनीनां जलदर्शनम् । तच्च श्मशानादिकुमार्गेण साध्यते ॥ तत्त्वशम्बरम् – तत्त्वानां पृथिव्यादीनां शम्बरं महेन्द्रजालविद्या । महेन्द्रजाल विद्यायां पृथिवीतत्त्वे उदकतत्त्वादीनि उदकतत्त्वं पृथिव्यादीनि तत्त्वानि एवमन्योन्यं प्रतिभासन्ते ॥ भैरवाष्टकं नाम-सिद्धभैरव बटुकभैरव - कङ्कालभैरव – कालभैरव- कालाग्निभैरव – योगिनीभैरव – महाभैरव-शक्तिभैरवप्रधानानि अष्टतन्त्राणि निध्याद्यैहिकफलसाधनान्यपि कापालिकमतत्वात् वैदिकमार्गदूराणि ॥ बहुरूपाष्टकम् – शक्तेस्समुद्भतानि रूपाणि ब्राह्मी, माहेश्वरी, कौमारी, चैष्णवी, बाराही, माहेन्द्री, चामुण्डा, शिवदूती चेत्यष्टौ रूपाणि । एतान्य वलम्ब्य प्रवृत्तानि तन्त्राणि अष्टौ, तेषां गणः अष्टकम् । एतदपि वेदमार्ग- दूरत्वात् हेयम् । अत्र श्रीविद्यायाः प्रसङ्गः बहुरूपाष्टकप्रस्तावे प्रसक्तानु- प्रसक्त्या पातित इति न कश्चिद्दोषः ॥ यमलाष्टकम् - यमलो नाम कामसिद्धान्तः ? तत्प्रतिपादकानि तन्त्राणि यामलान्यष्टौ । तेषां गणः यामलाष्टकम् । तदपि वैदिकमार्गदूरम् । यद्यपि चतुष्षष्टितन्त्राणां यमलत्वं लोकव्यवहारसिद्धम् ; तत्तु अवैदिकत्वसाम्यात् उपचारादिति ध्येयम् ॥ चन्द्रज्ञानम्-चन्द्रज्ञान विद्यायां षोडशनित्याप्रतिपादनम् । नित्याप्रति- पादकत्वेऽपि कापालिकमतान्तःपातित्वात् हेयमेव । उपादेयचन्द्रज्ञान विद्या चतुष्षष्टितन्त्रातीता ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या मालिनीविद्या–समुद्रयानोपायहेतुः । सापि वैदिकमार्गदूरवर्तिनी ॥ महासंमोहनम् – जाग्रतामपि निद्रा हेतुः । सापि बालजिह्वाच्छेदनादिकुमार्गेण साध्येति निषिद्धा । ७६ वामजुष्टमहादेवतन्त्रे-वामाचारप्रवर्तके इति हेये ॥ वातुलं, वातुलोत्तरं, कामिक च तन्त्रत्र्यं कर्पणादिप्रतिष्ठान्तविधि- प्रतिपादकम् । तस्मिन् तन्त्रत्रये कर्पणादिप्रतिष्ठान्ता विधयः एकदेशे प्रतिपादिताः । स चैकदेशो वैदिकमार्ग एव । अवशिष्टस्तु अवैदिकः ॥ हृद्भेदतन्त्रं कापालिकमेव । यद्यपि हृद्भेदतन्त्रे षट्कमलभेदसहस्रार- प्रवेशौ प्रतिपादितौ, तथापि तस्मिन् तन्त्रे वामाचार एव प्रवृत्त इति कापालिकमेव तत्तन्त्रम् ॥ तन्त्रभेद - गुह्यतन्त्रयोः - प्रकाशन रहस्येन च परकृततन्त्राणां भेद इति तद्विद्यानुष्ठाने बहुहिंसाप्रसक्तेः तत्तन्त्रद्वयं वैदिकमार्गदूरम् ॥ कलावादम् – कलानां चन्द्रकलानां वादः प्रतिपादनं यस्मिन् तन्त्रे तत् कलावादं वात्स्यायनादिकम् । यद्यपि कामपुरुषार्थत्वेऽपि कलाग्रहण- मोक्षणदशस्थानग्रहणचन्द्रकलारोपणादीनां कामपुरुषार्थे अनुपयोगात् परदार- गमनादिनिधिद्धाचारोपदेशाच्च एकदेशे निषिद्धम् । यद्यपि निषिद्धांशः कापा- लिकतन्त्रं न भवति; तथापि तत्र प्रवर्तमानः पुरुषः अवश्यं कापालिका- चारो भवतीति कापालिकत्वेन गणना तन्त्रस्य ॥ कलासारम्-वर्णोःकर्षविर्धियत्र प्रवर्तते तत् कलासारं वामाचार- प्रधानम् ॥ कुविज कामतम् – घुटिकासिद्धिहेतुः । सोऽपि वामाचारप्रधान एव ॥ तन्त्रोत्तरमते – रससिद्धिः ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकत्रिंशः श्लोकः वीणाख्ये- वीणा नाम योगिनी । सा सिद्ध्यतीति वीणाख्यम् । सा वीणा संभोगयक्षिणीति केचिदाहुः ॥ त्रोतले– घुटिकाञ्जनपादुकासिद्धिः । घुटिका पानपात्रम् ॥ त्रोतलोत्तरे- चतुप्पष्टिसहस्रसङ्ख्याकयक्षिणीनां दर्शनम् ॥ पञ्चामृतम् – पञ्चानां पृथिव्यादीनां पिण्डाण्डे अमृतं यत्र मरणाभावः प्रतिपादितः तत् पञ्चामृतं तन्त्रम् । तदपि कापालिकमेव ॥ रूपभेदादितन्त्रपञ्चकं मारणहेतुरिति अवैदिकम् ॥ सर्वज्ञानादितन्त्रपञ्चकं कापालिक सिद्धान्तैकदेशि दिगम्बरमतमिति दूरत दिगम्बरैकदेशक्षपणकमतमिति तत्ततोऽपि दूरत एव हेयम् ॥ एवं चतुप्षष्टितन्त्राणि परिज्ञातॄणामपि वञ्चकानि । ऐहिकसिद्धिमात्र- परत्वात् वैदिकमार्गदूराणि । परिज्ञातारोपि ऐहिकफलापेक्षया तत्र कतिचन प्रवृत्ताः प्रतारिता एवेति रहस्यम् ॥ एव हेयम् ॥ पूर्वादिदेवीमतपर्यन्तं ननु विप्रलिप्साद्याशयदोषरहितस्य भगवतः परमेश्वरस्य पशुपतेः कांश्चित्प्रति विप्रलम्भत्वं कथमिति चेत् 1 मैवम् – परमेश्वरे परमकारुणिके विप्रलिप्साद्याशयदोषाः न सन्त्येव । किन्तु परमेश्वरः पशुपतिः ब्रह्मक्षत्रवैश्यशूद्रजातीयान् मूर्धावसिक्ताद्यनुलोमप्रतिलोमजातीयानधिकृत्य तन्त्राणि निर्मितवान् । तत्र त्रैवर्णिकानां चन्द्रकलाविद्यासु वक्ष्यमाणास्वधिकारः । 'शूद्रादीनां चतुप्पष्टितन्त्रेष्वधिकारः । शूद्राणां सङ्कीर्णानां च. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या एवमधिकारभेदमजानानाः अमीमांसकाः व्यामुह्यन्ति । तेषामेवायं दोषः, न पशुपतेः परमेश्वरस्येति ध्येयम् ॥ चन्द्रकला विद्याष्टकं श्रीविद्याप्रतिपादकं तन्त्रं- चन्द्रकला, ज्योत्स्नावती कलानिधिः, कुलार्णवम्, कुलेश्वरी, भुवनेश्वरी, बार्हस्पत्यं, दूर्वासमतं चेति । अस्मिन् तन्त्राष्टके त्रैवर्णिकानां शूद्रादीनां च अधिकारोऽस्ति । तत्र ब्राह्मणादीनधिकृत्य सव्यमार्गेणे प्रादक्षिण्येन सर्वोऽप्यनुष्ठानकलापः प्रतिपादितः । शूद्रादीनधिकृत्य अपसव्यमार्गेणे वामाचारो निरूपितः ॥ ७८ । शुभागमतन्त्रपञ्चके वैदिकमार्गेण अनुष्ठानकलापो निरूपितः । अयं शुभागमपञ्चकनिरूपितो मार्गः वसिष्ठसनकशुकसनन्दन सनत्कुमारैः पञ्चभिः मुनिभिः प्रदर्शितः । अयमेव समयाचार इति व्यवडियते । तथैवास्माभिरपि शुभागमपञ्चकानुासारेण समयमतमवलम्ब्यैव भगवत्पादमतमनुसृत्य व्याख्या रचिता । चन्द्रकलाविद्याष्टकं तु कुलसमयानुसारित्वेन मिश्रकमित्युच्यते विद्वद्भिः । चतुष्षष्टितन्त्राणि कुलमार्ग एव मिश्रकं कौलमार्ग च परित्याज्यं हि शाङ्करि ॥ इति ईश्वरवचनात् मिश्रकमतं कैौलमार्ग च परित्याज्यम् । कौलैः मृग्यते अवलम्ब्यत इति कौलमार्गः कौलमतम् । कर्मणि घन् । अतश्च शुभागम- पञ्चकमेव वैदिकैरादरणीयम् । केवलसमयमार्ग प्रदर्शनपरत्वात् । समयमार्ग- स्वरूपं तु 'तवाधारे मूले सह समयया* इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपादयिष्यामः ॥ तत्र शुभागमपञ्चके षोडशनित्यानां प्रतिपादनं मूलविद्यायामन्तर्भावमङ्गीकृत्य अङ्गतया । चक्रविद्यायां अङ्गतयैवान्तभवः कथितः । अत एव चतुष्पष्टिविद्यान्तर्भूतायां चन्द्रज्ञानविद्यायां षोडशनित्याः प्रधानत्वेन प्रति* इलोकः ४१. CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकश: श्लोक: पादिता इति, तत्प्रतिपादकं तन्त्रं कौलमार्गः अयं तु समयमार्ग इति भेदः ॥ अत्रेदमनुसन्धेयम् - शुभागमपञ्चकं नाम वासिष्ठसंहिता, सनकसंहिता, शुकसंहिता, सनन्दनसंहिता, सनत्कुमारसंहिता, इति पञ्च संहिताः शुभागमपञ्चकम् । तत्र वसिष्ठसंहितायां देवीं प्रति ईश्वरवचने वसिष्ठेन शक्तिर्बोषिता । मथा- शृणु देवि प्रवक्ष्यामि नित्याषोडशकं तव* । न कस्यचिन्मयाऽऽख्यातं सर्वतन्त्रेषु गोपितम् ॥ तत्रादौ प्रथमा नित्या महात्रिपुरसुन्दरी । ततः कामेश्वरी नित्या नित्या च भगमालिनी । नित्याक्किन्ना तथा चैव मेरुण्डा वहिवासिनी । महा विद्ये[वज्रेश्वरी रौद्री त्वरिता कुलसुन्दरी ॥ नित्या नीलपताका च विजया सर्वमङ्गला । ज्वालामालिनि चिद्रूपाः ऐता नित्यास्तु षोडश ॥ प्रतिपत्प्रभृतौ देव्याः पौर्णमास्यन्तमर्चयेत् । एकादिवृद्ध्या हान्या च दर्शान्तं देवि विग्रहम् ॥ 1 एतच्च षोडशनित्यानां षोडशतिथ्यात्मकत्वं उत्तरश्लोके निरूप्यते ॥ इदानीं षोडशनित्यानां श्रीचक्रे अङ्गता अन्तर्भावो निरूप्यतेषोडशनित्यास्तु अष्टवर्गात्मकतया अष्टदलपद्मे अष्टपत्रेषु स्थिताः यथाक्रमं अष्टकोणचक्रे प्रागादिकोणमारभ्य एकैकस्मिन् कोणे द्विकंद्विकमन्तर्भूतम् । एवमष्टद्विकानि अष्टकोणेषु अन्तर्भूतानि । एता एव नित्याः षोडशस्वरात्मकतया षोडशदलपद्मे स्थिताः द्विदशारेऽन्तर्भूताः । एतासां नित्यानां * 'षोडशकं नवम्' 'षोडशिकार्णवं तव' इत्यपि पाठान्तरे. विश्वेश्वरी. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या ८० मध्ये प्रथमं नित्याद्वयं त्रिकोणविन्दुरूपेण स्थितम् । अवशिष्टास्तु चतुर्दश नित्याः मन्त्रश्रे अन्तर्भूताः मेखलात्रयम् पुरत्रये बैन्दवत्रिकोणयोरन्तर्भूते । एवं नित्यानां चक्रे अन्तर्भावः । इममेवान्तर्भावं मेरुप्रस्तारमाहुः । अत एव चन्द्रकलाविद्यायाः चक्रविद्यायाः सङ्गत्वं नित्यानां सिद्धम् । सनन्दनसंहितायां ऋषीन् प्रति सनन्दनवचनम् एतास्तु पोडश- नित्याः चन्द्रकलायाः चक्रविद्याया अङ्गभूताः । एताश्च पोडशनित्या स्वरात्मकाः पञ्चदशाक्षरीमन्त्रगत 'ए' कारादिभूत 'अ'कारविसर्गात्मक 'स' काराभ्यां सङ्गृहीता: जीवकलारूपाः चन्दवस्थाने स्थापिताः तत्रैव अन्तर्भूताः । कादयो मांबसानाः पाशाङ्कुशवीजयुक्तास्सन्तः अष्टारे दशकोण- द्वये च अन्तर्भूताः । शिष्टास्तु यकारादयो नव वर्णाः द्विरावृत्त्या मन्वश्रे चतुर्दशकोणेषु चतुर्दश अन्तर्भूनाः, शिंष्ट वर्णचतुष्टयं शिवचक्रचतुष्टयेऽन्त- र्भूतम् । इममेव कैलासप्रस्तारमाहुः । एवं नित्यानां चक्रविद्याया अङ्गत्वं प्रतिपादितम् ॥ षोडश सनत्कुमारसंहितायामपि चक्रविद्यायां षोडशनित्यानां अङ्गत्वं प्रति- पादितम् । यथा सनत्कुमारवचनम् - श्रीचक्रस्याङ्गभूताः नित्याः वशिन्या- दिभिः द्विकंडिकं मेलयित्वा बैन्दवं त्रिकोणं विहाय अष्टभु कोणे वन्तर्भाव्याः । मध्ये त्रिपुरसुन्दरी अन्तर्भाव्या । अष्टवर्गास्तु अष्ट वशिन्यादयः, नित्याः, द्वादश योगिन्त्रः, चतस्रो गन्धाकर्षिण्यादयः- एवं चतुश्चत्वारिं शत् । अत्र एकां शक्ति विहाय त्रयश्चत्वारिंशत्कोणेषु त्रयश्चत्वारिंशद्देवता अन्तर्भाव्याः, एकां त्रिपुरसुन्दरीं बैन्दवस्थानादधस्तात्, गन्धाकर्षिण्यादा यस्तु चतुरेषु इति नित्यानां अङ्गत्वं प्रतिपादितम् । इममेव भूप्रस्ता- रमाहुः । अष्टानां वशिन्यादीनां द्वादशयोगिनीनां गन्धाकर्षिण्यादीनां नाम- घेयानि 'सवित्रीभिर्वीचाम्' * इत्यादिश्लोकव्याख्यानावसरे कथितानि ॥३१॥ १७ इलोकः. CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्वात्रिंशः श्लोकः ८१ अथ निखिलपुरुषार्थैकघटनास्वतन्त्रं भगवत्यास्तन्त्रं पशुपतिः क्षितितलमवातीतरदित्युक्तं पूर्वश्लोके । तदेव तन्त्रं प्रस्तौति – शिवशक्तिः कामः क्षितिरथ रविश्शीतकिरणः स्मरो हंसश्शक्रस्तदनु च परामारहरयः । अमी हल्लेखाभिस्तिसृभिरवसानेषु घटिताः भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२ ॥ शिवः ककारः । शक्तिः एकारः । कामः ईकारः । क्षितिः लकारः । अथशब्दः अवसानद्योतकः । रविः हकारः । शीतकिरणः सकारः । स्मरः ककारः । हंसः हकारः । शक्रः लकारः । 'तदनु च' इति अवसानं द्योतयति । परा सकारः । मारः ककारः । हरिः लकारः । अमी द्वादश वर्णाः । हृल्लेखाभिः हीङ्कारैः, तिसृभिः त्रित्वविशिष्टैः, अवसानेषु विरामस्थानेषु चतुष्कपञ्चकत्रिकाणामुपरि घटिताः योजिताः, भजन्ते प्राप्नुपन्ति । वर्णाः ते पूर्वोक्ताः ककारादयः, तव भवत्याः, जननि ! हे मातः ! नामावयवतां नाम्नः त्रिपुरसुन्दरीमन्त्रस्य अवयवतां प्रतीकत्वम् ॥ अत्रेत्थं पदयोजना – हे जननि ! शिवः शक्तिः कामः क्षितिः अथ रविः शीतकिरणः स्वरः हंसः शक्रः तदनु च परामारहरयः इत्येते वर्णाः तिसृभिः हल्लेखाभिः अवसानेषु घटिताः ते वर्णाः तव नामावयवतां भजन्ते ॥ अत्रेदमनुसन्धेयम् – शिवः शक्तिः कामः क्षितिरिति वर्णचतुष्टयं आग्नेयं खण्डम् । रविः शीतकिरणः स्मरः हंसः शक्र इति वर्णपञ्चकं सौरं 6 CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्यां ८३ खण्डम् । उभयोः खण्डयोः मध्ये रुद्रग्रन्थिस्थानीयं हृल्लेखाबीजम् । परामारहरय इति वर्णत्रयेण सौम्यं खण्डं निरूपितम् । सौम्यसौरखण्डयोर्मध्ये विष्णुप्रन्थिस्थानीयं भुवनेश्वरीबीजम् । तुरीयमेकाक्षरं चन्द्रकलाखण्डम् । सौम्यचन्द्रकलाखण्डयोर्मध्ये ब्रह्मग्रन्थिस्थानीयं हृल्लेखाबीजम् । चन्द्रकलाखण्डं तु गुरूपदेशवशादवगन्तव्यमिति न प्रकाशितम् । अत एव — त्रिखण्डो मातृकामन्त्रः सोमसूर्यनलात्मकः ॥ इति ॥ अवरोहक्रमेणेति शेषः । 'सोमसूर्यानलात्मकः' इत्येतावन्मात्रे वक्तव्ये त्रिखण्ड इत्युक्तिः ज्ञानशक्तीच्छाशक्तिक्रियाशक्त्यात्मकं खण्डत्रयमिति जाग्रत्स्वप्न- सुषुप्त्यवस्थात्रयात्मकं, विश्वतैजसप्राज्ञवृत्तित्रयात्मकम्, तमोरजस्सत्त्वगुणात्मकं इत्येवंपरा । एतच्च पुरस्तात्प्रपञ्चयिष्यामः ॥ अत्र शिवश्शक्तिरित्या दिशब्दाः क्वचित् लक्षितलक्षणया कचित् लक्षणया ककारादिवर्णपराः । तथाहि त्रिपुरसुन्दरीमन्त्रस्य षोडशवर्णाः । ते च षोडश वर्णाः षोडशनित्यात्मतया स्थिताः । अत्र षोडश्याः कलायाः नित्यात्वव्यपदेशः चन्द्रकलात्वरूपसाम्यात् । सा च परा कला चिदेकरसा । तस्याश्छाया विशुद्धिचक्रे षोडशारे कलात्मतया भ्रमतीति* रहस्यम् । प्रधानं प्रकृतिश्च । अस्या अङ्गभूताः पञ्चदश नित्या इति पूर्वश्लोके प्रतिपादितम् ॥ सां 1 यद्यपि ककारादयः श्रयमाणाः पञ्चदश वर्णाः संप्रदायतो ज्ञातव्या एको वर्णः षोडशकलात्मकः प्रधानभूत इति, यद्यपि षोडशी कला गुरु- मुखादेव अवगन्तव्या; तथापि तस्या अप्रतिपादने व्याख्यानं सापेक्षमेव । अतोऽनुपादेयं स्यादेवेति सा कला निरूप्यते ॥ * 'भ्राजतीति' इति तं-पुस्तके. 1 प्रकृतिभूत इति. CC-0. Jangamwadi Math Collection. Digitized by eGangotri । न चद्वात्रिंशः श्लोक: सच्छिण्यायोपदेष्टव्या गुरुभक्ताय सा कला ॥ इति ॥ शिष्याणामेवोपदेष्टव्या नान्येषामिति वाच्यम् । ये तु मदीयं ग्रन्थं दृष्ट्वा तां कलां जानन्ति ते मच्छिष्या एवेत्यस्माकमनुग्रहः ॥ ननु पादवन्दन – पादोपसङ्ग्रहण - हस्तमस्तकसंयोगादेः अङ्गकलापस्य शिष्यत्वापादकस्याभावे कथं तेषु शिष्यत्वमिति चेत्" सत्यम् अस्मदीयग्रन्थं दृष्ट्वा पोडश्याः कलायाः स्वरूपं गुर्वन्तर- मुखादेव जानतां शिष्यत्वं मास्तु । ये तु न जानन्ति गुरुमुखादपि तेषा- मुपदेशो न सम्भाव्यत एव, तदानीं गुर्वेकपरतन्त्रे अस्मिन् मन्त्रे "के वाऽस्माकं गुरवः ?" इति जिज्ञासायामुदयमानायां तेषां जिज्ञासूनां वर्तमानानां वर्तिष्यमाणानां च वयमेव गुरव इति तेष्वनुग्रहः कृतोऽस्माभिः ॥ षोडशी कला नाम शकार - रेफ - ईकार - बिन्द्वन्तो मन्त्रः । एतस्यैव बीजस्य नाम श्रीविद्येति । श्रीबीजात्मिका विद्या श्रीविद्येति रहस्यम् । एवं षोडशनित्यानां प्रकृतिभूताः ककारादयः । ताश्च षोडश नित्याः शुक्लप्रतिपदमारभ्य पौर्णमास्यन्ततिथिरूपाः, कृष्णपक्षप्रतिपदमारभ्य अमावास्यान्ततिथिरूपाः । एता एव चन्द्रकलाभिधानाः । चन्द्रकला एव प्रतिपदा दितिथय इति सुप्रसिद्धम् । यथोक्तं ज्योतिश्शास्त्रे प्रतिपन्नाम विज्ञेया चन्द्रस्य प्रथमा कला । द्वितीयाद्या द्वितीयाद्याः पक्षयोश्शककृष्णयोः ॥ इति ॥ 1 अयमर्थः – चन्द्रस्य प्रथमायाः कलायाः प्रतिपदिति नामधेयम् । सैव कलात्मिका सूर्यमण्डलान्निर्गता । कृष्णपक्षे तु सूर्यमण्डलं प्रविष्टा । एवं शुक्लपक्षे सूर्यमण्डलान्निर्गता द्वितीया कला द्वितीया तिथिः । कृष्णपक्षे तु सूर्यमण्डलं प्रविष्टा द्वितीया कला द्वितीया तिथिरिति । एवं सर्वत्र ऊहCC-0. Jangamwadi Math Collection. Digitized by eGangotri ८४ सौन्दर्यलहरी सव्याख्या नीयम् । अतश्च पञ्चदशकलाव्यवधानं सूर्यचन्द्रयोर्यत्र सा पौर्णमासी । सा अमावास्येति ज्ञेयम् । पञ्चदश्यां कलायां सूर्यचन्द्रयोरत्यन्तसंयोगः अतः कौलमते चन्द्रकलात्मिकानां षोडशानां नित्यानां प्रतिदिनं एकस्या एवानुष्ठानम् । सर्वासां समयिमते । षोडश्याः कलायास्तु पञ्चदशस्वपि तिथिषु अनुष्ठानं सिद्धम्, पञ्चदशानां नित्यानां अत्रैव अन्तर्भावात् ॥ अयं च सम्प्रदायक्रमः सम्यगुक्तोऽपि दुर्विज्ञेयं प्रमेयजातमिति विस्पष्टार्थं पुनरुच्यते । प्रतिपदि त्रिपुरसुन्दरीकला ध्येया । द्वितीयायां कामेश्वरीकला । तृतीयायां भगमालिनीकला । चतुर्थ्या नित्यक्किन्नाकला उपास्या । पञ्चम्यां भेरुण्डाख्या कला । षष्ठ्यां वह्निवासिनीकला । सप्तम्यां महा'विद्ये[वज्रेश्वरीकला । अष्टम्यां रौद्रीकला । नवम्यां त्वरिताकला । दशम्यां कुलसुन्दरीकला । एकादश्यां नीलपताकाख्या कला । द्वादश्यां विजयाख्या कला । त्रयोदश्यां सर्वमङ्गलाख्या कला । चतुर्दश्यां ज्वालाख्या कला । पञ्चदश्यां मालिन्याख्या कला । सर्वासु तिथिषु चिद्रपाख्या कला षोडशी उपास्या । प्रतिपदि या त्रिपुरसुन्दरी कथिता सा चिद्रूपात्मिका न भवति, चिद्रूपात्मिकायाः मूलविद्यायाः भिन्नत्वेन अनुष्ठानात् । मन्त्रभेदश्च - स मन्त्रः प्रतिपद्येव अनुष्ठेयो न द्वितीयायामिति । त्रिपुरसुन्दरीनित्यायाः नाम- साम्यमित्यवगन्तव्यम् ॥ एतासां षोडशनित्यानां चन्द्रकलात्मिकानां विशुद्धिचक्रं षोडशारं स्थानम् । तत्र प्रागादिक्रमेण षोडश नित्याः तत्कोणेषु परिवर्तन्ते । तद- घस्स्थितद्वादशारे संवित्कमले द्वादशसूर्यमण्डलानि प्रादक्षिण्यक्रमेण परिवर्तन्ते । तेषां द्वादशानां सूर्याणां द्वादशमासेषु अधिकारः ॥ एतच्च सनत्कुमारसंहितायां श्लोकैः सप्तशत्या निरूपितं 2 संक्षेपेणोच्यते-सूर्यचन्द्रयोः देययानपितृयानात्मकेडापिङ्गलानाडीमार्गेण अहोरात्रयोः 1 विश्वेश्वरीकला. 2 " तत्तु संक्षेपेणोच्यते. CC-0. Jangamwadi Math Collection. Digitized by eGangotri ८५ द्वात्रिंशः श्लोकः सञ्चरणम् । चन्द्रस्तु वामनाडीमार्गेण सञ्चरन् द्विसप्ततिसहस्रनाडीमार्ग अमृतेन सिञ्चति । सूर्यस्तु दक्षिणनाडीमार्गेण सञ्चरन् तदुत्क्षिप्तान् अमृतबिन्दून् उपाहरति । यदा चन्द्रसूर्ययोः उभयोः आधारचक्रे समावेशः तदा अमावास्या तिथिरुत्पद्यते । कृष्णपक्षतिथयः ततः उत्पद्यन्ते । अत एव कुण्डलिनीशक्तिः आधारकुण्डे सूर्यकिरणसम्पर्कात् विलीनचन्द्रमण्डलमध्यगलत्पीयूषपरिपूरिते स्वपिति । स्वापावस्थैव कृष्णपक्ष इत्युच्यते । योगी यदा समाहितचित्तः चन्द्रं चन्द्रस्थाने सूर्य सूर्यस्थाने वायुना निरोद्धं क्षमते तदा चन्द्रसूर्यौ निरुद्धौ अमृतसेचनतदाहरणयोः अशक्तौ । तदानीं वायुना प्रेरितेन स्वाधिष्ठानवह्निना शुष्कीभूते अमृतकुण्डे निराहारा कुण्डलिनी सुप्तोत्थिता सती सर्पवत् फूत्कारं कुर्वती ग्रन्थित्रयं भित्वा सहस्रदलकमलमध्यवर्ति चन्द्रमण्डल दशति । तस्माद्गलत्पीयूषधाराः आज्ञाचक्रोपरिस्थित चन्द्रमण्डलं आप्लावयन्ति । तस्माद्गलिताभि: अमृतधाराभिः सर्व देहमाप्लावयन्ति । ततश्च आज्ञाचक्रोपरिस्थितस्य चन्द्रमसः कलाः पञ्चदश नित्याः । ताः पञ्चदश तदधस्स्थितविशुद्धिचक्रमाश्रित्य परिवर्तन्ते । सहस्रद्लकमलान्तस्स्थित चन्द्रगण्डलं बैन्दवस्थानम् । तत्कला चिन्मयी आनन्दरूपा आत्मेति गीयते । सैव त्रिपुरसुन्दरी । एवं शुक्लपक्ष एव कुण्डलिनीप्रबोधः कर्तुं शक्यते योगीश्वराणां, न तु कृष्णपक्ष इति रहस्यम् । सर्वाः शुक्लपक्षतिथयः पौर्णमासीसंज्ञकाः । सर्वाः कृष्णपक्षतिथयस्तु अमावास्यायां अन्तर्भवन्ति । एकैवामावास्या कृष्णपक्ष इति गीयते । अत एव आधारं अन्धतामिस्रम् । स्वाधिष्ठानं तु सूर्यकिरणसम्पर्कात् मिश्रलोकः । मणिपूरस्तु अग्निस्थानत्वेऽपि तत्र स्थिते जले सूर्यकिरणप्रतिबिम्बात् मिश्रक एव लोकः । अनाहतं ज्योतिर्लोकः । एवं अनाहत चक्रपर्यन्तं ज्योतिस्तमोमिश्रको लोकः । विशुद्धिचक्रं चान्द्रो लोकः । आज्ञाचक्रं तु चन्द्रस्थानत्वात् सुधालोकः । अनयोर्लोकयोः सूर्यकिरणसम्पर्कात् ज्योत्स्ना नास्ति । सहस्रकमलं तु ज्योत्स्नामय एव लोकः । तत्र स्थितCC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सब्याख्या श्चन्द्रो नित्यकलायुक्तः । चन्द्रविन्वं श्रीचक्रम् । कला सादाख्या । अतश्च त्रिकोणं आधारः, अष्टकोणं स्वाधिष्ठानम्, दशारं मणिपूरं, द्वितीयदशारं अनाहतं, चतुर्दशारं विशुद्धिचक्रम्, शिवचऋचतुष्टयं आज्ञाचक्रं, बिन्दुस्थानं चतुरश्रं सहस्रकमलमिति सिद्धम् । आज्ञाचक्रगतचन्द्रे पञ्चदश कलाः, षोडश्याः कलायाः प्रतिफलनं च । श्रीचक्ररूपचन्द्रबिम्बे एकैव कला, सा परमा कला । मिलित्वा षोडशकलाः । यथा♥ षोडशेन्दोः कला भानोः द्विदश दशानले । सा पञ्चाशत्कला ज्ञेया मातृकाचक्ररूपिणी ॥ इति ॥ एताः पञ्चाशत्कलाः पञ्चाशद्वर्णात्मकाः पञ्चदशाक्षरीमन्त्रे अन्तर्भूताः । यथा- आदिमेन ककारेण अन्तिमो लकारः प्रत्याहृतः तन्मध्यवर्तिनां वर्णानां ग्राहकः । अयमेव लकारः एकारपर्ववर्तिना अकारेण प्रत्याहृतः पञ्चाशद्वर्ण- ग्राहकः ॥ ननु अनेनैव प्रत्याहारग्रहणेन पञ्चाशद्वर्णात्मकमातृकाग्रहणे किमर्थ ककारलकारयोः प्रत्याहारग्रहणप्रयासः ? उच्यते–ककारादिलकारान्तानां कलाशब्दवाच्यत्वं गौणेम्, व्यञ्ज- नानां स्वरान् प्रति अङ्गत्वात्; कलानां स्वराणां प्रधानत्वमिति गुणप्रधान- भावप्रदर्शनार्थ प्रत्याहारद्वयाश्रयणं कृतं सनकादिभिरिति ध्येयम् ॥ चत्वारोऽनुस्वाराः बिन्दुलक्षकाः । तेन बिन्दुना तदुपरि प्रतीयमानो नादः सङ्गृहीतः । एवं नादबिन्दुकलात्मकं श्रीचक्रं त्रिखण्डमिति कथितम् । सादाख्या कला श्रीविद्यापरपर्याया नादबिन्दुकलातीता ॥ पता: षोडशनित्यासु अन्तर्भूताः । तथाहि —षोडश स्वराः, कादयः तान्ताः षोडश, थादयः सान्ताश्च षोडश । षोडशत्रिकं षोडशनित्याल CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्वात्रिंशः श्लोकः ळकार: अन्तर्भूतम् । हकारः आकाशबीजं बैन्दवाकाशे निलीनम् । अन्तस्थास्वन्तर्भूतोऽपि ककारेण प्रत्याहारार्थ पुनर्गृहीतः । क्षकारस्तु ककार- षकारसमुदायरूपत्वात् । ककारादयः सान्ताः षोडश नित्यामु अन्तर्भूताः स्वरसहिताः ॥ ८७ अकारेण प्रत्याहृतः क्षकारः अक्षमालेति गीयते । अतः क्षकारेण * सर्वा मातृकाः सङ्गृहीता भवन्ति । अत एव अन्तिमखण्डे सकलद्दीमिति ककारलकारयोर्योगे कलाशब्दनिष्पत्तिः, कषयोर्योगे क्षकारनिष्पत्तिरिति, एवं मन्त्रेण सर्वा मातृकाः सङ्गृहीता इति तात्पर्यम् ॥ अतश्च षोडशनित्यानां मन्त्रगतषोडशवर्णात्मकत्वं, षोडशवर्णानां पञ्चाशद्वर्णात्मकत्वं पञ्चाशद्वर्णानां सूर्यचन्द्राग्मिकलात्मकत्वं, सूर्यचन्द्राभिरूपेण त्रिखण्डत्वमिति ऐक्यचतुष्टय मनुसन्धेयम् ॥ एवं चक्रमन्त्रयोरपि । यथा हीङ्कारत्रयं श्रीबीजं च शिवचऋचतुष्ट- यात्मकत्रिकोणे बिन्दुरूपेण अन्तर्भूतम् । सकलेति वर्णत्रयेण सङ्गृहीत मातृका, अक्षमालात्मिका, मातृका उभयमपि यथायोगं चक्रे अन्तर्भूतम् । तथाहि — अन्तस्थाश्चत्वारः, ऊष्माणेश्चत्वारः- एवमष्टौ वर्णाः अष्टकोणात्मकाः। कादयो मावसानाः वर्गपञ्चमान् विहाय दशारथुम्मे अन्तर्भूताः । वर्गपञ्चमास्तु अनुस्वाररूपेण बिन्दावन्तर्भूताः । चतुर्दशारे चतुर्दश स्वरा अन्तर्भूताः । अनुस्वारविसर्गयोः बिन्दावन्तर्भावः । इति चक्रमन्त्रयोरैक्यं सुभगोदयमतानु- सारेण कथितम् ॥ पूर्णोदयमतानुसारेण तु–सोमसर्यानलात्मकतया चक्रस्य त्रिखण्डत्वम् । एवं मन्त्रस्यापि त्रिखण्डत्वं सुप्रसिद्धम । चन्द्रस्य कलाः षोडश इन्दुखण्डे 1 * 'अतः अज्ञ इति प्रत्याहरेण' इति प.S 'विद्याचतुष्टय' इति तव - कोशे. बैन्दव्य:-कोशे. अथवा इति प. कोशे 1 CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या अन्तर्भूताः । स च इन्दुखण्डः इन्द्वात्मके यन्त्रखण्डेऽन्तर्भूतः । एवं भानोः चतुर्विंशतिकलाः मानुखण्डेऽन्तर्भूताः । स च खण्डः यन्त्रखण्डेऽन्तर्भूतः । एवमाग्नेया दशकला आग्नेयखण्डे अन्तर्भूताः । स च खण्डः यन्त्रे आग्नेयखण्डे अन्तर्भवतीति कलायन्त्रमन्त्राणां ऐक्यमनुसन्धेयम् ॥ सुभगोदये नित्यानां स्वरूपमुक्तम्८८ दर्शाद्याः पूर्णिमान्ताश्च कलाः पञ्चदशैव तु । षोडशी तु कला ज्ञेया सच्चिदानन्दरूपिणी ॥ इति ॥ अस्यार्थः–दर्शाद्याः पूर्णिमान्ताश्च तिथयः । दर्शा नाम अमावास्यानन्तर- भाविनी प्रतिपत्कला । तस्या ईषद्दर्शनात् दर्शा । दर्शा आद्या यासां ताः । पूर्णिमा अन्तो यासां ताः ॥ दर्शा, दृष्टा, दर्शता, विश्वरूपा, सुदर्शना, आप्यायमाना, आप्यायमाना, आप्याया, सूनृता, इरा, आपूर्यमाणा, आपूर्यमाणा पुरयन्ती, पूर्णा, पौर्णमासी – एतानि नामधेयानि श्रुतिबोधितानि सङ्गृहीतानि 'दर्शाद्याः पूर्णिमान्ताः' इत्यनेन । एतासां स्वरूपं पुरस्तात् निवेदयिष्यते । दर्शादीनां पञ्चदशानां कलानां यथाक्रमं त्रिपुरसुन्दरीप्रभृतयः पञ्चदश नित्याः अधिदेवताः। षोडश्याः चिद्रूपात्मिकायाः कलायाः सादाख्यतत्त्वरूपत्वात् अधिदेवतान्तरं नास्ति । स्वयमेव सर्वस्य अघिदेवतेति ध्येयम् । एतासां नित्यानां अभिमानिनी देवता कामदेवः एक एव । अधिष्ठानदेवता कामेश्वरी एकैव । अतश्च मूलविद्यागतपञ्चदशवर्णानां दर्शादयः कलाः, नित्याः कलाश्च, विप्रहान्तरमिति अनुसन्धेयम् । अत एव दर्शादिकलानां त्रिखण्डत्वं स्पष्टम् । दर्शा दृष्टा दर्शता विश्वरूपा सुदर्शना- एष आग्नेयः खण्डः । आप्यायमाना आप्यायमाना आप्याया सूनृता इरा-एष सौरः खण्डः । आपूर्य 1 सचायं खण्डद्वयात्मके. CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्वात्रिंशः श्लोक: ८९ माणो आपूर्यमाणा पूरयन्ती पूर्ण पौर्णमासीति - एष चान्द्रः खण्डः तृतीयो निरूपितः । एतासां कलानां नित्यात्वेन एक्यं सम्पाद्य प्रतिपदादौ उपासनाप्रकार: पूर्वमेव दिङ्मात्रं उदाहृतः । दर्शा कला शिवतत्त्वात्मिका । दृष्टा कला शक्तितत्त्वात्मिका । दर्शता कला मायातत्त्वात्मिका । विश्वरूपा कला शुद्धविद्यातत्त्वात्मिका । सुदर्शना कला जलतत्त्वात्मिका एवं पञ्चतत्त्वात्मकं खण्डं आग्नेयम्, अग्झिरत्र अधिदेवता, कामदेवस्तु सर्वत्र अघिदेवता, कामेश्वरी सर्वत्र अधिष्ठात्रीत्युक्तम् । आप्यायमाना कला तेजस्तत्त्वात्मिका । आप्यायमाना कला वायुतत्त्वात्मिका । आप्याया कला मनस्तत्त्वात्मिका । सूनृता कला पृथिवीतत्त्वात्मिका । इरा कला आकाशतत्त्वात्मिका । आपूर्य- माणा कला विद्यातत्त्वात्मिका । एष सौरः खण्डो द्वितीयः । तत्र सूर्यो देवता । कामदेवस्तु सर्वत्र अधिदेवता । कामेश्वरी सर्वत्र अधिष्ठात्री- त्युक्तम् । आपुर्यमाणायाः कलायाः चन्द्रखण्डान्तस्स्थिताया अपि सौरखण्डे अन्तर्भावः । इराकलाप्रभेदत्वात् इराऽऽपूर्यमाणयोः ऐक्यमिति अनुसन्धेयम् । आपूर्यमाणा कला महेश्वरतत्त्वात्मिका । पूरयन्ती कला परतत्त्वात्मिका । पूर्णी कला आत्मतत्वात्मिका । पौर्णमासी कला सदाशिवतत्त्वात्मिका । एष सौम्यः खण्डः । सोमः अत्र अधिदेवता । कामदेवः सर्वत्र अधि- देवता । कामेश्वरी सर्वत्र अधिष्ठात्रीत्युक्तम् । नित्या कला सादाख्यतच्वा- त्मिका । एतास्तु विशुद्धिचक्रे षोडशारे प्रागादिक्रमेण षोडशदिक्षु परि- भ्रमन्ति ॥ तास्तु आज्ञाचक्रोपरिस्थितचन्द्रमण्डलस्य षोडश कलाः इति सुभ- गोदये यत् प्रपञ्चितं तत्तु - पञ्चदशकलानामेव षोडशारे परिश्रमणं, षोडश्याः कलायाः सहस्रदलकमल एव अवस्थानं, तत्र अवस्थितायाः नित्यायाः कलायाः प्रभापटलं षोडशारे स्फुरंति — इत्येवं परमित्येव अनुसन्धेयम् ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सभ्याख्या अयमर्थः– शिवः शक्तिः कामः क्षितिरिति शिवशब्देन शिवतत्त्वा- त्मिका दर्शाख्या कला त्रिपुरसुन्दरीनामधेया कथ्यते । तया तत्प्रकृतिभूतः ककारो लक्ष्यते । एवं शक्तिशब्देन शक्तितत्त्वात्मिका या दृष्टा कला तया एकारो लक्ष्यते । काम इत्यनेन कामदेवत्या या दर्शता कला तया ईकारो लक्ष्यते । क्षितिरित्यनेन "लकारः क्षितितत्त्वं" इति शास्त्रान्तरप्रसिद्धया लकारो लक्ष्यते। रविरित्यनेन सूर्यखण्डात्मतया रविः हकारो लक्ष्यते । शीतकिरणः चन्द्रः । "सकार: चन्द्रबीजं" इति शास्त्रान्तरप्रसिद्धया शीत- किरणशब्देन सकारो लक्ष्यते । स्मरशब्देन कामराजप्रकृतिभूतः ककारो लक्ष्यते । हंसः सूर्यः हकाराधिपतिरितित्युक्तं प्राक् । शक्रः इन्द्रः । "लकारः इन्द्रबीजं" इति शास्त्रान्तरप्रसिद्धेः शऋशब्देन लकारो लक्ष्यते । परा चन्द्र- कलेति चन्द्रबीजं सकारो लक्ष्यते । मारः कामराजबीजमिति तत्प्रकृतिभूतः ककारो लक्ष्यते । हरिः इन्द्रः लकारो लक्ष्यते । एवं मन्त्रगतवर्णानां ककारादीनां शिवादिपदानि लक्षकाणि, कचित् लक्षितलक्षकाणीति ध्येयम् ॥ एवं पञ्चदशनित्यानां समुदायात्मकस्य मन्त्रस्य पञ्चदशतिथिषु अनुष्ठानं विहितंम् । पृथक् नित्यानुष्ठानं तु प्रतिदिनं पृथक् नियतम् । एतच्च अतिरहस्यं गुरुमुखादेव अवगन्तव्यमपि शिष्यानुजिघृक्षया कथितम् । अतश्च इममेव अर्थ श्रुतिरप्याह९० दर्शाद्याः पूर्णिमान्ताश्च कलाः पञ्चदशैव तु । इत्यत्र यत् बहु वक्तव्यं, तत्तु श्रुतिव्याख्यानावसरें निरूपयिष्यामः । तथा च तैत्तिरीयशास्खायां काठके श्रूयते – 'इयं बाब सरर्धा' इत्यनुवाक: *। तत्र षोडशनित्यात्मकदिवसपरिज्ञाने फलं प्रतिपादितं, ज्ञानमात्रफलप्रतिपादकत्वात् । अनारभ्याधीतं अश्वमेधकाण्डानन्तरं 'संज्ञान विज्ञानम्' पादकवाक्यानां प्रकरणभेद एव । तस्य अनुवाकस्य ब्राह्मणं 'इयं वाव सरघा इति, तिथिप्रति** * * तै. बा. ३-१०-१०. + तै. ब्रा. ३-१०-१. CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्वात्रिंशः श्लोक: ९१ इति । एवं उभयं मन्त्रब्राह्मणात्मकं अनारभ्याधीतं ज्ञानैकफलं वाक्यजातम् ॥ *इ॒यं वाब स॒र अस्यार्थः - इयं चन्द्रकला सादाख्या सरधा सरघावत् मधुस्यन्दिनी अमृतस्यन्दिनीति श्रीचक्रात्मकचन्द्रस्य सरघात्वनिरूपणम् ॥ * तस्या॑ अ॒ग्निरे॒व सा॑र॒घं मधु' । तस्याः सरघायाः अभिरेव अग्निस्थानमेव बैन्दवं त्रिकोणं सारघं सरघोद्भूतं मधु, तस्यैव सुधासिन्धुरूपत्वात् ॥ सारघस्य मधुनः उपचयापचयप्रकारमाह* या ए॒ताः पूर्वपक्षापरपक्षयो रात्र॑यः । 'एता: संज्ञानानुवाके कथिताः । पूर्वपक्षापरपक्षयोः शुक्लकृष्णपक्षयोः रात्रयः ॥ *ता म॑धुकृत॑: । ताः रात्रयः मधु कुर्वन्तीति मधुकृतः । रात्रिष्वेव मधुनः सङ्ग्रह इति लोकप्रसिद्धिः । रात्रावेव चन्द्रकलांरूपायाः श्रीविद्यायाः अनुष्ठानं, न च दिवसे इति उपदेशः । पूर्वपक्षरात्रयः दर्शादिपौर्णमास्यन्ताः पूर्व निरूपिताः । कृष्णपक्षरात्रिनामधेयानि तु †सु॒ता सु॑न्व॒ती प्रसु॑ता सू॒यमा॑नाऽभि॑िषु॒यमा॑णा । पीता तो॑ प्र॒पा संपा तृप्ति॑स्त॒र्पयन्ती । कान्ता काम्या कामजाताऽऽयुष्मती कामदुधा * तै. ब्रा. ३-१०-१०. तै. प्रा. ३-१०-१. 1 यस्याः सरघायाः इत्यधिकः. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सब्याख्या एताः कृष्णपक्षरात्रयः । एतासां कृष्णपक्षरात्रीणां आधारचक्रे एव अमावास्यात्मकतया अवस्थानात्, समयिनां तत्र व्यवहाराभावात् शुक्लपक्षरत्रिष्वेव चन्द्रकलासञ्चारात्, तत्रैव कुण्डलिनीप्रबोधात्, स्वरूपमात्रोद्देश एव कृतः । शुक्लपक्षरात्रीणामेव कलात्वम् । तत्स्वरूपं पूर्वमेव निरूपितम् ॥ अत एव कुण्डलिनीप्रबोधो रात्रावेव, न दिंवा, दिवसानां मधुनः स्रावकत्वादित्याह९२ * यान्यहा॑नि । ते मधुकृ॒षाः । मधु वर्षन्तीति मधुवृषा: । अत एव दिवा योगिनः कुण्डलिनीं (न) बोधयन्तीति, शुक्लकृष्णपक्षयोः दिवसानां नामानि नोक्तानि अप्रस्तुतत्वात् । तथापि वेदे फलश्रवणात् । उद्देशमात्रेण कथ्यन्ते । शुक्लपक्षदिवसनामानि "संज्ञान विज्ञानं प्र॒ज्ञा' जानद॑भिजा॒नत् । सङ्कल्पमानं प्र॒कल्प॑मा नमु॒पकल्प॑मान॒मुप॑क्लृप्तं क्लृप्तम् । श्रयो बसी॑य आयत् संभूतं भूतम् ॥ इति शुक्लपक्षदिवसनामानि । कृष्णपक्षदिवसनामानि तु— प्रस्तुतं विष्टुत सस्तुतं कल्याण विश्वरूपम् । शु॒क्रम॒मृत॑ तेजस्व तेजः समद्धम् । अरुणं मा॑नु॒मन्मरी॑ चिमदमि॒तप॒त्तप॑स्वत् ॥ एतेषामुभयेषां शुक्लृकृष्णपक्षाहोरात्राणां नामधेयानि 'यो वेद तस्य फलमाह *ते. प्रा. ३-१०-१०० + तै. ब्रा. ३-१०-९ २ तेषां वेदस्य. CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्वात्रिंशः श्लोकः *स यो ह॒ वा ए॒ता म॑धुकृत॑श्च मधुवृषाश्च॒ वेद॑ । कुर्वन्ति॑ हास्यै॒ता अ॒ग्नौ मधु॑ । नास्यष्टापूर्त धयन्ति ॥ सः यः एताः मधुकृतो रात्रीः मधुवृषान् दिवसान् पूर्वोक्तान् यो वेद अस्य वेचुः एताः अग्नौ बैन्दवस्थाने मधु सुधासिन्धुं कुर्वन्ति । अस्य इष्टापूर्त वाञ्छितार्थपूर्ति न घयन्ति न रिक्तीकुर्वन्ति ॥ व्यतिरेके अनिष्टमाह * अथ यो न वेद॑ । न हास्यैता अग्नौ मधु कुर्वन्ति । BBM धय॑न्त्यस्येष्टापूर्तम् ॥ व्याख्यातप्रायमेतत् ॥ अयमर्थः–चन्द्रकलाविद्यानुष्ठानं नाम मातृकामन्त्रयोरैक्यम् । मन्त्रचक्र- योरैक्यं, चक्रनित्ययोरैक्यं, नित्याप्रतिपदादिकलयोरैक्यमिति समयिमततत्वम् । एतदनुष्ठाने शुक्लपक्षकृष्णपक्षविवेकः, दिवसरात्रिविवेकश्च उपयुज्यते । दर्शा- दिपौर्णमास्यन्तास्वेव कलासु चतुर्विधैक्यानुसन्धानं, न अमावास्यायाम् । कृष्णपक्षशब्दः अमावास्यापरः इत्युक्तं प्रागेव । अतश्च अमावास्यायामिव शुक्लपक्षदिवसेष्वपि न अनुष्ठानमिति ध्येयम् । एवं परिशेषवृत्त्या अमावास्यायां उपासनानिषेधः, न तु सर्वस्मिन् कृष्णपक्षे । अतश्च सर्वासु रात्रिषु अमावास्या- व्यतिरिक्तासु उपासना, न सर्वेषु दिवसेषु. इति गुरूपदेशवशात् ज्ञेयं रहस्यम् ॥ 1 * तै. ब्रा. ३-१०-१०. 1 चतुष्टयैक्यानुसन्धानम् ? CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या अत उत्तरम्* 'यो ह॒ वा अहोरात्राण' नाम॒घेया॑नि॒ वेद॑ । नाहा॑रा॒त्रेष्वार्ति॒माहु॑ति । स॒ज्ञानं॑ विज्ञान दर्शा दृष्टेति॑ । ए॒ताव॑नु॒वा॒कौ पू॑र्व॒प॒क्षस्या॑होरा॒त्राणां नाम॒धेय॑नि । प्रस्तु॑तं॒ विष्ट॑सु॒ता सु॑न्वतीति । ए॒ताव॑नु॒वा॒काव॑पर॒पक्षस्य॑होरा॒त्राणां नामधेय॑नि । नारा॒त्रे॒ष्वार्तिमार्कैति । य ए॒वं वेद॑ ॥ इति बाक्यजातं पूर्वव्याख्ययैव व्याकृतम् । इतः परं वक्ष्यमाणं मुहू- तर्घमासघटिकादीनां कलानां नामधेयजातं तत्रैव अन्तर्भूतमिति तद्व्याख्या - नेनैव व्याख्यातमिति अनुसन्धेयम् । अत एव संज्ञानानुवाकः 'इयं वाब सरघा' इत्यनुवाकश्च व्याकृतावेवेति अवगन्तव्यम् । यचु सावित्रप्रकाश के 'प्रजापति - र्देवानसृजत' इत्यनुवाके* 'स यदाह' इत्यारभ्य 'जनको ह वैदेहः' इत्यन्तेन तिथ्यात्मकत्वं सवितुः प्रतिपादितम्, तत्तु सादाख्यतत्त्वात्मिकायाः चन्द्रकलाविद्यायाः श्रीविद्याऽपरनामधेयायाः पञ्चदश' तिथ्यात्मिकायाः प्रसादसमा- सादितसामर्थ्य सवितुः, नान्यथेति प्रतिपादयितुं गौण्या वृत्त्या आह श्रुतिः । अत एव 'एष एव तत्। * इति गौणवृत्याश्रयणं प्रकटीकृतम् । अत एतग्रन्थकलापानन्तरवाक्यम्- जनको ह॒ वैदहः अहोरात्रैः समाज॑गाम* ॥ इति आम्नातम् । जनकः उत्पादकः श्रीविद्यायाः ऋषिः । विदेह एव वैदेहः मन्मथः । अहोरात्रैः अहोरात्रात्मकैः पञ्चदशाक्षरीमन्त्रवर्णैः दर्शादिपूर्णिमा* तै. ना. ३-१०-९. 1 विद्यात्मिकाया: ? CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्वात्रिंशः श्लोकः ९५ न्तकलात्मकैः समाजगाम, तं मन्त्रं आहृतवानित्यर्थः । यस्तु मन्त्रं आहरति स ऋषिरित्युच्यते । अत एव अरुणोपनिषदिपुत्रो निर्ऋत्या॑ वैदे॒हः ।* निर्ऋत्याः लक्ष्म्याः । यद्वा - अनिर्ऋत्याः लक्ष्म्याः । पुत्रः वैदेहः मन्मथः ॥ अचेता यश्च चेत॑नः । * अनङ्गत्वादेव चेतोरहितः। चेतनश्च सर्वभूतान्तर्यामित्वात् ॥ स तं मणिम॑विन्दत् । * सः अनङ्गः तं प्रसिद्धं मणि विद्यात्मकं रत्नं अविन्दत् लब्धवान् अपश्यत् । असौ अनङ्ग अन्धोऽपि अपश्यदिति 'अन्धो मणिम विन्दित् '* इति वाक्यशेषबलात् लभ्यते । अत एव परचित्कलायाः विद्यायाः त्रिपुरसुन्दर्याः मन्मथः ऋषिरभूत् ॥ सेोऽनङ्गुलरावयत् । * स मन्मथः अनङ्गत्वादेव अनङ्गुलिः आवयत् असीन्यत् ॥ सीवनानन्तरक्कृत्यमाहसोऽग्रीवः प्रत्य॑मुञ्चत् । * सः मन्मथः अनङ्गत्वादेव अग्रीवः मणिसम्पादनफलं प्रत्यामोचनं अक- रोत्, धृतवानित्वर्थः ॥ विद्यारत्ने मणित्वारोपणस्य फलं धारणमेव न भवतीत्याह* तै. आ. ११-१. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या सोऽजि॑िह्वो अ॒सश्च॑त । * सः अनङ्गः अनङ्गत्वादेव अजिह्नः जिह्वारहितः असश्चत अचोषत्, आस्वादितवानित्यर्थः ॥ एतदुक्तं भवति-अनङ्गः पूर्व विद्यारलं पञ्चाशद्वणीत्मकं षोडशनित्या- त्मकं षोडशकलात्मकं नानावेदेषु नानास्मृतिषु नानापुराणेषु नानाविधाग मेषु विप्रकीर्ण दृष्टवान् । तदनन्तरं विप्रकीर्ण इमं मन्त्रं दृष्ट्वा सीवनं कृतवान् । पञ्चाशद्वर्णान् त्रिधा विभज्य खण्डत्रयं कृत्वा त्रिपुरसुन्दर्यादिषोडश नित्याः तत्र अन्तर्भाव्य प्रतिपदादितिथीन् षोडश तत्रैव अन्तर्भाव्य, पञ्चदशवर्णात्मकं त्रिखण्डं कृत्वा, तत्र सोमसूर्यानलात्मकतया ब्रह्मविष्णुमहेश्वरात्मकतया सत्वरज- स्तमस्तवव्यवस्थिततया जाग्रत्स्वप्नसुषुप्त्यवस्थापन्नतया सृष्टिस्थितिलयहेतुभूत- तया निश्चित्य श्रीविद्यात्मके चतुर्थे खण्डे पञ्चदशकलानां अन्तभावं निश्चित्य भुवनेश्वरीप्रभृतीनां योगिनीविद्यानां नवानां त्रिकस्य त्रिकस्य एकैकहीङ्कारेण अन्तर्भावं अङ्गीकृत्य, सर्वभूतात्मकं सर्वमन्त्रात्मकं सर्वतत्त्वात्मकं सर्वावस्था- त्मकं सर्वदेवात्मकं सर्ववेदार्थात्मकं सर्वशब्दात्मकं सर्वशक्तयात्मकं त्रिगुणात्मकं त्रिखण्डं त्रिगुणातीतं 'सादाख्यापरपर्यायं षड्विंशशिवशक्तिसंपुटात्मकं निश्चित्य वर्णपञ्चदशकेन मूलविद्यां असीव्यत् । तदनन्तरं स्यूतं मन्त्रराज 'ग्रीवायां घृतवान् चिरकालं ध्यानयोगेन पूजितवान् । तदनन्तरं चन्द्रकलामृतास्वादं कृतवानिति सः मन्मथः ऋषिः अस्य मन्त्रस्येत्यर्थः ॥ नैतमृषिं विदित्वा नगरं प्रविशेत् । * एतं ऋषि मन्मथ विदित्वा नगरं श्रीचक्रात्मकं न प्रविशेत् ऋषिज्ञानपूर्वकं श्रीचक्रात्मकं नगरं न पूजयेत्, बाह्यपूजां न कुर्यादिति निषेधविधिः, * तै. आ. १- ११. 1 सादाख्यकला पर्यायम् . 2 CC-0. Jangamwadi Math Collection. Digitized by eGangotri गृहीत्वा द्वात्रिंशः श्लोकः बाह्यपूजायामेव ऋषिच्छन्दः प्रभृतिज्ञानपूर्वकत्वम् । आन्तरपूजायां तादाम्यानुसन्धानात्मिकायां ऋष्यादिज्ञानं नास्त्येव । उपयोगस्तु दूरत एव । अतो वस्तुसिद्धऋष्यादिपर्युदासमुखेन श्रीचक्रस्य बाह्यपूजनं त्रैवर्णिकैः न कर्तव्यमिति नियम्यते । तदुक्तं सनत्कुमारसंहितायाम् – बाह्यपूजा न कर्तव्या कर्तव्या बाह्यजातिभिः । सा 'क्षुद्रफलदा नृणां ऐहिकार्यैकसाधनात् ॥ बाह्यपूजारतः कौलाः क्षपणाश्च कपालिकाः । दिगम्बरा श्चेतिहासा वामकास्तन्त्रवादिनः ॥ आन्तराराधनपरा वैदिका ब्रह्मवादिनः । जीवन्मुक्ताश्चरन्येते त्रिषु लोकेषु सर्वदा ॥ इति ॥ कौलाः आधारचऋपूजारताः । क्षपणकाः योषित् त्रिकोणेपुजारताः । कापालिकाः • दिगम्बराश्च उभयत्र निरताः । इतिहासाः भैरवयामळप्रामाण्यवादिनः । वामकाः तन्त्रवादिनः इत्येके वदन्ति, वामकेश्वरतन्त्रप्रामाण्यवादिनः । केवलचक्र- पूजकाः ते वेदबाह्या इत्यन्वयः । आन्तरपूजारताः ब्रह्मवादिनः शुभागमतत्त्व- वेदिनः । शुभागमपञ्चकं पूर्वमेवोक्तम् । आन्तरपुजाप्रकारः पुरस्ताइक्ष्यते च ॥ *य॑दि प्र॒विशेत् । असंशये संशयोक्तिः 'यदि वेदाः प्रमाणं' इतिवत् । प्रविशेदेवेत्यर्थः । * मि॒थौ चरि॑त्वा प्र॒विशेत् । 2 मिथौ रहस्ये एकान्ते, चरित्वा अवगत्य । चर गतिमक्षणयोः । प्रविशेत्, आन्तरपूजां कुर्यादित्यर्थः । या— मिथौ मिथुनीभूतौ शिवा, 'क्षुद्रधर्मदा. *तै. आ. १-११. + 'वीतावासा' इत्यपि कचित् दृश्यते. * मिथौ= मिथ इत्यर्थ:. 7 CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सब्याख्या ९८ उभयोः मेलनं अवगत्य प्रविशेत् अनुसन्दधीतेति । पूर्वव्याख्यानेऽपि ऐकाम्यानुसन्धाने सहायान्तरं न कर्तव्यम् । एकान्ते एव विद्या फलतीत्युपदेशः । तत्कथमित्याशक्य दृष्टान्तेन द्रढयति* तत्सम्भव॑स्य व्र॒तम् । सम्भवो मन्मथः, चित्तजातत्वात् । तस्य व्रतं माहात्म्यं सहायान्तरं तिरस्कृत्य एकाकिनैव रहस्ये स्त्रीपुरुषसंयोजनरूपम् । अतः मन्मथोपदिष्टमन्त्रा- नुष्ठानवतां तथैव तदनुष्ठानमिति गोप्येयं विद्येति तात्पर्यम् । द्वितीयव्या- ख्याने मन्मथो मिथुनं अवगत्य तस्मिन् मिथुने प्रविशति । एवं शिवशक्ति- संपुटं अवगत्य साधकेन प्रवेष्टव्यमिति श्रुतेरर्थ: । अतश्च 'पुत्रो निर्ऋत्या वैदेह:, '' 'जनको ह वैदेहः'' इति च श्रुतिद्वयस्य वैदेहयोः उभयोः एक प्रत्यभिज्ञाविषयत्वात्, 'स यदाह'" इत्यादिवाक्यकदम्बकं प्रतिपदादि- तिथिरूपचन्द्रकलात्मिकायाः श्रीविद्यायाः प्रतिपादनद्वारा सवितुः तत्प्रसाद- जन्यं माहात्म्यं नान्यथेत्येवंपरमिति सर्व अनवद्यम् ॥ ३२ ॥ स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनोः निधायैके नित्ये निरवधिमहाभोगरसिकाः । भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलयाः शिवाग्नौ जुह्वन्तस्सुरमिघृतधाराहुतिशतैः ॥ ३३ ॥ स्मरं कामराजं, योनिं भुवनेश्वरीं, लक्ष्मीं श्रीबीजम्, इदं त्रितयं आदौ तव मनोः मन्त्रस्य, निधाय संयोज्य, एके विरलाः समयिन, । नित्ये ! आद्यन्तरहिते ! निरवधिमहाभोगरसिकाः अपरिच्छिन्ननित्यानुभव† तै ब्रा. ३-१०-९. * तै. आ. १-११. CC-0. Jangamwadi Math Collection. Digitized by eGangotri त्र्यास्त्रंशः श्लोक: ९९ रसज्ञाः, परमयोगीश्वरा इति यावत् । भजन्ति सेवन्ते । त्वां भवतीं, सहस्रदलकमलात् अवरोप्य हृत्कमले संस्थाप्य ताहग्विधां चिन्तामणिगुण- निवद्धाक्षवलयाः चिन्तामणीनां गुणः गुणनं आम्रेडनं, समूह इति यावत्, तेन निबद्धो रचितः अक्षवलयः अक्षमालिका येषां ते । या – चिन्ता - मणय एव गुणनिबद्धाक्षाः सूत्ररचिताक्षाः पद्मबीजानि, तेषां वलयः मालिका येषां ते तथोक्ताः, शिवाग्मौ शिवा शक्तिः त्रिकोणमिति यावत् तत्र संस्कृतः अग्निः शिवाभिः । त्रिकोणे बैन्दवस्थाने स्वाधिष्ठानाग्नि अवयुत्य तत्र निक्षिप्य पाशाङ्कुशाभ्यां सन्निरुध्य भुवनेश्वर्या अवकुण्ठ्य अग्नेः जात- कर्मादिषोडशसंस्काराः यत्र क्रियन्ते सः शिवाभिरिति रहस्यमिति । अय- माशयः— त्रिकोणे बैन्दवस्थाने स्वाधिष्ठानाग्नि निक्षिप्येति । यद्यपि बैन्दव- स्थानं चतुष्कोणं, तथापि पुरश्चरणात्मकक्रियायां संवित्कमले त्रिकोणं आरोप्य सहस्रकमलात् बैन्दवस्थानस्थां कामेश्वरीं अवरोप्य पुरश्चरणं कार्य- मिति समयिमतरहस्यमिति आचार्याणां आशय इति । जुह्वन्तः सन्तर्पयन्तः, सुरभिघृतधाराहुतिशतैः सुरभिः कामगवी, तस्याः घृतं आज्यं, तस्य धाराः, ताभिः आहुतयः हविः प्रक्षेपाः, तासां शतानि सहस्रं तैः ॥ अत्रेत्थं पदयोजना हे नित्ये ! तव मनोः आदौ स्मरं योनिं लक्ष्मीं इदं त्रितयं निधाय निरवधिमहाभोगरसिकाः एके चिन्तामणिगुण- निबद्धाक्षवलयाः शिवाम्नौ त्वां सुरमिघृतधाराहुतिशतैः जुह्वन्तः भवन्ति ॥ अत्रेदं तत्त्वम् –समयिनां मन्त्रस्य पुरश्चरणं नास्ति । जपो नास्ति । बाह्यहोमोऽपि नास्ति । बाह्यपूजाविधयो न सन्त्येव । हृत्कमल एव सर्वे यावत् अनुष्ठेयम् । एतच्च 'जपो जल्पश्शिल्पम् '* इत्यादिश्लोकव्याख्याना- वसरे किञ्चिदुक्तम् । अवशिष्टं कृत्सं 'तवाज्ञा चक्रस्थम् । इत्यादि श्लोक- षट्कव्याख्यानावसरे निपुणतरमुपपादयिष्यामः ॥ + ३६ श्लोकः. २७ श्लोकः. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या * 'तवाज्ञाचक्रस्थम् * इत्यादिश्लोकषट्केन सामयिक मतं निरूपयिष्यन् सप्रभेदं कौलमतं तदुपयोगितया निरूपयति । कौलमतं द्विविधं, पूर्वकौलं उत्तरकौल चेति । एतद्वितयं क्रमेण श्लोकद्वितयेनाहशरीरं त्वं शम्भोश्शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति नवात्मानमनघम् । अतश्शेषः शेषीत्ययमुभयसाधारणतया स्थितः सम्बन्धो वां समरसपरानन्दपरयोः ॥ ३४ ॥ १०० शरीरं देहः, त्वं भवती महाभैरवी, शम्भोः आनन्दभैरवस्य, शशि मिहिरवक्षोरुहयुगं शशी चन्द्रः मिहिरः सूर्यः तावेव वक्षोरुहौ कुचौ तयोर्युगं युग्मं यस्य तत् । तव भवत्याः महाभैरव्याः, आत्मानं देहं, मन्ये जानामि । भगवति ! भगः अस्या अस्तीति भगवती तस्याः सम्बुद्धिः । यहा- इन्दुकलाप्राशस्त्ये मतुपू । उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ इति स्मरणात् उत्पत्त्यादिवेदनं भगः तइती भगवती । विद्यायाः नवयोन्यात्मकत्वात् नवयोनिमती भगवती । नवयोनिमिः प्रशस्तेत्यर्थः । नवात्मानं - 'आनन्दमैरवम् नवव्यूहात्मकम् । आनन्दभैरवस्य नबव्यूहात्मकत्वं उपरिष्टात् वक्ष्यते । अनघं निर्दोषम्, अतः अस्माद्धेतोः, यतः कारणात् परानन्दपरयोः ऐक्यं तस्मादित्यर्थः । 4३ द्वेष गुणभूतः अप्रधानम् शेषी प्रधानम्, इत्ययं एवंप्रकार, उभय9 लोक: नर्वेन्यूझरमतयोदाहृतः। आनन्द• CC-0. Jangamwadi Math Collection. Digitized by eGangotri चतुर्खिश: श्लोकः १०१ साधारणतया उभयोः भैरवीभैरवयोः साधारणतया साधारण्यात्, स्थितः अवस्थितः, सम्बन्धः शेषशेषिभावरूपः, वां युवयोः समरसपरानन्दपरयोः समरसे सामरस्ययुक्ते परानन्दः आनन्दभैरवः परा आनन्दभैरवीरूपा चिच्छक्तिः कला, समरसे च ते परानन्दपरे च तयोः ॥ अत्रेत्थं पदयोजना — हे भगवति ! शम्भोस्त्वं शशिमिहिरवक्षोरुहयुगं शरीरं भवसीति शेषः । आनन्दभैरवस्य कालव्यूहान्तः पातित्वात् सूर्यचन्द्रयोः वक्षोरुहयुगत्वारोपणं युक्तम् । यद्वा – अयमन्वयः - हे भगवति ! शशिमिहिरवक्षोरुहयुगं शरीरं शम्भोस्त्वमेव । सूर्यचन्द्रौ स्तनौ देव्याः तावेव नयने स्मृतौ । उभौ ताटङ्कयुगलमित्येषा वैदिकी श्रुतिः ॥ इत्यनेन भगवत्याः शम्भु प्रति शेषत्वमुक्तम् । हे भगवति ! तवात्मानमनघं नवात्मानं मन्ये । अतः "शेष: शेषी" इत्ययं सम्बन्धः समरस परानन्द- परयोः वां उभयसाधारणतया स्थितः ॥ अत्रेदमनुसन्धेयम् – महाभैरवस्य नवात्मेति संज्ञा, नवव्यूहात्म- कत्वात् । नव व्यूहास्तु- कालव्यूहः कुलव्यूहो नामव्यूहस्तथैव च । ज्ञानव्यूहस्तथा चित्तव्यूह: स्यात्तदनन्तरम् ॥ नादव्यूहस्तथा बिन्दुव्यूह: स्यात्तदनन्तरम् । कलाव्यूहस्तथा जीवव्यूहः स्यादिति ते नव ॥ अस्यार्थ: कालव्यूहो नाम-निमेषादिकल्पान्तावच्छिन्न काल समुदाय: कालव्यूहः । सूर्यचन्द्रयोरपि कालावच्छेदकतया कालव्यूहे अन्तर्भाव उक्तः ॥ कुलव्यूहो नाम – नीलादिरूपव्यूहः ॥ नामव्यूहो नाम– संज्ञास्कन्ध: SRI JAGADGURU VISHWARABIHA UNANA SIMHASAN UN LANDIR LIBRARY Jangamawadi Math, Maranasi ACC. NO........ 1084 CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या ज्ञानव्यूहो नाम – विज्ञानस्कन्धः । 'भागव्यूह इति नामान्तरमस्ति । स च द्विविधः 'सभागविभागभेदात् । सभागो विकल्पः, विभागो निर्विकल्पः ॥ अहङ्कारपञ्चकं नाम १०२ चित्तव्यूहो नाम – अहङ्कारपञ्च कस्कन्धः । अहङ्कारचित्तबुद्धिमहन्मनांसि ॥ नादव्यूहो नाम – रागेच्छाकृतिप्रयत्नस्कन्धः । अनेन मातृकायाः परा पश्यन्ती मध्यमा वैखरी इति चत्वारि रूपाणि । परा नाम सान्तरोहरूपा । अन्तरे अन्तःकरणे ऊहेन तर्केण सहितं रूपं यस्याः सा सान्तरोहरूपा । युक्तावस्थायामेव ज्ञातव्येत्यभिसन्धिः । यथोक्तं कामकलाविद्यायाम्या सान्तरोहरूपा परा' महेशी परा नाम । पश्यन्ती नाम एषैव स्पष्टा उच्यते । यथोक्तं तत्रैव L स्पष्टा' पश्यन्त्याख्या त्रिमातृका चक्रतां याता ॥ त्रिमातृका त्रिखण्डयुक्ता मातृका पञ्चदशाक्षरी, तदात्मिका । सा च चक्रतां चक्रत्वं याता । त्रिखण्डात्मकचक्रैक्यं त्रिखण्डात्मकमातृकाया इति रहस्यम् । एतच्च पूर्व बहुधा प्रपञ्चितम् । स्पष्टा युक्तावस्थायां अतिसूक्ष्मतया प्रतीता इत्यभिसन्धिः । मध्यमा नाम परापश्यन्त्योः उच्चानुच्चावस्थात्मिका । द्विविधा, वामादिव्यष्टिरूपा वामादिसमष्टिरूपा चेति । वामादिसमष्टिरूपा सूक्ष्मा; वामादिव्यष्टिरूपा स्थूला । बामादयः शक्तयः–बामा, ज्येष्ठा, रौद्री, अम्बिका। एताश्चतस्रः शक्तयः श्रीचकान्तर्गताघोमुखचतुर्योन्यात्मिकाः । सा 1 भोगव्यूह इति. सम्भोगविसम्भोगभेदात् विसम्भोगो निर्विकल्प:. महेशी त्रिभाविता सैव. इति क्वचिपाठो दृश्यते 5 2 " सम्भोगो विकल्पः• • पश्यन्त्यादित्रिमातृका. 6 CC-0. Jangamwadi Math Collection. Digitized by eGangotri चतुर्खिश: श्लोक: इच्छा, ज्ञानं, क्रिया, शान्ता, परा चेति पञ्च शक्तयः श्रीचक्रान्तर्गतोर्ध्वमुखशक्तियोन्यात्मिकाः । एताभिः शक्तिभिः नवव्यूहात्मिकाभिः भगवत्याः नवात्मत्वं उच्यते । यथोक्तं तत्रैवएका परा तदन्या वामादिव्यष्टिमातृसृष्ट्यात्मा । तेन नवात्मा माता जाता सा मध्यमाऽभिधानाभ्याम् ॥ द्विविधा हि मध्यमा सा सूक्ष्मा स्थूलाकृतिः स्थिरा सूक्ष्मा । नवनादमयी स्थूला नववर्गात्मा तु भूतलिप्याख्या । आद्या कारणमन्या कार्य त्वनयोर्यतस्ततो हेतोः । सैवेयं न हि भेदस्तादाम्यं हेतुहेतुमदमीष्टम् ॥ अस्यार्थ:एका परेति सत्त्वरजस्तमोगुणसाम्यरूपा । तदन्या पश्यन्ती अन्यतरगुणवैषम्यरूपेत्यर्थः । मध्यमा वामादिव्यष्टिरूपा स्थूलात्मिका । बामादयः शक्तयो बैन्दवस्थानस्य उभयत्र सम्पुटत्वेनावस्थितांः । अत एव एताः व्यूहशब्दवाच्यास्सत्यः नवात्मशब्देन व्यवह्रियन्ते । समष्टिरूपास्तु परायामन्तर्भूताः । तेन कारणेन माता मातृका नवात्मा जाता । सा मध्यमा अभिधानाभ्यां द्विविधा, हि यस्मात् सा मध्यमा सूक्ष्मा स्थूलाकृतिश्चेति द्विविधा । सूक्ष्मास्वरूपमाह — स्थिरेति । स्थैर्यावस्थायां युक्तावस्थायामेव अवभास्या । नवनादमयीति – नव नादाः अकचटतपयशक्षाः । एते परस्परं भिन्नजातीयाः, स्वरकवर्गचवर्गटवर्गतवर्गपवर्गय वर्गशवर्गक्षवर्गाणां परस्परं भिन्नत्वेन प्रतीयमानत्वात् । तत्र प्रमाणमाह — भूतलिप्याख्येति । मिथ्याविज्ञेयमिथ्यारूपायाः लिपेः आख्यापकत्वं दर्पणप्रतिबिम्बस्य मुखज्ञापकत्वमिव न विरुध्यते । आद्या कारणमन्येति - आद्या सूक्ष्मरूपा मध्यमा कारणं CC-0. Jangamwadi Math Collection. Digitized by eGangotri १०४ सौन्दर्यलहरी सव्याख्या स्थूलरूपायाः मध्यमायाः नववर्गात्मिकायाः । अनयोः कार्यकारणयोः यतस्ततो हेतोः सैवेयं सूक्ष्मैवेयं स्थूला । अतः स्थूलसूक्ष्मयोः ऐक्ये अभेदे विमर्श. दशायामपिन कोsपि हेतुरस्तीति तात्पर्येणोक्तम् – यतस्ततो हेतोरिति । तदेव प्रतिपाढ्यति-न हि भेद इति । हेतुहेतुमदिति- हेतुहेतुमत्तादात्म्यं अभीष्टमित्यन्वयः। सर्वत्र तादात्म्यं हेतुहेतुमद्वयतिरेकेण नास्तीत्यर्थः । अतश्च मध्यमात्मिकायाः चिच्छक्तेः नवात्मता सिद्धा । रागेच्छाकृतिप्रयत्नानां कारण- त्वेनागमेषु प्रसिद्धाः मायाशुद्धविद्यामहेश्वरसदाशिवाः रागादीनां तत्त्वभूताः सङ्गृहीताः । तैः परापश्यन्तीमध्यमावैखर्यः अधिष्ठानभूताः सङ्गृहीता इत्यव गन्तव्यम् ॥ बिन्दुव्यूहो नाम–षट्चक्रसङ्घः ॥ कलाव्यूहो नाम–पञ्चाशत्कलानां वर्णात्मिकानां सङ्घः ॥ जीवव्यूहो नाम–भोक्तृस्कन्धः ॥ एवं नवानां व्यूहानां भोक्तृभोग्यभोगरूपेणं त्रैविध्यम् । आत्मव्यूहस्य भोक्तृत्वेऽपि भोग्यभोगतादात्म्यात् 'त्रैविध्यम् । एवं भोगव्यूहस्या प्यूह्यम् । अयमाशयः– आत्मव्यूहस्य भोक्तृत्वं, ज्ञानव्यूहस्य भोगत्वम्, कालव्यूहादीनां भोग्यत्वमेवेति आचार्याणां त्रैविध्यमभिप्रेतमिति । सर्वेषां व्यूहाना जीवव्यूहस्य सर्वत्र अन्वयादैक्यम् । कालव्यूहस्य अवच्छेदकत्वादैक्यम् । कुलनामव्यूहयोः निरूपकत्वादैक्यम् । ज्ञानव्यूहस्य बिन्दुव्यूहे तादात्म्यादैक्यम् । नादकलयोरैक्यात् नवव्यूहात्मकत्वं परमेश्वरस्य सिद्धमेव । अतो नवविधैक्यं भैरवीभैरवयोः ज्ञातव्यमिति कौलमतरहस्यम् । अत एव कौलाः परमेश्वर नवात्मेति व्यवहरन्ति । यथाहुः कौलाः 'अविरुद्धम् । एवं भोग्यव्यूहस्य भोगव्यूहस्याप्यूह्यम्. परमेश्वरस्य नवाष्मतेति. CC-0. Jangamwadi Math Collection. Digitized by eGangotri पञ्चत्रिंशः श्लोकः नवव्यूहात्मको देवः परानन्दपरात्मकः । नवात्मा भैरवो देवो भुक्तिमुक्तिप्रदायकः ॥ परानन्दपराशक्तिः चिद्रूपाऽऽनन्दभैरवी । तयोर्यदा सामरस्यं जगदुत्पद्यते तदा ॥ इति दिमात्रमुक्तम् । अवशिष्टं 'तवाधारे मूले '* इत्यादौ निरूप्यते । अयं भावः – आनन्दभैरवमहाभैरव्योः परानन्दपरासंज्ञयोः तादात्म्ये सिद्धे नवात्मता द्वयोः समाना । अतः शेषशेषिभावः आपेक्षिकः – यदा सृष्टि- स्थितिलयेषु आनन्दभैरवस्य परानन्दसंज्ञिकस्य परचित्स्वरूपायाश्च महाभैरत्र्याः प्रयत्नः उत्पद्यते, तदा भैरवीप्राधान्यात् प्रधानं प्रकृतिशंब्दवाच्या महाभैरवीति, तस्याः प्रधानत्वं शेषित्वं; आनन्दभैरवस्य अप्रधानत्वं गुणभावः शेषत्वन् । यदा सर्वोसंहारे प्रकृतेः तन्मात्रावस्थितौ भैरन्याः स्वात्मनि अन्तर्भावात् मैरवस्य शेषित्वं तदा भैरव्याः शेषत्वमिति ॥ ३४ ॥ मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् । त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभूषे ॥ ३५ ॥ मनः मनस्तच्वं आज्ञाचक्रस्थितं त्वं एव । व्योम आकाशतत्त्वं विशुद्धिचक्रान्तस्थितं त्वं एव । मरुत् वायुतत्वं अनाहतनामक संविच्चक्रान्तर्गतम् । असि इति त्वमित्यर्थे अव्ययम् । मरुत्सारथिः वायुसखः अस्तित्त्वं स्वाधिष्ठानगतम् । असि इति पूर्ववत् अव्ययम् । लं आपः अहत्त्वं मणिपूरान्तर्गतम् । त्वं भूमिः भूमितत्वं मूलाधारान्तर्गतम् । एवं रूपेण CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या १०६ त्वयि परिणतायां परिणतिं तादात्म्यं गतायां, न हि परं इतः परं न किञ्चिदस्तीत्यर्थः । त्वमेव स्वात्मानं स्वस्वरूपं, परिणमयितुं परिणामवन्तं कर्तु, विश्ववपुषा प्रपञ्चरूपेण चिदानन्दाकारं चिच्छक्केः आनन्दभैरवस्य च आकारं, शिवयुवति ! शिवयुवतिः हरपत्नी, युवतिशब्दात् 'सर्वतोsक्ति - न्नर्थादित्येके' इति ङीप् । तस्याः सम्बुद्धिः । भावेन चित्तन, विभूषे । यद्वा- चिदानन्दाकारं च ब्रह्मस्वरूपं शिवतत्त्वं, शिवयुवतिभावेन शिवस्य युवतिर्जाया तस्याः भावः तत्वं तेन ॥ अत्रेत्थं पदयोजना - हे भगवति । मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिः । त्वयि परिणतायां परं न हि । त्वमेव स्वात्मानं विश्ववपुषा परिणमयितुं शिवयुवति ! भावेन चिदानन्दाकारं बिभृषे ॥ अयमर्थः–'मनस्त्वं' इत्यादि 'भूमिः इत्यन्तेन पञ्चभूतात्मकः कार्यरूपः परिणामो विकारः उक्तः । 'त्वयि परिणतायाम्' इत्यनेन निर्विकारात्मकः कारणरूपेण वस्थितिविशेषः प्रकृत्याः परिणामः उक्तः । 'न हि परम्' इत्यनेन अपरिणामिन्याः परिणामो नास्ति अनवस्थापत्तेः इति हि शब्दार्थः । तथोक्तं चतुश्शत्याम्शृणु देवि महाज्ञानं सर्वज्ञानोत्तमं प्रिये । येन विज्ञानमात्रेण भवाब्धौ न निमज्जति ॥ त्रिपुरा परमा शक्तिराद्या जाता महेश्वरि । स्थूलसूक्ष्मविभागेन त्रैलोक्योत्पत्तिमातृका ॥ कबलीकृतनिश्शेषतच्वग्रामस्वरूपिणी । यस्यां परिणतायां तु न किञ्चित्परमिष्यते ॥ 1 अयमर्थः- कबलीकृतः आत्मन्यारोपितः कारणात्मतया अवस्थितः, यथा 1 कबळीकृतनिश्शेषतत्त्वप्रामस्वरूपिणीत्यस्यायमर्थः. CC-0. Jangamwadi Math Collection. Digitized by eGangotri पत्रिंशः श्लोक: मृदि घट इव निश्शेषं यथा भवति तथा तत्वानां पञ्चतत्वानां ग्रामः समूहः कबलीकृतनिश्शेषतत्त्वग्रामः स एव स्वरूपं बस्यास्सा, कार्याणि कारणे उपसंहृत्य स्वयं कारणात्मना अवस्थितेत्यर्थः, सत्कार्यवादिनां सते कारणे कार्यस्यापि शक्तिरूपेण विद्यमानत्वात् इति । एतदुक्तं भवति - उत्तरकौलमते प्रधानमेव जगत्कर्तृ । प्रधानत्वादेव शेषभावो नास्ति, शिवल्या- भावात् । तस्य परिणतिः पञ्चतत्त्वात्मिका । मनस्तत्वादिरूपेण प्रधानालिका शक्तिः परिणता । अतः मनःप्रभृतीनां शक्तिपरिणामः तच्वानां स्वरूप- परिणामः । एवं प्रपञ्च कार्यरूपं स्वस्यामारोप्य कारणरूपेण अवस्थिता । सा च आधारकुण्डलिनीत्यभिधीयते । इतःपरं यद्वक्तव्यमस्ति तदपि तवा- धारे मूले* इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपादयिष्यानः ॥ ३५ ॥ 1 1 तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं परं शंभुं बन्दे परिमिलितपार्श्व परचिता । यमाराध्यन् भक्तथा रविशशिशुचीनामविषये निरालोकेऽलोके निवसति हि भालोकवने ॥ ३३॥ नरशिकोदे तव त्वदीये, आज्ञाचक्रस्थं आज्ञाचके स्थितं द्युतिघरं तपन: सूर्यः शशि: चन्द्रः तगोः कोग्य आगीतकोटेश इत्यर्थः, तासांळुतिः कान्तिः तो धरतीति घरः, ते पर हस् तां इति संज्ञा शंभो । परिमिलितपार्थे परिथिस्तिो स यस्य तम् । परा चासो चिच परचित् । परन् यं परचित्संवरित परशिनं, आराध्यन प्रसादकर 1 आाधारकुण्डे कुण्बलिनी, 160 CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या रविशशिशुचीनां सूर्यचन्द्राग्नीनां अविषये अगोचरे, अत एव निरा- लोके आलोकरहिते, अलोके विजने एकान्ते, निवसति, त्वत्सायुज्यं प्राप्येति शेषः । हिः प्रसिद्धौ । भालोकभुवने ज्योत्स्नामये लोके सहस्रकमले ॥ १०८ अत्रेत्थं पदयोजना – हे भगवति ! तवाज्ञाचक्रस्थं तपनशशिकोटि- युतिधरं परं शम्भु परचिता परिमिलितपार्श्व वन्दे । यं भक्त्या आराध्यन् रविशशिशुचीनां अविषये निरालोके अलोके भालोकभुवने निवसति हि ॥ अत्रेदमनुसन्धेयम् – 'तवाज्ञाचक्रस्थं' इति चक्रशब्देन साधकस्य भ्रूमध्यान्तरगतश्रीचक्रान्तर्गतशिवचऋचतुष्टयं कथ्यते । न तु हिदलं पद्म, तवेतिपदानन्वयादिति । एवमुत्तरत्राप्यूह्यम् । अत्र स्वाधिष्ठानाग्रे अग्निमण्डलं, अनाहत चक्राग्रे सूर्यमण्डलं, आज्ञाचक्राग्रे चन्द्रमण्डलमिति पूर्वमेव प्रतिपादितम् । अतश्च अग्निसूर्यचन्द्राणां 'मयूखाः षष्ट्युत्तरत्रिशतसङ्ख्याका आधारचक्रप्रभृति आज्ञाचक्रपर्यन्तमेव विचरन्ति । एतदपि पूर्वमेव सम्यक् निरूपितम् । आज्ञाचक्रस्थितचन्द्रात् अन्य एव सहस्रकमलस्थितश्चन्द्रः श्रीचक्रात्मकः नित्यकल इत्यपि पूर्वमेव सम्यक् निरूपितम् ॥ ३६॥ विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं : शिवं सेवे देवीमपि शिवसमानव्यवसिताम् । ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणेः विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७॥ विशुद्धौ विशुद्धिचक्रे ते भवत्याः शुद्धस्फटिकविशदं 'त्रासरहितस्फटिकोपलसदृशं अतिनिर्मलं व्योमजनकं व्योम्नः आकाशतत्वस्य जनकं उत्पादकं, 'तस्माद्वा एतस्मादात्मन आकाशस्संभूतः * इत्यादिश्रुतेः । आज्ञा1 किरण इत्यधिकः. 2 त्रासः मण्यादिनिष्ठो दोषः इति मेदिनी. * तै. उ. २ - १ * CC-0. Jangamwadi Math Collection. Digitized by eGangotri अष्टत्रिंशः श्लोकः १०९ चक्रे आत्मतत्त्वात् उत्पन्नं आकाशतत्त्वमित्यर्थः । अत्र आत्मशब्दो मनःपर्याय- वचनः । शिवं शिवतत्त्वं, सेवे उपासे । देवीं भगवतीम् अपिशब्दः समुच्चये । शिवसमानव्यवसितां शिवेन समानं व्यवसितं व्यवसाय: प्रयत्नः यस्याः तां, स्वयमपि शिव'शब्दवाच्येत्यर्थः । ययोः शिवयोः, कान्त्याः प्रभायाः, यान्त्याः सरन्त्याः, शशिकिरणसारूप्यसरणेः चन्द्र- किरणसादृश्यमार्गात्, विधूतान्तर्ध्वान्ता विधूतं अन्तर्ध्वान्तं अज्ञानं यस्यास्सा, विलसति प्रकाशते । चकोरीव चकोरविहगीव, जगती त्रिलोकी ॥ अत्रेत्थं पदयोजना—हे भगवति ! ते विशुद्धौ शुद्धस्फटिकविशदं व्योमजनकं शिवं । शिवसमानव्यवसितां देवीमपि सेवे; ययोः यान्त्याः शशिकिरणसारूप्यसरणेः कान्त्यास्सकाशात् जगती विधूतान्तवन्ता चकोरीव विलसति ॥ • अयमर्थः– यथा ज्योत्स्नापानेन चकोरी सन्तुष्टान्तरङ्गा, एवं शिवयोः ज्योत्स्ना सदृशप्रभायाः विधूतान्तवन्तः सन्तुष्टान्तरङ्गः साधकलोकः इति ॥ अत्रेदमनुसन्धेयम् – विशुद्धिचऋपूजायां सूर्यचन्द्रनिरोधात् षोडशार- गतानां श्रीत्रिपुरसुन्दरीप्रभृतीनां षोडशकलानां ज्वोत्स्नाशोषणात् तच्चक्रस्थि- तयोः शिवयोरेव प्रभया ज्योत्स्नाकार्यमिति ॥ ३७ ॥ समुन्मीलत्संवित्कमलमकरन्दैकरसिकं भजे हंसद्वन्द्वं किमपि महतां मानसचरम् । यदालापादष्टादशगुणित विद्यापरिणतिः यदादत्ते दोषादगुणमखिलमयः पय इव ॥ ३८ ॥ 1 शिवतत्वं. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या समुन्मीलत्संवित्कमलमकरन्दैकरसिकं समुन्मीलत् विकसत् संवित् ज्ञानं, तदेव कमलं, तत्र मकरन्दः पुष्परसः, स चासौ एकश्च, न च एकशब्दस्य पूर्वनिपातः, 'विशेषणं विशेष्येण बहुलम्' इति परनिपातात्, यद्वा एकश्चासौ रसिकश्चेति एकरसिकः, मकरन्देन एकरसिकः इति पश्चात् समासः, तं तथोक्तम् । परमहंसस्वरूपयोः शिवयोः हंसत्वारोपणं संविदः कमलत्वारोपणे निमित्तम् । अतः संविदः कमलत्वे सिद्ध एकदेशरूपेण मकरन्देन चर्व्यमाणतैकप्रमाणो रस आरोप्यतें । अत एव मकरन्दैकशब्दस्य तृतीयासमासः । भजे सेवे । हंसद्वन्द्वं किमपि अनिर्वाच्यं इदन्तया निर्देष्टुं अशक्यं षड्डिशं तत्त्वं शिवशक्तिसंपुटितं, महतां योगीश्वराणां, मानसचरम् । अत्र मानसशब्देन मनसि मानससरस्त्वं आरोप्यते, मानससरसि हंसानां नित्यवासात् । यदालापात् यस्य हंसद्वन्द्वस्य आलापात्, अष्टादशगुणितविद्यापरिणतिः अष्टादशविद्याः आलापरूपेण परिणता इत्यर्थः । यत् हंसद्वन्द्वं, आदत्ते गृह्णाति । दोषात्-ल्यब्लोपे पञ्चमी, दोषं अवयुत्य गुणं गुणशब्दो दोषाभावस्याप्युपलक्षकः, गुणवत् दोषभावस्यापि ग्राह्यत्वात् । अखिलं— समस्तं, अद्भयः उदकेभ्यः, पय इव दुग्धमिव । 1 अत्रेत्यं पदयोजना — हे भगवति । समुन्मीलत्संवित्कमलमकरन्दै - करसिकं महतां मानसचरं किमपि हंसइन्द्रं भजे; यदालापात् अष्टादश- गुणितविद्यापरिणतिः, यत् दोषात् अखिलं गुणं अद्भयः पय इव आदत्ते ॥ अत्रेदमनुसन्धेयम् – संवित्कमलं अनाहत चक्रनामकमिति पूर्वमेवोक्तम् । उपासकाः परमहंसमिथुनं संवित्कमले उपासते इति समयैकदेशिमतम् । अत एव महतां मानसचरमित्युक्तम् । भगवत्पादमतं तु-शिखिज्वालारूपः परमेश्वरः शिखिन्या स्वशक्त्या संबलितः अनाहतचत्रे दीपाङ्ङ्कुरवत् प्रतिभातीति । तवेत्यधिकः. 2 2 परमहंसा: हंसमिथुनम्. CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकोनचत्वारींश: श्लोकः यथोक्तं भगवत्पादैः सुभगोदयव्याख्याने- शिखिज्वालारूप: समय इह सैवात्र समया तयोस्सम्भेदो मे दिशतु हृदयाब्जैकनिलयः ॥ इति । एतदेव अस्माकमपि अभिमतम् ॥ ३८ ॥ तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं तमीडे संवर्त जननि महतीं तां च समयाम् । यदालोके लोकान् दहति महति क्रोधकलिते दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९ ॥ तव भवत्याः, स्वाधिष्ठाने स्वाधिष्ठानचक्रे, हुतवहं अभितत्त्वं, अधिष्ठाय, आश्रित्य निरतं, अनवरतं तं प्रसिद्धं, ईडे स्तुवे, संवर्त संवर्तनामकं अग्निं, जननि ! हे मातः ! महतीं महच्छब्दवाच्यां, तां संवर्ताग्निरूपामित्यर्थः, समयाम् । यदालोके दर्शने, लोकान्, भूरादीन् दहति सति, महति क्रोधकलिते, दयाद्री कृपाविष्टा, या दृष्टि: आलोकः, शिशिरं शीतलं, उपचारं रचयति ॥ अत्रेत्थं पदयोजना – हे जननि ! तव स्वाधिष्ठाने हुतवहं संवर्तमधिष्ठाय निरतं तं ईडे, समयां तां महतीं च ईडे। महति, क्रोधकलिते यदालोके लोकान् दहति सति या दयाद्री दृष्टिः शिशिरमुपचारं रचयति सा त्वदीया दृष्टिरिति शेषः ॥ अत्रेदमनुसन्धेयम्-स्वाधिष्ठानं अग्नितत्त्वोत्पत्तिस्थितम् । तत्र उत्पन्नं अ संवतिया आरोप्य तत्रैव महासंवर्ताग्निज्वालाकारशक्तिरूपतया अवस्थिता शक्तिः संभाव्या । ततः तयोः आलोकेन जगन्ति दग्धानि । CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या ११३ तानि जगन्ति पुनः प्रसन्नायाः भगवत्या एव कृपारसपूरिता दृष्टिः मणिपूर- प्रतिपादिता शिशिरोपचारं रचयतीति स्तुतिमात्रं, न वस्तुत इति ॥ ३९ ॥ तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया स्फुरनानारत्नाभरणपरिणद्धेन्द्रधनुषम् । तव श्यामं मेधं कमपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ ४० ॥ तटिवन्तं तटित् सौदामिनी सा अस्यास्तीति तटित्त्वान् तं, शक्त्या तटिदूपया, तिमिरपरिपन्थिस्फुरणया तिमिरस्य मणिपूरगतस्य- मणिपुरचक्रं तामिस्रलोक इति प्रागुक्तः – तस्य परिपन्थि विरोधि स्फुरणं यस्यास्सा । अनेन स्थिरसौदामिनीत्वं भगवत्याः सूचितम् । इदमपि मेघस्य प्रावृषेण्यत्वसूचकं विशेषणम्। स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषं स्फुरन्ति च तानि रत्नानि नानाविधानि तैः निर्मितानि आभरणानि भूषणानि तैः परिणद्धं निर्मितं इन्द्रधनुः यस्य तम् । 'वा संज्ञायाम्' इति नानडू । नानविधरत्नकान्तिसंवलिता स्थिरसौदामिनी इन्द्रचापभ्रान्ति जनयतीति प्रावृषेण्यत्वे हेत्वन्तरम् । यथोक्तं सिद्धघुटिकायाम्- मणिपूरैकवसतिः प्रावृषेण्यः सदाशिवः । अम्बुदात्मतया भाति स्थिरसौदामिनी शिवा ॥ इति ॥ तव भवत्याः, श्यामं श्यामवर्ण, मेघं मेघात्मना अवस्थितं पशुपतिं, कमपि इयत्तया निर्देष्टुमशक्यं मणिपूरैकशरणं मणिपूरमेव एकं शरण गृहं यस्य तम् । मणिशब्देन मणिधनुरुच्यते, मणिधनुस्वरूपत्वात् भगवत्याः, तया पूर्यते शरणं मणिपूरमिति रहस्यम् । निषेवे नितरां सेवे । । वर्षन्तं वृष्टिं CC-0. Jangamwadi Math Collection. Digitized by eGangotri चत्वारिंशः श्लोकः कुर्वन्तं हरमिहिरतप्तं हर एव मिहिरः सूर्यः महासंवती झिरिति बाचन तेन तप्तं दग्धं त्रिभुवनम् ॥ अत्रेत्थं पदयोजना – हे भगवति ! तव मगिपूरैकशरणम तिमिरपरिपन्थिस्कुरणया शक्त्या तटित्त्वन्तं स्कुरन्नानारत्नाभरणपरिणद्वेन्द्रधनुषं क्या हरमिहिरतप्तं त्रिभुवनं वर्षन्तं कमपि मेघ निपेवे । अत्रेदमनुसन्धेयम् – मणिपूरस्थाने जलतत्वं' उत्पन्नमिति प्राक् प्रति पादितम् । तत्प्रकारः – सूर्यकिरणा एव अग्निसम्भिन्नाः मेघत्वमापनाः जलरूपेणेति मणिपूरस्य आधारस्वाधिष्ठानयोर्मध्ये निवेशः । अनाहतोपरस्थितसूर्यकिरणा: स्वाधिष्ठानाग्निना संबलिताः सन्तः मणिपूरं प्रविश्य जलत्वमापन्नाः तेन जलेन स्वाधिष्ठानाग्निना दग्धं जगत् आप्लावयन्तीति आगमरहस्यम् । अत्र 'स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् इत्यनेन मौर्वीरहितं धनुरित्याहुः आगमविदः । तच्च श्रूयते अरुणोपनिषदि तदि॑न्द्र॒धनु॑रित्य॒ज्यम् । अ॒भ्रव॑र्णेषु॒ चक्षते । एतदेव शंयोर्बार्हस्पत्य॒स्य । ए॒तद्व॑द्रस्य॒ धनुः । * - इति । अस्यार्थः–रुद्रस्य मेघात्मकस्य धनुः अज्यं ज्यया मौर्व्या रहितमिति । अवशिष्टानि श्रुतिस्थपदानि सुभगोदयव्याख्याने व्याख्यातानि । एतत्सर्वं अरुणोपनिषदि 'योऽपां पुष्पम् + इत्यनुवाके 'योऽपाम्' इत्यारम्भ 'इमे वै लोका अप्सु प्रतिष्ठिताः' इत्यन्तेन प्रतिपादितम् । उदकाव् चन्द्रोत्पत्तिः सूर्योत्पत्तिः अग्न्युत्पत्तिश्च दिवसानां चन्द्रकलात्मकान तर्द शानां नक्षत्राणां च उत्पत्तिः प्रतिपादिता तदनन्तरं सम्मतित्वेन ऋगप्युक्ता* तै. आ. १.५० + ते. मा. १-२२. 'मुख्यमुपत्नमिति, S CC-0. Jangamwadi Math Collection. Digitized by eGangotri ११४ सौन्दर्यलहरी सब्याख्या त॒दे॒षाऽभ्यु॑क्ता । अ॒पा रस॒मुद॑य सन् । सूर्ये' शु॒क्रस॒माभृ॑तम् । अ॒पा ँ रस॑स्य॒ यो रसः । तं वो गृह्णाम्युत्तमम् । इति । 1 ऋचोऽयमर्थः - अपां रसं चन्द्रं उदयंसन्, योगीश्वराः प्राप्नुवन्नित्यर्थः । सूर्ये सूर्यमण्डले शुक्रं अमृतं: समाभृतं सम्यक् आसमन्तात्पूरितम् । चन्द्रमण्डल. गलत्पीयूषधाराभिरेव सूर्यस्य निर्वाह इत्यर्थः । अपां रसस्य पुष्परूपस्य चन्द्रमसः, यो रसः बैन्दवस्थानस्थितः ' नित्यकलात्मकः, तं नित्यकलात्मकं रस वः युष्मत्सकाशात् । उदकानां प्रस्तुतत्वात् वः इति उदकानामाभिमुख्यं मणिपूरे उदकमुत्पन्नमिति । ता आपः स्वाधिष्ठानाग्नेः उत्पादिकाः, आज्ञा- चक्रस्थितस्य चन्द्रस्य उत्पादिकाः, अनाहत चक्रोपरिस्थितसूर्यस्त्रापि उत्पादिकाः। अत उक्तं 'तं वो गृह्णाम्युत्तमम्' इति । तं उत्तमं चन्द्रं सहस्रकमलस्थितं वः सकाशात् जानामीत्यर्थः ॥ अस्मिन्नेव अनुवाकेयोप॑सु॒ नाव॑ प्रतिष्ठितां वेद॑ । प्रत्ये॒व ति॑िष्ठति । * इति श्रुतम् । अप्सु उदकतत्त्वात्मके मणिपूरे प्रतिष्ठितां नावं श्रीचक्रा- त्मिकाम् ॥ तथा च श्रुत्यन्तरम् सु॒त्रामा॑णं पृथि॒वींद्याम॑ने॒हस सु॒शर्मा - ण॒मदि॑ति सुप्रणीतम् । देवीं नाव स्वर- त्रामना॑गस॒मस्र॑वन्ती॒मारु॑हेमा स्व॒स्तये॑ ॥ + तै. सं. १-५-११. * तै. आ. १-२२. 2 'इत्युक्तकलात्मतया तं वो गृह्णाम्युत्तममित्यधिकम् बेद. CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकचत्वारिंशः श्लोकः ११५ अस्या ऋचोऽयमर्थः – पुञ् अभिषवे । सुनोतीति सुत्रामा अग्निः अग्नितश्वं स्वाधिष्ठानगतमित्यर्थः पृथिवीं मूलाधारस्थितां, द्यां गगनं विशुद्धि- स्थितां, अनेहसं कालं मनस्तत्वं अज्ञाचक्रस्थितं, सुशर्माणं वायुतत्त्वं, अदितिं अदित्यात्मकं जलतत्त्वं, सुप्रणीर्ति सुमार्गे मोक्षे प्रणीर्ति प्रकर्षेण नयन्तीम् । दैवीं देव्या इमां चक्रविद्यामित्यर्थः, नावं नौकां संसारसागर- तरणोपायभूतां, स्वरित्रां सुदृढानि अरित्राणि लाङ्गलानि यस्याः सा तां, दुष्कर्म- जञ्झापवनैः अचलमिति यावत् । अनागसं अस्रवन्तीं स्वयं दृढां आरुहेम तत्प्रवणा भवेम तदेक्रनिरताः तदुपासनपरा: स्यामेत्यर्थः । स्वस्तये मोक्षाय, निरतिशयसुखावाप्तय इति । अवशिष्टं श्रुतिजातं सुभगोदयव्याख्यानावसरे सम्यक् निरूपितमस्माभिः ॥ ४० ॥ तवाधारे मूले सह समयया लास्यपरया नवात्मानं मन्ये नवरसमहाताण्डवनटम् । उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१ ॥ तव भवत्याः, आधारे (आधारचक्रे) मूले मूलाधारचक्र इत्यर्थः । सह साकं, समयया समयसंज्ञया, लास्यपरया लास्ये नृत्ये परं तात्पर्य यस्याः तया । स्त्रीकर्तृकं नृत्यं लास्यमित्युच्यते । नवात्मानं आनन्दभैरवं, मन्ये जानामि । नवरसमहाताण्डवनटं नवभिः शृङ्गारादिभिः रसैः महत् अद्भुतं ताण्डवं– पुंकर्तृकं नृत्यं ताण्डवमित्युच्यते तत्र नटं अभिनेतारम् । 1 स्थानस्थिताम्. 2 अस्त्रवन्तीं भरन्ध्राम्. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या उभाभ्यां एताभ्यां 'आनन्दभैरवी महाभैरवाभ्यां, उदयविधि उत्पत्ति उद्दिश्य । कुत इत्याह–दययेति । दग्धलोकस्य पुनरुत्पादननिमित्त दयया सनाथाभ्यां मिलिताभ्यां, जज्ञे उत्पन्नम्। जनकजननीमत् मातापितृमत्, जगत् प्रपञ्च इदं पूर्वोक्तम् । लास्थनाट्यसंविधानप्रतिपादनात् प्रकृतिपुरुषयोः दर्शने जगदुत्पत्तिः, लास्यनृत्तावसानमेव जगत्संहृतिरिति कौलसिद्धान्तः ॥ अत्रेत्थं पदयोजना — हे भगवति ! तव मूले आधारे लास्यपरया समयया सह नवरसमहाताण्डवनटं नवात्मानं मन्ये । उदयविधिमुद्दिश्य एताभ्यां उभाभ्यां दयया सनाथाभ्यां इदं जगत् जनकजननीमत् जज्ञे ॥ अयं भावः – आधारस्वाधिष्ठानयोः तामिस्रलोकत्वात् तत्र कौलानां अधिकारात् समयिनां आराधनाभावेऽपि स्वमतानुसारेण सहस्रकमले निषेव्यैव भगवती आधारस्वाधिष्ठानयोः सेव्येति महाभैरवी समयापदेन* उच्यत इति ॥ अत्रेदमनुसन्धेयम्-आधारचक्रं त्रिकोणम्, आधारे चिन्दुः तिष्ठतीति च तावत् प्रसिद्धम् । अत्र कौलमते त्रिकोणमेव बिन्दुस्थानम् । स एव बिन्दुः तत्र आराध्यः । अत एव कौलाः त्रिकोणे बिन्दुं नित्यं समर्चयन्ति । तत् त्रिकोणं द्विविधं, श्रीचक्रान्तर्गतनवयोनिमध्यवर्तिनी योनिः, सुन्दर्याः तरुण्याः प्रत्यक्षयोनिश्च । श्रीचक्रस्थितनवयोनिमध्यगतयोनिं भूर्जहेमपट्टवस्त्रपीठादौ लिखितां पूर्वकौलाः पूजयन्ति । तरुण्याः प्रत्यक्षयोनि उत्तरकौलाः पूजयन्ति । उभयं योनिद्वयं बाह्यमेव न आन्तरम् । अतः तेषां आधारचक्रमेव पूज्यम् । तत्र स्थिता कुण्डलिनी शक्तिः कौलिनी इत्युच्यते । सैव उपास्या त्रिकोणपूजकानां इति रहस्यम् । एषा कुण्डलिनी शक्तिः *'पदेशेन' इति च पाठ: आनन्द भैरवमहाभैरवीभ्यां. 1 पा. furora जगदुश्पत्तिमुद्दिश्य CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकचत्वारिंशः श्लोकः बिन्दुरूपिणी निद्राणैव संपूज्या, तस्याः सदा निद्राणस्वाभाव्यात् । सा पूजा तामिस्रा । कुण्डलिनीप्रबोधो यदा स्यात्, तत्क्षणमेव मुक्तिः कौलानाम् । अत एव क्षणमुक्ता: कौला इति व्यवहारः । * तत्र सुरा- मांसमधुमत्स्त्रादिद्रव्यैः समाराधनं वामाचारप्रवृत्या प्रत्यक्षत्रिकोण विन्दुस्थानं मन्मथच्छत्रं कृत्वा संपूजयन्ति, अधोमुख त्रिकोणं अधोमुखमेव छत्रं पूजयन्ति । दिगम्बरक्षपणकादयस्तु स्त्रियं उत्तानां कृत्वा ऊर्ध्वं त्रिकोणं पूजयन्तीति रहस्यम् । अत्र बहु वक्तव्यमस्ति; तत्तु अवैदिकमार्गत्वात् स्मरणार्हमपि न भवति । तथापि दिङ्मात्रं निषेध्यत्वेन समयमतमार्गप्रदर्श- नोपयोगितया उक्तमिति अलं विस्तरेण ॥ । अत्र समग्रिमतं निरूप्यते – त्रिकोणादि षट्चक्रं आधारादिषट्चक्रात्मना परिणतमिति प्रागेव प्रतिपादितम् । तत्र श्रीचक्र त्रिकोणं बैन्द्रवस्थानमिति तावत् सुप्रसिद्धम् । तत्र 'त्रिकोणत्रयेण अष्टकोणनिर्माणे त्रिकोणादेव बिन्दुस्थानं भवतिं । तच्च चतुष्कोणमेव । तत्तु सहस्रकमलान्तर्गतं चन्द्रमण्डलमिति पूर्वमेव बहुधा प्रपञ्चितम् । एतत् चतुष्कोणमध्यं बैन्दवस्थानं 'सुधासिन्धु; ' 'सरघा' इति बहुधा प्रपश्चितम् पूर्वमेव । एतत् चतुष्कोणमध्यं बिन्दुस्थानमिति बाह्यपूजा तरुणीत्रिकोणपूजा च दूरत एव निरस्तेति ध्येयम् । अत एव समयिनां सहस्रकमले समयायाः समयस्य च शम्भोः पूजा । समया नाम-शम्भुना साम्यं पञ्चविधं यातीति समया । 'समयत्वं शम्भोरपि–पञ्चविधं साम्यं देव्या सह यातीति । अतः उभयोः समप्राधान्येनैव साम्यं विज्ञेयम् । पञ्चविधसाम्यं तु– अधिष्ठानसाम्यं, अव3 * "तस्मात् कौलानां त्रिकोणे आनन्दभैरवीमहाभैरवौ संपूज्यौ । साधकानां ताभ्यां तादात्म्येनावस्थानम् । अत एव कौला: बिन्दुपूजावसरे भैरवाकारं दिगम्बरत्वमाश्रित्य समचैयन्ति स्त्रीपुरुषाः" इति अधिकः पाठः केषुचिष्कोशेषु. 1 चक्रात्मकम्. * कोणाष्टकोणनिर्माणे. 'तरुणीपूजा. दूतीसमयस्य. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या ११८ स्थानसाम्यं, अनुष्ठानसाम्यं, रूपसाम्यं, नामसाम्यं, चेति पञ्चविधं सम *. प्रधानयोरेव शिवयोः । यथा - 'तबाधारे' इति अधिष्ठानसाम्यमुक्तम्, उभयोः : आधारचक्रस्य अधिष्ठानरूपत्वात् । अनुष्ठानसाम्यं 'जनकजननीमज्जगदिदम्' इत्यनेन प्रतिपादितम् उत्पादनक्रियायां उभयोः व्याप्रियमाणत्वात् । अवस्थानसाम्यं लास्यताण्डवशब्दाभ्यां प्रतिपादितम् । लास्यताण्डवयोः नृत्यरूपेण एकत्वं उक्तं प्राकू । रूपसाम्यं तु आरुण्यं उभयोः तन्त्रान्तरसिद्धम् · जपाकुपुमसङ्काशौ मदघूर्णितलोचनौ । जगतः पितरौ वन्दे भैरवीभैरवात्मकौ ॥ इति । यद्वा – नवात्मानमिति रूपसाम्यं नामसाम्यं च प्रतिपदितमिति ध्येयम् । एवमेव इतरत्रापि उद्यम् । यथा – 'तटित्वन्तुम् ' इत्यादौ वटित्त्वान् तटित्त्वती इति नामरूपसाम्ये । यद्यपि स्थिरसौदामिनीरूपायाः तटिदूपत्वात् तद्वत्वं नास्ति, तथापि सौदामिन्या: स्थिरत्वमेव सर्वदा तटियुक्तत्वमिति तटित्त्वतीति उक्तिः युक्ता इति अनुसन्धेयम् । मणिपूरस्थानं अधिष्ठानमिति 'मणिपुरैकशरणं' इत्यनेन अधिष्ठानसाम्यमुक्तम् । 'स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम्' इत्यनेन 'वर्षन्तं' इत्यनेन च प्रावृषेण्यत्वावस्थानसाम्यं प्रतिपादितम्' । 'तव स्वाधिष्ठाने' इत्यादिश्लोके 'स्वाधिष्ठाने' इत्यनेन अधिष्ठानसाम्यं उक्तम् । 'महतीं' इत्यनेन महासंवर्तीत्मकरूपनाम साम्ये प्रतिपादिते । स्वाधिष्ठानगताग्निसंश्रयणं अवस्थानसाम्यम् । लोकान् दहतीति अनुहानसाम्यं प्रतिपादितम् । अनाहतचक्रे अनाहतं अधिष्ठानमिति अधिष्ठानसाम्यमुक्तम् । हुतभुक्कणिकारूपतया रूपसाभ्यं नामसाम्यं च । निवातदीपत्वोक्तया अवस्थानसाम्यम् । वायुतत्त्वोत्पादकत्वं अनुष्ठानसाम्यमिति रह* 'समययोः प्रधानयोः इति च पाठः• CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकचत्वारिंशः श्लोकः स्यम् । विशुद्धिचक्रं अधिष्ठानमिति अधिष्ठानसाम्यं उक्तम् । 'शुद्धस्फटिक- विशदं' इत्यनेन रूपसाम्यं उक्तम् । 'व्योमजनकं इत्यनेन अनुष्ठानसाम्यं उक्तम् । 'शिवं सेत्रे' इत्यनेन नामसाम्यम् 'शशिकिरणेसारूप्यसरणेः ' इत्यनेन अवस्थानसाम्यमिति । 'तवाज्ञाचक्रस्थं' इत्यनेन अधिष्ठानसाम्य- मुक्तम् । 'तपनशशिकोटितिरं इत्यनेन रूपसाम्यमुक्तम् । 'परं शम्भुं' इत्यनेन नामसाम्यमुक्तम् । 'यमाराध्यन् भक्तचा' इत्यनेन अवस्थानसाम्य- मुक्तम् । मुक्तिप्रदत्वमनुष्ठानसाम्यमिति साम्यपञ्चकं विज्ञेयम् । एतत् अति- रहस्यं शिष्यानुजिघृक्षया प्रकाशितम् ॥ ११९ अतः समयपूजकाः समयिनः । तेषां षट्चक्रपूजा न नियता, अपि तु सहस्रकमल एव पूजा । सहस्रकमलपूजा नाम सहस्रकमलस्य बैन्दव स्थानत्वेन तन्मध्यगतचन्द्रमण्डलस्य चतुरश्रात्मना, तन्मध्यबिन्दोः पञ्चविंशतितत्त्वाती त षड्डू विंशात्मक शिवशक्तिमेलनरूपसादाख्यात्मना च अनुसन्धानम् । अत एव समयिमते बाह्याराधनं दूरत एव निरस्तम् । षोडशोचाररूपपूजाङ्गकलापश्च ततोऽपि दूरत एव । तथा हि — आधारादिषट्चक्राणां त्रिकोणादिषट्चक्रत्वेन तादात्म्यम्, बिन्दुस्थानस्य चतुरश्रसहस्रकमलत्वेन तादात्म्यं चिन्दुशिवयोस्तादात्म्यम्, एवं देवी *शिवयोस्तादात्म्यमिति तादात्म्यत्रयम् । चक्रमन्त्रयोः ऐक्यं पूर्व- मेवोक्तमिति, तेन सह चतुर्धा ऐक्यं समयिनां समयाराधनमिति महत् रहस्यम् ॥ अत्र किंचित् उच्यते-समयिनां चतुर्विधैक्यानुसन्धानमेव भगवत्याः समाराधनमित्येतत् सर्वसम्मतम् । केचित्तु षोढा ऐक्यमाहुः । यथा - नादविन्दुकलातीतं भागवतं तत्त्वमिति सर्वांगमरहस्त्रम् । नादः परापश्यन्तीमध्यमावैखरीरूपेण चतुर्विधः इति प्रागेवोक्तम् । परा त्रिकोणात्मिका, * देह' इत्यपि पाठ:. CC-0. Jangamwadi Math Collection. Digitized by eGangotri १२० सौन्दर्यलहरी सव्याख्या पश्यन्ती अष्टकोणचत्ररूपिणी, मध्यमा "द्विदशाररूपिणी, वैखरी चतुर्दशाररूपिणी । शिवचक्राणां अत्रैव अन्तर्भावः प्रतिपादित इति चतुश्चक्रात्मकं श्रीचक्रं नादशब्दवाच्यम् । बिन्दुर्नाम- षट्चक्राणि मूलाधारस्वाघिष्ठानमणिपूरानाहतविशुद्धयाज्ञात्मकानि बिन्दुशब्दवाच्यानि पूर्वमेव उक्तानि । कलाः पञ्चाशत् षष्ट्युत्तरत्रिशतसङ्ख्यका वा । एवं नादबिन्दुकलातीता भगवतीति । सहस्रकमलं बिन्तीतं बैन्दवस्थानात्मकं सुधासिन्ध्वपरपर्यायं सरघाशब्दवाच्यम् । नादातीततत्त्वं तु त्रिपुरसुन्दर्यादिशब्दाभिधेयम् 'दशी दृष्टा दर्शता' इत्याद्यपरपर्याय - 'क ए ईलहीम्' इत्यादिमन्त्रवर्णनामक पञ्चाशद्वर्णात्मक-षष्ट्युचरत्रिशतसङ्ख्या परिगणितमहा कालात्मक – पञ्चदशकलातीता सादाख्या श्रीविद्यापरपर्याया चित्कलाशब्दवाच्या ब्रह्मविद्यापरयया भगवती नादबिन्दुकलातीतं भागवतं तत्त्वमिति तत्त्वविद्रहस्यम् । अत्र नादबिन्दुकलानां परस्परैक्यानुसन्धानं षोढा भवतीति षोढा ऐक्यमाहुः । एवं भगवतीं षड्डिधक्येन सम्भाव्य पूजयित्वा सादाख्यायां विलीनो भवति । तदनन्तरं षड्डिधैक्यानुसन्धानमहिम्ना गुरुकटाक्षसञ्जातमहावेधमहिना च भगवती शडिति मूलाधारस्वाधिष्ठानात्मकचकद्वयं मित्वा मणिपूरे प्रत्यक्ष प्रतिभाति । महावेघप्रकारः– पूर्व अभ्यासदशायां गुर्वेकपरतन्त्रः महाविद्यां गुरुमुखादेव स्वीकृत्य ऋपिच्छदोदेवतापूर्वकं मूलमन्त्रस्य शुष्कजपं गुरूपदिष्टमार्गेण कुर्वन् आश्वयुजशुक्लपक्षे महानवमीशब्दाभिधेयाष्टम्यां निशीथसमये गुरोः पदोपसङ्ग्रहणं कर्तव्यम् । तन्महिम्ना गुरोः तदानीं कर्तव्यहस्तमस्तक्रसंयोग-पुनर्मन्त्रोपदेश –षट्चक्रपूजाप्रकारोपदेश-पड्डिधैक्यानुसन्धानोपदेशवशात् महावेधः शैवः सादाख्यायाः प्रकाशरूपो जायते इति गुरुरहस्यम् । एवं महावेधे जाते भगवती मणिपूरे प्रत्यक्षा भवति । सा समा* मिश्रार इत्यपि पाठ:● विक CC-0. Jangamwadi Math Collection. Digitized by eGangotri • एकचत्वारिंशः श्लोकः १२१ राध्या । अर्ध्यपाद्यादिभूषणप्रतिपादनपर्यन्तं पूजाकलापं मणिपूरे निर्व अनाहतमन्दिरं भगवतीं नीत्वा, धूपादिनैवेद्यहस्तप्रक्षालनान्तं कर्मकलापं तत्रैव समाप्य, विशुद्धौ भगवतीं सिंहासनासीनां सखीभिः सल्लापात् सम्भाषमाणां शुद्धस्फटिकसदृशैः मणिभिः पूजयेत् । शुद्धस्फटिकसदृशमणयो न मौक्तिकादयः, किंतु तदीयषोडशंदलगतषोडशचन्द्रकला इति रहस्यम् । एवं संपूज्य आज्ञाचक्रं नीत्वा देवीं कामेश्वरीं नीरा जनविधिभिः अनेकैः संप्रीणयेत् । अत एव उक्तं कर्णावतंसस्तुतौ मदीयायाम्आज्ञात्मक द्विदळपद्मगते तदानीं विधुन्निभे रविशशिप्रयतोत्कटाभे । गण्डस्थलप्रतिफलत्करदीपजालकर्णावतंसकलिके कमलायताक्षि ॥ इति । एवमाज्ञाचक्रे नीराजनविधिं कृत्वा संप्रीणयेत् । तदनन्तरं झडिति विद्युल्लतेव सहस्रकमलं अनुप्रविष्टा सुधाब्धौ पञ्चकल्पतरुच्छायायां मणिद्वीपे सरघामध्ये सदाशिवेन सार्ध विहरमाणा वर्तते । तदा तिरस्करिणीं प्रसार्य समीपे मन्दिरे स्वयं निवेसत् । यावत् भगवती विनिर्गता पुनः मूलाधारकुण्डं प्रविशति तावत्पर्यन्तं स्थातव्यमिति समयमततत्त्वरहस्यम् ॥ अत्र शङ्करभगत्पादानां चतुर्विधैक्यानुसन्धानानन्तरं मणिपूरे प्रत्य- क्षायाः भगवत्याः स्वरूपं 'कणत्काञ्चीदामा' इत्यादिध्यानप्रतिपादितं चतुर्भुजं धनुर्बाणपाशाङ्कुशयुक्तरहस्यम् । तन्मतानुसारिणामपि तथैव प्रतिभाति भगवती ॥ अस्माकं तु षड्डिधैक्यानुसन्धानानन्तरं मूलाधारद्विकं भित्वा मणिपूरे प्रसन्ना भगवती दशभुजा धनुर्बाणपाशाङ्कुशवरदाभयपुस्तकाक्षमालावीणाहस्ता । मन्मतैकदेशिनां पाशाङ्कुशपुण्डेक्षुचापपुष्पचाणजपमालिकाशुकाभयवरदकरा करइयवक्षस्स्थलस्थापितवीणा । उभयमस्माकं सम्मतमेव । कर्णसस्तुतावतौ मदीयायाम् CC-0. Jangamwadi Math Collection. Digitized by eGangotri १२२ सौन्दर्यलहरी सब्याख्या भवानि श्रीहस्तैर्वहसि फणिपाशं सृणिमधो धनुः पौण्डूं पौधं शरमथ जपत्रक्शुकवरम् । अथ द्वाभ्यां मुद्रामभयवरदानैकरसिके कणद्वीणां द्वाभ्यामुरसि च कराभ्यां च बिभूषे ॥ समयिनां प्रत्यक्षं परिदृश्यमाना आस्ते भगवती । समयिनां सहस्रकमलपर्यन्तं आन्तरपूजा कर्तव्या । सहस्रकमले तु तिरस्करिणीप्रसारणपर्यन्तं दर्शनमेव समाराधनम् । यदुक्तं सुभगोदयेसूर्यमण्डलमध्यस्थां देवीं त्रिपुरसुन्दरीम् । पाशाङ्कुशधनुर्बाणहस्तां ध्यायेत्सुसाधकः ॥ त्रैलोक्यं मोहयेदाशु 'बरनारीगणैर्युतम् ॥ इति । चर्चास्तोत्रेऽपि कालिदासकृते ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति रूपं तवाम्ब नवयावकपङ्करम्यम् । तेषां सदैव कुसुमायुधबाणभिन्नवक्षस्स्थला मृगदृशो वशगा भवन्ति ॥ इति । अत्र समयिनां बाह्यपू जानिषेधात् सूर्यमण्डलान्तर्गतत्वेन पूजनं निषिद्धमित्याहुः। तन्न, ब्रह्माण्डस्थित पिण्डाण्डस्थित चन्द्रसूर्ययोः ऐक्यात् सूर्यस्य चन्द्रकलामृतनिष्यन्दवशात् उज्जीवनात् । यतः 'अपां रसमुदयंसन्' *इत्यादिश्रुत्या प्रतिपादितमिति प्राक् प्रतिपादितम्, अतः चन्द्रकला विद्यायाः सुर्यसम्पर्कात् तेजस्तिरोधानं स्यादिति केचन सझिरन्ते; तदपि अपास्तं वेदितव्यम् । अत एव पिण्डाण्डब्रह्माण्डचन्द्रयोरयात् चन्द्रमण्डलान्तर्गतत्वेन चन्द्रकला विद्यायाः पूजनं युज्यते। यत॒ पूर्वोकं चन्द्रबिम्बगतत्वेन देव्याः पूजननिषेध+ 'शोणम्' इत्यपि पाठ: * तै आ. १-२२. 1 नरनारीगणैः, शत CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकचत्वारिंशः श्लोकः वचनं, तत्तु आन्तरचन्द्रस्य आज्ञाचक्रोपरिस्थितस्य सहस्रकमलान्तर्गतचन्द्र- कलामृतनिष्यन्दैः उज्जीवनमिति तत्र तस्याः पूजानिर्बन्धो नास्तीति, अत एव पिण्डाण्डब्रह्माण्डचन्द्रयोरैक्यात् ब्रह्माण्डस्थितचन्द्रमण्डलेऽपि पूजानिर्बन्धो नास्तीत्येवंपरम् ॥ एवं हृदयकमल एव समाराधिता भगवती ऐहिकानि फलानि सर्वाणि ददाति । यदा वशिन्यादियुक्ता ध्याता सारस्वतं ददाति । यावकरसाप्लुता ध्याता वशीकरणं ददाति । 'मुर्ख बिन्दुं कृत्वा' ' इत्यादिना ध्याता तादृशं फलं ददाति । हृदयक्रमले एव होमादिकं तर्पणादिकं च कार्य ऐहिकफलसाधनमिति 'स्मरं योनिं लक्ष्मीम्' *इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपादितम् । अतः समयिनां ऐहिकामुष्मिकफलसाधनोपायः आन्तर- पूजेति समयमततत्वम् ॥ १२३ अत्र भगवत्पादैः आधारकमलादिक्रमं विहाय आज्ञाचक्रादिक्रमेणे अवरोहक्रमेण पूजाप्रकारः कथितः । अयमाशयः – 'आत्मन आकाशस्स- – म्भूतः । आकाशाद्वायुः । वायोरभिः । अग्नेरापः । अद्भयः पृथिवी इति श्रौतक्रममवलम्ब्य अवरोहकम उक्तः । अत एव स्वाधिष्ठानानन्तरभाविनः मणिपूरस्य तदधःप्रदेशे निरूपणं युज्यते । आधारस्वाधिष्ठानानन्तरं मणिपूर- कावस्थानमिति सर्वयोगशास्त्रसिद्धम् । तदपि संवतग्निदग्धस्य जगतः उज्जी- बनानन्तरं उत्पत्ति वक्तुमित्यवगन्तव्यम् । एतच्च शुक्रसंहितायां 'श्रृणु देवि प्रवक्ष्यामि' इत्यारभ्य एकनवतिश्लोकैः, श्रीचक्रस्य षट्चक्राणि प्रस्तुत्य 'इदानीं संप्रवक्ष्यामि' इत्यारभ्य सार्धशत्या श्लोकैश्च सप्रपञ्च प्रतिपादितम् । तत् तत एवावधार्यम् ॥ + १९ श्लोकः. * ३३ श्लोक: * तै. उ. २-१. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या न च 'ऊर्ध्वमूलमवाक्छाख वृक्षं यो वेद संप्रति' + इति श्रुतेः देहरूपवृक्षस्य शिर एव मूलं, करचरणाद्यवयवाशाखाः, अतश्च षट्कमलानां कदलीकुमुमोपमानानां अधोमुखानां अवरोहक्रमेण कमलान्युक्तानीति तत्र पूजा सुरेति तदानुगुण्येन भगवत्पादैरुक्तमिति वाच्यम्; तादात्म्यध्यानव्यतिरेकेण पूजायाः असंभवात् । संभवे वा श्रीचक्रगत त्रिकोणादिषट्चक्राणां अधोमुखत्वाभावात्, १२४ "मूलाधारस्थितामेव देवीं सुप्तां प्रबोधयेत्" इति । तत्रैव प्रबोधनियमात्, मूलाधारादिक्रमेणैव पूजा समयिनां कौलादीनां च * कार्येति परमगुरुमुखादेव अवगतं रहस्यम् । वामकेश्वरतन्त्रे आत्मपूजायां विशेष उक्तः– पाशाङ्कुशौ तदीयौ तु रागद्वेषात्मकौ स्मृतौ । शब्दार्शादयो बाणा: मनस्तस्याभवद्धनुः ॥ करणेन्द्रियचक्रस्थां देवीं संवित्स्वरूपिणीम् । विश्वाहङ्कारपुप्पेण पूजयेत्सर्वसिद्धिभाक् ॥ इति । * इयं उपासना । विधिः क्रियात्मको नादरणीयः ॥ ४१ ॥ एवं समयमतं सम्यक्प्रपञ्चय समयायाः भगवत्याः किरीटप्रभृति पादान्तं वर्णयति गतैर्माणिक्यत्वं गगनमणिभिस्सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः । स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं धनुः शौनासीरं किमिति न निबध्नाति घिषणाम् ॥ ४२ ॥ 1 कायिकेति. 'अयमुपासनाविधिः इति स्यात्. । तै. आा. १-११. CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्विचत्वारिंशः श्लोकः १२५ गतैः प्राप्तैः, माणिक्यत्वं रत्नभावं, गगनमणिभिः द्वादशादित्यैः । तेषां अत्यन्तसन्निकृष्टसेवार्थ भूषणगतमणित्वं युज्यते । सान्द्रघटितं सान्द्रं नीरन्धं यथा भवति तथा घटितं खचिंत, किरीटं मकुटं, ते हैमं हेम्नो विकारं, हिमगिरिसुते ! हे पार्वति । कीर्तयति वर्णयति, यः, स कवीन्द्रः, नीडेयच्छायाच्छुरणशवलं नीडं गोलं तत्र खचिंत नीडेयं रत्न- जातं तस्य छाया त्या छुरणेन व्यापनेन शबलं शबलवर्ण, चन्द्रशकलं चन्द्रखण्ड, धनुः कोदण्डं, शौनासीरं शुनासीरः इन्द्रः तस्य संबन्धि शौनासीरं, किमिति न निबध्नाति धिपणां बुद्धिम् ॥ अत्रेत्थं पदयोजना - हे हिमगिरिमुते ! माणिक्यत्वं गतैः गगनमणिभिः सान्द्रघटितं ह्रैम ते किरीटं यः कीर्तयति सः नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं शौनासीरं धनुरिति धिषणां किं न निबध्नाति ॥ अयं भावः– किरीटवर्णनां कर्तु मुधुञ्जानः कवीश्वरः तत्र स्थितां चन्द्ररेखां नानारत्नमणिकान्तिच्छुरितां दृष्ट्वा इन्द्रचापत्वेन कथं नाशङ्कते ? अवश्यं तस्य तच्छक्का जायत एवेति ॥ अत्र उत्प्रेक्षालङ्कारः, चन्द्रशकलस्य इन्द्रचापत्वेनोत्प्रेणात् । यद्वा — अपह्नवालङ्कारः, इदं चन्द्रशकलं न भवति, अपि तु इन्द्रचाप इत्यपहबस्य प्रतिभानात् । यद्वा – सन्देहालङ्कारः, अयमिन्द्रचापः उत चन्द्रशकलमिति संशयात् । यहा – अतिशयोक्तिरलङ्कारः, इन्दुशकलस्य इन्द्रचापत्वेन अध्यवसानात् ; स्वाधिषणां इन्द्रचापे किमिति न निबध्नाति इति सामान्योक्तेः । एतेषां मध्ये एकस्य प्राधान्यं इतरस्योपसर्जनत्वमिति विनिगमकप्रमाणाभावात् सन्देहसङ्करः । (उत्प्रेक्षातिशयोक्ती स्पष्टे । अपह्नवस्तु तल्लिङ्गाभावादपि किमिति धिषणां न निबध्नादि इत्यपहबोल्लेखस्त्र शक्यत्वात् । सन्देहस्तु चन्द्रशकले दृष्टे इन्द्रचापस्य स्मृत्य/ रूढत्वात् उल्लेखयितुं शक्य एवेति सन्देहसङ्कर एव ज्यायान्) ॥ ४२ ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri १२६ सौन्दर्यलहरी सव्याख्या धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे । यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो वसन्त्यस्मिन्मन्ये बलमथनवाटीविटपिनाम् ॥ ४३ ॥ धुनोतु अपनुदत, ध्वान्तं अन्तस्तिमिरं, नः अस्माकं, तुलित- दलितेन्दीवरवनं तुलितं सदृशीकृतं दलितं भिन्नं, विकसितमित्यर्थः, इन्दीवराणां नीलोत्पलानां वनं यस्य । तत् । घनस्निग्धश्लक्ष्णं घन सान्द्र अविरलं स्निग्धं स्नेहयुक्तमिव स्थितं लक्ष्णं मृदु । एवमेतेषां विशेषणानां समासः । चिकुरनिकुरुम्बं चिकुराणां केशानां निकुरुम्ब समूहः केशपाशः घम्मिल्ल इत्यर्थः । तव भवत्याः, शिवे ! भगवति । यदीयं यस्य धम्मिल्लस्य सम्बन्धि, सौरम्यं परिमलं, सहर्ज स्वभावसिद्धं उपलब्धुं समाक्रष्टुं, मुम- नसः पुष्पाणि, वमन्ति आसते । अस्मिन् धम्मिल्ले, मन्ये ध्रुवं, बलमथनवाटीविटपिनां वलमथनः 'बलारिः- वबयोरभेदोपचार अनुप्रासार्थ - मङ्गीकृतः – तस्य वाटी उद्यान तत्र विटपिनः कल्पवृक्षाः तेषाम् ॥ अत्रेत्थं पदयोजना — हे शिवे ! तुलितदलितेन्दीवरवनं घनस्निग्ध- लक्ष्णं तव चिकुरनिकुरुम्यं नः ध्वान्तं धुनोतु । यदीयं सहजं सौरभ्यं उपलब्धुं अस्मिन् वलमथनवाटीविटपिनां सुमनसः वसन्तीति मन्ये ॥ अत्र उत्प्रेक्षालङ्कारः, केशपाशवासनार्थमेव घृतायां कल्पवृक्षकुसुमानां अन्यथात्वेनोत्प्रेक्षणात् । तल्लक्षणम् – सम्भावनमथोत्प्रेक्षा प्रकृतस्य परेण यत् ॥ इति । 1 बलारातिः, इन्द्र इति यावत् CC-0. Jangamwadi Math Collection. Digitized by eGangotri चतुश्चत्वारिंशः श्लोकः १२७ तुलितदलितेन्दी वरवनमित्यत्र उपमालङ्कारः । अनयोस्संसृष्टिः, तिलतण्डुलवत् संसृज्यमानत्वात् । क्षीरनीरवत् सम्बन्धः सङ्करः ॥ ४३ ॥ तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी परीवाहस्रोतस्सरणिरिव सीमन्तसरणिः । वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर- द्विपां वृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ ४४ ॥ तनोतु विस्तारयतु दिशत्वित्यर्थ: । क्षेमं योगक्षेमाहमकं शुभं नः अस्माकं, तब बदनसौन्दर्यलहरीपरीवाहस्रोतस्सरणिरिव–इदमेकं पदम्, 'इवेन सह नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च' इति नियमात् । वदनं मुखं तस्त्र सौन्दर्यस्य सुन्दरभावस्य लहरी उत्सेकः तस्य परीवाह: प्रवाहः 'उपसर्गस्य धन्यमनुष्ये बहुलम्' इति परिशब्देकारस्थ दीर्घः । तत्र स्रोतस्सरणिरिव स्रोतसः प्रवाहस्य सरणिरिव मार्ग इव स्थिता, सीमन्तसरणिः सीमन्ते धमिल्लमध्यप्रदेशे सरणिः सरण्याकाराकारिता रेखा, वहन्ती धारयन्ती, सिन्दूरं सिन्दूरपरागं, प्रबलकबरीभारतिमिरद्विषां प्रबलाः केशपाशात्मना लब्धजन्मतया प्रत्रलाः ते च ते कचरीभाराः, त एव केशपाशनिचया एव तिमिराणि तान्येव द्विषः शत्रवः तेषां, वृन्दैः समूहॆः, बन्दीकृतं बन्दीग्रहणावरुद्धम् । इव इति संभावनायाम् । कविप्रौढोक्तिस्थले इवशव्दस्य संभावनैवार्थः, 'अन्यत्र सादृश्यमिति विवेकः । नवीनार्ककिरणं नवीनः प्रातःकालीनः अर्कः सूर्यः तस्य किरणः तम् ॥ 1 ! अर्थतः ? इति पा. CC-0. Jangamwadi Math Collection. Digitized by eGangotri १२८ सौन्दर्यलहरी सभ्याख्या भगवति ! तब बदनसौन्दर्यलहरीपरी बाहस्रोतस्सरणिरिव स्थिता तव सीमन्तसरणिः प्रचलकचरीभारतिमिरद्विषां बृन्दैः बन्दीकृतं नवीनार्ककिरणमिव सिन्दूरं वहन्ती नः क्षेमं तनोतु ॥ अत्रेत्थं पदयोजना — हे अत्र उत्प्रेक्षालङ्कारः ; सीमन्तसरणेः स्रोतस्सरणित्वेनोत्प्रेक्षणात् । न चायमुपमालङ्कारः; स्वतस्सिद्धमनुपजीव्य कविप्रौढोक्तिमेवोपजीव्योत्थानात् । न च संभावनापरस्येवशब्दस्य समासविधानाभावात् उपमैवेति वाच्यम् । 'इवेन सह' इति समान्येनोमयार्थस्य इवशब्दस्य ग्रहणात् उभयत्रापि समसोऽस्तीति ध्येयम् । उत्तरार्धेऽप्युप्रेक्षालङ्कारः; सिन्दूरस्य सूर्यकिरणात्मना संभावनात् । कबरीभारस्य तिमिरत्वारोपणात् रूपकालङ्कारोऽपि वर्तते । एवमनयोरङ्गाङ्गिभावेन सङ्करः; संभावनां प्रति रूपकस्य निमित्तत्वात् ॥४४॥ अरालैः स्वाभाव्यादलिकलमस श्री भिरलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् । दरस्मेरे यस्मिन् दशनरुचि किञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिंहः ॥ ४५ ॥ अरालैः कुटिलैः, स्वाभाव्यात् स्वभावतः अलिकलभसश्रीमिः अलिकलमैः भ्रमरपोतैः सश्रीभिः समानामैः । समासान्तविधेरनित्यत्वात् कप्रत्ययाभावः । अलकैः चूर्णकुन्तलैः, परीतं परितः इतं परीतं व्याप्तं ते तब, वक्त्रं परिहसति, तत्तुल्यं न भवतीत्यर्थः । पङ्केरुहरुचिं पक्केरुहस्य कमलस्य रुचि सौभाग्यं, दरस्मेरे दरमीषत् स्मेरो विकासः यस्य तादृशे, यस्मिन् दशनरुचिकिझल्करुचिरे दशानानां दन्तानां रुचय एव किझल्काः केसराः तैः रुचिरे सुभगे, सुगन्धौ सुपद्मगन्धौ, माद्यन्ति नन्दन्ति । CC-0. Jangamwadi Math Collection. Digitized by eGangotri षट्चस्वारिंशः श्लोकः १२९ स्मरदहनचक्षुर्मधुलिहः स्मरदहनस्य स्मरारे: ईश्वरस्य चक्षूंष्येव मधुलिहः भ्रमराः । जितमन्मथस्यापि वदनसौन्दर्य दर्शन मादनहेतुरिति किमु वक्तव्यं त्वदन सौन्दर्यस्वरूपमिति भावः ॥ अत्रेत्थं पदयोजना - हे भगवति ! स्वाभाव्यादरालैः अलिकलभसश्रीभिः अलकैः परीवं ते वक्रं रुहरुचि परिहसति । दरस्मेरे दशनरुचिकिअल्क- रुचिरे सुगन्धौ यस्मिन् स्मरदहनचक्षुर्मधुलिह: माद्यन्ति ॥ अत्र उपमालङ्कारः, पङ्केरुहरुचि परिहसतीत्यनेन वक्तूस्य कमल- सादृश्यप्रतीतेः । अलिकलभसश्रीभिरित्यत्र उपमालङ्कारः । अनयोरङ्गाङ्गि- भावेन सङ्करः । दशनरुचिकिञ्जल्करुचिरे इत्यत्र रूपकालङ्कारः, दशनरुचीनां किझलकत्वेनारोपणात् । स्मरदहनचक्षुर्मधुलिहः इत्यत्र रूपकालङ्कारः; चक्षुषां मधुलित्वेनारोपणात्। अनयोरङ्गाङ्गिभावेन सङ्करः, सङ्करद्वयस्य संसृष्टिः ॥४५॥ ललाटं लावण्यद्यतिविमलमाभाति तव यत् द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् । विपर्यासन्यासादुभयमपि संभूय च मिथः सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६॥ ललाटं, निटिलं लावण्यद्युतिविमलं लावण्यं तारल्यमेव युतिज्योत्स्ना तया विमलं स्निग्धं, आभाति आ समन्ताद्भाति । तव यत् द्वितीयं तत् मन्ये शङ्के । मकुटघटितं किरीटकलितं चन्द्रशकलं चन्द्रार्धखण्डम्, विपर्यासन्यासात्–ललाटं अवाक्कोणं वर्तते; चन्द्रशकलं ललाटस्योपरि ऊर्ध्वशृङ्गं वर्तते ; उभयोर्विपर्यासन्यासः शृङ्गचतुष्कसम्मेलनं, तस्मात् उभयमपि ललाटचन्द्रशकले, संभूय मिलित्वा, चकारोऽतिशयवाची । 9 CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या १३० मिथः अन्योन्यं सुधालेपस्यूति: मुधायाः अमृतस्य लेपः विलेपनं तस्य स्यूतिः सीवनं यस्य सः अमृतरससान्द्र इत्यर्थः । परिणमति ताद्रूप्यं भजति, तदाकाराकारित इत्यर्थः। राकाहिमकर: राकायां पूर्णिमायां हिमकरश्चन्द्रः ॥ अत्रेत्थं पदयोजना — हे भगवति ! तव यत् ललाटं लावण्यद्युति- विमलं आभाति तत् मकुटघटितं द्वितीयं चन्द्रशकलं मन्ये । यद्यस्मात्का- रणात् उभयमपि विपर्यासन्यासात् मिथः सम्भूय च सुधालेपस्यूतिः राका- हिमकरः परिणमति ॥ पूर्णिमायां सम्पूर्णता चन्द्रस्य कथं भवेत्, किरीटे अर्धदेहाविष्ट- तया चन्द्रः परिदृश्यत इति पूर्णिमाचन्द्रं निमित्तीकृत्य ललाटमुत्प्रेक्ष्यते ॥ अत्र उत्प्रेक्षालङ्कारः, ललाटस्य अर्धचन्द्रत्वेनोत्प्रेक्षणात्। यद्वा-द्विती- यार्धे अतिशयोक्तिरलङ्कारः, राकाहिमकरस्य ललाटकिरीटघटितचन्द्ररेखाद्वि- तयनिर्माणासम्बन्धेऽपि सम्बन्धकथनात् । अत्र कविकल्पितवस्तुवृत्तसौन्दर्य- योरभेदाध्यवसायः । उत्प्रेक्षातिशयोक्त्योः अनाङ्गिभावेन सङ्करः । 'अध्यन- सायव्यापारप्राधान्ये उत्प्रेक्षा' 'अध्यवसितप्राधान्ये त्वतिशयोक्तिः' । सूत्र- द्वयस्यायमर्थः–'अध्यवसायविषयभूते अध्यवसानक्रियारूपस्य व्यापारस्य प्राधान्यं यत्र तत्रोत्प्रेक्षोत्थानम् । यदा अध्यवसायविषयभूते अध्यवसितस्यैव प्राधान्यं प्रतीयते, तदा अतिशयोक्तरुत्थानम् । अध्यवसायो नाम-निश्चय- ज्ञानम् । तच्च कविप्रौढोक्तिसिद्धम्, न वास्तवम् । उत्प्रेक्षास्तु अध्यवसान- क्रियाप्राधान्यस्य द्योतकाः। 'मन्ये शङ्के ध्रुवम्' इत्येवमादयः स्वरूपोत्प्रेक्षा- द्योतकाः । हेतूप्रेक्षायां हेतुरेव । फलोत्प्रेक्षायां फलमेव द्योतकम् । अत एव स्वरूपोत्प्रेक्षायां इवाद्यभावे हेतुफलयोरसम्भवात्, अतिशयोक्तयुत्प्रेक्षयोः भेदाभाबात् सैवोत्प्रेक्षा अतिशयोक्तौ अन्तर्मूतेति दिब्यात्रमुक्तम् ॥ १६ ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सप्तचत्वारिंशः श्लोकः भ्रुवौ थुग्ने किञ्चिद्भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् । धनुर्मन्ये सव्येतर करगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७ ॥ भ्रुवौ भ्रूवल्ली, भुने अवाक्छृङ्गतया वलयिते, किंचित् नात्यन्तं भुवनभयभङ्गव्यसनिनि ! भुवनानां जगतां भयस्य उपद्रवस्य भने नाशकरणे व्यसनं तदेकप्रवणता अस्या अस्तीति भुवनभयभङ्गव्यसनिनी तस्याः सम्बुद्धिः । त्वदीये भवत्संबन्धिन्यौ, नेत्राभ्यां अक्षिभ्यां, मधुकर- रुचिभ्यां मधुकराणां भ्रमराणामिव रुचिःशोभा ययोस्ताभ्यां मधुकराकाराकारिता- भ्यामित्यर्थः । धृतगुणं धृतः सम्पादितः गुणः ज्यावल्ली यस्य तत्, धनु, चापं मन्ये शङ्के । सव्येतरकरगृहीतं सव्यो दक्षिणः तदितरो बाम: स चासौ करश्च तेन गृहीतम् । सव्येतरशब्देन एकेनैव हस्तेन सर्वदा धृतम्, न तु बाणप्रयोगार्थमिति सूच्यते । रतिपतेः मन्मथस्य, प्रकोष्ठे मणिबन्धे, मुष्टौ अङ्गुलीनां ग्रन्थौ, अयं मुष्टिशब्दः अनुशासनवशात् स्त्रीलिङ्गोऽपि प्रयोगबाहुल्यात् पुल्लिङ्गतामापन्नः, गण्डूषशब्दवत् । यथा 'उदरं परिमाति मुष्टिना' इति नैषधे प्रयोगः । स्थगयति स्थगनं छादनं कुर्वति सति, निगूढान्तरं निगूढे अन्तरे मौर्विदण्डयोर्यस्य तत्, उमे ! हे पार्वति ॥ . १३१ अत्रेत्थं पदयोजना – हे उमे। भुवनभयभङ्गव्यसनिनि । त्वदीये किञ्चिभे अवौ मधुकररुचिभ्यां नेत्राभ्यां धृतगुणं रविपतेः सन्येतरकर- गृह्णीतं प्रकोष्ठे मुष्टौ च स्थगयति सति निगूढान्तरं धनुर्मन्ये ॥ , अत्र भ्रुवौ धनुरिति रूपकम्, भ्रुवो: धनुरूपेण निरूपणात् । एव द्विवचनैकवचनयोः सामानाधिकरण्यं ध्रुवौ धनुरिति ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सब्याख्या अयं भावः– विशेषणं चतुर्विधम्, व्यावर्तकविशेषणं, उपरञ्जक- विशेषणं, उपलक्षणविशेषणं, उपधानविशेषणं चेति । तत्र व्यावर्तकविशेषणं नीलोत्पलमित्यादौ, तत्र नैल्यस्य श्वेतादिव्यावर्तकत्वात् । उपरञ्जकविशेषणं द्विविधम् - उपरञ्जनस्य आरोपविषयगोचरत्वेन, आरोप्यमाणगोचरत्वेन चेति । तत्र आरोपविषयगोचरत्वं 'मुखं चन्द्रः' इत्यादौ । तत्र चन्द्रत्वेन मुखस्य उपरञ्जनम् । अत एव लिङ्गभेदेऽपि विशेषणविशेष्यभावः सिद्धः । 'स तदुच्चकुचौ भवन्' इति नैषधे । तत्र सः इति कलश एकः द्वौ कुचौ, उभयोर्विषणविशेष्यभावः । आरोप्यमाणविशेषणं तु - 'तिरस्करिण्यो जलदा भवन्ति' अत्र आरोप्यमाणतिरस्करिणीत्वं आरोपविषयात्मतया स्थितम् । एतच्च पूर्वमेव निरूपितम् । उपलक्षणविशेषणम्-काकवद्देवदत्त- गृहम् । पृथक् स्थिते (तिः) हि धर्मिणि उपलक्षणमिति उपलक्षणविदः । काकत्वा- दिजात्याविष्टस्यैव उपलक्षणत्वात् विशेषणतो भेदः । उपाधानविशेषणम्- 'रक्तं स्फटिकम्' इति । धर्मात्मना उपाधायकत्वात् उपलक्षणतो भेदः । व्यवर्तकत्वात् नीलोत्पलादेर्व्यावृत्तिः ॥ १३२ अत्रेदं तत्त्वम्-उपरञ्जकविशेषणस्थले — 'मुख चन्द्रः' 'कलश: स्तनौ श्रुवौँ धनुः' इत्यादिस्थले–चन्द्रकलशाद्युपरञ्जक विशेषणानि आश्रितलिङ्गसङ्ख्यान्येव मुखादिकं स्तनादिकं च विशिंषन्तीति, न स्तनादेः मुखादेर्वा लिङ्गं सङ्ख्यां वा भजन्ते । नियतलिङ्गतया विशेष्यनिघ्नत्वाभावात् इतरेभ्यो विशेषणेभ्यो व्यावृत्तिः । मन्येशब्दप्रयोगात् संभावनोत्थानात् उत्प्रेक्षालङ्कारोऽपि । अनयोः अनुसृष्टिः, अपृथक्स्थितयोः अलङ्कारयोः अङ्गाङ्गिभावात् । क्स्थितयोः अलङ्कारयोरङ्गाङ्गिभावोऽनुसर्जनम्, पृथक्स्थितयोस्तु सङ्करः इत्यालङ्कारिकरहस्यम् । अतिशयोक्तिरपि, भ्रूमध्यनासिकामध्ययोः मुष्टिप्रकोष्ठस्थगितत्वेनाध्यबसानात् । अत्र नासिकायाः सन्येतरकरत्वेनारोपणप्रतीतेः रूपकालङ्कारो ध्वन्यते । यद्या-सव्येतरकरत्वेन नासिकायाः अध्यवसानप्रतीतेः अपृथCC-0. Jangamwadi Math Collection. Digitized by eGangotri अष्टचत्वारिंशः श्लोकः अतिशयोक्तिः । अनयोः सन्देहः सङ्करः ॥ १७ ॥ अहः सूते सव्यं तव नयनमर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायक' तथा । तृतीया ते दृष्टिदरदलितहेमाम्बुजरुचिः समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥ ४८ ॥ अहः दिवसं सूते जनयति । सव्यं दक्षिणं, तव नयनं नेत्रं, अर्कात्मकतया सूर्यात्मकतया, त्रियामां रात्रिं वामं सन्येतरं, ते तव, सृजति सूते, 'रजनीनायकतया चन्द्रात्मकतया । तृतीया निटिलस्थिता, ते तब, दृष्टि: दरदलितहेमाम्बुजरुचिः दरदलितमीषद्विकसितं हेमाम्बुजं 'रक्ताम्बुजं तस्येव रुचियस्याः सा, समाधत्ते सम्यगाधत्ते करोति, दिवस- निशयोः अहोरात्रयोः, अन्तरचरीं मध्यवर्तिनीं, सन्ध्याम् सायंप्रातरा- - त्मकसन्ध्याकालद्वितयस्य अग्निहोत्रसाध्यत्वादिति भावः ॥ 3 अत्रेत्थं पदयोजना - हे भगवति ! तव सव्यं नयनं अर्कात्मकतया अहः सूते वामं नयनं रजनीनायक तथा त्रियामां सृजति । ते तृतीया दृष्टिः दरदलितहेमाम्बुजरुचिः दिवसनिशयोः अन्तरचरीं सन्ध्यां समाधत्ते ॥ अत्र सूर्यचन्द्राग्न्यात्मकनयनत्रयेणे भगवत्याः 'अवयवविशेषण दिवसनिशासन्ध्यात्मककालत्रयोपलक्षितपक्षमासर्तुयुगकल्पादिकालोत्पत्तिकथनात् भगवत्याः कालाबच्छेद्यत्वं दूरत एवापास्तमिति ध्वन्यते । इदमुत्तमं काव्यम् । मध्यमकाव्यताप्रतीतिरपि, 'अर्कात्मतया' 'रजनीनायकमयम्' • मयं सद् 1 भयम्. त्रिपामां रात्रिम्. १३३ : रजनीनायकमयं चन्द्रात्मकम् सुवर्णकमलम्. 5 अवयवरूपेण . 3 CC-0. Jangamwadi Math Collection. Digitized by eGangotri १३४ सौन्दर्यलहरी सव्याख्या इति वाच्यमानत्वात् । दरदलितहेमाम्बुजरुचिरित्यनेन अग्भिनेत्रत्वं ध्वयन्ते । अयमनुप्राणनात्मकः मध्यमोत्तमकाव्यप्रयो जकध्वन्योः संसृष्टिः । संसृज्यमानं व्यङ्ग्यद्वयं प्रधानध्वनिना अङ्गाङ्गिभावेन सङ्कीर्यत इति दिक् ॥ ४८ ॥ विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः कृपाधाराऽऽधारा किमपि मधुराऽऽभोगवतिका । अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ ४९ ॥ विशाला विपुला, कल्याणी मङ्गलात्मिका, स्फुटरुचिः प्रस्फुट- कान्तिः, अयोध्या योद्धुमशक्या, कुवलयैः इन्दीवरै:, कृपाधाराऽऽधारा कृपाघाराणां करुणाप्रवाहाणां आधारभूता । आधारशब्दस्य कर्मणि घञन्त- त्वात् विशेष्यनिघ्नत्वेन रूपकत्वम् । किमपि मधुरा अव्यक्तमधुरा, आभोगवतिका आभोगः अन्तःपरिणाहः दैर्ध्यमिति यावत् । अवन्ती रक्षका, दृष्टिः ते नयनं बहुनगरविस्तारविजया बहूनां नगराणां विस्तारेण सामस्त्येन विजया स्फुरन्ती, ध्रुवं निश्चयः । तत्तन्नामव्यवहरणयोग्या तानि तानि च नामानि तत्तन्नामानि विशाला-कल्याणी-अयोध्या-घारा-मधुरा-भोगवती- अवन्ती-विजया-इत्थष्ट नगरनामानि, तैः तद्व्यवहरणं व्यवहारः तत्र योग्या, विजयते सर्वोत्कर्षेण वर्तते ॥ अत्रेत्थं पदयोजना–हे भगवति । ते दृष्टिः विशाला कल्याणी स्फुटरुचिः कुवलयैः अयोध्या कृपाधाराssधारा किमपि मधुरा आभोग- बतिका अवन्ती बहुनगरविस्तारविजया तत्तन्नामव्यवहरणयोग्या ध्रुवं विजयते ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri पञ्चाशः श्लोकः १३५ 1 अत्रेदमनुसन्धेयम् – विशालाप्रभृतयो विजयान्ताः अष्ट नगर्यः अष्ट दृष्टयश्च; विशाला नाम दृष्टिः अन्तर्विकासरूपा । कल्याणीदृष्टिर्विस्मिता । अयोध्यादृष्टिः स्मेरकनीनिका । धारादृष्टि: अलसा । मधुरादृष्टिः वलिता । भोगवतीदृष्टिः स्निग्धा । अवन्तीदृष्टि: मुग्धा । विजयादृष्टिः प्रान्तकनीनिका आकेकराख्या दृष्टिः । एता अष्ट दृष्टयः सर्वयोपित्समानाः । भगवत्यां तु विशेष:- एताः दृष्टयः यथाक्रमं संक्षोभाकर्षणद्रावणोन्मादवश्पोच्चाटन विद्वेषण- मारणक्रियासु संभिन्नाः ॥ एतदुक्तं भवति – भगवती यत्र प्रदेशे स्थित्वा अन्तर्विकासयुक्त- तया विशालाख्यया दृष्टया जनसंक्षोभमकरोत् स देशो विशालानगरी । यत्र प्रदेशे स्थित्वा सा आकेकरया दृष्ट्या विजयाख्या शत्रुमारणमकरोत् स देशो विजयानगरी एवं मध्यवर्तिनीनां षण्णां पुरां नामधेयान्यूह्यानि । यथोक्तं भगवत्पादैः– विशालाद्याः भगवत्याः दृष्टिविशेषाः संक्षोभादिकर्म- साधनभूताः अन्तर्विकासादिरूपाश्चति सर्वमनवद्यमिति । एतदेव स्पष्टीकृतं तद्व्याख्याकारैः । तत् तत एव अवधार्यम् ॥ ४९ ॥ कवीनां सन्दर्भस्तबकमकरन्दैकरसिकं कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् । अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरलौ असूयासंसर्गादलिकनयनं किञ्चिदरुणम् ॥ ५० ॥ कवीनां कवीश्वराणां, सन्दर्भस्तबकम करन्दैकरसिकं सन्दर्भः काव्यसन्दर्भः स एव स्तबकः पुष्पगुच्छं तत्र मकरन्दे एकं मुख्यं रसिकं मुख्यरसिकं काव्यामृतास्वादैकरसिकमित्यर्थः । कटाक्षव्याक्षेपभ्रमरकलभौ कटाक्षा' विलसिता. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सब्याख्या , वेव व्याक्षेपौ व्याजौ ययोस्तौ तौ च तौ भ्रमरकलभौ चेति समासः । भ्रमरकलभौ द्विरेफडिम्भौ । अत्र यद्यपि कलभशब्दः करिडिम्भवचनः, महाकविप्रयोगप्राचुर्यवशात् विशेषणसमान्यलक्षणा भ्रमरकलभाविति । कर्ण- युगलं कर्णयोः श्रवणयोः युग्मं, अमुञ्चन्तौ रसास्वादलम्पटतया अत्यजन्तौ दृष्ट्वा, तृतीयस्य नयनस्य ऊर्ध्वस्थितत्वात् । तव नवरसास्वादतरलौ नवरसाः शृङ्गारादयः नवत्वसङ्ख्यायुक्ताः रसाः नवरसाः शाकपार्थिवादित्वादुत्तरपदलोपः; अन्यथा 'द्विगो:' इति ङीषि कृते नवरसी इति स्यात् । नवरसानामा - स्वादे भोगे तरलौ लम्पटौ, असूयासंसर्गात् असूया ईर्ष्या तस्याः संसर्गः सम्बन्धः तस्मात्, अलिकनयनं निटिलनेत्रं, किञ्चिदरुणं किञ्चित्कोपादि- वारुणम् ॥ अत्रेत्थं पदयोजना–हे भगवति ! कवीनां सन्दर्भस्तबकम करन्दैक- रसिकं तव कर्णयुगलं कटाक्षव्याक्षेपभ्रमरकलमौ नवरसास्वादतरलौ अमुञ्चन्तौ दृष्ट्वा असूयासंसर्गात् अलिकनयनं किञ्चिदरुणम् ॥ अयमर्थः—–नयनत्रयमध्ये द्वयोरमृतपाने सिद्धे एकस्य नयनस्य असूया युज्यते । आकर्णान्तनेत्रा भगवती इति वस्तुध्वनिः ॥ अत्र अतिशयोक्तिरलङ्कारः; श्रवणयोः * काव्यामृतास्वादसबन्धाभावे- ऽपि सम्बन्धकथनात् । भ्रमरकलमा वित्यत्र अपहवालङ्कारः । यद्धा-रूपकं, कटाक्षव्याक्षेपः कटाक्षात्मतया अवस्थितिरिति व्याख्येयम् । अतिशयोक्तय- न्तरमपि, भ्रमरकलभयोः मकरन्दास्वादांसंबन्धेऽपि सम्बन्धकथनात् । कवि- कृतवस्तुकृतसौन्दर्ययोरमेदाध्यवसायात् अतिशयोक्तयोरनुप्राण्यानुप्राणेकभावः संम्बन्धः । अपह्नवस्तु अङ्गभावेन सङ्कीर्णः ॥ ५० ॥ * नेक्र्योः श्रवणगत इति कल्याणपुर मुद्रितकोशपाठ;CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकपञ्चाशः लोकः शिवे शृङ्गाराद्री तदितरजने कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती । हराहिभ्यो भीता सरसिरुहसौभाग्यजननी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ ५१ ॥ शिवे सदाशिवे, शृङ्गारार्द्रा शृङ्गारेण शृङ्गाररसेन आर्द्रा आप्लुता, तदितरजने तस्मात् सदाशिवात् इतरजने तद्विषये कुत्सनपरा बीभत्सरसा- विष्टा । अत्र कुत्सनं बीभत्सरसास्वादनजन्यान्तःकरणमुकुलीभावः कार्यकारण- योरभेदेन रसत्वेनोपचरितः । सरोषा रौद्ररसाविष्टा, रोषस्य स्थायिभावस्य रसत्वोक्तिरुपचारात् । गङ्गायां सपत्न्यामिति शेषः । गिरिशचरिते त्रिपुरविजयादौ, विस्मयवति अद्भुतरसाविष्टा, 'गिरिशेनयने' इति पाठे तृतीयनयनेनैव मन्मथदहनम् तादृशनयन एव इदानीं साकूतदर्शनमित्य- द्भुतमिति ध्येयम् । हराहिभ्यः हरस्य परमेश्वरस्य अहिभ्यः सर्पेभ्यः, भीता भयरसाविष्टा, सरसिरुहसौभाग्यजननी सरसिरुहाणां सौभाग्यं रक्तिमा तस्य जननी उत्पादिका कोकनदकान्तिः, रक्तवर्णा वीररसाविष्टे- त्यर्थः । अत्र अनुभावेन नयनरक्तिम्ना वीररसो ध्वनितः । सखीषु वयस्यालु स्मेरा स्तब्धकनीनिका, अत्राप्यनुभावेन हास्यरसो ध्वन्यते । ते तव, मयि जननि ! हे मातः ! दृष्टिः सकरुणा करुणरसाविष्टा ॥ > अत्रेत्थं पदयोजना–हे जननि ! ते दृष्टिः शिवे शृङ्गारार्द्रा, तदितर- जने कुत्सनपरा, गङ्गायां सरोषा, गिरिशचरिते विस्मयवती, हराहिभ्यो मीता, सरसिरुहसौभाग्यजननी, सखीषु स्मेरा, मयि सकरुणा ॥ 1 १३७ गिरिशनयनयोर्विस्मयवती. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सब्याख्या अत्र परस्पर विरुद्धानां रसानां एकत्र नयने समावेशकथनात् विरोधालङ्कारः ; अवस्थामेदेन परिहारात् तस्य विरोधस्य आभासत्वम् । तल्लक्षणं'विरोधाभासो विरोधः' इति । विक्रियाजनका एव रसा इति अष्टौ रसाः । भरतमते१३८ शान्तस्य निर्विकारत्वान्न शान्तं मेनिरे रसम् । इति शान्तस्य रसत्वाभावात् अष्टावेव रसाः सङ्गृहीताः ॥ ५१ ॥ 1 गते कर्णाभ्यर्ण गरुत इव पक्ष्माणि दधती पुरां मेत्तश्चिचप्रशमरसविद्रावणफले । इमे नेत्रे गोत्राधरपतिकुलोचंसकलिके तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ ५२ ॥ गते प्राप्ते, कर्णाभ्यणं कर्णयोः समीपं, गरुत इव कङ्कपत्राणीव, पक्ष्माणि दधती । पुरां पुराणां भेत्तुः भेदकस्य, चित्तप्रशमरसविद्रावणफले चित्त अन्तःकरणे प्रशमरसः' नैस्पृह्यमित्यर्थः, तस्य विद्रावणं विनाशनं शृङ्गाररसोत्पादनमिति यावत्, तदेव फलं प्रयोजनं ययोस्ते चित्तप्रशमरसविद्रावणंफले। अत्र फलशब्देन अध्यवसितेन अयोमयी बाणाग्रसूची कथ्यते । इमे हृदयाम्बुजे परिदृश्यमाने, नेत्रे नयने, गोत्राधरपतिकुलोत्तंसकलिके! गोत्रा भूमिः, धरतीति घरः पचाद्यच्, गोत्रायाः धरो गोत्राधरः, अन्यथा गोत्रां धारयतीति विग्रहे कर्मण्यणि प्राप्तौ गोत्राधार इति स्यात् । अनेनैवामिप्रायेण शक्तिघर इत्यत्र शक्तेः धरः शक्तिधरः इत्युक्तं क्षीरस्वामिना। गोत्राधरपतिः हिमवान् तस्य कुलोत्तंसकलिका कोरकः तस्याः सम्बुद्धिः । तव भवत्याः, शन्तरस इत्यधिकः. CC-0. Jangamwadi Math Collection. Digitized by eGangotri त्रिपञ्चाशः श्लोक: १३९ आकर्णाकृष्टस्मरशरबिलासं कर्णपर्यन्तमाकृष्टयोः स्मरशरयोः मन्मथबाणयोः बिलास सौभाग्यं कलयतः कुरुतः । लट्रपरस्मैपदद्विवचनान्तम् ॥ अत्रेत्थं पदयोजना — हे गोत्राधरपतिकुलोत्तंसकलिके ! तब इमे नेत्रे कर्णाभ्यर्ण गते पक्ष्माणि गरुत इव दधती पुरां मेत्तुः चित्तप्रशमरसविद्रावण- फले आकर्णाकृष्टस्मरशरविलासं कलयतः ॥ अयमर्थः– पञ्चबाणस्य स्त्रीणां कटाक्षः षहो बाणः । पञ्चचाण इति प्रसिद्धः प्राचुर्याभिप्रायेणे । कटाक्षात्मकबाणो बाणपञ्चकतुल्य इति न षट्- ब्राण इति व्यवहारः ॥ अत्र निदर्शनालङ्कारः; स्मरशरविलाससहशविलासकरणप्रतिभानात् प्रतिबिम्बाक्षेपात् ॥ ५२ ॥ विभक्तत्रैवर्ण्य व्यतिकरितलीलाञ्जनतया विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते । पुनः स्रष्टुं देवान् द्रहिणहरिरुद्रानुपरतान् रजः सत्त्वं विभ्रत्तम इति गुणानां त्रयमिव ॥ ५३॥ विभक्तत्रैवर्ण्य विभक्तं परस्परासङ्कीर्ण त्रैवर्ण्य त्रयो वर्णाः सितासित रक्ताः यस्येति बहुव्रीहिः, स्वार्थं प्यञ् । महाभाग्यपुरुषाणां नयने रक्तरेखा: • सन्ति, नयनगोलद्वयं श्वेतम्, यद्यपि कनीनिका नीला, तथापि तृतीयनयने कनी• निकाया: नैल्या भावात् इत्याह-व्यतिकरितलीलाञ्जनतया इति। व्यतिकरितं संबलिंत लीलार्थ विलासार्थ घृतं अञ्जनं यस्य तत् तस्य भावस्तत्ता तया । तृतीयनयनगोलस्य श्वैत्यमङ्गीकृत्योक्तम् । विभाति विराजते। त्वनेत्रत्रितयं CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सब्याख्या १४० तब नेत्राणां त्रितयं, इदं परिदृश्यमानं, ईशानदयिते ईशानस्य महादेवस्य दयिता प्रेयसी तस्यास्सम्बुद्धिः, पुनः स्रष्टुं गतब्रह्माण्डानन्तरमस्मिन् ब्रह्माण्डे भूयो निर्मातुं, देवान् देवनधर्मयुक्तान्, 'द्रुहिणहरिरुद्रानुपरतान् आत्मनि विलीनान्, रजः रजोगुणः, सत्त्वं सत्त्वगुणः, बिभ्रत् दधत्, तमः तमोगुणः, इति एवं गुणानां सत्त्वरजस्तमः संज्ञिकानां, त्रयं त्रितयं, इव ॥ अत्रेत्यं पदयोजना — हे ईशानदयितें ! इदं त्वन्नेत्रत्रितयं व्यतिक- रितलीलाञ्जनतया विभक्तत्रैवर्ण्य उपरतान् द्रुहिणहरिरुद्वान् देवान् पुनः स्रष्टुं रजः सत्त्वं तम इति गुणानां त्रयमिव बिअत् विभाति ॥ अत्र सत्त्वगुण; श्वेतवर्ण: रजोगुणो रक्तवर्णः तमोगुणो नीलवर्णः इति कविप्रसिद्धिः । तम इति निपातेनाप्यमिहिते कर्मणि न कर्मविभक्तिः ; परिगणनस्य प्रायिकत्वादिति निपातेतिशब्देना भिधानात् रजःसत्त्वतमःशब्दा: प्रथमान्ताः । यद्वा - द्वितीयान्ताः; निपाताभिधानस्य प्रायिकत्वात् । यथोक्तं वाग्भटेन हिंसा स्तेयान्यथाकामं पैशुन्यं पुरुषानृते । संभिन्नालापव्यापादमभिध्यां हग्विपर्ययम् ॥ पापं कर्मेति दशधा कायवाच्यसैस्त्यजेत् । इति । अत्र उत्प्रेक्षालङ्कारः, नयनगतस्य श्वेतरक्तनीलरेखात्रितयस्य सत्त्वरज- स्तमोगुणुत्वेनोत्प्रेक्षणात् । अत्र मगवत्याः नयनाञ्जनदर्शनादेव सृष्टिस्थितिलया इति महानतिशयो ध्वन्यत इत्यलङ्कारेण वस्तुध्वनिः ॥ ५३ ॥ बहिणहरिरुद्रान् ब्रह्मविष्णुमहेश्वरान् उपरतान्. 1 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 'चतुःपञ्चाशः श्लोक: पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्रैनैत्रैररुणधवलश्यामरुचिभिः । नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४ ॥ एतदेव त्रैवर्ण्य पुनरुत्प्रेक्ष्यते - पवित्रीकर्तुं अपवित्रान् पवित्रान् संपद्यमानान् कर्तुं 'अभूततद्भावे सम्पद्यकर्तरि च्विः' । नः अस्मान्, पशुपतिपराधीनहृदये ! हरायत्तचित्त ! दयामित्रैः दयाः, नेत्रैः अरुणधवलश्यामरुचिभिः प्रत्येकमिति शेषः । नदः 'पुंप्रवाह: शोण: हिरण्यवाहः, सतु रक्तवर्णः, गङ्गा भागीरथी श्वेतवर्णा, तपनतनया कालिन्दी नीलवर्णा इति कविप्रसिद्धिः । इति एवं, ध्रुवं सत्यं, अर्मु परिदृश्यमानं, त्रयाणां तीर्थानां जलावताराणां, संभेदं नदीसङ्गमं, उपनयसि संपादयसि । अनघं अघापनोदकम् ॥ अत्रेत्थं पदयोजना-हे पशुपतिपराधीनहृदये ! दयामित्रैः अरुणधवलश्यामरुचिमिः नेत्रैः शोणो नदो गङ्गा तपनतनयेति त्रयाणां तीर्थानां अमुं अनघं संभेदं नः पवित्रीकर्तु उपनयसि ध्रुवम् । भक्तवत्सलत्वाद्देन्या इति भावः ॥ १४१ अत्रोत्प्रेक्षालङ्कारः; स्वभावसिद्धस्य नयनगतरेखात्रितयस्य सितासित- • रक्तवर्णात्मकस्य गङ्गायमुनाशोणसङ्गमत्वेनोत्प्रेक्षणात् ॥ ५४ ॥ 1 पुण्यप्रवाह:. CC-0. Jangamwadi Math Collection. Digitized by eGangotri १४२ सौन्दर्यलहरी सभ्याख्या निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती तवेत्याहुः सन्तो धरणिधरराजन्यतनये । त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः परित्रातुं शक्के परिहृतनिमेषास्तव दृशः ॥ ५५ ॥ निमेषो नाम पक्ष्मणां मुकुलीभावः, अत्र उन्मेषो नाम नयने पक्ष्मविक्रासः, ताभ्यां यथाक्रमं, प्रलयं संहारं उदयं उद्भवं, याति प्राप्नोति । जगती जगत् तब भवत्याः, इति एवं आहुः ब्रुवते । 'ब्रुवः पञ्चानामादितः' इत्यादिना आहादेशः । सन्तः सत्पुरुषाः व्यासादयः । दृष्टिसृष्टिवादिमते ज्ञानव्यतिरेकेण ज्ञेयाभावात् निमेषोन्मेषाभ्यामित्युक्तेराञ्जस्यमिति ध्येयम् । धरणिधरराजन्यतनये ! हिमाचलपुत्रिके ! त्वदुन्मेषात् तव पक्ष्मस्पन्दात्, जातं जगत् भुवनं, इदं परिदृश्यमानं अशेषं कृत्स्नं, प्रलयतः महासंहारात्, परित्रातुं रक्षितुं, शङ्के'। परिहृतनिषा: तिरस्कृताक्षिस्पन्दाः, तव दृश: नयनानि ॥ अत्रेत्थं पदयोजना- घरणिधरराजन्यतनये ! तव निमेषोन्मेषाभ्यां जगती प्रलयमुदयं यातीति सन्तः आहुः । अतः त्वदुन्मेषात् जातं अशेषं इदं जगत् प्रलयतः परित्रातुं तव दृशः परिहृतनिमेषाः इति शङ्के । अत्रोत्प्रेक्षालङ्कारः। देवतानामनिमेषत्वं स्वभावसिद्धम् ; तच्च जगत्संरक्ष- णार्थमिति फत्वेनोत्प्रेक्षणात् फलोत्प्रेक्षा । तत्र निमेषोन्मेषदशायां तौ जगदुत्पत्तिलयाविति देव्याः महिमा अवाङ्मनसगोचर इति वस्तु ध्वन्यते । अतः अलङ्कारेण वस्तुध्वनिः ॥ ५५ ॥ 1 शङ्के मन्ये. CC-0. Jangamwadi Math Collection. Digitized by eGangotri षट्पञ्चाशः श्लोक: तवापर्णे कर्णेजपनयनपैशुन्यचकिताः १४३ निलीयन्ते तोये नियतमनिमेषाः शफरिकाः । इयं च श्रीर्बद्धच्छदपुटकबाटं कुवलयं जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६ ॥ तव भवत्याः, अपर्णे! पार्वति ! कर्णेजपनयनपैशुन्यचकिताः कर्णेजपे कर्णसमीपं सदा गते नयने ताभ्यां यत्करिष्यमाणं पैशुन्यं पिशुन- भावः, मर्मोद्घाटनं तस्माच्चकिताः, निलीयन्ते आकारगोपनेन स्थिताः इत्यर्थः। तोये उदके, नियतं निश्चयः, अनिमेषा: निमेषरहिताः शफरिकाः मीन- योषितः, इयं च परिदृश्यमाना नेत्रगता, श्री लक्ष्मीः, बद्धच्छदपुटकवाटं बद्धं संकलित छदपुटा एव कवाटं यस्य तत् कवाटसङ्घटितगृहमिव वर्तत इत्यर्थः । कुवलयं इन्दीवरं, जहाति त्यजति । प्रत्यूषे उषःकाले, निशि च रात्रौ च, विघटय्य प्रविशति संविशति ॥ अत्रेत्थं पदयोजना — हे अपर्णे । तव कर्णेजपनयनपैशुन्यचकिताः शफरिकाः अनिमेषास्तोये निलीयन्ते नियतम् । किञ्च – इयं च श्रीः बद्धच्छदपुटकवाटं कुवलयं प्रत्यूषे जहाति निशि च तत् विघटय्य प्रविशति ॥ अयमर्थः—लोके नेत्रसमं वस्तु शफरिका इन्दीवराणीति, एतद्वित- यसमं नेत्रमिति च सुप्रसिद्धं उभयोः साम्यं, अत्र कविः-नेत्रसौभाग्यं फरका इन्दीवरेषु च वर्तते, तत्सौभाग्यमाहर्तुकामं नेत्रद्वयं तत्र पैशुन्यं करोतीममर्थमवलम्ब्योत्प्रेक्षते ॥ अत्र पूर्वार्षे उत्प्रेक्षालङ्कारः, शफरिकाणां जलाधिवासः, अनिमेषत्वं च स्वभावसिद्धम्, तदन्यथात्वेनोत्प्रेक्षणात् । द्वितीयार्धे अतिशयोक्तिः; नेत्रCC-0. Jangamwadi Math Collection. Digitized by eGangotri १४४ सौन्दर्यलहरी सभ्याख्या लक्ष्म्याः नेत्रं विहाय इन्दीवरेषु भक्तयतिशयात् रात्रौ तद्रक्षणार्थं तद्गमीन्तर्व- र्तित्वं, दिवा तद्विहाय नेत्रवंर्तित्वं असंभवीति असंबन्धे संबन्धनिबन्धनात् । इन्दीवरस्य रात्रौ विकासः स्वभावसिद्धः, दिवा मुकुलीभावश्च । एतद्द्वयस्य लक्ष्मीकृतत्वासंबन्धेऽपि संबन्धकथनात् अतिशयोक्त्यन्तरम् । उभयोरनु- सृष्टिः । अनुसृष्टिलक्षणं पूर्वमेवोक्तम् * । अत्र इन्दीवरस्य रात्रौ विकासः, नेत्रद्वयस्य दिवा विकासः । अतश्च दिवा लक्ष्मीः नेत्रे वसति, रात्रौ कुवलये । एवं लक्ष्मीः नक्तंदिवमुभयत्रैव चरति नान्यत्रेति । शफरीप्रभृतीनां लोके नेत्रोपमानवस्तूनां भगवतीनेत्रतुल्यता नास्तीति शफरिकाणामुदकमध्यविलीन- त्वमेव युक्तमिति काव्यलिङ्गध्वनिरित्यलङ्कारध्वनिः ॥ ५६ ॥ दृशा द्राघीयस्था दरदलितनीलोत्पलरुचा दवीयांस दीनं स्नपय कृपगा मामपि शिवे । अनेनायं धन्यो भवति न च ते हानिरियता बने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७ ॥ * दृशा कटाक्षदृष्टया, द्राषीयस्या दीर्घतरया, दरदलितनीलोत्पलरुचा दरदलितमीषद्विकसिंत नीलोत्पलं इन्दीवरं तस्येव रुचिः कान्तिर्यस्याः तया, दवीयांसं दूरवर्तिनम् । दूरशब्दस्य 'स्थूलदूर' इत्यादिना मूत्रेण यणो लोपः, पूर्ववर्णस्य गुणे कृते अवादेशे कृते सिद्धं रूपं दवीयानिति ईयसुन्प्रत्ययान्तम् । दीनं दरिद्रं, स्नपय स्नपनं कुरु । कृपया दयया, मामपि इतरजनसाधारण्यमपि शब्दार्थः । शिवे ! मङ्गळात्मिके ! अनेन एतावन्मात्रेण स्रूपनेनापि, अयं ४७ श्लोकण्याख्यायाम्. CC-0. Jangamwadi Math Collection. Digitized by eGangotri अष्टपञ्चाशः श्लोकः १४५ जनः अहमित्यर्थः । धन्यो भवति कृताथों भवति । न च ते तव, हानिः द्रव्यनाशः इयता साधारणदर्शनमात्रेण, वने वा अरण्ये वा, हर्म्ये प्रासादे वा, समकरनिपातः समं तुल्यं यथा भवति तथा कराणां किरणानां निपातः व्यापनं यस्य स तथोक्तः । हिमकरः शीतरश्मिः ॥ अत्रेत्थं पदयोजना - हे शिवे ! द्वाघीयस्या दरदलितनीलोत्पलरुचा दृशा दवीयांसं दीनं कृपया मामपि रुपय अयं अनेन धन्यो भवति । इयता ते हानिर्न च । तथा हि-हिमकरः बने वा हर्म्ये वा समकरनिपातो हि । स्वच्छान्तःकरणानां सर्वसाधारण्यं स्वभावसिद्धमिति भावः ॥ अर्थान्तरन्यासोऽलङ्कारः; सामान्येन विशेषसमर्थनात् । सर्वसाधारण्य - दर्शनं सर्वोत्कृष्टत्वे हेतुरिति नात्मीयतादर्शनापेक्षा अस्तीति ध्वनिः ॥ ५७ ॥ अरालं ते पालीयुगलमगराजन्यतनये न केपामाधत्ते कुसुमशरकोदण्ड कुतुकम् । तिरश्चीनो यत्र श्रवणपथमुल्लङ्घय विलसन् अपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम् ॥ ५८ ॥ अरालं कुटिलं, ते पालीयुगलं कर्णयुगलनयनयुगलयोर्मध्यं, अगराजन्यतनये ! नगेन्द्रतनये ! न केषामाधत्ते सर्वेषां करोत्येव । कुसुमशरकोदण्डकुतुकं मन्मथचापसौभाग्यं, तिरचीनः तिर्यक्प्रसारितः, यत्र पालीयुगले, श्रवणपथ मुल्लङ्घ्य कर्णान्तिकं प्राप्य, विलसन् स्फुरन्, अपाङ्गव्यासङ्गः अपाङ्गस्य कटाक्षस्य व्यासङ्गः दैर्ध्य, दिशति करोति ; शरसन्धान घिषणां शरसन्धानस्य बाणसंयोजनस्य घिषणां बुद्धिं तद्भ्रान्ति संहितशेरधिषणामिति यावत् ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri 10 सौन्दर्यलहरी सव्याख्या अत्रेत्यं पदयोजना - हे अगराजन्यतनये ! ते पालीयुगलमरालं कुसुम- शरकोदण्डकुतुकं केषां नाधत्ते । यद्यस्मात् यत्र तिरश्चीन: विलसन् अपाङ्ग- व्यासङ्गः श्रवणपथ मुल्लङ्घ्य शरसन्धानधिषणां दिशति ॥ १४६ . अत्र भ्रान्तिमदलङ्कारः ; अपाङ्गे संहितशरवान्तेरुत्थानात् । पाली- युगले कुसुमशरकोदण्डबुद्धिः निश्चयात्मिका संशयपूर्विकेति सन्देहालङ्कार एव । अनयोरङ्गाङ्गिभावेन सङ्करः ॥ ५८ ॥ स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् । यमारुह्य द्रुह्मत्यवनिरथमर्केन्दुचरणं महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥ स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं स्फुरन्तौ च तौ गण्डाभोगौ च गण्डस्थले दर्पणवन्निर्मलावित्यर्थः । तत्र प्रतिफलिंत प्रतिबिम्बितं ताटङ्क- युगलं यस्य सः तं चतुश्चक्रं चत्वारि चक्राणि रथचरणानि यस्य तं चतुश्चक्रं, मन्ये शङ्के । तव भवत्या, मुखं आस्यं, इदं हृदयकमले परिदृश्यमानं, मन्मथरथं मदनस्य स्यन्दनं, यं रथं, आरुह्य अधिष्ठाय, द्रुह्यति अपराध्यति विघ्यतीति यावत् । अवनिरथं, भूमिरथं अर्केन्दुचरणं अर्केन्दू सूर्यचन्द्रौ तावेब चरणौ यस्य सः, महावीरः चतुश्चक्ररथारोहणमहिम्ना अप्रतिहत- प्रतापः, मारः मन्मथः, प्रमथपतये त्रिपुरान्तकाय, सज्जितवते सज्जं कुर्वते सन्नद्धं कुर्वत इत्यर्थः ॥ अत्रेत्थं पदयोजना — हे भगवति । तव इदं मुख स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं चतुश्चक्रं मन्मथरथं मन्ये । यमारुह्य मारः महावीरः सन् CC-0. Jangamwadi Math Collection. Digitized by eGangotri 1 पष्टितम श्लोकः १४७ अवनिरथमर्केन्दुचरणं सज्जितवते प्रमथपतये दुषति । 'क्रुधद्रुहेर्ष्या सूयार्थानां यं प्रति कोपः' इति चतुर्थी । अत्र पूर्वार्धे उत्प्रेक्षालङ्कारः ; भगवत्याः मुखस्य रथत्वेनोत्प्रेक्षणात् । द्वितीया आरोहणस्य महावीरत्वसम्पादकत्वकथनात् पदार्थहेतुकं काव्य- लिङ्गमलङ्कारः। परमेश्वरस्य मन्मथेन सार्धं युद्धसन्नाहासंबन्धेऽपि संबन्ध- कथनादतिशयोक्तिः । काव्यलिङ्गातिशयोक्तयोरङ्गाङ्गिभावेन सङ्करः । उत्प्रेक्षा- यास्तु काव्यलिंङ्ग प्रत्यनुप्राणकतैव, न संसृष्टिः, नापि सङ्करः इति ध्येयम् । पृथक स्थित्या उपकारकमनुप्राणकम् । अपृथक्स्थित्या प्रयोजकं उप- सर्जनम् । पृथक्स्थित्या प्रयोजकमङ्गम् । एतद्विलक्षणं संसृष्टिरित्यालङ्कारिक- मतरहस्यम् । एतच्च पूर्वमुक्तमपि स्पष्टार्थं पुनः प्रतिपादितमिति ॥ ५९ ॥ सरस्वत्याः सूक्तीरमृतलहरी कौशलहरीः पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् । चमत्कारश्लाघाचलितशिरसः कुण्डलगणो झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६० ॥ सरस्वत्याः भारत्याः, सूक्ती: मधुरवचांसि, अमृतलहरी कौशलहरीः अमृतलहर्याः सुधाप्रवाहोत्सेकस्य कौशलं सौभाग्यं हरन्तीति ताः । हरिशब्दः औणादिको निप्रत्ययान्तः, 'कृदिकारादतिनो वा ङीष् वक्तव्यः' इति ङीष् । पिबन्त्याः धयन्त्याः, शर्वाणि ! शर्वस्य परमेश्वरस्य पनि ! श्रवणचुलुकाभ्यां चुलुकं प्रसृत्य श्रवणे श्रोत्रे चुलुके ताभ्यां अविरलं यथा भवति तथा, सावधानेनेत्यर्थः । चमत्कारश्लाघाचलितशिरसः 1 तावेव. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या चमदित्यव्ययमाश्चर्यानुकरणवाचि । कारशब्दः स्वरूपपरः। यद्वा — सुखदुःखो- द्भूतानन्दैः हठोत्थितचित्तविक्रिया चमत्कारः ससीत्कारशरीरोल्लासनादिकृत् । चमत्कारश्लाघासु आश्चर्यानुकरणसन्दोहेषु चलिंत शिरो यस्यास्तस्याः, कुण्डलगणः कर्णाभरणसमूहः, झणत्कारैः झणदित्यव्ययं भूषणरवानुकरणे । कारशब्दः स्वरूपवाची । झणत्कारैः तारैः अतिबहुलैः उच्चतरैः, प्रतिवचनं प्रतिशब्दं अनुमोदवचनं, आचष्ट इव ते ॥ १४८ अत्रेत्थं पदयोजना — हे शर्वाणि । ते अमृतलहरीकौशलहरीः सूक्तीः श्रवणचुलुकाभ्यामविरलं पिबन्त्याः चमत्कारश्लाघाचलितशिरसः सरस्वत्याः कुण्डलगणः तौरैः झणत्कारैः प्रतिवचनमाचष्ट इव ॥ अत्र उत्तरार्धे उत्प्रेक्षालङ्कारः ; झणत्काराणां प्रतिवचनत्वेन संभाव- नात् । पूर्वोघे अतिशयोक्तिरलङ्कार; ; सरस्वत्याः शिरःकम्पनसंबन्धाभावेऽपि संबन्धोक्तरसंबन्धे संबन्धनिबन्धनात् । उभयोरङ्गाङ्गिभावेन सङ्करः ॥ ६० ॥ असौ नासावंशस्तुहिनगिरिवंशध्वजपटि त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् । वहत्यन्तर्मुक्ताः शिशिरकरनिःश्वासगलितं समृद्धया यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१ ॥ असौ परिदृश्यमानः, नासावंशः नासा नासिका वंशः वंशदण्डः रूपकमेतत् । तुहिनगिरिवंशध्वजपटि ! तुहिनगिरेः हिमाचलस्य वंशस्य अन्वयस्य ध्वजपटि पताके ! त्वदीयः भवदीयः, नेदीयः सन्निकृष्टतरं, फलतु निष्पादयतु । फलं इष्टार्थ, अस्माकं मत्संबन्धिनां मम चेत्यर्थः । उचितं क्रियाविशेषणमेतत् यथेप्सितं वहति धारयति । अन्तः अभ्यन्तरे, CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्विषष्टितमः श्लोक: १४९ मुक्ताः मुक्तामणीन् शिशिरकणनिश्वासगलितं शिशिरकरः चन्द्रः तस्य निश्वासो वामनाडीमार्गवायुः तेन गलितं सृतं, समृद्धया आधिक्येन, यत् यस्मात्कारणात् तासां मुक्तानां, बहिरपि च बाह्यप्रदेशेऽपि नासिकाग्र- बामभागेऽपीत्यर्थः । नासिकाकारितो वंशदण्डः मुक्तामणिधर: मुक्तामणि धृतवान् । 'मुक्तामणिमधात्' इति सम्यक्पाठः ॥ अत्रेत्थं पदयोजना - हे तुहिनगिरिवंशध्वजपटि । त्वदीपोऽसौ नासा- वंशः अस्माकं उचित नेदीयः फलं फलतु । सः अन्तः मुक्ता: वहति । यद्यस्मात्कारणात् तासां समृद्धया शिशिरकरनिश्वासलगलिंत बहिरपि च मुक्तामणिधरः ॥ अत्र नासिकायाः वंशत्वारोपणात् रूपकम् । वंशत्वसाधकप्रतिपादकं उत्तरार्धम् । वंशगर्भे मौक्तिकानि उद्भवन्तीति लोकशास्त्रमर्यादा । अतो नासावंशदण्डेऽपि अभ्यन्तरे मौक्तिकान्युद्धतानि वर्तन्ते । नो चेन्नासा- दण्डस्य बहिः मुक्तामणिधरत्वं कथं सङ्घटत इत्यर्थीपत्त्या वंशदण्डाकारो नासिकायाः समर्थित इति रूपकमेव सम्यक् ॥ ६१ ॥ प्रकृत्याऽऽरक्तायास्तव सुदति दन्तच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता । न बिम्बं तद्विम्बप्रतिफलनरागादरुणितं तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२ ॥ प्रकृत्या स्वभावेन, आरक्तायाः आताम्रायाः, तव सुदति शोभनाः दन्ताः यस्याः तस्याः सम्बुद्धिः । दन्तच्छदरुचेः दन्तच्छदयोरोष्ठयोः रुचेः सौभाग्यस्य, प्रवक्ष्ये प्रकर्षेण कथये । सादृश्यं सहशस्य भावः सादृश्यं, CC-0. Jangamwadi Math Collection. Digitized by eGangotri १५० सौन्दर्यलहरी सब्याख्या जनयतु उत्पादयतु । आशंसायां लोट् । विद्रुमस्य फलं यदि स्यात् तदा सदृश - वस्तुसद्भावः न तु विद्रुममात्रं सदृशमिति । फलं पक्कफलं, पीतवर्णाभ्यो लताभ्यः उत्पन्नं फलं अतिरिक्तं, रक्तलतोत्पन्नस्य रक्तिमा किमु वक्तव्य इति तदेव सदृशमिति तात्पर्यम् । विद्रमलता प्रवाललतिका । न बिम्बं बिम्बफलं तद्विम्बप्रतिफलनरागात् तयोः दन्तच्छदयोः बिम्बस्य प्रतिफलनं प्रति- बिम्बनं तेन रागः रक्तिमा तस्मात् । बिम्बफलमिति व्यवहारः अधरबिम्बप्रति- बिम्बप्रसादासादितः, अन्यथा तस्य बिम्बव्यवहारो न स्यात् । यथा स्फटिकादौ जपाकुसुमादेः प्रतिबिम्बवशादेव स्फटिकादीनां रक्तता एवं बिम्बफलस्यापीति । तद्धिम्बप्रतिफलनरागात्, अरुणितं तुलामध्यारोढुं तुलायां साम्यकथायां स्थातुं कथमिव । इवेति वाक्यालङ्कारे । विलज्जेत ब्रीडेत, कलया लेशेन ॥ अत्रेत्थं पदयोजना — हे सुदति । तव प्रकृत्या आरक्तायाः दन्त- च्छदरुचेः सादृश्यं प्रवक्ष्ये । विद्रुमलता फलं जनयतु । बिम्बं पुनः तद्विम्बप्रतिफलनरागादरुणितं कलयापि तुलामध्यारोढुं कथमिव न विलज्जेत । लज्जधातुरात्मनेपदी ॥ अत्रातिशयोक्तिरलङ्कारः, यद्यर्थोक्तौ कल्पनात् । द्वितीयार्धे असम्बन्धे संबन्धनिबन्धनातिशयोक्तिः, बिम्बप्रतिफलनासंबन्धेऽपि संबन्धकथनेनाभेद- कथनात् । उभयोः संसृष्टिः ॥ ६२ ॥ स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणामासीदतिरसतया चञ्चजडिमा । अतस्ते शीतांशोरमृतलहरीमाम्लरुचयः पिबन्ति स्वच्छन्दं निशि निशि भृशं काजिकधिया ।॥ ६३ CC-0. Jangamwadi Math Collection. Digitized by eGangotri चतुःषष्टितमः श्लोकः १५१ स्मितज्योत्स्नाजालं स्मितमीषद्धसितमेव ज्योत्स्ना तस्याः जालं वितानं, तब वदनचन्द्रस्य वदनमेव चन्द्रः तस्य पिबतां आस्वादयतां चकोराणां पक्षिविशेषाणां आसीत् अतिरसतया अतिमाधुर्यात्, चञ्चुजडिमा जिह्वाजाड्यम् । अतः कारणात्, ते चकोराः, शीतांशो: चन्द्रस्य, अमृत- लहरीं अमृतस्य सुधाया उत्सेकं ज्योत्स्नामृतमित्यर्थः । आम्लरुचयः आम्ले अम्लरसे रुचिर्वाञ्छा येषां ते आम्लरुचयः, पिबन्ति भक्षयन्ति । स्वच्छन्दं यथेच्छं, निशिनिशि प्रतिनिशं ज्योत्स्नास्विति शेषः । भृशं अत्यर्थ, काञ्जिकधिया आरनालभ्रान्त्या ॥ अत्रेत्थं पदयोजना–हे भगवति ! तव वदनचन्द्रन्य स्मितज्योस्खा - जालं पिचतां चकोराणां अतिरसतया चञ्चुजडिमा आसीत्, अतस्ते आम्ल- रुचयः शीतांशोरमृतलहरीं काजिकधिया स्वच्छन्दं निशिनिशि भृशं पिबन्ति ॥ अत्र अतिशयोक्तिरलङ्कारः, चञ्चुजडिमनिबन्धनज्योत्स्नापानासम्बन्धेऽपि तत्सम्बन्धकथनात् अतिमधुरस्तन्यपानप्रसक्तजिह्वाजाध्यनिबन्धनाम्लपिपासुभिः बालकैरमेदाध्यवसानस्य प्रतीतेः ॥ ६३ ॥ अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा । यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥ अविश्रान्तं अनारतं, पत्युः सदाशिवस्य गुणगणकथाम्रेडनजपागुणानां त्रिपुरविजयादीनां गणः समूहः तस्य कथा वृत्तान्तः तस्य आम्रेडनं CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या १५२ द्विस्निरुक्तिः तदेव जपो यस्यास्सा अनन्यमनस्केत्यर्थः। जपापुष्पच्छाया जपा- पुष्पं रक्तपुप्पीपुष्पं तस्य छायेव छाया कान्तिः यस्याः सा । तव जननि ! हे मातः ! जिह्वा रसना, जयति स्फुरति । सा तच्छन्दो वर्तिष्यमाणां प्रसिद्धि परामृशति । यदग्रासीनायाः यस्या जिह्वायाः अग्रे आसीनायाः निषण्णायाः स्फटिक दृषदच्छच्छविमयी स्फटिकदृषदः स्फटिकोपलस्येव अच्छा छवि: कान्तिः तया प्रचुरा । प्राचुर्यार्थे मयट् । स्फटिकधवलेत्यर्थः । सरस्वत्याः भारत्याः मूर्तिः स्वरूपं, परिणमति विकारमापद्यते, रूपान्तरं प्राप्नोतीति यावत् । माणिक्यवपुषा पद्मरागवपुषा ॥ अत्रेत्थं पढ़योजना– हे जननि ! तब सा जिह्वा अविश्रान्तं पत्युः गुणगणकथाब्रेडनजपा जपापुष्पच्छाया जयति, यदग्रासीनायाः सरस्वत्याः स्फटिऋदृषदच्छच्छविमयी मूर्ति: माणिक्यवपुषा परिणमति । जिह्वायां रक्तत्वमात्रं न भवति । तटस्थानां रक्तीकरणे रक्तिम्नः शक्तिरपि । अत एव जयतीति प्रयुक्तम् ॥ तद्गुणालङ्कारः, 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः' इति लक्ष- णात् । देव्याः वदनाम्बुजे सर्वदा सरस्वती स्वमूर्त्या वसतीत्यागमरहस्यम् ॥६४॥ रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिः निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः । विशाखेन्द्रोपेन्द्रैः शश्निविशदकर्पूरशकलाः बिलीयन्ते मातस्तव बदनताम्बूलकबलाः ॥ ६५ ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri पञ्चषष्टितमः श्लोकः रणे युद्धे, जित्वा पराजितान् कृत्वा, दैत्यान् अपहृतशिरखैः* कवचिभिः वर्मयुक्तैः निवृत्तैः युद्धान्निवृत्तैः, चण्डांशत्रिपुरनिर्माल्य- विमुखैः चण्डांशः चण्डभागः चण्डो नाम प्रमथः तस्य भागः स एव त्रिपुरहरस्य निर्माल्यं स्वीकृतावशिष्टं गन्धताम्बूलादि तत्र विमुखः । 'हर- निर्माल्यं परित्याज्यम्' इत्यादिस्मृतयः चण्डांशरूपहरनिर्माल्य 'निषेधपरा इत्यवगन्तव्यमिति बोधयन्ति । विशाखेन्द्रोपेन्द्रैः विशाखः सेनानीः, युद्धेषु तस्यैव प्रामुख्यमित्यग्रे गणना, इन्द्रो महेन्द्रः उपेन्द्रः विष्णुः तैः शशिविश- दकर्पूरशकलाः चन्द्रवहिशदाः कर्पूरशकलाः घनसारखण्डाः येषां ते । विलीयन्ते विलयनं क्रियन्ते । मातः ! हे जननि । तव वदनताम्बूलकबलाः वदननिर्गतास्ताम्बूलकचलाः ॥ अत्रेत्थं पदयोजना — हे मातः ! रणे दैत्यान् जित्वा अपहृतशिरस्त्रैः कबचिमिः निवृत्तैः चण्डांशत्रिपुरहर निर्माल्य विमुखैः विशाखेन्द्रोपेन्द्रैः शशि- विशदकर्पूरशकलाः तव वदनताम्बूलकबलाः विलीयन्ते ॥ १५३ अयमर्थः - विशाखेन्द्रोपेन्द्राः दैत्यान् संहृत्य भगवत्याः कुमारं पुरस्कृत्य पादवन्द्रनार्थमागत्य शिरस्त्राण्यपहार्य पादोपसङ्ग्रहणमकुर्वन् । तदनन्तरं प्रसन्ना भगवती ईषत्खादितान् ताम्बूलकबलान् विततार । तद्गतकर्पूरशकल- विलय नपर्यन्तं खादितवन्तः इत्युक्त्या एतादृशोऽनुग्रहः भगवत्याः कुमारस्वा- मिन्येव । इन्द्रादिष्वपि काचित्क इत्यभिप्रायः ॥ ६५ ॥ । * अपहृतानि शिरोवेष्टनानि यैस्तैः स्वामिकार्यनिर्वर्तनानन्तरं सेवकानां राज- संमुखे प्रणामवेलायां उष्णीषशिरस्त्रादिकं निर्मुच्य प्रणामः कर्तव्य इति परिपाटी ; वां परिपाटीमाश्रित्याह–अपहृतशिरस्त्रैरिति ॥ विशेषपरा. CC-0. Jangamwadi Math Collection. Digitized by eGangotri १५४ सौन्दर्यलहरी सव्याख्या विपञ्च्या गायन्ती विविधमपदानं पशुपतेः त्वयाssरब्धे वक्तुं चलितशिरसा साधुवचने । तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ ६६ ॥ विपञ्च्या वीणया, गायन्ती गानं कुर्वन्ती, विविध अनेकप्रकारं त्रिपुरविजयदक्षयागध्वंसहालाहलधारणजलन्धरवधगजासुरवधादिकं, अपदानं वृत्तं कर्म, पशुपतेः ईश्वरस्य, त्वया भवत्या, आरब्धे उपक्रान्ते सति, वक्तुं निगदितुं, चलितशिरसा अन्तः सन्तोषवशात् स्वयं शिरः कम्पवत्या, साधुवचने मधुरवचने, तदीयैः तस्य वचनस्य सम्बन्धिभिः, माधुर्यैः माधुर्यगुणैः अपलपिततन्त्रीकलरवां अपलपिता अपहसिताः स्वकीयतन्त्रीकल- रवाः यस्याः सा तां निजां स्वकीयां, वीणां विपञ्चीं, वाणी भारती, निचुलयति निचुलवतीं करोति । निचुलः कूर्पासः । चोलेन चोलः कूर्पासविशेषः वीणाकूर्पासः । चोलेन निचुलवतीं करोतीति सामान्यविशेषभावे, न पौनरुक्त्यम् । केचित्तु भोजमतावलम्बिन आहुः – चुलिधातुः तिरोधान- वाचक इति । नितरां चुलयति अच्छादयतीत्यर्थः । निभृतं गूढं यथा भवति तथा ॥ अत्रेत्थं पदयोजना–हे भगवति ! पशुपतेः विविधं अपदानं विपञ्च्या गायन्ती त्वया वक्तुं चलितशिरसा साधुवचने आरब्धे सति तदीयैः माधुर्यैः अपलपिततन्त्रीकलरवां निजां वीणां वाणी चोलेन निचुलयति ॥ अत्रातिशयोक्तिरलङ्कारः, वीणायाः निचोलनासंबन्धेऽपि संबन्धकथCC-0. Jangamwadi Math Collection. Digitized by eGangotri सप्तषष्टितमः श्लोकः १५५ नात्, यः पराजितो वैणिकः स्ववीणां चोलेन निचुलयति तेन सहाभेदाध्यव-- सायप्रतीतेः ॥ ६६ ॥ कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुरधरपानाकुलतया । करग्राह्यं शम्भोर्मुखमुकुरवृत्तं गिरिसुते कथंकारं ब्रमस्तव चुबुकमौपम्यरहितम् ॥ ६७ ॥ कराग्रेण अग्रकरेण, स्पृष्टं संमृटं, तुहिनगिरिणा हिमाद्रिणा जनकेन, वत्सलतया वात्सल्येन पित्रादीनां पुत्रादिषु प्रीतिः वात्सल्यशब्देनो- च्यते । यथोक्तं सर्वज्ञसोमेश्वरेण – "पुत्रादौ वात्सल्यं, पत्न्यादौ प्रेम, शिष्यादावनुग्रहः, अग्रजादौ भक्तिः । अत्र आदिशब्देन गौणपुत्रगौण- पत्नीगौणशिष्यगौणाग्रजाः गृह्यन्ते" इति। गौणपुत्रः पुत्रत्वेन कल्पितसंबन्ध: न तु क्रीतादिः, तस्य पुत्रत्वात् । गौणपत्नी भुजिष्या । गौणशिष्यः शिष्यत्वेन कल्पितसंबन्ध एव न तु स्वीकृतमन्त्रग्रहणमात्रः । गौणाग्रजः कल्पितसंबन्धः न तु क्षेत्रजादिः । गिरीशेन शम्भुना, उदस्त उन्नमित, मुहुः अत्यर्थ, अधरपानाकुलतया अधरपानव्यग्रतया अतिप्रेम्णेत्यर्थः । करग्राह्यं करेण गृहीतुं योग्यं मुखावलोकनचुम्बनव्यग्रतया, शम्भोः मुखमुकुरवृन्तं मुखमेव मुकुरो दर्पणः तस्य वृन्तं तदाधारदण्डः तं गिरिसुते ! हिमाद्रितनये ! कथंकारं कथंकृत्वा ब्रूमः वर्णयामः । 'विभाषा कथमि लिङ्च' इति लि संधारणायां लट् । तव भवत्याः, चुबुकं अधराधःकर्णिकां, औपम्यरहितं उपमारहितम् । उपमाराहित्यं तु कमलकर्णिकादर्पणवृन्तोदया- द्विशिखर शिलादीनां, शम्भुहिमगिरिकरोपलालनाजनितसौभाग्यातिशयाभावेन भगवतीचुबुकस्य तुलना नास्तीति ॥ . , CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या अत्रेत्थं पदयोजना—हे हिमगिरिसुते । तुहिनगिरिणा वत्सलतया कराग्रेणे स्पृष्टं गिरीशेन अधरपानाकुलतया मुहुरुदस्तं शंभो: करग्राां औपम्यरहितं तब मुखमुकुरवृन्तं चुबुकं कथंकारं ब्रूम इति ॥ १५६ अत्रानन्वयालङ्कारो ध्वन्यते, सर्वोपमानिषेधेन स्वस्य स्वयमेव सदृश- मित्यनन्वयालङ्कारप्रतीतेः ॥ ६७ ॥ भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती तब ग्रीवा धंत्ते मुखकमलनालश्रियमियम् । स्वतः श्वेता कालागुरुब हुलजम्बालमलिना मृणालीलालित्यं वहति यदधो हारलतिका ॥ ६८ ॥ भुजाश्लेषात् भुजाभ्यामालिङ्गनात्, नित्यं सततं पुरदमयितुः पुरान्तकस्य, कण्टकवती सरोमाञ्चा, तव ग्रीवा कण्ठनालः, धत्ते दधति, • मुखकमलनालश्रिय मुखमेब कमलं तस्य नालश्रियं दण्डसौभाभ्यं, इयं ग्रीवा, स्वतः श्वेता स्वभावतः स्वच्छा, कालागुरुबहुलजम्बालमलिना कालो नीलवर्णः अगुरुः लघुकाएं कृष्णा गुरुरित्यर्थः तस्य बहुलः समृद्धः जम्बाल: पङ्कः तेन मलिना मलीमसा, मृणालीलालित्यं बिसलतासौभाग्यं, वहति प्राप्नोति । यत् यस्मात्कारणात्, अधः अध:प्रदेशे, हारलतिका मुक्तावलिः ॥ अत्रेत्थं पदयोजना – हे भगवति ! तवेयं ग्रीवा पुरदमयितुः भुजा- श्लेषात् नित्यं कण्टकवती मुखकमलनालश्रियं धत्ते, यत् अधः स्वतः श्वेता कालागुरुबहुलजम्बालमलिना हारलतिका मृणालीलालित्यं वहति ॥ पूर्वी निदर्शनालङ्कारः, मुखकमलनालश्रियमित्यत्र श्रीसदृशी श्रीरिति प्रतिबिम्बाक्षेपात् । रूपकमप्यलङ्कारः, मुखकमलमित्यत्र मुखे कमलत्वरूपणात् । CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकोनसप्ततितमः श्लोकः अनयोरङ्गाङ्गिभावेन सङ्करः । उत्तरार्धेऽपि निदर्शनालङ्कारः, मृणालीलालित्य- मित्यत्र लालित्यसदृशलालित्यमिति प्रतिबिम्बाक्षेपात् । उभयोरङ्गाङ्गिभावेन सङ्करः ॥ ६८ ॥ गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः । विराजन्ते नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ ६९ ॥ गले कण्ठप्रदेशे, रेखाः भाग्यरेखा:, बलीरूपाः तिस्रः- ललाटे च गले चैव मध्ये चापि वलित्रयम् । स्त्रीपुंसयोरिदं ज्ञेयं महासौभाग्यसूचकम् ॥ इति सामुद्रिकम् । गतिगमकगीतैकनीपुणे ! गतिः सङ्गीतगतिः सङ्गीतस्य द्वे गती मार्गो देशी चेति । गमकः स्वरस्य कम्पः स्वरस्य गमकः कम्पः स च पञ्चविधस्स्मृतः । इति भरते । ते च पञ्चप्रकारास्तत्रैव ज्ञातव्याः । गीतं धातुमात्वात्मकं द्विविधम् । वामातुरुच्यते गेयं धातुरित्यभिधीयते । इति ॥ तत्र एका मुख्या चासौ निपुणा च तस्याः सम्बुद्धिः । विवाहव्यानद्धप्रगुणगुणसङ्ख्याप्रतिभुवः विवाहे उद्वाहसमये व्यानद्धाः विशेषेण मङ्गलसूत्रबन्धनानन्तरं तत्समीपे आ समन्तात् कण्ठं कृत्स्नमावृत्य नद्धाः बद्धाः प्रगुणगुणा: बहुतन्तुनिर्मितमूत्राणि । तानि त्रीण्येव, यथोक्तं गृह्णकारैःमाङ्गल्यतन्तुनानेन बध्वा मङ्गलसूत्रकम् । वामहस्ते सरं बध्वा कण्ठे च त्रिसरं तथा ॥ इति । CC-0. Jangamwadi Math Collection. Digitized by eGangotri १५७ सौन्दर्यलहरी सब्याख्या इदं चानुष्ठानं देशतो व्यवस्थापितम् । अत एव क्वचिद्देशे मङ्गलसूत्र- बन्धनं क्वचिद्देशे सरत्रयबन्धनं च क्वचिदुभयमपि नास्तीति । अस्य मतं सर्वत्रा- स्तीति । यद्वा – ग्रन्थकृतो देशे एतदुभयानुष्ठानं विद्यत एवेति ज्ञेयम् । प्रगुणगुणानां सङ्ख्या त्रित्वं तस्याः प्रतिभुवः । तथा प्रतिभूः उत्तमर्णस्य अधमर्ण ज्ञापयति एवं सङ्ख्यां ज्ञापयतीति प्रतिभुव इत्युक्तम्। सङ्ख्याज्ञपिकाः अस्मदाश्रयकण्ठे शंभुना पूर्व भगवतीविवाहसमये सरत्रयमस्मिन् स्थले बद्धमिति द्रष्टॄणां ज्ञापयति वलित्रयमिति भावः । विराजन्ते अतितरां प्रका- शन्ते । नानाविधमधुररागाकरभुवां नानाविधाः अनेकप्रकाराः मधुराः मनोरमाः रागाः तेषामाकरभुवः खनिस्थानानि आश्रयभूताः तेषाम् ॥ १५८ अयमर्थः–'गीतयः पञ्च, तदुत्था: ग्रामरागाः त्रिंशत्, उपरागाः अष्टौ, रागास्तु विंशतिः, जनकरागाः पञ्चदश, भाषारागाः षण्णवतिः, विभाषारागाः विंशतिः, आन्तरा भाषाश्च त्रयः इत्यादिकं रागाध्यायप्रतिपाद्यमत्रावगन्तव्यम् । ते च रागाः प्रसिद्धाः, मध्यमावतीमालवीश्रीभैरवीयङ्गालीवसन्ताधन्यासीदेश्यादिकं रागाङ्गम् । वेलावतीशुद्धवराली पुन्नागवरालीनाट्यादिकं भाषाङ्गम् । रामक्रियादिकं क्रियाङ्गम् । प्रवीधी घूर्जरीवरालीमलहरीप्रमुखं उपाङ्गं च रागशब्देन सङ्गृहीतं इत्युक्तं नानाविधमधुररागाकरभुवां इति । त्रयाणां ग्रामाणां ग्रामशब्द: समूहवाचकः सर्वे स्वराः त्रेधा संहताः षड्जग्रामो मध्यमग्रामो गान्धारग्रामः इति त्रेध्ना स्वरसंहतिः । तत्र भूलोके ग्रामद्वयस्यैव प्रसरः । सप्तस्वराणामारोहावरोहक्रमेण मूर्छनाश्रयत्वम् । तच्च मन्द्रमध्यतारात्मना त्रेधा भवति। गांन्धारग्रामस्य शरस्थानत्वान्मन्द्रादिक्रमेणोपक्रमासंभवात् गान्धारग्रामो देवलोके प्रसृतः । यथोक्तं शार्ङ्गदेवेन* द्रविडी. 1 स्वरस्थानांनि. 2 गतय: 3 उपरागम्. CC-0. Jangamwadi Math Collection. Digitized by eGangotri - सप्ततितमः श्लोकः ग्रामः स्वरसमूहस्स्यान्मूर्छनादेस्समाश्रयः । तौ द्वौ धरातले स्यातां षड्जग्रामस्त थादिमः ॥ द्वितीयो मध्यमग्रामः तयोर्लक्षण मुच्यते । क्रमात्स्वराणां सप्तानामरोहश्चावरोहणम् ॥ मूर्छनेत्युच्यते ग्रामइये ताः सप्त सप्त च ॥ इति ॥ एताः मूर्च्छना: शुद्धतानाः इत्युच्यन्ते । अतश्च भगवत्याः कण्ठ- वलित्रयवर्णनायां ग्रामत्रयकथंन देवलोकव्यवहारायुज्यत इत्यनुसन्धेयम् । तेषां ग्रामाणां स्थितिनियमसीमानः स्थितेः अवस्थानस्य नियमाथे परस्परं ग्रामाणां सङ्करो मा भूदिति तेषामन्ते रचिताः सीमानः सेतव इव ते तव ॥ अत्रेत्थं पदयोजना – हे भगवति ! गतिगमकगीतैकनिपुणे ! ते गले तिस्रो रेखाः विवाहव्यानद्धप्रगुणगुणसङ्ख्याप्रतिभुवः नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव विराजन्ते । पूर्वार्धे अनुमानालङ्कारः, रेखागतत्रित्वस्य मङ्गलसरत्रित्वानुमापकत्वात् । अनुमानस्य विच्छित्यात्मकत्वं लौकिकालङ्कारवैलक्षण्यादेव । तद्वैलक्षण्यं च पक्षधर्मतामात्रात् व्याप्त्यभाव एव, उभयसद्भावे लौकिकमेव स्यादिति रहस्यम् । विच्छित्तिरलौकिकी शोभा । उत्तरार्धे उत्प्रेक्षालङ्कारः, भगवत्याः कण्ठमध्यवर्तिस्वरग्रामत्रितयहेतुचिह्नतया वलित्रयस्य संभावनात् ॥ ६९ ॥ मृणालीमृद्वीनां तव भुजलतानां चतसृणां चतुर्भिः सौन्दर्य सरसिजभवस्स्तौति वदनैः । नखेभ्यः संत्रस्यन् प्रथममथनादन्धकरिपोः चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥ तदादिमः. CC-0. Jangamwadi Math Collection. Digitized by eGangotri १५९ सौन्दर्यलहरी सव्याख्या मृणाली बिसलता तद्वत् मृद्वीनां मृदूनां, 'वोतो गुणवचनात्' इति ङीप् । तव भवत्याः भुजलतानां बाहुलतानां चतसृणां चतुर्भिः सौन्दर्य सौभाग्यं, सरसिजभवो ब्रह्मा, स्तौति प्रस्तौति । बदनैः वक्तैः, नखेभ्यः करजेभ्यः सकाशात्, संत्रस्यन् बिभ्यत् 'भीत्रार्थनां भयहेतुः" इत्यपादाने पञ्चमी । प्रथममथनात् पूर्व मर्दितवतः । कर्तरि ल्युट् । यदाह वृत्तिकारः'वोतो गुणवचनात्' इत्यत्र 'गुणमुक्तवान् गुणवचनः' इति । ब्रह्मणः पञ्चमशिरः नखात्रेणाच्छिनद्धरः । इति पुराणम् । तस्मात् प्रथममथनात्, अन्धकरिपोः सदाशिवस्य, चतुर्णा शीर्षाणां शिरसां, समं सक्कदेव, अभयहस्तार्पणघिया अभय- हस्तान्ग्रहीतुकाम इत्यर्थः ॥ अत्रेत्थं पदयोजना– हे भगवति ! तब मृणालीमृद्वीनां चतसृणां भुजलतानां सौन्दर्य सरसिजभवः चतुर्भिर्वदनैः प्रथममथनात् अन्धकरिपोः नखेभ्य: संत्रस्यन् समं चतुर्णा शीर्षाणां अभयहस्तार्पणधिया स्तौति ॥ काव्यलिङ्गमलङ्कारः, ब्रह्मैकनियतस्तोत्रस्य नखेभ्यः संत्रस्यन् इत्यादिना समर्थनात् । बाक्यार्थहेतुकं काव्यलिङ्गमिति ध्येयम् । भुजलतावर्णने ब्रह्मण एवाधिकारो नान्येषामिति काव्यलिङ्गेन ध्वन्यते वस्त्विति अलङ्कारेण वस्तुध्वनिः ॥ ७० ॥ नखानामुद्योतैर्नवनलिनरागं विहसता कराणां ते कान्तिं कथय कथयामः कथमुमे । कयाचिद्वा साम्यं भजतु कलया हन्त कमलं यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम् ॥ ७१ ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्विसप्ततितमः श्लोकः १६१ नखानां नखराणां, उद्योतैः प्रभापटलैः, नवनलिनरागं प्रातर्विकसिताम्बुजकान्ति, विहसतां अपलपतां, कराणां हस्तानां, ते तव, कान्ति शोभां, कथय वद, कथयामः काव्यप्रबन्धं रचयामः, कथं केन प्रकारेण, उमे ! पार्वति ! कयाचिद्वा विधया । वेत्यसंशये संशयोक्तिः । केनापि प्रकारेण नास्तीत्यर्थः । साम्यं सादृश्यं, भजतु स्वीकरोतु कलया लेशेनापि · हन्त । वाक्यारम्भे हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः । इत्यमरः । कमलं पद्मम्, यदि संशये, तथापि सन्देह इत्यर्थः । क्रीडल्लक्ष्मी- चरणतललाक्षारसचणं क्रीडन्त्याः लक्ष्म्याः पद्मालयायाः चरणतलयोः लाक्षारसेन चणं वित्तं युक्तम् । 'तेन वित्तञ्चुञ्चुप्चणपौ' इति चणप् ॥ अत्रेत्थं पदयोजना—हे उमे ! नखानामुद्योतैः नवनलिनरागं विहसतां ते कराणां कान्ति कथं कथयामः कथय, कमलं कलयापि साम्यं कयाचिद्वा भजतु । हन्त कमलं क्रीडल्लक्ष्मीचरणतललाक्षारसचणं यदि तदा हि साम्यं भजत्विति । यद्वा कयाचिद्वा साम्यं भजतु विधयेति पाठः । तदा हन्त ! कमलं कयाचिद्रा विधया साम्यं भजतु प्राप्नोतु इत्यन्वयः । तामेव विधामाह- यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणं तदा नान्यथेत्येकवाक्यतया अन्वयः ॥ अत्रातिशयोक्तिरलङ्कारः, यद्यर्थोक्त्याऽतिशयकल्पनात् । पूर्वार्धे तद्गुणा- लङ्कारः, नखकान्तिमिरतिरक्कत्वात् कराणाम् । नवनलिनरागं विहसतामित्यत्र उपमालङ्कारः, उभयोस्संसृष्टिः, अपृथकस्थित्या प्रयोजकत्वात् उभयोः संसृष्टिः ॥ ७१ ॥ समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्तुतमुखम् । CC-0. Jangamwadi Math Collection. Digitized by eGangotri 11 सौन्दर्यलहरी सभ्याख्या यदालोक्याशङ्काकुलितहृदयो हासजनकः स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ ७२ ॥ समं तुल्यकालं देवि ! भगवति ! स्कन्दद्विपवदनपीतं स्कन्दः कुमारः द्विपवदनो विनायकः ताभ्यां पीतं, स्तनयुगं कुचद्वन्द्वं तव भवत्याः, इदं नः अस्माकं, खेदं क्लेश, हरतु अपनुदतु । सततं सर्वदा प्रस्तुतमुखं क्षीरसाविमुखम्, यत् कुचद्वन्द्वं, आलोक्य विलोक्य, आशङ्काकुलितहृदयः आशङ्कायाः मदीयौ कुम्भौ अपहृतवतीत्याशङ्कायाः आकुलिंत अवस्कन्दितं व्यग्रतरमित्यर्थः, तादृशं हृदयं मनो यस्य, हासजनकः मातापित्रोः (कुमारस्य च) । असौ बालिश इति प्रेम्णा हसितवन्तावित्यर्थः । स्वस्य कुम्भौ कुम्भ- स्थले, हेरम्बः विनायकः, परिमृशति परामृशंति । विद्यते न वेति हस्तेन निमात्यर्थः ! झडति शीघ्रम् ॥ अत्रेत्थं पदयोजना —हे देवि ! तव समं स्कन्दद्विपवदनपीतं इदं स्तनयुगं प्रस्तुतमुख नः खेदं सततं हरतु, यत् आलोक्य आशङ्काकुलितहृदयः हेरम्बः हासजनकः हस्तेन झडिति स्वकुम्भौ परिमृशति ॥ यस्याः पुत्रौ जगत्पूज्यपादौ विनायककुमारस्वामिनाविति देव्याः सर्वा- तिशायि माहात्म्यं इति प्रतीयते । देव्याः कुचकुम्भसाम्यं यदि स्यात्तदा विनायककुम्भयोरेव तौल्यमित्यतिशयोक्तिरपि प्रतीयते । विनायकः हस्तेन परिसृशतीत्यनेन बिनायककुम्भयोस्तुल्यौ देवीकुचावेवेति उपमेयोपमापि ध्वन्यते । वस्त्वलङ्कारध्वनीनां एकव्यञ्जकानुप्रवेशेन सङ्करः ॥ ७२ ॥ अमू ते वक्षोजाबमृतरसमाणिक्यक्कुतुपौ न संदेहस्पन्दो नगपतिपताके मनसि नः । CC-0. Jangamwadi Math Collection. Digitized by eGangotri त्रिसप्ततितमः श्लोकः पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ ७३ ॥ १६३ अमू परिदृश्यमानौ, ते तब, वक्षोजौ कुचौ, अमृतरसमाणिक्य- कुतुपौ अमृतरसस्य माणिक्यकुतुपौ अमृतरसपूरितमाणिक्यकुतुपा वित्यर्थः । कुतुपशब्दो यद्यपि चर्मनिर्मितघृत तैलाद्याधारभूत घटसन्निभपात्रीबाचकः तथापि तस्याः भगवतीस्तनसादृश्यावगाहने अनधिकारात् तदर्थ माणिक्यरचितत्व- मङ्गीकृतं कुतुपयोः । न सन्देहस्पन्द: सन्देहस्य स्पन्दनं लेशम । त्रमिति यावत् । नगपतिपताके ! मनसि नः अस्माकं, पिबन्तौ तौ माणिक्य- कुतुपौ, यस्मात् कारणात्, अविदितवधूसङ्गरसिकौ कुमारौ शिशू भूत्वा, अद्यापि इदानीमपि श्लोकरचनाकालेऽपि, द्विरंदवदनक्रौञ्चदलनौ द्विरदवदनो विनायकः क्रौञ्चदलनः क्रौञ्चाद्रिभेदनः कुमारस्वामी तौ ॥ ! अत्रेत्थं पदयोजना – हे नगपतिपताके । अमू ते बक्षोजौ अमृतरसमाणिक्यकुतुपौ । अस्मिन्नर्थे नः मनसि सन्देहस्पन्दो नास्ति । यस्मात्तौ पिबन्तौ अविदितवधूसङ्गरसिकौ हिरदवदनक्रौञ्चदलनौ अद्यापि कुमारौ भवतः ॥ अत्र वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः स्पष्ट एव । पूर्वपादे रूपकं वक्षोजयोः कुतुपत्वेनारोपणात् । यद्वा – निश्चयान्तस्सन्देहः इमौ वक्षोजौ उत कुतुपाविति सन्देहे कुतुपावेवेति निश्चयः, यतोऽमृतपानात् कुमारयोः शिशुत्वम् । स्तन्यपानमात्रात् शिशुत्वावस्यैवेति नियमो नास्ति, शैशवानन्तरं यौवनादेर'नुभूतत्वादिति । विनायककुमारयोस्तु सर्वदा शिशुत्वं अमृतपान वशादेवेति अमृतरसकुतुपसन्देहापनयने साधकं प्रमाणं द्वितीयार्धप्रमेयमिति 1 अनुभाब्यत्वादिति. CC-0. Jangamwadi Math Collection. Digitized by eGangotri १६४ सौन्दर्यलहरी सव्याख्या सूक्तं निश्चयान्तस्सन्देह इति । 'कविकल्पितकोटिद्वयस्यावाच्यत्वं नास्ति' इति ॥ ७३ ॥ वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभिरमलां हारलतिकाम् । कुचाभोगो बिम्बाधररुचिभिरन्तश्शबलित प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४ ॥ वहति दधति । अम्ब ! मातः ! स्तम्बेरमदनुजकुम्भप्रकृतिभिः स्तम्बेरमदनुजः गजासुरः तस्य कुम्भस्थलमेव प्रकृतिः जन्मभूमिः येषां तैः गजकुम्भेषु मुक्तामर्णय उद्भवन्ति । यथोक्तं सर्वज्ञसोमेश्वरेण– गजकुम्भेषु वंशेषु फणासु जलदेषु च ।. शुक्तिकायामिक्षुदण्डे षोढा मौक्तिकसंभवः ॥ गजकुम्मे कर्बुराभाः वंशे रक्तसिताः स्मृताः । फणासु बासुकेरेव नीलवणी प्रकीर्तिताः ॥ ज्योतिर्वर्णास्तु जलदे शुक्तिकायां सिताः स्मृताः । इक्षुदण्डे पीतवर्णाः मणयो मौक्तिकाः स्मृताः ॥ इति । गजकुम्भप्रकृतयो मौक्तिकमणयः कर्बुरवर्णाः, गजासुरकुम्भप्रकृतयस्तु विशेषत एवेति भावः । समारब्धां खचितां, मुक्तामणिभिः मौक्तिकैः, अमलां त्रासादिदोषरहितां न तु श्वेतां, गजकुम्भोद्भवानां कर्बुरत्वात् । हारलतिकां मुक्तावलिं, कुचाभोगः कुचमध्यप्रदेशः: बिम्बाधररुचिभिः बिम्बाकारोऽधरो बिम्बाधरः । शाकपार्थिवादित्वात्साधुः । बिम्बाधरस्य अधरबिम्बस्येव रुचिमिः, अन्तश्शबलितां सञ्जातचित्रवर्णाम्CC-0. Jangamwadi Math Collection. Digitized by eGangotri पञ्चसप्ततितमः श्लोकः चित्रकिम्मीरकल्माषशबलैताश्च कर्बुरे । इत्यमरः । अधरकान्तिसंवलिता शुक्तिमुक्तामणिमालिकेव भातीति भावः । प्रतापव्यामिश्रां पुरदमयितुः त्रिपुरान्तकस्य, कीर्तिमिव ते तब । प्रतापस्तु रक्तवर्णः कीर्तिस्तु श्वेतवर्णेति महाकविप्रसिद्धिः । अत एवास्य कवेः गजकुम्भोद्भवाः मणयः पाटलवर्णाः न शबलवर्णाः, अन्तश्शबलितामित्युक्तिरपि पाटलवर्णपरेत्यभिप्राय इत्यनुसन्धेयम् ॥ अत्रेत्थं पदयोजना – हे अम्ब ! ते कुचामोगः स्तम्बेरमदनुजकुम्भ- प्रकृतिभिः मुक्तामणिभिः समारब्धों अमलां हारलतिकां बिम्बाधररुचिभिः अन्तः शेबलितां प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव वहति ॥ अत्रोत्प्रेक्षालङ्कारः, हारलतिकायाः प्रतापसंवलित कीर्तित्वेन संभावनात् बिम्बाधररुचिभिरित्यत्र उत्प्रेक्षा, स्वभावतो रक्तवर्णेषु बिम्बाधररुचिभिः संवलनादिवेति हेतोरुत्प्रेक्षणात् । उभयोरनुप्राण्यानुप्राणकभावेन संबन्धः, अपृथकस्थित्या उपकारकत्वात् ॥ ७४ ॥ १६५ तब स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावारः परिवहति सारस्वतमिव । दयावत्या दत्तं द्रविलशिशुरास्वाद्य तव यत् कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ ७५ ॥ तव स्तन्यं स्तनोद्भवं क्षीरं, मन्ये जानामि । 'धरणिधरकन्ये ! हृदयतः हृदयात् पयःपारावारः क्षीरसमुद्रः । सुधाधारासारः इति वा पाठः । सुधायाः धाराणामासारः सुधाप्रवाहः परिवहति सारस्वतं सरस्वती'तुहिनगिरिकन्ये. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या १६.६ मयमिव, स्तन्यस्य श्वेतवर्णत्वात् सरस्वती मयत्वेनोत्प्रेक्षणम्, माधुर्यात्सुधारूप - त्वेन च । दयावत्या प्रशस्तकृपायुक्तया, दत्तं स्तन्यं द्रविलशिशुः द्रविल- जातिसमुद्भवः बालः एतत्स्तोत्रकर्ता आस्वाद्य पीत्वा तव यत् कारणोत्, कवीनां कवीश्वराणां प्रौढानां प्रगल्भानां मध्ये इति निर्धारणे षष्ठी । अजनि जातः । कमनीयः अतिरमणीयः, कवयिता कविः ॥ 3 अत्रेत्थं पदयोजना — हे धरणिधरकन्ये ! तव स्तन्यं हृदयतः उत्थितः सुधाधारासारः पयःपारावारः सारस्वतमिव परिवहतीति मन्ये । यद्यस्मात् दयावत्या त्वया दत्तं तव स्तन्यं द्रविलशिशुरास्वाद्य प्रौढानां कवीनां मध्ये कमनीयः कवयिता अजनि । अत्रोत्प्रेक्षाद्वयं पदव्याख्यानावसरे कथितम् । उभयोः संसृष्टिः ॥७५॥ हरक्रोधज्वालावलिभिरवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः । समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६ ॥ हरस्य 'क्रोधज्वालावलिभिः अवलीढेन आविष्टेन, वपुषा गभीरे निम्ने अत एव ते तव, नाभीसरसि नाभ्येव सरः तस्मिन्, कृतसङ्गो मनसिज: मन्मथः निमस इत्यर्थः । समुत्तस्थौ उदभूत् । तस्मात् नामीसरसः अचलतनये ! पार्वति ! धूमलतिका धूमावलिः, अङ्गारप्रशमसमयोद्भवा । जनः लोकः तां धूमलतिकां जानीते वर्णयति । जननि ! मातः ! तव रोमावलिंरिति रोमराजिरिति ॥ क्रोधाभेः • CC-0. Jangamwadi Math Collection. Digitized by eGangotri सप्तसप्ततितमः श्लोकः अत्रेत्थं पदयोजना - हे अचलतनये ! मनसिजः हरक्रोधज्वालावलिभिः अवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गः । तस्माद्धूमलतिका समु तस्थौ । हे जननि ! तां जनः तव रोमावलिरिति जानीते ॥ १६७ अत्रोत्प्रेक्षालङ्कारः, रोमराजेः धूमलतिकात्वेनोत्प्रेक्षणात् । यहा जनस्तां जानीते इत्यनेन भ्रान्तिमान् प्रतीयते, रोमरेखादर्शनस्य धूमरेखाम्रान्तिजन- कत्वात् । यहा — अतिशयोक्तिः जनस्तां रोमावलिमध्यवस्यतीति प्रतीतेः । यद्वा - निश्चयान्तसन्देहः, तां रोमावलिरिति निश्चिनोतीति । एवं चतुर्णाम- लङ्काराणां जानीते इति पदादुत्थानात् एकवाचकानुप्रवेशेन सङ्करः ॥ ७६ ॥ — , यदेतत्कालिन्दीतनुतरतरङ्गाकृति शिवे कृशे मध्ये किश्चिज्जननि तव यद्भाति सुधियाम् । विमर्दादन्योन्यं कुचकलशयोरन्तरगतं तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ ७७ ॥ यतेतत् पुरः स्फुरत् । यच्छब्दस्य एतच्छब्दसहचरितस्य प्रसिद्धि- वाचकत्वं नास्ति । अत एव पुनर्यच्छब्दोपादानम् । कालिन्दीतनुतरतरङ्गा- कृति कालिन्द्याः यमुनायाः तनुतरतरङ्गः अतिसूक्ष्मतरङ्गः तस्याकृतिरिव आकृतिर्षस्य तत् । शिवे । भगवति ! कृशे तनुनि, मध्ये अवलमे, किश्चित् जननि ! तब यत् भाति स्फुरति, सुधियां विदुषां, विमर्दात् सङ्घर्षात्, अन्योन्यं परस्परं, कुचकलशयोः, अन्तरगतं मध्यवर्ति, तनूभूतं सूक्ष्मभूतं, व्योम गगनं प्रविशदिव प्रवेशं कुर्वदिव । नीलं नभः इत्याबालगोपाल- प्रसिद्धम् । गगनस्य नीलिमा च मूर्तत्वं च कविप्रसिद्धम् । नाभिं कुहरिणीं कुहरवतीम् ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या अत्रेत्थं पदयोजना - हे शिवे ! जननि ! तव कृशे मध्ये यदेतत्कालि न्दीतनुतरतरङ्गाकृति किञ्चित् रोमावलिरूपं वस्तु सुधियां यद्भाति कुचकलश- योरन्तरगतं तनुभूतं व्योम अन्योन्यं विमर्दादेव कुहरिणीं नाभिं प्रविशदिव भाति । नीलं मूर्त नभः कुचकलशविमर्दवशात् अधोभागे सस्तं नामिपर्यन्तं जतुलतान्यायेनावतिष्ठते तद्रोमावलिं वदन्तीति भावः ॥ १६८ अत्रोत्प्रेक्षालङ्कारः, रोमलतांयाः गगनलतिकात्वेन सम्भावनात् । प्रथमपादे निदर्शनालङ्कारः । तरङ्गाकृतीति बिम्बप्रतिबिम्बभावाक्षेपात् । अनयोस्संसृष्टिः ॥ ७७ ॥ स्थिरो गङ्गावर्तः स्तनमुक्कुलरोमावलिलता'कलावालं कुण्डं कुसुमशरतेजोहुतभुजः । रतेललागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ ७८ ॥ स्थिरः विनाशरहितः, गङ्गावर्तः गङ्गायाः अम्भसां भ्रमः, आवर्तस्य क्षणिकत्वात् तद्व्यतिरेकः स्थिर इति । स्तनमुकुलरोमावलिलता'कलावालं स्तनावेव मुकुलौ पुष्पकोरकौ तयोः रोमावलिरेव लता आधारभूता, 'जनयित्री तस्याः कला रेखा तस्याः आवालं आलवालम् । कुण्डं होमार्ध संपादितं वृत्तं अभिस्थानं, कुसुमचरतेजोहुतभुजः कुसुमशरस्य मन्मथस्य तेजः दीप्तिरेव हुतभुक् वह्निः तस्य । रतेः मदनपत्न्याः, लीलागारं विलासगृहं तत्रैव सर्वदा मन्मथसद्भावात् तत्प्रेयसी तत्रैव वर्तत इति । किमपि अनिर्वाच्यं अति- सुन्दरमित्यर्थः । तव नाभिः गिरिसुते ! पार्वति ! बिलद्वारं गुहाहारं, सिद्धेः तपःसिद्धेः, गिरिशनयनानां सदाशिवचक्षुषां विजयते सर्वोत्कर्षेण स्फुरति ॥ 1 कुलावालम् 2 जगज्जननी तस्याः कुला किशोर: CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकोनाशीतितमः श्लोकः १६९ अत्रेत्थं पदयोजना — हे गिरिसुते! तव नाभिः स्थिरो गङ्गावर्तः स्तनमुकुल- रोमावलिलताकलावालं कुसुमशरते जोहुतभुजः कुण्डं रतेर्लीलागारं गिरिश- नयनानां सिद्धर्बिलहारं किमपि विजयते ॥ अत्रोल्लेखालङ्कारः, एकस्या नामेरनेकरीत्या उल्लेखात् । नायमतिशयोक्तिः, एकस्या नेकत्वोल्लेखनादेव । नाप्यतिशयोक्तिमाला, किमपीत्यध्यवसितुमशक्य- त्वात् किमपीत्यनेन सार्ध मालात्वस्थानुचितत्वादिति रहस्यम् ॥ ७८ ॥ निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेर्नारी तिलक शनकैट्यत इव । चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ ७९ ॥ निसर्गक्षीणस्य स्वभावेन क्षीणस्यातिकृशस्य, स्तनतटभरेण स्तनतटयोः कुचतटयोः भरेण, क्लमजुषः क्लान्तिमतः नमन्मूर्तेः नारीतिलक ! स्त्रीरत्नभूते ! शनकैः स्टोकं, त्रुट्यत इव भिद्यमानस्येव, चिरं बहुकालं, ते तब, मध्यस्य अवलमस्य त्रुटिततटिनीतीरतरुणा त्रुटिते भग्ने तटिन्याः बाहिन्याः तीरे तरुः वृक्षः तेन समावस्थास्थेनः समायां तुल्यायां अवस्थायां स्थेमा स्थैर्य यस्य, तस्य भवतु भूयात् । कुशलं क्षेमं त्रुटनाभावः, शैलतनये पार्वति ! अत्रेत्थं पदयोजना — हे शैलननये ! नारीतिलक ! निसर्गक्षीणस्य स्तनतटभरेण क्लृमजुषः नमन्मूर्ते: शनकैः त्रुट्यत इव त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नः ते मध्यस्य चिरं कुशलं भवतु ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सब्याख्या मध्यस्येत्येवमादिप्रयोगाः सहृदयहृदयाह्लादकारिणो महाकविशिक्षा- भ्याससमासा दिताः । एतादृशप्रयोगनिपुणः महाकविरित्युच्यते ॥ अत्रोपमालङ्कारः, भननदी कूलवर्तिमहीरुहशिखामूलिकासाम्यं मध्य- स्येति ॥ ७९ ॥ कुचौ सद्यस्विद्यत्तटघटित कूर्पासभिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥८०॥ 1 कुचौ स्तनौ, सद्यः तदानीमेव, स्विद्यत्तटघटितकूर्पासभिदुरौ स्विद्यन्तौ स्वेदवन्तौ तटौ पाश्र्व तयोर्घटितस्य कूपीसस्य भिदुरौ । 'कर्मकर्तरि कुरच्' इत्युत्र कर्तर्यपि कुरच । रक्षितस्तु– 'कर्मणि कर्तरि च कुरच्' इति व्याचष्टे। 'सद्यस्तनघटितकूपसमिदुरौ' इति पाठे सद्यस्तनं तदानीन्तनं नूतनत्वेन घटितं कूपीसकं तस्य भिदुरौ । प्रतिक्षणं प्राणेश्वरस्य सदाशिवस्य रूपानुसन्धानेन उत्सित्तावयवैर्भिद्यते सन्धिबन्धेषु कञ्चुलिकेति भावः । कपन्तौ निकषन्तौ दोर्मूले कक्षप्रान्तदेशे, कनककलशाभौ कनककलशयोर्हेमकुम्भयोरिव आभा सौभाग्यं ययोस्तौ, कल्यता रचयता निर्मिमाणेन, तव भवत्याः, त्रातुं रक्षितुं वलममिति शेषः । यद्वा – प्रथमान्तस्य बलभशब्दस्य अत्र कर्मत्वेनान्वयः । भङ्गात् स्तनभरजनितात् अलमिति अलंशब्दोऽत्र वारणार्थः । भङ्गो मा भूदित्यर्थः । वलग्नं मध्यप्रदेशं, तनुभुवा 1 मिदुरौ भेदकरौ. CC-0. Jangamwadi Math Collection. Digitized by eGangotri . एकाशीतितमः श्लोकः मन्मथेन, त्रिधा त्रिप्रकारेण, नद्धं बद्धं, देवि ! दीव्यन्ति ! भगवति ! त्रिवलि तिस्रो वलयो विभङ्गाः यस्य तत् । लवलीवल्लिभिरिव लवलीनां वल्लयः ताभिः । पीतवल्ली लवली, तत्पुष्पाणि श्वेतानि । अकारादिनिघण्टौ तु- लवलीत्युक्त्वा तल्लता वनकुलत्थलतेत्युक्तम् । यथात्रापि स्वीकार्यम् । इवशब्दः संभावनायां, ध्रुवमित्यर्थः । इवशब्दस्य संभावनाद्योतकत्वमप्यस्तीति पूर्वमेवोक्तम् ॥ अत्रेत्थं पढ़योजना — हे देवि ! सद्यः स्विद्यत्तटघटितकूपीसभिदुरौ दोर्मूले कषन्तौ कनककलशा भौ कुचौ कलयता तनुभुवा भङ्गादमितिमं त्रातुं त्रिवलि तव वलग्नं लवलीवल्लिभिः त्रिधा नद्धमिव ॥ अत्र उत्प्रेक्षालङ्कारः, त्रिवलीनां लवलीवल्लीत्वेन संभावनात् । पूर्वार्धे अतिशयोक्तिरलङ्कारः, भगवत्याः कुचनिर्माणे मन्मथस्यैवाधिकारो न जरद्- ब्रह्मण इति जरद्ब्रह्मनिर्माणसंबन्धेऽप्यसंबंधोक्त्या अभेदाध्यवसाय: कवि- कृतवस्तुकृतयोः सौन्दर्ययोरेवेति । उभयोरङ्गाङ्गिभावेन सङ्करः । नन्वेवं कुचौ रचयता मन्मथेनेत्यनुवाद्यविशेषणमहिम्ना मन्मथकर्तृत्वस्य सिद्धवदनुमानात् कुचनिर्माणे वर्तमानसंबन्धाभावात् असंबन्धे संबन्धोक्तरप्याञ्जस्यमेवेति चेत् – मैवम् ; कचौ कनककलशाभौ कलयतेति शतृप्रत्ययेन वर्तमानार्थेन कुच करणस्य वर्तमानकालसंबन्धप्रतीतेरसंबन्धे संबधोक्तिराञ्जसीति न वाच्यम् । भूतकालसम्बन्धेऽपि भूतकालक्रियावाचकाख्यातान्तनातुप्रयोगे युज्यते सम्बन्धेऽप्यसंबधकथनं न त्वनुवाद्यगतत्वेन सिद्धवदनुवादे ॥ ८० ॥ गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात् नितम्बादाच्छिद्य त्वयि हरणरूपेण निदघे । CC-0. Jangamwadi Math Collection. Digitized by eGangotri १७२ सौन्दर्यलहरी सव्याख्या अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं नितम्बप्राग्भारस्स्थगयति लघुत्वं नयति च ॥ ८१ ॥ गुरुत्वं गौरवं, विस्तारं आयामपरिणाहं, क्षितिधरपतिः हिमवान्, पार्वति ! शैलतनये ! निजात् स्वकीयात्, नितम्बात् नितम्बप्रदेशात्, आच्छिद्य अवयुत्य, त्वयि भवत्यां, हरणरूपेण हरणात्मनां, निदधे समर्पितवान् । हरणं नाम स्त्रीधनं– अध्यग्न्यध्यावाहनिकम् । यथोक्तं हारीतेनअध्यग्न्यध्यावाहनिकं हरणं स्त्रीधनं स्मृतम् । इति अस्यार्थः- अग्निमधिकृत्य दत्तमध्यग्नि विवाहसमये अग्निसमीपे पित्रा- दिभियद्दत्तं तदध्यमि, विवाहानन्तरं वधूं गृहीत्वा स्वगृहं प्रतिजिगमिषाव- सरे पित्रादिभिर्यद्दत्तं तदध्यावाहनिकमिति * । एतदुभयं हरणशब्दवाच्यमिति मन्वादिभिः स्मृतमिति । अतः तस्मात्कारणात्, ते तब विस्तीर्णः आयामतः, गुरुः पृथुः, अयं परिदृश्यमानः, अशेषां कृत्स्त्रां, वसुमतीं पृथ्वीं नितम्ब - प्राग्भार: नितम्बस्य प्राग्भारः अतिशयः, स्थगयति छादयति । लघुत्वं लाघवं नयति प्रापयति च । शकारः शङ्काच्छेदे अस्मिन्नर्थे न शङ्कितव्य- मित्यर्थः ॥ अत्रेत्थं पदयोजना—हे पार्वति ! क्षितिधरपतिः गुरुत्वं विस्तारं निजात् नितम्बादाच्छिद्य त्वयि हरणरूपेण निदघे । अतः ते अयं नितम्ब- प्राग्भारः गुरुः विस्तीर्णस्सन् अशेषां वसुमतीं स्थगयति लघुत्वं नयति च ॥ विस्तारेण स्थगनं गुरुत्वेन लाघवापादनमित्यर्थः । प्रपञ्चे बसुमत्यामेव गुरुत्वविस्तारौ एकत्र स्थितौ तयोस्तिरस्करणमेकत्र स्थिताभ्यां गुरुत्वविस्तारा* केचित् । अपरे-आइवनीयसमीपे यज्ञादौ पित्रादिमिर्यइत्तं तद्ध्याहवनीयकमिति, इत्यधिकः पाठः• CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्वयशीतितमः श्लोकः भ्यामेव विधेयमिति हिमाद्रिगतगुरुत्व विस्तारौ हिमाद्रेः भूधरत्वात् भूमिगत- गुरुत्वविस्ताराभ्यामधिकाविति भावेन गृहीत्वा तत्तिरस्करणमिति क्षितिधरपतिः अशेषां वसुमतीमिति च पदं प्रयुञ्जानस्य भावः ॥ अत्रातिशयोक्तिरलङ्कारः, हिमाद्विगतगुरुत्वविस्तारयोः पार्वतीनितम्ब- गतगुरुत्वविस्तारयोर्भेदेऽप्यभेदेनाध्यवसानात् । सेयं भेदे अभेदनिबन्धनाद- तिशयोक्तिरलङ्कारः ॥ ८१ ॥ ऊरू जानुनी च सकृदेव वर्णयति▬▬▬▬▬▬▬▬▬ करीन्द्राणां शुण्डान् कनककदलीकाण्डपटलीं उभाभ्यामरुभ्याम्नुभयमपि निर्जित्य भवति । सुवृत्ताभ्यां पत्थुः प्रणतिकठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ ८२ ॥ करीन्द्राणां गजेन्द्राणां, शुण्डान् करदण्डान्, शुण्डाशब्दस्य पुल्लिङ्ग- ताप्यस्ति इति रक्षितमतम् । कनककदलीकाण्डपटलीं सुवर्णरम्भास्तम्भ- संहतिं, उभाभ्यामूरुभ्यां उभयं करिकररम्भास्तम्भात्मकं, अपि निर्जित्य विजित्य, भवति! त्वं, सुवृत्ताभ्यः शोभनाभ्यां, वर्तुलाभ्यां पत्युः परमेश्वरस्य, प्रणतिकठिनाभ्यां प्रणतिभिः कठिनाभ्यां प्रणतिदशायां जान्वोः भूमि- स्पर्शादित्यर्थः । गिरिसुते! हिमाद्रितनये, विधिज्ञे ! विधिं वेदार्थ जानातीति विधिज्ञा सर्वज्ञेत्यर्थः । यद्वा - वेदार्थानुष्ठात्री । अत एव पत्युर्नमस्कारः प्रति- दिनं वैघ इति कृतः न तु तस्याधिक्यानुरोधादिति नर्मवचनम्। तस्याः संबुद्धिः । जानुभ्यां विबुधकरिकुम्भद्वयं दिग्दन्तिकम्भस्थलद्वितयं असि भवसि ॥ अत्रेत्थं पदयोजना — हे विधिज्ञे ! गिरिसुते । भवति ! करीन्द्राणां CC-0. Jangamwadi Math Collection. Digitized by eGangotri १७४ सौन्दर्यलहरी सब्याख्या शुण्डान् कनककदली काण्डपटलीं उभाभ्यामूरुभ्यां उभयमपि निर्जित्य सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां जानुभ्यां विबुधकरिकुम्भद्वयमपि निर्जित्य असि वर्तसे स्फुरसीति यावत् ॥ अत्र भवच्छब्दयोगेऽपि असीति मध्यमपुरुष एव भवति, तस्य संबोधनमात्रपरत्वात् । अत्रेदं तत्त्वम् - भवच्छन्दो द्विविधः संबोध्यपरः संबोधनमात्रपरश्चेति । सम्बोध्यपरत्वे भवच्छब्दस्य युष्मदर्थत्वाभावात् 'युष्मयुपपदे' इत्यादिना प्राप्त्यभावात् शेषे प्रथम एव तद्योगे । यथा - "सूते जगन्ति भवती भवती बिभर्ति जागर्ति तत्क्षयकृते भवती भवानि' इत्यादि । यदा संबोधनमात्रपरत्वं भवच्छब्दस्य तदा युष्मदर्थत्वात् मध्यमपुरुषः स्यादेव । यथा 'भवति मिक्षां देहि' इति । तत्र संबोधनमात्रपरत्वेऽपि ङीप्प्रत्ययः गौरादौ भवतेः प्रातिपदिकस्य पाठात् सिद्धः । अत एंव रक्षित आह - 'भवतु प्रातिपादिकसामर्थ्यात् स्त्रीलिङ्ग एव भवच्छब्दस्य संबोधनमात्रपरत्वम्' इति । अयमाशयः - भवच्छन्दस्य सर्वनामसु 'भवतु' इति प्रातिपादिकग्रहणात्' 'उगि- तश्च' इति ङीप् सिद्ध एवेति अत्र गौरादौ पठितस्य भवच्छब्दस्य वैयर्थ्यात् स्त्रीत्व एव संबोधनमात्रपरत्वमिति ज्ञापयतीति ॥ नन्वेवं रक्षितेनैव "युष्मदस्मदोः स्त्रीपुन्नपुंसकेषु तुल्यलिङ्गत्वं, संबोधन- मात्रपरत्वात् युष्मदस्मदोः, एकद्विबहुत्वपरत्वं तु संबोध्यलक्षणतया । न च लिङ्गलक्षणा, आकांक्षाभावात्" इत्युक्तम् । तद्वद्भवच्छब्दस्याप्यलिङ्गत्वं प्राप्नो- तीति । मैवं, दत्तोत्तरत्वादित्यलमतिविस्तरेण । यत्तु 'त्वामस्मि वच्मि विदुषां ' इति श्लोकव्याख्यानावसरे काव्यप्रकाशिकाटीकाकारेण भास्करेणोक्तं तदमूल- मिति नोपन्यस्य दूषितम् ॥ अत्रोपमालङ्कारस्स्पष्ट इव ॥ ८२ ॥ 1 चर्चास्तवः श्लो. ४. CC-0. Jangamwadi Math Collection. Digitized by eGangotri भ्यशीतितमः श्लोकः पराजेतुं रुद्रं द्विगुणशरगर्भों गिरिसुते निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत । यदग्रे दृश्यन्ते दशशरफलाः पादयुगली- नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ ८३ ॥ पराजेतुं तिरस्कर्तु रुद्रं हरं, द्विगुणशरगभौँ द्विगुणीकृताः शराः पञ्चबाणाः गर्भे ययोस्तौ । गिरिसुते ! पार्वति ! निषङ्गौ तूणीरौ, जङ्घे जङ्घाकाण्डौ, ते तव विषिमविशिखः पञ्चबाणः, वाढं ध्रुवं, अकृत कृतवान् । यदग्रे ययोः निषङ्गयोर, दृश्यन्ते । दशशरफलाः दशानां शराणां द्विगुणितानां पञ्चानामित्यर्थः तेषां फलाः अयोमुखानि, पादयुगलीनखाग्र- च्छद्मानः पादयोः प्रपदयोः युगली द्वितयं तस्या नखाग्राणां दशानां छद्म व्याजो येषां ते, सुरमकुटशाणैकनिशिताः सुराणां इन्द्रादीनां मकुटेष्वेव शाणेषु एकनिशिताः मुख्यतया उत्तेजिताः ॥ अत्रेत्थं पदयोजना — हे गिरिसुते । विषमविशिखः रुद्रं पराजेतुं द्विगुणशरगम निषङ्गौ ते जङ्घे अकृत बाढम् । यदये पादयुगलीनखाग्र- च्छद्मानः सुरमकुटशाणैकनिशिताः दशशरफला दृश्यन्ते ॥ अत्र उत्प्रेक्षालङ्कारः, जङ्घयोः तूणीरतया संभावनात् । अपह्नवालङ्कारश्च, नखाग्राणां फलत्वेनापहवात् । अनयोस्संसृष्टिः, अपृथविस्थत्या प्रयोज्यप्रयोजकभावावगतेः । विषमविशिखो बाढमक्कृतेत्यत्र अतिशयोक्तिरलङ्कारः, साधारणब्रह्मसृष्टिव्यतिरिक्तत्वेन प्रतीतेः । एतच्च पूर्वमेव स्पष्टीकृतं 'कुचौ सद्यः स्विद्यत्'* 'इति श्लोकव्याख्यानावसरे । अलङ्कारेण अलङ्कारध्वनिरपि, द्विगुण८०. १७५ लो. ' इत्यादिश्लोकद्वय. O CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सभ्याख्या शरगम दशशरफला इति पदद्वयेन पादाङ्गुलीनां शराणां च अभेदाध्यवसाय- प्रतीतेरित्यलम् ॥ ८३ ॥ श्वतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतौ मातः शिरसि दयया धेहि चरणौ । ययोः पद्यं पाथः पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४ ॥ श्रुतीनां निगमानां, सूर्धानः शिरांसि वेदान्ता इत्यर्थः । दधति धारयन्ति प्रतिपादयन्तीत्यर्थः । तव भवत्याः, यौ चरणौ पादौ, शेखरतया उत्तंसतया । यद्वा – श्रुतीनां श्रुतिबधूनां मूर्धानः श्रुतयः भगवतीपादाब्जं उत्तंसयन्ति । यथोक्तम् – श्रुतिवाक्यं शक्ति प्रति वसिष्ठेन- नमो देव्यै महालक्ष्म्यै श्रियै सिद्ध्यै नमो नमः । ब्रह्मविष्णुमहेशानवेदकैः पूजिताङ्घ्रये ॥ बेदकैरित्यत्र वेदानां कैः शिरोमिरिति । नमस्त्रिपुरसुन्दर्यै शिवायै विश्वमूर्तये । इत्यादि । एवं स्तुता महादेवी श्रुतिमिः प्रीतमानसा । प्राह ताः प्रति ताहग्भिः वचोभिरमरेश्वरी ॥ इत्यादि वसिष्ठसंहितायाम् । ममापि एतौ चरणौ, मातः। जननि ! शिरसि मूर्धनि, दयया कृपया कृपाविष्टचित्तेनेत्यर्थः । घेहि निघेहि । चरणौ पादौ ययोः चरणयोः सम्बन्धि, पाद्यं पाथः पादनिर्णेजनजलम् । यद्यपि पाद्यमित्युक्ते पादसम्बन्धः प्रतीयते तथापि पाद्यमित्युक्ते पादप्रक्षालनार्ह पाद्यमित्यर्हतामात्रCC-0. Jangamwadi Math Collection. Digitized by eGangotri पञ्चाशीतितमः श्लोकः १७७ प्रतीतौ विशेषाकारेण ययोरित्यस्यान्वय इति न पौनरुक्त्यम् । पशुपति- जटाजूटतटिनी पशुपतेः शिवस्य जटाजूटे कपर्दे तटिनी गङ्गा, ययोः चरणयोः, लाक्षालक्ष्मीः लाक्षारसकान्तिः, अरुणहरिचूडामणिरुचिः अरुणश्चासौ हरिचूडामणिश्च कौस्तुभः तस्य रुचिः रक्तिमा ॥ अयमर्थः– प्रणयकोपशान्तये प्रणतस्य पशुपतेः जटाजूटवर्तिनी गङ्गा पादाग्रवर्तिनी आसीदिति गङ्गायाः पाद्यजलत्वं कथितम् । प्रतिदिनं सायंप्रातः सेवार्थ नमस्कुर्वाणस्य विष्णोः मकुटघटितकौस्तुभमणेः श्वेतवर्णस्य लाक्षारसप्रसादजन्योऽरुणिमेति ध्येयम् ॥ अत्रेत्थं पदयोजना — हे जननि ! तब यौ चरणौ श्रुतीनां मूर्धानः शेखरतया दधति । हे मातः ! एतौ चरणौ ममापि शिरसि दयया घेहि । ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोः लाक्षालक्ष्मीः अरुणहरिचूडा- मणिरुचिः ॥ एतदुक्तं भवति–भगवत्याः पादाम्बुजद्वितयस्य वेदमूर्धनि सदाशिव- मूर्धनि विष्णुमूर्धन्येव सञ्चार इति मूर्धसञ्चारस्वाभाव्यमस्ति । अतो मम मूर्धन्यपि सञ्चरतु पादाम्बुजमिति प्रार्थनासामञ्जस्यमिति कवेरभिप्रायः । यद्या- •प्रपञ्चजनयित्र्याः सादाख्यायाः प्रपञ्चान्तःपातिनः हरिविरिञ्चिपशुपति- वेदान्ताः पादाम्बुजं शिरसि धारयन्ति तन्निर्णेजनजलेन पवित्रितगात्रा: तन्महिन्ना तत्तदधिकारान् भजन्त इति युज्यत एवेति ॥ अत्र रूपकालङ्कारः स्पष्टः ॥ ८४ ॥ . नमोवाकं ब्रमो नयनरमणीयाय पदयोः तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते । CC-0. Jangamwadi Math Collection. Digitized by eGangotri 12 सौन्दर्यलहरी सव्याख्या अनूयत्यत्यन्तं यदमिहननाय स्पृहयते पशूनामीशानः प्रमदवनकङ्केलितरवे ॥ ८५ ॥ नमोवाकं नम इति वाक्यम् । नमोवाकशब्दो निपातनात्साधुः । ब्रमः वदामः नमस्कुर्म इत्यर्थः । नयनरमणीयाय नेत्रयोः प्रियकराय, पदयोः चरणयोः, तव अस्मै परिदृश्यमानाय, द्वन्द्वाय युग्माय, स्फुटरुचिरसालक्तकवते स्फुटरुचये स्फुरत्प्रभाय रसालक्तकवते सार्द्रालक्तकाय, विशेषणसमासः । असूयति ईर्ष्यति । अत्यन्तं नितरां, यदभिहननाय येन पदयुगेन अभिहननं ताडनं तस्मै, अभिहननं न सहत इत्यर्थः । अशोकश्चरणाहतिव्यक्तपुष्प इति दोहलकौतुके । स्पृहयते स्पृहां कुर्वते, पशूनामीशानः पशुपतिः, प्रमदबनकेलितरवे प्रमदवनं उद्यानवनं तत्र कङ्केलितरुरशोकः तस्मै असूयति ईर्ष्यति । उभयत्र 'क्रूधद्रुह' इत्यादिना 'स्पृहेरीप्सितः ' इत्यनेन च संप्रदाने चतुर्थी । 906 अत्रेत्थं पदयोजना — हे भगवति ! तव नयनरमणीयाय स्फुटरुचिर- सालक्तकवते पदयोरस्मै द्वन्द्वाय नमोवाकं ब्रूमः पशूनामीशानः यदभिहननाय स्पृहयते प्रमदवनकङ्केलितरवे अत्यन्तं असूयति ॥ प्रणयकलहसमये अनुग्रहात्मा पादाघातो न कस्यापि संभाव्यत इति अचेतनवस्तुऽनोपि कङ्केलितरोः कथं स्यादिति तत्रैवासूया नान्यत्रेति भावः । अनेनात्यन्तं पातिव्रत्यं पार्वत्याः प्रतिपादितम् । एतादृशं पावित्र्त्यं लक्ष्मी- सरस्वत्योर्नास्तीति ध्वन्यते ॥ अत्रातिशयोक्तिरलङ्कारः, पशुपतेरीष्र्ष्ययाऽसंबन्धेऽपि संबन्धकथनाद- भेदाध्यवसायप्रतीतेः ॥ ८५ ॥ 1 । इत्युच्यते। तेन तस्यापि कलितरोः (पा.) CC-0. Jangamwadi Math Collection. Digitized by eGangotri षडशीतितमः लोकः मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते । चिरादन्तश्शल्यं दहनकृतमुन्मूलितवता तुलाकोटिक्काणैः किलिकिलितमीशानरिपुणा ॥ ८६ ॥ १७९ मृषा अकस्मादेव, कृत्वा गोत्रस्खलनं गोत्रस्य स्खलनं नाम नायिकायामनुरागं प्रकटयतस्तत्समीप एव प्रमादात् नायिकान्तराविष्टचित्तस्य तन्नामोच्चारणम् । अथ गोत्रस्खलनानन्तरं, वैलक्ष्यनमितं वैलक्ष्येण इति- कर्तव्यता मौढ्न नमितम् । अत्र नमितमिति वैलक्ष्यप्राधान्यात वैलक्ष्येणैव नमितः न तु स्वयं वैलक्ष्यान्नमितः । अत्युत्कृष्टं वैलक्ष्यमासीदिति नमितशब्दं प्रयुञ्जानस्य भावः । ललाटे निटिलप्रदेशे, भर्तारं पशुपतिं, चरणकमले पादाम्बुजे, ताडयति घ्नति सति चरणकमलेन भर्तुर्ललाटं ताडितवत्यां भवत्यामित्यर्थः । ललाटताडनं भर्तृपर्यन्तं गच्छतीति भर्तारं ताडयतीत्युक्ति- राजसीति एतादृशप्रयोगा: महाकविशक्षावशादायाताः सहृदयहृदयाह्लादकाः । ते तब, चिरात् चिरकालमनुस्यूतं, अन्तरशल्यं हृदयशल्यं, वैरमित्यर्थः । दहनकृतं नयनामिना प्लोषणकृतं, उन्मूलितवता तुलाकोटिक्काणैः तुला नुपुरं तस्य कोटयः अग्राणि, तैरन्तर्गता मणयः क्षुद्रघण्टादयः लक्ष्यन्तेः तेषां क्वाणैः शिञ्जितैः, । किलिंकिलितम् किलिकिलेत्यनुकरणं विजयिनः सुप्रसिद्धम् । किलिकिलिरवः कृत इत्यर्थः । ईशानरिपुणा मन्मथेन । मन्मथस्य ईशानं प्रति रिपुत्वं तदा सिद्धमिति भावः ॥ — अत्रेत्थं पदयोजना — हे भगवति ! मृषा गोत्रस्खलनं कृत्वा अथ वैलक्ष्यनमितं भर्तारं ते चरणकमले ललाटे ताडयति सति ईशानरिपुणा चिरात् दहनकृतं अन्तःशल्यं उन्मूलितवता तुलाकोटिक्काणैः किलिकिलितम् ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या अत्रातिशयोक्तिरलङ्कारः, तुलाकोटिक्काणानां किलिकिलितध्वनित्वेनाध्य- बसानात् भेदे अमेदनिबन्धनातिशयोक्तिः ॥ ८६ ॥ १८० हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ निशायां निद्राणं निशि चरमभागे च विशदौ । वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ ८७ ॥ हिमानीहन्तव्यं हिमान्या हिमसंहत्या हन्तव्यं नाशितव्यं, हिमगिरिनिवासैकचतुरौ सर्वदा हिमगिरावेव वसन्तावित्यर्थः । निशायां शर्वर्या, निद्राणं मुकुलिंत, निशि चरमभागे च विशदौ प्रसन्नौ, चेतना- शक्तेः तत्रैवोत्पत्तरिति भावः । चकारात् दिवापि प्रसन्नावित्यर्थः । वरं ईप्सितं, लक्ष्मीपात्रं लक्ष्म्या अधिष्ठितमित्यर्थः । श्रियं लक्ष्मीं, अतिसृजन्तौ उत्पादयन्तौ, समयिनां स्वभक्तानाम्, समयस्वरूपं 'तवाधारे मूले'* इति श्लोके निरूपितम् । सरोजं कमलं कर्मभूतं, त्वत्पादौ जननि ! हे मातः ! जयतः विजयते । चित्रं आश्चर्य, इह अस्मिन्नर्थे, किं न किमीत्यर्थः ॥ — अत्रेत्थं पदयोजना — हे जननि ! हिमगिरिनिवासैकचतुरौ निशि चरमभागे च विशदौ समयिनां श्रियमतिसृजन्तौ त्वत्पादौ हिमानीहन्तव्यं निशायां निद्राणं वरं लक्ष्मीपात्रं सरोजं जयतः ; इह किं चित्रं, आधिक्यस्य स्फुटत्वादित्यर्थः ॥ अत्र व्यतिरेकालङ्कारः स्फुटः ॥ ८७ ॥ * ४७ श्लो. CC-0. Jangamwadi Math Collection. Digitized by eGangotri अष्टाशीतितमः श्लोकः पदं ते कीर्तीनां प्रपदमपदं देवि विपदां कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् । कथं वा बाहुभ्यासुपयमनकाले पुरभिदा यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ ८८ ॥ १८१ पदं स्थानं; ते तव, कीर्तीनां यशसां, प्रपदं पादाग्रं अपदं अस्थानं, देवि ! द्योतनशीले । भगवति । विपदां आपदां, कथं कथङ्कारं, नीतं प्रापितं, सद्भिः कवीन्द्रैः, कठिनकमठीकर्परतुलां कठिनस्य कमठीकर्परस्य कूर्मपृष्ठकपालस्य तुलां, कथं वा कथंकृत्वा, बाहुभ्यां हस्ताभ्यां, उपयमन- काले विवाहसमये, पुरभिदा सदाशिवेन, यत् पदं आदाय गृहीत्वा, न्यस्तं क्षिप्तं, हृषदि उपलाधारभूता शिला दृषत् उपलं हरिद्रादिद्रव्यस्य पेषणिका शिला । तदाधारभूता शिला दृषत् । सा विवाहसमये अश्मस्थापनानुष्ठानार्थ पात्रत्वेन प्रयुक्ता । तस्यां दृषदि दयमानेन दयावता, मनसा । दयां विहायातिमृदुलं पादाम्बुजं दृषदि कथं स्थापितं शम्भुना । अमृतस्यन्दिनीभिः वाग्विलासैः कवीश्वराः कमठपृष्ठेन तुल्यत्या कथं ? एतदुभयमयुक्तमित्यर्थः ॥ १ अत्रेत्थं पदयोजना — हे देवि ! कीर्तीनां पदं विपदामपदं ते प्रपदं सद्भिः कठिनकमठीकर्परतुलां कथं नीतम् ? दयमानेन मनसा पुरभिदा उपयमनकाले बाहुभ्यां यदादाय कथं वा दृषदि न्यस्तम् ? अत्रानन्वयालङ्कारो ध्वन्यते, सदृशान्तरनिषेधात् असदृशस्य पादाम्बुज- वस्तुनः स्वयमेव स्वस्य तुल्यमिति प्रतीतेः ॥ ८८ ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri १८२ सौन्दर्यलहरी सव्याख्या नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभिः तरूणां दिव्यानां हसत इव ते चण्डि चरणौ । फलानि स्वस्स्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियमनिशमह्वाय ददतौ ॥ ८९ ॥ नखैः नखरैः, नाकस्त्रीणां सुराङ्गनानां शच्यादीनां, करकमल- सङ्कोचशशिभिः करा एव कमलानि तेषां सङ्कोचे मुकुलीभावे शशिनः चन्द्रात्मकाः पाददर्शनवेलायां नखकान्तयः चन्द्रकिरणा इव तत्करान् मुकुलयन्ति अञ्जलिसन्धानं कारयन्ति । तरूणां वृक्षाणां दिव्यानां दिवि भवानां, हसतः । तरूणां हसत इति कर्मणि षष्ठी । हसन्तौ इव ते तव, चण्डि ! भगवति । चरणौ फलानि स्वस्स्थेभ्यः स्वर्गस्थेभ्य एव न तु दरिद्रेभ्य इति विशेषणवशात्प्रतीयते। किसलयकराग्रेण किसलया एव करा: तेषाममं तेन, ददतां दिशतां, दरिद्रेभ्यो दीनेभ्यश्च, भद्रां अमन्दां, श्रियं लक्ष्मीं, अनिशं सर्वदा, अह्वाय शीघ्रं, ददतौ ॥ अयमर्थः—कल्पवृक्षाः किसलयकरै : स्वस्थेभ्य एव आशानुसारेण शनैः शनैः फलं ददति । ते पादाम्बुजं तु स्वस्स्थेभ्यो दरिद्रेभ्यश्च शीघ्रं भद्रां श्रियं ददातीति व्यतिरेकः ॥ अत्रेत्यं पदयोजना — हे चण्डि ! किसलयकराग्रेण स्वस्स्थेभ्यः एव फलानि ददतां दिव्यानां तरूणां दरिद्रेभ्यो भद्रां श्रियं अनिशमद्दाय ददतौ ते चरणौ नाकस्त्रीणां करकमलसङ्कोचशशिभिः नखैः हसत इव ॥ अत्र व्यतिरेकालङ्कारः स्फुट एव । स च स्वस्स्थेभ्य इत्यत्र श्लेषानुप्राणित इत्यनुसन्धेयम् ॥ ८९ ॥. CC-0. Jangamwadi Math Collection. Digitized by eGangotri नवतितमः श्लोकः ददाने दीनेंभ्यश्श्रियमनिशमाशानुसदृशीं अमन्दं सौन्दर्य प्रकरमकरन्दं विकिरति । तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे निमज्जन् मज्जीवः करणचरण षट्चरणताम् ॥ ९० ॥ ददाने ददति, दीनेभ्यो दरिद्रेभ्यः, श्रियं लक्ष्मी, अनिशं आशानु- सहशीं वाञ्छानुरूपां, अमन्दं अधिक, सौन्दर्यप्रकरमकरन्दं सौन्दर्यस्य लावण्यस्य प्रकर: समूह एव मकरन्दः पुष्परस: तं, विकिरति क्षिपति, तव भवत्याः, अस्मिन् दृश्यमाने, मन्दारस्तम्बकसुभगे कल्पवृक्षगुच्छसौभाग्यवति, यातु प्राप्नुयात् । चरणे पादाब्जे, निमज्जन् नितरां मज्जनं कुर्वन् मज्जीवः अहं चासौ जीवश्च मज्जीवः, करणचरणः करणानि पञ्चन्द्रियाणि मनष्षष्ठानि तान्येव चरणा यस्य सः षट्चरणतां भ्रमरत्वम् ॥ अत्रेत्थं पदयोजना – हे भगवति । दीनेभ्यः आशानुसदृशीं श्रियं अनिशं ददाने अमन्दं सौन्दर्यप्रकरमकरन्दं विकिरति मन्दारस्तबकमुभगे अस्मिन् तव चरणे करणचरणः मज्जीवः निमज्जन् षट्चरणतां यातु ॥ अत्रातिशयोक्तिरलङ्कारः, चरणस्य कमलत्वेन निगीर्याध्यवसानात् । मन्दार स्तबकसुभग इत्यत्र उपमालङ्कारः । अनयोः संसृष्टि: । करणचरणं इत्यत्र रूपकं करणानां चरणत्वेन' रूपणात् । मज्जीवष्षट्रचरणेतां यात्वित्यन्त्र परिणामालङ्कारः स्पष्टः । अनयोरङ्गाङ्गिभावेन सङ्करः । सौन्दर्यप्रकरमकरन्दं विकिरतीत्यत्र रूपकं निगीर्याध्यवसाने निमित्तम् । अत एव नैकदेशरूपकम्, अवयवानां प्रतिपादनात्। करणचरणष्षट्चरणतां यात्विति फलत्वेनोद्देशात् अवयवत्वं तस्य । अतोऽस्मिन् चरण इति आरोपविषया चरणमुपादाय 1 क्षारोपणात् १८३ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या कमलमारोप्यमाणबुद्धया निगीर्णमिति सम्यक् । एवं परिणामातिशययोः सङ्कर एव न तु संसृष्टिरिति ध्येयम् ॥ ९० ॥ १८४ पदन्यासक्रीडापरिचयमिवारब्धुमनसः स्खलन्तस्ते खेलं भवनकलहंसा न जहति । अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित- च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ ९१ ॥ पदन्यासक्रीडापरिचयं पदयोर्न्यासः तस्मिन् क्रीडा विनोदः तस्य परिचयमिव अभ्यासमिव । इवशब्दः संभावनावचनः नूनमित्यर्थ: । आरब्धुमनसः संपादयितुकामाः, स्खलन्तः स्खलगतयः, ते तव खेलं खेलनं विलासं सञ्चारं, भवनकलहंसाः भवने परिपोषिताः कलहंसा: हंसविशेषाः, न जहति न परित्यजन्ति त्वदनुसरण न कदाचिदपि त्यजन्तीत्यर्थः । अतः कारणात् तेषां कलहंसानां, शिक्षां खेलनशिक्षां, सुभगमणिमञ्जीररणितच्छलात् मणिमञ्जीरो मणिप्रधाननूपुरः स चासौ सुभगः रम्यतर, यद्वासुभगैः मणिमिः पद्मरागादिभिः युक्तः, तस्य मञ्जीरस्य रणितानां शिजितानां छलात् व्याजात् । आचक्षाणं उपदिशत्, चरणकमलं पादाम्बुज, चारु चरिते ! शोभनगमने ! " अत्रेत्थं पदयोजना - हे चारुचरिते । पदन्यासक्रीडापरिचयं आरब्धु- मनसः भवनकलहंसाः स्खलन्तः ते खेलं न जहति; अतः चरणकमलं सुभगमणिमञ्जीर रणितच्छलात् तेषां शिक्षां आचक्षाणमिव ॥ अत्रोत्प्रेक्षालङ्कारः– मञ्जीररणितानां शिक्षावचनात्मतया संभावनात् । पूर्वार्धे अतिशयोक्तिः, भवनकलहंसानां स्वाभाविके पोषकजनानुसरणे CC-0. Jangamwadi Math Collection. Digitized by eGangotri द्विनवतितमः श्लोकः पदन्यासक्रीडा परिचयार्थत्वेन अध्यवसानात् असंबन्धे संबन्धनिबन्धनातिशयोक्तिः । उभयोरङ्गाङ्गिभावेन सङ्करः ॥ ९१ ॥ एवं मकुटादिपादान्तं वर्णयित्वा पुनः स्वरूपं प्रस्तौतिगतास्ते मञ्चत्वं द्रहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छद पटः । त्वदीयानां भासां प्रतिफलनर गारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२ ॥ १८५ गताः प्राप्ताः, ते तव, मञ्चत्वं खट्टारूपत्वं द्रुहिणहरिरुद्रेश्वरभृतः ढहिणो ब्रह्मा हरिर्विष्णुः रुद्रः ईश्वरः, एते अधिकारपुरुषाः महेश्वरतत्त्वान्तर्गताः ते च ते भृतश्च । क्विबन्तोऽयं शब्दः बहुवचनान्तः । भृतो भृतकाः विशेषण- समासः । तेषां कामरूपाणां अत्यन्तसन्निकृष्टसेवार्थ मञ्चस्य पादचतुष्टय- रूपता युज्यत एव । शिवः शिवशब्दो व्याख्यातः शिवतत्त्वात्मक एवाधिकारि- पुरुषः । यद्वा – सदाशिवतत्वम्। स्वच्छच्छायाघटितकपटप्रच्छदपटः स्वच्छा चासौ छाया च स्वच्छच्छाया, कान्तिः सैव घटितः कपटप्रच्छदपटः शुभकान्तिरेव वस्त्रात्मनावस्थित इर्थः । त्वदीयानां भवत्सम्बन्धिनीनां, भासां कान्तीनां, प्रतिफलनरागारुणतया प्रतिफलनेन यो रागः रक्तिमा सङ्क्रान्तः तेनारुणो रक्तवर्णः तस्य भावस्तत्ता तया । शरीरी मूर्तः, शृङ्गारः शृङ्गाराख्यो, रस इव। शृङ्गाररसः रक्तवर्ण इति महाकविप्रसिद्धिः । इवशब्दः संभावनायाम् । दृशां भवद्वीक्षणानां, दोग्धि दुग्धे प्रसूते करोतीति यावत्, कुतुकं आनन्दम् ॥ अत्रेत्थं पदयोजना - हे भगवति । ते मञ्चत्वं द्रुहिणेहरिरुद्रेश्वरभृतः गताः ; शिवः स्वच्छच्छायाघटितकपट प्रच्छदपटः सन् त्वदीयानां भासां प्रतिफलनरागारुणतया शरीरी शृङ्गारो रस इव दृशां कुतुकं दोग्धि ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या अत्रेदमनुसन्धेयम् – आधारस्वाधिष्ठानमणिपूरा नाहतविशुद्धयाज्ञाचक्रा- त्मकं षट्चक्रसदनं पृथिव्यग्निजलवायुगगनमनस्तत्त्वाधिष्ठितानि एकादशेन्द्रिया. धिष्ठानं च । एवं आज्ञाचक्रान्ते एकविंशतितत्त्वान्यधिष्ठितानि तदात्मना- वस्थितानि । तव उपरि मायाशुद्धविद्यामहेश्वरसदाशिवात्मकत त्वचतुष्टयं ब्रह्मग्रन्ध्यनन्तरभाविचतुर्द्वारात्मकभू पुरत्रितयात्मक श्रीचक्रहारचतुष्टये स्थितम् । प्रागादिद्वारदेशेषु मायादीनि चत्वारि तत्त्वानि । तान्येव मञ्चस्य चतुष्पदानि । शुद्धविद्यायाः सदाशिवतत्त्वा मिनिवेशात् तच्छायापत्या सहस्रकमलान्तर्गतशिवः सदाशिवात्मा अनुरागवशात् शुद्धविद्यायाः संवलनात् तादाम्यं प्रतीयते । सहस्रकमलान्तस्थितस्य चतुरात्मकस्य कर्णिकारूपस्य श्रीचक्रस्य मध्यवर्ति- चतुर श्रात्मकबैन्दवापरपरर्यायसरघाशब्दवाच्यसुधासिन्धौ शिवशक्तयोर्मेलनमिति। अवशिष्टं सर्व 'सुधासिन्धोर्मध्ये *इति श्लोकव्याख्यानावसरे कथितम् ॥ १८६ अत्र तद्गुणालङ्कारानुप्राणित उत्प्रेक्षालङ्कारः, शिवस्यातिधवलस्य कामेश्वरीतनुकान्त्या ताद्गुण्यात् शरीरी शृङ्गारो रस इवेत्युत्प्रेक्षणादिति ॥ ९२ ॥ अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते' दृषदुपलशोभा कुचतटे । भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये जगत्तातुं शंभोर्जयति करुणा काचिदरुणा ॥ ९३ ॥ अराला वक्रा, केशेषु नान्यत्रेत्यर्थः । प्रकृतिसरला प्रकृत्या स्वभावेन सरला ऋज्वी, मन्दहसिते मन्दस्मिते, शिरीषाभा शिरीषकुसुमाभा अतिसृद्वीत्यर्थः । चित्ते अतःकरणे दृषदुपलशोभा 'द्वषदि य उपलः पेषणिका * ८मः श्लोकः. 1 दृषदिव कठोरा दृषदिवोपल इव कुचतटे स्तनप्रदेशे कठोरा. 2 CC-0. Jangamwadi Math Collection. Digitized by eGangotri चतुर्नवतितमः श्लोकः दृषदुपुल इति पूर्वमेवोक्तं तस्येव शोभा यस्याः सा । कुचतटे स्तनतटे, भृशं अत्यर्थ, तन्वी कृशा, मध्ये वलमे, पृथुः स्थूला, उरसिजारोहविषये स्तन- विषये नितम्बविषये च । विषयशब्दः स्थलवाची । जगत् प्रपञ्च, त्रातुं रक्षितुं, शम्भोः सदाशिवस्य, जयति अहमेवेति स्फुरतीत्यर्थः । करुणा कृपात्मिका, काचित् अनिर्वाच्या, अरुणा अरुणाख्या शक्तिः । यद्धा- अरुणेवर्णा काचित् करुणा कृपा करुणाया आरुण्यारोपात् मूर्ती करुणेव भातीति वाक्यार्थः । अरुणाख्या शक्तिरर्थादवगता ॥ अत्रेत्थं पदयोजना — शंभोः काचित् केशेषु अराला मन्दहसिते प्रकृतिसरला चित्त शिरीषाभा कुचतटे दृषदुपलशोभा मध्ये भृशं तन्वी उरसिजारोहविषये पृथुः अरुणा करुणा जगत् त्रातुं जयति ॥ अत्र कामेश्वर्याः अरुणाकरुणाशब्दाभ्यां निगीर्याध्यवसानात् अति- शयोक्तिः ॥ ९३ ॥ कलङ्क: कस्तूरी रजनिकरबिम्बं जलमयं कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् । अतस्त्वद्भोगेन प्रतिदिन मिदं रिक्तकुहरं विधिर्भूयोभूयो निबिडयति नूनं तब कृते ॥ ९४ ॥ कलङ्कः लाञ्छनं, कस्तूरी मृगनाभिः रजनिकरबिम्बं चन्द्रबिम्बं, जलमयम् । स्वार्थे मयट् । पन्नीरमित्यर्थः । कलाभिः कलात्मकैः, कर्पूरैः सह मरकतकरण्डं मरकतमणिना रचितम् । मरकतशब्दो वर्णव्यत्ययेन मकरशब्दादुत्पन्नः मकरात् मकरतः । मकरवक्ताज्जातं मकरतमिति भोजराजः। करण्डं निबिडितं अन्तःपूरितम् । अतः त्वद्भोगेन तव देव्याः उपCC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सब्याख्या भोगेनानुभवेन कस्तूरीपन्नीरकर्पूराणां अनुभवेन, प्रतिदिनं दिनेदिने इदं परिदृश्यमानमिन्दुमण्डलं, रिक्तकुहरं शून्यान्तरं, विधिः ब्रह्मा, भूयोभूयः प्रतिदिनं निबिडयति पूरयति । नूनं तव कृते तुभ्यमित्यर्थः । अर्थे कृते च तादर्थ्ये निपातद्वयमीरितम् । इति कृतेशब्दस्ताद निपातितः तद्योगे षष्ठ्येव । १८८ अत्रेत्थं पदयोजना - हे भगवति ! कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं कलाभिः कर्पूरै ः निबिडिंत मरकतकरण्डम् । अतः इदं प्रतिदिनं त्वद्भोगेन रिक्तकुहरं विधिः भूयोभूयः तव कृते निबिडयति नूनम् । अत्रातिशयोक्तिरलङ्कारः, मरकतकरण्डत्वेन चन्द्रमण्डलस्याध्यवसानान् । यद्वा — अपह्नवालङ्कारः, अयं कलङ्को न भवति अपि तु कस्तूरी ; इदं रजनिकरबिम्बं न भवति किन्तु बहिःप्रतिफलितमन्तर्गतं पन्नीरं ; इमाः कलाः न भवन्ति अपि तु कर्पूररजः ; इदमिन्दुमण्डलं अन्तस्स्थितद्रव्यप्रतिफलन- वशात् पीतवर्ण प्रतीयते, वस्तुतस्तु श्वेतवर्णमेवेत्याद्यवस्थापह्नवमालायाः प्रतीतेः । उत्प्रेक्षालङ्कारश्च; प्रतिपदादिदिनेषु वृद्धिक्षयवतः चन्द्रमसः कस्तू- र्यादिद्रव्यव्ययप्रवेशाभ्यां ईषद्रिक्तत्वसंपूर्णत्वयोस्सम्भावनात् । अतः अनयो- रनुसृष्टिः अङ्गाङ्गिभावेन पृथक्स्थित्या अवस्थानात् ॥ ९४ ॥ पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः सपर्यामर्यादा तरलकरणानामसुलभा । तथा होते नीताः शतमखमुखाः सिद्धिमतुलां तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ ९५ ॥ पुरारातेः पुरान्तकस्य, अन्तःपुरं अवरोघ्नः पट्टमहिषीति यावत् । असि भवसि । ततः तस्मात्कारणात्, त्वच्चरणयोः तव पादयोः, सपर्याCC-0. Jangamwadi Math Collection. Digitized by eGangotri षण्णवतितमः श्लोकः १८९ मर्यादा पूजाप्रकारः, तरलकरणानां चञ्चलचितानां, असुलभा दुर्लमा । "अन्तःपुरप्रवेशः चञ्चलचितानां नास्तीति प्रसिद्धम् । अतो निश्चलचितैस्तु सौविदल्लैः प्रवेष्टव्यम्" इति नीतिवाक्यामृते । निर्मलचितैरेव सुधाम्भोधिमध्यस्थितायाः पादाम्बुजसेवा ज्ञायते नान्यैरित्यर्थः । तथा, हिः प्रसिद्धौ । एते नीताः शतमखमुखा: इंन्द्रमुख्या: सुरगुणाः सिद्धिं संसिद्धिं, अतुलां असदृशीं, तव भवत्याः द्वारोपान्तस्थितिभिः द्वारसमीपे स्तियो यासां ताभिः । अणिमाद्याभिः अणिमाप्रमुखाभिः सिद्धिभिः सह अमराः निर्जराः ॥ अत्रेत्थं पदयोजना — हे भगवति ! पुरारातेरन्तःपुरमसि । ततस्त्वच्चरणयोस्सपर्या मर्यादा तरलकरणानामसुलभा । तथा हि - एते शतमखमुखाः अमराः तव द्वारोपान्तस्थितिभिः अणिमाद्याभिः सह अतुलां सिद्धिं नीताः । यथा तव द्वारोपान्तमेव अणिमादिसिद्धयस्सेवन्ते एवमिन्द्रादयोऽपि । इयांस्तु विशेषः – अणिमाद्यष्टसिद्धीनां द्वारपालकत्वेन सर्वदा तत्र वासः स्वभावसिद्धः । इन्द्रादीनां तु तरलकरणत्वात् अन्तःपुरप्रवेशानर्हत्वात् दौवारिकानुमत्या द्वारदेशेऽवस्थानं सिद्धिशब्दार्थः इति तात्पर्यम् ॥ ९५ ॥ कळत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः । महादेवं हित्वा तव सति सतीनामचरमे कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ ९६ ॥ कश्मलाबायत इति कलत्रं पत्नी। कश्मलं नरकं मध्यवर्णलोपः पृषोदरादित्वात्साधुः । कलत्रं कश्मलात् त्रायत इति रक्षितः । वैधात्रं विघातृसम्बन्धि । विधातृशब्दस्य 'तस्येदम्' इत्याणि कृते संबन्धमात्रपरत्वे तद्विशेषCC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दमैलहरी सब्याख्या १९० जिज्ञासायां कलत्रशब्दस्यान्वय इति । धातुः कलत्रमित्युक्त तु संबन्धमात्रे निहिता षष्ठी सबन्धिन्येव पर्यवस्थतीति साक्षादन्वय इति भावः । अतो नायं प्रयोगो दोषावहः । वैधात्रं कलत्रं सरस्वतीं कतिकति भजन्ते सेवन्ते । न कवयः के वा कवयो न भजन्ते सर्वेऽपि भजन्त इत्यर्थः । श्रियो देव्याः लक्ष्म्याः, को वा न भवति पतिः 'कैरपि धनैः । महादेवं सदाशिवं हित्वा तव भवत्याः, सति ! पतिव्रते ! सतीनां पतिव्रतानां, अचरमे! अग्रगण्ये ! कुचाभ्यां आसङ्गः आलिङ्गः, कुरवकतरोरपि असुलभः सुलभो न भवति । कुचालिङ्गनं दोहदत्वेनापि कुरवकतरोरचेतनस्यापि न सम्भवति, किमु वक्तव्यं पुरुषान्तर इति पातिव्रत्यं वाचामगोचरमिति भावः ॥ अत्रेत्थं पदयोजना — हे सति ! वैधात्रं कलत्रं कतिकति कवयः न भजन्ते । श्रियो देव्याः कैरपि धनैः को वा पतिः न भवति । हे सतीनामचरमे ! महादेवं हित्वा तव कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ अयमर्थः – ये मन्त्रजपाद्य सादितसारस्वताः ते सरस्वतीवल्लभा इति गीयन्ते। ये धनधान्याश्वगजादिसमृद्धिमन्तः ते लक्ष्मीपतयः इति गीयन्ते । पार्वतीपतिस्तु महादेव एवेति पातिव्रत्यमहिमा अवानगोचर इति ॥९६॥ गिरामाहुर्देवीं द्रहिणगृहिणीमागमविदो हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् । तुरीया कापि त्वं दुरधिगमनिस्सीममहिमा महामाया विश्व भ्रमयसि परब्रह्ममहिषि ॥ ९७ ॥ 1 अधिपतिरित्यधिकः• पा. CC-0. Jangamwadi Math Collection. Digitized by eGangotri अष्टनवतितमः श्लोकः १९१ गिरां वाचां, आहुः कथयन्ति । देवीं अधिदेवतां दुहिण- गृहिणीं ब्रह्मणः पत्नीं आगमविदः आगमरहस्यवेदिनः, हरेः विष्णोः, पत्नीं जायां, पद्मां पद्मालयां हरसहचरीं शंभुपत्नीं अद्वितनयां पार्वतीम् । तुरीया चतुर्थी, कापि अनिर्वाच्या, त्वं दुरधिगमनिस्सीममहिमा दुःखेन अघिगन्तुं शक्यः स चासौ निस्सीमो महिमा यस्याः सा देशतः कालतो वस्तुतश्चापरिच्छेद्येत्यर्थः । महामाया शुद्धविद्यान्तर्गतं मायातत्त्वं, विश्वं प्रपञ्चं, भ्रमयसि विवर्तयसीति विवर्त ब्रह्मधर्म मायायामतिदिशति । परब्रह्ममहिषि परब्रह्मणः सदाशिवस्य महिषि ! तथा च श्रूयते - 'ह्रीश्च ते लक्ष्मीश्च पत्न्यौ' * इति पुरुषसूक्ते । ह्रीः भुवनेश्वरी लक्ष्मीः श्रीविद्या उभे ब्रह्मणस्ते पत्न्यौ । अत्र तयोर्मध्ये श्रीविद्यायाः प्राधान्यं, श्रीविद्यायां भुवनेश्वर्या अन्तर्भावात् । भुवनेश्वर्या न श्रीविद्याया अन्तर्भाव इति चन्द्रकला प्राधान्येन सैव महिषीति ध्येयम् ॥ अत्रेत्थं पदयोजना–हे परब्रह्ममहिषि ! आगमविदः त्वामेव द्रुहिण- गृहिणीं गिरां देवीमाहुः ; त्वामेव हरे: पत्नीं पद्मामाहु, त्वामेव हरसह- चरीं अद्वितनयामाहुः, त्वं तुरीया कापि दुरधिंगमनिस्सीममहिमा महा- माया सती विश्वं भ्रमयसि ॥ अयमर्थः– एकामेव भगवतीं नानानामभिः गृणन्त्यागमविदः पर- ब्रह्ममहिषी श्रीविद्यापरनामधेया चन्द्रकला एकैवेति ॥ ९७ ॥ कदा काले मातः कथथ कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णजनजलम् । * तै. भा. ३-१३. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी सव्याख्या प्रकृत्या मूकानामपि च कविताकारणतया कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ ९८ ॥ कदा काले जन्मप्रभृत्यवसानपर्यन्त इति शेषः । मातः ! जननि ! कथय सम्यगुपदिश । कलितालक्तकरसं कलितं उपदिग्धं अलक्तकरसं लक्षारसं यावकं वा । स्त्रीणां पादाधरोष्ठरञ्जनार्थ अलक्तकद्रवं उपदिहन्ति सैरन्ध्रयः । पिबेयं प्रार्थनायां लङ् । विद्यार्थी विद्या: अर्थयत इति विद्यार्थी । यद्वा – अर्थः प्रयोजनमस्य अर्थी विद्यामिः अर्थीति । अत्र रक्षित आह— 'अर्थशब्दान्मत्वर्थे * इनिप्रत्ययः' इति । अत एव 'तेनार्थ- वान् लोभपराङ्मुखेन' इति कालिदासेन मतुबेव प्रयुक्तः । माघे - 'नितान्त- मर्थिनः' इति णिनिरेव । 'अर्थी समर्थी विद्वान्' इत्यादावपि णिनिरेव । अत एव पूर्वव्याख्यैव समीचीना । तव भवत्याः, चरणनिर्णेजनजलं चरणयोः पादयोः निर्णेजनजलं पाद्योदकं, प्रकृत्या स्वभावेन भूकानां, अपिः विरोघे, चकारश्शङ्काच्छेदे, कविताकारणतया कवितायाः हेतुतया, कदा धत्ते वाणीमुखकमलताम्बूलरसतां वाण्याः सरस्वत्याः मुखकमले यस्ताम्बूलरसः तस्य भावस्तत्ता ताम् ॥ अयं भावः–भगवतीपादारविन्दनिर्णेजनजलं सालक्तकं कविताहेतुः कवीश्वरस्य वदने स्थितं सरस्वतीताम्बूलरस इव प्रत्यक्षं भाति । स तु कवीश्वरः पुंभावमापन्ना सरस्वतीवाभातीति ॥ अत्रेत्थं पदयोजना-हे मातः ! तव कलितासक्तकरसं चरणनिर्णे- जनजलं विद्यार्थी अहं कदा काले पिबेयं कथय । तच्च प्रकृत्या मूकानां अनेडमूकानां वक्तुं श्रोतुं अशिक्षितानामपि च कविताकारणतया वाणी- मुखकमलताम्बूलरसतां कदा धत्ते ॥ १९२ * शब्दात् भावार्थे. पा. CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकोनशततमः श्लोकः १९३ अत्रेदमनुसन्धेयम्—भगत्पादैः अनेडमूकेभ्यः लघुचर्चा स्तोत्रद्वयं हस्तमस्तकसंयोगमहिम्ना अवाचि । तन्महिन्ना भगवती पादारविन्दनिर्णेजनजलं तन्मुखे दत्तवती । तन्निर्णेजनजलं पुनः प्रार्थयत्याचार्यः । अनेन सामीप्यमुक्तिरुदिता । तद्विशेषानुत्तरश्लोके विवरिष्यामः । चरणनिर्णेजनजलमितिः बदता समयिमतमेवोतं, कौलमते भुजगाकारेणैव देव्या अवस्थानात् चरणनिर्णेजनजलस्याभावान् ! सहस्रकमल एव चरणनिर्णेजनजलमिति पूर्वमेव बहुघ्ना प्रपञ्चितम् । अत एव सुधाधारासारैश्चरणयुगलान्तर्विगलितैः प्रपञ्च सिञ्चन्ती पुनरपि रसाम्नायमहसः ॥ * इतीदमधे समयमतप्रतिपादकम् । अवाप्य स्वां भूमिं भुजगनिममध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ * इतीदमर्ध कौलमतप्रतिपादकमिति विवेकः ॥ अत्रोत्प्रेक्षालङ्कारः, चरणनिर्णेजनालक्तकरसस्य सरस्वतीताम्बूलरसत्वे- नाध्यवसानात् । समयिनः साक्षात्सरस्वतीस्वरूपत्वेनाध्यबसानाच उत्प्रेक्षा- तिशयोक्तयोः ः सङ्करः ॥ ९८ ॥ प्रक्रान्तां स्तुर्ति उपसंहरन् षट्कमलभेद सिद्धान्तं निर्दिशतिसरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा । चिरंजीवन्नेव क्षपितपशुपाशव्यतिकरः परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ *दशमः श्लोकः• 1 शास्त्रभेद. CC-0. Jangamwadi Math Collection. Digitized by eGangotri 13 सौन्दर्यलहरी सव्याख्या ▼ सरस्वत्या भारत्या, लक्ष्म्या पद्मालयया, विधिहरिसपत्तःयथाक्रममिति शेषः । सरस्वतीपतित्वेन विधिः ब्रह्मणः सपत्नः असूयास्पदम्, लक्ष्मीपतित्वेन हरेः असूयास्पदमित्यर्थः । विहरते विहरमाणः, रतेः काममहिष्याः, पातिव्रत्यं पतिव्रताधर्मं पुरुषान्तरासंपर्करूपं शिथिलयति, मन्मथाकारतया रतेः मन्मथभ्रान्ति जनयन् सम्भोगेच्छां जनयतीति भावः । रम्येण अतिसुन्दरेण, वपुषा शरीरेण, तादात्म्यबुद्धयेति यावत् । एवं सादाख्यायाः कलायाः उपासकस्य ऐहिकफलमुक्त्वा आमुष्मिकमप्याहचिरंजीवन्नेव नित्यजीवनस्सन् । सावयवद्रव्यस्य नित्यत्वं पशुपाशव्यतिकरक्षपणहेतुकम् । अत्र केवलव्यतिरेकि अनुमानं साधनत्वेन प्रयोज्यम्सावयवं यत् क्षपितपशुपाशव्यतिकरं न भवति, तन्नित्यं न भवति, यथा पश्वादि, इति जीवन्मुक्तिसिद्धिः । सावयवाः कपिलादयः, मार्कण्डेयादयो नित्यसिद्धाः, अतः अन्वयव्यतिरेकि वा भवतु सावयवस्य नित्यतायां साधनम् । एवं नित्यजीवनः सन् क्षपितपशुपाशव्यतिकरः क्षपितः विनष्टः पशुपाशयोः व्यतिकरः । पशुः जीवः, इन्द्रियैः प्रपञ्च पश्यतीति । यहा – पश बन्धने इत्यस्माद्धातोः पशुः अविद्याबद्धो जीवः, पाशः अविद्या । एतच्च श्रूयते अदि॑ितिः पाशं प्र सु॑मोक्त्वेतन्नर्मः प॒शु॒भ्य॑ पशु॒पत॑ये करोमि ॥* अस्यार्थः–अदितिः आदित्यमण्डलान्तर्गता बैन्दवी शक्तिः । पाशं अविद्याक्कृतं बन्धं प्रमुमोक्तु प्रकर्षेण अत्यन्तं मोचयतु । एतत् नमः नमस्कारं पशुपतये करोमि । पशुभ्य इति तादर्थ्ये चतुर्थी । तदर्थत्वं निवृत्तिः । पशुत्वनिवृत्यर्थम् । अयमर्थः– अदितिः पशुपतिना सदाशिवेन युक्ता पाशविमोचनं करोत्विति । पशुशब्दस्य जीववाचित्वं * तै. सं. ३१-४. १९४ CC-0. Jangamwadi Math Collection. Digitized by eGangotri · एकोनशततमः श्लोकः तैत्तिरीयके सौम्यकाण्डे 'तेषामसुराणाम् * इत्यनुवाके तेषामसुराणामि- त्यारभ्य 'तस्माद्रुद्रः पशूनामधिपतिः' इत्यन्तेन प्रतिपादितम् । अतः पशुपाशौ जीवाविद्ये, तयोर्व्यतिकरः संबन्धः स च क्षपितः विदलित- पशुपाशसंबन्धः सदाशिवतत्त्वात्मनाऽवस्थितः, परानन्दाभिख्यं परानन्दात्मिका अभिरख्या ज्योतिर्यस्य सः तं परानन्दामिख्यं ज्योतीरूपं, रसयति आस्वादयति रसं, सुखं, त्वद्भुजनवान् त्वद्भक्तः–तव भजनं सेवा ॥ अत्रेत्थं पदयोजना — हे भगवति ! त्वद्भजनवान् सरस्वत्या लक्ष्म्या विधिहरिसपत्नः सन् विहरते । रम्येण वपुषा रतेः "पातिव्रत्यं शिथिलयति । क्षपितपशुपाशव्यतिकरः चिरंजीवन्नेव परानन्दाभिख्य रसं रसयति ॥ ५ १९५ अत्रेदमनुसन्धेयम् – जीवन्मुक्तानां अविद्यानिवृत्तावपि कुलालचक्रश्रमणन्यायेन देहसंबन्धः । यथोक्तं षष्टितन्त्रे सप्तत्याम्सम्यज्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ । तिष्ठति संस्कारवशाच्चक्रश्रमवद्धृतशरीरः ॥ इति ॥ अत्र त्वद्भजनवानित्यत्र द्विविधं भजनं – षट्चक्रसेवात्मकं धारणात्मकं च । आद्यं निरूप्यते - आधारस्वाधिष्ठाने तामिस्रलोकत्वात् नोपास्ये । मणिपूरप्रभृतिसहस्रकमलपर्यन्तं पञ्च चक्राणि पूज्यानीति । तत्र मणिपूरकपूजापराणां सार्ष्टिरूपा मुक्तिः । सार्टिनम देव्याः पुरसमीपे पुरान्तरं निर्माय सेवां कुर्वाणस्य अवस्थितिः । संवित्कमलपूजारतानां सालोक्यमुक्तिः सालोक्यं नाम देव्याः पट्टणे निवासः । विशुद्धिचक्रोपासकानां सामीप्यमुक्तिः । समीप्यं नाम अङ्गसेवकत्वम् । अज्ञाचक्रोपासकनां सारूप्यमुक्तिः । • तै. सं. ६-१-३० CC-0. Jangamwadi Math Collection. Digitized by eGangotri १९६ सौन्दर्यलहरी सब्याख्या सारूप्यं नाम समानरूपत्वम् । पृथग्देहधारित्वेनेति सायुज्याद्भेदः । एतत् चतुर्विधं गौण बाह्यदुःखातिवर्तित्वमात्रात् मुक्तिरिति व्यपदिश्यते । परंतु सायुज्यात्मिकैव शाश्वती मुक्तिः सहस्रकमलोपासकानामेवेति । अत एव परानन्दाभिख्यं रसं यथायोग्यं त्वद्भजनवान् रसयति इति ॥ अत्रेदं मततत्त्वम् – षट्कमलभेदमते सुखस्वरूपैव मुक्तिः । सुख तु लौकिकदृष्टान्तेन स्त्रीसंभोगात्मिकै (त्मकमे) व । लोकेऽपि स्त्रीसम्मेलनात् परं सुखं नास्ति । एवमत्यन्तदु: खोछेदानन्तरं सायुज्यसंसिद्धौ शिवशक्ति- सम्पुटान्तर्भावात् तदात्मिकैव मुक्तिरिति ॥ तदयमत्र निष्कर्ष: – पूर्व मूलाधारादिषट्चक्राणां त्रिकोणाष्टकोणदशारद्वितयमन्वश्रशिवचक्रात्मना तादात्म्यं प्रतिपादितम् । एतदेव नादबिन्द्वोरैक्यम् । तथा हि–नादो नाम श्रीचक्रम् । बिन्दुर्नाम षट्कमलगहनं वक्ष्यते । तयोरैक्यं नाम आधारचक्रं चतुर्दलं, तत्कर्णिका त्रिकोणात्मिका ; स्वाधिष्ठानं षड्दलं, तत्कर्णिका अष्टकोणात्मिका ; मणिपूरं दशदलं पद्मं, तत्कर्णिका दशकोणात्मिका ; अनाहतं द्वादशदलं, तत्कर्णिका द्वितीयदशकोणात्मिकैव; विशुद्धिचक्रं षोडशदलं, तत्कर्णिका चतुर्दशकोणात्मिका; एतावत्पर्यन्तं शक्तिचक्रैक्यम् । आज्ञाचक्रं द्विदलं, अष्टकोणमेकत्र षोडशकोणमपरत्रेति द्विधा मिन्ना कर्णिका । अयं भावः - द्विधा भिन्नं चतुरश्रप्रकृतिकं शिवचक्रचतुष्टयात्मकं आधारस्वाधिष्ठानात्मकं चेति प्रपञ्चितम् । वृत्तत्रयं स्वाधिष्ठानान्ते एकं वृत्तं रुद्रग्रन्ध्यात्मकं; अनाहतान्ते एकं विष्णुग्रन्ध्यात्मकं, आज्ञाचक्रान्ते एकं ब्रह्मप्रन्थ्यात्मकम् । तत उपरि चतुद्वीरोपेतं भूपुर त्रितयं द्वारेषु चतुर्षु सोपानयुक्तम् । तच्च सहस्रदलकर्णिका । तस्य कमलस्य दलानि सहस्रम् । बैन्दवस्थानं चतुद्वीरोपेतं कर्णिकामध्ये । द्विदलानिन्नम्. 2 त्रितयोपेतं 1 पुरन्नयम् CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकोनशततमः श्लोकः १९७ एवं प्रासादन्यायेन श्रीचक्रस्य कमलानां चैक्यमनुसन्धेयम् । एतच्च नाद- बिन्दैक्यं गुह्यात् गुह्यतमं शिष्यानुग्रहात् उपदिष्टम् ॥ अस्मिन् षट्चक्रे पञ्चाशत्कलानामन्तभवः कथितः । चन्द्रखण्डे स्वराः, सूर्यखण्डे स्पर्शाः, अभिखण्डे अन्तस्थाः ऊष्माणश्च हकारवर्जिताः, हकारळकारौ बैन्दवे, क्षकारस्सर्वत्रेति *'सवित्रीमिः' इति श्लोकेन प्रागेव प्रतिपादितम् । मूलाधारादिदलेषु कलानां अन्तर्भावः प्रागेव प्रतिपादितः । कलानां तिथ्यात्मकत्वं, नित्यानां कलात्मकत्वं, कलानां मूलमन्त्रगतपञ्चदशा- क्षरात्मकत्वं, पञ्चदशाक्षराणां त्रिखण्डत्वं, त्रिखण्डस्य सोमसूर्यानलात्मकत्वं, सोमसूर्यानलानां ग्रन्थित्रयात्मकत्वं, ग्रन्थित्रयस्य मन्त्रगतहीङ्कारत्रयात्मकत्वं, हीङ्कारस्य भुवनेश्वरी मन्त्रत्वं, भुवनेश्वरीमन्त्रस्य मूलमन्त्रान्तर्गतत्वं मूलमन्त्रस्य चक्रेणैक्यं, तञ्चक्रनवकस्य मूलाधारादिषट्चत्रेषु ब्रह्मग्रन्थ्यादित्रिकेऽपि सहस्र- कमलकर्णिकादौ तादात्म्यम् । एतदेव कलानादयोरैक्य नाम ॥ — अयमत्र निष्कर्षः - नादेन बिन्दोरैक्यं, बिन्दुना कलायाः ऐक्यं, कलायाश्च नादेनैक्यं, एवं त्रितयं ; कलया बिन्दोरक्य, कलया नादस्यैक्यं, श्रीविद्याया पञ्चकस्यैक्यमिति षड् विधत्वमैक्यस्येति परमरहस्यं गुरूपदेशवशात् ज्ञेयम् । एवं षोढैक्यं भगवत्याः सपर्येति सम्यगुपवर्णितम् । षोढैक्यानुसन्धानानन्तरं दशभुजा भगवती श्रीविद्या मणिपूरे प्रत्यक्ष परिदृश्यमाना सपर्यया सन्निघेयेति ऐक्यानुसन्धानमेव सपर्येति वदतो ममाशयः इति विज्ञेयम् । अधुना बिन्दुस्वरूपं प्रपञ्च्यते- बिन्दुरिति मूलाधारादिचऋषट्कम् । बिन्दुः जगदुत्पत्तिलयहेतुः शिवस्य शक्तिविशेषः । स च एक एव सहस्रकमलान्तचतुर्द्वारात्मककर्णिकामध्यगत चतुष्कोणात्मकं शक्तितत्त्वम् । तन्मध्यगतशिवतत्त्वं नाद इत्युच्यते । स चतुर्विध इति प्रागेवोक्तम् । उभयोः * १७ श्लोक. CC-0. Jangamwadi Math Collection. Digitized by eGangotri 13* १९८ सौन्दर्यलहरी सब्याख्या शक्तिशिवयोः शब्दार्थरूपत्वात् कलात्मकत्वं उभयसाधारणम् । अतश्च मेलनं नादबिन्दुकलातीतमिति समयमतरहस्यम् । स च बिन्दुः दशधा भिद्यते । यथोक्तम्– दशघा मिद्यते बिन्दुरेक एव परात्मकः । चतुर्धाssधारकमले षोढाsधिष्ठानण्ङ्कजे ॥ उभयाकाररूपत्वादितरेषां तदात्मता । इति । अस्यार्थः-एक एव बिन्दुः मूलाधारकमलगतचतुर्दलेषु चतुर्धा, स्वाधिष्ठानपद्मगत- षड्दलेषु षोढा, एवं दशधा मिद्यते । अयं भावः – मूलाधारं चतुष्पत्रं सरसिजं, स्वाधिष्ठानं षड्दलं' मणिपूरं दशदलं, अनाहतपद्मं द्वादशदलं, विशुद्धिपद्मं षोडशदलं, आज्ञाचक्रं द्विदलमिति सर्वयोगशास्त्रसिद्धम् । अत्र आधारपद्मस्य दलचतुष्टयं बिन्दुचतुष्टयात्मकम् । ते च बिन्दवो मनोबुद्धय- हङ्कारचिताख्याः प्रकृत्यात्मका: जगन्निर्माणहेतव इति सर्वयोगशास्त्रसिद्धम् । स्वाधिष्ठानपद्मगतषड्दलानां कामक्रोषलोभमोहमदमात्सर्यात्मका: षड्बिन्दवः । अत एव ते संहृतिबिन्दव इत्याहुः । तदुक्तं भगवता पतञ्जलिना – 'स्वाधि- ष्ठाने संहारः षडबिन्दुकृतः' इति । एवं दश बिन्दवः कमलद्वयदलात्मकाः । मणिपूरं मूलाघारस्वाधिष्ठानात्मकमिति कृत्वा दशदलम् । अनाहतचक्रे मणि- पूरप्रकृतिक दशदलं, पूर्वकमलद्वयप्रकृतिकं दलद्वयं द्वादशदलं अनाहत- पद्मम् । विशुद्धिपद्मं तु अनाहत चक्रप्रकृतिकं द्वादशदलम्, आधारप्रकृतिकं चतुर्दलं, एवं षोडशदलम् । तथा मणिपूरप्रकृतिकं दशदंल स्वाधिष्ठानप्रकृतिकं षड्दलमिति षोडशदलम् । आज्ञाचक्रं तु आधारस्वाधिष्ठानात्मकमिति द्विदलम् । एवं मणिपूरप्रभृति आज्ञान्तानि चत्वारि कमलानि मूलाधारस्वा- घिष्ठानप्रकृतिकानि । अत एव मूलाधारद्विके उत्तरंकमलचतुष्कमतभूतमिति एकस्यैव बिन्दोः दशधात्वं नान्यथेति सिद्धम् ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri एकोनशततमः श्लोकः १९९ यद्यपि कौलानां द्विकानुसन्धानात् षट्रकमलानुसन्धानफलं सेत्स्यति, तथापि षड्विधैक्यानुसन्धानाभावात् कुलमार्ग एवेति न देव्या मणिपूरे सान्निध्यं, पञ्चविधमुक्तियुक्त्यभावश्च नादबिन्दुकलातीतत्वमप्यसंभाव्यमेव कौलमते इति । समयिनां तु कार्यभूतचतुष्कानुसन्धानादेव कारणभूतकमल- इयानुसंधानफलं सेत्स्यतीति । अत एव पञ्चविधसाम्यसिद्धौ समयसमयभावः प्रत्यक्षं परिदृश्यते समयसमयिनोः समयिनां सेवकानामिति भगवत्पादमततत्त्वम् । एवं भजनशब्दार्थ प्रतिपाद्य प्रकारान्तरेण भजनशब्दार्थो निरूप्यतेयदाहुः भगवत्पादाः' 'धारणा परिज्ञानान्मुक्तिः' इति । अस्यार्थः – धारणाः षष्ट्युत्तरत्रिशत सङ्ख्याकाः । धारणा नाम वायोः कमलेषु नादकलाभ्यां निरोधः । स च षट्कमलेषु षोढा सप्तमे कमले समयशब्दाभिलप्येन सार्धं सप्तविधः । एकैकस्मिन् कमले पञ्चाशदिति षष्ट्युत्तरत्रिशतं धारणा: ( ? ) । ताश्च पृथक् नादबिन्दुकलाभिस्सा मेनप्रकाररनन्ता धारणा गुरूपदेशवशादवगन्तव्याः । धारणानां फलं आधारादिचऋषट्के यथाक्रमं मतिस्मृतिबुद्धिप्रज्ञामेधाप्रतिभासंविद्रूपं दिपात्रं दर्शितम्। अधिकं तु सुभगोदये चरणागमे च सप्रपञ्च बहुधा प्रतिपादितं तत एवावधार्य ग्रन्थविस्तरभयान्नोपवर्णितमिहेति । अतः एव काळिदासभगवत्पादैः कुलसमयमतमेदप्रतिपादकश्लोकेन सकलजननीस्तोत्रे कथितम् । यथाचतुष्पत्रान्त षड्दलपुटभगान्तस्त्रिवलयस्फुरद्विद्युद्धविद्युमणिनियुताभद्युतिलते ॥ षडश्र भित्वाऽऽदौ दशदलमथ द्वादशदलं कलाश्रं च द्व्यश्रं गतवति नमस्ते गिरिसुते ॥ अस्यार्थः–चतुष्पत्रं आधारकमलं अन्तः अन्तस्स्थितं अन्तर्भूतमित्यर्थः, CC-0. Jangamwadi Math Collection. Digitized by eGangotri . 4 २०० सौन्दर्यलहरी सब्याख्या । यस्मिन् तत् । स्वाधिष्ठानमिति बहुव्रीहिः, न तु तत्पुरुषः, उत्तरस्य पूर्वस्मिन्नन्तं- र्भावायोगात् । 'षडथं भित्वाऽऽदौ' इत्युत्तरवाक्यानन्वयाच्च बहुव्रीहिरेव । चतुष्पत्रान्तश्च तत् षड्दलं स्वाधिष्ठानं च चतुष्पत्रान्तष्षड्दलम् । तस्य पुटभगाः पुटात्मकाः सम्पुटात्मकाः तत्प्रकृतिका इति यावत्, ते च ते भगाः त्रिकोणानि । मणिपूरप्रभृति चतुश्चक्रस्य मूलाधारप्रकृतिकत्वस्योक्तत्वात् तेषां त्रिकोणात्मकत्वम् । 'त्रिकोणे बैन्दवं श्लिष्टं अष्टारेऽष्टदलाम्बुजम्' इत्यत्र सम्यनिर्णीतम् । पुटभगानां अन्तः मध्ये । त्रिवलयं ग्रन्थित्रयं स्वाधिष्ठा- नानाहताज्ञान्तेषु अभिसूर्यचन्द्रात्मकरुद्रग्रन्थिविष्णुग्रन्थिब्रह्मग्रन्थिपर्यायत्वेन स्थितमित्यर्थः । तत्र स्फुरत् स्फुरन्ती । 'स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे' इत्यादिना पुंवद्भावः । विद्युतः सौदामिन्याः वह्नेः अग्नेः धुमणेस्सूर्यस्य । नियुतशब्दः अगाणेयां सङ्ख्यां लक्षयति । तस्येवाभा यस्यास्सा, सा च सा द्युतिलता, नित्या तटिद्वल्ली स्थिरसौदामिनीति यावत् । तस्याः सम्बुद्धिः । आज्ञाचक्रान्ते ब्रह्मग्रन्थिमेदनसमये विद्युन्नियुताभा, स्वाधिष्ठानान्ते रुद्रग्रन्थिभेदनसमये वह्निनियुताभा, अनाहतचक्रान्ते विष्णु- ग्रन्थिभेदनसमये द्यु॒मणिनियुताभा इति विवेकः । षडश्रं मूलाधारगर्भितं स्वाधिष्ठानं आदौ मित्त्वा अथ तदनन्तरं दशदलं मणिपूरं भिवा हादशदलं अनाहतचक्रं मित्त्वा कलाश्रं विशुद्धिचक्रं भित्त्वा इथश्रं आज्ञाचक्रं भित्रवा गतवति सहस्रकमलमिति शेषः । हे गिरिसुते ! हिमाचलतनये ! ते नमः ॥ . अत्र चतुष्पत्रं मूलाधारं स्वाधिष्ठाने अन्तर्भूत कौलाः उपासत इति प्रागेव प्रतिपादितम् । समयिनस्तु स्वाधिष्ठानं भित्त्वा मणिपूरं प्रविष्टायाः देव्याः उपासनं कुर्वन्तीति समयमततत्त्वं च प्रतिपादितम् ! अत्रेदमुपह्वरं— षट्कमलेषु मनष्षष्ठं भूतपञ्चकं तादात्म्येनावतिष्ठते । तच्च पिण्डाण्डब्रह्माण्डयोरक्यानुसन्धानमहिम्ना षटकमलानुसन्धानसहिन्ना पञ्चविघसाम्यानुसन्धानमहिम्ना षड्डिधैक्यानुसन्धानमहिना पिण्डाण्डं ब्रह्माण्डवदवभासत इति सर्वयोगशास्त्र*. " 1 Ce=0: Jangadi Math Collection. Digitized by eGangotri शततमः श्लोकः २०१ रहस्यम् । अत एव योगिना चतुर्विषैत्यानुसन्धानं कर्तव्यमेव । तथा च श्रयते पिण्डब्रह्माण्डयैौरेक्यं लिङ्गसूत्रात्मनोरपि । स्वापाव्याकृतयोरैक्यं क्षेत्रज्ञपरमात्मनोः । अयमर्थः—पिण्डाण्डब्रह्माण्डयोरैक्यं ज्ञातव्यम् । तदनन्तरं लिङ्गात्म- सूत्रात्मनोरैक्यं अवगन्तव्यम् । लिङ्गात्मा लिङ्गशरीरं एकादशेन्द्रियगणः तन्मात्रापञ्चकं षोडशकं लिङ्गशरीरम् । सूत्रात्मा ब्रह्माण्डावच्छिन्नो वायुः लिङ्गशरीरस्य अर्चिरादिमार्गप्रापकः । तयोरैक्यमवगन्तत्र्यंम् । स्वापाव्या- कृतयोः– स्वापः सुषुप्त्यवस्थापन्नः साक्षी प्राज्ञः अव्याकृतः अविद्याशबलितं ब्रह्म तयोरैक्यम् । क्षेत्रज्ञः जीवः, परमात्मा ब्रह्मस्वरूपं, तयोरक्यं ज्ञातव्यम् । एवं संप्रदायरहस्यसंक्षेपः । विस्तरस्तु सुभगोदये शारीरके ज्ञातव्यः । अस्मिन् श्लोके सौन्दर्यलहर्या यावत्प्रमेयजातं समयसिद्धान्तरहस्यत्वेन कौलसिद्धान्त- रहस्यत्वेन च प्रतिपादितमस्माभिः संक्षेपतः तत्सर्व सूक्ष्मदृशा महात्मभिरनु - सन्धेयमिति सर्वमनवद्यम् ॥ ९९ ॥ प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः सुधामृतेश्चन्द्रोपलजललवैरर्ध्यरचना । स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥ १०० ॥ प्रदीपस्य करदीपिकायाः, ज्वालाभिः कीलामिः, दिवसकरस्य सूर्यस्य, नीराजनविधिः नीराजनकृत्यम्, सुधास्तेः चन्द्रस्य, चन्द्रोपलजललवैः चन्द्रोपलानां चन्द्रकान्तानां जललवैः निष्यन्दैः, अर्ध्यरचना । स्वकीयैः आत्मसंबन्धिभिः, एतत्स्वकीयपदं प्रदीपज्वालाभिरित्यादौ व्यत्यये SRI JAGAUGURU SHWAR JNANA SIMHASAN JNANAN LIBRARY CC-0. Jangamwadi Math Collection. Digitized by eGangotri langamawadi Math, Vara सौन्दर्यलहरी सव्याख्या २०२ नान्वेति स्वकीयांमिरिति । अम्भोमिः जलैः सलिलनिधिसौहित्यकरणं समुद्रस्य तृप्तिहेतुः तर्पणविशेषः । त्वदीयाभिः त्वदुत्पन्नैः त्वस्वरूपैः वाग्भिः वाक्यसंदर्भैः तव भवत्याः, जननि ! मतः ! सवित्रीत्यर्थः । वाचां वाक्यप्रपञ्चस्य स्तुतिरियम् । अत्रेत्थं पदयोजना – हे वाचां जननि ! यथा स्वकीयाभिः प्रदीप- ज्वालामिः दिवसकरनीराजनविधिः, यथा स्वकीयैश्चन्द्रोपलजललवैः सुधासते- रर्ध्यरचना भवति, यथा स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं भवति, तथा त्वदीयामिः वाग्मिरेव तवेयं स्तुतिः ॥ अत्र इयं स्तुतिरिति यदा पूर्वोक्तप्रदीपज्वालादिवाक़्यप्रतिपादितार्थ - साम्यपरामर्शः तदा प्रतिवस्तूपमालङ्कारः, उपमानोपमेययोर्वस्तुप्रतिवस्तुभावे- नान्वयात् । यदा इयं स्तुतिरिति स्वरूपमात्रं परामृश्यते तदा भिन्नवाक़्यत्वेन बिम्बप्रतिविम्बाक्षेगत् दृष्टान्तालङ्कारः । एवं प्रतिवस्तूपमादृष्टान्तालङ्कारयोः अन्वयभेदेन प्रतीयमानत्वात् वाक्यद्वयाश्रयणात् संसृष्टिरेवेति ध्येयम् ॥ अस्मिन् सौन्दर्यलहरीश्लोकशतके 'समानीतः पद्भ्यां* इति 'समुद्रतस्थूलस्तनभरम्' । इति 'निधे नित्यस्मेरे'§ इति श्लोकत्रयं वर्तते । तत्तु भगवत्पादरचितं न भवति केनचित्प्रक्षिप्तमिति न व्याख्यातम् । श्लोक- शतकमेव व्याख्यातम् ॥ १०० ॥ इति श्रीलोल्लकुलसंप्रदायप्रवर्तक भ्रमराम्बिकावरप्रसादसमुल्लसितमहा सारस्वतभट्टलोल्लपतिग्रन्थविवरणकर्तृ श्रीमहोपाध्यायमहादेवाचार्यसप्तमेन साहित्यपारिजातस्मृतिकल्पतरुप्रबन्धप्रबन्धलक्ष्मीघरार्यषष्ठेन भरतार्णवपोतारख्यसाहित्यमीमांसाग्रन्थद्वयप्रणेतृविरिञ्चिमिश्रपञ्चमेन मीमांसाद्वयजीवातुनिर्मातृपुरुषो* अयं 'भराळा केशेषु' इत्यनन्तरं पठ्यते. + अयं 'गिरिमाहुः' इत्यनन्तरं अयं 'सरस्वत्या' इत्यनन्तरं पठ्यते. इमे श्लोकाः प्रथमानुबन्धस्यान्तिमे पव्यते. भागे निर्दिष्टाः ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri शततमः श्लोकः त्तममहोपाध्यायनपत्रा प्राभाकरामृतवाहिनीप्रभावलीखण्डनाद्यनेकप्रबन्धसन्दर्भप्रवर्तकबिरुदपदमहोपाध्यायलक्ष्मणार्यपौत्रेण -नयविवेकदीपिकाप्रबन्धसंविधातृमहोपाध्यायविद्वत्सार्वभौमनूतनव्यासाद्यनेक बिरुदा कितश्रीविश्वनाथमट्टारकतनयेन अघीतदशशतनयेन लोल्लकुलकलशाम्बुधिसुधांशुना पार्वतीगर्भशुक्तिमुक्तारत्नेन बहूकृतघीचिरलेन यशःप्रांशुना हरितगोत्रकल्पशाखिना आपस्तम्ब शाखिना षड्दर्शनीपारदृश्वना प्रतिपक्षवृक्ष जन्झामातरिश्वना भ्रमराम्बिकाप्रसादसमासादितप्रतिभाविशेषेण भुवि शेषेण निखिल्यामलतन्त्रार्णवावगाइनरुद्रेण आश्रयीकृतगजपतिवीररुद्रेण नीलगिरिसुन्दर चरणारविन्दचञ्चरीकेण वाणीसहचरीकेण सरस्वतीविलासाद्यनेकस्मृतिनिबन्धनलक्ष्मीधराद्यनेकसाहित्यनिवन्धनAv . नयविवेकभूषणाद्यनेकगुरुमतनिबन्धनयोगदी पिकाद्यनेकपातञ्जलमतनिबन्धन – महानिबन्धनाख्यमानवधर्मशास्त्रटीका कर्णावतंसस बवतंसाधनेक काव्य कल्पकेन आश्रितजनकल्पकेन निग्रहानुग्रहकौशिकेन श्रीमहोपाध्यायलक्ष्मीघरदेशिकेन कृतेयं लक्ष्मीधराख्या सौन्दर्यलहरीस्तुतिव्याख्या ॥ अनया सन्तुष्टा भवतु भगवती भवानी ॥ अस्मदीयानां लक्ष्मीधराचार्याणां पद्यम्वयमिह पदविद्यां तन्त्रमा न्वीक्षक वा २०३ यदि पथि विपथे वा वर्तयामः स पन्थाः । उपयति दिशि यस्यां भानुमान्सैव पूर्वा न हि तरणिरुदीते दिक्पराधीनवृत्तिः ॥ सायं सम्फुल्लमल्लीसुमसुरभिसुधामाधुरीसाधुरीति- प्रेङ्खत्पुङ्खानुपुङ्खस्फुरदमरसरिद्वीचिवाचालवाचः । लोल्लश्रीलक्ष्मणाख्यो गुणमणिजलधिर्भासते भूसुराली- केलीनालीकपालोदशशतकिरणो विद्वदग्रेसरोऽसौ ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri . यस्य सप्तमः यः कर्णाटवसुन्धराधिपमहास्थाने सुवर्णायितो यो विद्वन्निकषायितो नृपगृहे वेमाख्यपृथ्वीशितुः । श्रीमल्लोल्लटभट्टशिष्य इति यो लोल्लाख्यया श्रूयते श्रीशेषान्वयशेखरः स हि महादेवो विपश्चिन्महान् ॥ तस्योक्तिःसौन्दर्यलहरी सव्याख्या निकषायितुमीहे वा सुवर्णायितुमेव वा । सुवर्णायितुमेवेहे निकषो न झलङ्किया ॥ तर्कन्यकृतवावदूकनिचयं बादित्वमास्तां मम व्याख्यातृत्वमुदारशिष्यनिवहश्लाध्यं तथा तिष्ठतु । स्वर्लोकच्यवमानसिद्धतटिनी कल्लोलसल्लापिनां उल्लासा वचसां न कस्य मनसां मत्काश्चमत्कारिणः । गतोऽयं शङ्कराचार्यो वीरमाहेश्वरो गतः । षट्चक्रभेदेने को वा जानीते मत्परिश्रमम् ॥ समाप्तोऽयं ग्रन्थः CC-0. Jangamwadi Math Collection. Digitized by eGangotri अनुबन्धः १ सौन्दर्यलहरीस्थलोकानां बीजाक्षरयुतयन्सपूजापुरश्चरण नैवेद्यफलानि CC-0. Jangamwadi Math Collection. Digitized by eGangotri सूचना- अथ सौन्दर्यलहरीस्थानां सर्वेषामपि श्लोकानां बीजाक्षरयुतयन्त्रपूजापुरश्चरण नैवेद्यफलानि केरलाङ्गलभाषयोः संमुद्रय प्रकाशितान्युपलभ्यन्ते खलु । तान्येव ऐहिकफलाकाङ्क्षिणामुपासकानां सौकर्याय संस्कृते परिवर्थात्र संयोजितानि । इति विभावनीयम् ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri श्री त्रिपुरसुन्दर्यै नमः अस्य श्रीसौन्दर्यलहरीस्तोत्रस्य गोविन्दः ऋषिः । अनुष्टुप्छन्दः । श्रीमहात्रिपुरसुन्दरी देवता । शिवः शक्तया युक्त इति बीजम् । सुधासिन्धोर्मध्य इति शक्तिः । जपो जल्पः शिल्पमिति कीलकम् । श्री ललितामहात्रिपुरसुन्दरीप्रीत्यर्थे जपे विनियोगः । ह्वां अङ्गुष्ठाभ्यां नमः, ह्रीं तर्जनीभ्यां नमः, हं मध्यमाभ्यां नमः, हैं अनामिकाभ्यां ह्रौं हं, कनिष्ठिकाभ्यां वौषट्, हः करतलकरपृष्ठाभ्यां फट् । हां हृदयाय नमः, शिरसे स्वाहा हूं शिखायै वौषट्, हैं कवचाय हुं, हौं नेत्रत्रयाय वौषटू, हः अस्त्राय फट् ॥ ध्यानम् लौहित्यनिर्जितजपाकुसुमानुरागां धन्तीम् । ताम्रेक्षणामरुणमाल्यविशेषभूषां ताम्बूलपूरितमुखीं त्रिपुरां नमामि ॥ लं पृथिव्यात्मने गन्धं कल्पयामि, हं आकाशात्मने पुष्पं कल्पयामि, यं वाय्वात्मने धूपं कल्पयामि, रं वह्नयात्मने दीप कल्पयामि. वं जलात्मने नैवेद्यं कल्पयामि ॥ ॐ ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri २०८ लो. १. (P. 1) (i) यन्त्रमिदं तण्डुलपिष्टेन स्थण्डिले विलिख्य घृतदीपसंस्थापन पूर्वक द्वादश दिनानि संपूज्य प्रत्यहं श्लोकमिमं सहस्त्रमावर्तयेत् । अनेन सकलकार्यजयः । (ii) इदमेव यन्त्रं हेमपट्टतले बिलिख्य पूर्वाभिमुखो द्वादश दिनानि संपूज्य श्लोकमिमं प्रतिदिनं सहस्त्रमावर्त्य कण्ठे धारयेत् । अनेन सकलामिवृद्धिः । उभयन्न नैवेद्यं त्रिमधुरम्। त्रिमधुरं नाम गुडनारिकेलकदलीफलानां मिश्रणेन संपादितं द्रव्यम् । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २०९ श्लो. २. (P. 4) ह्रीं यन्त्रमिदं स्वर्णपट्टे विलिख्य, उत्तराभिमुखः पञ्चपञ्चाशद्दिनानि संपूज्य श्लोकमिमं प्रतिवासरं सहस्त्रमावर्त्य धारयेत् । अनेन सर्वलोकवश्यता प्रकृतिजयश्च । नैवेद्य क्षीरपायसम् । श्लो. ३. (p. 6.) श्रीं (i) इदं यन्त्र कनकपट्टतले विलिख्य ईशानामिमुखः पञ्चदश दिनानि संपूज्य श्लोकमिम प्रत्यहं सहस्रमावस्यं धारयेत् । अनेन सर्वेश्वर्यविद्ये भवतः । (ii) इदमेव यन्त्र चतुःपञ्चाशद्दिनानि पूर्वबदभ्यर्च्य प्रतिवासरं इलोकमिमं द्विसहस्त्रमावर्त्य साधयेत् । साधको वेदविद्भवेत् । उभयन्न नैवेद्य-भाषापूपः । 14 CC-0. Jangamwadi Math Collection. Digitized by eGangotri २१० श्लो. ४. (P. 8) दु (i) यन्त्रमिदं रजतपट्टे बिलिश्य पूर्वाभिमुखः षोडश दिनाम्यभ्यर्च्य श्लोकमिमं प्रतिदिनं सहस्त्रमावर्त्य धारयेत् । फलं - साम्राज्यसिद्धिः । (ii) इदमेव यन्त्रं षट्त्रिंशदनानि पूर्वबदभ्यर्च्य श्लोकमिमं प्रत्यहं सहस्त्र मावर्तयेत् । अनेन साधकं दारिद्र्यरोगादयो न बाधन्ते । उभयन्त्र नैवेद्य – हरिद्रानम् । अत्र केरलभाषापुस्तके श्रीमिति बीजाक्षरं दृश्यते । CC-0. Jangamwadi Math Collection. Digitized by eGangotri w५. २११ श्लो. ५. (P. 9) लं ठं 4. इदं यन्त्र ताम्रपपट्टे विलिख्य वायव्यामिमुखोऽष्टौ दिनानि संपूज्य प्रत्यहं श्लोकमिमं द्विसहस्रमावर्त्य शिरसि धरयेत् । फलं सकलजनसंमोहनं स्त्रीणां पुरुषवश्यता च । नैवेद्यं– गुडपायसम् । श्लो. ६. (P. 12) कीं क्लीं क्लीं साध्यम् क्लीं ह्रीं क्लीं यन्त्रमिदं कनकपट्टतले विलिख्य पूर्वाभिमुखः एकविंशतिदिनानि समाराध्य पथमिदं प्रतिदिनं पञ्चशतमावर्त्य धारयेत् । फलं– साधकस्य षण्डत्वनिवृत्या पुत्रावाप्तिः । नैवेद्यं—इक्षुखण्ड: । CC-0. Jangamwadi Math Collection. Digitized by eGangotri श्लो. २१२ . ७. (P. 14) क्लीं यन्त्रमिदं हाटकपट्टे बिलिख्य पूर्वाभिमुखः पञ्चचत्वारिंशहिनानि समभ्यर्च्य इलोकमिमं प्रतिवासरं सहस्त्रमावर्त्य शिरसि धारयेत् । भस्म वाऽभिमन्ध्य धारयेत् । अनेन शत्रुजयः । नैवेद्यं क्षीरपायसम् । श्लो. ८. (P. 15) w m यन्त्रमिदं रक्तचन्दनखण्डे निर्माय द्वादश दिनानि रक्तपुष्पैरभ्यर्च्य पद्यमिदं प्रत्यहं द्विशतोत्तरसहस्त्रमावर्त्य धारयेत् । फलं कारागृहनिवृत्तिः सकलकार्यजयश्च । नैवेद्यं कृष्णमरिचः । CC-0. Jangamwadi Math Collection. Digitized by eGangotri m २१३ श्लो. ९. (P. 18) यं यं यं साध्यम् आं क्रों (i) यन्त्रमिद कनकपट्टे विलिख्य दश दिनान्यभ्यर्च्य प्रत्यहं श्लोकमिम सहस्त्रमावर्तयेत् । फलं– देशान्तरगतस्य क्षिप्रागमनम् । ह्रीं (ii) इदमेव यन्त्र गन्धचोलिकयालिप्य पञ्चचत्वारिंशहिनानि साराध्य पद्यमिदं प्रतिवासरं सहस्त्रमावर्तयेत् । अनेन साधकः पञ्चभूतानि जयिष्यति । उभयत्र नैवेद्यं क्षीरपायसम् । । श्लो. २०. (P. 22 ) कीं ह्रीं ८ भ ह्रीं इदं यन्त्र हाटकपट्टतले विलिख्य षड्दिनान्यभ्यर्च्य प्रतिदिनं श्लोकमिमं सहस्रमावर्त्य रक्तक्षौमतन्तौ निबध्य धारयेत् । फर्क-वृष्यं स्त्रीणां रजोदर्शनं च । नैवेद्यं कदलीफलम् । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २१४ श्लो. ११. (P. 26) श्री इदं यन्त्रं कनकपट्टतले विलिख्य एकाशीतिदिनानि संपूज्य श्लोकमिमनुदिन सङ्घस्त्रमाबर्ण्यं धारयेत् । नवनीतं वाभिमन्थ्य सेवयेत् । अनेन वन्ध्यादोंषो निवर्तते । नैवेद्यं – गुढपायसम् । श्लो. १२. (P. 44 ) सौः सौः 0 यन्त्रमिदं जले बिलिख्य पञ्चचत्वारिंशद्दिनान्यभ्ययं जलं स्पृष्ट्वा श्लोकमिमं प्रत्यहं सहस्रमावर्त्यं पिबेत् । अनेन मूकोपि कविर्भवेत्, वशित्वं सिध्येत् । नैवेद्यमधु । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २१५ श्लो. १३. (P. 45 ) क्लीं कीं साध्यम् कीं इदं यन्त्र हेमपट्टे विलिख्य षड्दिनानि समाराध्य इलोकमिममनुदिनं सहस्त्रमाव धारयेत् । फलं स्त्रीवश्यता । नैवेद्यं – त्रिमधुरम् । श्लो, १४. (P.46) श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं यन्त्रमिदं हाटकपट्टतले बिलिख्य ! पञ्चचत्वारिंशद्दिनान्यभ्यव्य श्लोकमिंम प्रतिवासरं सहस्त्रमावर्त्य धारयेत् । अनेन वसन्तादिरोगा: दुर्भिक्ष च न बाघेत । नैवेद्यं – क्षीरपायसम् । CC-0. Jangamwadi Math Collection. Digitized by eGangotri श्लो. १५. (P.51) सं सं सं सं सं वं 1. (i) यन्त्रमिदं सुवर्णपट्टे बिलिख्य एकचत्वारिंशद्दिनानि संपूज्य श्लोकमिमं प्रत्यहं सहस्त्रमावर्त्य धारयेत् । अनेन साधकः कविविज्ञानी च भवेत् । वं वं सं (ii) इदमेव यन्त्र जले बिलिख्य पूर्ववस्संपूज्य जप्त्वा पिवेत्। फलं – पूर्ववत् । उभयत्र नैवेद्यं – मधु कदलीफलं शर्करा च । श्लो. १६. .(P. 52) यन्त्रमिदं हेमपट्टतले बिलिख्य एकचत्वारिंशदहानि समाराध्य श्लोकमिमनुदिनं सहस्त्रमावर्त्य धारयेत् । फलं– वेदशास्त्रादिज्ञानम् । नैवेद्य – मधु । CC-0. Jangamwadi Math Collection. Digitized by eGangotri नमः २१७ श्लो, १७, (P.54) य ऐं AR इदं यन्त्र हाटकपट्टे विलिख्य एकनवतिदिनान्यभ्यर्च्य इलोकमिममनुदिनं सहस्त्रमावर्त्य धारयेत् । अनेन साधकः सकलकलाकोविदो भेवेत् । नैवेद्य - मधु कदलीफलं क्षीरं शर्करा खण्डशर्करा च । श्लो. १८. (P.57) का ऐ AR क्लीं वा क to यन्त्रमिदं सुवर्णपट्टतले विलिख्य पञ्चचत्वारिंशद्दिनान्यचयित्वा प्रत्यहं श्लोकमिमं सहस्त्रमावर्त्य धरयेत् । चन्दनं कुङ्कमं पुष्पं वाऽभिमन्य दद्यात् फलं- सकलप्राणिवश्यता । नैवेद्यं— क्षीरपायसं ताम्बूलं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २१८ श्लो. १९. (P.58) ह्रीं chhak Chak the इदं यन्त्रं हेमपट्टतले विलिख्य पञ्चविंशतिदिनान्याराध्य श्लोकमिमं प्रतिवासरं द्विशताधिकसहस्त्रमावर्ण्यं धारयेत् । चन्दनं पुष्पं भस्म कुक्कुमं वाऽमिमन्त्र्य धारयेत्। अनेन सकलराजराक्षसमृगस्त्रीवश्यता भवति । नैवेद्यं–क्षीरं मधु कदलीफलं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २१९ लो. २०. (P. 20) ॐॐ क्षिप स्वाहा (i) यन्त्रमिदं भस्मनि बिलिख्य इलोकमिमं सहस्त्रमावर्त्य तद्भस्म दद्यात् । अनेन विषनिवृत्तिर्भवति । इदं भस्म सर्पे लग्नं चेत् मुह्यात् । ज्वराश्च निवर्तेत । (ii) इममेव श्लोकं पञ्चचत्वारिंशहिनानि प्रत्यहं द्विसहस्त्रमावर्त्य साधयेत् । अनेन साधकस्य कदापि विषभीतिर्न जायते । (iii) इदमेव यन्त्र मयूरताम्रेण पुन्नागतात्रेण वा मिश्रितसुवर्णपट्टतले विलिख्य इलोकमिमं पूर्ववरसंसाध्य तद्यन्त्रमङ्गलीयकं कृत्वा धारयेत् । तद्धस्तेन सर्पदष्टे जले प्रोक्षिते विषनिवृत्तिर्भवति । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २२० श्लो, २१. (P. 21) actres ह्रीं ह्रीं ह्रीं यन्त्रमिदं स्वर्णपट्टे रजतपट्टे ताम्रपट्टे वा चिलिख्य पञ्चचत्वारिंशदहानि पूज. यित्वा इलोकमिममनुदिनं सहस्त्रमावर्त्य धारयेत् । अनेन सकलजनविरोधनाशः वश्यता च । नैवेद्यं – कदलीफलं मधु गुडं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २२१ श्लो, २२. (P. 63) चक्रमिदं सुवर्णपद्धतले बिलिख्य कस्मिंश्चित्पुण्यतीर्ये क्षेत्रे देवीसन्निधौ वा उपविश्य पञ्चचत्वारिंशदहानि संपूज्य इलोकमिममहरहस्सहस्त्रमावर्त्य साधयेत् । अनेन ऐहिकसर्वाभीष्टसिद्धिः सकलैश्वर्यप्राप्तिः साम्राज्यावाप्तिश्च भवति । नैवेद्य - मधु त्रिमधुरं दुषि क्षीरं चित्रानं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २२२ लो. २३. (P. 64) स्रं यन्त्रमिदं हेमपट्टे बिलिख्य गृहे संस्थाप्य त्रिंशहिनान्यभ्यर्च्य प्रत्यहं श्लोकमिंग त्रिसहनमान्नतयेत् । फलं– सर्वापन्निवृत्तिः ऋणमोचनं भूतप्रेतशमनं स भवति । नैवेद्य – क्षीरपायसम् । CC-0. Jangamwadi Math Collection. Digitized by eGangotri न m य २२३ श्लो. २४. (P. 65) शि मः य वा न वा न शि शि य मः वा मः वा न शि m m mm शिवयन्त्रमिदं हाटकपट्टतले विलिख्य त्रिंशद्दिनानि सम्पूज्य श्लोकमिममहरहस्सहस्त्रमावर्त्य धारयेत् । फलं- भूतप्रेतपिशाचापस्मारादिनिवारणम् । नैवेद्यं मधु माषापूपः तिलपिष्टं च । श्लो, २५, (P.66) सौः वा य शि मः न य इदं यन्त्रं हेमपट्टतले विलिख्य पञ्चचत्वारिंशद्दिनान्यभ्यर्च्य श्लोकमिमं सहस्रमावर्त्य धारयेत् । फलं- राजकीयाधिकारः उत्कृष्ठपदवीलाभश्च । नैवेद्यं - मधु । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २२४ इलो. २६, (P. 67) क्लीं (i) यन्त्रमिदं सुवर्णपट्टतले विलिख्यायित्व मावास्यायां श्लोकमिमं सहस्त्रमावर्त्य धारयेत् । फलं- सर्वसिद्धिः । (ii) इदमेव यन्त्र षड्दिनानि पूजयित्वानुदिनं श्लोकमिमं सहस्रमावर्तयेत् अनेन शत्रुजयो भवति । उभयन्त्र नैवेद्यं - - गुडपायसम् । गुडपायसम् । श्लो, २७. (P. 68) इदं यन्त्र हेमपट्टे लिखित्वा पञ्चचत्वारिंशदहानि पूजयित्वा श्लोकमिममहरह CC-0. Jangamwadi Math Collection. Digitized by eGangotri २२५ श्लो. २८, (P. 70) ठं •••० ठं ठं यन्त्रमिदं हाटकपट्टे विलिख्य पञ्चचत्वारिंशद्दिनानि समाराध्य प्रत्यहं श्लोकमिमं सहस्त्रमावर्त्य धारयेत् । फलं-स्त्रीणां सकलकार्यसिद्धिः पुरुषाणामपमृत्युनिवारणं च । नैवेद्यं – क्षीरपायसं त्रिमधुरं ताम्बूलं च । श्लो, २९, (P. 70) क्ली इदं यन्त्रं हेमपट्टे बिलिख्य पञ्चचत्वारिंशद्दिनान्यचैयित्वा इलोकमिमं प्रतिवासरं सहस्त्रमावर्त्य धारयेत् । फलं-दुष्टान् मूर्खाश्च सतः कृत्वा स्ववशीकरणम् । नैवेद्यमधु भाषापूपश्च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri 15 २२६ श्लो, ३०. (P. 71) यन्त्रमिदं कनकपट्टतले विलिख्य षण्णवतिदिनानि समाराध्य इलोकमिममह रहस्सहस्त्रमावर्त्य धारयेत् । फलं— अणिमाद्यष्टसिद्धिः परकायप्रवेशः अग्निस्तम्भनं च । नैवेद्यं - मधु त्रिमधुरं ताम्बूलं च । श्लो, ३१. (P. 72) सिममनुदिनं सहस्त्रमावर्तयेत् । अनेन सकलजनवश्यं राजवश्यं च भवेत् । नैवेद्यचक्रमिदं हाटकपट्टे विलिख्य पञ्चचत्वारिंश दहान्यचयित्वा हस्ते निधाय श्लोकमधु क्षीरं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २२७ श्लो. ३२. (P. 81) * ॐ इदं यन्त्रं स्वर्णपट्टतले विलिख्य पञ्चचत्वारिंशद्दिनानि संपूज्य प्रत्यहं श्लोकमिमं सहस्रमावर्त्य धारयेत् । फलं – सकलविद्यासिद्धिः रसायनसिद्धिश्च । नैवेद्यं दध्यक्ष माषापूपश्च । (अत्र केरलभाषापुस्तके यमिति बीजाक्षरं न दृश्यते ।) श्लो, ३३, (P. 98) श्रीं यन्त्रमिदं कनकपट्टतले विलिख्य तत्र रौप्यकं निधाय पञ्चचत्वारिंशद्दिना नि संपूज्य श्लोकमिममनुदिनं सहस्त्रमावर्तयेत् । फलं-भूरिघनावाप्तिः । नैवेध मुद्रानं मधु । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २२८ श्लो, ३४. (P. 100) यन्त्रमिदं हेमपट्टे विलिख्य पञ्चचत्वारिंशदहान्यभ्यर्च पथमिदं प्रत्यहं सहस्रवारं जप्त्वा धारयेत् । अनेन साधकः महाबुद्धिमान् भवेत् । नैवेद्यं – मधु । श्लो. ३५. (P. 105) 00 वी वी क्षां क्षीं द 39 इदं यन्त्रं स्वर्णपट्टतले बिलिख्य पञ्चचत्वारिंशद्दिनान्यभ्यर्च्य इलोकमिम प्रतिवासरं सहस्रमावस्यै धारयित्वा हरीतकीममिमन्थ्य सेवयेत् । अनेन क्षयरोगो निवर्तते । नैवेद्यं - मधु क्षीरपायसं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २२९ श्लो. ३६, (P. 107) •७१-७१-७१ H यन्त्रमिदं कनकपट्टे विलिख्य पञ्चचत्वारिंशदद्दान्यचयित्वा पद्यमिदमहरहः सहस्रवारं जप्त्वा धारयेत् रोगशान्तये जलं वाऽभिमन्त्र्य पाययेत् । फलं नानाविधकठिणरोगनिवृत्तिः नैवेद्यं - मधु माषापूपश्च । श्लो. ३७, (P. 108) 63 बिलिख्यायित्वा पद्यमिदं पञ्चसहस्त्रमावर्त्य धारयेत् । इदं यन्त्र जातरूपपट्टे जलं वामिमन्थ्य पिबेत् । फलं - ब्रह्मरक्षोबाधानिवृत्तिः । नैवेद्यं-गुडपायसं नारिकेळफलं कदलीफलं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २३० श्लो, ३८. (P. 109) •15 कं यन्त्रमिदं हेमपट्टे बिलिख्य पञ्चचत्वारिंशहिनानि पूजयित्वाऽनुदिनं श्लोकमिमं सहस्रवारं जप्त्वा धारयेत् । जलं वाऽमिमन्त्र्य प्रोक्षयेत् । फलं बालारिष्ट निवृत्तिः । नैवेद्यं- ११ माषापूपाः ताम्बूलं नारीकेलफलं कदलीफलं च । श्लो, ३९. (P. 111) ठं पं पः षं सं • यन्त्रमिदं कनकपट्टतले विलिख्य द्वादशदिनान्यभ्यर्च्य प्रत्यहं श्लोकमिममष्टोतरशतमावर्त्य धारयेत् । अनेन दुस्स्वमं शाम्यति । नैवेद्यं-क्षीरं क्षीरपायर्स मधु च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri श्लो. ४०, (P. 112) ठं इदं यन्त्र हेमपट्टे विलिल्य पञ्चचत्वारिंशदहान्यचयित्वा पद्यमिदमनुदिनं सहस्रमावर्त्योपधाने निक्षिप्य शयीत । फलं – इष्टार्थस्य स्वप्ने दर्शनम् । नैवेद्य - मधु क्षीरपायसं ताम्बूलं च । श्लो. ४१० (P. 115) यं ह्रीं chhak यन्त्रमिदं हेमपट्टतले विलिख्य त्रिंशदहानि पूजयित्वा पद्यमिदमहरहश्चतुस्सहस्त्रमावर्त्य धारयेत् । फलं- सकलोदररोगनिवृत्तिः नैवेद्यं– मधु । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २३२ श्लो, ४२, (P. 124) रं रं रीं रीं इदं यन्त्रं स्वर्णपट्टे विलियय पञ्चत्वारिंशहिनानि समाराध्य इलोकमिममनुदिनं सहस्नवारं जप्त्वा धारयेत् । अनेन महोदरख्याधिर्नश्यति । नैवेद्यं – शर्करा । श्लो. ४३, (P. 126) श्रीं यन्त्रमिदं हाटकपट्टे विलिख्य चस्वारिंशदहान्यभ्यर्च्य पद्यमिदमनुदिनं त्रिस इस्त्रमाबङ्गुलीयकं कृत्वा धारयेत् । फलं-सकलजनवश्यता । नैवेद्यं – मधु । CC-0. Jangamwadi Math Collection. Digitized by eGangotri श्लो. १४. (३.127) 39, यन्त्रमिदं कनकपट्टतले विलिरुप द्वादशाहान्यर्थयित्वा श्लोकमिमं प्रतिवासरं सहस्त्रमावर्त्य धारयेत् । कुङ्कुमं हरिद्वाचूर्ण वाऽभिमन्ज्य तिलकं धारयेत् । अनेन वश्यता बाधानिवृत्तिश्च भवेत् । नैवेद्यं - गुडपायसम् श्लो, ४५, (P. 128) सं सं सं इदं यन्त्रं स्वर्णपट्टतले चिलिख्य चत्वारिंशदद्दानि समाराध्य पद्यमिदमनुदिनं सहस्रवारं जप्त्वा धारयेत् । फलं–वाक्सिद्धिः । नैवेध–त्रिमधुरं मधु च । । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २३४ श्लो. ४६. (P. 129) यन्त्रमिदं कनकपट्टवले विलिस्य पञ्चचत्वारिंशहिनानि संपूज्य प्रत्यहं श्लोकमिमं सहस्त्रमावर्षं धारयेत् । अनेन भर्तृसमागमो गर्भधारणं च भवति । नैवेद्यक्षीरपायसं-मधु च । श्लो. ४७. (P. 131) hotokha ह्रीं (i) इदं सुवर्णपट्टे बिलिख्य पञ्चविंशतिदिनानि संपूज्य पद्यमिदमनुदिनं सप्त सहस्रमावर्त्य धारयेत् । अनेन देवता वशमेष्यति । (ii) भस्म वाऽभिमन्य धारयेत् । फलं- सकलवश्यता । उभयन्न नवेद्यंनारिकेलफलं कदलीफल मधु च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri बु २३५ श्लो, ४८.. (P. 133) गु रा र के यन्त्रमिद कनकपट्टतले विलिख्य एकोनविंशतिदिनानि समाराध्य लोकमिमं सहस्त्रवारं जप्त्वा धारयेत् । अनेन नवग्रहदोषशान्तिर्भवति। नैवेद्यं - चित्रानं कदलीफल मधु च । श्लो, ४९, (P. 134) मक ल मक . 4 मक यन्त्रमिदं हरिद्राखण्डे लिखित्वा पञ्चविंशतिदिनान्यभ्यर्च्य श्लोकमिममहरह. स्सहस्त्रमावर्त्य हरिद्राखण्डमग्नौ दग्ध्वा ततैलेन पिष्ट्वा पञ्चदशवर्षीयस्य मार्जालदृशो बालकस्य हस्तेन अक्ष्णोर्लेपयित्वा पश्यतो निधिदर्शन भवति । नैवेद्यं मुद्रानं मधु च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २३६ श्लो. ५०. (p. 135) इदं यन्त्र कनकपट्टतले विलिल्य चत्वार्थहान्यर्चयित्वा पचमनुदिनं सहस्रवार जप्त्वा धारयेत् । जलं वामिमन्त्र्य सेवेत । एवं कृते मसूरिका न समागमिष्यति । नैवेद्यं – शर्करा खण्डशर्करा गुड कदलीफलं मधु नारिकेलं च । श्लो. ५१. (P. 137) कीं क्लीं क्लीं • यन्त्रमिंद सुवर्णपट्टे बिलिख्य, पञ्चचत्वारिंशदहानि संपूज्य प्रत्यक्षं श्लोकमिमं सहस्रवारं जप्त्वा धारयेत् । चन्दने वा विलिख्य पूर्ववत्पूजादिकं कृत्वा तिलकं धारयेत् । फलं– सर्वजनवश्यता । नैवेद्यं - माषापूपः मधु च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २३७ श्लो. ५२. (P. 138) h इदं यन्त्र कलकपट्टतले विलिख्य पञ्चचत्वारिंशदद्दानि समाराध्य श्लोकमिममनुदिनं सहस्रमावर्त्य धारयेत् । फलं-कर्णरोगशमनं नेत्ररोगनिवृत्तिश्च । नैवेद्यंतिलान्नं क्षीरपायसं च । श्लो. ५३. (P. 139) हा यन्त्रमिदं स्वर्णपट्टे विलिख्य भूमौ संस्थाप्य तत्र दीपं निधाय इलोकमिम त्रिसहस्त्रमावर्तयेत् । अनुकूलतायां दीपं उज्ज्वलेत् न चेप्रातिकूल्यम् । नैवेद्यगुडापूपः माषापूपः क्षीरपायसं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २३८ श्लो, ५४, (P. 141) सां सां यन्त्रमिदं कनकपट्टतले विलिस्य पञ्चचत्वारिंशहिनानि संपूज्य पद्यमिदमनुदिनं सहस्त्रवारं जप्त्वा धारयेत् । अनेन योनिरोगो निवर्तते । नैवेद्यं– गुडपायसम् । श्लो. ५५. (P. 142) ब्लू ज इदं यन्त्रं ह्वाटकपट्टे बिलिख्य पद्यमिदं सहस्रवारं जप्त्वा धारयेत् । कलिङ्गमफलं बाऽसिमन्त्र्य बनीयात् । अनेनाण्डव्याधिश्शाम्यति । नैवेद्यं कदलीफलं क्षीरपायसं मधु ताम्बूलं च । (अत्र केरलभाषापुस्तके " बला संका " इति बीजाक्षरभेदो दृश्यते ।) CC-0. Jangamwadi Math Collection. Digitized by eGangotri श्लो. ५६. (P. 143) यं यन्त्रमिदं जातरूपपट्टतले मकरमत्स्यदन्ते वा लिखित्वा पञ्चचत्वारिंशदहान्यभ्यर्च्य लोकमिमं प्रत्यहं विंशतिसहस्त्रमावर्त्य स्वस्मिनिवेशयेत् । अनेन द्वारपालको धावेत् । मुद्रितं कवाटं स्वयमुद्धाटयेत् । वृष्टिश्च भवेत् । नैवेद्यं मधु । 1 लो. ५७. (P. 144) श्रीं श्री इदं यन्त्रं हेमपट्टे बिलिख्य षढहान्यभ्यर्च्य पद्यमिदमनुदिनं सहस्रमावर्ण्य धारयेत् । साधको बहुभाग्यवान् भवेत् । नैवेद्य-क्षीरपायसं मधु च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २४० लो, ५८, (P. 145) कीं 358 क्लीं श्रीं कीं कीं क्लीं यन्त्रमिंद कुङ्कमचूर्णे लिखित्वा पञ्चचत्वारिंशहिनानि समाराध्य श्लोकमिममनु दिनं सहस्त्रवारं जप्त्वा तिलकं धारयेत् । फलं- सकलराजवश्यता सर्वव्याधिहृतिश्च । नैवेचं – मधु । श्लो. ५९. (P. 146) एं कीं सौः इदं यन्त्रं स्वर्णपट्टतले बिलिख्य पञ्चचत्वारिंशहिनानि संपूज्य पद्यमिदमनुदिनं सहस्रमावर्त्य धारयेत् । फलं - सकलजनवश्यता । नैवेद्यं - गुडोदनं मधु च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २४१ लो. ६०. (P.147) श्रीं यन्त्रमिदं हाटकपट्टे बिलिंख्य पञ्चचत्वारिंशदहान्यभ्यर्च्य श्लोकमिममहरहस्सइस्त्रमावर्ध्य धारयेत् । अनेन साधकः सकलविद्यामाप्नुयात् । नैवेद्यं मधु क्षीरपायसं श्व । श्लो. ६१. (P. 148) ह्रीं इदं यन्त्र कनकपट्टे विलिख्याष्टौ दिनानि समाराध्य पद्यमिदमनुदिनं द्वादशसहस्त्रमावर्त्य स्त्रीणामाभरणे निक्षिपेत् । अनेन सकलपुरुषवश्यता भवेत् । नैवेद्यं नारिकेलफलं कदलीफलं मधु च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri 16 २४२ श्लो, ६२. (P. 149) मं मं मं यन्त्रमिदं हेमपट्टतले लिखित्वाष्टौ दिनानि संपूज्य श्लोकमिमं प्रत्यहमष्टसहस्रवार जप्त्वा रात्रौ निद्राविहीनस्थ समीपे स्थापितं चेत् स निद्रां लभते । नैवेद्य-- माषापूपः मधु च । श्लो. ६३. (P. 150) chhak यन्त्रमिदं हाटकपट्टतले बिलिख्य त्रिंशहिनान्याराध्य पद्यमिदमनुदिनं त्रिंशस हस्त्रवारं जप्त्वा धारयेत् । अनेन सर्वोऽपि यथोक्तमाचरेत् । नैवेद्यं - नारिकेलफलम् । (केरलभाषा पुस्तके यन्त्रमिदं न दृश्यते ।) CC-0. Jangamwadi Math Collection. Digitized by eGangotri २४३ श्लो. ६४. (P. 151) श्रीं श्रीं ह्रीं श्रीं श्रीं श्रीं क्लीं श्रीं इदं यन्त्र कुकमे विरच्याष्टावहानि पूजयित्वा प्रत्यहं श्लोकमिममयुतवारं जप्त्वा धारयेत् । फलं - सकलजनवश्यता । नैवेद्यं-गुडपायसं मधु च । श्लो. ६५, (P. 152) श्रीं कीं श्रीं श्रीं श्रीं ह्रीं श्री यन्त्रमिदं हेमपट्टतले चिलिख्य गुग्गुलेन धूपयित्वा पञ्चचत्वारिंशहिनानि रक्तपुष्पैः श्रीचक्रवदभ्यर्च्य श्लोकमिमं प्रतिवासरं सहस्त्रमावर्त्य धारयेत् । अनेन सर्वोऽपि स्ववशगो भवेत् । नैवेद्यं - मधु । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २४४ श्लो. ६६. (P. 154) श्रीं श्रीं श्रीं इदं यन्त्र कनकपट्टतले लिखित्वा पञ्चचत्वारिंशंद्दिनानि समाराध्य पद्यमिदमनु, दिनं सहस्रवारं जप्त्वा धारयेत् । अनेन साधकः वीणांदिसङ्गीतविद्याकुशलो भवेत् । नैवेद्यं—– गुडपायसं मधु च । श्लो, ६७, (P. 155) 2150 2150 2150 कीं कीं यन्त्रमिदं स्वर्णपट्टतले बिलिख्य पत्न्या साकं पञ्चचस्वारिंशदहानि समाराध्य पद्यमिदमनुदिनं सहस्त्रमावस्थं धारयेत् । फलं-सकलस्त्रीवश्यता । नैवेद्यं— मधु क्षीरपायसं ताम्बूलं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २४५ श्लो, ६८. (P. 156) • chat इदं यन्त्र कुंकुमे विलिख्य पञ्चचत्वारिंशद्दिनानि श्रीचक्रवदभ्यर्च्य प्रत्यहं श्लोकमिमं सहस्त्रवारं जप्स्वा धारयेत् । फलं सकलराजवश्यता । नैवेद्यं - मधु तांबूलं च । (केरळभाषा पुस्तके यन्त्रमिदं नास्ति ।) लो. ६९. (P. 157) यन्त्रमिदं स्वर्णपट्टतले लिखित्वा पञ्चचत्वारिंशद्दिनानि समाराध्य प्रत्यहं श्लोकमिमं सहस्त्रमावर्त्य साधयेत् । चम्पकपुष्पमभिमन्त्र्याभिलषितस्त्रियै दद्यात् । सा वशमेष्यति । नैवेद्य – मधु । (केरलभाषापुस्तके यन्त्रमिदं न हृयते ।) CC-0. Jangamwadi Math Collection. Digitized by eGangotri २४६ श्लो. ७०, (P. 159) इदं यन्त्र कनकपट्टे विलिख्य पञ्चचत्वारिंशहिनानि समभ्यर्च्य पद्यमिदमनुदिनं सहस्रवारं जप्त्वा धारयेत् । फलं - सकलपुरुषवश्यता । नैवेद्यं नारिकेल फलं मधु च । क्लीं श्री ३लो. ७१, (P. 160) क्लीं क्लीं श्रीं श्रीं क्लीं क्लीं क्लीं श्री श्रीं CC-0. Jangamwadi Math Collection. Digitized by eGangotri 1 • यन्त्रमिदं हाटकपट्टतले बिलिख्य पञ्चचत्वारिंशहिनानि पूजयित्वा वटवृक्षे उपविश्य पद्यमिदमनुदिनं द्वादशसहस्त्रमावस्यं साधयेत् । अनेन यक्षिणी वशमेष्यति । नैवेद्यं – मधु । २४७ श्लो. ७२. ( P. 161) समंदेवि क्लीं ह्नीं इदं यन्त्र कनकपट्टतले विलिख्य पञ्चचत्वारिंशदहान्यर्चयित्वा श्लोकमिमं प्रत्यहं सहस्त्रमावर्त्य धारयेत् । एवं कृते साधकः रात्रौ यत्र कुत्र वा गन्तुं शक्नुयात् । भयलेशोऽपि नास्ति । नैवेद्यं - मधु । श्लो, ७३. (P. 162) हां इदं यन्त्र कनकपट्टे विलिख्य सप्तदिनान्यभ्यर्च्य पद्यमिदमनुदिनं सहस्त्रवारं जप्त्वा धारयेत् । फलं— स्त्रीणां स्तन्याभावे स्तन्यप्राप्तिः, धेनूनां स्थगितस्य पयसो वहिर्निस्सरणं च । नैवेद्य - मधु क्षीरं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri श्लो, ७४, (P. 164) २४८ AB कीं यन्त्रमिदं हेवपट्टतले विलिख्य देवसन्निधौ पञ्चचत्वारिंशंदहानि समाराध्य श्लोकमिमं प्रतिवासरमष्टोत्तरशतमावर्त्य धारयेत् । अनेन साधकः कीर्तिमान्नुयात् । नैवेद्य-क्षीरपायसं मधु च । क्लीं सौः श्लो, ७५. (P. 165) ऐ A. सौः कीं इदं यन्त्रं हाटकपट्टतले बिलिख्य त्रीणि दिनान्याराध्य श्लोकमिमं प्रत्यहं सहस बारं जप्त्वा धारयेत । अनेन साधकः कविर्भवेत् । नैवेद्यं-कदलीफलं मधु च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २४९ श्लो. ७६. (P. 166) यन्त्रमिंद स्वर्णपट्टतले लिखित्वाऽष्टौ दिनान्यर्च्य पद्यमिदमनुदिनं द्वादशसहस्त्रमावर्त्य धारयेत् । फलं - सकलजनवश्यता ा नैवेध - नारिकेलफलं कदलीफलं दुध्यन्नं मधु च . श्लो. ७७. (P. 167) क कपिलागोघृतमर्दितरक्तोत्पलेङ्गाले यन्त्रमिदं श्लोकं च विलिख्य दश दिनानि संपूज्य श्लोकमिममनुदिनं द्विसहस्त्रमावस्यै तिलकं धारयेत् । फलं-- राजवश्यता । नैवेद्यं – कदलीफलं मधु च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २५० श्लो, ७८, (P. 168) हीं रक्तचन्दनं पनीराख्यपुष्पद्रषेण पिष्वा गन्धचेलिकामिश्रिते तस्मिन् यन्त्रमिंद विरच्य चत्वारिंशहिनानि संपूज्य पद्यमिदमनुदिनमष्टोत्तरशतमावर्त्य ललाटे धारयेद, अनेन सकलराजवश्यता भवेत् । नैवेद्य - मधु माषापूपश्च । श्लो, ७९. (P. I69) क्लीं सर्वजनमोहनम् Boc यन्त्रमिंद हेमपट्टे बिलिख्य पञ्चचत्वारिंशहिनान्यभ्यर्च्य पद्यमिदं प्रत्यहं सहय बारं जप्त्वा धारयेत् । साधकः इन्द्रजाल विद्यानिपुणो भवेत् । नैवेद्यं मधु क्षीर पायसं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri to २५१ श्लो, ८०. (P. 170) chat श्रीं इदं यन्त्र कनकपट्टतले लिखित्वा प्रथमपुष्पिण्या योनौ संस्थाप्य पञ्चदिनान्यचैयित्वा पद्यमिदमनुदिनं सहस्त्रमावर्त्य हस्ते निबध्य तिलकं धारयेत् । अनेन साधक: इन्द्रजालं दर्शयितुं समर्थो भवेत् । नैवेद्य - मधु । श्लो. ८१. (P. 171 ) हीं यन्त्रमिदं हाटकपट्टतले लिखित्वाऽऽग्नेयाभिमुखः षोडश दिनानि समाराध्य प्रत्यहं इलोकमिमं सहस्त्रमावर्त्य साधयेत् । अनेन अग्निस्तम्भनं कर्तु शक्यते । नैवेद्यं – गुडपायसं मधु माषापूपश्च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २५२ श्लो, ८२, (P. 173) ho A. • ॐ ह्रीं S/. ओं सुं भों मं इदं यन्त्र भूर्जपत्रे लिखित्वा पादुकायां निक्षिष्य चत्वारिंशदहानि संपूज्य पद्यमिदमनुदिनं सहस्रवारं जप्त्वा तपादुकां धारयेत् । अनेन साधको जले चरितुं समर्थो भवेत् । नैवेद्य - नारीकेलफलं कदलीफलं मधु च । श्लो. ८३, (P. 175) • यन्त्रमिंद कनकपट्टे चिलिख्य द्वादशदिन। नि जपाकुसुमैरभ्यर्च्य पद्यमिदमहर स्सहस्रमावस्यै धारयेत् । फलं – गजतुरग सैन्यस्तम्भनम् । नैवेद्यं – मधु च । गुडपायर्स CC-0. Jangamwadi Math Collection. Digitized by eGangotri फटू २५३ श्लो. ८४. (p. 176) ● ●hor ० भां क्रों O ० नि इदं यन्त्र हेमपट्टतले लिखित्वा संवत्सरमेकमभ्यर्च्य श्लोकमिमं प्रत्यहं सहस्रवारं जप्त्वा धारयेत् । एवं कृते साधकः परकायप्रवेशे शक्तो भयेत् । नैवेद्य-क्षीरपायस चित्रानं मधु च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २५४ इलो, ८५, (P. 177) यन्त्र मिदं स्वर्णपट्टतले लिखित्वा द्वादशाहानि रक्तपुष्पैः संपूज्य पद्यमिदमनुदिनं सत्रमावर्त्य धारयेत् । अनेन भूतबाधानिवृत्तिः । नैवेद्य- क्षीरपायसं गुडोदकं कदलीफलं च । श्लो. ८६ (ए. 179) . क यं इदं यन्त्र हाटकपट्टे बिलिख्य एकविंशतिदिनानि संपूज्य प्रत्यहं श्लोकमिमं । सहस्रमावर्त्य धारयेत् । कलशोदकमभिमन्ज्यामिषित् । अनेन समस्तपिशाचवाधा. निवृत्तिः । नैवेद्यं - क्षीरपायसं नारीकेलफलं कदलीफलं मधु च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २५५ इलो, ८७, (P. 180) सर्प सर्व म यन्त्रमिदं श्मशानभस्मनि विरच्य दशदिनान्याराध्य पद्यमिदमहरहः सहस्रमावर्त्य साधयेत् । साधक; सर्पानयने समर्थो भवेत् । नैवेद्यं - क्षीरपायसं मधु कदलीफलं नारीकेलफलं च । - श्लो. ८८, (P. 181) ह्रीं ह्रीं ह्रीं इदं यन्त्रं स्वर्णपट्टे रजतपट्टे वा लिखित्वा पञ्चदशदिनानि समाराध्य श्लोकमिमं प्रत्यहं सहस्रवारं जप्त्वा धारयेत् । साधकः मृगानयने प्रभवति । नैवेद्यगुडपायसं नारिकेलफलं कदलीफलं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri -— २५६ श्लो. ८९. (P. 182) ह्रीं यन्त्रमिंद हाटकपट्टतले लिखित्वा त्रिंशदहान्यर्चयित्वा पथमिदमनुदिनं सहस्रमावर्त्य धारयेत । फलं --सर्वरोगशमनम् । नैवेद्यं – गुडपायसं मधु च।. इश्लो, ९०, (P. 183) क्षां क्षोय ह्रीं क्षां क्षीय इदं यन्त्र हाटकपटूटे लिखित्वा पञ्चदशाहान्यभ्यचं श्लोक मममहरहस्सहर मावर्त्य धारयेत् । फलं- क्षुद्रबाधानिवृत्तिः नैवेद्यं - क्षीरपायसं मधु च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २५७ श्लो. ९१. (P. 184) ॐ ह्रीं ह्रीं ह्रीं यन्त्रमिदं पद्यं च कनकपट्टतले लिखित्वा पञ्चविंशत्यहानि समाराध्य पद्यमिङ्गमनुदिनं सहस्रवारं जप्त्वा धारयेत् । साधकस्य भूलाभो धनलाभश्च भवति । नैवेद्यं-~ क्षीरपायसम् । श्लो. ९२. (P. 185) ओं ह्रीं ह्रीं ह्रीं इदं यन्त्रं सुवर्णपट्टे बिलिख्य पञ्चविंशतिदिनान्यभ्यर्च्य प्रत्यहं लोकमिमं सहस्रमावर्त्य धारयेत् । अनेन साधको राज्यं लभते । नैवेथ - चित्रानं क्षीरं क्षीरपायसं ताम्बूलं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri 17 २५८ श्लो. ९३. (P. 186) ओं ह्रीं ह्रीं ह्रीं यन्त्रमिदं हेमपट्टतले बिलिख्य पञ्चविंशतिदिनानि पूजयित्वा पद्यमिदमनुदिनं सहस्रमावर्त्य धारयेत् । अनेन सकलाभीष्टसिद्धिर्भवति। नैवेद्य - मधु । श्लो. ९४. (P. 187) ह्रीं Chocho m इदं यन्त्र हाटकपट्टे लिखित्वा पञ्चविंशत्यहान्यभ्यर्च्य इलोकमिमं प्रतिवासर सहस्त्रमावर्तयेत् । फलं– इष्टार्थसिद्धिः । नैवेद्य-मुगानं नारिकेलफलं कदलीफलं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २५९ श्लो, ९५, (P. 188) क्षों यन्त्रमिदं कनकपट्टतले विलिख्य तिलतैले निक्षिप्य ज्यहमाराध्य पद्यमिदमनुदिनमष्टोत्तरशतमावर्त्य ततैलं व्रणे विलिम्पेत् । फलं – सद्योव्रण विरोपणम् । नैवेद्यं – तिलान गुडं च । श्लो. ९६. (P. 189 ) कीं इदं यन्त्र श्वेतार्कक्षीरेण धारणयोग्ये कस्मिंश्चिद्वस्तुनि लिखित्वाऽष्टौ दिनानि संपूज्य श्लोकमिमं प्रत्यहं सहस्त्रवारं जप्त्वा धारयेत् । साधको विद्यावान् भवेत् । नवेद्यं मधु क्षीरपायसं च । CC-0. Jangamwadi Math Collection. Digitized by eGangotri इलो. .२६० ९७. (P. 190) ह्रीं यन्त्रमिदं स्वर्णपट्टे ताम्रपट्टे वा लिखित्वाऽष्ट दिनानि समाराध्य. श्लोक मिमम. इरहः सहस्त्रमावर्त्य धारयेत्। साधको दृढकायो भवेत् । नैवेद्यं - शाख्यन्नं मधु च। इलो, ९८. (P. 191) ht ह्वीं स्नवारं जप्त्वा धारयेत् । अनेन स्त्रीणां गर्भधारणं पुरुषाणां बहुवृष्यता नैवेद्यं - मधु । इदं यन्त्र कनकपट्टतले बिलिख्य षोडशदिनान्यर्चयित्वा पद्यमिदमनुदिनं सहभवेत् । CC-0. Jangamwadi Math Collection. Digitized by eGangotri च श्लो. ९९. (P. 193) FIRS ह्रीं यन्त्रमिदं हेमपट्टे लिखित्वा षोडश दिनान्यभ्यर्च्य प्रत्यक्षं श्लोकमिमं सहस्रमावर्त्य धारयेत् । अनेन साधकः शूरो भवेत् । नैवेद्य – त्रिमधुरं माघारप मधु च । श्लो. १००. (P. 201) ओं ह्रीं M इदं यन्त्र स्वर्णपद्धतले बिलिख्य षोडश दिनान्याराध्य लोकमिमं प्रतिवासरं सहस्त्रमावर्त्य धारयेत् । अनेन सकलकार्यसिद्धिर्भवेत् । नैवेद्य – नारिकेल फलं कदलीफलं च । शंभूयात् ॥ श्रीमहात्रिपुरसुन्दरीचरणारविन्दार्पणमस्तु ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri 17* २६२ (सूचनासौन्दर्यलहर्या : २०२ तमे पुढे व्याख्याटिप्पण्योः दत्तां सूचनामनुसृत्य लक्ष्मीघराचार्येण अव्याख्यातं पद्यत्र्यं कैवल्याश्रमिकृतया सौभाग्यवर्धिनींव्याख्यया सह पाठकानां अवगाहनाय अत्र निर्दिश्यते - ) (श्लो, ९४.) (P. 186) श्रीभगवत्या वदनप्रतिबिम्बमहिमानं प्रस्तौति - समानीतः पद्मां मणिमुकुरता मम्बरमणि- र्भयादास्यस्यान्तः स्तिमितकिरणश्रेणिमसृणः । दधाति त्वद्वक्त्रप्रतिफलनमश्रान्तविकचं निरातङ्कं चन्द्राभिजहृदयपङ्केरुहमिव ॥ समानीत इति । मणिमुकुरतां पद्मां, मणिमयादर्शरूपां लक्ष्मीं शोभां, समानीतः ; प्राप्तः अम्बरमणिः आस्थस्य भयात् अन्तः स्तिमितकिरणश्रेणिम सृणः, स्वकिरणसंपर्कात् जगदम्बिकावदनस्य ग्लानिर्भविष्यतीति भंयात् अन्तः संकुचितकिरणश्रेणिभिः मसृणः चिक्कणः सन्, त्वद्वक्त प्रतिफलनं दधाति । किमिव ? अश्रान्तविकचम् ; अनवरत विकस्वरम्, चन्द्रान्निरातङ्कम्; अम्लानं, निजहृदयपङ्केरुहमिव ; दर्पणीभूते दिनमणौ तव वदनं प्रतिबिम्बितम् तस्य हृदयकमलायत इति भावः । समानीतः पद्धयामिति क्वचित्पाठः । सब चरणाभ्यां मुकुरतां समानीतः । तादर्थ्ये चतुर्थी। तब चरणार्थ मुकुरुतां प्राप्त इत्यर्थः । तव चरणप्रतिफलनयोग्योऽयं वदनप्रतिबिम्बधारणे का शक्तिरस्य , ? तथापि तव चरणकरुणया वदनप्रतिबिम्बं दधानेति भावः ॥ (श्लो. ९८.) (P. 190) अथ श्रीदेव्युपासनाया सारूप्यरूपकफलमाह समुद्भूतस्थूलस्तनभरमुरश्चारुहसितं कटाक्षे कंदर्पाः कतिचन कदम्बद्युतिवपुः । CC-0. Jangamwadi Math Collection. Digitized by eGangotri हरस्य त्वद्धान्ति मनसि जनयन्ति स्म विमला भवत्या ये भक्ताः परिणतिरमीषामियमुमे ॥ समुद्भूतेति । हे उमे ! भवत्या ये भक्ताः विमलाः मनोवाक्कायकर्मभिः भवच्चरणोपासनपराः दम्भादिदोषरहिताः एतेषां, इयं परिणतिः उपसनायाः परिणामः, सा का ? समुद्भूतस्थूलस्तनभरम् उरः चारुहसितं कटाक्षे कन्दर्पाः, कटाक्षविक्षेपेण बहव उज्जीविता भवन्तीति भावः । कदम्बद्युतिवपुः ; रोमाञ्चकञ्चकितं वपुः, महादेवावलोकनसमुद्धतसात्विकभाव इति रहम्यम् । मनसि त्वद्भ्रान्ति जनयति, एवंरूपा परिणतिर्भवति । त्वत्सारूप्यं प्राप्य तवैव संनिधौ सख्य इव वर्तमानाः त्वमिव महादेवस्य मनसि भान्ति । अनेना पूर्वोक्ताया भावनायाः फलमहिमा प्रतिपादितः । अत्र भ्रान्तिमानलङ्कारः ॥ (श्लो. १००.) (P. 193) स्वकृतस्तुतिं निगमयति– निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे निराघाटज्ञाने नियमपरचित्तैकनिलये । नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतपदे निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम् ॥ निधे इति । निधीयते जगदस्यामिति निधिः, हे निधे ! जगदाधारभूते; तथाच मार्कण्डेये– "आधारभूता जगतस्त्वमेक " इति । नित्यस्मेरे ! सर्वदानन्दनिभरोन्मेषलसद्वदने । ननु जगदाघारभूता इति पूर्व प्रतिपादितम् । अधुना नित्यस्मेरे इत्युच्यते । स्मेरता शरीरधर्मः जगदाधारभूता शक्तिरशरीरा । अत्र पूर्वोत्तरसंबोधनयोः परस्परं विरोध इत्यत आह — निरवधिगुण इति । निरवधिगुणे ! निरवधयः असंख्यातशक्तिविलासाः गुणाः यस्याः भक्तानुग्रहशरीरायाः स्मेरता अचिन्त्यरूपाधारशक्तिरशरीरेति न विरोधः । यदि भक्तानुCC-0. Jangamwadi Math Collection. Digitized by eGangotri २६४ ग्रहाय शरीरपरिग्रहस्तर्हि भक्तषु तारतम्यं कुतः ? कश्चिद्राजा, कश्चित्प्रभुः कश्चिद्दरिद्रः, कश्चिद्विरक्त इत्यत आह — नीतिनिपुणे इति । नीतिनिपुणे । नीतौ निपुणा। यादृशो यस्यानुग्रह उचितः अनाद्यविद्यासंवलिततत्कर्मानुबद्धः तादृगनुग्रहः । तर्हि कर्मपारतन्त्र्यं भगवत्याः, न तु स्वातन्त्र्यमित्यस्मदादिवत्सा जातेत्यत्राह-निराघाटज्ञान इति । आघाट: इयत्तापरिमाणघटना, निराघाटः अखण्डः तादृशसंविदुल्लासरूपे । अस्याः सान्निध्यवशात् तत्तच्छक्तिसमवायेन तत्तत्कर्मानुग्रहो भवतीत्यर्थः । एतादृशी कथमुपास्या भवति? ध्यानादिमिराकलितुमयोग्यत्वादित्यत आह-नियमेति । नियमपरचित्तैकनिलये । ये जपपूजाध्यानादिनियमैरुपासते, तेषां चित्तैकनिलये ! तेषां चित्ते आविर्भूय प्रकाशत इत्यर्थः । तर्हि भगवत्याः नियमपरचित्तैकनिलयं प्रकाशमानता नान्यत्रेति नियतिपरतन्त्रता जाता इत्यत आह-नियत्येति । नियत्या निर्मुक्ते ! लीलया नियमपरचित्ते प्रकाशते नतु नियतिपरतन्त्रतया । यथा कल्पद्रुमः सर्वसाधारणोऽपि सेवापराणां फलदाता, नान्येषां, यथा वा सूर्यः जलादौ निर्मले वस्तुनि प्रतिबिम्बते, नान्यत्र, तेन न सूर्यस्य नियतिपारतन्त्र्यं तथेति भावः । एतस्या देवतायाः सद्भावे किं प्रमाणमित्यत आह - निखिलेति । निखिलनिगमान्तस्तुतपदे ! निगमाः वेदान्ता उपनिषदः ताभिरुपलक्षितपदे; उपनिषदः प्रमाणमित्यर्थः । केन प्रकारेण स्तुतपदा ? तमेव प्रकारमाह • निरातङ्के इति । निरातङ्के नित्ये ! तथा च श्रुतिः "अभयमक्षरममित मनण्वस्थूलमविकारं केवलं चिन्मात्रमयं ब्रह्म" इति । एवंप्रकारेण स्तुते इति । निगमय ममापि स्तुतिमिमां; निगमय-निगमीकुरु । तत्करोतीत्यर्थे चि वेदमिव सर्वसंप्रतिपन्नां कुरु । यथा वाल्मीकियासादीनां वाचः स्मृतिपुराणेतिहासादयः निगमवत् सर्वसंप्रतिपन्नास्त्वया कृताः, तथा ममापीयं स्तुतिः निगमीक्रियतामित्यर्थः । तथाच कौमें भगवत्या वचनं हिमवन्तं प्रति, CC-0. Jangamwadi Math Collection. Digitized by eGangotri २६५ वेदरूपा पराशक्तिर्मम लोके प्रवर्तते । तयाधिष्ठानि कर्माणि कुर्वन्ति सुरसत्तमाः ॥ देवर्षयो राजर्षयो व्यासादिमुनयस्तथा । तैः प्रणीतानि सर्वाणि कल्पसूत्रमुखानि वै ॥ धर्मशास्त्रपुराणानि सेतिहासस्मृतीनि च । ज्ञेयानि वेदवत्तानि नात्र कार्या विचारणा ॥ इति । अत्र बहुकारणेषु एकक्रियायोगात् मालादीपकालंकारः ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri #1 J २६६ श्रीचक्रम् ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri अनुबन्धः २. १. भावनोपनिषत् - सभाष्या २. लघुस्तुतिः ३. चर्चास्तवः घटस्तवः ५० अम्बास्तव: ६. सकलजननीस्तोत्रम् CC-0. Jangamwadi Math Collection. Digitized by eGangotri CC-0. Jangamwadi Math Collection. Digitized by eGangotri ॥ श्रियै नमः ॥ भावनोपनिषत् भारकरराजविरचितभाष्यसहिता श्रीनाथा ड्डि परागकोपरागादपरागधीः । भावनोपनिषद्भाव्यं भाषते भास्करः सुधीः ॥ . इह खलु श्रीत्रिपुरसुन्दर्याः स्थूलसूक्ष्मपररूपमेदेन त्रिविधायाः उपास्तिरूपाः क्रिया अपि त्रिविधाः कायिकी वाचिकी मानसी चेति । तासां बहियगजपान्तर्यागरूपाणां एकैकस्यामितरयोः संवलितत्वेऽपि प्राधान्यप्राचुर्याभ्यां कायिकत्वादिव्यपदेशः । एतास्वादिमं इयं त्रिपुरतापिन्याद्युपनिषत्सूपदिश्य ततोऽपि रहस्यभूतां कालचक्रान्तर्गत श्रीचक्रस्य भावनानाजीं तृतीयामुपास्तिमथर्वनामा वेदपुरुषो योगिजनानु जिघृक्षया प्रकाशयन्नादौ सद्गुरोः पररूपत्वमभिधत्ते– 'श्रीगुरुः सर्वकारणभूता शक्तिः' इत्यादिवाक्यद्वयेन । अत्र चोपनिषदन्ते श्रूयमाणं 'भावनापरो जीवन्मुक्तो भवति' इति वाक्यं यदामेयादिवाक्यवत् भावनया जीवन्मुक्ति भावयेदिति विपरिणतं सत् अपूर्वो विधिः । अर्थभावनाकरणीभूतायाश्च मावार्थरूपायाः पररूपभावनायाः स्वर्गबदलौकिकत्वेन * तत्त्वरूपनिरूपणार्थः ''श्रीगुरुः' इत्यादिः सर्वोऽपि तद्विधेः शेषः । तेन 'यन्न दुःखेन' इत्यादिवाक्यवत् विध्येकवाक्यतया स्वार्थे प्रामाण्यमस्यावसेयम् । ताश्च भावनाः यद्यपि का दिमतको लमत मे देन * भावनाया: न्यूढाबदतात्विकस्वेन - ख. CC-0. Jangamwadi Math Collection. Digitized by eGangotri भावनोपनिषत् २७० द्विलक्षणा स्तन्त्रेषूपलभ्यन्ते, तथापि प्रकृतोपनिषदि का दिमतानुसारेणैव *# वर्ण्यन्ते । कादिमतेनान्तश्चक्रभावनाः प्रतिपादिताः, 'य एवं वेद' इसुप - संहारात् । तेनास्यामेवोपनिषदि शाखाभेदेन पाठभेददर्शनेऽपि कादिमती यतन्त्रसूत्रायुपबृंहणानुगुणं पाठमनुसृत्येहास्माभिर्व्याख्यायते । अत एव प्रयोग- विधिलेखनावसरे प्रकृतशाखायामश्रयमाणोऽप्यंशोऽपेक्षितत्वान्नित्याहृदयतन्त्र. राजबिन्दुसूत्रादिभ्य उपसंहृत्य वर्णयिष्यते ॥ श्रीगुरुः सर्वकारणभूता शक्तिः ॥ १ ॥ तेन नवरन्ध्ररूपो देहः ॥ २ ॥ इदं च वाक्यद्वयमुपंवृहितं तन्त्रराजे गुरुराद्या भवेच्छक्तिः सा विमर्शमयी मता । नवत्वं तस्य देहस्य रन्ध्रत्वेनावभासते ॥ इति । अत्र 'आद्या' इति 'सर्वकारणभूता' इत्यस्य विवरणं, कारणस्य कार्यपूर्वभाबित्वेनाद्यत्वात् । ईश्वरानुग्रहवशेन जायमानो विवेक एव सर्वसंशयमेदनेन मन्त्रवीर्यप्रकाशनेन तात्त्विक पदार्थानामवकाशप्रदानाद्विमर्शपदामिषेयो गुरुः । गुर्वभिन्नरन्ध्रवान् । तदुक्तम् – 'गुरुरुपायः' इति शिवसूत्रे वार्तिककृतागुरुरेव परा शक्तिरीश्वरानुग्रहात्मिका । अवकाशप्रदानेन सैव यायादुपायताम् ! अकृत्रिमाहमामर्शस्वरूपाद्यन्तवेदनात् । परमेष्ठिसमत्वेन परमोपायता गुरोः ॥ इति । * मतभेदेन परस्परविलक्षणा - ख. CC-0. Jangamwadi Math Collection. Digitized by eGangotri मालिनीतन्त्रेऽपि भाष्यसहिता स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः । आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभवत् । गुरोर्लक्षण मेतावदा दिमान्त्यं निवेदयेत् ॥ इति । नवतादृशविवेकारख्यवृत्य वच्छिन्नचिच्छक्तिस्तु प्राणशक्तिविहारावसाना सुषुम्नाख्या नाड्येव विमर्शमयीत्युच्यते । श्रीगुरोस्तावद्दिव्य सिद्धमानवभेदेन रूपत्रयम् । तत्रैकैकं पुनस्त्रिविधमिति प्रकाशानन्दनाथादिसुभगानन्दनाथान्तभेदेन रूपता तन्त्रे प्रसिद्धा । तद्वासनामाह–तेनेति । षष्ठ्यर्थे तृतीया । तस्याः विमर्शशक्तेः देहः स्वरूपं नवरन्धमयम् । श्रोत्रचक्षुर्नासानां द्वयं द्वयम् । जिह्वागुह्यपायवः एकैकमिति नवमी रन्धैः स्वस्वविषयविमर्शः उपादेयोपदेशग्रहणमनुपादेयमोचनादिकं च भवतीत्या दिसाधर्म्यातानि विमर्शरूपाण्येव । वस्तुतः 'धान्येन धनी' इतिवदभेदे तृतीया । तदमिन्नरन्ध्रनवकवान् स्वदेह इत्यर्थः । तन्त्रराजेऽपि तस्येत्यस्य नवत्व एवान्वयः, न देहपदेनान्वयः । देहरन्ध्रनवत्वेन गुरोर्नवत्वं भासत इत्यर्थः । स्वदेहगतनवरन्ध्राणि नव नाथा इति यावत् । तेषु श्रोत्रद्वयं वाक्च दिव्यौषः । दृग्द्वयमुपस्थश्च सिद्धौषः । इतरे मानवौष इति सम्प्रदायः । एतद्विमर्शनवकस्य मूलभूता सुषुम्नानाड्येव, सरन्ध्रसुषुम्नामूलभागे श्रोत्रादिनाडीनां मिलितत्वेन सुषुम्नावच्छिन्नचिच्छतेरेव तत्तन्नाडीद्वारा तत्तद्विषयावभासकत्वात् । नाडीनामवस्थानप्रकारो यथा गुक्तमूलाधारस्य मध्यस्थत्र्यश्रमध्यतः । `सुषुम्नापृष्ठवंशाख्यवीणादण्डस्य मध्यगा । मूर्धनि ब्रह्मरन्धान्ता नासाग्राद्वादशाङ्गुला । तन्मूलात्पायुगा प्रोक्ताऽलम्बुसाख्या तु नाडिका ॥ ॥ २७१ CC-0. Jangamwadi Math Collection. Digitized by eGangotri २७२ भावनोपनिषत् प्रश्राग्रादुत्थिता नाडी कुहूर्नाम ध्वजान्तगा । तामंदक्ष पाश्र्वभ्यां सविश्वोदरवारणे ॥ जठरान्ता सर्वगा च प्रोक्ते तद्वदनन्तरे । हस्तिजिह्वा यशस्विन्यौ पादाङ्गुष्ठान्त विस्तृते । तथैवेडापिङ्गले द्वे नासारन्ध्रद्वयान्तगे । गान्धारी च तथा पूषा नेत्रद्वयगते क्रमात् ॥ तथैव कर्णगामिन्यौ शनि च पयस्विनी । जिह्वाग्रगा सरस्वत्याख्यैवं नाड्यश्चतुर्दश ॥ मूलाधारे नाडीनां स्थितिक्रमो यथा मूलाघारे व्यश्रमध्ये सुषुम्नालम्बुसे उभे । प्राक्प्रत्यगास्थिते अन्यास्त्रिकोणाग्रात्प्रदक्षिणाः ॥ लेखासु संस्थिता नाड्यः कुहूश्चैव तु वारणा । यशस्विनी पिङ्गला च पूषांनानी पयस्विनी ॥ सरस्वती शङ्खिनी च गान्धारी तदनन्तरम् । इडा च हस्तिजिह्वा च ततो विश्वोदराभिधा ॥ रन्ध्रपायुध्वज शेषपन्नासानेत्रकर्णगाः । जिह्वाकर्णाक्षि नासाङ्घि जठरान्ताश्चतुर्दश ॥ इति । ते तन्त्र नत्रक कार्य मूनस्वस्त्र वैयविनशनवकपमष्टि गुमेन भाव सिव्यति । केचित — ओत्राद्यवयवानां च ततत्राडीनां च तत्तत्राथाभेदभावन- मिच्छन्ति ॥ नवचक्ररूपं श्रीचक्रम् ॥ ३ ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri भाष्यसहिता देह इत्यनुवर्तते । स्वकीयो देह एव त्रैलोक्यमोहनादिनवचक्र- समष्टिरूपश्रीचक्राभिन्नः । अवान्तरचऋविभागस्तु आवरणदेवतास्थानैर्व्यक्ती- भविष्यति । तानि च स्थानानि शाखामेदेनैव विवृतानि, रहस्यत्वात् । अत एव तन्त्रराजेऽप्यनुक्तानि, नित्याषोडशिकार्णवे विवृतत्वात् ! तदिदमुक्तं बिन्दुसूत्रे 'अपरशिवोदितव्या कुलस्थाननिर्णीतिचणदेशिकप्रसादाधिगतविभाव- नारहस्यमुपह्वरम्' इति । एकः शिवस्तन्त्रकर्ता प्रसिद्धः । अपरश्शिवो वेदपुरुषः तेनापि व्याकुलतया शाखाभेदेनोक्तानां स्थानानां, निर्णयनसमर्थस्य गुरोः प्रसादादधिगतं यदीय विभावनारहस्यं तादृशदेहरूपं श्रीचक्रं अपरोक्षानु- भवोपायेषु रहस्यं इत्युपहरमिति तदर्थः पद्मपादाचार्यैर्वर्णितः । 'अदृशूला जनपदाः शिवशूलाश्चतुष्पथाः' इति भारतश्लोके शिवशब्दस्य वेदपरत्वेनैव प्रयोगात् अपरशिवैः शाखान्तरैरित्यर्थः सुवचः ॥ वाराही पितृरूपा कुरुकुल्लाबलिदेवता माता ॥ ४ ॥ पुरुषार्थास्सागराः ॥ ५ ॥ स्वदेहे ज्ञानेन्द्रिय कर्मेन्द्रियबुद्धयादिषु संक्रान्ता ये जनकजनन्योरंशविशेषाः अस्थ्यादिमांसादिरूपास्ते वाराहीत्वेन कुरुकुल्लात्वेन कामाद्भावनीयाः । वाराह्याः स्त्रीत्वेऽपि तन्मुखस्य पुंरूपत्वात्पितृरूपतोपपत्तिः । पश्चिमाधुत्तरान्तदिक्षु विद्यमाना इक्ष्विराघृतक्षीरसागराः स्वीयधर्मादिपुरुषार्थचतुष्टयरूपाः । तन्त्रराजेऽप्युक्तम्बलिदेव्यः स्वमायाः स्युः पञ्चमी जनकात्मिका । कुरुकुल्ला भवेन्माता पुरुषार्थास्तु सागराः ॥ इति । अत्र प्रथमश्चरणः शाखान्तरमूलकः सर्ववेदान्तप्रत्ययन्यायेनोपास्त्यैक्येsपि न तस्योपसंहारः, कुरुकुल्लाया एव बलिदेवतात्वविशेषण सामर्थ्यात् । अतरिंग18 CC-0. Jangamwadi Math Collection. Digitized by eGangotri भावनोपनिषत् २७४ स्तद्द्बुद्धिं जनयित्वा उन्मार्गप्रवर्तिकाः शक्तयः स्वमायापदेनोच्यन्त तु इति मनोरमाकारः ॥ देहो नवरत्नद्वीपः ॥ ६ ॥ त्वगादिसप्तधातुरोमसंयुक्तः ॥ ७ ॥ सङ्कल्पाः कल्पतरवस्तेजः कल्पकोद्यानम् ॥ ८ ॥ त्वगादिरित्यतद्गुणसंविज्ञानो बहुब्रीहिः, तेन त्वगेका रुधिराद्यस्थ्य. न्वाः सप्त लोमानि चेति नवकं नवरात्मकं खण्डनवकमिति सिध्यति । अत्रायं सम्प्रदायलभ्योऽर्थः– रसमांसरोमत्वमुधिरशुक्रमज्जास्थिमेदांसि पुष्प. रागनीलवैडूर्यविद्रुममौक्तिकमरकतवज्रगोमेधपद्मरागात्म कनवरत्नम यखण्डरूपाणि प्रतीच्यादिनिऋत्यन्तदिक्षु 'मध्येवस्थितानीति विभावयेदिति । 'सर्वशाखा. प्रत्ययमेकं कर्म' 'सर्ववेदान्तप्रत्ययमेकमुपासनम्' इति पूर्वोत्तरमीमांसान्या. याभ्यां गुणोपसंहारस्यावश्यकतया कालचक्रेश्वर्यादिदेवतानवकाभेदोऽप्येतेष्वेव धातुषु शाखान्तरोक्तो विभावनीयः । तत्प्रकारः प्रयोगविधौ स्पष्टीकरिष्यते । • मानसाः सङ्कल्पविशेषा एव सन्तानादिकल्पवृक्षाः, सङ्कल्पपुरस्सरं कर्मसु प्रवृत्त्या ऽभिमतफलसिद्धेः । तेषामाधारभूतं तेजो मन एव कल्पकोद्यानम् । 'मने ज्योतिः * इति श्रतिव्यवहारादिह सङ्कल्पविकल्पात्मकं मन एव तेजःपवे- नोच्यते ॥ रसनया भाव्यमाना मधुराम्लतिक्तक टुकषायलवणरसा: षडृतवः ॥ ९ ॥ 1 मध्ये च स्थि: * तै. सं. १-५-२. CC-0. Jangamwadi Math Collection. Digitized by eGangotri भाष्यस हिता २७५ वसन्तादिऋत्वभेदभावनं, मधुरादयो यदा रसनयानुभूयन्ते तदा तादृशानुभूयमानत्वविशिष्टषु तेषु केवलानां तु तेषां स्वाभिन्नपदार्थान्तरनिष्ठत्वेन मनसः परावृत्त्यापत्तेः, अस्या भावनायाः प्रत्यम्वृत्त्यभ्यासरूपत्वेन तदितरनिरोधायोगात् । अत एव रसनाभाव्यत्त्वविशेषणम् । तेन त्वगादिनिष्ठानां व्यावृत्तिरिपि फलति ॥ तन्त्रराजे तु रत्नद्वीपो भवेद्देहो नवत्वं तु त्वगादिभिः । सङ्कल्पाः कल्पतरवः स्वाधारा ऋतवः स्मृताः ॥ इत्युक्तम् । अत्र स्वाधारपदेन डाकिन्यादियोगिनीषट्चक्राघारभूतानि सुषुम्नान्तर्ग- तानि षट्चक्राण्युच्यन्ते । सुषुम्नाया इडापिङ्गलात्मकचन्द्रार्कसंयोगेनानुमित- कलात्मकतया तद्गतानां चक्राणामृत्वात्मकत्वं युक्तमिति व्याचक्षते । वस्तुतः प्रत्यक्ष श्रुत्यनुरोध्रात्स्वानुभूयमानरसपरत्वमेव स्वाधारपदस्य युक्तम् । ननु भाव्यमान इति शानचा वर्तमानकालकथनात् उपास्तिकाले अनुभूयमानरसाभाव इति चेत्, न, अनुभवानामेव संस्कारात्मना तदानीमपि सत्वात्, स्वमात्मा आधारस्समवायी येषामिति व्युत्पत्त्या स्वाधारपदस्य रसानुभवजन्यसंस्कार पर- त्वस्यैव सृवचत्वात्, डाकिन्यादीनामितः पूर्वमनुपस्थिततया स्वपदेन तत्परामर्शी- योगात्, वैद्यके ऋतुभेदेन रसव्यवस्थायाः कथनेन ऋतुरससंस्कारयोरमेदस्य युक्तत्वाच्च । एवंरीत्योपपत्तौ शाखान्तरमूलकत्वानुमितेरप्रसङ्गाच्च । इहाश्वगजानां परिखामण्टपयोश्च भावनोपसंहारः ॥ ज्ञनमर्थ्य ज्ञेयं हविः ज्ञाता होता ज्ञातृज्ञानज्ञेयानामभेदभावनं श्रीचक्रपूजनम् ॥ १० ॥ एतच्चोपबृंहितं तन्त्रराजे ज्ञाता स्वात्मा भवेद् ज्ञानमर्ध्य ज्ञेयं हविः (बहि:) स्थितम् । श्रीचक्रपूजनं तेषामेकीकरणमीरितम् ॥ इति । CC-0. Jangamwadi Math Collection. Digitized by eGangotri भावनोपनिषत् ज्ञानशब्दो घटादिज्ञानपरः, अर्ध्यशब्दः पूजासामग्री परः, ज्ञेय ( बहिः) शब्दो बाह्यविषयमात्रपरः । याबानिदंताविषयः स सर्वोऽपि हविष्टेन श्रुतौ निर्दिष्टः; नैवेद्यमिति यावत् । अत एवार्थ्यशब्दस्तदितरविशेषार्थ्यपरतया संकोच्यः । पूज्या देवता तु चिद्रूपा प्रसिद्धत्वान्नोक्ता । अहन्ताविषयो ज्ञाता पूजकः प्रकृतत्वाद्विशिष्य श्रुतावनुक्तोऽपि तन्त्रे निर्दिष्टः । स्वात्म चैतन्याद्भेदेन प्रतीयमानानां ज्ञातृज्ञानज्ञेयानां भेदकनामरूपाननुसन्धानपूर्वकं चिन्मात्ररूप- तया विभावनमिह विधीयते । तन्त्रे भावे ल्युडन्तपूजनपदार्थस्तु त्रितयामेद- मात्रं, न त्वमेदविभावनम् । लोके हि विशेषार्थ्यजलबिन्दैवेद्यस्य स्वाम- नश्च देवतायां समर्पणरूपसंबन्ध एव पूजा । तद्वत्प्रकृतेऽपि त्रयाणां चिता सह तादात्म्यस्यैव तथात्वमुचितम् । तदनुकूला कृतिर्हि विभावनमत्राभिघीयते । विभावनस्यैव पूजनपदार्थत्वे विभावनपूजनयोरमेदेन विभावनान्तरमापद्येत । तेन करणेल्युडन्तः श्रौतः पूजनशब्दः पूजानुकूलकृतिपर इति द्योतना- यैकीकरणमित्युपबृंहितम् ॥ २७६ नियतिः शृङ्गारादयो रसा अणिमादयः । कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमय्यो ब्राह्मचाद्यष्टशक्तयः ॥ १९ ॥ नियतिः प्रारब्धमेकम् । शृङ्गारादयो नव । आदिपदाद्भयानकरौद्रबीभत्सहास्यवीरकरुणाद्भुतशान्तपरिग्रहः । एतेषां दशानां क्रमेणाणिमादिसिद्धिदशकाभेदः । अत्र क्रमे मूलं बिन्दुसूत्रतो ज्ञेयं, शृङ्गारादीत्यादिपदेन गृहीतानां क्रमस्याज्ञातत्वेनान्यतो ग्रहणस्योचितत्वात् । कामाकर्षिण्यादिवक्ष्यमाण• वासनानां तु पाठक्रमेण निर्णयसम्भवान्निधिकारोक्तव्युत्क्रमो यावन्मूलदर्शनं न विश्वासनीयः । अत्र मयट्प्रत्ययो ब्रह्ममयं जगदित्यादाविबाभेदार्थकः । यत्तु तन्त्रराजे CC-0. Jangamwadi Math Collection. Digitized by eGangotri भाष्यसहिता श्रीचक्रे सिद्धयः प्रोक्ता रसा नियतिसंयुताः । ऊर्मयः पुण्यपापे च ब्राह्मयाद्या मातरः स्मृताः ॥ इत्युक्तम्, तत्राप्यूर्मिशब्दः कामाद्यरिषड्वर्गपर एव; पुराणेषु कामादेरप्यूर्मि- पदेन क्वचिद्व्यबहारदर्शनात् । तेन क्षुधापिपासाशोकमोहजरामरणपरत्वेन परेषां व्याख्यानं प्रत्यक्षश्रुतिविरोधादनादेयम् ॥ आधारनवकं मुद्राशक्तयः ॥ १२ ॥ पृथिव्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राण- वाक्पाद पाणिपायूपस्थानि मनोविकारः कामा- कर्षिण्यादिपोड शशक्तयः ॥ १३ ॥ २७७ मूलाधारादिषट्कमूर्ध्वाधः सहस्रदलकमले द्वे लम्बिकाग्रमेकमिति नवा- धाराः । तेषामेव समष्टिरेकेति दश । एतैः संक्षोभिण्यादित्रिखण्डान्तमुद्राभि- मानिशक्तिदशकस्याभेदाः । तन्त्रान्तरेषु तृतीयरेखादेवताभावात्तदनुयायि- बिन्दुसूत्रोक्तानां आवरणदेवतास्थानानामिह (न) ग्रहणम् । अन्ये तु योगिनी- हृदयस्यापि कादिमतानुयायित्वात्तत्र मुद्रादेवतानां शरीरावयवेषु अवस्थानकथ- नातान्येव स्थानानि ग्राह्याणि । एतदुपनिषदुक्तदेवता विभावनस्य पूजान्यासोभ- यरूपतायाः निधिकारादिसाम्प्रदायिकसम्सतत्वात् । तेन कतिपये न्यासधर्मा- स्तन्त्रोक्ता इह योजनीया इत्याहुः । तेच 'चतुरश्राद्यरेखायै सम इत्यादितो न्यसेत्' इत्यादयः प्रयोगविधौ उपसंहरिष्यन्ते । प्रत्यावरणमेकैकस्याः सिद्धे- मुद्रायाश्च विभावनमग्रे विधास्यते । तत्तच्चक्रेश्वरीविभावनमप्यन्यत्रोक्तमुप- संहार्यम्। पञ्च भूतानि एकादशेन्द्रियाणि च सर्वाशा परिपूरक चक्रस्थदेवता भिन्नाः । अत्र विकारशब्दः षोडशसङ्ख्यापरः । मनोविकार इत्येकं पदं वा–विकृतं मन इत्यर्थः ; 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति व्युत्पत्तेः । तेन मन इक्षुधनुः' इत्यनेन न पौनरुक्त्यम् ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri २७८ भवनोपनिषत् वचनादानगमनविसर्गानन्दहानोपादानोपेक्षा- ख्यबुद्धयोऽनङ्गकुसुमाद्यष्टौ ॥ १४ ॥ कर्मेन्द्रियाणां वचनादयो विषयाः पञ्च । ह्वानं त्यागः । उपादानं ग्रहणम् । उपेक्षा औदासीन्यम् । ईदृशबुद्धित्रयं चेत्यष्टौ । इदमेव बुद्धित्रयं दोषपदेनोक्तं तन्त्ररांजे- भूतेन्द्रियमनांस्येव क्रमान्नित्याः कलाः पुनः । कर्मेन्द्रियार्थदोषश्च ज्ञेयाः स्युः शक्तयोऽष्टधा ॥ इति । वातपित्थकफा दोषा इत्यन्ये । अलम्बुसा कुहूर्विश्वोदरा वारणा हस्तिजिह्वा यशोवती पयस्खिनी गान्धारी पूपा शङ्खिनी सरस्वती इडा पिङ्गला सुषुम्ना चेति चतुर्दश नाड्यः सर्वसंक्षोभिण्यादिचतुर्दश शक्तयः ॥ १५ ॥ नाथनवकव्याख्यानावसरे नाडीनां स्वरूपं प्राग्विवृत, तदभिना मंन्वश्रदेवताः । एतासां नाडीनां पूर्वोक्तपृथिव्यादिषोडशकस्य च व्युत्क्रमो भूयानेव निधिग्रन्थे दृश्यते । श्रौतक्रमबोधकप्रत्यक्षश्रुतिमन्तरेणाऽनत्यपाठक मबाघस्यायोगात्तत्र मूलं चिन्त्यम् ॥ प्राणापानव्यानोदानसमाननागकूर्मकुकरदेवदत्तधनञ्जया' दश वायवस्सर्वसिद्धिप्रदादिबहिर्दशारदेवताः ॥ १६ ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri भाष्यसहिता एतद्वायुसंसर्गकोपाधिभेदेन रेचकः पाचकः शोपको दाहकः प्लावकः इति प्राणमुख्यत्वेन पञ्चधा जठराग्निर्भवति ॥ १७ ॥ क्षारक उद्गारकः क्षोभको ज़म्भको मोहक इति नागप्राधान्येन पञ्चविधास्ते मनुष्याणां देहगाः भक्ष्यभोज्यचोष्यलेहा पेयात्मकं पञ्चविध मन्त्र पाचयन्ति ॥ १८ ॥ एता दश वह्निकलाः सर्वज्ञाद्या अन्तर्दशारगा देवताः ॥ १९ ॥ प्राणाद्याः पञ्च महावायवः नागाद्याः उपवायवः प्रञ्चेत्येवं दशापि सर्वार्थसाधकचक्रस्थदेवतामिरमिन्नाः । तन्त्राराजेऽपि – नाड्यश्चतुर्दश प्रोक्ताः क्षोभिण्याद्यास्तु शक्तयः । वायवो दश संप्रोक्ताः सर्वसिद्धयादिशक्तयः ॥ इति ॥ २७९ एकस्यैवौदर्याभेः प्राणादिदशवायुंसबन्धेनौपाधिकत्वं वाक्यद्वयेन विवृतम् । तृतीयवाक्येन पाचकस्य कार्यम् । चतुर्थवाक्येन सर्वार्थसाधकचक्रस्थदेवताभिरभेदः उक्तः । धातुसप्तके दोषत्रये च विद्यमानत्वाद्दशधात्वममेरन्ये मन्यन्ते । तन्त्रराजे तु CC-0. Jangamwadi Math Collection. Digitized by eGangotri भावनोपनिषत् वह्नयो दश संप्रोक्ताः सर्वज्ञाद्याश्च शक्तयः ॥ इत्यत्र 'सम्प्रोक्ताः' इत्यस्य श्रुतौ कथिता रेचकादय इत्येवार्थः । केचित्प्रोक्तपदं वक्ष्यमाणार्थकं मन्यन्ते । तस्मिन्नेव पटलेअग्निर्वह्निः शुचिस्तेजः प्रभा दावः शिखी युतिः । दाहो ग्रासः ॥ इति नामदशकस्योत्तरत्र कथनात् । परन्तु प्रयोगे मन्त्रघटकता श्रौतनाम्ना - मेवोचिता, * विधिशब्दस्य मन्त्रत्वे" इति दाशमिकाधिकरणन्यायात् ॥ शीतोष्णसुखदुःखेच्छाः सच्चरजस्तमोगुणाः वशिन्यादिशक्तयोऽष्टौ ॥ २० ॥ शीतोष्णे सुखदुःखे चेति द्वन्द्वद्वयम्, इच्छेका, सत्त्वादित्रयमित्यष्टौ वाग्देवताष्टकरूपाः । तन्त्रराजेऽपि २८० ..... शीतोष्णसुखदुःखेच्छागुणाः प्रोक्ताः क्रमेण वै । बशिन्याद्याः शक्तयस्स्युः .... ॥ इति ॥ ॥ शब्दादितन्मात्राः पञ्चपुष्पबाणा: ॥ २१ ॥ मन इक्षुधनुः ॥ २२ ॥ रागः पाशः ॥ २३ ॥ द्वेषोऽङ्कुशः ॥ २४ ॥ शब्दस्पर्शरूपरसगन्धास्तन्मात्रपदेनोच्यन्ते । ते च मुखे अभिमुखा:, अन्ते परुषाः, अत एव बाणाभिन्नाः । अविकृतं तु मनः पुण्ड्रेक्षुचापरूपम्, विषयपरामर्शरूपाणामिन्द्रियाणां प्रेरकत्वात् । रागः प्रीतिः षटूत्रिंशदन्तर्गता * नैमिनिसू. १०-४-२२ CC-0. Jangamwadi Math Collection. Digitized by eGangotri भाष्यसहिता २८१ तत्त्वविशेषः न त्विच्छासामान्यम् । तेनारुणावाग्देवतावसानया न पौनरुक्तम् । बन्धकत्वेन साम्यात्तस्य पाशाभेदः । द्वेषः क्रोधः ; तस्य द्वेण्यान्निवारकत्वादक- शता । उक्तं च रहस्यनामसाहसे- रागस्वरूपपाशाढ्या क्रोधाकाराडशोज्ज्वला । मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका ॥ इति ॥ तन्त्रराजेऽपि — • तन्मात्राः पुष्पसायकाः ॥ मनो भवेदिक्षुधनुः पाशो राग उदीरितः । द्वेषः स्यादङ्कुशः प्रोक्तः क्रमेण वरवर्णिनि ॥ इति ॥ ....... अव्यक्तमहदहङ्काराः कामेश्वरीवज्रेश्वरीभग- मालिन्योऽन्तस्त्रिकोणगा देवताः ॥ २५ ॥ अत्र महदव्यक्तशब्दौ बुद्धिप्रकृतितत्त्वपरौ । अव्यक्तादिपदनये समाहारद्वन्द्वः । परं तु न यथासङ्ख्यं त्रितययोरभेदः ; अपि तु 'अव्यक्ता- हङ्कृतिमहदाकाराः प्रतिलोमतः कामेश्वर्यादिदेव्यः स्युः' इति तन्त्रोपबृंहणानु- रोधेन व्युत्क्रमेण वासनाः ॥ अत्र मुख्य विशेष्या ललिता । विशेष्यतावच्छेदकः कामेश्वरः । अऩयोश्च रक्तचरणशुक्लचरणरूपते रक्तवशुक्लवर्णी, अनयोरेव संबन्धविशेषः । तस्यैव स्थूलसूक्ष्म मिश्रचरणत्वं चेति त्रिविधं रूपम् । प्रकारत्वेन विषय उपासकः । तस्य मुख्यविशेष्येण सह संबन्धः प्रकारतावच्छेदकश्चेत्येकादश पदार्थान् त्रिभिर्वाक्यैर्विवेचयति निरुपाधिकेत्यादिभिःCC-0. Jangamwadi Math Collection. Digitized by eGangotri २८२ स्मृतः' भावनोपनिषत् निरुपाधिका संविदेव कामेश्वरः ॥ २६ ॥ उपाधिरहित शुद्धं चैतन्यमेव बिन्दुरूपः कामेश्वरः; 'संवित्कामेश्वर: ॥ इत्युपबृह्मणात् सदानन्दपूर्णा स्वात्मैव परदेवता ललिता ॥ २७ ॥ संविदो निरुपाधिकत्वविशेषणबलात्तदङ्कनिलयायाः परदेवतायाः किञ्चि दुपाधिविशिष्टत्वमात्रेण ततो भिन्नतयोपास्यत्वम् । तादृशश्च स्वात्मैव । स्वाभिन्न एव परदेवता उपास्तिज्ञरूपानविशेषनिरूपितमुख्यविशेष्यताशालिनी तामेवासाधारणनाम्ना निदिशति ललितेति । अत्र सदानन्दपूर्णत्युपाषि. कथनम् । तेनान्तःकरणावच्छिन्नस्य न ललितात्वं, तस्योपासककोटौ प्रवेशात् । अत एव स्वात्मत्युक्त स्वस्योपासकस्यात्माऽन्तर्यामीति तदर्थत्वात् । इत्थं च एक एवात्माऽन्तःकरणोपाधिकस्सन्नुप ।सको भवति । सत्त्वचित्त्वानन्दत्वरूप धर्मत्रयविशिष्टवेषेण ललिता भवत्युपास्या । धर्मत्रयविनिर्मुक्तं धर्मिमात्रंमुपास्यदेवताधारभूतः कामेश्वरो भवतीति विवेकः । तदुक्तं रत्नत्रयपरीक्षायाम्नित्यं निर्दोषगन्धं निरतिशयमुखं ब्रह्मचैतन्यमेकं धर्मो धर्मीति मेदस्त्रितयमिति पृथग्भूय मायावशेन । धर्मस्तत्रानुभूतिः सकलविषयिणी सर्वकार्यानुकूला शक्तिः स्वेच्छादिरूपा भवति गुणगणस्याश्रयस्त्वेक एव ॥ कर्तृत्वं तत्र धर्मी कलयति जगतां पञ्चसृष्ट्यादिकृत्ये धर्मः पुंरूपमाप्त्वा सकलजगदुपादानभावं बिभर्ति । स्त्रीरूपं प्राप्य दिव्या भवति च महिषी स्वाश्रयस्यादिकर्तुः प्रोक्तौ धर्मप्रमेदाबपि निगमविदां धर्मिबद्ब्रह्मकोटी ॥ इति ॥ लौहित्यमेतस्य सर्वस्य विमर्शः ॥ २८ ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri भाष्यसहिता २८३ एतस्य विमर्शो सर्वपदेन कामेश्वरो ललिता स्वयं चेति त्रितयम् । नुसन्धानमेव देवीनिष्ठं लौहित्यं, सर्वस्य स्वात्मन्यनुरागात् रागलौहित्ययोरमेदात् । उक्तं च तन्त्रराजेस्वात्मैव देवता प्रोक्ता ललिता विश्वविग्रहा । लौहित्यं तद्विमर्शः स्यादुपास्तिरिति भावना ॥ इति ॥ अत्रेदं गुरुमुखैकवेद्यं रहस्यम्-निरुपाधिकपदेन केवलत्वस्य सदानन्द- पूर्णपदेन धर्मविशिष्टत्वस्य च कथनेन विशिष्ट केवलयोरवयवावयविनोरिवायुत- सिद्धयोस्तादात्म्यरूप एव सम्बन्धः न संयोगांदिरूपो भेदघटितः । स च त्रिपुरसुन्दरीकामेश्वर योर्विग्रहात्मकस्थूलरूपद्वयसम्बधः कामेश्वराङ्कनिलयत्व- पदेन व्यवह्वियमार्णाश्शिवशक्तिसामरस्यात्मको लाक्षाद्रवपटयोरिव संयोगविशेष एवेति वासना । एवमुपाधिविनिर्मुक्तस्यैव शुद्धत्वेन स्फटिके वर्णान्तरोपरागा- भावदशायमेव अविज्यमानत्वस्य शुकत्वस्य शुद्धस्फटिकाभेद एव पर्यवसि- तत्वेन कामेश्वरे शुक्लचरणत्ववासना । अनुसन्धानस्याहमात्मकमानसवृत्तिविशेष- मात्ररूपत्वेन तद्विषयतायाः, विषयतासम्बन्धेन वृत्तेर्वा वृत्तिसम्बन्धेन मनस एव वा रागामेदेन पर्यवसानात्तद्विशिष्टायां रक्तचरणत्ववासना । सर्वस्येत्यनेन विषयताया विशेष्यविशेषणतत्सम्बन्धेषु व्याप्तिकथनाञ्चरणप्रभयोस्समरसभाव- सम्बन्धरूपमिश्रचरणस्यापि बासना सूचिता भवतीति दिक् । तन्त्रश्लोके 'गुरुराद्या भवेच्छक्तिः' इत्यादिनोकानां वासनामामनुसन्धानमुपास्तिपदवाच्य- मिति कथनार्थश्चतुर्थचरणः । अथ वा – उपास्तेरपि त्रीणि रूपाणि ; विग्रहादिपूजनं स्थूलरूपं, मानसो जपस्सूक्ष्मं, एषा भावना परं रूपमिति । अनन्यचिचत्वेन च सिद्धिः ॥ २९ ॥ प्रत्यावरणमेकैका सिद्धिरेकैका मुद्रा च बहियगे पूज्यते । तहासना- विधानार्थमियं श्रुतिः ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri २८४ अनन्यचित्तत्वेनेत्यभेदे चोपबृंहित तन्त्रराजेभावनोपनिषत् तृतीया । चकारो मुद्रासङ्ग्रहार्थः । तथा सिद्धिस्त्वनन्यचित्तत्वं मुद्रा वैभवभावनम् । इति ॥ तत्तदावरणदेवानां स्वशरीरावयव विशेषाभेदेन भावितानामपि स्वात्मानन्यत्वेन चित्त भावनमेव तत्तदावरणस्था सिद्धिः । 'एता मत्तो न मिद्यन्ते' इति बुद्धिरेव सिद्धिरिति यावत् । सिद्धिपदमुपास्तिफलसिद्धिपरमिति केचित् । तत्पक्षे अव्यवहितपूर्वोक्तभावनायां विषयतावैलक्षण्यप्रयुक्तदभेदस्य अनिरासेनोपासना फलतीत्यर्थः । वस्तुतो वक्ष्यमाणतर्पणे विषयवैलक्षण्यनिरासादयं ग्रन्थस्सिद्ध्यादिपर एव । तासामेव वैभव विभुत्वमपरिच्छिन्नता । तद्भावनमेव तत्तदावरणस्थमुद्राभावनमित्यर्थः । भावनायाः क्रिया उपचारा: ॥ ३० ॥ उक्तायाः स्वात्मामेदेन ललिताभावनायाः क्रियाः पुनःपुनःकरणानि धारावाहिन्यो भावना इति यावत् । उपचारसमर्पणस्य भेदघटितत्वेन यथा- स्थितगन्धादिभावनापक्षे पूर्वविभावितस्य भेदस्य प्रमोषापत्तेस्तदविरोधिनीरेवोप- चारभावनाः स्वेच्छया कल्पयेदिति भावः । तदुक्तं तन्त्रराजे- उपचारश्चलत्वेऽपि तन्मयत्वाप्रमत्तता ॥ इति ॥ चलत्वं चाञ्चल्यं अभेदभावनास्थैर्याभावः, तादृशस्वभावशीलत्वेऽपि ब्रह्ममयत्वांशे प्रमादामावोऽतीव सावधानता यथा स्यात्तथा विभावना एवोपचार इति तदर्थः । यद्यपि चलशब्दोश्वश्यंभाविप्रमादस्वप्नाद्यवस्थापरत्वेन मनोरमायां व्याख्यातः, तथाप्यपिशब्दस्वारस्येन जाग्रत्काले सावधानतामांत्रावश्यकतापरै सोक्तिरिति मन्तव्यम् । तादृशोऽप्रमादश्च योगवासिष्ठोक्तशिवपूजाया द्रष्टव्यः । आत्मनो विषयोपभोगजनितानन्दस्य सर्वस्य स्वात्माभेदेनानुसन्धान CC-0. Jangamwadi Math Collection. Digitized by eGangotri भाष्यसहिता प्रारब्धलब्ध सुखदुःखस्यापि कर्मक्षयकारकत्वेन परिणामसुखावहत्वात्कटुकषायवस्तुकृतस्वाङ्गोद्वर्तनादेवि भावनया सपर्यारूपतैवेति तत्रत्यो निष्कर्षः । 'सपर्या पर्यायस्तव भवतु यन्मे विलसितम्' इत्यादयो भगवत्पादादीनामुक्तयोऽप्यमुवार्थं वदन्ति । परन्त्वीदृशपूजाया अहोरात्रकालसाध्यत्वेन प्रकृते विधित्सितायाश्च भावनाया उत्तरत्र मुहूर्तादिकालनियमविधिना विरोधादन्यथैवोपचाराः कल्पनीयाः । तत्प्रकारो यथा-स्वे महिनि प्रतिष्ठितिविभावनमासनम् । 'पादोऽस्य विश्वा भूतानि । इति श्रुत्या वादरूपे वियदादिप्रपञ्च अस्तिभातिप्रियांशमात्रभावनारूपाभिरद्भिनीमरूपमलक्षालनं पाद्यम् । तस्यैव सूक्ष्मप्रपञ्चस्य एकदेशत्वाविशेषाध्यस्तत्वेनापि परिकल्पनया उक्तरीत्या मलनिरासोऽर्ध्यम् । भावनारूपजलस्यापि कबलीकार आचमनम् । सत्त्वचित्त्वानन्दत्वाद्यखिलावयवाभेदेन भावनाजलसम्पर्कः स्नानम् । तेष्वेवावयवेपूक्त जलसम्पर्केण प्रसक्ताया वृत्तिविषयतायाः प्रच्छन्नभावनं वस्त्रम् । निर्विषयत्व निरञ्जनत्वाद्यने कब्रह्मलिङ्गभूततदभिन्नधर्मविभावनमाभरणम् । स्वशरीरान्तर्गत पार्थिवनाभसवायवीयतैजसभागानां चन्द्रमण्डलस्थामृतस्य तन्मण्डलस्य च जडभागापनयनपूर्वकं सच्चिदानन्दमात्रावशेषेण ब्रह्ममयत्व विभावनानि गन्धादिताम्बूलान्ता षडुपचाराः । उक्तं नित्याहृदये२८५ भवतों त्वन्मयैरेव नैवेद्यादिमिरचयेत् । इति । पञ्चभूतमयं विश्व तन्मयी सा सनातनी ॥ इति च । प्रकृतभावनाङ्गमन्त्रे परापश्यन्तीत्यादिनिखिलशब्दानां स्वीयानां नादद्वारा ब्रह्मव्युपसंहारवविभावना स्तोत्रम् । चित्तवृत्तीनां विषयेष्वितस्ततो धावमानानां विषयगतजडतानिरासपूर्वकं ब्रह्मणि विलापनं प्रदक्षिणम् । विषयेभ्यः परावर्तनेन वृत्तीनां ब्रह्मकप्रवणता नमस्कार इति । यद्यपि 'बाह्यान्तःकरणानां एकरूप* सौन्दर्यलहरी. + तै. आ. ३-१२ CC-0. Jangamwadi Math Collection. Digitized by eGangotri भावनोपनिषत् २८६ स्थितिरासनं' इत्यादीनि बांक्यानि मूलेऽपि क्वचिद्दृश्यन्ते । तथापि तेषु कति- पयानामुपचाराणां प्रकृतभावनानुगुण्याभावाद्वहुषु तदुपबृंहणादर्शनाच्च तान्यस्माभिरिह नादृतानि ॥ पुस्तकेष्वनुलम्मा उत्रेषु पुस्तकेष्वनुलम्भात्तन्त्रेषु अहं त्वमस्ति नास्ति कर्तव्यम कर्तव्यमुपा- सितव्यमिति विकल्पानामात्मनि विलापनं होमः ॥ ३१ ॥ सन्ति श्रीचक्रे पूर्वभावितेभ्यो अन्या अप्यनन्तारशक्तयः – अन्यास्तु शक्तयश्चक्रगामिन्यो यास्समन्ततः । तास्तु विश्वविकल्पानां हेतवः समुदीरिताः ॥ इत्यादिना तन्त्रे वर्णिताः । तासां त्रिपुरसुन्दर्यभेदभावनाफलिकां होमवासना- माह — अहमित्यादिना । तेन नैवेद्याङ्गहोमस्य उपचाराद्वहिः पार्थक्येन कथनस्य नासाङ्गत्यम् । तथा च विसर्जनात्मकोपचारपराण्येव 'अहम्' इत्यारभ्य त्रीणि वाक्यानीति पर्यवसन्नम् । युष्मदस्म प्रत्यययोरहं त्वमित्यनेन ग्रहणम् । 'अस्ति नास्ति' इत्यनेन लौकिकयोर्विधिनिषेधयोः, 'कर्तव्यमकर्तव्यं इत्यनेन वैदिकयोः कर्मकाण्डस्थयोः, 'उपासितव्यम्' इत्यनेन वेदशिरस्थविधेर्ग्रहणम् । 'नोपासीत' इति निषेधस्योपनिषत्स्वदर्शनादेव तदनुल्लेखः । एतत्सप्तकेन वृत्तिसामग्रघुपलक्ष्यते । ईदृशविकल्पानामप्यात्मस्वरूपत्वमात्माविशेषविभावन मेव होमभावना ॥ होमो विश्वविकल्पानां स्वात्मन्यस्तमयो दृढम् । हृत्युपबृंहणात् । विकल्पानां निर्व्युत्थानविलापनपूर्वकं तद्धेतुशक्तिकदम्बस्य देवतायां विलीनतां भावयेदिति फलितार्थः ॥ भावना विषयाणाममेदभावना तर्पणम् ॥ ३२ ॥ श्रीगुर्वादिविशेषहोमान्ता यावन्तः पदार्थ इह भाविता ये च भावयिष्यन्ते । तेषां सर्वेषामपि परस्पराभेदभावनेन विषयतावैलक्षण्यप्रयुक्त भेदभावनस्यापि । CC-0. Jangamwadi Math Collection. Digitized by eGangotri भाष्यसहिता २८७ निगरणेन निर्विकल्पतुरीयाखण्ड विषयतामापाद्य तस्या अपि त्यागेन स्वात्ममात्रावशेषः तर्पणवासना । यद्यपि— ताम्बूलमर्चना स्तोत्रं तर्पणं च नमस्क्रिया । इति परिगणितमुपचारान्तरमेव तर्पणं, तथापि तदिहावरणदेवोपचाररूपत्वाहिस जनैकदेश एव स्वेतरभावननिरोधकत्वात्तर्पणतापि । एषामन्योन्यसंभेदभावनं तर्पणं स्मृतम् । इति तन्त्रराजे एषामित्यस्य न्यासजपहोमानामिति संकुचितं निधिकृतो व्याख्यानं श्रुतिविरोधादनादेयम् ॥ एतावता प्रबन्धेन देहरूपश्रीचक्रस्य स्वात्ममात्रावशेषतामुक्त्वा तेन सह बहिरङ्गसम्बन्धशालिनः प्रपञ्चस्यापि स्वात्मनि विलापनमाह- पञ्चदशतिथिरूपेण कालस्य परिणामावलो- कनं पञ्चदश नित्याः ॥ ३३ ॥ स च प्रपञ्चस्त्रिविधः – कालरूपो देशरूप उभयरूपश्चति । तत्राद्यो • इत्यादियथा – चन्द्रमण्डलनिष्ठसादाख्यकलातिरिक्त: 'दशी दृष्टा दर्शता' श्रुतिपरिगणिताः पञ्चदश कलास्सन्ति तावत् प्रतिपदादिपूर्णिमान्ततिथिरूपास्ता एव च कामेश्वर्यादिचित्रान्तनित्याभिरभिन्नाः । सादैव तु ललिता। ईदृशस्य च नित्यं परिवर्तमानस्य कालरूपतिथिचक्रस्यान्तरेव श्रीचक्रं तिष्ठति, न बहिः । द्वितीयो यथा- भूगोलस्योत्तरभागे स्थितो मेरुः तदक्षिणतो जम्बूप्लक्षशाल्मासिकुश क्रौञ्चशा कपुष्कराख्यास्सप्त द्वीपाः । तेषामन्तरालेषु भूगोलस्य षट् समुद्राः, पुष्कराहवलयाकारलवणेक्षुसुरासर्पिर्मधुक्षीराख्याः हिर्मधुरोदस्समुद्रस्सप्तमः । ततोऽपि दक्षिणतः परं व्योमेत्येवं षोडश देवताः । 1 पसंहार. * तैं ब्रा. ३-१०-१० CC-0. Jangamwadi Math Collection. Digitized by eGangotri भावनोपनिषत् २८८ तेषु मेर्वादिव्योमान्तेषु क्रमेण ललितादिचित्रान्ताः नित्याः युगप्रथमवर्षे तिष्ठन्ति । द्वितीये तु वर्षे जम्बूद्वीपादिमेर्वन्तेषु च गच्छन्ति । तृतीये तु लवणसागरादिजम्बूद्वीपान्तेष्वित्यादिरीत्या षोडशवषे परव्योमादिमधुरसमुद्रान्तदेशेषु ललिताद्याष्षोडश नित्यास्तिष्ठन्ति । एवं षोडशभिष्षोडशभिवर्षैर्नित्यानामेकैका परिवृत्तिः । ईदृशदेशरूपशक्रस्याप्यन्तरेव श्रीचक्रं न बहिः । तृतीयो यथाभूगोलस्योपर्यधश्च वलयिताश्चन्द्रवुधशुक्र र विभौमगुरुश निनक्षत्रकक्षा अष्टौ तत्तदन्तरालान्यष्टौ इति षोडश देशाः कालचक्ररूपास्सन्ति । तेषु स्थानेषु देशपरिवृत्तिविपरीतक्रमतप्षोडश नित्याः परिवर्तन्ते । अस्यापि चक्रस्यान्तरेव श्रीचक्रं न बहिः । अस्य त्रिविधस्यापि चक्रस्य पारमार्थिकरूपं नित्याचक्रमेव । ब्रह्मातिरिक्तस्य सर्वस्य देशकालावच्छिन्नतदभेदात्सर्वोऽपि प्रपञ्चो नित्यारूप एव । तासां स्वात्माभेदभावनैव ह्यत्र विधीयतेअथ षोडशनित्यानां स्वात्मत्वे वासनां शृणु ! यया तन्मयतासिद्धिः प्रत्यक्षा भवति ध्रुवम् ॥ इत्युपक्रम्य 'गुरुराद्या भवेच्छक्तिः' इत्यादिना ललितायाः सङ्गोपाङ्गायाः स्वात्मत्ववासनामुक्ता, अन्ते— तिथिरूपेण कालस्य परिणामावलोकनम् । नित्याः पञ्चदशान्यास्स्युः इति प्रोक्तास्तु वासनाः ॥ इत्युपसंहारस्य तन्त्रराजे दर्शनात् । स च प्रपञ्चोपसंहारफलिंकैव तिथिरूपेणेति त्रिविधचक्रोपलक्षणद्वारा प्रपञ्चपरम् । प्रपञ्चात्मकतया काल ऐव परिणतोऽस्तीति विभावनमेवान्यासां पञ्चदशनित्यानां विभावनमित्यर्थः । तासां त्रिपुरसुन्दर्यभेदस्य क्लृप्तत्वातदनुक्तिः भावनाविषयपदेनोक्तानां वक्ष्यमाणानां क्रीडीकारेण पूर्ववाक्य एवाभेदभावनाया विहितत्वाद्वा । वस्तुतस्तु सर्वा अपि तिथयः पट्छता विकेकविंशतिसहस्रसङ्ख्याश्वासात्मककालरूपाः । तत्समष्टिविग्रहवती ललिता । अन्याः पञ्चदश व्यष्टिविशेषेण प्रत्येकं CC-0. Jangamwadi Math Collection. Digitized by eGangotri भाष्यसहिता २८९ चत्वारिंशदधिकचतुर्दशशतश्वासरूपा भवन्ति । तास्तथा विभावयेदित्यर्थः । एतत्पक्षद्वयभावना आवरणपूजातः कार्येति केचित् । बाह्यपूजायां तत्रैव स्थान- क्लृप्तेः सर्वविलापोत्तरं भावनान्तरानवकाशादिति तदाशयः । वस्तुतस्तु स्वात्ममात्र परत्वेन मनसस्स्तम्भे सति श्वासस्तम्भस्यावश्यंभावाद्देवताया रश्मि- विलापनस्य विसर्जनकाल एवोचितत्वान्मनःपवनोभयस्तम्भस्यैवोत्तरत्र काल- विधानाये हैवावसर सद्भावा निरर्थकवाक्यापकर्षस्यायुक्तत्वाचे व नित्या भावना युक्तेति द्रष्टव्यम् ॥ एवमान्तर बाह्यनिखिल प्रपञ्च विलापनपूर्वकस्वात्म मात्रावशेष भावनायाः अहर्निशं धारावाहिकतावश्यकतां ध्वनयन् तदशक्तेषूत्तममध्यमाघमसाधक- भेदेन त्रिविधं कालनियममाह- एवं मुहूर्तत्रितयं मुहूर्तद्वितयं मुहूर्तमात्रं वा भावनापरी जीवन्मुक्तो भवति स एव शिव- योगीति गद्यते ॥ ३४ ॥ एवमित्यनेन अव्यवहितपूर्वोक्ता स्वात्ममात्रविषयिणी श्वासस्तम्भसहिता निर्विकल्पकवृत्तिरुच्यते । तदवभिन्नभावनायां परः तत्रैवासक्तः भावनेतरख्या- पारशून्यः धारावाहिकभावनावानिति यावत् । स जीवन्मुक्तिरूपफलभाकू अचिरादेव जायते । जैगीषव्यादयश्शिवयोगित्वेन ये व्यवद्दियन्ते तेऽप्ये- तादृशभावनाशलित्वादेवेति तत्पद प्रवृत्तिनिमित्तमीदृशभावनेत्यर्थः ॥ कादिमतेनान्तश्चक्रभावनाः प्रतिपादिताः ॥ ३५ ॥ य एवं वेद सोऽथर्वशिरोऽधीते ॥ ३६ ॥ वेदत्रयं बहिरङ्गकर्मप्रतिपादकम् । अथर्वणवेदस्तु अन्तरङ्गकर्माण्येव प्रचुरं प्रतिपादयति । तस्यापि शिरोरूपेयमुपनिषतु ततोऽप्यन्तरङ्गतमां भावनां वक्ति ॥ 19 CC-0. Jangamwadi -Math Collection. Digitized by eGangotri भावनोपनिषत् अस्यां या अन्तश्चक्रभावनाः कथितास्ताः कादिनामकशक्तिमतरीत्यैव, नतु कौलमतेन । अस्या उपनिषद ईदृशभावनाप्रतिपादकत्वमिति पद वाफ्यशश्च यो वेद स एवाथर्वशिरोध्ययनवान् ; न तु शब्दमात्राध्ययनवान् । अध्ययनकरणकभावनाया अर्थावबोधभाव्यकत्वादिति भावः । 'योऽर्थज्ञ इत्सकलं भद्रमश्नुते' इति श्रुत्यन्तरे सकलपदस्वारस्यात् शब्दमात्रपाठादपि किञ्चिद्भद्रमस्त्येवेति च लभ्यत इति शिवम् ॥ ३९० इति भावनोपनिषदः अथर्वणशिरसोऽतनोद्भाष्यम् । भास्कररायो विदुषां तुष्टयै जीवन्मुमुक्षूणाम् ॥ इति सभाष्या भावनोपनिषत् सम्पूर्णा CC-0. Jangamwadi Math Collection. Digitized by eGangotri श्री देवीस्तोत्रपञ्चकम् (१) लघुस्तुतिः ऐन्द्रस्येव शरासनस्य दधती मध्येललाटं प्रभां शौक्की कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः । एषासौ त्रिपुरा हृदि द्युतिरिवोष्णांशोत्सदाइ स्थितात् छिन्द्यान्नस्सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥ या मात्रा त्रपुसीलतातनुलसत्तन्तु स्थितिस्पर्धिनी वाम्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् । शक्तिः कुण्डलिनीति विश्वज ननव्यापारबद्धोद्यमाः ज्ञात्वेत्थं न पुनस्पृशन्ति जननीगर्भेऽर्मकत्वं नराः ॥ दृष्ट्वा सम्भ्रमकारि वस्तु सहसा ऐऐ इति व्याहृतं येनाकूतवशादपीह वरदे ! बिन्दुं विनाप्यक्षरम् । तस्यापि ध्रुवमेव देवि ! तरसा जाते तवानुग्रहे वाचस्सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्ताम्बुजात् ॥ यन्नित्ये । तब कामराजमपरं मन्त्राक्षरं निष्कलं तत्सारस्वतमित्यवैति विरलः कश्चिद्बुधश्चेद्भुवि । आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः प्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥ यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभाव बुधैः तातय तदहं नमामि मनसा त्वद्वीजमिन्दुप्रभम् । अस्त्यौर्वोऽपि सरस्वतीमनुगतो जाड्याम्बुविच्छित्तये गोशब्दो गिरि वर्तते सुनियतं योगं विना सिद्धिदः ॥ २९१ CC-0. Jangamwadi Math Collection. Digitized by eGangotri 16 १ २ AW ३ X ३९२ देवीस्तोत्रपञ्चके एकैकं तव देवि ! बीजमनघं सव्यञ्जनाव्यञ्जनं कूटस्थं यदि वा पृथक्क्रमगतं यद्धा स्थितं व्युत्क्रमात् । यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तितं जप्तं वा सफलीकरोति सततं तं तं समस्तं नृणाम् ॥ बामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे भक्तभ्यो बरदानपेशलकरां कर्पूरकुन्दोज्वलाम् । उज्जृम्भाम्बुजपत्रकान्तनयनस्निग्धप्रभालोकिनीं ये त्वामम्ब ! न शीलयन्ति मनसा तेषां कवित्वं कुतः ॥ ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभां सिञ्चन्तीममृतद्रवैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम् । अश्रान्ता विकटस्फुटाक्षरपदा निर्याति वक्ताम्वुजात् तेषां भारति ! भारती सुरसरित्कल्लोललोलोर्मिवत् ॥ ये सिन्दूरपरागपिञ्जपिहितां त्वत्तेजसाऽऽद्यामिमां उर्वी चापि विलीनयावकरसप्रस्तारमझामिव । पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वरक्लान्तस्रस्त कुरङ्गशाबकदृशो वश्या भवन्ति स्फुटम् ॥ चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्चीसज ये त्वां चेतसि तद्वते क्षणमपि ध्यायन्ति कृत्वा स्थिराम् । तेषां वेश्मसु विभ्रमादहरहः स्फारीभवन्त्यश्चिरं माद्यत्कुञ्जरकर्णतालतरलाः स्थैर्य भजन्ते श्रियः ॥ आर्मट्या शशिखण्डमण्डितजटाजूटां नृमुण्डस्रजं बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् । त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीन तुङ्गस्तनीं मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसंवित्तये ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri ६ ७ {" ११ लघुस्तुतिः जातोऽप्यल्पपरिच्छदे क्षितिभुजां सामान्यमात्रे कुले लब्ध्वा प्रतापोन्नतः । जोऽभवत् देवि ! त्वच्चरणाम्बुजप्रणतिजः सोऽयं प्रसादोदयः ॥ चण्डि ! त्वच्चरणाम्बुजार्चनकृते बिल्वादिलोल्लुण्ठनत्रुट्यत्कण्टक कोटिभिः परिचयं येषां न जम्मुः कराः । ते दण्डाङ्कुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितः जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रमैः पाणिभिः ॥ विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वा सबैः त्वां देवि ! त्रिपुरे ! परापरमयीं सन्तर्प्य पूजाविधौ । यां यां प्रार्थयते मनःस्थिरधियां तेषां त एव ध्रुवं तां तां सिद्धिमवाप्नुवन्ति तरसा विभैरविनीकृताः ॥ शब्दानां जननी त्वमत्र भुवने वाग्वादिनीत्युच्यसे त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति स्फुटम् । लीयन्ते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽप्यमी स त्वं काचिदचिन्त्यरूपमहिमा शक्तिः परा गीयसे । देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिः स्वराः त्रैलोक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णस्त्रयः । यत्किञ्चिज्जगति त्रिधा नियमित वस्तु त्रिवर्गादिकं तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥ लक्ष्मीं राजकुले जयां रणभुवि क्षेमकरीमध्वनि क्रव्यादद्विपसर्पभाजि शबरीं कान्तारदुर्गे गिरौ । भूतप्रेतपिशाचजम्बुकभये स्मृत्वा महाभैरवीं व्यामोहे त्रिपुरां तरन्ति विपदस्तारां च तोयलवे ॥. निश्शेषावनिचक्रवर्तिपदवीं यद्विद्याधरवृन्दवन्दितपदश्श्रीवत्सरा CC-0. Jangamwadi Math Collection. Digitized by eGangotri २९३ १२ १३ १४ १५ १६ 2 देवीस्तोत्रपञ्चके २९४ माया कुण्डलिनी क्रिया मधुमती काली कलामालिनी मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी । शक्तिश्शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी ह्रींकारी त्रिपुरा परापरमयी माता कुमारीत्यसि ॥ आईपल्लवितैः परस्परयुतैर्द्वित्रिक्रमाद्यक्षरै काद्यैः क्षान्तगतैस्स्वरादिभिरथ क्षान्तैश्च तैस्सस्वरैः । नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते तेभ्यो भैरवपत्ति ! विंशतिसहत्रेभ्यः परेभ्यो नमः ॥ बोद्धव्या निपुणं बुधैस्स्तुतिरियं कृत्वा मनस्तद्द्वतं भारत्यास्त्रिपुरेत्यनन्यमनसा यत्राद्यवृत्ते स्फुटम् । एकद्वित्रिपदक्रमेण कथितस्तत्पादसङ्ख्याक्षरैः मन्त्रोद्वार विधिर्विशेष सहितस्सत्सस्प्रदायान्वितः ॥ सावद्यं निरवद्यमस्तु यदि वा किं वानया चिन्तया नूनं स्तोत्रमिंद पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि । सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सजायमानं हठात् त्वद्भक्या मुखरीकृतेन रचितं यस्मान्मयापि ध्रुवम् ॥ इति लघुस्तवः प्रथमः (२) चर्चास्तवः सौन्दर्यविभ्रमभुवो मुवनाधिपत्यसङ्कल्पकल्पतरवस्त्रिपुरे ! जयन्ति । एते कवित्वकुमुदप्रकराववोध- पूर्णेन्द वस्त्वयि जगज्जननि ! प्रणामाः ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri १८ २० २१ चर्चास्तव: देवि ! स्तुतिव्यतिकरे कृतबुद्धयस्ते वाचस्पतिप्रभृतयोऽपि जडीभवन्ति । तस्मान्निसर्गजडिमा कतमोऽहमत्र स्तोत्रं तव त्रिपुरतापनपत्नि ! कर्तुम् ॥ मातस्तथापि भवर्ती भवतीव्रताप- विच्छित्तये स्तवमहार्णवकर्णधारः । स्तोतुं भवानि ! स भवच्चरणारविन्द- भक्तिग्रहः किमपि मां मुखरीकरोति ॥ सूते जगन्ति भवती भवती बिभर्ति जागर्ति तत्क्षयकृते भवती भवानि ! । मोहं मिनत्ति भवती भवती रुणद्धि लीलायित जयति चित्रमिदं भवत्याः ॥ यस्मिन्मनागपि नवाम्बुजपत्रगौरी गौरीं प्रसादमधुरां दृशमादधासि । तस्मिन्निरन्तरमनङ्गशराव कीर्ण- सीमन्तिनी नयनसन्ततयः पतन्ति ॥ पृथ्वीभुजोऽप्युदयनप्रभवस्य तस्य विद्याधरप्रणतिचुम्बितपादपीठः । तच्चक्रवर्तिपदवीप्रणयस्स एषः त्वत्पादपङ्कजरजःकणज: प्रसादः ॥ त्वत्पादपङ्कजरजप्रणिपातपूर्वैः पुण्यैरनल्पमतिभिः कृतिभिः कवीन्द्रैः । क्षीरक्षपाकरदुकूलहिमावदाता कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri २९५ २ ३ ५ ६ देवीस्तोत्रपञ्चके कपद्रुमप्रसवकल्पितचित्रपूजां उद्दीपितप्रियतमामदरक्तगीतिम् । नित्यं भवानि ! भवतीमुपवीणयन्ति विद्याधराः कनकशैलगुहागृहेषु ॥ लक्ष्मीवशीकरणकर्मणि कामिनीनां अकर्षणव्यतिकरेषु च सिद्धमन्त्रः । नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो देवि ! त्वदधिजनितो जयति प्रसादः ॥ देवि ! त्वदनिखरत्नभुवो मयूखाः प्रत्यग्रमौक्तिकरुचो मुदमुद्वहन्ति । सेवानतिव्यतिकरे सुरसुन्दरीणां सीमन्तसीम्निकुसुमस्तबकायितं यैः ॥ मूर्ध्नि स्फुरतुहिनदीघितिदीप्तिदीप्तं मध्येललाटममरायुधरश्मिचित्रम् । हृच्चऋचुम्बि हुतभुक्कणिकानुकारि ज्योतिर्यदेतदिदमम्ब ! तव स्वरूपम् ॥ रूपं तव स्फुरितचन्द्रमरीचिगौरं आलोकते शिरसि वागघिदैवतं यः । निस्सीमसूक्तिरचनामृतनिर्झरस्य तस्य प्रसादमधुराः प्रसरन्ति वाचः ॥ सिन्दूरपांसुपटलच्छुरितामिव द्यां त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् । यः पश्यति क्षणमपि त्रिपुरे विहाय व्रीडां मृडानि ! सुदृशस्तमनु॒द्रवन्ति ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri ८ ९ १० ११ १२ १३ चर्चास्तवः मातर्मुहूर्तमपि यः स्मरति स्वरूपं लाक्षारसप्रसरतन्तुनिभं भवत्याः । ध्या यन्त्यनन्य मनसस्त मनङ्गतप्ताः प्रद्युम्नसीनि सुभगत्वगुणं तरुण्यः ॥ योऽयं चकास्ति गगनार्णवरत्नमिन्दुः योऽयं सुरासुरगुरुः पुरुषः पुराणः । यद्भागमर्धमिदमन्धकसूदनस्य देवि ! त्वमेव तदिति प्रतिपादयन्ति ॥ इच्छांनुरूपमनुरूपगुणप्रकर्षसङ्कर्षिणि ! त्वमभिमृश्य यदा बिभर्षि । जायेत स त्रिभवनैकगुरुस्तदानीं देवश्शिवोऽपि भुवनत्रयसूत्रधारः ॥ ध्यातासि हेमवति ! येन हिमांशुरश्मिमालामलद्युतिरंकल्मषमानसेन । तस्याविलम्बमनवद्यमनन्तकल्पं अल्पैर्दिनस्सृजसि सुन्दरि ! वाग्विलासम् ॥ आधारमारुतनिरोधवशेन येषां सिन्दूररञ्जितसरोजगुणानुकारि । दीप्तं हृदि स्फुरति देवि वपुस्त्वदीयं ध्यायन्ति तानिह समीहितसिद्धिसार्थाः ॥ ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति रूपं तावाम्ब ! नवयावकपङ्कपिङ्गम् । तेषां सदैव कुसुमायुधबाणभिन्न- वक्षःस्थला मृगहशो वशगा भवन्ति ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri २९७ १४ १५ १६ १७ १९ २९८ देवी स्तोत्रपञ्चके त्वामैन्दवीमिव कलामनुफालदेशं उद्भासिताम्बरतलामवलोकयन्तः । सद्यो भवानि ! सुधियः कवयो भवन्ति त्वं भावनाहितधियां कुलकामधेनुः शर्वाणि ! सर्व जनवन्दितपादपद्मे ! पद्मच्छदद्युतिविडम्बितनेत्रलक्ष्मि ! निष्पापमूर्तिजनमानसराजहंसि ! हंसि त्वमापदमनेकविधां जनस्य ॥ उत्तप्तहेमरुचिरे ! त्रिपुरे ! पुनीहि चेतश्चिरन्तनमधौघवनं लुनीहि । कारागृहे निगलबन्धनयन्त्रितस्य त्वत्संस्मृतौ झडिति मे निगलास्त्रुटन्ति ॥ त्वां व्यापिनीति सुमना इति कुण्डलीति त्वां कामिनीति कमलेति कलावतीति । त्वां मालिनीति ललितेत्यपराजितेठि देवि ! स्तुवन्ति विजयेति जयेत्युमेति ॥ उद्दामकामपरमार्थसरोजखण्डचण्डद्युतिद्युतिमपासितषड्डिकाराम् । मोहद्विपेन्द्रकदनोद्यतबोधसिंहलीलागुहां भगवतीं त्रिपुरां नमामि ॥ गणेशवटुकस्तुता रविसहायकामान्विता स्मराविरविष्टरा कुसुमबाणबाणैर्युता । अनङ्गकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः कदम्बवनमध्यगा त्रिपुरसुन्दरी पातुः नः ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri २० २१ २२ m २४ २५ चर्चास्तवः रुद्राणि ! विद्रुममयीं प्रतिमामिव त्यां ये चिन्तयन्त्यरुणकान्तिमनन्यरूपाम् । तानेत्य पक्ष्मलदृशः प्रसभं भजन्ते कण्ठावसक्तमृदुबाहुलतांस्तरुण्यः ॥ त्वद्रूपै कनिरूपणप्रणयिताबन्धो दृशोस्त्वद्गुणग्रामा कर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि । त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तितं वाचि मे कुत्रापि त्वदुपासनव्यसनिता मे देवि मा शाम्यतु ॥ २७ त्वद्रूपमुल्लसितदाडिमपुष्परक्तं उद्भावयेन्मदनदैवतमक्षरं यः । तं रूपहीनमपि मन्मथनिर्विशेष आलोकयन्त्युरुनितम्बतटास्तरुण्यः ॥ ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्ररश्मि - स्कन्दद्विपाननहुताशनवन्दितायै । बागीश्वरि ! त्रिभुवनेश्वरि ! विश्वमातः ! अन्तर्बहिश्च कृतसंस्थितये नमस्ते ॥ यः स्तोत्रमेतदनुवासरमीश्वरायाः श्रेयस्करं पठति वा यदि वा शृणोति । तस्येप्सितं फलति राजभिरीड्यतेऽसौ जायेत स प्रियतमो मदिरेक्षणानाम् । इति चर्चास्तवः द्वितीयः २९९ CC-0. Jangamwadi Math Collection. Digitized by eGangotri २६ २८ २९ ३० (३) घटस्तवः आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौला हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मे विजयाय मञ्ज- मञ्जीर शिक्षित मनोहरमम्बिकायाः ॥ देवि ! त्र्यम्बकपत्नि ! पार्वति ! सति ! त्रैलोक्यमातश्शिवे ! शर्वाणि ! त्रिपुरे ! मृडानि ! वरदे ! रुद्राणि ! कात्यायनि । भीमे ! भैरवि ! चण्डि ! शर्वरिकले ! कालक्षये ! शूलिनि ! त्वत्पादप्रणयाननन्यमनसः पर्याकुलान्पाहि नः ॥ देवि ! त्वां सकृदेव यः प्रणमति क्षोणीभृतस्तं नम- न्त्याजन्मस्फुरदडिपीठ विलुठत्कोटीरकोटिच्छटाः यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यस्स्तौति स स्तूयते यस्त्वां ध्यायति तं स्मरार्तिविधुरा ध्यायन्ति वामध्रुवः ॥ उन्मत्ता इव सग्रहा इव विषयासक्तमूर्छा इव प्राप्तप्रौढमदा इवार्तिविरहग्रस्ता इवाती इव । ये ध्यायन्ति हि शैलराजतनयां धन्यास्त एवाग्रतः त्यक्तोपाधिविवृद्धरागमनसो ध्यायन्ति तान् सुनुवः ॥ ध्यायन्ति ये क्षणमपि त्रिपुरे ! हृदि त्वां लावण्ययौवनघनैरपि विप्रयुक्ताः । ते विस्फुरन्ति ललितायतलोचनानां चित्तैकमित्तिलिखितप्रतिमाः पुमांसः ॥ एतं किं नु हशा पिबाम्युत विशाम्यस्याङ्गमङ्गैर्निजैः किं वाऽमुं निगराम्यनेन सहसा कि वैकतामाश्रये । यस्येत्थं विवशो विकल्पललिताकूतेन योषिज्जनः किं.तघ्न करोति देवि ! हृदये यस्य त्वमावर्तसे ॥ se GG-0. Jangamwadi Math Collection. Digitized by eGangotri २ ३ ४ ६ घटस्तव: विश्वव्यापिनि यद्वदीश्वर इति स्थाणावनन्याश्रयः शब्दशक्तिरिति त्रिलोकजननि ! त्वय्येव तथ्यस्थितिः । इत्थं सत्यपि शक्नुवन्ति यदिमाः क्षुद्रा रुजो बाधितु त्वद्भक्तानपि न क्षिणोषि च रुषा तद्देवि ! चिंत्र महन् । इन्दोर्मध्यगतां मृगाङ्कसदृशच्छायां मनोहारिणीं पाण्डूत्फुल्लसरोरुहासनगतां स्निग्धप्रदीपच्छविम् । वर्षन्तीममृतं भवानि । भवतीं ध्यायन्ति ये देहिनः ते निर्मुक्तरुजो भवन्ति रिपव: प्रोज्झन्ति तान् दूरतः ॥ पूर्णेन्दोश्शकलैरिवातिबहलैः पीयूषपूरैरिव क्षीराब्धेलहरी भरैरिव सुधापकस्य पिण्डैरिव । प्रालेयैरिव निर्मितं तव वपुर्ध्यायन्ति ये श्रद्धया चित्तान्तर्निहितार्तितापविपदस्ते सम्पदं बिभ्रति ॥ ये संस्मरन्ति तरलां सहसोल्लसन्तीं त्वां ग्रन्थिपञ्चकभिदं तरुणार्कशोणाम् । रागार्णवे बहलरागिणि मज्जयन्तीं कृत्स्नं जगद्दधति चेतसि तान् मृगाक्ष्यः ॥ लाक्षारसस्नपितपङ्कजतन्तुतन्वीं अन्तः स्मरत्यनुदिनं भवतीं भवानि ! यस्तं स्मरप्रतिममप्रतिमस्वरूपाः नेत्रोत्पलैमृगदृशो भृशमर्चयन्ति ॥ स्तुमस्त्वां वाचमव्यक्तां हिमकुन्देन्दुरोचिषम् । कदम्बमालां बिभ्राणामापादतललम्बिनीम् ॥ मूर्ध्नान्दोस्सितपङ्कजासनगतां प्रालेयपाण्डुत्विषं वर्षन्तीममृतं सरोरुहभुवो वक्तेऽपि रस्त्रेऽपि च ** CC-0. Jangamwadi Math Collection. Digitized by ३०१ ८ ९ १० ११ १२ NANA SIMHASAN JNAN:LIBRARY fangamawadi Math, 1034... देवीस्तोत्र पञ्चके अच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च त्वामेवं स्मरतस्स्मरारिदयिते वाक्सर्वतो वल्गति ॥ ददातीष्टान् भोगान् क्षपयति रिपून् हन्ति विपदो दहत्याधीन् व्याघीन् शमयति सुखानि प्रतनुते । हठादन्तर्दुःखं दलयति पिनष्टीष्ट विरहं सकृद्ध्याता देवी किमिव निरवद्यं न कुरुते ॥ यस्त्वां ध्यायति वेत्ति विन्दति जपत्यालोकते चिन्तयत्यन्वेति प्रतिपद्यते कलयति स्तोत्याश्रयत्यचति । यश्च त्र्यम्बकवल्लभे ! तव गुणानाकर्णयत्यादरात् तस्य श्रीर्न गृहादपैति विजयस्तस्याग्रतो धावति ॥ किंकिं दुःखं दनुजदलिनि ! क्षीयते न स्मृतायां का का कीर्तिः कुलकमलिनि ! ख्याप्यते न स्तुतायाम् । का का सिद्धिस्सुरवरनुते ! प्राप्यते नार्चितायां ३०२ कं कं योगं त्वयि न चिनुते चित्तमालम्बितायाम् ॥ ये देवि ! दुर्धरकृतान्तमुखान्तरस्थाः ये कालि ! कालघनपाशनितान्तबद्धाः । ये चण्डि ! चण्डगुरुकल्मपसिन्धुमग्नाः तान् पासि मोचयसि तारयसि स्मृतैव ॥ लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति । यानि प्रणाममिलितानि नृणां ललाटे लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ रे मूढाः ! किमयं वृथैव तपसा कायः परिक्किश्यते यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः । CC-0. Jangamwadi Math Collection. Digitized by eGangotri १३ १४ १५ १६ १७. १८ अम्बास्तवः भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यतां उन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ याचे न कञ्चन न कञ्चन वञ्चयामि सेवे न कञ्चन निरस्तसमस्तदैन्यः । लक्ष्णं वसे मधुरमझि भजे वरस्त्रीः देवी हृदि स्फुरति मे कुलकामधेनुः ॥ नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् । भवानीं भवसन्ता पनिर्वापणसुधानदीम् ॥ इति घटस्तवः तृतीयः (४) अम्बास्तवः यामामनन्ति मुनयः प्रकृतिं पुराणीं विद्येति यां श्रुतिरहस्यविदो वदन्ति । तामर्धपल्लविंतशङ्कररूपमुद्री देवीमनन्यशरणश्शरणं प्रपद्ये ॥ अम्ब स्तवेषु तव तावदकर्तृकाणि कुण्ठीभवन्ति वचसामपि गुम्भनानि । डिम्भस्य मे स्तुतिरसावसमञ्जसापि वात्सल्यनिघ्नहृदयां भवर्ती घिनोतु ॥ व्योमेति बिन्दुरिति नाद इतीन्दुलेखा- रूपेति वाग्भवतनूरिति मातृकेति निस्स्यन्दमानसुखबोध सुधास्वरूपा विद्योतसे मनसि भाग्यवतां जनानाम् ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri १९ २० २१ १ २ ३ देवीस्तोत्रपञ्चके आविर्भबत्पुलकसन्ततिभिश्शरीरैः निस्स्यन्दमानसलिलैर्नयनैश्च नित्यम् । वाग्मिश्च गद्गदपदाभिरुपासते ये पादौ तवाम्ब ! भुवनेषु त एव धन्याः ॥ वक्तं यदुद्यतमभिष्टुतये भवत्याः तुभ्यं नमो यदपि देवि । शिरः करोति । चेतश्च यत्त्वयि परायणमम्ब ! तानि कस्यापि कैरपि भवन्ति तपोविशेषैः ॥ मूलालवालकुहरादुदिता भवानि । निर्भिद्य षट्सरसिजानि तटिल्लतेव । भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दु- निस्स्यन्दमानपरमामृततोयरूपा ॥ दग्धं यदा मदनमेकमनेकधा ते मुग्धः कटाक्षविधिरङ्कुरयाञ्चकार । धत्ते तदाप्रभृति देवि ललाटनेत्रं सत्यं वियैव मुकुलोकृतमिन्दुमौलेः ॥ अज्ञातसम्भवमनाकलितान्ववायं मिक्षु कपालिनमवाससमद्वितीयम् । पूर्व करग्रहणमङ्गलतो भवत्याः शम्भुं क एव बुबुधे गिरिराजकन्ये ॥ चर्माम्बरं च शवभस्मविलेपनं च मिक्षाटनं च नटनं च परेतभूमौ । वेताळसंहतिपरिग्रहता च शम्भोः शोभां बिभर्ति गिरिजे। तव साहचर्यात् ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri 8 ७ ९ अम्बास्तवः कल्पोपसंहरणकेलिपु पण्डितानि चण्डानि खण्डपरशोरपि ताण्डवानि । आलोकनेन तव कोमलितानि मातः ! लास्यात्मना परिणमन्ति जगद्विभूत्यै ॥ जन्तोर पश्चिमतनोस्सति कर्मसाम्ये निश्शेषपाशपटलच्छिदुरा निमेषात् कल्याणि ! देशिककटाक्ष समाश्रयेण कारुण्यतो भवति शम्भववेदीक्षा ॥ मुक्ताविभूषणवती नवविद्रुमाभा यच्चेतसि स्फुरसि तारकितेव सन्ध्या । एकस्स एव भुवनत्रयसुन्दरीणां कन्दर्पतां व्रजति पञ्चशरीं विनापि ॥ ये भावयन्त्यमृतवाहिभिरंशु जालैः आप्यायमानभुवनाममृतेश्वरीं त्वाम् । ते लङ्घयन्ति ननु मातरलङ्घनीयां ब्रह्मादिभिस्सुरवरैरपि कालकक्षाम् ॥ यस्स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्यां व्याख्यासमुद्यतकरां शरदिन्दुशुभ्राम् । पद्मासनां च हृदये भवतीमुपास्ते मातः ! स विश्वकवितार्किकचक्रवर्ती ॥ बवतंसयुतबर्बरकेशपाशां गुञ्जावलीकृतघनस्तनहारशोभाम् । श्यामां प्रवालवदनां सुकुमारहस्तां त्वामेव नौमि शबरीं शबरस्य जायाम् ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri 20 १० ११ १२ १३ 20 १५ देवीस्तोत्रपञ्चके अर्धेन किं नवलताललितेन मुग्धे क्रीतं विभोः परुषमर्धमिदं त्वयेति । आलीजनस्य परिहासवचांसि मन्ये मन्दस्मितेन तव देवि! जडीभवन्ति ॥ ब्रह्माण्डबुद्बुदकदम्बकसङ्कुलोऽयं मायोदधिर्वि विधतत्वतरङ्गमालाः । आश्चर्यमम्ब ! झडिति प्रलयं प्रयाति त्वध्यानसन्ततिमहाबडबामुखामौ ॥ दाक्षायणीति कुटिलेति कुहारिणीति कात्यायनीति कमलेति कलावतीति । एका सती भगवती परमार्थतोऽपि संदृश्यसे बहुविधा ननु नर्तकीव ॥ आनन्द लक्षणमनाहतनाम्नि देशे नादात्मना परिणतं तव रूपमीशे । प्रत्यङ्मुखेन मनसा परिचीयमानं शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥ त्वं चन्द्रिका शशिनि तिम्मरुचौ रुचिस्तं त्वं चेतनासि पुरुषे पवने बलं त्वम् । त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा निस्सारमेव निखिलं त्वहते यदि स्यात् ॥ ज्योतींषि यद्दिवि चरन्ति यदन्तरिक्षं सूते पयांसि यदहिर्घरणीं च धत्ते । याति वायुरनलो यदुदर्चिरास्ते तत्सर्वमम्ब ! तव केवलमाज्ञ्यैव ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri १६ १७ १८ १९ २० २१ अम्बास्तवः सङ्कोचमिच्छसि यदा गिरिजे ! तदानीं वाक्तर्कयोस्त्वमसि भूमिरनामरूपा । यहा विकासमुपयासि यदा तदानीं त्वन्नामरूपगणनास्सुकरा भवन्ति ॥ भोगाय देवि ! भवतीं कृतिनः प्रणम्य भ्रूकिङ्करीकृतसरोजगृहास्सहस्रम् । चिन्तामणिप्रचयकल्पितके लिशले कल्पद्रुमोपवन एव चिरं रमन्ते ॥ हर्त त्वमेव भवसि त्वदधीनमीशे संसारतापमखिलं दयया पशूनाम् । वैकर्तनी किरणसंहतिरेव शक्ता घर्मं निजं शमयितुं निजयैव वृष्ट्या । शक्तिश्शरीरमधिदैवतमन्तरात्मा ज्ञानं क्रिया करणमानसजालमिच्छा । ऐश्वर्यमायतनमावरणानि च त्वं किं तन्न यद्भवसि देवि शशाङ्कमौले: ॥ भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा विद्याsनले मरुति शान्तिरतीव कान्तिः । व्योम्नीति याः किल कलाः कलयन्ति विश्व तासां हि दूरतरमम्ब ! पदं त्वदीयम् ॥ यावत्पदं पदसरोजयुगं त्वदीयं नाङ्गीकरोति हृदयेषु जगच्छरण्ये ! तावद्विकल्पजटिलाः कुटिलप्रकाराः तर्कग्रहास्समयिनां प्रलयं न यान्ति ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३०७ २२ २३ २४ २५ २६ २७ देवीस्तोत्रपञ्चके निर्देवयानपितृयानविहारमेके कृत्वा मनः करणमण्डलसार्बभौमम् । घ्याने निवेश्य तव कारणपञ्चकस्य पर्वाणि पार्वति ! नयन्ति निजासनत्वम् ॥ स्थूलासु मूर्तिषु महीप्रमुखासु मूर्तेः कस्याब्धनापि तव वैभवमम्ब ! यस्याः । पत्या गिरामपि न शक्यत एव वक्तुं सापि स्तुता किल मयेति तितिक्षितव्यम् ॥ कालामिकोटिरुचिमम्ब षडध्वशुद्धौ आप्लावनेषु भवतीममृतौघवृष्टिम् । श्यामां घनस्तनतटां शकलीकृताघां ध्यायन्त एव जगतां गुरवो भवन्ति ॥ विद्यां परां कतिचिदम्बरमम्ब । केचित् आनन्दमेव कतिचित्कतिचिच्च मायाम् । त्वां विश्वमाहुरपरे वयमामनामः साक्षादपारकरुणां गुरुमूर्तिमेव ॥ कुवलयदलनीलं बर्बरस्निग्धकेशं पृथुतरकुचभाराक्रान्तकान्तावलमम् । किमिह बहुमिरुक्तस्त्वत्स्वरूपं परं नः सकलजननि ! मातः ! सन्ततं सन्निधत्ताम् ॥ इस्यम्बास्तवः चतुर्थः CC-0. Jangamwadi Math Collection. Digitized by eGangotri २८ २९ ३० ३१ ३२ (५) सलकजननीस्तोत्रम् अजानन्तो यान्ति क्षयमवशमन्योन्य कलहैः अमी मायाग्रन्थौ तव परिलुठन्तस्समयिनः । जगन्मातः ! जन्मज्वरभयतमः कौमुदि ! वयं नमस्ते कुर्वाणाश्शरणमुपयामो भगवतीम् ॥ वचस्तर्कागम्यस्वरसपरमानन्दविभवप्रबोधाकाराय द्युतितुलितनीलोत्पलरुचे । शिवाद्याराध्याय स्तनभरविनम्राय सततं नमस्तस्मै कस्मैचन भवतु मुग्धाय महसे ॥ अनाद्यन्ता भेदप्रणयरसिकापि प्रणयिनी शिवस्यासीर्यत्त्वं परिणयविधौ देवि ! गृहिणी । सवित्री भूतानामपि यदुदभूश्शैलतनया तदेतत्संसार प्रणयनमहानाटकमुखम् ॥ ब्रुवन्त्येके तत्त्वं भगवति सदन्ये विदुरसत् परे मातः ! प्राहुस्तव सदसदन्ये सुकवयः । परे नैतत्सर्व समभिदधते देवि ! सुधियः तदेतत्त्वन्मायाविलसितमशेषं नंनु शिवे ॥ लठद्गुजाहार स्तनभरनमन्मध्यलतिकां उदञ्चद्धर्माम्भःकणगुणित*वक्राम्बुजरुचम् । शिवं पार्थत्राणप्रवणमृगयाकारगुणित शिवामन्वग्यान्तीं शरणमहमन्वेमि शबरीम् ॥ मिथःकेशाकेशिप्रथननिधनास्तर्कघटनाः बहुश्रद्धाभक्तिप्रणतिविषयाश्शास्त्रविधयः । * नीलोत्पलरुचिम्-पा. ३०९ CC-0. Jangamwadi Math Collection. Digitized by eGangotri १ २ ३ ५ देवीस्तोत्रपञ्चके प्रसीद प्रत्यक्षीभव गिरिसुते ! देहि शरणं निरालम्धं चेतः परिलुठति पारिप्लवमिदम् ॥ शुनां वा बर्वा खगपरिषदो वा यदशनं कदा केन क्वेति क्वचिदपि न कश्चित्कलयति । अमुष्मिन् विश्वासं विजहिहि ममाह्वाय वपुषि प्रपद्येथाश्चेतः ! सकलजननीमेव शरणम् ॥ तटित्कोटिज्योतिर्छु तिदलितषड्ग्रन्थिगहनं प्रविष्टं स्वाधारं पुनरपि सुधावृष्टिवपुषा । किमप्यष्टाविंशत्किरणसकलीभूतमनिशं भजे धाम श्यामं कुचभरनतं बर्बरकचम् ॥ चतुष्पत्रान्तषड्दलपुटभगान्तस्त्रिवलयस्फुरद्वियुद्धद्विद्युमणिनियुताभयुतिलते । षडथं भित्त्वाऽऽदौ दशदलमथ द्वादशदलं कलाश्रं च द्वयश्र गतवति नमस्ते गिरिसुते ॥ कुलं केचित्प्राहुर्ब पुरकुलमन्ये तब बुधाः परे तत्संभेदं समभिदघते कौलमपरे । चतुर्णामप्येषामुपरि किमपि प्राहुरपरे महामाये ! तत्त्वं तव कथममी निश्चिनुमहे ॥ षडध्वारण्यानीं प्रलयरविकोटिप्रतिरुचा रुचा भस्मीकृत्य स्वपदकमलप्रहशिरसाम् । वितन्वानश्शैवं किमपि वपुरिन्दीवररुचिः कुचाभ्यामानम्रस्तव पुरुषकारो विजयते ॥ प्रकाशानन्दाभ्यामविदितचरीं मध्यपदवीं प्रविश्यैतद्वन्द्व रविशशिसमाख्यं कबलयन् । CC-0. Jangamwadi Math Collection. Digitized by eGangotri ६ ७ ८ ९ १० {{ सकलजननीस्तोत्रम् प्रपद्योर्ध्वं नादं लयदहनभस्मीकृतकुल: प्रसादात्ते जन्तुश्शिवमकुलमम्ब ! प्रविशंति ॥ मनुष्यास्तियञ्चो मरुत इति लोकत्रयमिंद्र भवाम्भोघौ मनं त्रिगुणलहरीकोटिलुठितम् । कटाक्षश्चेद्यत्र क्वचन तव मातः करुणया शरीरी सद्योऽयं व्रजति परमानन्दतनुताम् ॥ प्रियङ्गुश्यामाङ्गीमरुणतरवास किसलयां समुन्मीलन्मुक्ता फलबहलनेपथ्यसुभगाम् । स्तनद्वन्द्वस्फारस्तबकनमितां कल्पलतिकां सकृद्ध्यायन्तस्त्वां दधति शिवचिन्तामणिपदम् ॥ षडाधारावर्तैरपरिमितमन्त्रोर्मिपटलैः लसन्मुद्राफेनैर्बहुविध चलदैवतझषैः । क्रमस्रोतोमिस्त्वं वहसि परनादामृतनदी भवानि ! प्रत्यग्रा शिवचिदमृताब्धिप्रणयिनी ॥ महीपाथोवह्विश्वसनवियदात्मेन्दुरविभिः वपुर्भिर्मस्ताशैरपि तव कियानम्ब ! महिमा । अमून्यालोल्यन्ते भगवति ! न कुत्राप्यणुतमां अवस्थां प्राप्तानि त्वयि तु परमव्योमवपुषि ॥ कलामाज्ञां प्रज्ञां समयमनुभूर्ति समरसं गुरुं पारम्पर्यं विनयमुपदेशं शिवपदम् । प्रमाणं निर्वाणं प्रकृतिमभिभूतिं परगुहां विधिं विद्यामाहुस्सकलजननीमेव मुनयः ॥ प्रलीने शब्दौघे तदनु विरते बिन्दुविभवे ततस्तत्त्वे चाष्टध्वनिमिरनपायिन्यधिगते । CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३११ १२ १३ १४ १५ १७ देवीस्तोत्रपञ्चके श्रिते शाक्ते पर्वण्यनुकलितचिन्मात्रगहनां स्वसंवित्तिं योगी रसयति शिवाख्यां भगवतीम् ॥ परानन्दाकारां निरवधिशिवैश्वर्यवपुषं निराकारां ज्ञानप्रकृतिमपरिच्छिन्नकरुणाम् । सवित्रीं लोकानां निरतिशयधामास्पदपदां · भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥ जगत्काये कृत्वा तदपि हृदये तच्च पुरुषे पुमांस बिन्दुस्थं तदपि वियदाख्ये च गहने । तदेतद्ज्ञानाख्ये तदपि परमानन्दगहने १८ महाव्योमाकारे त्वदनुभवशीलो विजयते ॥ विघे ! वेद्ये ! विद्ये ! विविधसमये ! वेदगुलिके ! विचित्रे ! विश्वाद्ये ! विनयसुलभे ! वेदजननि ! शिवज्ञे ! शूलस्थे ! शिवपदवदान्ये ! शिवनिधे ! शिवे ! मातः ! मह्यं त्वयि वितर भक्ति निरुपमाम् ॥ २१ विधेर्मुण्डं हृत्वा यदकुरुत पात्रं करतले हरिं शूलप्रोतं यदगमयदंसाभरणताम् । अलंचक्रे कण्ठं यदपि गरलेनाम्ब ! गिरिशः शिवस्थायाश्शक्तेस्तदिदमखिलं ते विलसितम् ॥ विरिश्चयाख्या मातः ! स्सृजसि हरिसंज्ञा त्वमवसि त्रिलोकीं रुद्राख्या हरसि विदवासीश्वरदशाम् । भवन्ती नादाख्या विहरसि च पाशौघदलनी त्वमेवैकाऽनेका भवसि कृतिमेदैर्गिरिसुते ॥ मुनीनां चेतोभिः प्रमुदितकषायैरपि मनाकू अशक्यं संस्प्रष्टुं चकितचकितैरम्ब ! सततम् । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २० २२ २३ सकलजननीस्तोत्रम् श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे कथं ते विन्दन्ते पदकिसलये पार्वति ! पदम् ॥ तटिडल्लो नित्याममृतसरितं पाररहितां मलोत्तीणी ज्योत्स्नां प्रकृतिमगुणग्रन्थिगहनाम् । गिरां दूरां विद्यामविनतकुचां विश्वजननीं अपर्यन्तां लक्ष्मीमभिदधति सन्तो भगवतीम् ॥ शरीरं क्षित्यम्भः प्रभृतिरचिंत केवलमचित् सुख दुःखं चायं कलयति पुमांश्चेतन इति । स्फुटं जानानोऽपि प्रभवति न देही रहयितुं शरीराहकारं तब समयबाह्यो गिरिसुते ॥ पिंता माता भ्राता सुहृदनुचरस्सद्म गृहिणी वपुः क्षेत्रं मित्र धनमपि यदा मां विजहति । तदा मे भिन्दाना सपदि भयमोहान्धतमसं महाज्योत्स्ने ! मातः ! भव करुणया सन्निधिकरी ॥ सुता दक्षस्यादौ किल सकलमातः ! त्वमुदभूः सदोषं तं हित्वा तदनु गिरिराजस्य दुहिता । अनाद्यन्ता शम्भोरपृथगपि शक्तिर्भगवती विवाहाज्जायाऽसीत्यहह चरितं वेत्ति तव कः ॥ कणास्त्वद्दीप्तीनां रविशशिक्कृशानुप्रभृतयः परं ब्रह्म क्षुद्रं तव नियतमानन्दकणिका । शिवादि क्षित्यन्तं त्रिवलयतनोस्सर्वमुदरे तवास्ते भक्तस्य स्फुरसि हृदि चित्रं भगवति ॥ पुरः पश्चादन्तर्बहिरपरिमेयं परिमितं परं स्थूलं सूक्ष्मं सकलमकलं गुह्यमगुहम् । CC-0. Jangamwadi Math Collection. Digitized by eGangotri २४ २५ २६ २७ २८ २९ ३१४ देवीस्तोत्रपञ्चके दवीयो नेदीयस्सदसदिति विश्वं भगवती सदा पश्यन्त्याख्यां वहसि भुवनक्षोभजननीम् ॥ प्रविश्य त्वन्मार्ग सहजदयया देशिकदृशा षडध्वध्वान्तौषच्छिदुरगणनातीतकरुणाम् । पररामाज्ञाकारां सपदि शिवयन्तीं शिवतनुं स्वमात्मानं धन्याश्चिरमुपलभन्ते भगवतीम् ॥ मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः पयोधौ कल्लोलाः प्रतिहतमहिम्नीव पृषतः । उदेत्योदेत्थाम्ब ! त्वयि स निजैस्सात्विक गुणैः भजन्ते तत्त्वौघाः प्रशममनुकल्पं परवशाः ॥ विधुर्विष्णुब्रह्मा प्रकृतिरणुरात्मा दिनकरः स्वभावो जैनेन्द्रस्सुगतमुनिराकाशमलिनः । शिवश्शक्तिश्चेति श्रुतिविषयतां तामुपगता विकल्पैरेमिस्त्वाममिदघति सन्तो भगवतीम् ॥ शिवस्त्वं शक्तिस्त्वं त्वमसि समया त्वं समयिनी त्वमात्मा त्वं दीक्षा त्वमयमणिमादिर्गुणगणः । अविद्या त्वं विद्या त्वमसि निखिलं त्वं किमपरं पृथक्कत्वं त्वत्तो भगवति न वीक्षामह इमे ॥ त्वयासौ जानीते रचयति भवत्यैव सततं त्वयैवेच्छत्यम्ब ! त्वमसि निखिला यस्य तनवः । जगत्साम्यं शम्भोर्वहसि परमव्योमवपुषः तथाप्यर्ध भूत्वा विहरसि शिवस्येति किमिदम् ॥ असङ्ख्यैः प्राचीनैर्जननि । जननैः कर्मविलयात् सकृज्जन्मन्यन्ते गुरुवपुषमासाद्य गिरिशम् । CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३० ३१ ३२ ३३ ३४ ३५ सकल जननीस्तोत्रम् अवाप्याज्ञां शैवीं शिवतनुमपि त्वां विदितवान् नयेयं त्वत्पूजास्तुतिविरचनेनैव दिवसान् ॥ यत् षट्रपत्रं कमलमुदितं तस्य या कर्णिकारख्या योनिस्तस्याः प्रथितमुदरे यत्तदोङ्कारपीठम् । तस्याप्यन्तः कुचभरनतां कुण्डलीति प्रसिद्धां ॥ श्यामाकारां सकलजननीं सन्ततं भावयामि ॥ भुवि पयसि कृशानौ मारुते खे शशाङ्के सवितरि यजमानेऽप्यष्टधा शक्तिरेका । वहसि कुचभराभ्यां याऽवनम्रापि विश्व सकलजननि ! सा त्वं पाहि मामित्यवाच्यम् ॥ इति पन्चस्तवी व समाप्ता सकलजननीस्तवः पञ्चमः CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३१५ ३६ ३७ ३८ CC-0. Jangamwadi Math Collection. Digitized by eGangotri अनुबन्धः ३ सौन्दर्यलहर्याः कर्णाार्टकभाषानुवादः ಸೌಂದರ್ಯಲಹರಿಯ ಕನ್ನಡಾನುವಾದ do CC-0. Jangamwadi Math Collection. Digitized by eGangotri ಸೌಂದರ್ಯಲಹರಿಯು, ಅನುಭವಿಯಾದ ಮಹಾಪುರುಷನೊಬ್ಬನ ಅನ್ತರಂಗ ದಲ್ಲಿ ನಡೆದ ಮಹಾಶಕ್ತಿಯ ಅದ್ಭುತ ಲೀಲಾವಿಲಾಸಗಳನ್ನು ವಾಕ್ ಶಕ್ತಿಗೆ ತಕ್ಕಂತೆ ಆಲಂಕಾರಿಕವಾಗಿ ಚಿತ್ರಿಸುವ ಒಂದು ಆರ್ಷಗ್ರಂಥವಾಗಿದೆ. ಇದರ ಮಾಧುರ್ಯ ವನ್ನು ಸವಿಯಲು ಆಸೆಪಡುವವನೂ ಗ್ರಂಥಕರ್ತನಷ್ಟೇ ಭಾವುಕನಾಗಿರಬೇಕು, ಗ್ರಂಥಿ ಗಳನ್ನು ಸಡಿಲಿಸಿ ಒಳಗೆ ಅಡಗಿರುವ ತಂತ್ರ ಮಂತ್ರಶಾಸ್ತ್ರಗಳ ಸಾರವನ್ನು ಗುರ್ತಿ ಸುವವನಾಗಿರಬೇಕು. ದೇವತಾಮೂರ್ತಿಯೊಂದರ ಸ್ತುತಿಯು ಇದರ ಹೊರಮೈ ಯಾದರೆ, ಇದರ ಒಳಮೈಯೆಲ್ಲವೂ ಸೃಷ್ಟಿ ಸ್ಥಿತಿ ಲಯಗಳ ಮೂಲವಾದ ಜ್ಞಾನೇಚ್ಛಾ ಕ್ರಿಯಾ ಶಕ್ತಿಗಳ ಮಧುರಮಯವಾದ ಧ್ಯಾನಾಮೃತರಸಾಸ್ವಾದ ಸಾಮ್ರಾಜ್ಯವಾಗಿದೆ. ತತ್ವಜಿಜ್ಞಾಸುಗಳು ಇದರ ರಹಸ್ಯವೆಲ್ಲವನ್ನೂ ' ಗುರುಮುಖಾದೇವ ಅವ ಗವ್ಯಾ' (P, 82) ಎಂದು ಹೆಜ್ಜೆ ಹೆಜ್ಜೆಗೂ ಲಕ್ಷ್ಮೀಧರನು ತಿಳಿಸುವಂತೆ ಗುರು ಮುಖವಾಗಿಯೇ ಅರಿತು, ಆ ಆದಿಶಕ್ತಿಯೊಡನೆ ನಲಿದಾಡಲು ಬೇಕಾದ ದೈವೀಸಂಪ ಇನ್ನು ಪಡೆದುಕೊಳ್ಳಲೆಂದು ಹಾರೈಸಿ, ಪ್ರಕೃತ ಇದರ ಹೊರಮೈಯಾದ ದೇವೀ ಸ್ತೋತ್ರಭಾಗವನ್ನು ಮಾತ್ರ ವ್ಯಾಖ್ಯಾನಕಾರನ ಅನ್ವಯಕ್ಕನುಸಾರವಾಗಿ ಕನ್ನಡಿಸಿ D ರಸಿಕರ ಮುಂದಿಡುವವರಾಗಿದ್ದೇವೆ. ಇಲ್ಲಿ ಪ್ರತಿಯೊಂದು ಶ್ಲೋಕದ ಪ್ರತೀಕವನ್ನೂ ಅದರ ಪುಟಸಂಖ್ಯೆಯನ್ನೂ ನಿರ್ದೇಶಿಸಿ, ನಂತರ ಶ್ಲೋಕಸಾರವಾದ ವಿಷಯವನ್ನೂ, ನಂತರ ಆಯಾ ಶ್ಲೋಕದ ಬೀಜಾಕ್ಷರ ಸಹಿತವಾದ ಯಂತ್ರಪೂಜಾ ಪುರಶ್ಚರಣ ಫಲವನ್ನೂ ನಿರ್ದೇಶಿಸಿ, ನಂತರ ಅನುವಾದವನ್ನು ಕೊಡಲಾಗಿದೆ. ಇದು ಜನಪ್ರಿಯವಾಗಲೆಂದು ಆಶಿಸುತ್ತೇವೆ. 314 ಅನುವಾದಕ, ಎನ್. ಎಸ್. ನಿ CC-0. Jangamwadi Math Collection. Digitized by eGangotri ಸೌಂದರ್ಯಲಹರಿಯ ಕನ್ನಡ ಅನುವಾದ 1. ಶಿವಃ ಶಕ್ತಾಯುಕ್ತ:-P. 1. ಪರಾಶಕ್ತಿಯ ಮಹಿಮೆ (ಸಕಲಕಾರ್ಯಜಯ, ಸಕಾಲಾಭಿವೃದ್ಧಿ) ಓ ಭಗವತಿ ! ಶಿವನು ಈ ಎಲ್ಲ ಜಗತ್ತನ್ನೂ ಸೃಷ್ಟಿಸಲು ಸಮರ್ಥ ನಾಗುವುದು, ಕೇವಲ, ಶಕ್ತಿರೂಪಿಣಿಯಾದ ನಿನ್ನೊಂದಿಗೆ ಕಲೆತಾಗ ಮಾತ್ರ. ಅನ್ಯಥಾ ಆತನು ಚಲಿಸಲಾರನು, ಹರಿಹರ ಬ್ರಹ್ಮಾದಿಗಳಿಗೂ ನೀನು ಆರಾಧ್ಯಳಾಗಿದ್ದೀಯೆ ಇಂತಹ ನಿನ್ನನ್ನು ಸ್ತುತಿಸಲೂ ನಮಿಸಲೂ ಸಹ ಪುಣ್ಯವಿರಬೇಕಲ್ಲವೇ ! 2, ತನೀಯಾಂಸಂ ಪಾಂಸು-P. 4, ತ್ರಿಮೂರ್ತಿಗಳ ಮೇಲೆ ದೇವಿಯ ಪಾದಧೂಳಿಯ ಪ್ರಭಾವ. (ಸರ್ವಲೋಕವಶ್ಯತೆ, ಪ್ರಕೃತಿಜಯ) ಬ್ರಹ್ಮದೇವನು ಈ ಹದಿನಾಲ್ಕು ಲೋಕಗಳನ್ನೂ ಪೂರ್ಣವಾಗಿ ಸೃಷ್ಟಿಸ ಬೇಕಾದರೆ ಅದು ನಿನ್ನ ಪಾದಧೂಳಿಯ ಪ್ರಭಾವದಿಂದ. ಅವನು ಸೃಷ್ಟಿಸುವ ಮುನ್ನ ನಿನ್ನ ಪದಕಮಲಗಳಲ್ಲಿ ಸೇರಿಕೊಂಡಿರುವ ಅತಿಸೂಕ್ಷ್ಮವಾಗಿ ಧೂಳಿಯ ಕಣವನ್ನು ಆರಿಸಿಕೊಳ್ಳುವನು. ಇದನ್ನೇ ವಿಷ್ಣುವೂ ಸಹ ಹೇಗೋ ಸಾವಿರಾರು ತಲೆಗಳ ಮೂಲಕ ಧರಿಸುವನು. ನಂತರ ಪ್ರಳಯಕಾಲವು ಸಮೀಪಿಸಿದಾಗ ರುದ್ರನೂ ಇದನ್ನೇ ಪುಡಿಮಾಡಿ ವಿಭೂತಿಯರೂಪದಲ್ಲಿ ಧರಿಸುವನು. 3. ಅವಿದ್ಯಾನಾಮಸ್ತಸ್ತಿ ಮಿರ P. 6. ಜೀವಕೋಟಿಯ ಮೇಲೆ ದೇವಿಯ ಪಾದಧೂಳಿಯ ಪ್ರಭಾವ (ಸರ್ವೈಶ್ವರ್ಯ, ಸರ್ವವೇದಜ್ಞಾನ) ಓ ದೇವಿ ! ನಿನ್ನ ಪಾದಧೂಳಿಯೇ ಮಾನವನ ಅಜ್ಞಾನಾಂಧಕಾರವನ್ನು ನೀಗುವ ಜ್ಞಾನಸೂರ್ಯನ ಬೀಡಾಗಿದೆ. ಮೂಢಜನರ ಬುದ್ಧಿಯನ್ನು ವಿಕಾಸಪಡಿಸುವ ಒಂದು ಹೂಗೊಂಚಲಿನ ರಸಪ್ರವಾಹವಾಗಿದೆ. ಇದು ಬಡವರ ಇಷ್ಟಾರ್ಥವನ್ನು ಈಡೇರಿಸುವ ಚಿನ್ನಾಮಣಿ. ಇದು ಸಂಸಾರಸಾಗರದಲ್ಲಿ ಮುಳುಗಿದವರನ್ನು ಉದ್ಧರಿಸುವ ಆದಿವರಾಹನ ದನ್ನವಾಗಿದೆ. 4. ತ್ವದನ್ಯ: ಪಾಣಿಭಾಂ-P. 8. ದೇವಿಯ ಪಾದಾರವಿಂದಗಳ ಮಹಿಮ (ಸಾಮ್ರಾಜ್ಯ ಲಾಭ ದಾರಿದ್ರನಾಶ) ಓ ದೇವಿ ! ಎಲ್ಲ ದೇವತೆಗಳೂ ತಮ್ಮ ತಮ್ಮ ಕೈಗಳಲ್ಲಿ ಅಭಯ ಮತ್ತು ವರದಾನ ಮುದ್ರೆಗಳನ್ನು ಧರಿಸುತ್ತಾರೆ. ಆದರೆ ನೀನು ಮಾತ್ರ ಅದಾವುದನ್ನೂ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ಅಭಿನಯಿಸುತ್ತಿಲ್ಲ. ಕಾರಣ ನಿನ್ನ ಪಾದಗಳೇ ಭಕ್ತರನ್ನು ಭಯಗಳಿಂದ ಕಾಪಾಡಿ ಅವರ ಎಲ್ಲ ಇಷ್ಟಾರ್ಥಗಳನ್ನೂ ನೆರವೇರಿಸಲು ಚೆನ್ನಾಗಿ ಕಲಿತಿವೆಯಲ್ಲವೇ ? 5. ಹರಿಸ್ಸಾ ಮಾರಾಧ್ಯ-P.9. ದೇವಿಯ ಸೌಂದರ್ಯ ಮಹಿಮ (ಸಕಲಜನಸಂಮೋಹನ, ಪುರುಷವಶ್ಯತೆ) ಓ ದೇವಿ ! ನನ್ನತೆಯಿಂದ ಬಾಳುವವರಿಗೆ ನೀನು ಎಲ್ಲ ಸೌಭಾಗ್ಯವನ್ನೂ ದಯಪಾಲಿಸುತ್ತೀಯೆ. ನಿನ್ನ ಪೂಜೆಯಿಂದಲೇ ವಿಷ್ಣುವೂ ಎಲ್ಲರನ್ನು ಸೂರೆಗೊಳ್ಳುವ ಸೌಂದರ್ಯದೊಂದಿಗೆ ಹೆಣ್ಣಿನ ವೇಷವನ್ನು ತಾಳಿದನು. ಮತ್ತು ಪುರಾರಿಯನ್ನು ಮೋಹಗೊಳಿಸಿದನು. ಹಾಗೆಯೇ ಕಾಮದೇವನೂ ಸಹ ನಿನ್ನನ್ನು ನಮಿಸಿಯೇ ರತಿಯ ಕಣ್ಣಳನ್ನು ತಣಿಸುವ ರೂಪವನ್ನು ಪಡೆದಿದ್ದು, ಇಂದಿಗೂ ಅವನು ಎಂತಹ ಮಹಾ ತಪಸ್ವಿಗಳನ್ನೂ ಮೋಹದ ಬಲೆಗೆ ಸಿಲುಕಿಸುವುದೂ ನಿನ್ನ ಮಹಿಮೆಯಿಂದಲೇ, 6. ಧನು: ಪೌಷ್ಪಂ ಮೌರ್ವಿ-P, 12, ಭಗವತಿಯ ಕೃಪಾಪ್ರಭಾವ ३२० (ಪುತ್ರಾ ವಾಪ್ತಿ) ಓ ದೇವಿ ! ಮನ್ಮಥನನ್ನು ನೋಡಿದರೆ ಅವನಲ್ಲಿರುವುದು ಪುಷ್ಪಮಯವಾದ ಧನುಸ್ಸು. ಅಲ್ಲಿ ಸಾಲಾಗಿ ಬಂದು ನೆರೆಯುವ ದುಂಬಿಗಳೇ ಅದರ ಹೆದೆ, ಪ್ರಯೋಗಿಸ ಬಹುದಾದ ಬಾಣಗಳಾದರೂ ಐದೇ. ಆತನ ಸಚಿವನೋ ವಸಂತ, ಮಲಯದ ಕಡೆಯಿಂದ ಬೀಸುವ ತಂಗಾಳಿಯೇ ಆತನು ಯುದ್ಧಕ್ಕಾಗಿ ಆರಿಸಿಕೊಂಡ ರಥ. ಹೀಗೆ ಪರರನ್ನು ಗೆಲ್ಲಲು ಬೇಕಾದ ಯಾವ ಬಲವೂ ಅವನಲ್ಲಿ ಇಲ್ಲದಿದ್ದರೂ, ಕೇವಲ ನಿನ್ನ ದೊಂದು ಕೃಪೆಯನ್ನು ಮಾತ್ರ ಪಡೆದ ಇವನು ಜಗತ್ತನ್ನೇ ಗೆಲ್ಲುತ್ತಿರುವವನಲ್ಲವೇ ? 7. ಕ್ಷಣತ್ಕಾಂಚೀದಾಮಾ-P. 14, ದೇವಿಯ ದಿವ್ಯಮೂರ್ತಿಸ್ಮರಣೆ (ಶತ್ರು ಜಯ) ತ್ರಿಪುರಾನ್ನಕನ ಮಹದಾಶಯವನ್ನು ಅಂತೆಯೇ ಹೊರಗೆಡಹುವ ಆಶ್ಚರ್ಯ ಶಕ್ತಿಯುತಳಾದ ಈ ದೇವಿಯು ನಮ್ಮ ದೃಷ್ಟಿಗೆ ವಿಷಯವಾಗಲಿ, ಈಕೆಯ ಮೂರ್ತಿ ಯಾದರೂ ಎಷ್ಟು ಸುಂದರವಾಗಿದೆ ! ಮಧುರವಾಗಿ ಧ್ವನಿಗೈಯುವ ಗೆಜ್ಜೆಗಳಿಂದ ಕೂಡಿದ ಒಡ್ಯಾಣವನ್ನು ಧರಿಸಿದೆ. ಮರಿಯಾನೆಯ ಕುಂಭಸ್ಥಳಗಳಂತಿರುವ ಕುಚಗಳ ಭಾರದಿಂದ ಕೊಂಚ ಬಾಗಿದೆ. ಕೃಶವಾದ ನಡು, ಶರತ್ಕಾಲದ ಪೂರ್ಣಚಂದ್ರನಂತಿರುವ ಮುಖಬಿಂಬ, ನಾಲ್ಕು ಕೈಗಳಲ್ಲಿ ಕ್ರಮವಾಗಿ ಬಿಲ್ಲು ಬಾಣ ಪಾಶ ಮತ್ತು ಅಂಕುಶಗಳು ಬೆಳಗುತ್ತಿರುವುವು. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी 8. ಸುಧಾಸಿನರ್ಮ-P. 15. ದೇವೀಪೀಠವರ್ಣನ (ಕಾರಾಗೃಹನಿವೃತ್ತಿ, ಸಕಲಕಾರ್ಯಜಯ) ಓ ದೇವಿ ! ನೀನು ಅಮೃತಸಾಗರದ ಮಧ್ಯದಲ್ಲಿರುವ ಕಲ್ಪವೃಕ್ಷದ ತೋಪುಗಳಿಂದ ಸುತ್ತುವರಿಯಲ್ಪಟ್ಟ ಮಣಿಮಯವಾದ ದ್ವೀಪದಲ್ಲಿರುವ ಕದಂಬವನ ದಿಂದ ಕೂಡಿದ ಚಿನ್ಹಾ ಮಣಿ ಗೃಹದಲ್ಲಿ ಶಿವಾಕಾರವಾದ ಮಂಚದಮೇಲೆ ಪವಡಿಸಿರುವ ಪರಮಶಿವನೆಂಬ ಸುಪ್ಪತ್ತಿಗೆಯಮೇಲೆ ಬೆಳಗುತ್ತೀಯಲ್ಲವೇ ? ಅಂತಹ ಆನಂದಮಯಿ ಯಾದ ನಿನ್ನನ್ನು ಧನ್ಯರಾದ ಕೆಲವರು ಮಾತ್ರ ಭಜಿಸುವರಷ್ಟೇ ! 9. ಮಹೀಂ ಮೂಲಾಧಾರೇ-P. 18. ದೇವಿಯ ವಿಹಾರಮಾರ್ಗಗಳು (ಪಂಚಭೂತಜಯ, ದೇಶಾಂತರಕ್ಕೆ ಹೋದವನ ಶೀಘ್ರಾಗಮನ) ಓ ದೇವಿ ! ನೀನು, ಮೂಲಾಧಾರದಲ್ಲಿರುವ ಭೂತತ್ತ್ವವನ್ನೂ, ಮಣಿ ಪೂರದಲ್ಲಿರುವ ಜಲತತ್ತ್ವವನ್ನೂ, ಸ್ವಾಧಿಷ್ಠಾನದಲ್ಲಿರುವ ಅಗ್ನಿ ತತ್ತ್ವವನ್ನೂ, ಅನಾಹತ ದಲ್ಲಿರುವ ವಾಯುತತ್ತ್ವವನ್ನೂ, ವಿಶುದ್ಧಿ ಚಕ್ರದಲ್ಲಿರುವ ಆಕಾಶತತ್ತ್ವವನ್ನೂ, ಭೂ ಮಧ್ಯದ ಆಜ್ಞಾಚಕ್ರದಲ್ಲಿರುವ ಮನಸ್ತವನ್ನೂ, ಹೀಗೆ ಎಲ್ಲ ತತ್ತ್ವಗಳನ್ನೂ ಭೇದಿಸಿ, ಸಹಸ್ರದಳ ಕಮಲದಲ್ಲಿ ನಿನ್ನ ಪತಿಯೊಂದಿಗೆ ಏಕಾಂತದಲ್ಲಿ ವಿಹರಿಸುತ್ತಿರುವೆ. 10. ಸುಧಾಧಾರಾಸಾರೈ:-P. 22, ದೇವಿಯ ವಿಶ್ರಾನಿಧಾಮವರ್ಣನೆ, (ದೃಷ್ಯ, ಸ್ತ್ರೀಯರ ರಜೋದರ್ಶನ) ಓ ದೇವಿ ! ನೀನು, ನಿನ್ನ ಪಾದಾರವಿಂದಗಳ ಮೂಲಕ ಪ್ರವಹಿಸುವ ಅಮೃತಧಾರೆಗಳಿಂದ ನನ್ನ ಪಿಂಡಾಂಡದ ನಾಡಿಗಳೆಲ್ಲವನ್ನೂ ತೋಯಿಸಿ ಅಮೃತಕಿರಣ ನಾದ ಚಂದ್ರನಿಂದ ಮತ್ತೆ ನಿನ್ನ ಭೂಮಿಕೆಯಾದ ಮೂಲಾಧಾರಕ್ಕೆ ಹಿಂತಿರುಗಿ ಸುತ್ತಿ ಮಲಗಿರುವ ಸರ್ಪದಂತೆ ನಿನ್ನ ಸ್ವರೂಪವನ್ನು ಸ್ವೀಕರಿಸಿ ಸೂಕ್ಷ್ಮವಾದ ರಂಧ್ರದಿಂದ ಕೂಡಿರುವ ಆಧಾರ ಚಕ್ರದಲ್ಲಿ ನಿದ್ದೆ ಮಾಡುವವಳಾಗುತ್ತೀಯೆ. 11, ಚತುರ್ಭಿಃ ಅಕ-P, 26, ಶ್ರೀಚಕ್ರದ ಸ್ವರೂಪ (ವಂಧ್ಯಾದೋಷನಿವೃತ್ತಿ) ಓ ದೇವಿ ! ನಿನ್ನ ಆವಾಸಸ್ಥಾನವಾದ ಶ್ರೀಚಕ್ರವು-ಪ್ರತ್ಯೇಕಿಸಲ್ಪಟ್ಟ ನಾಲ್ಕು ಶಿವಚಕ್ರಗಳು ಮತ್ತು ಐದು ಶಕ್ತಿ ಚಕ್ರಗಳೆಂಬ ಒಂಭತ್ತು ಮೂಲ ಪ್ರಕೃತಿಗಳಿಂದಲೂ, 21 CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ३२२ ಎಂಟು ಮತ್ತು ಹದಿನಾರು ದಳಗಳಿಂದ ಕೂಡಿರುವ ಎರಡು ಕಮಲಗಳಿಂದಲೂ ಮೂರು ಮೇಖಲೆಗಳಿಂದಲೂ ಮೂರು ಭೂಪುರಗಳಿಂದಲೂ ಈ ರೀತಿ ಒಟ್ಟು ನಲವತ್ತನಾಲ್ಕು ಕೋಣಗಳಿಂದ ಅಲಂಕರಿಸಲ್ಪಟ್ಟಿದೆ. 12. ತ್ವದೀಯಂ ಸೌರ್ಯಂ-P. 44, ದೇವೀಸೌಂದರ್ಯದ ಅನಿರ್ವಣ್ರನೀಯತೆ (ಕವಿತ್ವ ಮತ್ತು ವಶಿತ್ವಸಿದ್ಧಿ) ಓ ದೇವಿ ! ಬ್ರಹ್ಮದೇವನೇ ಮೊದಲಾದ ಮಹಾಕವಿಗಳೂ ಸಹ ನಿನ್ನ ಸೌಂದರ್ಯವನ್ನು ಬಣ್ಣಿಸಲು ಸಮರ್ಥರಲ್ಲ. ದೇವಸ್ತ್ರೀಯರೂ ಸಹ ನಿನ್ನ ಸೌಂದರ್ಯ ವನ್ನು ನೋಡಬೇಕೆಂಬ ಉತ್ಸುಕತೆಯಿಂದ, ತಪೋಮೂಲಕವಾಗಿಯೂ ಹೊಂದಲಸಾಧ್ಯ ವಾದ ಶಿವನೊಂದಿಗೆ ಏಕೀಭೂತರಾಗಿ ಕಲೆಯುವ ದಾರಿಯೊಂದನ್ನೇ ತಮ್ಮ ಮನೋ ಭೂಮಿಕೆಗಳಲ್ಲಿ ಹೊಂದುತ್ತಿರುವರು. 13. ನರಂ ವರ್ಷಿಯಾಂಸಂ-P, 45, ದೇವಿಯ ಕಡೆಗಣ್ ನೋಟದ ಪ್ರಭಾವ (ವಶ್ಯ) ಓ ದೇವಿ! ಯಾವನೇ ಒಬ್ಬನು ಬಹಳ ಮುದುಕನೇ ಆಗಿರಲಿ, ಕುರುಡನೇ ಆಗಿರಲಿ, ಅಥವಾ ರತಿಕಲೆಯನ್ನೇ ಅರಿಯದ ಮೂಢನೇ ಆಗಿ ಪತಿತನಾಗಿರಲಿ, ಅಂತಹ ವನು ಏನಾದರೂ ನಿನ್ನ ಕಡೆಗಣ್ನೋಟಕ್ಕೆ ಪಾತ್ರನಾದರೆ ಅವನನ್ನು ನೂರಾರು ಯುವತಿಯರು, ತಮ್ಮ ಜಡೆಗಳು ಸಡಿಲವಾಗಿ ಬಿಚ್ಚಿ ಹೋಗುತ್ತಿದ್ದರೂ, ಸ್ತನಗಳಿಂದ ಸೆರಗುಗಳು ಜಾರಿಬೀಳುತ್ತಿದ್ದರೂ, ಆಕಸ್ಮಿಕವಾಗಿ ಒಡ್ಯಾಣಗಳು ಕಿತ್ತು ಹೋಗುತ್ತಿದ್ದರೂ ಮತ್ತು ಸೀರೆಗಳೇ ಜಾರಿಹೋಗುತ್ತಿದ್ದರೂ ಅವುಗಳನ್ನು ಗಮನಿಸದೇ ಹಿಂಬಾಲಿಸುತ್ತಿರು ತಾರೆ. 14, ಕ್ಷಿತ್ ಷಟ್ನಂಚಾಶತ್-P. 46. ದೇವಿಯ ಪಾದಾಂಕಿತವಾದ ಪಟ್ಟಕಗಳ ಕಿರಣವಿಭಾಗ (ರೋಗ ಮತ್ತು ದುರ್ಭಿಕ್ಷಬಾಧೆಗಳ ನಿವೃತ್ತಿ) ಓ ದೇವಿ! ಸೃಥಿವೀತತ್ತ್ವದಿಂದ ಕೂಡಿದ ಮೂಲಾಧಾರದಲ್ಲಿ 56 ಕಿರಣ ಗಳಿವೆ. ಅಪ್‌ತತ್ತ್ವದಿಂದ ಕೂಡಿದ ಮಣಿಪೂರದಲ್ಲಿ 52 ಕಿರಣಗಳಿವೆ. ತೇಜಸ್ತತ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ३२३ ದಿಂದ ಕೂಡಿದ ಸ್ವಾಧಿಷ್ಠಾನದಲ್ಲಿ 62 ಕಿರಣಗಳಿವೆ. ವಾಯುತತ್ತ್ವದಿಂದ ಕೂಡಿದ ಅನಾಹತ ಚಕ್ರದಲ್ಲಿ 54 ಕಿರಣಗಳಿವೆ. ಆಕಾಶತತ್ತ್ವದಿಂದ ಕೂಡಿದ ವಿಶುದ್ಧಿ ಚಕ್ರದಲ್ಲಿ 72 ಕಿರಣಗಳಿವೆ. ಮನಸ್ತದಿಂದ ಕೂಡಿದ ಆಜ್ಞಾಚಕ್ರದಲ್ಲಿ 64 ಕಿರಣಗಳಿವೆ. ಹೀಗೆ ಪಟ್ಟಕಗಳಲ್ಲಿ ಇರುವ 360 ಕಿರಣಗಳ ಪುಂಜದ ಮೇಲೆ ನಿನ್ನ ಪಾದಾರವಿಂದ ಗಳೆರಡೂ ಬೆಳಗುತ್ತಿರುವುವು. 15. ಶರಜ್ಯೋತ್ಸಾಶುದ್ಧಾಂ-P, 51. ದೇವಿಯ ಸ್ವರೂಪವೇ ಮಧುರವಾಣಿಯ ಉಗಮಸ್ಥಾನ (ಕವಿತ್ವ ಮತ್ತು ಜ್ಞಾನಗಳ ಪ್ರಾಪ್ತಿ) ಓ ದೇವಿ ! ನೀನು ಶರತ್ಕಾಲದ ಬೆಳದಿಂಗಳಂತೆ ಶುಭ್ರಳಾಗಿದೀಯೆ. ಚಂದ್ರನ ಕಲೆಯಿಂದ ಕೂಡಿದ ಜಟಾಭಾರವೇ ನಿನ್ನ ಕಿರೀಟವಾಗಿದೆ. ವರದ ಮುದ್ರೆಯೂ ಅಭಯ ಮುದ್ರೆಯೂ, ಸ್ಪಟಿಕಮಣಿಯ ಅಕ್ಷರಮಾಲೆಯೂ (ಬಟ್ಟಲೂ) ಜ್ಞಾನ ಮುದ್ರೆಯೂ (ಪುಸ್ತಕವೂ) ನಿನ್ನ ನಾಲ್ಕು ಕೈಗಳನ್ನೂ ಅಲಂಕರಿಸಿವೆ. ಇಂತಹ ನಿನ್ನನ್ನು ಒಮ್ಮೆಯಾದರೂ ನಮಸ್ಕರಿಸದಿದ್ದರೆ ಮಧುಕ್ಷೀರದ್ರಾಕ್ಷಿಗಳ ಮಾಧುರ್ಯವನ್ನು ಹೊರಹೊಮ್ಮಿಸುವ ವಾಕ್ಷವಾಹಗಳು ಹೇಗೆ ತಾನೇ ಉದ್ಭವಿಸೀತು! 16. ಕಾಣಾಂ ಚೇತಃ-P. 52, ನವರಸಭರಿತವಾದ ವಾಣಿಯ ಪ್ರಕಾಶಕ್ಕೆ ಮೂಲವಾದ ದೇವಿಯ ಧ್ಯಾನ (ವೇದಶಾಸ್ತ್ರಾದಿಜ್ಞಾನಲಾಭ) ಓ ದೇವಿ ! ಮಹಾಕವಿಗಳ ಹೃದಯಕಮಲವನ್ನರಳಿಸುವ ಎಳೆಬಿಸಿಲಿನಂತೆ ಅರುಣವರ್ಣಗಳಿಂದ ನಿನ್ನನ್ನು ಯಾವ ಸಜ್ಜನರು ಭಜಿಸುವರೋ, ಅವರು ಬ್ರಹ್ಮನ ಪ್ರೇಯಸಿಯಾದ ಸರಸ್ವತಿಯ ನವಯೌವನದ ಶೃಂಗಾರ ರಸಪ್ರವಾಹದಿಂದ ಗಂಭೀರ ವಾದ ವಾಗ್ವಿಲಾಸವನ್ನು ಹೊಂದಿ, ಅದರ ಮೂಲಕ ಅನೇಕ ಸಹೃದಯರ ಹೃದಯ ಗಳನ್ನೂ ರಂಜಿಸಲು ಸಮರ್ಥರಾಗುವರು. 17. ಸವಿತ್ರಿ ಭಿರ್ವಾಚಾಂ-P. 54. ಕವಿತಾಮೂಲವಾದ ದೇವಿಯ ಧ್ಯಾನ (ಸರ್ವಕಲಾಜ್ಞಾನ) ಓ ದೇವಿ ! ವಾಹ್ಮಯಕ್ಕೆ ತವರೂರಾದ, ಚಂದ್ರ ಕಾನ್ತ ಶಿಲಾಖಂಡದಂತೆ ಅದ್ಭುತವಾದ ಕಾನಿಯುಳ್ಳ ವಶಿನ್ಯಾದಿ ಶಕ್ತಿಗಳೊಡನೆ ಕೂಡಿದ ನಿನ್ನನ್ನು ಧ್ಯಾನಿಸು CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ೩೪ ವವರು, ಮಹಾತ್ಮರ ಭಾವಭಂಗಿಗಳಿಂದ ಆಸ್ವಾದನೀಯವೂ, ಸರಸ್ವತಿಯ ಮುಖ ಕಮಲದ ಪರಿಮಳದಿಂದ ಭರಿತವೂ ಆದ ಮಧುರವಾದ ವಾಕ್ಕುಗಳಿಂದ ಕಾವ್ಯ ರಾಶಿಯನ್ನೇ ಹೊರಹೊಮ್ಮಿಸುವವರಾಗುತ್ತಾರೆ. 18. ತನುಚ್ಛಾಯಾಭಿಸ್ತೀ-P, 57, ದೇವವೇಶೈಯರನ್ನೂ ಆಕರ್ಷಿಸುವ ದೇವೀಸೌಂದರ್ಯ (ಸಕಲಪ್ರಾಣಿವಶ್ಯತೆ) ಓ ದೇವಿ ! ಬಾಲಸೂರ್ಯನ ಕಿರಣಗಳ ಕಾಯ್ದೆಯನ್ನು ಹೊಂದಿರುವ ನಿನ್ನ ದೇಹಕಾನ್ತಿಯಿಂದ ದ್ಯಾವಾಪೃಥಿವಿಗಳೆಲ್ಲವೂ ಎಳೆಗೆಂಪು ಬಣ್ಣವುಳ್ಳದ್ದಾಗಿದೆಯೆಂದು ಯಾವನು ಧ್ಯಾನಿಸುವವನೋ, ಅವನಿಗೆ ಹೆದರಿದ ಕಾಡುಜಿಂಕೆಯಂತೆ ಆಕರ್ಷ ಣೀಯವಾದ ಕಣ್ಣ ಳುಳ್ಳಊರ್ವಶೀ ಮೊದಲಾದ ದೇವವೇಶ್ಯಯರೂ ಸಹ ವಶರಾಗುವರು. 19. ಮುಖ ಬಿದ್ದುಂ ಕೃತ್ವಾ-P. 58, ಸುಂದರಿಯರೆಲ್ಲರನ್ನೂ ಆಕರ್ಷಿಸುವ ದೇವಿಯ ಅದ್ಭುತಸೌಂದರ್ಯವರ್ಣನೆ (ರಾಜ ರಾಕ್ಷಸ ಮೃಗ ಸ್ತ್ರೀಯರ ವಶ್ಯ) ಓ ದೇವಿ ! ಯಾವನು ವನಿತೆಯರ ಮುಖವನ್ನೇ ಬಿಂದುವಾಗಿರಿಸಿ, ಅದರ ಕೆಳಗೆ ಕುಚಗಳನ್ನೂ ಅದರ ಕೆಳಗೆ ಶಕ್ತಿರೂಪವಾದ ಯೋನಿಯನ್ನೂ ಭಾವಿಸಿ ಆ ಸ್ಥಾನಗಳಲ್ಲಿ ನಿನ್ನ ಕಾಮರಾಜ ಬೀಜವನ್ನು ಧ್ಯಾನಿಸುವನೋ ಅವನು, ಕೂಡಲೇ ಆ ವನಿತೆಯರ ಚಿತ್ರ ವಿಕಾರವನ್ನು ಮಾಡಬಲ್ಲನು, ಎಂಬುವುದು ಬಹಳ ಸಣ್ಣ ವಿಷಯವೇ ಸರಿ ಏಕೆಂದರೆ ಅವನು ಸೂರ್ಯಚಂದ್ರರನ್ನೇ ಸ್ತನಗಳನ್ನಾಗಿಯುಳ್ಳ ಮೂರು ಲೋಕಗಳನ್ನೂ ಸಹ ಮೋಹಗೊಳಿಸಬಲ್ಲನಲ್ಲವೇ ? 20, ಕಿರಮಭ್ಯ -P. 60. ಜ್ವರಪರಿಹಾರಕವಾದ ದೇವೀಧ್ಯಾನ (ವಿಷಶಾನ್ತಿ, ಜ್ವರನಿವೃತ್ತಿ) ಓ ದೇವಿ! ನಿನ್ನ ಅಂಗಗಳ ಕಿರಣರಾಶಿಯಿಂದಲೇ ಅಮೃತರಸವನ್ನು ಯಾವನು ತನ್ನ ಹೃದಯಕಮಲದಲ್ಲಿ ಧ್ಯಾನಿಸುತ್ತಾನೆಯೋ ಅವನು-ಸರ್ಪಗಳ ಚಿಮ್ಮಿಸುತ್ತಿರುವ ಚಂದ್ರಕಾಶಿಲಾಮಯವಾದ ಪುತ್ಥಳಿಕೆಯಂತಿರುವ ನಿನ್ನನ್ನು ಸೊಕ್ಕನ್ನು ತನ್ನ ದೃಷ್ಟಿಯಿಂದಲೇ ಅಡಗಿಸುವ ಗರುಡನಂತೆ, ಅಮೃತಧಾರೆಯನ್ನೇ ಸಿಂಪಡಿಸುವ ದೃಷ್ಟಿಯಿಂದ ಜ್ವರಪೀಡಿತರನ್ನೂ ಸುಖಪಡಿಸುವನು. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी 21. ತಟಲ್ಲೇಖಾತ೦-P. 62. ಪರಮಾನಂದವನ್ನು ಕೊಡುವ ದೇವಿಯ ಕಲೋಪಾಸನೆ (ಸಕಲಜನವಿರೋಧಪರಿಹಾರ) ಓ ದೇವಿ ! ಷಟ್ಕಮಲಗಳ ಮೇಲಿರುವ ಸಹಸ್ರದಲಕಮಲದಲ್ಲಿ ಮಿಂಚಿ ನಂತೆ ದೀರ್ಘವಾಗಿಯೂ ಸೂಕ್ಷ್ಮವಾಗಿಯೂ ಪ್ರಭಾಮಯವಾಗಿಯೂ ಹೊಳೆಯುವ ಸೋಮಸೂರ್ಯಾಗ್ನಿ ರೂಪವಾದ ನಿನ್ನ ಕಲೆಯನ್ನು, ಕಾಮಾದಿಮಲವೂ ಅವಿ ದ್ಯಾದಿಮಾಯಾವಿಕಾರವೂ ಇಲ್ಲದ ಮನಸ್ಸಿನಿಂದ ಸಾಕ್ಷಾತ್ಕರಿಸುವ ಮಹಾತ್ಮರು, ಎಲ್ಲೆಯಿಲ್ಲದ ಮಹಾಸುಖವನ್ನು ಸದಾಕಾಲದಲ್ಲಿಯೂ ಅನುಭವಿಸುತ್ತಿರುವರು. 22. 'ಭವಾನಿತ್ವಂ ದಾಸೇ-P. 63. ಭಗವತ್ಸಾಯುಜ್ಯವನ್ನು ಕೊಡುವ ದೇವಿಯ ಧ್ಯಾನವಿಶೇಷ (ಸಾಮ್ರಾಜ್ಯಾದಿಸಿದ್ಧಿ) ३२५ ಭಕ್ತನೊಬ್ಬನು "ಓ ಭವಾನಿ ! ನೀನು ನಿನ್ನ ದಾಸನಾದ ನನ್ನ ವಿಷಯದಲ್ಲಿ ಕರುಣಾಮಯವಾದ ಕಟಾಕ್ಷವನ್ನು ಬೀರಬೇಕು." ಇತ್ಯಾದಿಯಾಗಿ ಸ್ತುತಿಸುವ ಉದ್ದೇಶದಿಂದ "ಓ ಭವಾನಿ ! ನೀನು" ಎಂದು ಆರಂಭಿಸುವಷ್ಟರಲ್ಲಿಯೇ, ಅವನಿಗೆ ನಿನ್ನ ಪಾದಗಳ ಸಾಯುಜ್ಯವನ್ನೇ ದಯಪಾಲಿಸುವೆ. ನಿನ್ನ ಪಾದಗಳಾದರೋ ವಿಷ್ಣು ಬ್ರಹ್ಮ ಮತ್ತು ಇಂದ್ರರ ಶುಭ್ರವಾದ ಕಿರೀಟ ಕಾನ್ತಿಯಿಂದಲೇ ನೀರಾಜನವನ್ನು ಪಡೆಯುತ್ತಿರು ವುದು. 23, ತ್ವಯಾ ಕೃತ್ವಾ ವಾಮಂ-P. 64. ಶಕ್ತಿಸ್ವರೂಪಿಣಿಯನ್ನೂ ಶಿವಮಯವಾಗಿ ಕಾಣುವ ವಿಧಾನ: (ಸರ್ವಾಪನ್ನಿ ವೃತ್ತಿ, ಋಣಪರಿಹಾರ) ಓ ದೇವಿ ! ನೀನು ಶಿವನ ಶರೀರದ ಎಡಭಾಗವನ್ನು ಮೊದಲು ಅಪ ಹರಿಸಿದೆ. ನಂತರ ಅಷ್ಟರಲ್ಲೇ ತೃಪ್ತಿಯಿಲ್ಲದೇ ಉಳಿದ ಬಲಭಾಗವನ್ನೂ ಅಪಹರಿಸಿಬಿಟ್ಟೆ ಎಂದೇ ನಾವು ಊಹಿಸುತ್ತೇವೆ. ಏಕೆಂದರೆ ಈ ನಿನ್ನ ರೂಪವೆಲ್ಲಾ ಎಳೆಯ ಸೂರ್ಯನ ಕಾಯನ್ನೂ, ಮೂರು ಕಣ್ಣುಗಳನ್ನೂ, ಕುಚಗಳಭಾರದಿಂದ ನನ್ನ ತೆ ಯನ್ನೂ, ವಕ್ರವಾದ ಚಂದ್ರಲೇಖೆಯಿಂದ ಕೂಡಿದ ಕಿರೀಟವನ್ನೂ ಹೊಂದಿ, ಶಿವಮಯ ವಾಗಿಯೇ ಕಾಣುತ್ತಿದೆಯಲ್ಲವೆ ? CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३२६ सौन्दर्यलहरी 24. ಜಗತ್ ಸೂತೇ ಧಾತಾ-P. 65. ದೇವಿಯೇ ಕ್ರಿಯಾಶಕ್ತಿ ಸ್ವರೂಪಿಣಿ (ಭೂತ ಪ್ರೇತ ಪಿಶಾಚ, ಅಪಸ್ಮಾರಾದಿ ನಿವೃತ್ತಿ) ಓ ದೇವಿ! ಕ್ಷಣಮಾತ್ರ ಚಲಿಸುವ ನಿನ್ನ ಭೂಲತೆಯ ಅಪ್ಪಣೆಯನ್ನು ಪಡೆದ ಸದಾಶಿವನು ಬ್ರಹ್ಮಾದಿದೇವತೆಗಳಿಗೂ ಆಯಾ ಕ್ರಿಯಾಶಕ್ತಿಯನ್ನು ದಯಪಾಲಿಸು ವನು. ಅದರಿಂದಲೇ ಬ್ರಹ್ಮನು ಜಗತ್ತನ್ನು ಸೃಷ್ಟಿಸುವನು. ವಿಷ್ಣುವು ಅದನ್ನು ಪಾಲಿಸು ವನು. ರುದ್ರನು ಅದನ್ನು ಸಂಹರಿಸುವನು, ಮಹೇಶ್ವರನು ಈ ಮೂವರನ್ನೂ ಉಪ ಸಂಹರಿಸಿ ತನ್ನ ಶರೀರವನ್ನೂ ಮರೆಸಿಕೊಳ್ಳುವವನಾಗುತ್ತಾನೆ. 25. ತಯಾಣಾಂ ದೇವಾನಾಂ-P, 66, ದೇವಿಯ ಪೂಜೆಯೇ ತ್ರಿಮೂರ್ತಿಗಳಿಗೂ ತಲುಪುವುದು (ಸ್ಥಾನಮಾನಲಾಭ) ಓ ಶಿವೇ ! ಭಕ್ತನು ನಿನ್ನ ಪಾದಾರವಿಂದಗಳಲ್ಲಿ ಯಾವ ಪೂಜೆಯನ್ನು ಸಲ್ಲಿಸುವನೋ ಆ ಪೂಜೆಯೇ ನಿನ್ನ ಸರಜಸ್ತಮಸ್ಸು ಗಳಿಂದ ಆವಿರ್ಭವಿಸಿದ ಬ್ರಹ್ಮ ವಿಷ್ಣು ಮಹೇಶ್ವರರಿಗೂ ಸಲ್ಲುವುವು. ಏಕೆಂದರೆ ಇವರೆಲ್ಲರೂ ನೀನು ನಿನ್ನ ಪಾದಾರ ವಿಂದಗಳನ್ನು ಇಟ್ಟಿರುವ ಮಣಿಪೀಠದ ಸಮೀಪದಲ್ಲಿ ತಮ್ಮ ಶಿರಸ್ಸುಗಳ ಮೇಲೆ ಕೈ ಗಳನ್ನು ಜೋಡಿಸಿಕೊಂಡು ಯಾವಾಗಲೂ ನಿಂತಿರುವರಲ್ಲವೇ ! 26. ವಿರಿಂಚಿ: ಪಂಚತ್ವಂ-P. 67. ಶಿವನ ಶಾಶ್ವತತೆ (ಸರ್ವಸಿದ್ಧಿ, ಶತ್ರು ಜಯ) ಓ ಸತಿ । ಪ್ರಳಯಕಾಲದಲ್ಲಿ ಬ್ರಹ್ಮ ವಿಷ್ಣು ಯಮ ಕುಬೇರ ಮತ್ತು ಇಂದ್ರ ಮೊದಲಾದ ಎಲ್ಲರೂ ಕಣ್ಣು ಮುಚ್ಚಿ ಮರಣವನ್ನು ಹೊಂದುವರು. ಆದರೆ ನಿನ್ನ ಪತಿಯಾದ ಸದಾಶಿವನೊಬ್ಬನೇ ಇದರ ವೇಗಕ್ಕೆ ಸಿಗದೇ ಶಾಶ್ವತವಾಗಿ ವಿಹರಿಸುತ್ತಾನೆ. 27, ಜಪೋ ಜಲ್ಪತಿ ಶಿಲ್ಪಂ-P. 68. ಎಲ್ಲ ಕರ್ಮಗಳೂ ಸೇವಾರೂಪವಾಗುವಂತೆ ಪ್ರಾರ್ಥನೆ (ಮಂತ್ರ-ದೇವತಾ ಆತ್ಮಗಳ ಸಿದ್ಧಿ) CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ३२७ ಓ ದೇವಿ ! ನನ್ನ ಸ್ವಾಭಾವಿಕವಾದ ಸಲ್ಲಾಪಗಳೆಲ್ಲವೂ ನಿನ್ನ ಜಪವಾಗಲಿ, ನನ್ನ ಹಸ್ತ ವಿನ್ಯಾಸಗಳೆಲ್ಲವೂ ನಿನ್ನನ್ನು ಸಂತೋಷಗೊಳಿಸುವ ಮುದ್ರೆಯಾಗಲಿ, ನನ್ನ ನಡೆಯೆಲ್ಲವೂ ನಿನ್ನ ಪ್ರದಕ್ಷಿಣೆಯಾಗಲಿ, ನನ್ನ ದೈನಂದಿನ ಆಹಾರವೆಲ್ಲವೂ ನಿನಗೆ ಅರ್ಪಿಸಬೇಕಾದ ಯಜ್ಞಹವಿಸ್ಸಾಗಲಿ, ನಾನು ಕಾಲನ್ನು ನೀಡಿ ಮಲಗುವುದೇ ನಿನ್ನ ಪ್ರಣಾಮವೂ ಆಗಲಿ. ಹೀಗೆ ಆತ್ಮಾರ್ಪಣಬುದ್ಧಿಯಿಂದ ನಾನು ಪಡುವ ಸುಖವೆಲ್ಲವೂ ನಿನ್ನ ಪೂಜೆಯ ಪರ್ಯಾಯವೇ ಆಗಲಿ. 1 28. ಸುಧಾಮಪ್ಪಾಸ್ವಾದ-P. 70. ಶಕ್ತಿಯ ಕರ್ಣಭೂಷಣದಿಂದಲೇ ಶಿವನ ಅಮೃತತ್ವ (ಅಪಮೃತ್ಯು ನಿವಾರಣಾದಿ) ಓ ತಾಯಿ ! ಬ್ರಹ್ಮಂದ್ರಾದಿ ದೇವತೆಗಳೆಲ್ಲರೂ ಭಯಂಕರವಾದ ಜರಾ ಮರಣಗಳನ್ನು ಹಿಂಗಿಸುವ ಅಮೃತವನ್ನೇ ಪಾನಮಾಡಿದ್ದರೂ ಎಂದಾದರೊಂದು ದಿನ ಮೃತ್ಯುವಿಗೆ ಈಡಾಗಲೇ ಬೇಕಾಗಿದೆ. ಆದರೆ ಸದಾಶಿವನು ಮಾತ್ರ ಕಾಲಕೂಟ ವಿಷ ವನ್ನೇ ನುಂಗಿದರೂ ಎಂದೆಂದಿಗೂ ಮರಣಕ್ಕೆ ತುತ್ತಾಗಲಾರನು, ಇದು ಹೀಗಾಗಲು ನಿನ್ನ ಕರ್ಣಭೂಷಣಗಳ ಮಹಿಮೆಯೇ ಕಾರಣ. 29. ಕಿರೀಟು ವೈರಿಂಚಂ-P. 70. ದೇವಿಗೆ ಸದಾಶಿವನಲ್ಲಿರುವ ಗೌರವ ( ಮೂರ್ಖವಶ್ಯತೆ) ಓ ದೇವಿ ! ಬ್ರಹ್ಮ ವಿಷ್ಣು ಮತ್ತು ಇಂದ್ರರು ನಿನಗೆ ಸಾಷ್ಟಾಂಗ ಪ್ರಣಾಮವನ್ನು ಮಾಡುತ್ತಿರುವಾಗ, ಸದಾಶಿವನು ಬಂದಿದ್ದನ್ನು ತಿಳಿದು ಅವನನ್ನು ಸಡಗರದಿಂದ ಎದುರುಗೊಳ್ಳಲು ನೀನು ಏಳುವೆಯಲ್ಲವೇ ? ಆಗ "ಓ ತಾಯಿ! "ಮುಂದೆ ಬ್ರಹ್ಮನ ಕಿರೀಟವಿದೆ, ಅದನ್ನು ದೂರಮಾಡು, ಈ ಕಡೆ ವಿಷ್ಣುವಿನ ಕಠೋರ ವಾದ ಕಿರೀಟವನ್ನು ಎಡವೀಯೆ ! ಆ ಕಡೆ ಇಂದ್ರನ ಕಿರೀಟವನ್ನು ದಾಟಿ ಹೋಗು." ಇತ್ಯಾದಿಯಾದ ನಿನ್ನ ಪರಿಜನರು ನಿನ್ನನ್ನು ಕುರಿತು ಹೇಳುವುದು ಎಷ್ಟು ಉತ್ತಮ ವಾದ ಭಾವವನ್ನು ಕೊಡುವ ಮಾತುಗಳಾಗಿವೆ. 30. ಸ್ವದೇಹೋದ್ಧೂತಾಭಿಃ-P. 71. ದೇವಿಯ ಐಕ್ಯಭಾವೋಪಾಸನೆ (ಅಣಿಮಾದ್ಯಷ್ಟಸಿದ್ಧಿ, ಪರಕಾಯ ಪ್ರವೇಶ ಆಗ್ನಿಸ್ತಂಭನ) CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ಓ ಶಾಶ್ವತಳೇ ! ಓ ಸಜ್ಜನಸೇವ್ಯಳೇ ನಿನ್ನ ದೇಹದಿಂದ ಹೊರಹೊಮ್ಮುವ ಕಾಂತಿರೂಪವಾದ ಅಣಿಮಾದಿ ಸಿದ್ಧಿಗಳಿಂದ ಸುತ್ತುವರಿಯಲ್ಪಟ್ಟ ನಿನ್ನನ್ನು, ಯಾವನು 'ನಾನು' ಎಂಬ ಐಕ್ಯಭಾವದಿಂದ ಯಾವಾಗಲೂ ಧ್ಯಾನಿಸುವನೋ, ಅವನು ಮುಕ್ಕಣ್ಣನ ಐಶ್ವರ್ಯವನ್ನೂ ಹುಲ್ಲಿನಂತೆ ಕಡೆಗಾಣಿಸುತ್ತಾನೆ. ಅಂತಹವನಿಗೆ ಪ್ರಲಯಕಾಲದ ಅಗ್ನಿಯೂ ಸಹ ಮಂಗಳನೀರಾಜನವನ್ನು ಅರ್ಪಿಸುವುದು. ಇದರಲ್ಲಿ ಏನೂ ಅಂತಹ ಆಶ್ಚರ್ಯವಿಲ್ಲವಷ್ಟೇ. ३२८ 31. ಚತುಷ್ಪಾ ತನ್ನ -P. 72. 8 ಪುರುಷಾರ್ಥದ ಹಾದಿಯನ್ನು ತೋರಿಸುವ ಶ್ರೀಚಕ್ರದ ಮಹಿಮೆ (ಸಕಲಜನವಶ್ಯ, ರಾಜವಶ್ಯ) ಓ ದೇವಿ! ಶಿವನು ಅನೇಕ ದುಷ್ಟ ಸಿದ್ಧಿಗಳನ್ನು ಕೊಡುವ ಅರವತ್ತನಾಲ್ಕು ತಂತ್ರಗಳ ಮೂಲಕ ಲೋಕವನ್ನೆಲ್ಲಾ ವಂಚಿಸುತ್ತಿದ್ದನು. ಆದರೆ ನಿನ್ನ ನಿರ್ಬಂಧದಿಂದ ಸಮಸ್ತ ಪುರುಷಾರ್ಥಗಳನ್ನೂ ಈಡೇರಿಸುವ ಸಾಮರ್ಥ್ಯವನ್ನು ಸ್ವತಂತ್ರವಾಗಿ ಹೊಂದಿ ರುವ ಈ ನಿನ್ನ ಸತ್ಯತಂತ್ರವೊಂದನ್ನು ಭೂಮಿಗೆ ಇಳಿದು ಬರುವಂತೆ ಮಾಡಿದನು. 32. ಶಿವಃ ಶಕ್ತಿಃ ಕಾಮಃ-P, 81. ಪಂಚದಶಾಕ್ಷರೀಮಂತ್ರೋದ್ಧಾರ . (ವಿದ್ಯಾಸಿದ್ಧಿ, ರಸಾಯನಸಿದ್ಧಿ) ಎಂಬ ಓ ತಾಯೇ ! ಶಿವ (ಕ) ಶಕ್ತಿ (ಏ) ಕಾಮ (ಈ) ಕ್ಷಿತಿ (ಲ) ವರ್ಣಗಳುಳ್ಳ ಆತ್ಮೀಯ ಖಂಡವನ್ನೂ, ರವಿ (ಹ) ಶೀತಕಿರಣ (ಸ) ಸ್ಮರ (ಕ) ಹಂಸ (ಹ) ಶಕ್ರ (ಲ) ಎಂಬ ವರ್ಣಗಳುಳ್ಳ ಸೂರ್ಯಖಂಡವನ್ನೂ, ಪರಾ (ಸ) ಮಾರ (ಕ) ಹರಿ (ಲ) ಎಂಬ ವರ್ಣಗಳುಳ್ಳ ಸೋಮಖಂಡವನ್ನೂ, ಇವುಗಳ ಕೊನೆಯಲ್ಲಿ ರುದ್ರ ಗ್ರಂಥಿ-ಬ್ರಹ್ಮಗ್ರಂಥಿ-ವಿಷ್ಣು ಗ್ರಂಥಿಗಳ ಸ್ಥಾನದ ಹೃಲ್ಲೇಖಾಬೀಜ ಅಂದರೆ ಹೀ ಕಾರವನ್ನೂ ಸೇರಿಸಿದರೆ ಅದು ತ್ರಿಪುರಸುಂದರಿಯಾದ ನಿನ್ನ ಪಂಚದಶಾಕ್ಷರೀಮಂತ್ರದ ಒಂದು ಪ್ರತೀಕವೇ ಆಗಿಬಿಡುತ್ತದೆ. 33. ಸ್ಮರು ಯೋನಿಂ ಲಕ್ಷ್ಮೀಂ-P, 88, ದೇವೀಮಂತ್ರೋಪಾಸನೆಯ ಕ್ರಮ (ಬಹುಧನಪ್ರಾಪ್ತಿ) CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ३२९ ಓ ನಿತ್ಯಳೇ ! ನಿನ್ನ ಮಂತ್ರದ ಆದಿಯಲ್ಲಿ ಸ್ಮರ ಯೋನಿ= ಭುವ ನೇಶ್ವರೀ-ಲಕ್ಷ್ಮಿ ಯರ ಬೀಜಾಕ್ಷರಗಳನ್ನು (=ಕ್ಲೀಂ-ಹೀಂ-ಶ್ರೀಂ) ಜೋಡಿಸಿ, ಎಲ್ಲೆಯಿಲ್ಲದ ನಿತ್ಯಾನಂದವನ್ನನುಭವಿಸುವ ರಸಿಕರಾದ ಯೋಗೀಶ್ವರರು, ಚಿಂತಾಮಣಿ ಗಳ ಸಮೂಹದಿಂದ ಅಕ್ಷಮಾಲಿಕೆಯನ್ನು ರಚಿಸಿಕೊಂಡು, ಕಾಮಧೇನುವಿನ ನೂರಾರು ಆಜ್ಯಧಾರೆಗಳಿಂದ ಶಿವಾಗ್ನಿಯಲ್ಲಿ ಹೋಮವನ್ನು ಮಾಡುತ್ತಾ, ನಿನ್ನನ್ನೇ ಭಜಿಸುತ್ತಿರು ವರು. 34. ಶರೀರಂ ತ್ವಂ ಶದ್ರೋ-P. 100, ಶಿವಶಕ್ತಿಗಳ ಐಕ್ಯವರ್ಣನ (ಬುದ್ಧಿ ಪ್ರಾಪ್ತಿ) ಓ ಭಗವತಿ! ಶಿವನಿಗೆ ನೀನು, ಸೂರ್ಯಚಂದ್ರರನ್ನೇ ಸ್ತನಗಳಾಗಿಯುಳ್ಳ ಶರೀರವಾಗಿರುವೆ. ನಿನ್ನ ಶರೀರವೇ ನವವ್ಯೂಹಾತ್ಮಕನಾದ ಆನಂದಭೈರವನ ಪರಿಶುದ್ಧ ಸ್ವರೂಪವಾಗಿದೆ. ಆದ್ದರಿಂದಲೇ ಆನಂದಭೈರವ ಆನಂದಭೈರವೀಸ್ವರೂಪರಾದ ನಿಮ್ಮಿಬ್ಬ ರಿಗೂ ಶೇಷಶೇಷಿಭಾವವು ಬಹಳ ಸಮರಸವಾಗಿ ಹೊಂದಿಕೊಂಡಿರುವುದು. 35, ಮನಂ ವೋಮ ತ್ವಂ P. 105. ದೇವಿಯ ತತ್ರಾತ್ಮಿಕತೆ (ಕ್ಷಯರೋಗನಿವೃತ್ತಿ) ಓ ದೇವಿ ! ಮನಸ್ಸು, ಆಕಾಶ, ವಾಯು, ಅಗ್ನಿ, ಅಪ್ಪು, ಭೂಮಿ, ಎಂಬ ಎಲ್ಲ ತತ್ತ್ವವೂ ನೀನೇ ಆಗಿದೀಯೆ. ಇವೆಲ್ಲವೂ ನಿನ್ನಲ್ಲಿಯೇ ಲಯ ಹೊಂದಿದ ನಂತರ ಏನೂ ಇರುವುದಿಲ್ಲವಷ್ಟೇ ! ಆದರೆ ಆಮೇಲೆ ನೀನೇ ಒಂದಾನೊಂದು ಕಾಲಕ್ಕೆ ನಿನ್ನನ್ನು ಜಗದ್ರೂಪಕ್ಕೆ ತಂದುಕೊಂಡು ವಿಸ್ತಾರಪಡಿಸಿಕೊಳ್ಳಲು ಶಿವಶಕ್ತಿಗಳ ರೂಪವನ್ನು ಚಿದಾನಂದರೂಪದಲ್ಲಿ ತಾಳುತ್ತೀಯಲ್ಲವೇ. 36. ತವಾಜ್ಞಾ ಚಕ್ರಸ್ಲಂ-P. 107, ಆಜ್ಞಾ ಚಕ್ರದಲ್ಲಿ ದೇವಿಯ ಧ್ಯಾನಕ್ರಮ (ಅನೇಕ ರೋಗ ಶಾಸ್ತ್ರಿ) ಓ ದೇವಿ ! ನಿನ್ನ ಯಾವ ಪ್ರಭುವನ್ನು ಆರಾಧಿಸುವವನು ಸೂರ್ಯಚಂದ್ರಾ ಗಳಿಗೆ ವಿಷಯವಾಗದ ಮತ್ತು ಬಾಹ್ಯ ಪ್ರಕಾಶರಹಿತವಾದ ಅಲೌಕಿಕಪ್ರಕಾಶ ಪ್ರಪಂಚ ದಲ್ಲಿ ವಾಸಮಾಡುವನೋ ! ಅಂತಹ ನಿನ್ನ ಆಜ್ಞಾಚಕ್ರದಲ್ಲಿರುವ, ಕೋಟಿ ಸೂರ್ಯ ಚಂದ್ರರ ಕಾಂತಿಯಿಂದಲೂ ಪರಚೈತನ್ಯದಿಂದಲೂ ಆವೃತನಾದ ಪರಶಿವನನ್ನು ಸದಾ ವಂದಿಸುತ್ತೇನೆ. 1 CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३३० सौन्दर्यलहरी 108 37, ವಿಶುದ್ಧತೇ-P, ವಿಶುದ್ಧಿ ಚಕ್ರದಲ್ಲಿ ದೇವಿಯ ಧ್ಯಾನ (ಬ್ರಹ್ಮರಥೋಬಾಧಾನಿವೃತ್ತಿ) ಓ ದೇವಿ ! ವಿಶುದ್ಧಿ ಚಕ್ರದಲ್ಲಿ ಶುದ್ಧವಾದ ಸ್ಪಟಿಕಶಿಲೆಯಂತೆ ಸ್ವಚ್ಛನೂ, ಆಕಾಶತತ್ತ್ವವನ್ನು ಸೃಷ್ಟಿಸುವವನೂ ಆದ ಶಿವನನ್ನೂ, ಅವನೊಂದಿಗೆ ಸರಿಸಮವಾಗಿ ಹೆಜ್ಜೆಯಿಡುತ್ತಿರುವ ದೇವಿಯನ್ನೂ ನಮಸ್ಕರಿಸುತ್ತೇನೆ. ಈ ಇಬ್ಬರಿಂದ ಹೊರ ಹೊಮ್ಮುವ ಬೆಳದಿಂಗಳಿನಂತಿರುವ ಕಾಂತಿಪುಂಜದಿಂದ ಈ ಜಗತ್ತೇ ತನ್ನ ಒಳಗಿನ ಕಗ್ಗತ್ತಲೆಯನ್ನು ಹೋಗಲಾಡಿಸಿಕೊಂಡು ಚಕೋರಪಕ್ಷಿಯಂತೆ ನಲಿಯುತ್ತದೆ. ಯಲ್ಲವೇ ! 38. ಸಮುಲತ್‌ಸಂವಿತ್-P. 109. ಅನಾಹತಚಕ್ರದಲ್ಲಿ ದೇವಿಯ ಧ್ಯಾನ (ಬಾಲಾರಿಷ್ಟ ನಿವೃತ್ತಿ) ಓ ದೇವಿ ! ಅನಾಹತ ಚಕ್ರದಲ್ಲಿ ಅರಳಿರುವ ಹೃದಯಕಮಲದ ಮಕರನವನ್ನು ಸವಿಯುತ್ತಿರುವ ಮಹಾತ್ಮರ ಮಾನಸಸರೋವರದಲ್ಲಿ ಸಂಚರಿಸುತ್ತಿರುವುದೂ, ತನ್ನ ಇಂಚರದಿಂದ ಹದಿನೆಂಟು ವಿದ್ಯೆಗಳನ್ನೂ ಸೃಷ್ಟಿಸುವುದೂ, ನೀರಿನಿಂದ ಹಾಲನ್ನು ಬೇರ್ಪಡಿಸುವಂತೆ ಎಲ್ಲದರಲ್ಲಿಯೂ ದೋಷಗಳಿಂದ ಗುಣಗಳನ್ನು ಬೇರ್ಪಡಿಸಿ ಸವಿಯು ತಿರುವುದೂ ಆದ ಲೋಕಾತೀತವಾದ ಆ ಹಂಸಯುಗ್ಯವನ್ನು ಭಜಿಸುತ್ತೇನೆ. 39. ತವ ಸಾ ಸ್ವಾಧಿಷ್ಟಾನೇ-P. 111. ಸ್ವಾಧಿಷ್ಠಾನಚಕ್ರದಲ್ಲಿ ದೇವಿಯ ಧ್ಯಾನ (ದುಃಸ್ವಪ್ನ ನಿವೃತ್ತಿ) ಓ ತಾಯೇ ! ಸ್ವಾಧಿಷ್ಠಾನದ ಅಗ್ನಿ ತತ್ತ್ವವನ್ನು ಆಶ್ರಯಿಸಿರುವ ಸಂವರ್ತಾ ಯೆಂಬ ಪರಮೇಶ್ವರನನ್ನೂ, ಮಹತ್ಪದವಾಚ್ಯಳಾದ ಆ ಸಮಯಿಯನ್ನೂ ಸ್ತುತಿಸು ತೇನೆ. ಮಹಾಕ್ರೋಧವುಳ್ಳ ಆ ಪರಮೇಶ್ವರನ ದೃಷ್ಟಿಯು ಮಹದಾದಿಲೋಕಗಳೆಲ್ಲ ವನ್ನೂ ಸುಡುತ್ತಿರುವಾಗ, ದಯಾಪೂರಿತವಾದ ನಿನ್ನ ದೃಷ್ಟಿಯು ಅದಕ್ಕೆ ಶೈತ್ಯೋಪ ಚಾರವನ್ನು ಮಾಡುತ್ತಿರುವಂತಿದೆಯಲ್ಲವೇ ? 40. ತಟತನಂ ಶಕ್ತಾ, P. 112 ಮಣಿಪೂರಚಕ್ರದಲ್ಲಿ ದೇವಿಯ ಧ್ಯಾನ (ಸ್ವಪ್ನದಲ್ಲಿ ಇಷ್ಟಾರ್ಥದರ್ಶನ) CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ಓ ದೇವಿ ! ನಿನ್ನ ಮಣಿಪೂರಚಕ್ರದ ಎಲ್ಲಾ ಕಗ್ಗತ್ತಲೆಯನ್ನೂ ನೀಗಿಸುವ ಶಕ್ತಿ ಯೆಂಬ ಮಿಂಚಿನಿಂದಲೂ, ಪ್ರಕಾಶಮಾನವಾದ ನಾನಾವಿಧ ರತ್ನಾಭರಣಗಳಿಂದ ನಿರ್ಮಿತವಾದ ಇಂದ್ರಧನುಸ್ಸಿನಿಂದಲೂ ಕೂಡಿರುವ ಶ್ಯಾಮವರ್ಣನಾದ ಹರನೆಂಬ ಸೂರ್ಯನಿಂದ ಕಾದು, ಮೂರು ಲೋಕಕ್ಕೂ ಮಳೆಗರೆಸುವ ಬಗ್ಗೆ ಸಲಶಕ್ಯವಾದ ಕಾರ್ಮುಗಿಲೊಂದನ್ನು ಸದಾ ಭಜಿಸುತ್ತೇನೆ. 41. ತವಾಧಾರೇ ಮೂಲೇ-P, 115, ಮೂಲಾಧಾರದಲ್ಲಿ ದೇವಿಯ ಧ್ಯಾನ (ಉದರರೋಗನಾಶ) ಓ ದೇವಿ ! ನಿನ್ನ ಮೂಲಾಧಾರ ಚಕ್ರದಲ್ಲಿ ಲಾಸ್ಯಾಸಕ್ತಳಾದ ಸಮಯೆಯೆಂಬ ಆನಂದಭೈರವಿಯೊಂದಿಗೆ ಕೃಷ್ಣಾರಾದಿನವರಸಭರಿತವಾದ ಅದ್ಭುತತಾಂಡವವನ್ನು ಮಾಡುತ್ತಿರುವ ಆನಂದ ಭೈರವನನ್ನು ಧ್ಯಾನಿಸುತ್ತೇನೆ. ಜಗತೃಷ್ಟಿಗಾಗಿ ಈ ರೀತಿ ಕೂಡಿದವರಾದ ಇವರೇ ಈ ಜಗತ್ತಿನ ತಾಯಿ ತಂದೆಗಳಾಗಿರುವರಲ್ಲವೇ? 42. ಗತೈ ರ್ಮಾಣಿಕತ್ವಂ-P. 124, ದೇವಿಯ ಕಿರೀಟ ವರ್ಣನೆ (ಮಹೋದರವ್ಯಾಧಿನಾಶ) ಓ ದೇವಿ ! ರತ್ನ ರೂಪದಲ್ಲಿ ದಟ್ಟವಾಗಿ ಹುದುಗಿಸಲ್ಪಟ್ಟ ಹನ್ನೆರಡು ಸೂರ್ಯ ರಿಂದ ಕೂಡಿದ ನಿನ್ನ ಚಿನ್ನದ ಕಿರೀಟವನ್ನು ವರ್ಣಿಸಲನುವಾಗುವವನು, ಮೊದಲು ಆ ರತ್ನ ಕಾನ್ತಿಯ ವ್ಯಾಪ್ತಿಯಿಂದ ಚಿತ್ರ ವಿಚಿತ್ರವಾಗಿ ಕಾಣುವ ಅಲ್ಲಿನ ಚಂದ್ರ ಖಂಡವನ್ನು ನೋಡಿ, ಕಾಮನ ಬಿಲ್ಲೆಂದೇ ಭಾವಿಸುವನಲ್ಲವೇ ? 43. ಧುನೋತು ಧ್ಯಾನಂ ನಃ-P. 124 ಕೇಶಪಾಶಗಳ ವರ್ಣನೆ (ಸಕಲಜನವಶ್ಯತೆ) ಓ ದೇವಿ ! ಅರಳಿದ ಕನ್ನೈದಿಲೇ ಹೂಗಳ ಗೊಂಚಲಿನಂತೆ ದಟ್ಟವೂ ಸ್ನಿಗ್ಧವೂ ನುಣುಪೂ ಮೃದುವೂ ಆದ ನಿನ್ನ ಕೇಶಪಾಶವು ನಮ್ಮ ಅಜ್ಞಾನವೆಂಬ ಕತ್ತಲೆಯನ್ನು ಹೋಗಲಾಡಿಸಲಿ. ಇಂದ್ರನ ನಂದನೋದ್ಯಾನದ ಕಲ್ಪವೃಕ್ಷದ ಹೂಗಳೆಲ್ಲವೂ ನಿನ್ನ ಈ ಕೇಶಪಾಶದಲ್ಲಿರುವ ಸ್ವಾಭಾವಿಕವಾದ ಪರಿಮಳವನ್ನು ಹೊಂದುವುದಕ್ಕಾಗಿಯೇ ನಿನ್ನ ಕೇಶಪಾಶಗಳಲ್ಲಿಯೇ ವಾಸಿಸುತ್ತಿರಬಹುದೆಂದು ತಿಳಿಯಬೇಕಾಗಿದೆಯಲ್ಲವೇ ? ಈ CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३३२ सौन्दर्यलहरी 44, ತನೋತು ಕ್ಷೇಮಂ ನಃ-P. 127 ಬೈತಲೆಯ ವರ್ಣನೆ (ವಶ್ಯತೆ, ಮತ್ತು ಬಾಧೆಗಳ ಪರಿಹಾರ) ಓ ದೇವಿ ! ನಿನ್ನ ಯಾವ ಬೈತಲೆಯ ರೇಖೆಯು ನಿನ್ನ ಮುಖಸೌಂದರ್ಯದ ಅಲೆಗಳ ಪ್ರವಾಹದ ಹಾದಿಯೋ ಎಂಬಂತಿದೆಯೋ, ಮತ್ತು ದಟ್ಟವಾದ ಕೇಶಪಾಶ ರೂಪದಲ್ಲಿ ಕಾಣುವ ಕಗ್ಗತ್ತಲೆಯೆಂಬ ಶತ್ರುಗಳಿಂದ ಸೆರೆಹಿಡಿಯಲ್ಪಟ್ಟ ಸೂರ್ಯನ ಎಳೆಬಿಸಿಲಿನಂತೆ ಕಾಣುವ ಸಿಂಧೂರದಿಂದ ಅಲಂಕರಿಸಲ್ಪಟ್ಟಿದೆಯೋ, ಅಂಥಾ ನಿನ್ನ ಬೈತಲೆಯ ರೇಖೆಯು ನಮ್ಮೆಲ್ಲರಿಗೂ ಕ್ಷೇಮವನ್ನುಂಟುಮಾಡಲಿ. 45. ಅರಾಲೈ: ಸ್ವಾಭಾವ್ಯಾತ್ -P. 128 ಮುಖಕಮಲವರ್ಣನ (ವಾಕ್ಸಿದ್ಧಿ) ಓ ದೇವಿ! ಸ್ವಾಭಾವಿಕವಾಗಿಯೇ ಕುಟಿಲವಾಗಿಯೂ ಮರಿದುಂಬಿಗಳಂತೆ ಕಪ್ಪಾದ ಕಾಂತಿಯುಳ್ಳವುಗಳಾಗಿಯೂ ಇರುವ ಮುಂಗುರುಳುಗಳಿಂದ ಸುತ್ತುವರಿದ ನಿನ್ನ ಮುಖಮಂಡಲವು ಕಮಲದ ಕಾಂತಿಯನ್ನೂ ಪರಿಹಾಸಮಾಡುವಂತಿದೆ. ಹಾಗೆಯೇ ನೀನು ಮುಗುಳಗೆ ನಗುವಾಗ ಪ್ರಕಾಶಿಸುವ ಹಲ್ಲುಗಳ ಕಾನಿಯೆಂಬ ಕೇಸರಗಳಿಂದ ಕೂಡಿ ಪರಿಮಳಭರಿತವಾದ ಆ ನಿನ್ನ ಮುಖಮಂಡಲದಲ್ಲಿಯೇ ಕಾಮ ದಹನವೆಸಗಿದ ಶಿವನ ಹಣೆಗಣ್ಣೆಂಬ ದುಂಬಿಗಳೂ ಆನಂದಪಡುವಂತಿದೆ. 46. ಲಲಾಟಂ ಲಾವಣ್ಯ-P, 129 ಹಣೆಯ ವರ್ಣನ (ಭರ್ತೃ ಸಮಾಗಮ, ಗರ್ಭಧಾರಣೆ) ದಿಂದ ಶುಭ್ರವಾಗಿ ಹೊಳೆಯುತ್ತದೆಯೋ, ಅದನ್ನೇ ನಾನು ಕಿರೀಟಾಲಂಕೃತವಾದ ಓ ದೇವಿ! ಯಾವ ನಿನ್ನ ಮುಖಮಂಡಲವು ತನ್ನದೇ ಆದ ಲಾವಣ್ಯದ ಪ್ರಕಾಶ ಅಲಂಕಾರವಾದ ಚಂದ್ರಕಲೆ ಮತ್ತು ಈ ಮುಖಚಂದ್ರಖಂಡ ಇವೆರಡರ ವಿಲಕ್ಷಣವಾದ ಎರಡನೆಯ ಚಂದ್ರಾರ್ಧಖಂಡವೆಂದು ಭಾವಿಸುತ್ತೇನೆ ಏಕೆಂದರೆ ನಿನ್ನ ಚೂಡೆಗೆ ಒಂದು ಜೋಡಣೆಯಿಂದ ಅಮೃತಧಾರೆಯನ್ನು ಸುರಿಸುವ ಪೂರ್ಣಚಂದ್ರನ ಒಂದು ಆಕಾರವೇ ತೋರುವುದಾಗಿದೆಯಲ್ಲವೇ ? CC-0. Jangamwadi Math Collection. Digitized by eGangotri 9 सौन्दर्यलहरी 47, ಭ್ರುವ ಭುಗ್ನ P. 131 ಹುಬ್ಬುಗಳ ವರ್ಣನೆ (ದೇವತಾವಶ್ಯ, ಸಕಲಜನವಶ್ಯ) ಓ ಉಮೇ ! ಲೋಕದ ಎಲ್ಲವಿಧವಾದ ಭಯವನ್ನೂ ನಾಶಮಾಡುವುದರಲ್ಲಿ ನಿರತಳಾದವಳೇ ! ಕೊಂಚ ಬಾಗಿರುವ ನಿನ್ನ ಹುಬ್ಬುಗಳನ್ನು ನಾನು ಮನ್ಮಥನಬಿಲ್ಲೆಂದೇ ತಿಳಿಯುತ್ತೇನೆ. ಅಲ್ಲಿ ದುಂಬಿಗಳಂತಿರುವ ನಿನ್ನ ಕಣ್ಣುಗಳೇ ಹೆದೆ. ಅದರ ಮಧ್ಯ ಭಾಗವು, ಧನುರ್ಧಾರಿಯಾದ ಮನ್ಮಥನ ಬಲಗೈಯಿನ ಮಣಿಕಟ್ಟಿನಿಂದಲೂ ಮುಷ್ಟಿ ಯಿಂದಲೂ ಮರೆಸಲ್ಪಟ್ಟಿರುವಂತೆ ತೋರುತ್ತದೆ. 48. ಅಹಃ ಸೂತೇ ಸವ್ಯಂ -P. 133 ನೇತ್ರಗಳ ವರ್ಣನೆ (ನವಗ್ರಹದೋಪಶಾಸ್ತ್ರಿ) ३३३ ಓ ದೇವಿ ! ನಿನ್ನ ಬಲಗಣ್ಣು ಸೂರ್ಯರೂಪವಾಗಿ ಹಗಲನ್ನೂ, ಎಡಗಣ್ಣು ಚಂದ್ರರೂಪವಾಗಿ ರಾತ್ರಿಯನ್ನೂ, ಮತ್ತು ಹಣೆಗಣ್ಣು ಸ್ವಲ್ಪ ಅರಳಿರುವ ತಾವರೆ ಯಂತೆ ಕೆಂಪಾಗಿ (ಅಗ್ನಿ ರೂಪವಾಗಿ) ಹಗಲು ರಾತ್ರಿಗಳ ಮಧ್ಯದಲ್ಲಿ ತೋರುವ ಸಂಧ್ಯಾಕಾಲವನ್ನೂ ಸೃಷ್ಟಿಸುತ್ತವೆ. 49, ವಿಶಾಲಾ ಕಲ್ಯಾಣೀ-P. 134 ಕಟಾಕ್ಷವರ್ಣನೆ (ನಿಧಿ ದರ್ಶನ) ಓ ದೇವಿ ! ನಿನ್ನ ಕಣ್ಣು ಮತ್ತು ದೃಷ್ಟಿಗಳು ಅಗಲವಾಗಿರುವುದರಿಂದ ವಿಶಾಲಾ ಎಂದೂ, ಮಂಗಳಮಯವಾದ್ದರಿಂದ ಕಲ್ಯಾಣೀ ಎಂದೂ, ಸ್ಪುಟವಾದ ಕಾ ಯೊಂದಿಗೆ ನೈದಿಲೆಗಳಿಂದಲೂ ಗೆಲ್ಲಲಸಾಧ್ಯವಾದ್ದರಿಂದ ಅಯೋಧ್ಯಾ ಎಂದೂ, ಹೀಗೆಯೇ ಕರುಣಾರಸಪ್ರವಾಹಕ್ಕೆ ಆಧಾರವಾಗಿಯೂ, ಅವ್ಯಕ್ತ ಮಧುರವಾಗಿಯೂ, ದೀರ್ಘವಾಗಿಯೂ, ಭಕ್ತರ ರಕ್ಷಣೆಯನ್ನು ನೀಡುವುದಾಗಿಯೂ, ಎಲ್ಲಾ ನಗರಗಳ ಪೂರ್ಣಧರ್ಮವನ್ನು ಹೊಂದಿ ಗೆಲ್ಲುವುದಾಗಿಯೂ ಇರುವುದರಿಂದ ಕ್ರಮವಾಗಿ ಧಾರಾ-ಮಧುರಾ-ಭೋಗವತೀ-ಅವಂತೀ-ವಿಜಯಾ-ಎಂದೂ ಹೆಸರುಗಳನ್ನು ಹೊಂದಿ ಎಲ್ಲೆಲ್ಲಿಯೂ ಬೆಳಗುತ್ತಿವೆ. CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३३४ 50. सौन्दर्यलहरी ಕವೀನಾಂ ಸಂದರ್ಭ-P. 135 ಹಣೆಗಣ್ಣಿನ ವರ್ಣನೆ ( ಮಸೂರಿಕಾರೋಗನಾಶ) ಓ ದೇವಿ ! ಕವಿಗಳ ಕಾವ್ಯರಾಶಿಯೇ ನವರಸಗಳನ್ನು ಸುರಿಸುವ ಒಂದು ರೀತಿಯ ಹೂಗೊಂಚಲು, ಅದರ ಮಕರಂದ ರಸವನ್ನು ನಿನ್ನ ಕಿವಿಗಳು ಸದಾ ಪಾನಮಾಡುತ್ತಿವೆ. ನಿನ್ನ ಕಡೆಗಣ್ಣುಗಳಾದರೋ, ಅವುಗಳನ್ನು ಯಾವಾಗಲೂ ಮರಿದುಂಬಿಗಳಂತೆ ಆಶ್ರಯಿಸಿ ಅಲ್ಲಿರುವ ನವರಸಗಳನ್ನೂ ಸವಿಯಲು ಹಂಬಲಿಸುತ್ತಿವೆ. ಪ್ರಾಯಶಃ ಇದನ್ನು ಗಮನಿಸಿಯೇ ನಿನ್ನ ಹಣೆಗಣ್ಣು ಅಷ್ಟು ಕೆಂಪಾಗಿರಬಹುದೆಂದು ಭಾವಿಸುತ್ತೇನೆ. 51. ಶಿವೇ ಸೃಜ್ಞಾ ರಾದ್ರ್ರಾ-P. 137 ನವರಸಮಯವಾದ ನೋಟದ ವರ್ಣನೆ (ಸರ್ವಜನವಶ್ಯತೆ) ಓ ದೇವಿ ! ನಿನ್ನ ದೃಷ್ಟಿಯು ನಾನಾವಿಷಯಗಳಲ್ಲಿ ನಾನಾವಿಧ ರಸಭಾವಗಳನ್ನು ತಾಳುತ್ತಿದೆಯೆಂದರೆ ಅತ್ಯುಕ್ತಿಯಲ್ಲ. ಏಕೆಂದರೆ ಇದು ಶಿವನಲ್ಲಿ ಶೃಂಗಾರವನ್ನೂ ತಾವರೆಗಳಲ್ಲಿ ರಾಗರಕ್ತಿಮೆಯಿಂದ ವೀರರಸವನ್ನೂ, ನನ್ನಲ್ಲಿ ಕರುಣರಸವನ್ನೂ, ಶಿವನ ಚರಿತೆಗಳಲ್ಲಿ ಅದ್ಭುತರಸವನ್ನೂ, ಸಖಿಯರಲ್ಲಿ ಹಾಸ್ಯರಸವನ್ನೂ, ಸರ್ಪಾಭರಣಗಳಲ್ಲಿ ಭಯಾನಕರಸವನ್ನೂ, ಭಗವದ್ಧರ್ಮವಿದೂರರಲ್ಲಿ ಬೀಭತ್ಸ ರಸವನ್ನೂ, ಮತ್ತು ಯಾದ ಗಂಗೆಯಲ್ಲಿ ರೌದ್ರರಸವನ್ನೂ, ಹೀಗೆ ಎಲ್ಲ ರಸಗಳನ್ನೂ ಸುಸ್ಪಷ್ಟವಾಗಿ ತಾಳು ವುದಾಗಿದೆಯಲ್ಲವೇ ? ಸವತಿ 52. ಗತೇ ಕರ್ಣಾಭರ್ಣ P. 138 ನೇತ್ರ ದೈರ್ಘ ವರ್ಣನೆ (ಕಿವಿ ಕಣ್ಣುಗಳ ರೋಗ ನಿವೃತ್ತಿ) ಓ ಹಿಮವಂತನ ವಂಶಕ್ಕೆ ಶಿರೋಲಂಕಾರವಾದ ಮೊಗ್ಗಿನಂತಿರುವವಳೇ ! ದೇವಿ ನಿನ್ನ ಈ ಎರಡು ಕಣ್ಣುಗಳೂ ಬಾಣದ ಹಿಂಭಾಗದ ಗರಿಗಳಂತಿರುವ ರೆಪ್ಪೆಗಳನ್ನು ಧರಿಸಿ ಕಿವಿಯವರೆಗೂ ಹರಡಿವೆ. ಇವನ್ನು ನೋಡಿದರೆ ತ್ರಿಪುರ ಸಂಹಾರಕನಾದ ಶಿವನ ಮನಶ್ಯಾನಿಯನ್ನು ಕದಲಿಸಿತಪೋಭಂಗಮಾಡಲು ಕಿವಿಯವರೆಗೂ ಎಳೆದು ಸಿದ್ಧಪಡಿಸಿದ ಕಾಮಬಾಣದ ಸೊಬಗಿನ ನೆನೆಪನ್ನೇ ತರುತ್ತವೆ. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी 53, ವಿಭಕ್ತವರ್ಣ್ಯಂ-P. 139 ಕಣ್ಣಿನ ಬಣ್ಣಗಳ ವರ್ಣನೆ (ದೀಪಜ್ವಾಲಾವಶೀಕರಣ) ಓ ಶಿವಪ್ರಿಯೆಯಾದ ದೇವಿ ! ನೀನು ವಿಲಾಸಕ್ಕೋಸ್ಕರ ನಿನ್ನ ಮೂರು ಕಣ್ಣು ಗಳಿಗೂ ಕಾಡಿಗೆಯನ್ನು ಹಚ್ಚುತ್ತೀಯೆ. ಕಣ್ಣುಗಳೂ ಸಹ ಕ್ರಮವಾಗಿ ಬಿಳಿಪು ಕೆಂಪು ಕಪ್ಪು ಎಂಬ ಮೂರು ಬಣ್ಣಗಳನ್ನು ಹೊಂದಿವೆ. ಇವನ್ನು ನೋಡಿದರೆ ಮಹಾಪ್ರಳಯ ಕಾಲದಲ್ಲಿ ತನ್ನ ಮೂಲದಲ್ಲೇ ಲೀನರಾದ ಬ್ರಹ್ಮ ವಿಷ್ಣು ಮಹೇಶ್ವರರನ್ನು ಮತ್ತೆ ಸೃಷ್ಟಿ ಸಲು ಬೇಕಾದ ಸತ್ಯ ರಜಸ್ತಮೋಗುಣಗಳನ್ನು ಧರಿಸಿವೆಯೋ ಎಂಬಂತೆ ಕಾಣುತ್ತವೆ. 54. ಪವಿತ್ರೀಕರ್ತುಂ ನಃ-P. 141, ಕಣ್ಣಿನ ಬಣ್ಣಗಳ ವರ್ಣನೆ (ಯೋನಿರೋಗನಾಶ) ३३५ ಓ. ಈಶ್ವರನಿಗೇ ಪರತಂತ್ರವಾದ ಮನೋಧರ್ಮವುಳ್ಳವಳೇ ! ದೇವಿ! ಮತ್ತೊಂದು ದೃಷ್ಟಿಯಿಂದ ನೋಡುವುದಾದರೆ- ದಯೆಯಿಂದ ಆದ್ರ್ರವಾದ, ಕೆಂಪು ಬಿಳಪು ಮತ್ತು ಕಪ್ಪು ಬಣ್ಣಗಳಿಂದ ಕೂಡಿದ ನಿನ್ನ ಮೂರು ಕಣ್ಣುಗಳ ಮೂಲಕ ಶೋಣಾ ಗಂಗಾ ಯಮುನೆಗಳ ಸಂಗಮವನ್ನೇ ನೀನು ಚಿತ್ರಿಸುತ್ತೀಯೆ. ಇದು ಕೇವಲ ನಮ್ಮಗಳ ಪವಿತ್ರತೆಗಾಗಿ ಎಂಬುದೇ ನಿಜವಾದ ವಿಷಯ. 55. ನಿಮೇಷೋಷಾಭ್ಯಾಂ-P. 142 6 ದೇವಿಯ ಕಣ್ಣು ಮುಚ್ಚುವಿಕೆ ಮತ್ತು ತೆರೆಯುವಿಕೆಗಳ ವರ್ಣನೆ (ಅಂಡವ್ಯಾಧಿನಾಶ) ಓ ಪಾರ್ವತಿ ! ನೀನು ಕಣ್ಣು ಮುಚ್ಚಿದರೆ ಪ್ರಳಯ, ಕಣ್ಣು ತೆರೆದರೆ ಸೃಷ್ಟಿ ಎಂದು ಸಜ್ಜನರು ತಿಳಿಸುತ್ತಾರೆ. ಆದ್ದರಿಂದ ನೀನು ಒಂದಾನೊಂದು ಕಾಲದಲ್ಲಿ ಕಣ್ಣನ್ನು ತೆರೆದು ಸೃಷ್ಟಿಸಿದ ಈ ಜಗತ್ತನ್ನು ಘೋರಪ್ರಳಯದ ಭಯಂಕರತೆಯಿಂದ ಕಾಪಾಡಲೋಸುಗವೇ ಈ ರೀತಿ ಕಣ್ಣುಗಳನ್ನು ಯಾವಾಗಲೂ ತೆರಿದಿದೀಯೆ ಎಂದೇ ನಾನು ಭಾವಿಸುತ್ತೇನೆ. 56. ತವಾಪರ್ಣೆ-P. 143 ನೇತ್ರಗಳ ಸೌಭಾಗ್ಯ ವರ್ಣನೆ (ದ್ವಾರಪಾಲಕನ ಕಣ್ಮರೆ, ತಾನಾಗಿಯೇ ಬಾಗಿಲು ತೆರೆಯುವುದು) CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ಓ ದೇವಿ ! ನಿನ್ನ ನೇತ್ರ ಸೌಭಾಗ್ಯವನ್ನು ಅಪಹರಿಸಲು ಸಿದ್ಧವಾಗಿವೆಯೆಂಬ ಚಾಡಿಯನ್ನು ಆಕರ್ಣಾನವಾದ ನಿನ್ನ ಕಣ್ಣು ನಿನ್ನ ಹತ್ತಿರ ಎಲ್ಲಿ ಹೇಳಿಬಿಡು ಇದೆಯೋ ? ಎಂಬ ಭಯದಿಂದ ಹೆಣ್ಣು ಮೀನುಗಳು ಯಾವಾಗಲೂ ನೀರಿನಲ್ಲಿ ಮುಳುಗಿವೆ, ಮತ್ತು ಈ ಕಣ್ಣುಗಳ ಕಾಯು-ಬೆಳಗ್ಗೆಯಾದ ತಕ್ಷಣ ದಳಗಳೆಂಬ ತಮ್ಮ ಬಾಗಿಲುಗಳನ್ನು ಮುಚ್ಚಿಕೊಂಡು ಮೊಗ್ಗಾಗುವ ಕನ್ನೈದಿಲೆ ಹೂವುಗಳನ್ನು ತ್ಯಜಿಸಿ, ರಾತ್ರಿಕಾಲದಲ್ಲಿ ಮಾತ್ರ ಅವುಗಳನ್ನು ತೆರೆದು ಪ್ರವೇಶಿಸುತ್ತವೆ. 57, ದೃಶಾ ದ್ರಾಭೀಯಸ್ಕಾ-P. 144 ದೇವಿಯ ಕೃಪಾಕಟಾಕ್ಷ ಪ್ರಾರ್ಥನೆ ( ಬಹುಭಾಗ್ಯ ಲಾಭ) ಓ ದೇವಿ ! ಸ್ವಲ್ಪ ಅರಳಿದ ಕನ್ನೈದಿಲೆ ಹೂವಿನ ಕಾನಿಯಿಂದ ಕೂಡಿರುವ ನಿನ್ನ ದೀರ್ಘವಾದ ನೋಟದಿಂದ ದಯೆಯಿಟ್ಟು ದೀನನಾದ ನನ್ನನ್ನು ಸ್ನಾನಮಾಡಿಸು. ಇಷ್ಟೇ ನನ್ನ ಧನ್ಯತೆಗೆ ದಾರಿ. ಇದರಿಂದ ನಿನಗೂ ಏನೂ ನಷ್ಟವಿಲ್ಲವಷ್ಟೇ. ಏಕೆಂದರೆ ಶುಭ್ರವಾದ ಅಂತಃಕರಣವುಳ್ಳ ಮಹಾತ್ಮರಿಗೆ ಎಲ್ಲರಲ್ಲಿಯೂ ಸಮಸಹಜತೆಯಿಂದ ವರ್ತಿಸುವುದೇ ಸ್ವಭಾವವಲ್ಲವೇ ? ಚಂದ್ರನು ತನ್ನ ಚಂದ್ರಿಕೆಯನ್ನು ಕಾಡಿನಲ್ಲಿಯೂ ಉಪ್ಪರಿಗೆಯಲ್ಲಿಯೂ ಸಮವಾಗಿಯೇ ಚೆಲ್ಲುತ್ತಾನಲ್ಲವೇ ? 58. ಅರಾಲಂ ತೇ-P. 145 ಪಾಲಿಗಳ ವರ್ಣನೆ (ಸಕಲಜನವಶ್ಯತೆ, ಸರ್ವವ್ಯಾಧಿನಾಶ) ಓ ದೇವಿ ! ನಿನ್ನ ಕಿವಿ ಮತ್ತು ಕಣ್ಣುಗಳ ಬಗ್ಗಿರುವ ಮಧ್ಯಭಾಗವನ್ನು ಗಮನಿಸಿದರೆ ಯಾರಿಗಾದರೂ ಕಾಮನ ಬಿಲ್ಲಿನ ನೆನೆಪು ಬಂದೇ ಬರುವುದು. ಏಕೆಂದರೆ ಅಲ್ಲಿ ಅಡ್ಡಲಾಗಿ ಸಂಚರಿಸುತ್ತಿರುವ ಕಡೆಗಣೋಟದ ಕಾಂತಿಯು ಕಿವಿಯ ಹಾದಿ ಯನ್ನೂ ದಾಟಿ ಹಾದು ಮುಂದುವರಿಯುವ ಬಾಣದ ನೆನಪನ್ನೇ ತರುವುದಲ್ಲವೇ ? 59. ಸ್ಪುರದ ಸ್ಥಾಭೋಗ-P. 146 ಬೆಂಡೋಲೆಗಳ ವರ್ಣನ (ಸಕಲಜನವಶ್ಯತೆ) CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ಓ ದೇವಿ ! ನಿನ್ನ ಕಿವಿಯ ಓಲೆಗಳು ಎರಡು ಕೆನ್ನೆಗಳಮೇಲೂ ಪ್ರತಿ ಬಿಂಬಿಸುತ್ತಿರುವುದರಿಂದ ನಿನ್ನ ಮುಖವು ನಾಲ್ಕು ಚಕ್ರವುಳ್ಳ ಮನ್ಮಥರಥವನ್ನೇ ಚಿತ್ರಿಸುವಂತಿದೆ. ಪ್ರಾಯಶಃ ಈ ರಥವನ್ನೇರಿ ಮಹಾವೀರನಾದ ಕಾಮದೇವನು, ಸೂರ್ಯಚಂದ್ರರನ್ನೇ ಪಾದಗಳನ್ನಾಗಿಯುಳ್ಳ ಭೂಮಿಯೆಂಬ ರಥವನ್ನೇರಿ ಜಗತ್ತನ್ನು ಗೆಲ್ಲಲು ಅಣಿಮಾಡಿಕೊಂಡಿರುವ ಈಶ್ವರನನ್ನೂ ನೋಯಿಸಬಹುದಲ್ಲವೇ ? 60, ಸರಸ್ವತ್ಯಾ: ಸೂಕ್ತಿ-P. 147 ಮಧುರಾಲಾಪವರ್ಣನ ... (ಸಕಲವಿದ್ಯಾಲಾಭ) ಓ ದೇವಿ ! ಅಮೃತರಸಪ್ರವಾಹದ ಅದ್ಭುತಸೌಭಾಗ್ಯವನ್ನೂ ಕೀಳುಮಾಡು ವಷ್ಟು ಉತ್ತಮವಾದ ನಿನ್ನ ಮಧುರಮಧುರವಾದ ಆಲಾಪಗಳನ್ನು ಸರಸ್ವತಿಯು ಅನವರತವೂ ತನ್ನ ಕಿವಿಯೆಂಬ ಅಂಜಲಿಯಿಂದ ಸವಿಯುತ್ತಿದ್ದಾಳೆ. ಅದರ ಚಮತ್ಕಾರಕ್ಕೆ ತಲೆದೂಗುತ್ತಿರುವಾಗ ಆಕೆಯ ಕರ್ಣಾಭರಣಗಳ ಝಣತ್ಕಾರವು ನಿನ್ನ ಮಾತುಗಳನ್ನು ತಾರಸ್ಥಾಯಿಯ ಓಜ್ಞಾರದಿಂದ ಅನುಮೋದಿಸುತ್ತಿದೆಯೋ ಎನ್ನುವಂತಿದೆ. 61. ಆಸ್ ನಾಸಾವಂಶ :P. 148, ನಾಸಾಪುಟ ವರ್ಣನೆ (ಸಕಲಪುರುಷವಶ್ಯತೆ) 350 ch ಹಿಮವಂತನ ವಂಶಕ್ಕೆ ಪತಾಕೆಯಂತಿರುವವಳೇ! ದೇವಿ! ಯಾವ ನಿನ್ನ ಮೂಗೆಂಬ ವಂಶವು (ಬಿದಿರು) ತನ್ನೊಳಗೆ ಅದೆಷ್ಟೋ ಮುತ್ತುಗಳನ್ನು ಅಡಗಿಸಿಕೊಂಡು, ಚಂದ್ರ ನಾಡಿಯೆಂಬ ತನ್ನ ಎಡಭಾಗದ ಹೊಳ್ಳೆಯ ಉಸಿರಾಟದ ಮೂಲಕ ಒಂದೊಂದು ಮುತ್ತನ್ನಾಗಿ ಹೊರತರುತ್ತಾ ಹೊರಗೂ ಮುಕ್ತಾಧರವಾಗಿದೆಯೋ, ಎನ್ನುವಂತಿದೆ. ಅಂತಹ ನಿನ್ನ ನಾಸಾವಂಶವು ನಮ್ಮ ಜೀವಕ್ಕೆ ಉಚಿತವಾದ ಇಷ್ಟಾರ್ಥವನ್ನು ದಯ ಪಾಲಿಸಲಿ. 62. ಪ್ರಕೃತ್ಯಾರಕ್ತಾಯಾ :-P. 149. ತುಟಿಗಳ ವರ್ಣನೆ (ನಿದ್ರಾಲಾಭ) ಉತ್ತಮವಾದ ದಂತಪಂಕ್ತಿಯಿಂದ ವಿರಾಜಿಸುವವಳೇ ! ದೇವಿ! ಸಹಜವಾ ಗಿಯೇ ನಸುಗೆಂಪಾಗಿರುವ ನಿನ್ನ ತುಟಿಗಳ ಕಾಂತಿಗೆ ಹೋಲಿಕೆಯನ್ನು ಒಂದು ರೀತಿ 22 CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३३८ सौन्दर्यलहरी ಯಲ್ಲಿ ಹೇಳಲೇ ? ನೋಡು, ಈ ಹವಳದ ಬಳ್ಳಿಗೂ ಏನಾದರೂ ಒಂದು ಫಲವು ಬಿಡುವುದಾದರೆ ಅದು ಇದಕ್ಕೆ ಹೋಲಬಹುದು. ತೊಂಡೆಯ ಹಣ್ಣೂ ಸಹ ನಿನ್ನ ಕೆಂಪು ತುಟಿಗಳ ಪ್ರತಿಬಿಂಬನದಿಂದಲೇ ಅಷ್ಟು ಕೆಂಪಾಗಿರುವುದು. ಹೀಗಿರುವಾಗ ಕಲಾ ಮಾತ್ರವಾದರೂ ಇದರ ಹೋಲಿಕೆಯನ್ನು ಹೊಂದಿರುವುದಾಗಿ ತೋರಿಸಿಕೊಳ್ಳಲು ಅದಕ್ಕೆ ನಾಚಿಕೆಯಾಗುವುದಿಲ್ಲವೇ ? 63. ಸ್ಮಿತಜ್ಯೋತ್ಸಾಜಾಲಂ-P. 150. ವದನ ಬಿಂಬವರ್ಣನ (ತಾನು ಹೇಳಿದ್ದನ್ನು ಎಲ್ಲರಿಂದಲೂ ಆಚರಿಸಿಸುವುದು) ಓ ದೇವಿ ! ನಿನ್ನ ಮುಖಚಂದ್ರನ ಮುಗುಳಿನಗೆಯೆಂಬ ಚಂದ್ರಿಕೆಯನ್ನು ಯಥೇಚ್ಛವಾಗಿ ಪಾನಮಾಡಿ ಅದರ ಮಿತಿಮೀರಿದ ಮಾಧುರ್ಯದಿಂದ ಚಕೋರ ಪಕ್ಷಿಗಳ ನಾಲಿಗೆಯೆಲ್ಲವೂ ಜಡವಾಗಿಬಿಟ್ಟವು. ಇನ್ನು ಇದಕ್ಕೆ ಬೇಸತ್ತ ಅವು, ಹುಳಿಯಲ್ಲಿ ಸ್ವಲ್ಪ ಆಸೆಗೊಂಡು ಹುಳಿಹಣ್ಣಿನ ಭಾಯಿಂದ ಚಂದ್ರನನ್ನು ಕಂಡು ಅದರ ರಸವೆಂದು ಚಂದ್ರಿಕೆಯನ್ನು ಪ್ರತಿರಾತ್ರಿಯೂ ಸ್ವಚ್ಛಂದವಾಗಿ ತೃಪ್ತಿಯಾಗಿ ಆಸ್ವಾದಿಸುತ್ತಿರಬಹು ದಲ್ಲವೇ ? 64, ಅವಿಶ್ರಾನಂ ಪತ್ತು-P, 151, ಓ ಮಾತೇ ! ನಿನ್ನ ಈ ನಾಲಿಗೆಯು ಯಾವಾಗಲೂ ಸದಾಶಿವನ ಕಥೆಯನ್ನು ಜಪಿಸುತ್ತಿರುವುದರಿಂದ ಜಪಾಕುಸುಮದ ಕೆಂಪುದಾಸವಾಳ) ಹೂವಿನ ಕಾನ್ತಿಯೇ ನಿನ್ನ ನಾಲಗೆಯಲ್ಲಿ ಕಾಣುತ್ತಿರುವುದು. ಆದ್ದರಿಂದಲೇ ನಿನ್ನ ಜಿಹ್ವಾಗ್ರದಲ್ಲಿ ನೆಲೆಸಿರುವ ಸ್ಪಟಿಕ ಸ್ವಚ್ಛಳಾದ ಸರಸ್ವತಿಯು ಮಾಣಿಕ್ಯ ಮೂರ್ತಿಯಂತೆ ತೋರುತ್ತಿದಾಳೆ. 65. ರಣೇ ಚಿತ್ವಾ ದೈತ್ಯಾಗ-P, 152 ತಾಮೂಲದ ಪವಿತ್ರತಾವರ್ಣನೆ (ಸಕಲಜನವಶ್ಯತೆ) ಓ ತಾಯಿ ! ಅನೇಕ ಯುದ್ಧಗಳಲ್ಲಿ ರಾಕ್ಷಸರನ್ನು ಗೆದ್ದು ಶಿರಸ್ತ್ರಾಣವನ್ನು ಕಳ ಚಿಟ್ಟು ಕೇವಲ ಕವಚದೊಡನೇ ಹಿಂತಿರುಗಿದ ಷಣ್ಮುಖದೇವೇಂದ್ರ-ಉಪೇಂದ್ರರು ಚಂಡನೆಂಬ ಪ್ರಮಥನಿಗೆ ಮಾತ್ರ ಸಲ್ಲಬೇಕಾದ ಶಿವನಿರ್ಮಾಲ್ಯವನ್ನು ಸೇವಿಸಲು ಇಷ್ಟ ವಿಲ್ಲದೇ ಚಂದ್ರಖಂಡಗಳಿಂದ ಕೂಡಿದ ನಿನ್ನ ಬಾಯಲ್ಲಿರುವ ತಾಂಬೂಲದ ಕವಳಗಳನ್ನು ಭಕ್ತಿಯಿಂದ ಸೇವಿಸುತ್ತಿರುವರು. CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी 66. ವಿಪುಚ್ಯಾ ಗಾಯ-P, 154, ಕಂಠಮಾಧುರ್ಯವರ್ಣನ (ವೀಣಾದಿ ಸಂಗೀತವಿದ್ಯಾ ಕುಶಲತೆ) ಓ ದೇವಿ! ಸರಸ್ವತಿಯು ಪಶುಪತಿಯ ವಿವಿಧವಾದ ಪೂರ್ವಚರಿತೆಗಳನ್ನು ವೀಣೆಯಿಂದ ಹಾಡುತ್ತಿರುವಾಗ, ನೀನೇನಾದರೂ ಮಧ್ಯದಲ್ಲಿ ತಲೆದೂಗುತ್ತ ಅದಕ್ಕೆ ಪೋಷಕವಾಗಿ ಮಧುರವಾಣಿಗಳನ್ನು ಆಡಲು ಆರಂಭಿಸಿದರೆ ಅವಳು ತನ್ನ ವೀಣೆಯನ್ನೇ ಹೊದ್ದಿಕೆಯಿಂದ ಮುಚ್ಚಲು ಅನುವಾಗುತ್ತಾಳೆ. ಏಕೆಂದರೆ ನಿನ್ನ ಕಂಠಮಾಧುರ್ಯವು ಆ ವೀಣೆಯ ಅವ್ಯಕ್ತ ಮಧುರನಾದವನ್ನೂ ಪರಿಹಾಸ ಮಾಡುವಂತಿದೆಯಲ್ಲವೇ ? 67, ಕರಾಗ್ರೇಣ ಸ್ಪಷ್ಟಂ-P. 155, ಗಲ್ಲದ ವರ್ಣನೆ (ಸಕಲವಶ್ಯತೆ) ಓ ಹಿಮವನ್ನನ ಕುಮಾರಿ ! ನಿನ್ನ ಗಲ್ಲದ ಮಹಿಮೆಯನ್ನು ಏನೆಂದು ವರ್ಣಿ ಸೋಣ ? ಏಕೆಂದರೆ ಅದನ್ನು ಹಿಮವಂತನು ವಾತ್ಸಲ್ಯಭಾವದಲ್ಲಿ ಸವರಿದಾನೆ. ಈಶ್ವರನು ಅಧರಾಮೃತಪಾನದ ಆಸಕ್ತಿಯಿಂದ ಎಷ್ಟೋಸಲ ಹಿಡಿದೆತ್ತಿದಾನೆ. ಅದನ್ನು ನೋಡಿದಾಗ ಈಶ್ವರನು ಹಿಡಿದುಕೊಳ್ಳುವ ಮುಖಕನ್ನಡಿಯ ಕಾವೋ ಎನ್ನುವಂತಿದೆ. ಅದಕ್ಕೆ ಸಮಾನವಾದ ವಸ್ತುವಾದರೂ ಬೇರೆ ಇಲ್ಲವಷ್ಟೇ. 68. ಭುಜಾತೇಷಾನ್ನಿತ್ಯಂ P. 156. ಕುತ್ತಿಗೆಯ ವರ್ಣನೆ (ಸಕಲರಾಜವಶ್ಯತೆ) ಓ ದೇವಿ ! ಈ ನಿನ್ನ ಕಂಠವು ತ್ರಿಪುರಾನ ಕನಾದ ಶಿವನ ಭುಜಾಲಿಂಗನಗಳಿಂದ ಯಾವಾಗಲೂ ರೋಮಾಂಚಿತವಾಗಿ, ನಿನ್ನ ಮುಖವೆಂಬ ಕಮಲಕ್ಕೆ ನಾಳದಂಡದಂತಿರು ವುದು. ಅದರ ಕೆಳಗೆ ಸಹಜವಾಗಿ ಬೆಳ್ಳಗಿರುವ ಮತ್ತು ಕೃಷ್ಣಾಗರುಚಂದನದ ಕೆಸರಿನಿಂದ ಮಲಿನವಾದ ಮುತ್ತಿನ ಹಾರವೂ ಸಹ ಈ ಭಾವಕ್ಕೆ ಪೋಷಕವಾಗಿ ತಾವರೆ ಬಳ್ಳಿಯ ಸೌಂದರ್ಯವನ್ನು ತಾಳಿದೆ. 69. ಗಲೇ ರೇಖಾಸ್ತಿ ಪ್ರಃp, 157, ಕಂಠದ ವಲಿತ್ರಯವರ್ಣನೆ (ವಶ್ಯತೆ) CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दयलहरी ಸಂಗೀತದ ಗತಿ ಗಮಕ ಮತ್ತು ಗೀತಗಳ ರಹಸ್ಯವನ್ನು ಚೆನ್ನಾಗಿ ಅರಿತವಳೇ ! ದೇವಿ ! ನಿನ್ನ ಕಂಠಪ್ರದೇಶದಲ್ಲಿರುವ ಮೂರು ರೇಖೆಗಳು ವಿವಾಹಸಮಯದಲ್ಲಿ ಧರಿ ಸಲ್ಪಟ್ಟ ಅನೇಕ ಎಳೆಗಳುಳ್ಳ ಮಂಗಳಸೂತ್ರವನ್ನು ಚಿತ್ರಿಸುತ್ತವೆ, ಮತ್ತು ನಾನಾವಿಧ ವಾದ ಮಧುರ ರಾಗಗಳಿಗೆ ಗಣಿಯಂತಿರುವ ಷಡ್ಡ ಮಧ್ಯಮ ಗಾಂಧಾರವೆಂಬ ಮೂರು ಗ್ರಾಮಗಳ ನಿಯಮಿತ ಸೀಮೆಯನ್ನು ಚಿತ್ರಿಸುತ್ತಿವೆಯೋ ಎಂಬಂತೆಯೂ ಪ್ರಕಾಶಿಸು ತಿವೆ. ೩೪೦ 70. ಮೃಣಾರ್ಲಿ ಮೃದ್ವೀನಾಂ-P, 159, ಭುಜಗಳ ವರ್ಣನೆ (ಸಕಲಪುರುಷವಶ್ಯತೆ) ಓ ದೇವಿ! ಬ್ರಹ್ಮದೇವನು ತಾವರೆಯ ದಂಟಿನಂತೆ ಸುಕುಮಾರತರವಾದ ನಾಲ್ಕು ಭುಜಲತೆಗಳ ಸೌಂದರ್ಯವನ್ನು ತನ್ನ ನಾಲ್ಕು ಮುಖಗಳ ಮೂಲಕವೂ ವರ್ಣಿಸು ತಾನೆ. ಇದನ್ನು ನೋಡಿದರೆ ಪ್ರಾಯಶಃ ಮೊದಲು ಶಿವನು ತನ್ನ ಒಂದು ತಲೆಯನ್ನು ಕತ್ತರಿಸಿದ್ದರಿಂದ ಅದಕ್ಕೆ ಹೆದರಿ ಬಾಕಿ ನಾಲ್ಕು ತಲೆಗಳಿಗೂ ಅಭಯ ಹಸ್ತವನ್ನು ಬೇಡು ನವನಾಗಿ ಹೀಗೆ ಮಾಡುತ್ತಿರಬೇಕೆಂದು ತೋರುತ್ತದೆ. 71, ನಖಾನಾಮುಕ್ಕೋತೈ-P. 160. ಮುಂಗೈಗಳ ವರ್ಣನೆ (ಯಕ್ಷಿಣೀವಶ್ಯತೆ) ಓ ಪಾರ್ವತಿ ! ನಿನ್ನ ನಾಲ್ಕು ಮುಂಗೈಗಳೂ ಆಗತಾನೇ ಅರಳಿದ ಕೆಂದಾವರೆ ಯನ್ನು ಅಲ್ಲಗಳೆಯುವಷ್ಟು ಕೆಂಪಾಗಿದೆ. ಇದಕ್ಕೆ ನಿನ್ನ ಉಗುರುಗಳ ಪ್ರಭಾವವವೇ ಕಾರಣ. ಇದನ್ನು ನೋಡಿದರೆ ಪದ್ಮಾಲಯೆಯಾದ ಲಕ್ಷ್ಮಿಯು ಕಮಲದಲ್ಲಿ ಕ್ರೀಡಿಸು ವಾಗ ಆಕೆಯ ಅಂಗಾಲಿನಲ್ಲಿರುವ ಅರಗಿನ ರಸದಿಂದ ಕಮಲವೂ ಕೆಂಪಾಗುವುದಾದರೆ ಮಾತ್ರ ಅದನ್ನು ಇದಕ್ಕೆ ಹೋಲಿಸಬಹುದೆಂದು ತೋರುವುದು. 72, ಸಮಂ ದೇವಿ ಸನ-P, 161, ಕುಚಗಳ ವರ್ಣನ (ನಿರ್ಭಯತೆ) ಓ ದೇವಿ ! ಒಂದು ಸಮಯದಲ್ಲಿ ವಿನಾಯಕನು ಹಾಲನ್ನು ಕುಡಿಯುತ್ತಿರುವಾಗ ನಿನ್ನ ಸ್ತನಗಳ ಸೌಲ್ಯವನ್ನು ಕಂಡು ಇವೇ ಕುಂಭಸ್ಥಳಗಳೋ ಎಂಬ ವ್ಯಾಕುಲತ CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ಯಿಂದ ತನ್ನ ತಲೆಯನ್ನು ಸವರಿಕೊಂಡು ನೋಡಿ ನಿನಗೆ ನಗೆಯನ್ನುಂಟುಮಾಡಿದ್ದ ನಂತೆ. ಅಷ್ಟು ಸ್ಕೂಲವಾಗಿದ್ದು ಸದಾ ವಾತ್ಸಲ್ಯದಿಂದ ಸ್ಪನ್ನವನ್ನು ವರ್ಷಿಸುತ್ತಾ ಸಮಕಾಲದಲ್ಲಿ ಷಣ್ಮುಖ ವಿನಾಯಕರಿಂದ ಪಾನಮಾಡಲ್ಪಡುವ ನಿನ್ನ ಸ್ತನಮಂಡಲವು ನಮ್ಮ ಎಲ್ಲಾ ಖೇದವನ್ನೂ ಪರಿಹರಿಸಲಿ. 73. ಅಮೂ ತೇ ವಜ್-P. 162, ಸ್ತನ್ಯ ವರ್ಣನೆ (ಧೇನು-ಸ್ತ್ರೀಯರಿಗೆ ಸ್ತನ್ಯಸಮೃದ್ಧಿ) ಹಿಮವಂತನ ವಂಶಕ್ಕೆ ಪತಾಕೆಯಂತಿರುವವಳೇ ! ದೇವಿ! ನಿನ್ನ ಸ್ತನಗಳೆರಡೂ ಅಮೃತರಸಪೂರಿತವಾದ ಮಾಣಿಕ್ಯದ ಬಿಂದಿಗೆಗಳೇ ಸರಿ. ಇದರಲ್ಲಿ ನಮಗೆ ಸ್ವಲ್ಪವೂ ಸಂಶಯವಿಲ್ಲ. ಏಕೆಂದರೆ ಆ ಸ್ತನ್ಯಪಾನವನ್ನು ಮಾಡಿ ಬೆಳೆದ ವಿನಾಯಕನೂ ಷಣ್ಣು ಖನೂ ಸ್ತ್ರೀಸಂಗವನ್ನು ಸವಿಯಲು ಮೂಲವಾದ ಶೃಂಗಾರ ರಸವನ್ನೇ ಅರಿಯದವರಾಗಿ ಇಂದಿಗೂ ಕುಮಾರಾವಸ್ಥೆಯಲ್ಲೇ ಇರುವರಲ್ಲವೇ ? 74. ವಹತ್ಯನ್ನು ಸ್ತರಮ-P. 164, ಮುತ್ತಿನ ಹಾರದ ವರ್ಣನ (ಕೀರ್ತಿಲಾಭ) 389 ಓ ತಾಯಿ । ಗಜಾಸುರನ ಕುಂಭಸ್ಥಳದಲ್ಲಿ ಉದ್ಭವಿಸಿದ ಮುತ್ತಿನ ಮಣಿಗಳಿಂದ ಖಚಿತವೂ ಶುದ್ಧವೂ ಆದ ಮುತ್ತಿನ ಹಾರಲತೆಯೊಂದು ನಿನ್ನ ಸ್ತನಮಂಡಲಗಳನ್ನು ಅಲಂಕರಿಸಿದೆ. ಆ ಮುತ್ತಿನಲ್ಲಿ ತೊಂಡೆಯಹಣ್ಣಿನಂತಿರುವ ನಿನ್ನ ಕೆಂದುಟಿಯು ಪ್ರತಿ ಬಿಂಬಿಸುತ್ತಿದೆ. ಇದು ತ್ರಿಪುರಾನ್ನಕನ ಪ್ರತಾಪಾಂಕಿತವಾದ ಕೀರ್ತಿಮಾಲೆಯೋ ಎಂಬಂತೆ ತೋರುತ್ತಿದೆ. 75. ತವ ಸ್ತನ್ಯಂ ಮನ್ಯ-P. 165. ಸ್ತನ್ಯದ ಮಹಿಮೆ (ಕವಿತಾಶಕ್ತಿ ಲಾಭ) ಓ ದೇವಿ ! ಕ್ಷೀರಸಮುದ್ರವು ನಿನ್ನ ಹೃದಯದ ಮೂಲಕ ಸರಸ್ವತೀ ನದಿಯನ್ನೇ ಸ್ತನ್ಯರೂಪವಾಗಿ ಹರಿಯಿಸುತ್ತಿರಬಹುದು. ಏಕೆಂದರೆ ಕರುಣಾಮಯಿಯಾದ ನಿನ್ನ ಈ ಸ್ತನ್ಯವನ್ನು ಕುಡಿದು ಬೆಳೆದ ದ್ರವಿಡ ಶಿಶುವೊಂದು ಪ್ರೌಢರಾದ ಕವಿಗಳ ಮಧ್ಯದಲ್ಲಿ ರಾರಾಜಿಸುವ ಶ್ಲಾಘನೀಯ ಕವಿರಾಜನೇ ಆಗಿರುವನಲ್ಲವೇ ? CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ಹರಭಜ್ವಾಲಾ-P. 166, ರೋಮಾವಳಿಯ ವರ್ಣನ (ಸಕಲಜನವಶ್ಯತೆ) ಓ ಪರ್ವತರಾಜಕುಮಾರಿ ! . ಮನ್ಮಥನ ದೇಹವನ್ನು ಹರನ ಕೋಪಾಗ್ನಿಯ ಜ್ವಾಲೆಯು ಆವರಿಸಿದಾಗ ಅವನು ಆ ತಾಪವನ್ನು ತಡೆಯಲಾರದೇ ನಿನ್ನ ನಾಭಿಯೆಂಬ ಆಳವಾದ ಸರಸ್ಸಿನಲ್ಲಿ ಮುಳುಗಿದನು, ಅದರಿಂದ ಹೊಗೆಯ ಬಳ್ಳಿಯು ಮೇಲಕ್ಕೆ ಎದ್ದಿತು. ಅದನ್ನೇ ಲೋಕವು ನಿನ್ನ ರೋಮರಾಜಿ ಎಂದು ವರ್ಣಿಸುತ್ತಿರಬಹುದೇ ? 77, ಯದೇತತ್ವಾಲಿ-P, 167, ರೋಮಾವಳಿಯ ವರ್ಣನ : ² : (ರಾಜವಶ್ಯತೆ) ಓ ಜಗನ್ಮಾತೇ ! ನಿನ್ನ ಕೃಶವಾದ ನಡುವಿನಲ್ಲಿ ಯಮುನಾನದಿಯ ಅತಿಸೂಕ್ಷ್ಮ ವಾದ ಅಲೆಯ ಆಕಾರದ ನೀಲ ರೋಮಾವಳಿಯ ಒಂದು ರೂಪ ರೇಖೆಯು ಇರುವುದ ಲ್ಲವೇ ? ಇದನ್ನು ಕವಿಗಳು ಹೀಗೆ ವರ್ಣಿಸಬಹುದು ನಿನ್ನ ಸ್ತನಮಂಡಲದ ಇಕ್ಕಟ ನಲ್ಲಿ ಸಿಲುಕಿಕೊಂಡಿರುವ ನೀಲಾಕಾಶವು ತನ್ನ ಎರಡು ಕಡೆಯ ಸ್ತನಗಳ ಒತ್ತಡದಿಂದ ಸೊರಗಿ ಕೃಶವಾಗಿ ಬಿಲದ ಆಕಾರದಲ್ಲಿರುವ ನಿನ್ನ ಹೊಕ್ಕಳನ್ನು ಪ್ರವೇಶಿಸುತ್ತಿದೆಯೋ ಎಂಬಂತಿದೆ ಎಂದು. ३४२ 76. 78. ಸ್ಥಿರೋ ಗಾವರ್ತಃ-P. 168. ನಾಭಿಯ ವರ್ಣನೆ (ಸಕಲರಾಜವಶ್ಯತೆ) ಓ ಪಾರ್ವತಿ ! ನಿನ್ನ ನಾಭಿಯು ಗಂಗೆಯ ಪ್ರವಾಹದಲ್ಲಿ ಉದ್ಭವಿಸಿದ ಶಾಶ್ವತ ವಾದ ಸುಳಿಯಂತಿದೆ. ನಿನ್ನ ಸ್ತನಗಳಾದರೋ ಆ ರೋಮಾವಳಿಯೆಂಬ ಲತೆಯಲ್ಲಿ ಬಿಟ್ಟಿರುವ ಮೊಗ್ಗುಗಳಂತಿದ್ದು ಆ ಲತೆಗೆ ಈ ನಾಭಿಯು ಪಾತಿಯಂತಿದೆ. ಈ ನಾಭಿಯು ಕಾಮಾಗ್ನಿಯ ಹೋಮಕುಂಡದಂತಿದೆ, ರತೀದೇವಿಯ ವಿಲಾಸಮಂದಿರವಾಗಿದೆ, ಮತ್ತು ಶಿವನ ಕಣ್ಣುಗಳ ತಪಸ್ಸಿದ್ಧಿಯ ಗುಹಾದ್ವಾರವಾಗಿದೆ. ಹೀಗೆ ಬಣ್ಣಿಸಲೇ ಅಸಾಧ್ಯವಾದ ಅದ್ಭುತಾಕಾರವನ್ನು ಹೊಂದಿ ರಾರಾಜಿಸುತ್ತಿದೆ. 79. ನಿಸರ್ಗಕ್ಷೀಣಸ್ಯ-P. 169. ಮಧ್ಯ ವರ್ಣನೆ (ಇಂದ್ರ ಜಾಲವಿದ್ಯಾ ನೈಪುಣ್ಯ ಲಾಭ) CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ಓ ನಾರೀಮಣಿಯಾದ ಶೈಲಜೇ ! ನಿನ್ನ ನಡುವು ಸಹಜಕೃಶವಾಗಿದೆ. ಕುಚಗಳ ಭಾರದಿಂದ ಶ್ರಾಪ್ತವಾಗಿ ಬಾಗಿ ಬಳುಕುತ್ತಿದೆ. ಪ್ರವಾಹವೇಗಕ್ಕೆ ಕಳಚಿಬೀಳುವ ಸ್ಥಿತಿ ಯಲ್ಲಿರುವ ನದಿಯೊಂದರ ದಡದಲ್ಲಿ ಬೆಳೆದು ನಿಂತಿರುವ ವೃಕ್ಷದಂತೆ ಇರುವ ನಿನ್ನ ನಡುವು ಅನನ್ಯ ಕಾಲ ನಿರಪಾಯವಾಗಿ ಬೆಳಗಲಿ. 80 ಕುಚ್ ಸದ್ಯಃ 'ಸ್ವಿತ್-P. 170. ವಲಿತ್ರಯವರ್ಣನೆ (ಇಂದ್ರಜಾಲದರ್ಶನ ಸಾಮಾರ್ಥ್ಯಲಾಭ) ಓ ದೇವಿ ! ನೀನು ತೊಟ್ಟು ಕೊಂಡಿರುವ ಕುಪ್ಪಸವು ಸುರಿಯುತ್ತಿರುವ ಬೆವರಿ ನಿಂದಲೂ ಕಂಕುಳುಗಳನ್ನು ಒತ್ತುತ್ತಿರುವಷ್ಟು ಸ್ಕೂಲವಾದ ಚಿನ್ನದ ಕೊಡದಂತಿರುವ ಸ್ತನಗಳ ಒತ್ತಡಗಳಿಂದಲೂ ಎಳೆಬಿಟ್ಟು ಹೋಗುತ್ತಿದೆಯಲ್ಲವೇ? ಇದನ್ನು ಗಮನಿಸಿದರೆ ಬ್ರಹ್ಮನು ಇದರ ಪ್ರಭಾವದಿಂದ ನಿನ್ನ ನಡುವು ತುಂಡಾಗದಿರಲೆಂದೇ ಸೊಂಟಕ್ಕೆ ಮೂರು ಕಟ್ಟುಗಳನ್ನು ಕಟ್ಟಿ ಬಿಗಿದಿದಾನೆಯೋ ಎಂಬಂತಿದೆ ನಿನ್ನ ನಡುವಿನ ತ್ರಿವಳಿಯು, 81. ಗುರುತ್ವಂ ವಿಸ್ತಾರಂ-P, 171, ನಿತಂಬವರ್ಣನೆ (ಅಗ್ನಿ ಸ್ತಂಭನ) - ಓ ಪಾರ್ವತಿ । ಹಿಮವಂತನು ತನ್ನಲ್ಲಿ ಗುರುತ್ವವನ್ನೂ ವೈಶಾಲ್ಯವನ್ನೂ ತನ್ನ ನಿತಂಬ ಪ್ರದೇಶದಿಂದ ತೆಗೆದು ನಿನ್ನ ವಿವಾಹ ಕಾಲದಲ್ಲಿ ನಿನಗೆ ಬಳುವಳಿಯಾಗಿ ಕೊಟ್ಟಿರಬಹುದು. ಆದ್ದರಿಂದಲೇ ನಿನ್ನ ಈ ನಿತಂಬವು ಅತಿಶಯವಾದ ಗುರುತ್ವವನ್ನೂ ವೈಶಾಲ್ಯವನ್ನೂ ವಹಿಸಿ ಸಮಸ್ತ ಭೂಮಿಯನ್ನೂ ಆವರಿಸುತ್ತಾ ಅದನ್ನು ಹಗುರವಾಗಿ ಮಾಡುತ್ತಿರಬಹುದು. 82, ಕರೀನ್ಹಾಣಾಂ ಶುಣ್ಣಾ-P. 173, ತೊಡೆಗಳ ವರ್ಣನೆ (ಜಲಸಂಚಾರಸಾಮರ್ಥ್ಯಲಾಭ) ವಿಧಿಯ ರಹಸ್ಯವೆಲ್ಲವನ್ನೂ ಬಲ್ಲ ಪಾರ್ವತಿ ! ನಿನ್ನ ಒಂದೊಂದು ತೊಡೆಯೂ ಶ್ರೇಷ್ಠವಾದ ಆನೆಯ ಸೊಂಡಿಲನ್ನೂ ಹೊಂಬಾಳೆಯ ಕಂಬವನ್ನೂ ತನ್ನ ಸ್ವರೂಪದಿಂದ ಸೋಲಿಸಿದೆ. ಪತಿಗೆ ಸಲ್ಲಿಸುತ್ತಿರುವ ಅನಂತ ನಮಸ್ಕಾರಗಳಿಂದ ಕಾಠಿನ್ಯವನ್ನು ಹೊಂದಿ ರುವ ಮೊಣಕಾಲುಗಳಾದರೋ ದಿಗ್ಗಜಗಳ ಕುಂಭಸ್ಥಳಗಳನ್ನು ಸೋಲಿಸಿವೆ. ಇಂತಹ ಅಂಗಗಳಿಂದ ನೀನು ತುಂಬ ಪ್ರಕಾಶಿಸುತ್ತೀಯ CC-0. Jangamwadi Math Collection. Digitized by eGangotri 388 सौन्दर्यलहरी 83. ಪರಾಜೇತುಂ ರುದ್ರಂ-P, 175, ಮೊಣಕಾಲುಗಳ ವರ್ಣನೆ (ಗಜತುರಗಸೈನ್ಯಸ್ತಂಭನ) ಓ ಪಾರ್ವತಿ ! ಪ್ರಾಯಶಃ ಕಾಮದೇವನು ಶಿವನನ್ನು ಸೋಲಿಸಲು ನಿನ್ನ ಮೊಣ ಕಾಲುಗಳನ್ನು ತನ್ನ ಪಂಚ ಬಾಣಗಳನ್ನು ಇಮ್ಮಡಿಯಾಗಿ ತುಂಬಿದ ಎರಡು ಬತ್ತಳಿಕೆ ಗಳನ್ನಾಗಿ ಮಾಡಿಕೊಂಡಿರಬಹುದು, ಏಕೆಂದರೆ ಆ ಮೊಣಕಾಲುಗಳೆಡರ ತುದಿಯಲ್ಲಿ ಪದನಖಗಳ ನೆಪದಿಂದ ಕಾಣುವುದು ದೇವತೆಗಳ ಕಿರೀಟಗಳೆಂಬ ಸಾಣೇಕಲ್ಲುಗಳಿಂದ ಹರಿತವಾದ ಬಾಣಾಗ್ರಗಳೇ ಅಲ್ಲವೇ ? 84, ಶ್ರುತೀನಾಂ ಮೂರ್ಧಾನಃ-P. 176. ಚುರಣಾನುಗ್ರಹಪ್ರಾರ್ಥನ (ಪರಕಾಯಪ್ರವೇಶ ಶಕ್ತಿ ಲಾಭ) ಓ ತಾಯಿ ! ಯಾವ ನಿನ್ನ ಪಾದಗಳನ್ನು ವೇದಾಂತಗಳಾದ ಉಪನಿಷತ್ತುಗಳು ತಮ್ಮ ಶಿರಸ್ಸಿಗೆ ಅಲಂಕಾರವಾಗಿ ಧರಿಸಿವೆಯೋ, ಯಾವ ನಿನ್ನ ಪಾದಗಳನ್ನು ತೊಳೆ ಯಲು ಯೋಗ್ಯವಾದ ತೀರ್ಥವು ಈಶ್ವರಜಟೆಯಲ್ಲಿ ಗಂಗೆಯಾಗಿ ನಿಂತಿದೆಯೋ, ಯಾವ ನಿನ್ನ ಪಾದಗಳಲ್ಲಿರುವ ಅರಗಿನ ಸೊಬಗು ವಿಷ್ಣುವಿನ ಎಳೆಗೆಂಪಿನ ಚೂಡಾ ಮಣಿಯ ಕಾಂತಿಯಾಗಿದೆಯೋ, ಅಂತಹ ಪಾದಗಳೆರಡನ್ನೂ ನನ್ನ ಶಿರಸ್ಸಿನಮೇಲೂ ದಯೆಯಿಂದ ಇರಿಸುವವಳಾಗು 85 ನಮೋವಾಕು ಬ್ರಮ :-P. 177 ಚರಗಳಿಗೆ ನಮಸ್ಕಾರ (ಭೂತಬಾಧಾ ನಿವೃತ್ತಿ) ಓ ದೇವಿ ! ಕಣ್‌ಗಳನ್ನು ತಣಿಸುವ ಮತ್ತು ಅರಗಿನ ರಸದಿಂದ ಅಲಂಕೃತವಾದ ನಿನ್ನ ಈ ಪಾದಗಳನ್ನು ವಂದಿಸುತ್ತೇನೆ. ನಿನ್ನ ಪಾದಾಘಾತವನ್ನು ಹೊಂದಿ ಚಿಗುರಲು ಬಯಸುತ್ತಿರುವ ಪ್ರಮದವನದ ಅಶೋಕವೃಕ್ಷದ ವಿಷಯದಲ್ಲಿ ಪಶುಪತಿಯೂ ಸಹ ಬಹಳ ಅಸೂಯೆ ಪಡಬಹುದಲ್ಲವೇ ? 86, ಮೃಷಾಕೃತ್ವಾ ಗೋತ್ರ-P. 179. ಕಾಲುಂದುಗೆಯ ವರ್ಣನೆ (ಸಮಾಸ್ತ್ರ ಪಿಶಾಚಬಾಧಾನಿವೃತ್ತಿ) CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ३४५ ಓ ದೇವಿ ! ನಿನ್ನ ಕಾಲುಂದುಗೆಯ ಧ್ವನಿಯನ್ನು ಮನ್ಮಥನ ಜಯಘೋಷವೆಂದು ವರ್ಣಿಸಬಹುದು. ಅಂದರೆ ನಿನ್ನ ಪತಿಯು ಮಿಗಿಲಾದ ಪ್ರೇಮಪಾರವಶ್ಯದಲ್ಲಿ ಆಕಸ್ಮಾತ್ ಮೈಮರೆತು ಬೇರೊಬ್ಬ ನಾಯಿಕೆಯ ಹೆಸರನ್ನು ಉಚ್ಚರಿಸಿಬಿಟ್ಟಾಗ ಅವನಿಗೇ ಅದು ನಾಚಿಕೆಯನ್ನು ಕೊಟ್ಟು ಬಿಡುತ್ತದೆ. ಆಗ ಅವನು ನಮಸ್ಕರಿಸುವನು. ನೀನಾದರೂ ಪ್ರಣಯಕೋಪದಿಂದ ಅವನನ್ನು ಒದೆಯುವೆಯಲ್ಲವೇ ? ಆ ಸಮಯದಲ್ಲಿ ಅವನ ಶತ್ರು ವಾದ ಮನ್ಮಥನು ತನ್ನನ್ನು ದಹಿಸಿದ ಕೋಪಕ್ಕೆ ಪ್ರತೀಕಾರವನ್ನು ತೋರಿಸಲು ಕಿಲಕಿಲ ಎಂದು ನಗುತ್ತಿರುವನೋ ಎನ್ನುವಂತಿದೆ. 87. ಹಿಮಾನಿ ಹನ್ನ ವ್ಯಂ-P. 180. ಪದಕಮಲವರ್ಣನೆ (ಸರ್ವಾನಯನ ಸಾಮರ್ಥ್ಯಲಾಭ) ಲೋಕದಲ್ಲಿ ಕಾಣುವ ಕಮಲವು ಹಿಮದಿಂದ ಹಾಳಾಗುವುದು, ರಾತ್ರಿ ಹೊತ್ತು ಮುಕುಲಿತವಾಗಿ ನಿದ್ರಿಸುವುದು. ಕೇವಲ ಲಕ್ಷ್ಮಿಗೆ ಆಶ್ರಯವಾಗಿರುವುದು. ಇಷ್ಟೇ ಆದರೆ ನಿನ್ನ ಪದಕಮಲಗಳಾದರೋ ಹಿಮಗಿರಿಯಲ್ಲಿಯೇ ನಿರನ್ನರ ಬೆಳಗುವುವು. ಹಗಲಿರುಳೂ ಏಕಪ್ರಕಾರ ಜಾಗೃತವಾಗಿರುವುವು. ಭಕ್ತರಿಗೆ ಅಖಂಡೈಶ್ವರ್ಯವನ್ನು ನೀಡುವುವು. ಹೀಗಾಗಿ ನಿನ್ನ ಚರಣಗಳು ಕಮಲಗಳನ್ನು ಗೆದ್ದಿವೆ ಎಂದು ಹೇಳುವುದರಲ್ಲಿ ಆಶ್ಚರ್ಯವೇನಿದೆ ? 88. ಪದಂ ತೇ ಕೀರ್ತಿನಾಂ-P, 181, ಪಾದಾಗ್ರ ವರ್ಣನೆ (ಮೃಗಾನಯನ ಸಾಮರ್ಥ್ಯಲಾಭ) ಓ ದೇವಿ! ಸಕಲ ಕೀರ್ತಿಗಳಿಗೂ ಉಗಮಸ್ಥಾನವಾಗಿ ಸಕಲ ಆಪತ್ತುಗಳನ್ನೂ ನಿವಾರಿಸುವುದಾದ ನಿನ್ನ ಪಾದಾಗ್ರಗಳನ್ನು ಕವಿಗಳು ಆಮೆಯ ಬೆನ್ನಿನಚಿಪ್ಪಿಗೆ ಹೋಲಿಸಿ ರುವರು. ಇದು ಹೇಗೆ ಸರಿ ? ಹಾಗೆಯೇ ದಯಾಮೂರ್ತಿಯಾದ ಶಿವನು ವಿವಾಹ ಸಮಯದಲ್ಲಿ ನಿನ್ನ ಈ ಸುಕುಮಾರತರವಾದ ಪಾದವನ್ನು ತನ್ನ ಕೈಗಳಿಂದಲೇ ಎತ್ತಿ ಹೇಗೆತಾನೇ ಕಲ್ಲಿನಮೇಲೆ ಇರಿಸಿದನು ? ಇದೊಂದೂ ಅರ್ಥವಾಗದ ವಿಷಯವಾಗಿದೆ. ನಖೈರ್ನಾಕಣಾಂ-P. 182, ಪದಮಹಿಮಾವರ್ಣನ (ಸರ್ವರೋಗಶಮನ) CC-0. Jangamwadi Math Collection. Digitized by eGangotri 89. ३४६ सौन्दर्यलहरी ಓ ಚಂಡಿ ! ದೇವಲೋಕದ ಕಲ್ಪವೃಕ್ಷಗಳಾದರೋ ಸ್ವರ್ಗಲೋಕದ ದೇವತೆಗಳಿಗೆ ಮಾತ್ರ ತನ್ನ ಚಿಗುರುಗಳೆಂಬ ಕೈಗಳಿಂದ ಇಷ್ಟಾರ್ಥಗಳನ್ನು ಕೊಡುತ್ತವೆ. ದೇವ ಸ್ತ್ರೀಯರ ಕೈಗಳೆಂಬ ತಾವರೆಗಳನ್ನು ಮುಚ್ಚಿಸುವುದರಲ್ಲಿ ಚಂದ್ರನಂತಿರುವ ನಖಗಳಿಂದ ಕೂಡಿದ ನಿನ್ನ ಪಾದಗಳಾದರೋ ಬಡವರೆಲ್ಲರಿಗೂ ಅಮನ್ದವಾದ ಐಶ್ವರ್ಯವನ್ನೇ ಧಾರೆಯೆರೆಯುತ್ತಿವೆ. 90. ದದಾನೇ ದೀನೇಭ್ಯಃ-P183. ಚರಣಭಕ್ತಿ ಪ್ರಾರ್ಥನೆ (ಕುದ್ರ ಭಾಧಾನಿವೃತ್ತಿ) ಓ ದೇವಿ! ದೀನರಿಗೆ ಅವರ ಆಸೆಗನುಗುಣವಾದ ಎಲ್ಲಾ ಸಂಪತ್ತನ್ನೂ ಯಾವಾಗಲೂ ನೀಡುವ ಎಣೆಯಿಲ್ಲದ ಸೌಂದರ್ಯರಾಶಿಯೆಂಬ ಪುಷ್ಪರಸವನ್ನು ವರ್ಷಿಸುತ್ತಿರುವ ಮಂದಾರ ಹೂಗೊಂಚಲಿನ ಸೌಭಾಗ್ಯವುಳ್ಳ ನಿನ್ನ ಈ ಚರಣದಲ್ಲಿ ಪಂಚೇನ್ದ್ರಿಯ ಮನಸ್ಸುಗಳೆಂಬ ಆರು ಕಾಲುಗಳನ್ನು ನನ್ನ ಜೀವವು ಮುಳುಗಿ ಮುಳುಗಿ ಜೇನುದುಂಬಿಯ ಭಾವವನ್ನು ಹೊಂದಿ ನಲಿಯುವಂತಾಗಲಿ. 91. ಪದನ್ಯಾಸಕ್ರೀಡಾ-P. 184, ಕಾಲ್ದಂಡೆಗಳ ವರ್ಣನೆ (ಭೂಲಾಭ ಮತ್ತು ಧನಲಾಭ) ಸುಂದರವಾದ ನಡೆಯುಳ್ಳವಳೇ ! ದೇವಿ ! ನಿನ್ನ ಮನೆಯಲ್ಲಿ ಸಾಕಿದ ಕಲಹಂಸಗಳು ನಿನ್ನ ಪಾದನ್ಯಾಸದಲ್ಲಿರುವ ವಿನೋದದ ಅಭ್ಯಾಸವನ್ನು ಮಾಡಲೋಸುಗವೋ ಎಂಬಂತೆ ಹೆಜ್ಜೆಗಳನ್ನಿಡಲು ಹೊರಟು ಎಡವುತ್ತಾ ಆ ವಿನೋದದ ನಡೆಯನ್ನೇ ಮುಂದುವರಿಸು ಇವೆ. ಇದು ನಿನ್ನ ಪಾದಾರವಿಂದಗಳು ಮನೋಹರ ಮಣಿಮಯವಾದ ಕಾಲ್ದಂಡೆಗಳ ನಾದದ ನೆಪದಿಂದ ಆ ಹಂಸಗಳಿಗೆ ಶಿಕ್ಷಣವನ್ನೇ ಕೊಡುತ್ತಿವೆಯೋ ಎಂಬಂತಿದೆ. 92, ಗತಾ ಮಂಚತ್ವಂ-P, 185, ದೇವೀಸೌಂದರ್ಯವರ್ಣನ (ರಾಜ್ಯಲಾಭ) CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी ತಿಳಿ ಓ ದೇವಿ ! ಬ್ರಹ್ಮ ವಿಷ್ಣು-ರುದ್ರರೆಂಬ ಸೇವಕರು ಕೊನೆಗೆ ನಿನ್ನ ಮಂಚವಾದರು. ಸದಾಶಿವನು ಮಾತ್ರ ಶುಭ್ರಕಾಮಯವಾದ ಹೊದ್ದಿಕೆಯಾಗಿದ್ದಾನೆ, ಮತ್ತು ನಿನ್ನ ಎಳೆಗೆಂಪಾದ ಕಾನಿಯ ಪ್ರತಿಫಲನದಿಂದ ಮೂರ್ತಿವೆತ್ತ ಶೃಂಗಾರರಸದಂತೆ ನಿನ್ನ ಕಣ್ಣುಗಳನ್ನು ತಣಿಸುತ್ತಿದ್ದಾನೆ. 93. ಅರಾಲಾ ಕೇಶೇಷ-P, 186, ದೇವೀಸೌಂದರ್ಯವರ್ಣನೆ (ಸಕಲಾಭೀಷ್ಟ ಸಿದ್ಧಿ) ಕುಟಿಲವಾದ ಮುಂಗುರುಳುಗಳಿಂದಲೂ, ಸ್ವಭಾವಸರಳವಾದ ಮುಗುಳ್ನಗೆ ಯಿಂದಲೂ, ಶಿರೀಷಕುಸುಮದಂತೆ ಸುಕುಮಾರವಾದ ಮನಸ್ಸಿನಿಂದಲೂ, ಕಠಿಣವಾದ ಸ್ತನಗಳಿಂದಲೂ, ಕೃಶವಾದ ನಡುವಿನಿಂದಲೂ ಸ್ಕೂಲವಾದ ಸ್ತನ-ನಿತಂಬಗಳಿಂದಲೂ ಕೂಡಿದ ಅರುಣವರ್ಣವಾದ ಸದಾಶಿವನ ಕರುಣಾಮಯಶಕ್ತಿಯು ಜಗತ್ತೆಲ್ಲವನ್ನೂ ಕಾಪಾಡಲು ಸಮರ್ಥವಾಗಿದೆಯಲ್ಲವೇ ? 94. ಕಲಂಕಃ ಕಸ್ತೂರೀ-P. 187. ಚಂದ್ರಮಂಡಲವೇ ದೇವಿಯ ಕರ್ಪೂರಕರಣ (ಇಷ್ಟಾರ್ಥಸಿದ್ಧಿ ) ಓ ದೇವಿ ! ಚಂದ್ರಮಂಡಲದಲ್ಲಿ ಕಾಣುವ ಕಳಂಕವೇ ಕಸ್ತೂರಿ, ಕಲೆಗಳೆಂಬ ಕರ್ಪೂರದಿಂದ ತುಂಬಿದ ಜಲಮಯವಾದ ಆತನ ಮಂಡಲವೇ ಮರಕತಮಣಿಮಯ ಮತ್ತೆ ಮತ್ತೆ ಪ್ರಾಯಶಃ ನಿನಗಾಗಿಯೇ ತುಂಬುತ್ತಿರಬಹುದು. ವಾದ ಭರಣಿ, ನಿನ್ನ ದೈನಂದಿನ ಭೋಗದಿಂದ ಬರಿಯದಾಗುತ್ತಿರುವ ಇದನ್ನು ಬ್ರಹ್ಮನು 95, ಪುರಾರಾತೇರನ್ನಃಪುರಂ P. 188. ಚಂಚಲಚಿತ್ತರಿಗೆ ದೇವೀಪೂಜಾ ದೌರ್ಲಭ್ಯ (ಸದ್ಯೋವ್ರ ಣವಿರೋಪಣ) ಓ ದೇವಿ ! ನೀನು ತ್ರಿಪುರಸಂಹಾರಕನ ಪಟ್ಟಮಹಿಷಿಯಾಗಿರುವೆ. ಆದ್ದರಿಂದಲೇ ಚಪಲ ಚಿತ್ರರಿಗೆ ನಿನ್ನ ಪಾದಗಳನ್ನು ಪೂಜಿಸುವುದು ಅಷ್ಟೇನೂ ಸುಲಭವಲ್ಲ. ಆದ್ದ ರಿಂದಲೇ ಇಂದ್ರಾದಿ ದೇವತೆಗಳೂ ಸಹ ನಿನ್ನ ಬಾಗಿಲಿನ ಹತ್ತಿರದಲ್ಲೇ ಇರುವ ಅಣಿ CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३४८ ಮಾದೈಶ್ವರ್ಯಗಳಿಂದಲೇ ಬಿಟ್ಟರು. सौन्दर्यलहरी ಅತುಲ ಸಿದ್ಧಿಯನ್ನು ಪಡೆದು ತೃಪ್ತರಾಗಿ ಹಿಂದಿರುಗಿ 96. ಕಳತ್ರಂ ವೈಧಾತ್ರಂ-P. 189, ದೇವಿಯ ಪಾತಿವ್ರತ್ಯ ವರ್ಣನೆ (ವಿದ್ಯಾಲಾಭ) ಓ ದೇವಿ । ಬ್ರಹ್ಮನ ಪತ್ನಿಯಾದ ಸರಸ್ವತಿಯನ್ನು ಎಷ್ಟೆಷ್ಟು ಮಂದಿ ಕವಿಗಳು ಭಜಿಸುತ್ತಿಲ್ಲ ? ಹಲವಾರು ಧನಗಳಿಂದ ಯಾರುತಾನೇ ಲಕ್ಷ್ಮಿಗೆ ಸ್ವಾಮಿಯೆನಿಸುತ್ತಿಲ್ಲ? ಓ ಪತಿವ್ರತೆಯರಲ್ಲಿ ಶ್ರೇಷ್ಠಳಾದ ತಾಯಿ ! ನಿನ್ನ ಸ್ತನಗಳ ಆಲಿಂಗನವು ಮಾತ್ರ ಮಹಾದೇವನನ್ನು ಹೊರತು ಬೇರೆ ಗೋರಂಟಗಿಡಕ್ಕೂ ದೋಹನದ ನೆಪದಿಂದಲೂ ದುರ್ಲಭವಾಗಿರುವುದಲ್ಲವೇ ? 97. ಗಿರಾಮಾಹುರ್ದವೀಂ-P. 190. ದೇವಿಯ ತುರೀಯತ್ವ ವರ್ಣನೆ (ದೃಢಕಾಯತಾಲಾಭ) ಓ ಪರಬ್ರಹ್ಮಮಹಿಷಿ ! ಆಗಮಾರ್ಥವನ್ನು ಬಲ್ಲವರು ನಿನ್ನನ್ನೇ ಬ್ರಹ್ಮನ ಣಿಯೂ ವಾಗಧಿದೇವತೆಯೂ ಆದ ಸರಸ್ವತಿಯೆಂದೂ, ವಿಷ್ಣುವಿನ ಪತ್ನಿಯಾದ ಲಕ್ಷ್ಮಿಯೆಂದೂ ಶಿವನ ಸಹಧರ್ಮಚಾರಿಣಿಯಾದ ಪಾರ್ವತಿಯೆಂದೂ ಹೇಳುವರು. ನೀನಾದರೋ ತುರೀಯಳಾಗಿ ತಿಳಿಯಲೂ ಅಳೆಯಲೂ ಅಸಾಧ್ಯವಾದ ಮಹಿಮೆಯುಳ್ಳ ಮಹಾಮಾಯೆಯಾಗಿ ನಿಂತು ವಿಶ್ವವನ್ನೇ ಮೋಹಗೊಳಿಸುತ್ತಿರುವೆ ! 98. ಕದಾ ಕಾಲೇ ಮಾತಃ P. 191. ಪಾದತೀರ್ಥ ಪ್ರಾರ್ಥನೆ (ಪ್ರಿಯರಿಗೆ ಗರ್ಭಧಾರಣ, ಪುರುಷರಿಗೆ ವೀರ್ಯಾಭಿವೃದ್ಧಿ) ಓ ತಾಯಿ ! ಬ್ರಹ್ಮವಿದ್ಯೆಯಲ್ಲಿ ಆಸಕ್ತನಾದ ನಾನು ಅರಗಿನ ರಸದಿಂದ ಮಿಶ್ರ ವಾದ ನಿನ್ನ ಪಾದೋದಕವನ್ನು ಸೇವಿಸಲು ಇನ್ನೂ ಎಷ್ಟು ಕಾಲ ಬೇಕು ? ಹಾಗೆಯೇ ಮುಖಕಮಲದ ತಾಮೂಲರಸವಾಗಿ ಪರಿಣಮಿಸುವ ಭಾಗ್ಯವಾದರೂ ನನಗೆ ಯಾವಾಗ? ಹುಟ್ಟುಮೂಗರಿಗೂ ಕವಿತಾಸಾಮರ್ಥ್ಯವನ್ನು ನೀಡಬಲ್ಲ ಆ ತೀರ್ಥವು, ಸರಸ್ವತಿಯ ಹೇಳಮ್ಮ, CC-0. Jangamwadi Math Collection. Digitized by eGangotri सौन्दर्यलहरी 99, ಸರಸ್ವತ್ಯಾ ಲಕ್ಷಾ P. 192. ದೇವೀಭಕ್ತರ ಮಹಿಮೆ (ಶೌರ್ಯಲಾಭ) ಓ ದೇವಿ! ಬ್ರಹ್ಮ ವಿಷ್ಣುಗಳಿಗೂ ಬೇಸರವನ್ನು ತರುವ ರೀತಿಯಲ್ಲಿ ನಿನ್ನನ್ನು ಭಜಿಸುವವನು ಸರಸ್ವತಿ ಮತ್ತು ಲಕ್ಷ್ಮಿಯರೊಂದಿಗೆ ವಿಹರಿಸುತ್ತಾನೆ. ಅತಿಸುಂದರವಾದ ಶರೀರವನ್ನು ಹೊಂದಿ ರತಿಯ ಪಾತಿವ್ರತ್ಯವನ್ನು ಸಡಿಲಗೊಳಿಸುತ್ತಾನೆ. ತಾನು ಬದುಕಿರು ವಾಗಲೇ ಅವಿದ್ಯಾನಾಯೆಗಳ ಬಂಧನವನ್ನು ಬಿಡಿಸಿಕೊಂಡು ಬಹಳ ಕಾಲ ಪರ ಮಾನನ್ದರಸವನ್ನು ಸವಿಯುತ್ತಾನೆ. 100. ಪ್ರದೀಪಜ್ವಾಲಾಭಿಃ P. 201, ಈ ಸ್ತೋತ್ರವನ್ನು ದೇವಿಗೇ ಅರ್ಪಿಸುವುದು (ಸಕಲಕಾರ್ಯಸಿದ್ಧಿ ) ३४९ ಓ ಜಗನ್ಮಾತೆ ! ನಿನ್ನದೇ ಆದ ವಾಕ್ಕುಗಳಿಂದ ವಾಹ್ಮಯವಾದ ಈ ನಿನ್ನ ಸ್ತೋತ್ರ ವನ್ನು ನೆರವೇರಿಸಿದ್ದಾಗಿದೆ. ಇದು ಸೂರ್ಯನಿಂದ ಪ್ರಕಾಶವನ್ನು ಪಡೆಯುವ ದೀಪಜ್ವಾಲೆಯಿಂದ ಸೂರ್ಯನಿಗೇ ಆರತಿ ಎತ್ತಿದಂತೆಯೂ ಚಂದ್ರಕಾವ್ಯಶಿಲೆಯಿಂದ ಜಿನುಗಿಬಂದ ನೀರಿನಿಂದ ಚಂದ್ರನಿಗೇ ಅರ್ಥ್ಯವನ್ನು ರಚಿಸಿದಂತೆಯೂ ಆಗಿದೆ. ಸಾಗರದ ನೀರನ್ನು ಸಾಗರಕ್ಕೇ ಅರ್ಪಿಸಿ, ಕೇವಲ ನಮ್ಮ ಮನಸ್ಸಿನ ಸೌಂದರ್ಯವನ್ನು ಚಿತ್ರಿಸಿ ಕೊಂಡು, ನಿನ್ನ ಕಡೆಯಿಂದ ಹರಿದುಬರುವ ಕರುಣೆಗೆ ಪಾತ್ರವಾಗಿಸಿಕೊಳ್ಳುವ ಒಂದು ಕೆಲಸವಾಗಿದೆಮ್ಮ ! ಇದು. ಅಷ್ಟೇ ॥ CC-0. Jangamwadi Math Collection. Digitized by eGangotri CC-0. Jangamwadi Math Collection. Digitized by eGangotri AER अनुषन्धः ४ १. सौन्दर्यलहरी श्लोकानुक्रमणिका २. भावनोपनिषद्वाक्यानुक्रमणिका ३. पञ्चस्तवीश्लोकानुक्रमणिका ४. प्रन्थोद्धृतप्रमाणानुक्रमणिका ५. उद्धृतग्रन्थनाम्नामनुक्रमणिका ६. उद्धृतग्रन्थकारनाम्नामनुक्रमणिका ७. लोकसंडब्धानामलंकाराणामनुक्रमणिका ८. प्रधानपदानामनुक्रमणिका ९. संशोधनपत्रिका CC-0. Jangamwadi Math Collection. Digitized by eGangotri 19:59 CC-0. Jangamwadi Math Collection. Digitized by eGangotri (१) सौन्दर्यलहरीश्लोकानां अकाराद्यनुक्रमणिका अ अमू ते वक्षोजौ अराल ते पाली भराला केशेषु मरालै: स्वाभाव्यात् अविद्यानामन्तः अविश्रान्तं पत्युः • असौ नासावंशः बहस्ते सव्यं कदा काले मातः कराग्रेण स्पृष्टं करीन्द्राणां गुण्डान् कलङ्क: कस्तूरी कलत्रं वैधात्र कवीनां सन्दर्भ क कवीन्द्राणां किरन्ती मजेभ्यः किरीटं वैरिज कुचौ सद्यस्स्विद्यत् क्यणकाजीदामा क्षितौ षट्पञ्चाशद गतास्ते मञ्यत्वं गते कर्णास्वर्ण श्लो. पु. 73 162 58 145 93 186 45 128 ग 36 64 151 61 148 48 133 98 191 67 155 82 173 94 187 96 189 तटिस्वन्तं 50 135 तटिल्लेखा 16 52 तनुच्छायाभिः 20 60 तनीयांसं पांसु 29 70 तनोतु क्षेमं 80 170 तव स्तन्यं मन्ये तव स्वाधिष्ठाने 46 तवाज्ञा चक्रस्थं तवाधारे मूले तवापर्णे कर्णे त्रयाणां देवानां 52 138 स्वदन्यः पाणिभ्यां CC-0. Jangamwadi Math Collection. Digitized by eGangotri 7 14 14 गतैमाणिक्यत्वं गले रेखास्तिस्रः गिरामाहुदेवीं गुरुत्वं विस्तारं 90 92 185 चतुर्भिः श्रीकण्ठैः चतुष्षष्ट्या जगत्ते जपो जल्पः च ज त लो. पु. 42 124 69 157 97 190 81 171 11 26 31 72 24 65 27 68 40 112 21 62 18 57 2 4 44 127 75 165 39 111 36 107 41 115 56 143 25 66 4 8 23 त्वदीयं सौन्दर्य स्वया हृत्वा दुदाने दीनेभ्यः दृशा द्वाघीयस्या धनुः पौष्पं धुनोतु ध्वान्तं नः नखानामुयोतैः नखैनांकस्त्रीणां नमोवाकं ब्रूमः नरं वर्षीयांसं निधे नित्यस्मेरे निमेषोन्मेषाभ्यां निसर्गक्षीणस्य पदं ते कीतींनां पदन्यासक्रीडा पराजेतुं रुद्रं पवित्रीकर्तु नः पुरारातेरन्तःपुरं प्रकृत्या रक्तायाः प्रदीपज्वालाभिः द ध न प सौन्दर्यलहरी श्लो. पु. 12 44 23 64 in 90 183 57 144 मनस्त्वं व्योम त्वं महीं मूलाधारे मुख बिन्दुं कृत्वा 126 मृणाळीमुद्दीनां मृषाकृत्वा गोत्र 6 12 भवानि त्वं दासे भुजाश्लेषात् भुवौ भुंग्ने 43 126 71 160 89 182 यदेतत् काळिन्दी 85 177 13 45 100 263 रणे जित्वा दैत्यान् 55 142 79 169 ललाटं लावण्य 88 181 91 184 वहत्यम्ब स्तम्बेरम 83 175 विपञ्जया गायन्ती 54 141 विभक्तत्रैवर्ण्य 95 188 विरिचिः पञ्चत्वं 62 149 विशाला कल्याणी 100 201 विशुद्धौ ते भ म य र व CC-0. Jangamwadi Math Collection. Digitized by eGangotri पु 22 63 68 156 47 131 35 105 9 18 19 58 70 159 86 179 77 167 65 -152 46 129 74 164 66 154 53 139 26 67 49 134 37- 108 शरज्जयोत्स्नाशुद्धां शरीरं त्वं शम्भोः शिवशक्ति: कामः शिवश्शक्त्या युक्तः शिवे शृङ्गारा श्रुतीनां मूर्धानः समुद्भूतस्थूल समुन्मीलत् सरस्वत्याः सूक्ती: सम देवि स्कन्द समानीतः पद्भ्यां (भां) श बाधारनवकं एतद्वायुसंसर्ग स (२) अनन्यचित्तत्वेन च अलम्बुसा कुहू: अव्यक्तमहंदहङ्काराः अहं स्वमस्ति नास्ति अ आ सौन्दर्यलहरी ए श्लो. पु. सरस्वत्या लक्ष्म्या 15 51 सवित्रीभिर्वाचां 34 100 सुधाधारासौरैः 32 81 सुधामप्यास्त्राद्य 1. 1 सुधासिन्धोर्मध्ये 51 137 स्थिरो गङ्गावर्तः 84 176 स्फुरद्गुण्डाभोग स्मरं योनिं लक्ष्मीं स्मितज्योत्स्नानालं 72 161 स्वदेद्दोद्भूतामिः 94 262 98 262 38 109 60 147 हिमानी हन्तव्यं भावनोपनिषद्वाक्यानां अकाराद्यनुक्रमणिका सूत्र पु. एता दश वह्निकला: 29 283 एवं मुहूर्तत्रितयं 15 278 25 281 31 286 हरक्रोधज्वाला हरिस्त्वामाराध्य 12 277 कादिमतेनान्तश्चक्र क्षारक उद्गारको ज्ञानमर्थ्य ज्ञेय ह तेन नवरन्ध्र 17 279 स्वगादिसप्तधातु क ज त CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३५५ श्लो. पु. 99 193 17 10 28 8 54 22 70 15 78 168 59 146 33 98 63 150 30 71 76 166 5 9 87 180 सूत्रं पु. 19 279 34 289 35 289 18 279 10 275 2 270 7 274 देहो नवरत्नद्वीपः द्वेषोऽङ्कशः नवचक्ररूपं नियतिः शृङ्गारादयः निरुपाधिका विदेव पञ्चदशतिथिरूपेण पुरुषार्थाः सागराः पृथिव्यप्तेजो प्राणापानव्यानो भावनाया: क्रियाः भावनाविषयाणां द अजानन्तो यान्ति अज्ञातसंभवं अनायन्तामेद न प भ सौन्दर्यलहरी अ सूत्रं पु. 6 274 मन इक्षुधनु: 24 280 य एवं वेद 3 272 11 276 रसनया भाव्यमानाः 26 282 रागः पाश: वचनादानगमन 33 287 वाराही पितृरूपा 5 273 13 277 16 278 शब्दादितन्मात्रा: शीतोष्णसुखदुःख श्रीगुरुः सर्वकारण म य (३) पंचस्तवीश्लोकानां अकाराद्यनुक्रमणिका श्लो. पु. 1 309 अम्ब स्तवेषु तव 8 304 अर्धेन किं नवलता 3 309 असंख्यैः प्राचीनैः र स 30 284 सङ्कल्पाः कल्पतरवः 32 286 सदानन्दपूर्णा CC-0. Jangamwadi Math Collection. Digitized by eGangotri 22 280 36 289 9 274 23 280 14 278 4 273 21 280 20 280 1 270 8 274 27 282 श्लो. पु. 2 303 16 306 36 315 भाई पल्लवितैः आधारमारुत आनन्दमन्थर आनन्दलक्षण आविर्भावस्पुलक आव्या शशिखण्ड इच्छानुरूपं इन्दोर्मध्यगतां उत्तप्तहेमरुचिरे उद्दामकाम उन्मत्ता इव एकैकं तव देवि एतं किं नु हशा कणास्तदीप्तीनां कलामाज्ञां प्रज्ञां आ ऐ ऐन्द्रस्येव शरासनस्य कल्पद्रुमप्रसव कल्पोपसंहरण इ क सौन्दर्यलहरी श्लो. पु. 19 294 18 297 1 300 306 19 4 304 11 292 गणेशबटुकस्तुत 16 297 8 301 22 298 24 298 3 300 6 292 6 300 कालाग्निकोटिरुचि कुलं केचित्प्राहुः कुवलयदलनीलं किं किं दुःखं दनुज 1 291 चञ्चत्काञ्चन चण्डि त्वच्चरणा चतुष्पन्नान्ताः चर्माम्बरं च जगत्काये कृत्वा जन्तोरपश्चिमतनोः जातोप्यल्पपरि ज्योतींषि यद्दिवि तटस्कोटिज्योति वल्लीं नित्यं त्वं चन्द्रिका शशिनि स्वत्पादपङ्कज त्वद्रपमुहसित 29 313 स्वपैकनरूपण 17 311 त्वयासौ जानीते 8 296 त्वां व्यापिनीति 10 305 त्वामैन्दवीमिव ग च ज त CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३५७ श्लो. 30 308 10 310 32 308 16 302 25 298 10 292 13 293 9 310 9 304 20 312 11 305 12 293 21 306 8.310 25 313 20 306 7 295 28 299 27 299 35 314 23 298 20 298 ३५८ दग्धं यदा मदनं ददातीष्टान् भोगान् दाक्षायणीति कुटिलेति दृष्ट्वा संभ्रमकारि देवानां त्रितयं देवि त्र्यंबकपनि देवि त्वदंधिनख देवि स्वां सकृदेव देवि स्तुतिव्यतिकरे द ध्यातासि हेमवति घ्यायन्ति ये क्षणमपि नमामि यामिनीनाथ निर्देवयानपितृयान परानन्दाकारां पिता माता भ्राता पुरः पश्चादन्तः पूर्णेन्दोः शकलैः पृथ्वीभुजोऽप्युदय प्रकाशानन्दाभ्यां प्रलीने शब्दौषे प्रविश्य त्वन्मार्ग प्रियङ्गश्यामाझी ध न प सौन्दर्यलहरी श्लो. पु. 7 304 बवतंसयुत 14 302 बोद्धव्या निपुर्ण 18 306 3 291 ब्रह्माण्डबुद्बुद ब्रह्मेन्द्र रुद्र 16 293 धवन्त्येके तत्वं 2 300 10 296 भ 3 300 भुवि पयसि कृशानौ 2 295 भूमौ निवृत्तिरुदिता भोगाय देवि भवतीं 17 297 5 300 21 303 28 308 मनुष्याः तिर्यञ्चः मयूखा: पूष्णीव महीपाथो वह्नि मातर्मुहूर्तमपि मातस्तथापि माया कुण्डलिनी मिथ: केशाकेशि मुक्ताविभूषणवती मुनीनां घेतोभिः मूर्ध्नि स्फुरतहिन मूर्तीन्दो: सित मूलालवाल 19 312 27 313 30 313 9 301 -6-295 12 310 18 311 31 314 यः स्तोत्रमेतत् 14 311 यः स्फाटिकाक्षगुण म य CC-0. Jangamwadi Math Collection. Digitized by eGangotri श्लो. पु. 5 305 20 294 17 306 29 299 4 309 38 315 26 307 23 307 13 311 32 314 16 311 14 297 3 295 18 294 6 309 12 305 24 312 11 296 13 301 6 304 30 299 14 305 यत् षट्चक्रं यस्सयोवचसां यन्नित्ये तव यस्त्वां ध्यायति वेत्ति यस्मिन् मनागपि याचे न कंचन या मात्रा पुसी यामामनन्ति मुनयः बाबरपदं पदसरोज ये चिन्तयन्ति ये त्वां पाण्डुर ये देवि दुर्धर ये भावयन्त्यमृत ये संस्मरन्ति ये सिन्दूरपराग योऽयं चकास्ति रुद्राणि विद्रुममयीं रूपं तव स्फुरित रे मूढाः किमयं अ लक्ष्मीवशीकरणचूर्ण लक्ष्मीवशीकरणकर्म लक्ष्मी राजकुले लाक्षारसस्नपित लठद्गुआहार सौन्दर्यलहरी श्लो. पु. 37 315 5 291 वक्त्रे यदुद्यतं 4 291 वचस्तर्कागम्य 15 302 5 295 20 303 2 291 303 वामे पुस्तकधारिणीं विद्यां परां कतिचि विधुः विष्णुः ब्रह्मा विधे वेद्य विद्ये 1 27 307 19 297 8 292 17 302 13 305 10 301 9 292 शक्तिश्शरीरं 15 297 18 302 9 296 17 293 11 301 5 309 विधेर्मुण्डं ह्रस्वा विप्राः क्षोणिभुजः विरिंच्याख्या मातः विश्वव्यापनि यद्वत् व्योमेति बिन्दुरिति शब्दानां जननी शरीरं क्षित्यम्भः शर्वाणि सर्वजन 26 299 शिवस्त्वं शक्तित्वं शुनां वा वव 12 296 19 302 षडभ्वारण्यान बढाधारावतें: व ष स संकोचमिच्छसि यदा . सावधं निरवयं सिन्दूरपसुटल CC-0. Jangamwadi Math Collection. Digitized by eGangotri श्लो. पु. 5 304 2 309 7 292 31 308 33 314 21 312 22 312 14 293 23 312 7 301 3 303 25 307 15 293 26 313 21 298 34 314 7 310 11 310 15 311 22 307 21 294 13 296 सुता दक्षस्यादौ सूते जगन्ति भवती सौन्दर्यविभ्रम स्तुमस्त्वां वाचं अ (४) ग्रन्थोद्धृतप्रमाणानाम काराद्यनुक्रमणिका श्लो. पु. अभिर्वहिश्शुचिस्तेजः अझीषोमात्मकं चक्रं अरष्टोत्तरशतं अज गतौ A अतिरम्यतरे वत्र अथ यो न वेद अथ षोडशनित्यानां अदितिः पाशं प्रमुमोक्त अधोमुखं चतुष्कोण अध्यग्न्यध्यावाहनिकं अध्यवसितप्राधान्ये अध्यवसायव्यापार अनिच्छयापि संस्पृष्टः अन्तःपुरप्रवेशः अन्तमः प्रविशन्ति सौन्दर्यलहरी श्लो. पु. 28 313 स्थूलासु मूर्तिषु 4 295 अन्यास्तु शक्तयः अपरशिवोदित अर्पा रसमुदयं सन् अपेत वीत 1 294 12 301 हर्तु त्वमेव भवसि 280 अरुणाख्यां भगवतीं .4 अर्थशव्दाम्मत्वर्ये 34 8 अर्थी समर्थी विद्वान् अर्ये कृते च तादर्थ्ये 50 23 36 9 अविनाभावसम्बन्धः 16 17 93 288 12 194 16 22 11 172 7 130 15 130 14 64 6 189 2 आण्डोभव ज मा 43 286 7 273 5 आद्या कारणमन्या 122 18 आन्ध्यमापद्यते नूनं 43 8 आन्तराराधनपरा: अशुतासरशृतासश्च अष्टाचक्रा नवद्वारा अष्टोत्तरशतं वह्नेः आजसेरसुक् आज्ञात्मकद्विदळ आ 11 आत्मन आकाशस्संभूतः आदित्यैरिन्द्रः CC-0. Jangamwadi Math Collection. Digitized by eGangotri इलो. पु. 29 308 24 307 श्लो. पु. 53 18 192 8 192 10 188 4 22 9 281 14 42 12 38 17 48 13 42 15 8 121 36 123 13 35 16 103 8 50 19 97 9 6 आप्लवस्त्र प्रलवस्त्र क्षारोप्यमाणस्य प्रकृतो इ गतौ इदानीं संप्रवक्ष्यामि इन्द्रमझिं च ये विदुः इन्द्रश्व विश्वे च देवाः इमानुकं भुवना इमे वै लोका अप्सु इयं चाव सरघा इवेन सह नित्य इह चामुत्र चान्वेति उगितश्च उत्तिष्ठत मा स्वप्त उत्पत्ति च विनाशं उदरं परिमाति उपचारश्चलत्वेऽपि उपसर्गस्य धन्न्य उपांशुच्च ऊर्ध्वमूलमवाक ऋषिभिरदात् 43 2 35 8 34 17 35 2 113 18 10 11 90-20, 90-23, 91-2 127-9, 128-7 41 7 अनुक्रमणिकाः पं. ऋ पु. 36 3 7 18 42 20 123 19 एकापरा तदन्या एतप्रसादादिन्द्राद्याः एता मत्तो न मियन्ते एतामेव पुराराध्य एवं पिण्डाण्डमुत्प एवमन्योन्य संमें एवं स्तुतो महादेवः . कए ईलहीं कबलीकृतनिःशेष किरणाश्च सहस्रन्च करणेन्द्रियचक्रस्थं कर्तृत्वं तत्र धर्मी कर्मकर्तरि कुरच् कर्मणि कर्तरि च कलश: स्तनौ 174 13 37 16 100 13 कविकल्पितकोटि 131 16 काकवद्देवदत्तगृहं 284 16 कामदेवोऽपि देवेशीं 127 11 कारणेन विना कला विद्या परा शक्तेः 68 11 कालव्यूहः कुल 124 1 कुलयोषित् कुरूं कृदभिहितो भावः कृदिकारात् 34 18 कुछब्रुहेर्ष्या "" 103 5 43 15 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 4 34 14 284 5 11 15 28 1 287 6 176 16 120 8 106 21 50 13 124 13 282 18 170 10 170 11 132 15 50 3 164 1 132 10 11 17 13 14 101 16 42 3 277 23 147 17 147 1 178 11 24 ३६२ क्षणमुक्ताः कौला: गजकुम्मे कर्बुराभः गजकुम्भेषु वंशेषु गतिबुद्धिप्रत्यव 97 गन्धद्वारी दुराधर्षा गुणमुक्तवान् गुरुराद्या भवेत् गुरुरूपाय: गुरुरेव परा शक्तिः ग्रामः स्वरसमूहः ग "" 164 12 जपाकुसुमसंकाशी 164 10 ज्ञाता स्वात्मा भवेत् 10 16 ज्योतिर्वर्णांस्तु .73 15 ज्योतिष्मद् भ्राजमानं 56 3 ण 160 6 270 10 283 18, 288 14 चक्रं चन्द्रम चतुरश्राद्यरेखाये चतुर्भि: शिवचकैः चतुष्पत्रान्ता: चतुष्षष्टिश्च तंत्राणि चत्वार ई बिति " चन्द्रकान्तशिला मूर्ति चन्द्रज्ञानविद्या चरणाय स्वाहा सौन्दर्यलहरी पं. पु. 117 3 च "₂ चित्रकिम्मीरकल्माष जनको ह वैदेहः णाविष्ठवत् 270 16 तं वो गृह्णाम्युत्तमं 270 17 तत्करोति 159 1 तत्र कामकलारूपां 34 12 277 18 3 11 20 21, 21 18 18 199 19 73 21 10 1 तन्मात्राः पुष्पसायकाः 10 5. तपस्वी पुण्यो भवति 61 23 तमेव भान्तमनुभाति 32 4 तवाधारस्वरूपाणि 26 5 तस्माच्छुद्र यज्ञे 26 11 तस्माद्रुद्रः पशूनां 165 1 तस्माद्वा एतस्मात् ज तत्र चिन्तामणिकृतं तत्रादौ प्रथमा निस्या तन्त्रास्ते परमेशानी तदिन्द्रधनुरित्यज्यं तदुद्भूतामृत तदेषाभ्युक्ता तद्गुणः स्वगुण तद्भासा रहितं 94 98 10 118 8 275 22 164 14 25 10 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 18 61 8 114 11 61 8 59 23 16 15 79 8 16 19 113 13 16 21 114 1 152 14 50 17 281 7 34 20 51 12 22 7 42 17 195 2 108 21 तस्यां हिरण्मयः तस्येदं. तामेवानुपविश्य "" ताम्बूलमर्चना तिथिरूपेण कालस्य तिरस्करिण्यो जलदा: ते ते देहं कल्पयन्तु तेन वित्तश्चुच्चप् तेनार्थवान् लोभ सु त्रिकोणमष्टकोणं च " त्रिकोणे बैन्दवं 200 त्रिखण्ड मातृका चक्रं त्रिखण्डो मातृकामन्त्रः त्रिपुरा परमा शक्तिः लगसृङ्मांस स्वगादिधातवः स्वामस्मि वच्मि दशर्धा भियते दर्शनादृषि: दर्शादृष्टादशैता द 120 दर्शायाः पूर्णिमान्तास्थ्य 88 13,90 6, अनुक्रमणिकाः 39 6 189 22 दिवा सूर्यस्तया रात्रौ दृष्ट्या संक्षोभयेन्नारी 51 12 देवानां पूरयोध्या 50 15 द्विगो: द्वितीयो मध्यमग्राम: 287 3 288 16 द्विरेखासङ्गमस्थानं 132 8 द्विविधा हि मध्यमा 37 9 10 161 192 8 धान्येन धनी 195 1 21 20 22 3 21 24 60 8 धारणापरिज्ञानाव 7, 287 14 88 6 25 12 34 10 82 6 106 19 नितान्तमर्थिनः 27 14 नित्यं निर्दोष गन्धं 28 11 नु पृच्छायां 174 19 नैतमृषिं विदित्वा ध नमस्त्रिपुरसुन्दयें नमो देव्यै महालक्ष्म्यै न नवधातुरयं देहः नवव्यूहात्मको देहः नाट्यश्चतुर्दश प्रोक्ताः " पदधिश्चरणोऽस्त्रियां पद्मासनगतः स्वस्थः 198 4 पञ्चभूतात्मकं चैव 9 20 पञ्चभूतानि तन्मात्रं 88 11 पञ्चविंश आत्मा भवति प 18. CC-0. Jangamwadi Math Collection. Digitized by eGangotri 51 3 61 21 38 21 136 7159 3 32 1 103 6 271 12 199 9 176 14 176 11 27 16 105 1 279 12 192 9 282 14 35 6 96 19 50 7 28 9 20 13 29 17 26 1 24 14 ३६४ परराडेत्यज्यामयी परानन्दपरा शक्तिः परोऽपि शक्तिरहितः पश बन्धने पाशाङ्कुशशरान् पाशाशौ तदीयौ पिण्डब्रह्माण्डयोमैक्य पुत्रादौ वात्सल्य पुत्रो निऋऋत्या >> पुरत्र्यं च चक्रस्य पूर्वोक्तध्यानयोगेन पृभयो नाम मुनयः प्रजापतिर्लोककर्ता प्रतिपच्प्रभृतौ प्रतिपन्नाम विज्ञेया प्रतिमुञ्चस्व स्वां पुरं प्रस्तुतं विष्टुतं प्रहरणादिभ्य उप प्रागुक्तमूलाधारस्य व बलिदेव्य: स्वमाया: बाह्यपूजा न कर्तव्या बाह्यपूजारताः बाह्यान्त:करणानां बिन्दु संकल्प्य बिन्दुत्रिकोणवसुकोण सौन्दर्यलहरी 40 15 105 3 3 15 29 21 194 14 17 18 विन्दुश्चाष्टद बिन्दुस्थानं सुधा बिन्दौ तद्द्वक्तूमारोप्य ब्रह्माण्डं भासंयन्तः ब्रह्मणः पञ्चमशिरः ब्रह्मा शिवो मे अस्तु 124 11 ब्रुवः पञ्चानां 201 3 155 95 9 3 भद्रं कर्णेभिः 9 98 34 16 17 19 34 6 51 7 79 14 83 18 36 18 92 15 52 5 271 20 भवति भिक्षां देहि भवतु प्रातिपदिक भवर्ती त्वन्मयैरेव भवानि श्रीहस्तैः भीत्रार्थानां भयहेतुः भुजङ्गाकाररूपेण भूतेन्द्रियमनांस्येव अवौ धनुः म मकरवक्त्रात् जातं मकरतं मणिपूरैकवसतिः मध्ये षष्टयुत्तरं 273 19 मनोज्योतिः 97 5 मन्ये शके ध्रुवं 97 7 मन्वनद्विदशा 285 22 मरीचयः स्वायम्भुवाः 59 21 30 10 माङ्गल्यतन्तुना CC-0. Jangamwadi Math Collection. Digitized by eGangotri 21 22 16 13 60 3 327 51 160 40 8 142 7 2 34 19 174 10 174 11 285 17 122 1 160.4 24 9 278 6 132 16 187 20 112 16 50 21 274 15 130 19 32 5 37 1 49 14 157 20 मा च ते ख्याम मातृकां वशिनीयुक्तां माया च शुद्धविद्या च मायादितस्वरूपं मिश्रं च कौलमार्ग च मुख चन्द्रः मूर्छनेत्युच्यते मूलकन्दं फणाग्रेण मूलाधारस्थितामेव मूलाधारे भ्यश्रमध्ये य एवं वेद यज्ञं च नस्तन्वं च यस्कुमारी मन्द्रयते यदग्नेियः यदि वेदाः प्रमाणं यन्न दुःखेन य यान्यहानि यावकाब्धौ या एताः पूर्वपक्षा यासान्तरोहरूपा युवा सुवासाः युष्मदस्मदोः स्त्रीपुं युष्मयुपपदे ये चिन्तयत्यन्त्यरुण ये नाम केचिदिह ये शरीराण्यकल्पयन् योऽपां पुष्पं वेद योप्सु नावं प्रतिष्ठितां अनुक्रमणिका: 12 37 56 13 योऽर्थज्ञ इन् सकलं यो वैतां ब्रह्मणो 28 3 यो ह वा अहोरात्राणां 50 9 78 14 132 15 रक्तस्फटिकं 159 5 रनदीपो भवेद्देहः 24 12 रहस्यनामसहस्रं 124 272 10 7 रागस्वरूपपाशाढ्या 270 2 35 11 41 17 269 14 97 17 17 7 6 269 92 58 91 9 102 10 रागों विद्या कला चैव रिटं क्षेमे शुभा रुद्रग्रन्थिं ततो · रुद्रग्रन्थिरयं शक्तेः रूपकहेतुरूपकं र लकारः इन्द्रबीजं लकारः क्षितितत्त्वं ललाटे च गले चैव लोकस्य द्वारमर्चिमत् 38 13 174 16 वरदाभयहस्तां च 174 7 वश कान्तौ 122 12 वसन्तो मधुमाधवौ 12 10 वह्नयो दश संप्रोक्ताः 37 5 वागर्थाविव वाङ्मातुरुच्यते 2 113 17 114 14 बाचं धेनुमुपासीत 90 9 90 5 157 9 25 3 26 10, 49 13 व ३६५ पु. पं. 290 4 39 12 94 2 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 132 13 275 6 281 3 281 4 28 13 42 24 18 18 19 54 2 53 20 2 7 12 18 280 1 12 9 157 15 43 12 ३६६ वाय्वाघातवशादभिः वा संज्ञायां विंशत्यादयो गुणाः विंशस्यायाः सदैकस्वे विधिशब्दस्य मन्त्रत्वे विभाषा कथमि विपराभ्यां जेः विभाषा चत्वारिंशत् विभ्राजमानां हरिणीं विरिचिश्व विरिञ्चनः विरोधाभासो विरोधः विशेषणं विशेष्येण वोतो गुणवचनात् *99 व्यत्ययो बहुलं श शक्तिश्च शिवतत्त्वं च शक्कर्घर: शक्तिधरः शान्तस्य निर्विकारत्वात् शिशुमारात्मना • शिखिज्वालारूप: शिवशक्त्यात्मकं शी स्वप् शीतोष्णसुखदुःखे शृणु देवि प्रवक्ष्यामि 99 ऋणु देवि महाज्ञान शैवानामपि श्रीचक्रे सिद्धयः सौन्दर्यलहरी पं. 24 16 112 13 47 9 47 5 280 7 155 18 13 14 46 10 40 2 5 3 138 3 110 3 160 1 160 6 39 20 5 14 111 28 · षड भिवादो सध्यानयोगेन षट्युत्तरं च त्रिशतं षोडशकलानां षोडशेन्दोः 2 6 : कला सकारश्चन्द्रबीज 28 15 स गुरुप्समः प्रोक्तः 138 19 सच्छिष्यायोपदेष्टव्या 138 2 14 280 12 संज्ञान विज्ञानं 5 स तदुचकुचौ संहारन हरायत्तः सकरीत्येव शृङ्गार 99 संभावनमथोत्प्रेक्षा संवत्सरो वै प्रजापतिः संचित्कामेश्वरः ष स तद्वाहारगमन्ता सदाशिवेन संपृक्ता "" सपर्यापर्यायः स समृद्धिमद्वस्तुवर्णनं 79 6 सम्यग्रज्ञानाधिगमः 123 18 स यदाह .106 17 सयो ह वा एता 22 1 सर्वतोऽतिवर्थात् 277 1 सर्ववेदान्तप्रत्यय CC-0. Jangamwadi Math Collection. Digitized by eGangotri 200 2 61 19 51 5 48 20 86 1 90 22 92 11 126 20 37 7 282 2 51 9 53 22 90 7 2 271 83 132 2 7 30 13 50 5 50 11 285 3 71 12 195 12 98 11 93 1 4 11 106 274 1 •सर्वशाखाप्रत्ययं सर्वांधारा मही यस्मात् सहस्त्रकमले शक्तिः साधु साधु महाभागे सिद्धमन्नं परित्यज्य सिद्धिस्त्वनन्य चित्तत्वं सुखाद दुःख सुता सुन्वती सुत्रामाणं पृथिवीं सूते जगन्ति भवती सूर्याचन्द्रौ स्तनौ सूर्यमण्डलमध्यस्थां " सोमसूर्यानलात्मकं स्त्रियां: पुंवत् >> अथर्वणवेदः अथवंशिरः अभिधानम् अमरः अनुक्रमणिका पं. 724 10 18 9 24 20 50 अ स्पष्टा पश्यन्स्याख्या स्पृहेरीप्सितः स्वरस्थ गमकः कम्पः 1 स्वात्मैव देवता प्रोक्ता स्वाधिष्ठाने संहारः स्वार्थिकाः प्रत्ययाः 26 8 284 3 36 11 91 17 114 18 हन्त हर्षेऽनुकम्पायां 174 7 हरनिर्माल्यं परित्याज्यं 101 9 हलन्तादपि टाबिष्यते 69 19 122 8 हिंसास्तेयान् यथाकामं हिरण्यवर्णा हरिणीं 82 7 हिसिधातोः सिंह 61 11 9 होमो विश्वविकल्पानां हीच ते लक्ष्मीश्च (५) उद्धृतग्रन्थनाम्नामकाराद्यनुक्रमणिका 200 पं. अमरशेषः अरुणोपनिषत् 289 21 289 20 12 19 अश्वमेघकाण्डम् 42 6 26 35 7, 161 8, 165 ह 1 2 आगमरहस्यम् D 34 18, 34 20, ३६७ पं. पु. 102 12 आ 178 11 157 13 283 4 198 14 8 11 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 161 7 153 4 67 20 140 14 40 15 88 286 18 191 8 113 12, 113 17 90 22 5 3 34 17 95 3 3 7 ३६८ (उत्तरमीमांसा) (उपनिषत्) "" (ऋक्) ऋग्वेदः कर्णावतंसस्तुतिः 99 काठकम् क कादिमतीयतंत्रसूत्रादयः कामकला विद्या कामिका च चरणागमः चर्चास्तोत्रम् सौन्दर्यलहरी 274 11 (ज्योतिश्शास्त्रम्) 270 3. 277 15 113 21 10 1 121 7 121 23 90 20 270 3 102 9 27 13 21 16 चन्द्रज्ञानविद्या 49 21, 69 18 चतुझ्शती 3 14, 5 13, 11 13 59 20, 61 18, 73 20 106 16. (चतुष्षष्टितन्त्राणि) 73 10, 73 20 74 13, 74 16, 77 20 78 13. तन्त्रराज त तन्त्रम् 2718, 270 1, 276 7, 277 18, 281 15, 286 9. 270 5, 270 9, 271 13, 273 4, 273 17, 275 5, 275 11, 276 23, 278 5, 279 11, 279 17, 280 11, 281 6, 283 3, 284 2, 284 15, 288 18. 283 17 73 11 118 7, 277 12 34 17, 195 1 90 20 269 9 तन्त्रश्लोकः तन्त्रान्तरं तैत्तिरीयकम् तैत्तिरीयशाखा त्रिपुरतापिनी दोहलकौतुकम् नित्याषोडशिकार्णवः नित्याहृदयम् ज 32 निधिग्रन्थः 199 15 नीतिवाक्यामृतम् नैषधम् 122 11 द न 83 17 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 178 9 273 14 270 5 285 16 278 15 189 3 7 131 17, 132 पदमञ्जरी (पुराणम्) पुरुषसूक्तम् (पूर्वमीमांसा). पूर्णोदय: बिन्दुसूत्रसू भारतम् भैरवयामळम् 270 6 लक्ष्मी घरा लघुचचस्तोत्रद्वयम् 273 5, 276 19, 277 13 लोल्ललक्ष्मीघर: भ मनोरमा 21 16, 48 11, 97 12. माघ: मालिनीतन्त्रम् प योगदीपिका योगवासिष्ठम् (योगशास्त्रम्) "> योगिनीहृदयम् व म अनुक्रमणिका: य पु. पं. 47 9 रघुवंशः 8 रत्नत्रय परीक्षा 160 191 9 रुद्रयामळम् 274 11 रुद्ररहस्यम् 87 20 273 10 वसिष्ठसंहिता 17 1 3⁹ 49 21, वामकेश्वरमहातन्त्रम् वार्तिकम् 7 18 (चेदः) 274 2 (वैदिकी श्रुतिः) 284 19 (वैद्यकम् ) 192 9 271 1 (शब्दानुशासनम्) (शाखान्तरम्) 18 18 (शास्त्रान्तरम्) 284 20 र व 23 23 (शिवः = वेदः) 198 12 शिवसूलम् 277 13 शुकसंहिता 3 14 11 13, 17 1, 24 8, 53 17, 97 13, 124 9. शु 12 9 282 13 34 5 18 11 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 2 1 193 1 1 16 79 4 176 18 270 16 10 11 101 10 275 16 1 12 273 11 90 5 90 7,90 10 273 10 270 16 123 18 25 शुभागमः शुभागमतंत्रपञ्चकम् (श्रुतिवाक्यम्) 78 16, 79 2 (श्रुतिः) 2917, 30 12, 37 8, 42 17, 43 10, 51 13' 56 2, 90 17, 108 21, 114 17, 122 18, 124 2 20 13 सकलजननीस्तोत्रम् ष षष्टितन्त्रम् (सांख्यसप्ततिः) 195 11 स कणचरण: कालिदासः अथर्वनामा बेदपुरुषः अरुणकेतुः ऋषिः >> अ सौन्दर्यलहरी पं. 15 सनत्कुमारसंहिता 97 78 8 क कालिदासभगवत्पादाः क्षीरस्वामी 60 1 97 4 80 5 60 1 157 11 112. 15 29 20 48 20, 87 18, 88 5 122 7, 199 15, 201 11 24 3 111 60 14, 80 14, सनन्दनसंहिता सप्तशती (सामुद्रिकम् ) सिद्धघुटिका सुभगोदयः सुभगोदयव्याख्यानम् (६) उद्धृतग्रन्थकारनाम्नामकाराद्यनुक्रमणिका 30 1, 57 14, 113 16. सौम्यकाण्डम् 199 17 (स्मृतिः) पं. 269 11 गुरुः 35 1 गृह्यकारा: जैगीषव्यादयः 1 13 122 11 192 199 17 138 19 द्रविलशिशुः 9 (तन्त्रकती) ग त द CC-0. Jangamwadi Math Collection. Digitized by eGangotri 1 195 1 153 5 1 14 157 19 289 17 273 6 166 2 निधिकार: " पतञ्जलिः पदमञ्जरीकारः पद्मपादाचार्यः पशुपतिः भगवत्पादाः भगवत्पादाचार्याः भट्ट भरत: 8 न भोजः भोजराजः प भ 57 14, 285 3. " भास्करः (काव्यप्रकाशटीकाकारः) मनुः मनोरमाकारः (महाकवयः) 26 7 74 15, 77 11, 110 21 111 1, 123 12, 124 4 135 12, 193 1, 199 9. म अनुक्रमणिका: पु. पं. 276 21 रक्षितः 277 16 273 198 14 47 9 9 1 15 वसिष्ठः वाग्भटः वार्तिककृत् वीरमाहेश्वरः 16 1 1 14 138 4 157 14 174 11, 174 16. 164 2 172 11 274 2 165 4 लक्ष्मीधरः वृत्तिकारः (बेदपुरुषः) शङ्कराचार्यः शम्भुः 174 20 :9 154 14 शार्ङ्गदेवः 187 20 शिव: शिवयोगी शेषः र सदाशिवः सनत्कुमारः व शङ्करभगवत्पादाः शङ्करभगवत्पूज्यपादाः श्र स 170 2, 179 13, CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३७१ पं. 170 11 2 1 176 10 140 13 270 16 204 13 160 5 273 7. 1 15 121 17 2 7 204 13 56 12 58 5 158 21 273 6 289 17 1 13 17 16 42 4 ३७२ सर्वज्ञसोमेश्वरः अतिशयोक्तिः 125 18, 167 6, 173 4, अनन्वयः 180 1, 183 15, 187 11, 188 9, 130 11 133 1, 136 16, 143 21 147 6, 148 11, 150 15 151 13, 154 20, 162 17 161 17, 171 11 175 18, 178 20 उपेक्षा 156 4. अपह्नव: पु. 155 164 (७) संहब्धामलङ्काराणामकाराद्यनुक्रमणिका अर्थान्तरन्यासः सौन्दर्यलहरी पं. 9 सांख्यः 9 हारीतः अनुमानं 159 13 (अनुसृष्टि:) 144 4, 132 20 188 16. 175 16, 188 10. 184 21 193 16 45 2, 181 18 145 9 उदात्तम् उपमा 142 17, 143 20, 147 2 148 10, 159 16, 165 10 165 11, 166 1, 167 4 168 6, 171 10, 175 16 184 20, 186 13, 188 14 193 14. 125 16, 136 17 काव्यलिङ्गम् तद्गुणः 161 19, 170 3, 183 16. उपमेयोपमा उल्लेखः 71 12 127 1, 129 7, 129 8 174 22 186 125 15. 126 18, 128 1, 128 8 130 10, 140 17, 141 17 दृष्टान्तः 12. पं. पु. 1 15 6 172 V क 9 11, 147 5 160 14, 163 16 8 1, 169 द 162 18 4 त 152 14, 161 17 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 202 12 निदर्शना परिणाम: प्रतिवस्तूपमा 157 1, 168 7. आन्तिमत् रूपकं अनुक्रमणिका: विभावना पु. पं. न 1399, 156 20 प 7 17, 183 18 202 10 भ 146 4, 167 5 र 8 1, 54 1, 128 9 129 9, 129 10, 132 24 136 17,.149 10, 156 21 163 16, 177 19, 183 17 व 13 19 पु. 138 138 9 180 19, 182 20. विरोधः विरोधाभासः व्यतिरेकः (संसृष्टिः) सन्देहः स 127 1, 129 11 150 17, 161 19 161 20 168 8, 175 17, 183 16 202 13. (संकरः) 9 12, 127 2, 128 10 129 8, 129 11, 130 13 147 6, 148 12, 157 1 157 3, 162 19, 167 8 171 13, 1852, 183 18 193 16. पं. 1 2 11 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 125 17, 125 21 146 5, 163 17, 167 7 अक्षमाला (८) व्याख्यानदृष्टपदविशेषाणां अकाराद्यनुक्रमणिका पु. पं. अचरम् अट्टार: "" अभिः अग्निस्थानम् अग्नीषोमात्मकचक्रम् अतिसन्धानम् अदितिः अधिकारपुरुषाः अधिकारिपुरुषाः अध्यभि अध्यावाहनिकम् अनाहतम् अन्तरङ्गम् अपराजिता अपाघा: अभयम् अभितपत् अभिजानत् अभिनय: अ अभिष्यमाणा अमावास्या अमृतम् अम्बिका 52 2 अयोध्या 87 5 99 38 4 अरिष्टंम् 47 18 अरुणम् 34 8 अरुणा 28 7 30 15 53 18, 54 14. 67 68 अरुणेशम् 74 10 . 73 2 अर्चकः 39 16 194 8 अर्चिष्मत् 4 3 अर्चीषि (आग्नेयानि) 25 13 25 14 2 भवन्ती 135 4 5 अवस्थात्रयम् (कुण्डलिन्याः) 41 19 9 अविकलम् 5 7 6 18 43 12 9 6 17 41 8 28 21 172 172 10 अविद्या 19 14 11 40 26 8 92 17 92 11 8 15 91 17 (गन्ध) आकर्षिणी 85 17 (रूप) 92 17 (स्पर्श), " "" 4 अव्याकृतिः 9 भश्रम् 4 अष्टवर्गा: असुराः अहंकृतिः आ 102 19 39 4 135 3 42 6 92 16 34 20 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 201 30 80 55 23 56 1 56 1 आकर्षिण्यः आकेकरा आग्नेयखण्डम् आज्ञाचक्रम् आमा आधारकुण्डलिनी आनन्दभैरवम् आनन्दभैरवी आन्तरपूजा "" आन्तरभाषा: पूर्यमाणा आप्यायमाना आप्याया आप्लवनम् आनाय: आयत् आयुष्मती आराधनम् आरुषिका इच्छा इतिहासः इन्द्रियाणि ईकारत्रयम् इ अनुक्रमणिका पं. 23 5 81 19 उलूलनम् 19 7 85 15 107 9 100 17 101 3 18 13 97 1 158 12 88 12 88 11 88 12 36 4 23 8 92 13 91 19 9.17 14 14 पु. 55 135 उत्तरकौलसिद्धान्तः उपकल्पमानम् उपक्ऌसम् ऋषिः (चतुर्विध) ऐक्यम् ऐक्यचतुष्टयम् षोढा ऐक्यम् ऐक्यानुसन्धानम् कम्पः कला: (षोडश) कला: 103 1 99 97 12 (विंशति) कला: 28 19 कलानिधिः 88 12 b कलावादम् कलासारम् कल्याणम् 10 2 कल्याणी ऋ IS क CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३७५ 74 10 5 20 30 5, 48 9, 87 7, 120 65 5 92 12 92 12 9 19 201 1 87 11 197 16 13 21 69 16 157 13 29 2 5 10 3 84 7 55 20 78 4 76 13 76 19 92 15 135 2 कान्ता कापालिकम तम् कापालिकाः कामः कामकला कामजाता कामदुधा कामराजप्रयोगः कामराजबीजम् कामिकम् कामेश्वरी "" काम्या काल: किरणा: कुण्डम् कुण्डलिनी कुब्जकाम तम् कुम्भकम् कुलकुण्डम् कुलचूडामणिः कुलपथम् कुलमार्गः "" कुलंयोषित कुलसमयाचारा: कुलसारम् सौन्दर्यलहरी पु. पं. 91 18 कुलसुन्दरी कुलाचार: कुलार्णवम् कुलेश्वरी कुलोड्डीशम् कृष्णपक्षदिवसनामानि 75 22 97 11 81 7 59 23 19 91 19 60 7 59 6 39 76 5 कौलपूजा 54 14 कौलमतम् क्ऌसम् कैलास प्रस्तार: 79 9 }} 91 19 कौलमतरहस्यम् 29 3 कौला: 48 3 99 23 15 (उत्तर) कौला: 17 8 (पूर्व) 23 17, 85 9 कौलिनी 76 20 24 15 23 13 23 12 क्षणमुक्का: 74 8 क्षपणका: 19 12 क्षितिः 17 11 क्षेत्रज्ञ: 78 13 क्षोभः 17 11 10 5 74 8 ख्यातिः क्रिया क्षकार: 79 11 16 3 78 78 74 8 92 14 92 13 34 2 80 12 16 8 22 14 100 2, 30 23 33 13 23 13 97 11 100 3 100 3 54 14 116 20 103 1 87 7 >> ख CC-0. Jangamwadi Math Collection. Digitized by eGangotri 4 4 117 3 97 11 81 7 201 10 10 16 28 22 गतिः गमक: गारुडप्रयोगः गीतयः गुणा: (गुणवर्णा:) गुह्यतन्त्रम् (ब्रह्म) ग्रन्थिः 29 (रुद्र) ग्रन्थिः "" (विष्णु) ग्रन्थिः "9 (अष्ट) चक्राणि (पञ्च) चक्रम् (षट्) चक्राणि (नवयोनि) चक्रम् चक्ररूपिणी चक्रवित् चक्रविद्या (शक्ति) चक्राणि (शिव) चक्राणि चण्ड: ग अनुक्रमणिका: च पु. पं. चन्द्रकला 157 11 157 12 61 18 158 10 चन्द्रकलाविद्या 28 22 चन्द्रकलाष्टकम् 140 9 चन्द्रज्ञानम् 76 11 चन्द्रमण्डलम् 24 19 47 20 18 19 24 18, 47 18 चन्द्रकलाखण्डम् चद्रकलाचक्रम् चन्द्रकलाविद्यानुष्ठानम् चन्द्रस्थानम् चरम् चिद्रूपा 24 18 घेतना 47 19 जडा: 38 19 जयिनी 27 7 जानत् 19 21 जीवकला: 27 8 9 17 जीवन्मुक्तिसिद्धिः जीवभावः 22 2 ज्ञानम् 34 7 ज्येष्ठा 21 1 ज्योतिष्मत् 21 21 ज्योतींषि (ऐन्दवानि) 21 2 ज्योत्स्नावती 21 23, 22 11 ज्वाला: 1600 153 3 20 8 78 3, 83 15 82 3 49 18 93 11 49 5 78 3 75 21 23 23 24 1, 24 3 47 20 CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३७७ 28 7 79 13 7 1 6 20 54 14 92 11 80 8 194 11 20 7 103 1 102 18 25 14 25 15 78 3 48 1 79 13 26 ३७८ तत्त्वचतुष्टयम् तत्त्वशम्बरम् तत्त्वानि (२१) (२५) (२५) (३६) " " 99 तन्त्रम् तन्त्रभेदम् तन्त्रवादिनः तन्त्राणि (६४) तन्त्रोत्तरम् तन्मात्रा: तन्मात्राणि तपस्त्रत् तर्पयन्ती ताण्डवम् तादात्म्यन्त्रयम् तादात्म्योपासना तृप्तिः तेजः तेजस्वि ॠिखण्डम् त सौन्दर्यलहरी त्रिनयन: त्रिपुरसुन्दरी त्रिपुरसुन्दरीप्रस्तारः त्रिपुराचक्रम् श्रोवलम् त्रोतलोत्तरम् त्वरिता 20 4 75 6 20 3 28 4 दर्शता 29 14, 16 दशा 29 19 72 20 दहराकाश: दृष्टा दृष्टिभेदाः 76 11 97 13 देवा: 73 20 76 21 20 1 28 18 92 17 91 18 (नव) द्वारा 115 19 119 17 64 5 धातवः 91 18 ?? 92 16 धातुः 92 16 धारा 25 12 देवीमतम् देवीमन्दिरम् दुर्वासमतम् दिगम्बराः 47 16; 82 8 72 4 नगरम् 85 15 (अष्ट) नगर्थ: 9 18 (नव) नादा: 34 15 नवात्मा 77 3 नाड्य: (72000) CC-0. Jangamwadi Math Collection. Digitized by eGangotri 77 4 79 10 88 11 88 11 16 6 88 11 135 2 39 2 41 8 74 11 17 2 78 41 97 12 38 19. 27 14 28 20 157 15 135 3 30 16 135 1 103 17 101 14 25 18 नादुः नित्यक्लिन्ना षोडशकम् निदिध्यासनम् निधनम् नियतिः निरुत्तरम् नीलपताका पक्वम् पञ्चदशाक्षरीविद्या पञ्चबाणप्रयोगः पञ्चबाणबीजानि पञ्चामृतम् पति: पद्मासनम् पर: परमहंसौ परमात्मा "" परा पराडू पराशक्तिः पशव: पशुः पश्यन्ती पाश: प अनुक्रमणिका 119 21 79 10 79 6 पिण्डाण्डम् पीती पुरन्त्रयम् 38 11 "" 36 13 पुरमथिता 29 2 पुरुषः 74 10 • पुस्तकम् 79 12 पूरयन्ती. पूर्णा पूर्वपश्चिमदक्षम् 42 15 9 20 पुश्मयः पौर्णमासी "" 60 14 60 6 77 5 73 7 24 14 52 1 110 5 20 10 प्रपा 201 10 प्रलवनम् 81 10 प्रसूता 102 6, 103 1 प्रस्तुतम् 41 3 27 18 73 7 बहुरूपाष्टकम् 194 14 बार्हस्पत्यम् 102 7 बाह्यपूजा 194 15 प्रकल्पमानम् प्रकृतिः प्रज्ञानम् प्रणामः प्रत्यक्षत्रिकोणम् "" प्रकार: पु. 28 CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३७९ पं. 1 91 18 34 16 39 3 14 12 29 1 52 3 88 12 88 12 74 10 35 3 85 16 88 13 92 12 29 1 92 11 4 9 10 13, 68 16 117 4 91 18. 36 5 91 17 92 15 75 12 78 4 97 5 69 22 ३८० बाह्याकाश: बिन्दु: बिन्दुस्थानम् बिन्दुस्वरूपम् बैन्दवस्थानम् 99 ब्रह्मरन्ध्रम् ब्रह्मलोकः ब्रह्माण्डम् भगमालिनी भगवती भगवत्पादमतम् भगवान् भजनम् 99 भागवतमतम् भानुमत् भारताः भुवनेश्वरी भूगृहम् भूतम् भूतलिपिः भूतानि भूतोड्डामरम् भूपुरत्र्यम् भूधस्तारः सौन्दर्यलहरी 16 6 21 5,9 भ 120 3 16 12 भैरवाष्टकम् भोक्ता 197 19 भोगः 16 11 20 16, 49 18 24 13 25 8 28 1 भूप्रस्तारभेदः भेरुण्डा भोग्यम् भोगवती मणिपूरः मधुरा मध्यमा मनः 79 9 100 15 199 7 100 14 195 14 199 8 20 20 मर्म 92 17 38 1 मन्द्रस्वर: मयूखा: "" मरीचयः मरीचिमत् मला: महस्वत् महाकालीमतम् महात्रिपुरसुन्दरी 78 4 21 25 92 13 महापद्मम् 103 19 महामायाशाम्बरम् 28 17 महाविद्या. 74 7 महाविद्येश्वरी 30 8 महावेधप्रकार: 34 3, 80 21 महासंमोहनम् म CC-0. Jangamwadi Math Collection. Digitized by eGangotri 55 22 79 10 75 .9 104 13 104 13 104 13 135 4 18 13 135 3 102 7 28 21 41 20 37 6 46 19 37 2 92 17 32 2,4 62 19 25 15 74 9 79 8 62 18 75 1 120 16 79 11 120 16 76 2 महांसि ( भानवीयानि) महेश्वरः मातृका मातृकाचक्रम् "" मातुः मादनप्रयोगाः माया ; " मायाप्रपञ्चनिर्माणम् मारः मारबीजम् मार्गाः मालिनी विद्या मिश्रकम् मुक्तिः मुद्राः मुनिः मूर्छनाः मूलकन्दम् मूलविद्या मूलाधारम् मेरुप्रस्तार: 99 मोदिनी . मोदिनीशम् अनुक्रमणिका: 25 16 मोहः 29 4 53 16 25 12 34 10 157 15 46 1 60 1 20 29 75 1 (ज्ञान) 81 10 (दीपिका) 59 19 (मेघा) (मोचिका) 72 4 79 13 76 1 78 12 41 14 68 13 11 3 6 3 मौक्तिकानि यमलाष्टकम् योगक्षेमौ योगिनीजालशाम्बरं योगिनीद्वादशकम् (अमृता) योगिनी (आप्यायनी)" 159 5 24 12 (चतु) र्योनिः 10 4 (नव ) योनयः 99 (रेचिका) (लक्ष्मी) (विद्या) (ध्यापिनी) ११ "" 10 7 : 99 18 7 (पञ्च) योनिः 34 1 59 80 3 54 14 रतिः 74 10 रविः " (व्योमरूपा),, (सिद्धिरूपा) योनयः "" " य र CC-0. Jangamwadi Math Collection. Digitized by eGangotri पु. 11 5 164 11 ३८१ पं. 75 17 36 2 75 4 55 17 55 17 55 18 55 18 55 18 55 19 55 17 55 17 55 19 55 17 55 18 55 19 55 19 27 12 3 7 16 10 39 38 11 81 2 8 ३८२ रश्मयः रसाकर्षिणी रसानायमहः रागः रागाः (उप) रागाः (ग्राम) " (जनक) १७ (भाषा)," (विभाषा) रागः रूपभेदादिः रौद्री "" लहरी लास्यम् लिङ्गामा लोकः वराह: (अष्ट) वर्गा: वर्णाः (५०) वलियम् वशिनी वशिन्यष्टकम् 4 X व सौन्दर्यलहरी पं. पु. 43 8 वसीयः 55 23 23 7 चातुलम् 29 I 158 11 10 158 10 77 6 79 11 102 19 वह्निवासिनी 53 6 115 17 17 201 6 5 5 25 7, 85 19 वातुलोत्तरम् वामकाः वामजुष्टमद्दादेवतन्त्रम् 158 11 158 11 158 12 विजया वामा वायवः चिकुण्ठेश्वरम् "" विज्ञानम् विद्यारूपिणी विद्या विधिः विमलम् विमला बिमलोत्थम् वियचक्रम् विशाला विशुद्धिः विशेषणानि विश्वरूपम् 8 8 विश्वरूपा 7 11 विष्टुतम् 55 7 56 15 1579 वैखरी वीणाख्यम् वृत्तत्र्यम् 54 14 (कला) ब्यूहः 54 13 (काल) >> 92 13 79 10 76 76 97 12 76 4 102 18 28 20 74 10 79 12 135 4 92 11 9 17 29 1 68 16 74 11 54 14 74 11 16 5 135 2 19 6 132 1 92 15 88 11 92 15 77 1 196 19 102 7 104 11 101 21 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 5 5 (कुल) ब्यूहः (चित्त) 39 (जीव) 99 (ज्ञान) " (नव) ब्यूहाः (नाद) म्यूहः (नाम) " (बिन्दु), शक्तय: (पच) शक्तयः (वामादि) शक्तिः "" शक्तिचक्रम् शक्रः शब्दानुशासनम् शम्बरम् शान्ता शिवः 3 8, 22 8, 29 5, 81 3 शिवचक्रम् शिवतत्त्वम् शिवा शिवाकार: शिवाभिः ● शिवशक्तिसम्पुटम् शिवशक्त्यैक्यम् अनुक्रमणिकाः 101 • 23 शिशुमारः 102 4 शीतकिरण: 104 12 शुक्रम् 102 1 101 15 102 6 101 24 104 10 103 1 2 2 10, 3 7, 22 8, 81 5 14 81 8 92 16 92 10 6 8 4 2 15 5 10 27 2 27 2 3 12, 16 5, 17 3, 20 22 16, 21, 24 1. 26 13, 30 11, 28 16, 47 16, 108 13 33 22 10 3 24 2 44 5, 83 12 39 1 92 13 7 शुक्लपक्षदिवसनामानि शुद्धताना: शुद्धविद्या "" 77 57 103 1 श्रीकण्ठः 102 18 श्रीचक्रम् 2 19 शुभागमपञ्चकम् शेषः शौरिः श्री: 11 81 9 श्रीचक्रोद्धारः 1 12 श्रीबीजम् 75 6 श्रीविद्या 8 श्रीविद्यानगरम् 7 श्रेयः 3 11 29 7 षोडशीकला 29 20 21 69 17 8 15 10 संज्ञानम् 99 9 संवत्सरः ष स CC-0. Jangamwadi Math Collection. Digitized by eGangotri 159 20 29 79 5 83 12 92 11 37 7 ३८४ संवेश: संस्तुतम् संहारक्रमः "" संकल्पमानम् सच्चिदानन्दरूपिणी सदाशिवः >> सन्धिः सपर्या सपर्या पर्यायः समयपूजा समयसंप्रदायः समया "> समयाचार: "" समयिनः समयिमतम् 27 7, 74 1. समयमार्गः समयैकदेशिनः सौन्दर्यलहरी पं. >> समिदम् सम्पा सम्भववतम् 68 17 15 92 27 8 8 32 .14 92 12 88 7 29 72 31 197 69 16 46 18 13, 69 11, 14, 99 19, 119 9. 5 सहस्त्रारम् 5 सादा 18 2 7 117 18 16 2 1 16 ( अधिष्ठान) साम्यम् 9 ( अनुष्ठान ) 9 (अवस्थान), 78 10 16 10 2 7 सम्भूतम् सर्वज्ञानोत्तरम् सर्वमङ्गला सर्वेश्वरी 33 4 110 20 सहस्रकमलपूजा सहस्त्रकमलम् 69 21 21 92 16 91 18 98 5 (नाम) (पञ्चविध) (3 (रूप) सायुज्यम् सारस्वतप्रयोगः सारूप्यम् सालोक्यम् साष्टि: " सिरा " सुता सुदर्शना सुधासिन्धुः सुन्वती सुषुम्ना सूत्रात्मा सूनुता. "" पु. पं. 92 13 77 8 79 12 54 14 119 10 24 20 19 12 2 18 20 8,21 11 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 117 20 118 1 118 1 118 1 117 20 118 1 25 7 51 15 196 1 195 19 25 7, 195 17 61 10 91 17 88 1 16 11 91 17 24 7 201 7 88 1 सूयमाना सूर्यः सूर्यस्थानम् सृष्टिक्रमः "" सोमः सोमसूर्यानलात्मकम् सौम्यं खण्डम् सौ खण्डम् सौहित्यम् स्फटिकघटिका स्मरः अनुक्रमणिका: 91 17 38 8 स्वापः स्वाधिष्ठानम् 47 19 27 33 38 25 13 82 2 हरिः 81 19 हिरण्मयकोशः 202 7 हृद्भेदतन्त्रम् 52 1 हल्लेखा 9 हल्लेखान्त्रयम् 81 7 हंसः 4 हरः 6 हरणम् हरार्धम्. CC-0. Jangamwadi Math Collection. Digitized by eGangotri ३८५ 18 18 201 9 81 9 5 17 172 10 59 3 81 10 39 7 76 8 81 11 10 2 28 इदमेव सर्वभूतहितानुशासन समयान्तरे पूर्वजन्मार्जित उभया उपस्ते संख्या संख्येयाः विशिखाः' शक्तिभिः पुराणेषु स्पष्ट भवच्चरणो बैन्दवस्थाने कुण्डलिनी चक्रविद्यो वर्तते 1084 शृङ्गार दीपिका भगवति गुह्यतन्त्रम् विप्रलम्भकत्वं ९. संशोधनपत्रिका xxiv 10 xxxi 17 xxxvi 11 4 11 12 8 12 11 12 15 12 15 27 4, भगवत्पादैः 28 16 मात: 31 9 37 11 39 18 40 11 42 10 49 20. 53 22 पूजारता: कर्णावतंसस्तुतौ सामान्येनो बाण इति मुकुरवृन्तं कविशिक्षा अङ्गत्वं एकारपूर्व सान्ता षोडश श्रेयो सामर्थ्य JAGADGURU VISHWARADHTA NA SIMHASAN JNANAMANDIR दृषदुपल, aar गिरामाहुः षट्चक्रमेदने बाघेरन् निवर्तेरन् महरहस्सहस्त्र वर्धिनीच्या 55 18 श्रुति 71 9 ज्ञानमध्ये 74 4 सम्मतत्वात् 77 16 विभैरवीकृताः 80 4 पातु नः 86 11 शब्दशक्ति 87 3 केलिषु .92 13 शाम्भववेधदीक्षा 94 15 संहन्धानामलङ्काराणां LIBRARY angamawadi Math, Varanasi 3. No. Accodagamwadi Math Collection. Digitized by eGangotri ------------ पु. पं. 97 7 121 23 128 39 155 7 8 5 179 13 187 1 191 19 193 1 202 3 202 22 204 14 215 12 219 6 241 3 262 3 274 16 275 19 277 16 293 12 298 24 301 2 305 1 305 8 372 3 YUARAN ALOCALIT ۰۰:۰۹۱۰ : ۰۰ T KH: CC-0. Jangamwadi Math Collection. Digitized by eGangotri 35 PH SRI JAGADGURU VISHWARADHYA.... JNANA SIMHASAN JNANAMANDIR LIBRARY Jangamawadi Math, Varanasi Acc. No.............….………...... 1084 CC-0. Jangamwadi Math Collection. Digitized by eGangotri 1 kandit prubsajat K Try fusta in kant grin CC-0. Jangamwadi Math Collection. Digitized by eGangotri CC-0. Jangamwadi Math Collection. Digitized by eGangotri