To Mr. M. Shama Rao M.A (THE HEAD MASTER, H. E. SCHOOL ) Office of Inspector General of Education, Mysore DEAR SIR, I beg to make you a present of a copy of this book with every hope that you will be so good as to accept it and favour me with your kind opinion and patronage (in case it meets with your approval) by introducing it as a textbook into your school. I beg to remain, Sir, yours most truly VIDHUSHEKHAR SHASTRI 54/6 College Street, Calcutta No. 14302 of 1912-13. OFFICE OF THE DIRECTOR OF PUBLIC INSTRUCTION Poona 1st March, 1913. To THE EDUCATIONAL INSPECTOR, CENTRAL DIVISION. SIR, In continuation of this office No. 9502 dated 22nd November 1912, I have the honour to state that the book entitled 'संस्कृतसन्दर्भः' (A Sanskrit Reader) by Vidhushekhar Shastri, prico 0-6-0, has. on the recommendation of the Provincial "Toxt Book Committee" been placed on the list of books sanctioned for the libraries or secondary schools of this presidency and the sanction will be noticed in Indian Education in due course. I have etc., Sd. P. WREN, for Director of P. Instruction, No. 15228 of 1912-13. Poona Office of the Educational Inspector, C. D. 4th March, 1913. ------------ No. 18399/ 3 T/420/13 From THE DIRECTOR OF PUBLIC INSTRUCTION, BENGAL, To BABU ATUL CHANDRA CHAKRAVARTI, 54-6, College Street, Calcutta. Calcutta, the 5th November, 1913. SIR, In reply to your letter dated the 18th October, 1913, forwarding 5 copies of "Sanskrit Sandarva" by Vidhushekhar Sastri (Second edition-revised) for examination, I have the honour to say that this edition of the book has been approved as an Alternative Text-Book for class VII of High English schools in Eastern Bengal. The book will be included in accordance with the usual procedure in the list of alternative text-books authorised for use in aided schools in the Dacca, Chittagong and Rajshahi Divisions. I have the honour to be, Sir, Your most obedient servant, W. B. FINNIGAR. for Director of Public Instruction. (Digitised by A Gargeshwari For Karnataka Samskrita University) READIME COUPPUnrted onmol toto coung OPINIONS Pandita T. GANAPATI SHASTRI, Late Principal, Govt Sanskrit College, Curator, The Department for the Publication of Sanskrit MSS., Trivandram : भवत्प्रणोतं "संस्कृतसन्दर्भम्" आमूलाग्रम आश्चयम् । तव पदानि तावदतिललितानि यथास्थानमसक्कदुपयुक्तानि च सन्नयन्तीय स्वयमारो बालानां चित सरससंवादद्भङ्गिविशेषयोगाल लीलाप्रायविषयसौभाग्याच चेतोहरा भिव बोलागामारभमाणा अर्थोपन्यासास्ताम् खात्मनि सख्यौ गुरावीश्वरे लोकव्यवहारेषु च केषुचित्, सत धियं चर्या चानावास. ग्राहयितुं शक्नुवन्ति, संभाषणवासनां च तेषामुत्पादयितुम् । सोऽयमभिनव प्रस्थानी वः संस्कृत्तसन्दर्भों 'बाललाल नशिचा' इति, मन्ये, व्यपदेशमर्हति । इदं चाभिप्रेमि यदेवजातीयैः क्रमगुरुभिः पञ्चावर : संस्कृतसन्दर्भैः शिक्षानिश्रेणिः काचिदवश्यं रचयितव्या यथैकथा हिन्दुबाला: संस्कृतभाष सच्चयोभयव्युत्पत्तिभूमिकामक्लेशमासादयेयुः । Pandita APPA SHASTRI RASHIVADEKARA, VIDYAVACHASPATI, MAHOPADESHAKA, Editor "Sanskritachandrika" and "Sunritavadini," Poona :701 अपनीत इव क्षणं मानसो मे तापो नयनसरणिमापतितेन विस्मारितविषयान्तरेण सर्वतोऽपि बलादिव समाकर्षता हृदयं भवदीयेन "संस्कृत सन्दर्भेण ।" अहो रामणीयकमस्य । यत्सत्यं प्रतिक्षणनवं समाखादयदस्य सौरस्यं नाभ्येति सौहित्योम्मुखत्वमेतदन्तःकरणम्, भूयोभूयस्तु स्पृहयत्येतस्या खादाय । लघून्यपि प्रसन्नानि प्रस्थन्दमानानोव मधुरिमाणं नर्तयन्तीव मे चेतः संस्कृत सन्दर्भ वाक्यानि । अव चोति प्रत्युक्तिभद्भ्या समुपनिषद्धा सुग्रहा चावश्यमुप करिष्यति छात्राणां नीतिः । प्रबन्धमारचितवता दूरोकृतमिदानों प्रियबन्धुना कियताप्यंशेन संस्कृतपाठपुस्तकदारिद्रो बालानाम् । नहीडशमपर मनोरमं प्रबन्धं पश्याम इति । एतं च Pandita R. V. KRISHNAMACHARIAR, ABHINAVA-BHATTA BANA, Shabdatarkalamkaravidyabhushana, Tiruvadi, Tanjore :ASAMAUT अनभा सुधाइष्टिरिव श्रीमतां मूर्तिमान् प्रसादः शब्दार्थसुकुमारः "संस्कृत सन्दभाँ लब्बो मया। बालानामादितो व्युत्पत्तिमाधातुं प्रश्नोत्तरिकया सदाचार दृढ़मालगयितुं च एतत्समः, किमुत एतदधिकः ग्रन्थो न केवलं नास्ति, परंतु नोव्पसाते. चेत्येष मे द्रढ़ीयान् विश्वासः । PANDITA VANAMALI CHAKRAVARTY, VEDANTATIRTHA, M.A. formerly Professor, Cotton College, Ganhati, in the Modern Review, November, 1912 :It is a First Sanskrit Reac especially written and compiled for young boys. The author is a well-known Sanskrit and Pali Scholar, and this little book shows that he has devoted a good deal of time and attention to the subject of Sanskrit teaching, The reader is excellent from all points of view, and may be safely placed in the hands of the beginners of Sanskrit. Meanings of words have been given at the head of each lesson in English, perhaps with a view to circulation throughout India. It would be better, however, if Bengali, Hindi, Odiya, Assamese, and Maharatta editions of the book were brought out with meanings of words in these languages. Nothing can be learnt well through the medium of a foregin tongue. Writers of school books should not forget this elementary truth. Pandita RAMAVATARA SHARMA, KAVYATIRTHA, SAHITYAACHARYA, M. A., Professor, Patna College :The Sanskrita-Sandharbha by Pandita Vidhushekhara Shastri is an ideal first book for Sanskrit students. I have seen many books of the kind but none has given me such satisfaction as this book. Its get-up is worthy of the contents. PANDITA BALADEVA MISHRA, M. A. Offg Addl. Inspector of Schools, Trihut Division I thank you for a copy of a which you have kindly sent me. I have indeed much pleasure in going through the publication. Digitised by Ajit Gargeshwar For Karnataka Samskrita University Sanskrit Sandarbha by PANDIT VIDHUSHEKHARA SASTRI, is a nicely written reading-book for young learners of Sanskrit. The lessons are suitably arranged and the book furnishes a graphic picture of ancient pupilage, which will impress the young mind most salubriously. This is, in fact the kind of books we need for our boys at the present day. NILKAMAL BHATTACHARYA, M. A. Professor of Sansksit, Cantal Hindu College, and Offg. Principal, Ranavira Sanskrit Páthsálá, Benares. संस्कृत सन्दर्भं is an excellent little book admirably adapted to the requirements of those for whom it is intended, As regards the style in which it is written and the matter it contains, I may only say that nothing is left to be desired. I have great pleasure in recommending it to my pupils and will be very glad to see it sanctioned by the Educational department for use in secondary schools in this Presidency. M. P. OKA. Sanskrit Tutor. N. E School, Poona City. संस्कृतमन्दर्भ: OR A SANSKRIT READER SPECIALLY WRITTEN FOR YOUNG BOYS BY PANDITA VIDHUSHEKHARA SHASTRI Second Edition PUBLISHED BY ATUL CHANDRA CHAKRAVARTY 54/6, COLLEGE STREET Digitised by Ajit Gargeshwari For Karnataka Samskrita University Calcutta: PRINTED BY M. BHATTACHARYYA, AT THE BHARAT MIHIR PRESS 25, ROY BAGAN STREET 1913 "योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना । अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्, नमो भगवते पुरुषाय तुभ्यम् ॥" श्रीमद्भागवतम् । PREFACE The following pages were composed during my connection with the Bolpur Brahmavidyalaya, which extended over a happy period of seven years, and they were originally meant for the students there. The boys gave them a glad reception and expressed their fond anxiety to see them in print. Partly to please my former pupils and partly to do a service to the country at large, I now take leave to present them to the public in the hope that they will not be denied the generous encouragement they deserve. I have attempted, in the course of the book, to offer, as far as possible, a picture of the ब्रह्मचर्य as practised in ancient India, which was rightly believed to be essential to happiness here and hereafter, and I have spared no pains to describe, so far as space has permitted, the true character of an आचार्य dwelling in a peaceful आश्रम with his family and his students. Liberty has also been taken to quote simple sentences, embodying the high ideals of a ब्रह्मचारी or a गृहस्थ and also of human life in the main, from various ancient works which will, I believe, diffuse the sacred aroma of antiquity over whatever I have written in defence of the eternal principles of purity and right-mindedness. The lessons of the book have been given in the form of dialogues, and the author has made every effort to write as idiomatically and with as much ease and adj. f. ind. a. ad. bhu. chu. div. hu. ... ⠀⠀⠀⠀⠀ : ABBREVIATIONS Adjective Feminine n. Indeclinable pro. m. आत्मनेपद krin p. अदादि स्वादि चुरादि दिवादि tud. tan. हादि 524. u. ... Masculine Neuter Pronoun ● क्रयादि परस्मैपद खादि तनादि तुदादि उभयपद वादग CONTENTS प्रथमः प्रपाठक: क्रियापदानि वाक्यानि, प्रथमा, ( क ) Sentences without Verbs, First Case ending, (A) द्वितीयः प्रपाठक: क्रियापदानि वाक्यानि, प्रथमा, (ख) Sentences without Verbs, First Case-ending, (B) तृतीयः प्रपाठक: धातवः–भ्वादयः चुरादयश्च, लट्, द्वितीया Roots of the First and Tenth Conjugations Present Tense, Second Case ending चतुर्थ: प्रपाठक: धातवः - दिवादयः, तुदादयश्च, लोट्, तृतीया Roots of the Fourth and Sixth Conjugations, The Imperative Mood, Third Case ending पञ्चमः प्रपाठक: धातवः – स्वादयः तनादयश्च, विधिलिङ्, चतुर्थी Roots of the Fifth and Eighth Conjugations, The Potential Mood, Fourth Case-ending vi षष्ठः प्रपाठकः धातवः – क्र्यादयः, लङ्, पञ्चमी Roots of the Ninth Conjugation, Past Tense ( Imperfect), Fifth Case ending सप्तमः प्रपाठक: धातवः - अदादयः, ऌट्, षष्ठी सप्तमी च Roots of the Second Conjugation, Future Tense, Sixth and Seventh Case endings अष्टमः प्रपाठक: धातवः - जुहोत्यादयः, रुधादयश्च, क्ता, ल्यप् Roots of the Third and Seventh Conjugations, Indeclinable Past Participles or Gerunds नवमः प्रपाठकः तुम्, शतृ, शानच् The Infinitive Mood and Present Participles दशम: प्रपाठक: णिच् The Causal एकादशः प्रपाठक: भावकर्मप्रक्रिया Impersonals and Passives २४ २६ ४१ ४४ द्वादशः प्रपाठकः निष्ठाप्रत्ययः Past Participles त्रयोदशः प्रपाठकः कृत्य प्रत्ययः Potential Passive Participles चतुर्दश: प्रपाठक: विविधम् (क) Miscellany (A) पञ्चदशः प्रपाठक: विविधम् ख) Miscellany (B षोड़श: प्रपाठक: विविधम् (ग) Miscellany (C) श्लोकाः vii ... परिशिष्टम् प्रभातम् उद्बोधनम् भारती Digitised by Ajit Carge war For Karnataka Samskrita University : : ४६ ५३ ५५ ५६ ७१ ७२ ७३ प्रदोषः निदाध: प्रप्टट् भारतगीतिका चातकः भ्रमरः ... V11! ७४ ७४ ७५ ७६ ७८ TADE 2601/237 संस्कृतसन्दर्भ: 000 प्रथमः प्रपाठकः TH -:0:अक्रियापदानि वाक्यानि प्रथमा ( क ) 388 SENTENCES WITHOUT VERBS FIRST CASE-ENDING (A) शब्दा: EGE शक्य adj. impracticable. ग्रस्य pro. its. इव ind. like, as. तत् adv. therefore. तथाहि ind. for, for instance. दारुण adj. painful. [tion. दावानल m. a forest-conflagraवत्स adj. or m. dear, child.. शोभन adj. good. [respects. निदाघ m the summer season. सर्वथा ind. entirely in all प्रखर adj. very sharp, very सुदु:सह adj. very unbearable. स्तब्ध adj. motionless. hot. म्हरायूथ m. म्हग m. a wild beast, यूथ m. m. a herd; a herd of wild beasts. [ expire. 152519 स्त्रियमाण adj. one about to म्लान adj. faded. 4 adj. fierce. Digitised by Ajit Gargeshwa For Kamakamskrita Univefm. a spark of fire. LIBRA संस्कृतसन्दर्भः वत्स चन्द्रसेन, प्रचण्डोऽयं निदाघः । तथाहि, सुदुःसहो दिवसः । मध्यगगनस्थितो भगवान् दिनकरः। अग्निस्फुलिङ्गा इव प्रखरा अस्य किरणाः । दग्धीभूतेव पृथिवी । अग्निमया इव पन्थान: । अङ्गारा इव धूलयः । दुष्करोऽत्र पदक्षेपः । निश्चलो मारुतः । स्तब्धा दिशः । स्थिराः पादपाः । नीरवा विहङ्गमा: । चञ्चलाः पशवः । गृहोनमुखा : कृषीवला: । शुष्कञ्च पङ्गमयश्च जलाशय: । मृतश्च स्त्रियमाणञ्च मोनसमूहः । म्लानमुद्यानम् । मलिनानि कुसुमानि । विलीनानि मधूनि प्रस्थिताञ्च मधुकराः । तृषितश्चातकः । शुष्कोऽस्य कण्ठः । नीरसा जिह्वा । अन्धोभूतमिव नयनम् । दुर्बली पक्षौ । शिथिलमङ्गम् । चञ्चलाः प्राणाः । दुर्लभं जलम् । अदृश्यो मेघः । मृत्युरिव उपस्थितोऽस्य । उद्दीप्तो दावानलः । दग्धा वनभूमिः । भौतानि च धावितानि च मृगयूथानि । तदु वत्स चन्द्रसेन, सर्वथा दारुणोऽयं निदाघदिवसः । अशक्यमिदानीं वहिर्गमनं । शोभनम् । तद् गृहमध्यावस्थानमेव felore द्वितीयः प्रपाठकः 0अक्रियापदानि वाक्यानि प्रथमा (ख) SENTENCES WITHOUT VERBS padorspor FIRST CASE-ENDING ( B ) bluolk शब्दा: अनुचित adj. improper. [side । उडुड adj. awakened. अपरतः ind. on the other उद्भासित adj. brightened. अवनति f. downfall. एकतः ind. on one side. यस्तोन्मुख adj. अस्त m. the एव ind. used to emphasize an idea. कुमुद n. a white lily. western mountain behind which the sun is supposed to set, उन्मुख adj. one about to do someind. implying surprise. उदयोन्मुख adj. उदय m. the eastern mountain; ready Digitised by Ajit Garges wari Fto rise, rising. Samskrita ve bu waterकुवलय n a lotus. thing; ready to retire to कूजनमुखर adj. कूजन n warblthe western mountain. ing, मुखर adj. making a continuous sound; continuously warbling. ind. but. दिगइन 2. दिश / a quarter ४. संस्कृतसन्दर्भः of the sky, अन . a courtyard; a quarter of the sky like a court-yard. ननु ind. a particle of interrogation. निरत adj. engaged. नैसर्गिक adj. natural. परिहरणीय adj. that which should be abandoned. प्रभातप्राया adj. about to dawn. बालातपm. वाल adj. not fullgrown, ग्रातप m. sunshine ; morning sunshine. विभावरी f. night. शिशिर n. dew. श्यामल adj. green. समुन्नति / rise, prosperity सम्पन्न adj. prosperous. सुरभि adj. fragrant. हन्त ind. implying joy or sorrow. oh ! alas ! द्वितीयः प्रपाठकः ५० तानि दिगन्तराणि । नवीनमिव च सर्व भुवनम् । वत्स ब्रह्मव्रत, अनुचितमिदानीं शयनम् । परिहरणीयमिदम् । ननु क्षुद्रा मधुकरा अपीदानीं स्वकर्मनिरताः । वयं तु मानवा: । तत् सर्वथैव अनुचितमिदं, सर्वथैव अनुचितम् । तृतीयः प्रपाठक: 0:1 धातवः - भ्वादयः, चुरादयश्च द्वितीया लट्, हन्त प्रभातप्राया विभावरी । अस्तोन्मुखो निशाकरः, दिनकरस्तु उदयोन्मुखः । मलिनं पश्चिमं दिगङ्गनं, उज्ज्वलं तु पूर्वम् । म्लानानोव कुमुदानि, उत्फुल्लानीव तु कुवलयानि । एकतो विषादः, अपरतस्तु प्रसादः । एकतो दुःवं, अपरतस्तु एको सुखम् । एकस्यावनतिः, अपरस्य तु समुन्नतिः । विपन्नः, अपरस्तु सम्पन्नः । सोऽयं नैसर्गिको नियमः । नहि गगनं सर्वदा मेघाच्छन्नं, सूर्यसमुज्ज्वलं वा । up. अहो रमणीयोऽयं समयः । उडुड़ा: कूजनमुखरा विहङ्गमाः। विकसितानि सुरभीणि कुसुमानि । शिशिरसुन्दराणि श्यामलानि दूर्वाक्षेत्राणि । धौरसञ्चारी सुरभिशीतलः समीरणः । लोहितो मधुरो बालातपः । उद्भासिshwari Foखे poto play Samskrita Un) घ्रा (जिघ्र ) p. to smell, गुञ्ज, p. to hum. खाटू p. to eat. गै p. to sing; to sing a song. / ROOTS OF THE FIRST AND TENTH CONJUGATIONS कूज् p. to warble. क्रीड़ 2. to play. PRESENT TENSE SECOND CASE-ENDING WAR धातवः ( क ) भ्वादयः ग्रट् . to wander, with परि, । गम् (गच्छ) p. to go ; with प्रव about, to wander about. to know; with उत् to go संस्कृतसन्दर्भ: Tp. to walk; to practise; restrain; with fies the meaning. with uft to serve. p. to walk, to go. T p. to give up. टुप् ( पश्य् ) p. to see. धाव 4. to run; with अनु to run after, to follow. लस् p. to shine ; with उत् conveys the same idea. p. to smile, to laugh. u. to carry; with uft to abandon; with to des troy. [ to invite. p. to meditate upon. Tp. to be glad. u. to call out; with T Tp. to say, to tell. n. to cook. Tap. to read. Tap. to fall. p. to be, to become; with to feel, to enjoy; with सम् to be possible. a. to be, to exist. fu. to go to, to take shelter, to have recourse to ; with gives the same meaning. p. to walk. a. to serve; to enjoy. (a)p. to check, to (fag. to stand ; to stay. intensi (ख) चुरादयः af p. to tell. fp. to read; to discuss. p. to hold. p. to protect. p. to adore. ● तृतीयः प्रपाठक: p. to practise repeatedly; to contemplate; with gives the same meaning. शब्दाः अग्रतः ind. before. faf m. a guest. ind. here. n. or adj. falsehood, false words; untrue. m. a householder.. m. a householder. da; ind. then, thence. aafa f. a row of trees. am. the science of Logic.. ind. first, now; with 'तावत् correlative al so long as.. a pro. aa. pro. another. find. also, too; introduces a question. ग्राश्रमपद् n. आश्रम m. an. appearance. hermitage, un. a place; adj. abstruse. a hermitage with its surrounding grounds. m. a holy teacher who invests a boy with the sacred thread and instructs him in the , etc. a; ind. here. a adj. certain. fa adj. innocent. fan adj. free from anxiety or fear; undisturbed. ind. certainly. r. [man life. m. the object of hufe p. to fill. Hf p. to eat. at ind. or. fap. to make; to compose. find. somehow. with ग्रा m. n. a mouthful. fan. a reply. p. to look at; gives the same meaningshwar For Kafua pro. someskrita Univea adj. much, many, taka adj. a wicked person.. m. religious feeling. • संस्कृतसन्दर्भः. प्रसून n a flower. प्रस्फुटित adj. opened. ब्रह्मचारिन् m. a student who practises the prescribed duties and ob observances in studing the Vedas, etc. at the house of his आचार्य till he settles in life. भद्र n. or adj. good. भवाडंश adj. one like yourself. मधुलोलुप adj.greedy of honey. मे pro. मम. यावत् ind. see तावत्. वटु m. a boy. वानप्रस्थ m. One in the third stage of his religious life. वेदान्त m. one of the six of principal systems Hindu Philosophy: सत्कार n a hospitable reception ; reverence. सदाचार m. good observance. verse of the सामन् n. Sāmaveda. [ merit. सुकृत n. virtue or religious खेच्छाचार m. waywardness. हन्त भो: ind, used to imply joy, surprise. होमगन्ध M. होम m. offering oblation to the gods into fire, गन्ध m. odour; odour of oblations offered to the gods into fire. तृतीयः प्रपाठकः सफलमिवेदानों मे नयनम् । हन्त कथमेते खेलन्ति । एको धावति, अपरोऽनुधावति । एकः पतति, अन्ये हसन्ति । कश्चिञ्चलति, अपरस्तिष्ठति । एके भ्रमन्ति, अपरे गायन्ति । तद् मनोज्ञम्, अतिमनोज्ञं दर्शनमिदम् । धर्मरक्षित, अग्रतधर्मरक्षितः । संखे ब्रह्मदत्त, पश्यसि इदं तद् आश्रमपदम् ? ब्रह्मदत्तः । कथं न पश्यामि । पश्यामि च नन्दामि च । धर्मरक्षित, के पुनरेते क्रोड़न्ति ? धर्मरक्षितः । वटव एते । ८ स्तावद् गच्छावः । धर्मरक्षितः । जिघ्रसि ब्रह्मदत्त, कथमेष सुरभिमगन्धः सर्वत उद्गच्छति ? एते हरिणशिशवो निरुद्वेगा: पश्यन्ति च, धावन्ति च, क्रीड़न्ति च । एते मयूराश्चरन्ति । इमाश्चात्र होमधेनवः पर्यटन्ति । एते शुकशावकाः, अन्ये चानेके विहङ्गमा: कूजन्ति । ब्रह्मदत्तः । सखे, इतोऽपीयं रमणीया उल्लसति तरुवीथिः । एतानि प्रस्फुटितानि प्रसूनानि । गुञ्जन्ति चैते मधुलोलुपा मधुकराः । अवाप्यवलोकयावः । धर्मरक्षितः । ब्रह्मदत्त, परिभ्रमन्ति ब्रह्मचारिणः । आहरन्ति चैते कुशं, पुष्पं, समिधञ्च । एते हि परिचरन्ति आचार्यान्, न तु दुर्जनान् ; आचरन्ति सदाचारान्, न तु खेच्छाचारान्; परिहरन्त्यविनयं, न तु विनयम्; त्यजन्ति हिंसां, न तु दयाम् ; वदन्ति सत्यं, न त्वनृतम् ; संयच्छन्ति च इन्द्रियाणि, न तु निरपराधान् । एते केचिदु ब्रह्मचारिणो वेदान् पठन्ति, ब्रह्मदत्तः । आश्रमवटव एते ! अहो प्रियमेषां दर्शनम् ! अयत्नरमणीयो वेशः, विनयमधुरश्च स्वभावः सर्वथा Shwei For केचित् सामानि s गायन्ति, केचित् तर्कमालोचयन्ति, । Ajit १० संस्कृतसन्दर्भ: केचिद वेदान्तमनुशीलयन्ति, केचिच्चापरां विद्यां चर्चयन्ति । ब्रह्मदत्तः । एते चात्र गृहस्था मुनयः आगतान् अतिथीन् पूजयन्ति । अये किमेष महाभाग आवामाहयति ? किं कथयसि भगवन्, "युवाम् अतिथो, तद् ग्रहणीयोऽयं सत्कार इति ?" साधु, भगवन् साधु ! नूनं प्रभूतं नः सुक्कतं, यदु भवाह्शा अप्यस्मान् आह्वयन्ति । तदिमौ गच्छावः । धर्मरक्षितः । अपि त्वम् अवगच्छसि ब्रह्मदत्त, यदेते गृहमेधिनो न तावद् भक्षयन्ति, यावन् न भक्षयन्ति अतिथय इति ? ब्रह्मदत्तः । अपि सत्यमिदम् ? धर्मरक्षितः । किमसत्यं कथयामि ? तृतीयः प्रपाठकः वासाः पुण्यमरण्यमाश्रयन्ति, तपांसि चरन्ति, कथञ्चित् शरीरं धारयन्ति, सेवन्ते च भगवन्तम् । इतवामी सन्नग्रासिनो मुनयः, एते हि छिन्ननिखिलसम्बन्धा भगवन्तं ध्यायन्ति । ब्रह्मदत्तः । अहो महानेषां धर्मभावः ! धर्मंरक्षितः । यो जनः केवलम् आत्मार्थम् अन्नं पचति, निजोदरमेव पूरयति, नायम् अन्नकवलं खादति, अपितु पापकवलमेव, इति हि धर्मशास्त्राणि वदन्ति । ब्रह्मदत्तः । भद्रं ते, सखे धर्मरक्षित, ईश्वर इति, भगवान् इति च यत् त्वं कथयस, तत्रायं मे प्रश्न:कोऽयमीश्वरः ? को वायं भगवान् ? कस्तं पश्यति, अनुभवति वा ? । धर्मरचितः । ब्रह्मदत्त, अतिगम्भीरोऽयं ते प्रश्नः । दुरूहमस्य प्रतिवचनम् । तथापि किञ्चित् कथयामि । किं त्व' वदसि ब्रह्मदत्त, किमिदं ते वसनं स्वयमुत्पन्नं, उताहो वर्तते कश्चिदस्य कर्ता ? ब्रह्मदत्तः । कथं स्वयमुत्पन्नं, ननु तन्तुवायोऽस्य कर्ता । धर्मरक्षितः । अथ यदिदं ते कनकाङ्गरीयकं, किमिदं स्वयमुत्पन्नं, उताहो अस्यापि कश्चित् कर्ता वर्तते ? ब्रह्मदत्तः । वर्तते अस्यापि कर्तेति प्रसिद्धमेव । किम् ? ब्रह्मदत्तः । चारुतरं पवित्रतरं चेदम् । अथ धर्मरक्षित, इमे पुनः के ? धर्मरक्षितः । तत इदं भवति, यत् सर्वस्यापि कार्यस्य कश्चित् कर्ता भवतीति । नैतदेवम् ? ब्रह्मदत्तः । एवमेव, कः सन्देहः । धर्मरचितः । एते वानप्रस्थाः । ईश्वरलाभ इति वा, मुक्तिरिति वा परमः पुरुषार्थः । तदर्थमेते साम्प्रतं त्यक्तगृह-shwar For Kamधर्मरक्षित: Sk अथ यदिदं जगदुरूपं कार्यम्, नूनम् ततः १२ संस्कृतसन्दर्भः अस्यापि कश्चित् कर्ता वर्तते । किं त्वं ब्रह्मदत्तः । किमन्यदु वदामि । धर्मरक्षितः । किमयं कर्ता त्वं वा, अहं वा, असौ वा, अन्यो वा कश्चित् ? वदसि ब्रह्मदत्त ? ध्रुवं वर्तत एव । श्रयं वा, कर्ता ब्रह्मदत्तः । हन्त भोः, नैतादृशः कश्चित् तस्य सम्भवति । न पुनरवगच्छामि कः स इति । धर्मरक्षितः । ब्रह्मदत्त, अयमेव ईश्वर इति वा, भगवान् इति वा प्रसिद्धः । एष एव विश्व रचयति, पालयति, संहरति च । भक्ता एव चैनं पश्यन्ति । ब्रह्मदत्तः ! साधु, सखे धर्मरक्षित, साधु ! हृदयङ्गमं ते वचनं । चिरं स्मरणीयमिदम् । धर्मरक्षितः । ब्रह्मदत्तः । तत् सखे, साम्प्रतं गृहमेव गच्छावः ? अथ किम् । अहमपि तदेव कथयामि । चतुर्थ : प्रपाठक: धातवः - दिवादयः, तुदादयश्च लोट्, तृतीया 1 ROOTS OF THE FOURTH AND SIXTH CONJUGATIONS G THE IMPERATIVE MOOD 3000 THIRD CASE-ENDING ases of कुप् p. to be angry. Pluage or क्रुध् 2. to be angry. . धातवः ( क ) ३०१ 9 oth दिवाद यः तुघ् . to be pleased ; with सम् to be pleased completely. $107 mad, with उd to be Shaniss mind mad. मुद्द् . to faint, to be bereft of sense or wisdom. राध्p. to be accomplished ; with to offend, ( ऌप्ý. to be gratified. डप् p. to be proud. 1 शम् p. to be calm, to be quiet.. सिध् p. to be accomplished. नृत् p. to dance. me kosmat Digitised by Ajit Gargeshwa For patto abe aglad to be a p. to feel affection for. १४ p. to wish. p. to cut. fau. to throw. संस्कृतसन्दर्भः (ख) तुदादय: ISTA fp. with to direct; with to instruct; with fto point out. () p. to ask. fp. to come together, assemble; with to gives the ing. fare p. to write. fau(f) u. to anoint. fa (fa) . to gain. खिच् ( सिच्च ) 24. to sprinkle. p. to create, to make ; with fa to abandon; to send. up to touch. ( ग ) अन्ये chu. p. to cause to go; with to send forth. () bhu. p. to go; with a. to join together. bhu. p. with to pracAntal tise. fafa chu. p. to think. () bhu. p. to blow (as wind-instrument), to produce sound by blowing. bhu. p. (optionally consame meanjugated like fearf class), to walk. to HI chu. p. to wash off. u bhu. p. to speak; with to address, to converse. सद् (सीट् ) bhu. p. with प्र to be pleased, propitious; with fa+T to draw near. स्था (विष्ठ ) bhu. p. with अनु to perform. चतुर्थः प्रपाठकः शब्दा: 1576 fafafaa m. a respectable ag ind. implying certainty, entreaty, inquiry. of.. n. चूत m. a mango tree, m. n. a bud; the bud of a mango tree. guest. Hadj. new. [ough ind. away with, enm. a mirror; fig. the original manuscript from which a copy is taken. ne adj. directed. m. a festival. ind. how, in what way. कट्लीकाण्ड m. m. कट्ली / a plantain tree; m. n. a stem, a stock; the stem of a plantain tree. .. work, n. a number; a number of works. find. implying certainty, probality, क्रोधातिशय m. क्रोध m. anger. tradition. adj. old, worn out. aufm. an ascetic; adj. poor, pitiable. af ind. then. En, a leaf, a small blade. ful adj. producing bad [mental pain. THE n. evil disposition, result. fm. obstinacy. ind. implying doubt, inquiry. afe: ind. outside. in. a kind of tree. मधूक मर्मन् n. the vitals. m. excess; an ex-alfa adj. suitable to a great festival. cess of anger. bit bhu, p. with to bring. Digitised by Ajit Gargeshwar For Karnataka Samskrita University संस्कृतसन्दर्भः विद्यार्थिन् m. one who wants ! समयवेदिन m. one who knows learning, a student. the proper time. वेदि / an elevated spot of ground.gral Sis व्यामोह m. infatuation शाश्वत adj. eternal. शोभोपकरण . the materials for elegance. सरस adj. fresh. oldaragon सारस्वतोमव m. the festival of the goddess सरस्वतो. सौम्य m. gentle, good. स्थाने ind. in the right place. चतुर्थं: प्रपाठक: ब्रह्मचारिणः । कर्मविभागं निर्दिशन्त्वाचार्यचरणाः । आचार्य: । युक्तमिदम् । सौम्य चन्द्रप्रभ, त्व' तावत् सह सत्यव्रतेन निमन्त्रणपत्र रचय । सत्यकामः, चन्द्रकेतुः, सोमदत्तश्च तेनादर्शन कानिचित् पत्राणि लिखन्तु । इन्द्रपालितो जयसेनश्च तानि प्रेरयताम् । यशोभूतिः । आचार्य, अहं पुन: ? आचार्य: । ः । वत्स, तवापि कथयामि । य एते आश्रमपादपाः, यथा शालाः, शिरीषा:, मधूकाः, चूताः, वकुलाः, देवदारवश्थ, जीर्णै गलितेश्च पवैर्मलिनस्तेषां तलदेशः, अतस्त्व सह मैत्रेयप्रभृतिभिस्तानि पत्त्राणि बहिर्निचिप । किं पृच्छसि चन्द्रचूड़, किं मे कार्य्यमिति ! वत्स, इदं ते कार्य निर्दिशामि । या एता अस्माकमुपवेशनवेदयः, यथा चन्द्रवेदिः, मरकतवेदिः, पद्मवेदिः, उत्पलवेदिप्रभृतयश्च, ता एव त्वं सह देवगुप्तेन विश्वावसुना च मार्जय, लिम्प च । एष पुण्डरीकः, वसुभद्रः, धर्मपालितः, श्रीपतिदत्तच उत्सवभूमिं, पन्थानं चैतं जलेन सिञ्चन्तु । अथ युष्माकं केचित् मरसानि देवदारुदलानि, केचित् रमणीयानि खर्जूरपत्राणि, केचिद् अभिनवानि सपल्लवानि चूतमुकुलानि, केचित् सदलान् कदलीकाण्डान्, केचिच तानि तान्यपराणि शोभोपकरणानि आहरन्तु । अयन्तु ब्रह्मदत्तस्तथा सर्वमनुतिष्ठतु यथा महोत्सवोचितं अतिथिविशेषोचितं च सर्वं भोज्य आचार्य: । विजयगुप्त ! विजयगुप्त ! विजयगुप्तः । यथा 2 महम् आचार्य । किमादिशत्याचार्यः । आचार्यः । वत्स विजयगुप्त, समागतः किलास्माकं सारखतोत्सवः । तत् कथय आयुष्मन्तम् इन्द्रविजय, सर्वे ब्रह्मचारिणः सम्मिलन्ति तथा त्वं शङ्ख' धम, अहं कार्यजातमुपदिशामीति ! अहो समयवेद्यस्माकं वत्स इन्द्रविजयः, यदेष स्वयमेवेदानों शङ्ख धमति । आगच्छन्ति च मे विद्यार्थिनः । आगच्छत आयुष्मन्तः आगच्छत; उपविशत चात्र । ब्रह्मचारिणः । आचार्य, एते वयं प्रणमामः । आचार्य: । चिरं जीवन्तु मे वत्साः, विन्दन्तु च शाश्वतं कुशलम् । आयुष्मन्तः, समागतः सारखतोत्सवः, कार्याणि च बहूनि । तत्सर्वमनुतिष्ठत यूयमिति कथयामिjit Gargeshwari For Karnataka Samskrita University १८ संस्कृतसन्दर्भः भवति । तद् गच्छत यूयमिदानीम् आयुष्मन्तः, अनुतिष्ठत च यदु आदिष्टम् । अहमपि अन्यत् सर्वं चिन्तयानि । अथ सौम्य शान्तिनाथ, वत्सः पुरञ्जनः कुत्र ? अपि शाम्यत्येष: ? अपि नायं पुनः कुप्यति ? शान्तिनाथः । प्रबलः खल्वस्य क्रोधः, तदिदानीमपि क्रुध्यत्येव, दृप्यति च कथयति च दारुणानि वचनानि, । तानि चास्माकं मर्माणि स्पृशन्ति, अथवा न केवलं स्पृशन्ति, अपि त कृन्तन्त्येव । आचार्यः । हन्त क्रोधातिशयोऽस्य, येनेदानीमुत्सवसमयेऽपि तपखी विषमः । वत्स, कथय तं, यदहं तस्य दर्शनमिच्छामीति । शान्तिनाथः । यथादिशत्याचार्यः । एष गच्छामि । कोऽयमेकको भ्राम्यति ? कथं पुरञ्जन एव । पुरञ्जन, पुरञ्जन, इहागच्छ, अनभवन्त आचार्यचरणास्ते दर्शनमिच्छन्ति । पुरज्जनः । अलम् अलम् मिथ्याकथनेन, नाहं गच्छामि । शान्तिनाथः । भ्रातः पुरञ्जन, नाहमनृतं कथयामि, आगच्छ, पश्य च स्वयमेव । पुरञ्जनः । अपि सत्यमेव ? भवतु, गच्छामि ) आचार्य, एषोऽहं प्रणमामि । चतुर्थः प्रपाठकः आचार्य: । वत्स, कुशलं ते भवतु । वत्स पुरज्जन, इदं पुनः पृच्छामि, कोऽयं ते व्यामोह: ? किं त्वमेवम् अस्थाने कुप्यसि ? किं त्वमेवम् उन्माद्यसीव ? न त्वं केनापि आलपसि, न केनापि क्रीड़सि, न च किञ्चिदु अनुतिष्ठसि । पश्येते सर्वे ब्रह्मचारिण आनन्देन नृत्यन्तीव । त्वमेवैक इत्यं विषमस्तिष्ठसि । न ते चित्त सन्तुष्यति । वत्स, किमेवं कस्तवापराध्यति ? अहन्तु न रा नहि सर्वेऽपि ब्रह्मचारिणस्तव शत्रवः । कथमुह्यसि ? पश्यामि । १८ 10017 यामि वत्स, बन्धव एव ते तव । स्निह्यत्येव तेषां चित्तम् । आयुष्मन्, ब्रह्मचारी त्वम् । न हि ब्रह्मचारी एवं कुप्यति । तत् अलमेतेन कोपेन । मुञ्चेनं शीघ्रम् । दुर्विंपाक: खल्वयम् । त्यजेदं दौर्म॑नस्यम् । पश्य चेदं सारस्वतोत्सवकार्य॑म् । कथय वत्स पुरञ्जन, कथय सत्य', यदि न त्व' प्रसीदसि, न त्व' सन्तुष्यसि, न च त्वौं किञ्चित् पश्यसि, तर्हि कथमयं सारखतोत्सवः सिध्यतु ? कथं नु खलु त्वया विना उत्सवः सम्भवति । तद् विसृजेमं निर्बंन्धं, संगच्छख च सर्वैः सुहृद्भिः । गच्छ त्वं सौम्य शान्तिनाथ, सह पुरञ्जनेन । कथय च सर्वान् विद्यार्थिनः यथा न कश्चित् पुरञ्जनस्याप्रियमाचरति । प्रत्यासीदति मे कार्यान्तरकाल इति अहमपि गच्छामि । Digitised by Ajit Gargeshwari For Karnataka Samskrita University 1.00 पञ्चमः प्रपाठकः 1:8:1 धातवः - खादयः, तनादयश्च fafafas, चतुर्थी ROOTS OF THE FIFTH AND EIGHTH CONJUGATIONS u. to do. THE POTENTIAL MOOD FOURTH CASE-ENDING Tp. to get; with the same idea. धातवः ( क ) खादयः conveys fu. to collect; with to pick up; to pluck. p. to afflict; to produce sorrow. a यसू' Tp. to be able. fe p. to send forth; with gives the same meaning. पञ्चमः प्रपाठक: ( ग ) अन्ये kandvadi, u. to envy, to be jealous of, to be displeased with [jealous of. bhu. p. to envy; to be धारि chu. p. to borrow from; to owe to. S ind. a vocative particle, a kind of gentle address. inevitably, अवश्यम् ind. certainly. m. a market. ind. implies recollecM. n. a garden, park, a keeper; the keeper of a garden. hem. n. a bracelet. hind. some time or other. [many. fra adj. how much, how (ख) तनादयः 1 da u. to spread; to performDigitised by Ajit Gargeshwari Frum.n.t an ear ring.rita Uraf शब्दा: (E) bhu. p. ( conjugated like a class) to hear. fe chu. p. to wish, to long for. स्मृ bhu p. to remember, to recollect. २१ H ind. enough of, away with. tm. n. a play-thing, a toy. [tion.ind. whither, where. da ind. so; thus. [tion. TH ind. a bow, a salutam. a jack tree,n. a fruit of that tree. [ceedingly. ind. very much, exfm. a kind of tree, n. a flower of that tree. a good man. ind. good. STRST संस्कृतसन्दर्भः आचार्य: । क नु खल्विदानों पद्मप्रभो भवेत् ? वत्स, किं त्वमत करोषि, पश्य तावत् किमधुनापि पद्मप्रभो नागच्छति । अये कथमेष इहैवागच्छति । तद् वत्स, अलं गमनेन, कुरु त्वं यत् करोषि । पद्मप्रभः । नमस्ते । तात, वत्स पद्मप्रभ, त्वमद्य आचार्य: । स्वस्ति ते वत्स । स्नानाय नदीं गच्छेः । तत्र च कृतस्नानः अस्माकम् उद्यानपालाय कथये: यद् आयुष्मान् कुश: शिरीषेभ्यः चम्पकेभ्यश्च स्पृहयति । अतस्त्व' तानि कुसुमानि अवचिनुयाः, प्रहिणुयाच शीघ्रम् । अहमस्मै बहूनि कुसुमानि धारयामि । तदयम् अद्य यदि तानि न प्राप्नुयात्, तर्हि भृशं मे कुप्येत् । अतस्त्व' नेदं वचनमन्यथा कुर्या: । पद्मप्रभ, अपि शक्नुयास्त्वम् ? २२ पद्मप्रभः । आचार्यः । कथ' न शक्नुयाम् ? किमत्र दुष्करम् ? तद् गच्छ त्वं', प्रहिणु चात्रास्माकं भृत्य संवाहकं नाम । पद्मप्रभः । एषोऽहं तथा करोमि । आचार्यः । शृणु संवाहक, त्वमद्य कियझो मधुरेभ्यः पञ्चमः प्रपाठकः २२ प्राप्नोमि, तथा त्वं कुरु इति । अन्यदपि शृणु, योऽयमस्माकं बन्धुः शीलभद्रो नाम, तस्मै कथयेः, यदु अद्य यदि भवान् अस्माकं गृहमागच्छेत्, तर्हि महतो नः प्रोतिर्भवेदिति । वत्स कुश, किं ते नयनं सजलमिव, वदनं च गम्भीरमिव पश्यामि ? किं ते अप्रियम् ? आं स्मरामि, स्मरामि । संवाहक संवाहक, वत्साय कुशाय किमपि क्रीडनकम् अवश्यमानयेः । वसे इन्दुमति, त्वं पुनरत्न किं करोषि । 4 इन्दुमती । किमन्यत् करोमि, शृणोमि कुशोऽद्य किं प्राप्नुयादिति । आचार्य: । कृतं कृतं खेदेन वत्से इन्दुमति । संवाहकस्तुभ्यमपि क्रीडनकमानयेत् । संवाहक, एवं कुर्या: । संवाहकः । यदादिशति प्रभुः । मा मेवं तात, न प्राप्नुयात् इन्दुमती क्रीड़नकुशः । कम् । आचार्य: । किं तवापराध्यति इन्दुमती ? कुश: । प्राप्नुयाम् । नहि ; नेयं किञ्चित् प्राप्नुयात्, अहमेव सर्व आचार्य: । ईर्ष्यसि त्व' वत्स कुश । फलेभ्यः, यथा आम्राय, पनसाय, नारिकेलादिभ्यश्च आपण तत्र च वणिजे धनपतये कथयेः, यदहं कुण्डलाय गच्छेः । कटकाय च किञ्चित् सुवर्णमिच्छामि, तद् यथाई adhwari For चान्य ईर्ष्यत्, असूयेदुa वाhive नीचोऽयमाचारो, न पुनः सज्जन एवं करोति । न कश्चित् केवल मेव कुरु । नहि स्वार्थं पश्येत्, न २४ संस्कृतसन्दर्भः साधुः । अकीर्त्ति चायं तनोति । तद् वत्स कुश, यदि त्वं पुनरपि कदाचिद् एवं कुर्याः, नाहं त्वया आलपयेम् । दुनोति मामियं ते दुर्बुद्धिः । तदु गच्छ साम्प्रतम् । वत्से इन्दुमती, त्वमपि गच्छ । षष्ठः प्रपाठकः क्लिश p. to afflict. ग्रह् 4. to take. ज्ञा 4 to know. u. to shake. धातवः -क्रयादयः पञ्चमी लङ्, ROOTS OF THE NINTH CONJUGATION PAST TENSE ( Imperfect ) FIFTH CASE-ENDING धातवः ( क ) क्रयादयः षष्ठः प्रपाठकः (ख) अन्ये श्लिष् div. p. to embrace, शब्दा अत्रभवत् adj. revered. अथ ind. introduces a question, then. अष्टष्यरमणीय adj. अदृष्य adj. indo mitable, fig. unbearable; रमणीय adj. pleastill sant ; unbearable enjoyable. अनुरोध n. request. अन्येयुः ind. the other day. इत ind. here, hence. कच्चित् ind. a particle of interrogation implying hope. २५ कुत: ind. whence. तत्रभवत् adj. revered. विचतुर adj. three or four. । प्रतिपत्र n. a letter containing reply. भवितव्यता f. destiny. वाचिक n. a message, an oral communication. संलाप m. discourse. सहसा ind. suddenly. ह्य: ind. yesterday. PIRL विश्वविदित adj. known to the world. पुष् . to nourish; to support. पू. to purify. प्री 4, to please. सोमदत्तः । इदानीं ल 4. to cut, to lop.jit Gargeshwari Foपश्यामि च निष्यामि च b University विष्णुरातः । अये क एष इत एवागच्छति ? जानामि हन्त, कथं स एवायम् । अहो बन्धुर्मे सोमदत्त इव । सुप्रभाताद्य विभावरी । कच्चित् कुशलं ते सखे सोमदत्त ? कुशलं, यदहं प्रियबन्धु त्वां संस्कृतसन्दर्भ: विष्णुरातः । अथ कुल त्वम् अगच्छ: ? सोमदत्तः । शृणु यत्राहम् अगच्छम् । ह्यः किल आचार्यचरण आदिशन्, यथा वस सोमदत्त, गृहाणेदं पत्रं, गच्छ च नगरं कौशाम्बीं नाम । विष्णुरातः । अथ कियदु दूरं तन्नगरं युष्माकं ग्रामात् ? सोमदत्तः । योजनइयं भवेदिति सम्भावयामि । इदानीं तु सुलभं यानमिति दूरोऽप्ययं पन्था न कमपि क्लिश्नाति । विष्णुरातः । ततः । सोमदत्तः । ततस्तेऽकथयन् – जानास्येव तत्रभवान् श्रीधराचार्यस्तव निवसतीति । यच्छेदं पत्रं तस्मै, आनय चास्य प्रत्युत्तरम् । विष्णुरातः । विश्वविदितो महामहोपाध्याय: श्रीधराचार्य: । तत् को नामेदानीं तं न जानाति । ततस्त्व किमकरो: षष्ठः प्रपाठक: २७ नयं श्रीधराचार्यः । तथैवास्य कञ्चित् प्रभावम् अपश्यं यथायं दर्शनेनैव पुनाति शरीरम्, धुनाति पापम्, लुनाति च प्रवृत्तिमसतीम् । तथैवास्य मधुरः संलापः यथायं सर्वस्यैव हृदयं प्रोणाति । आश्रय इवायं धर्मंस्य, मूर्त्तिरिव च सौजन्यस्य । स्फुरत्ययं निरन्तरं केनाप्यटष्यरमणीयेन तेजसा, पुष्णाति च वदनमण्डले काञ्चित् अपूर्व श्वियम् । सखे विष्णुरात, किंबहुना, अपश्यमहं यद् द्रष्टव्यम् । विष्णुरातः । नूनं सुप्रसन्ना ते भगवती भवितव्यता, यत् त्वमोदृशं महापुरुषमपश्यः । अथ जानासि कोदृशस्तत्पत्रार्थः, किञ्चास्य महाभागस्य प्रतिवचनम् ? सोमदत्तः । अग्गृहामहं तं लेखम्, उदचलं च कौशाम्बीं प्रति, उपागच्छं च क्षणेनैव तत्र । अथ कथय कथं त्वं तत्रभवन्तं श्रीधरासोमदत्तः । कथं न जानामि । अस्माकम् आश्रमे किल सारखतोत्सवः । तद् यदि अत्रभवन्तः सहान्तेवासिभिः कृपयागच्छेयुः, अतिमहती भवेन्नः प्रीतिरिति पत्रार्थ: । विष्णुरातः । अथ प्रतिवचनम् ? यथा सोमदत्तः । एवं तेऽकथयन्, – वत्स सोमदत्त, गृहाणेदं प्रतिपत्रम् । कथय चेदं वाचिकमाचार्येभ्यः, सारस्वतोत्सवनिमन्त्रणेन महानस्माकमानन्दो गौरवं च । इच्छामश्च सर्वे वयम् उत्सवदर्शनानन्दमिति । अथ तदनुसोमदत्तः । सखे किं कथयामि । यत् खलु पूर्व रोधात् तत्रैव तां रात्रिमनयम् । अस्मरं च कौशाम्बीकर्णेनाटणव, तदिदानों नयनेनैव अवलोकयम् । अतिमहाshwari For Kजगरातkaसमीप एव Udiv गृहमिति । अतस्तस्माद इह विष्णुरातः । चार्यम् अपश्यः । २८ संस्कृतसन्दर्भः अथ कथय साम्तं कच्चित् कुशलिनस्ते समागतोऽस्मि । सर्वे परिवाराः ? ; विष्णुरातः । नैवं सखे त्रिचतुरवर्षीयः कनिष्ठ: सोदरो मे पुरुषोत्तमो नाम अन्येद्युः सहसा कुक्कुराद भीतः सोपानादपतत् । तेन भग्न इव दक्षिणो बाहुरिति परं कष्टमनुभवत्येषः । अन्यत् सर्व कुशलम् । वासुदेव इदानीं कुतो वा सोमदत्तः । अथायुष्मान् किं वा पठति ? विष्णुरातः । भक्तिशास्त्र पठति । सोमदत्तः । आं स्मरामि, आयुष्मतश्चन्द्रप्रभाद् अपीदम् अशृणवम्, तद् व्यस्मरमिति त्वां पुनरपृच्छम् । विष्णुरातः । तद् आगच्छ सखे सोमदत्त, अस्मद्गृहम् । मध्याहेऽद्य इहैव भक्षयेः । सोमदत्तः । सखे, एवं भवतु । तत् तत्रैव गच्छाव । स इदानौं तत्रभवतः श्रीधराचार्यादेव 20Per Ubi सप्तमः प्रपाठकः धातवः – अदादयः ऌट्, षष्ठौ सप्तमी च ROOTS OF THE SECOND CONJUGATION FUTURE TENSE SIXTH AND SEVENTH CASE-ENDINGS Hoch Was Play धातवः ( क ) श्रदादयः अस् p. to be. इ p. to go ; with अव to know ; with उत् to rise ; with to go to. द्रा p. to sleep, with नि conveys the same meaning. ब्रू 4 to say, to tell. [ seem. भा p. to shine ; with प्रति to AUDE piidakopon PR रु p. to cry; to hum; tosound in general. वच् ý. to say, to speak. विट् p. to know. शी a to lie down. स्तु 4. to praise. ना 2. to bathe. स्वप् p. to sleep. या p. to go ; with ग्रा to come.) हन् p. to kill. Digitised by Ajit Gargeshwari For Karnataka Samskrita University * संस्कृत सन्दर्भ: ( ख ) अन्ये ईच् blu. a. to see, काश bhu. a. to shine ; with प्र to come to light. क्लम् div. p. to be fatigued. f. mother. अवितथ adj. true. आरोपित adj. strung, इह ind here. उद्वेग m. anxiety. रम् bhu. a. to rejoice, with. वि p. to come to an end. मन् div. a. to consider. शब्दा: द्रुतपादचेप adv. with swift walpfoot-steps. धिक् ind. fie ! उपादेय adj. acceptable. कनीयस् adj. younger. काममोहित adi. infatuated with love. of rays. किरणकलाप m. a multitude of [ heron. क्रौञ्चमिथुन n. a pair of क्रौच्च, चकोरबन्धु m the friend of चकोर, ze. the moon. जलाञ्जलि m. a handful of water, water held in the hollows of the hands. नाम ind. indeed ; by name. नियत adj. fixed. निषाद m. name of an outcast tribe, such as hunter, etc. चण्डाल. निशित adj. sharpened. नेकविध adj. various. नैशविनोदनसमय m. the time for nightly entertainment. पञ्चत्र adj. five or six. प्रतिष्ठा f glory, fame. भागश: ind. in parts. भास्वत् m. the sun. वराक adj. poor, pitiable. Digitised by Ajit Gargeshwari सप्तमः प्रपाठक: ३१ सतोथ्य m. a fellow student. सन्देश m. news. समुच्छ्रित adj. very high. सरस्वती / a speech. [ duty. सायन्तनकृत्य 2. the evening सुटु ind. well me 10 शाश्वतीः समाः, शाश्वत adj. eternal ; समा f. a year ; for eternal years, for all adj. that which should time to come. be avoided. वचस् n. a speech. वल्कल m. n. the bark of a tree; a garment made of bark. THERENZ 10 आचार्य, आचार्य । किं ब्रवीषि वत्स । आचार्य, भवान् खल्वन्येधुरब्रवीद यत् सोमप्रभः । आचार्य: । सोमप्रभः । सम्पूर्ण रामायणे यूयं तदीयानि चित्राणि विलोकयिष्यथ इति । सम्पूर्णोऽस्माकं रामायणपाठः । तदद्य वयं तद किं ब्रवीति तानि तानि चित्राणि द्रक्ष्यामः । भवान् ? आचार्य: । किमन्यद् ब्रूयां वत्स; नहि जन एकं ब्रूयात्, कुर्याञ्चापरम् । ब्रुवन्ति हि साधवः मनस्यन्यद् वचस्यन्यद् कर्मण्यन्यद दुरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ इति । तदवेहि वत्स, यदहमब्रवम्, अवश्य तत् करिष्यामि । अदैव ययं चित्रपटान् द्रच्यथ । For Karnataka Samskrita University AN संस्कृतसन्दर्भ: सोमप्रभः । प्रियं नः प्रियम् । अथ कस्मिन् समये, कस्मिन् वा स्थाने तद् भविष्यति ? ३२ आचार्यः । ननु युष्माकं नियते नैशविनोदनसमय एव भविष्यति । स्थानं पुनरस्माकम् अध्यापनवेदिश्चम्पकावती नाम ! उदेष्यत्यद्य चकोरबन्धुर्भगवांश्चन्द्रः । अंपा करिष्यति चायं समुज्ज्वलैः किरणकलापैस्तिमिरजालम् । अतो ब्रवीमि तदेव स्थानं चारुतरम् । सोमप्रभः । तथैवास्तु । एषोऽहं तर्हि गच्छामि, कथयामि चेमं वृत्तान्तं सतीयेभ्यः । आचार्यः । गच्छ वत्स, एष भगवान् सहस्रकिरण: अस्ताचलशिखरं प्रयाति । तत् प्राप्तोऽस्माकं सन्ध्योपासनसमयः । अतः कुरुत यूयं सायन्तनकृत्यम्, प्रयात चानन्तरं चम्पकावतीं वेदिम् । अहमपि तथा करोमि । चन्द्रकेतुः । अये कथमाचार्य इदानीमपि नोपैति ? श्वेतकेतुः । नन्वलम् उद्देगेन । एषोऽत्रभवान् द्रुतपादक्षेपमागच्छति । भान्ति चैते चित्रपटा एतस्य पाणौ । आचार्य: । आयुष्मन्तः अपि सर्वं एव युषाकं समवेताः ? " ब्रह्मचारिणः । अथ किम् ; सर्व एव वयं समवेताः । आचार्य: । तदलं विलम्बेन । पश्यत यूयम् । एतत् प्रथमं चित्र रामायणस्य । इयं स्त्रोतखती तमसा नाम । अयं भगवतो वाल्मोकेराश्रमः । सप्तमः प्रपाठक: तरवः । अत्रैते लिखिता नैकविधा आश्रमपशवः । केचन मुनयः स्नानाय तमसामायान्ति, स्नाता: प्रयान्ति, इतश्च केचन स्नान्ति । जलाञ्जलिना स्तुवन्ति भगवन्त' भास्वन्तम् । विश्वावसुः । अयं पुनरत्न कः ? आचार्य: । न वेत्सि वत्स, कोऽयमिति ? अहं वेझि आचार्य, अहं वेद्मि । ब्रूहि तर्हि त्वरितम् । सत्यकामः । अयं भगवान् वाल्मीकिः । आचार्य: । अवितथमाह आयुष्मान् सत्यकामः । को नाम । सत्यकामः । क एतत् न वेत्ति ? अयं भगवतो वाल्मीकः शिष्यो भरद्वाजः, यस्य हस्तात् स्नानेच्छु: स भगवान् वल्कलमग्गृह्णात् । नेतदेवम् ? आचार्यः । एवमेवैतत् एवमेवेतत् । तत् साधु वत्स, साधु ! सुष्टु खलु स्मरसि रामायणवृत्तान्तस्य । चन्द्रकेतुः । अथ कुत्र स पापो निषाद, कुत्र वा तदु वराकं क्रौञ्चमिथुनम् १ आचार्यः । नन्वितः पश्य । इदमत्र विद्यते । निषाद आरोपितेन धनुषा पर्यटति । सत्यकामः । आचार्य: । 9 ३३ इतः इत: केचन इह । केचिज् एते समुच्छ्रितास्तपोवनDigitised by Ajit Gargeshwari For Karnataka Samskrita University अथायं एष एतचेह विहरति क्रौञ्चमिथुनम् । इतोऽप्यन्यत्र पश्य । एष दुरात्मा तयोः । ३४ संस्कृतसन्दर्भः क्रौञ्चयोरकं निशितेन सायकेन हन्ति । इतः स मृतः शेते । इतश्चान्या सहचरहौंना हन्त कथमतिकष्टां दशामनुभवति । हन्त भोः ! चित्रेऽप्येषा रौतीव, रोदितीव, अकायें क्रन्दतीव चेति प्रतिभाति । अहो नास्ति दुरात्मनाम् नाम किञ्चित् । एते हि हेयमेव उपादेयम्, उपादेयं च हेयमेव मन्यन्ते । सर्वथा धिगेतान् पापासक्तान् । पश्यतेह वत्साः, पुनरपि भगवन्तं वाल्मोकिम् कथमयमङ्गितः, । कथमस्य सर्वस्मिन्नप्यङ्गे क्रौञ्चशोकेन पीड़ा चानुकम्पा च प्रकाशते । अधुनैव हि एतस्य भगवतो वदनकमलानिर्गतासीत् सा सरखती। किं नेदं स्मरथ यूयम् ? ब्रह्मचारिणः । कथं न स्मरामः ? आचार्यः । कथय त्वं चन्द्रकेतो, का सा सरखती । चन्द्रकेतुः । मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । ततः - ततः, यत् — यत् – । विश्वावसुः । अहम्, अहम् ब्रवाणि आचार्य ? आचार्यः । त्वौं वक्ष्यसि ? अस्तु, ब्रूहि तर्हि । विश्वावसुः । मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधोः काममोहितम् ॥ आचार्यः । साधु वत्स, चारुतरं स्मरसि द्वितीयं चित्रम् । पाठम् । ब्रह्मचारिणः । नूनमियं नगरी अयोध्या नाम ? अथेदं सप्तमः प्रपाठक: ३५ भागशः सर्व आचार्य: । अथ किम् ; अयोध्यैवेयम् । एवायोध्यावृत्तान्त इहास्ति । अये पुण्डरीक, वत्स त्वं निद्रासि । त्वमपि च चद्रसेन स्वपिषीव त्वमपि शेषे ? किं भो विमर्दक, कः सन्देशः ? इन्द्रप्रभ, विमर्दकः । अम्बा ब्रवीति – सम्पन्नः पाको ब्रह्मचारिणाम् । अतो भोजनाय आगच्छन्तु मे वत्सा इति । Home आचार्य: । ब्रूत यूयमायुष्मन्तः, किं वयमिदानीं करिष्यामः, किं चित्रमेव च्यामः, उताहो भोजनाय गमिष्यामः ? । सोमप्रभः । भगवन् कनीयसां ब्रह्मचारिणां बहव एव क्लाम्यन्तीति पश्यामः । चित्राण्यपि प्रभूतानि । नह्येतेषाम् एकेन द्वाभ्यां त्रिचतुरैर्वा पञ्चषैर्वा दिवसैः सम्पूर्तिर्भवि व्यति। रात्रिर्वर्धते । तत्रभवती अम्बा आचार्यपत्नी वा तत् कथयामि इहैवाद्य विरमतु चित्रदर्शनं, सर्व वयं क्रमेणालोकयिष्यामः । कियन्चिरमपेक्षिष्यते । ब्रह्मचारिणः । मुष्ठु वक्ति सोमप्रभः । तत् तथैवास्तु । आचार्यः । यथा वदन्ति मे वत्साः । Digitised by Ajit Gargeshwari For Karnataka Šamskrita University अष्टमः प्रपाठकः धातवः -हृादयः रुधादयश्च क्वा, ल्यप् ROOTS OF THE THIRD AND SEVENTH CONJUGATIONS INDECLINABLE PAST PARTICIPLES OR GERUNDS धातवः ( क ) ह्वादय: दा 24. to give. घा 4. to hold. भी p. to fear. भृ . to maintain, to support. AT a. to measure; with निर् to make. I p. to leave. हु p. to offer an oblation. into the fire. (ख) रुधादयः विदु . to cut, to tear. भिट् 4. to split. [ tect (p. ). भुज् 4 to eat ( a. ), to proअष्टमः प्रपाठक: ३७ (ग) me अन्ये In QUERIE M डू ad. a. with अधि to read. द्रु bhu. p. to run; to melt; with y to attack. bhu a to hang down; with fa to delay. युज् 4. to join. रुध् . to obstruct. Digitised by Ajit Gargeshwari Formatha शब्दा: आज्यधारा / आज्य z. clarified । बृंहित butter, ghee ; धारा f. a line of discending fluid. ऋत्विज 2. a priest who officiates at a sacrifice. पुण्यावगाह adj. that by bathS ing in which one becomes सम्भुम m. hurry. सायक m. an arrow. स्तोक adj. little. हताश adj. accursed. हविस् n. an oblation. ही हो भो: ind. a phrase denoting surprise, ah ! आचार्य: । संमर्दक ! संमर्दक ! सहसा किमयं कोला? कथं वायं सम्भ्रमः १ किमेवं सर्वे ततो धावन्ति ? किं pure. पुत्रेष्टि f a sacrifice for obtaining a male issue. प्राजापत्य adj. belonging to प्रजापति, the god presiding over creation. Pat वृ su. u. to solicit; with + ग्रा to open. राध div. p. to to hurt. शम् div. p. to be calm. शिक्षु bhu. a. to learn. n. the roaring of an elephant. वेणुवेटन ८. वेणु m. a bamboo, वेटन n a fence, an enclosure; an enclosure made of bamboo. ३८ संस्कृतसन्दर्भ: भोः, किं ब्रवीषि, अनिविड़ेऽपि तमसि सहसा पथि कञ्चित् हस्तिनं दृष्ट्वा, श्रुत्वा च तस्य बृंहितं सर्वा आश्रमगावो भीताश्चकिताच, ततश्च काश्चिद बन्धनदामानि छिन्दन्ति, छित्त्वा च काश्चिद वेणुवेष्टनानि भिन्दन्ति, भित्त्वा च काश्चिद् बहिर्निःसरन्तीति ? कुत्र संवाहकः, विमर्दकः, श्रीदासादयो वा ? सर्व एव भृत्यास्तव गच्छन्तु, गत्वा च ताः सर्वा रुन्धन्तु । वत्स इन्द्रविजय, त्वमपि तत्र गत्वा पश्य देता गाव: शाम्यन्ति न वेति । इन्द्रविजयः । यथादिशत्याचार्य: । आचार्य: । कथं विलम्बत इवेन्द्र विजयः । अये एष आगच्छति । सौम्य, अपि शान्ता गावः ? इन्द्रविजयः । अथ किम्, शान्ता एव, साम्प्रतं ताः सरसानि तृणानि भुञ्जते । आचार्य: । अथ कुत्रेदानों मे ब्रह्मचारिणः १ ? सोमप्रभः । आचार्य, सर्वे ब्रह्मचारिणश्चम्पकावतीमुपेत्य भगवन्तमपेक्षन्ते । आचार्य: । वत्स, गच्छ त्वमग्रतः, अहमपि विमर्दकं किञ्चिदादिश्य अयमागत एव । श्वेतकेतुः । आर्य सोमप्रभ, किमब्रवीद आचार्य: ? ३८ पश्यत पश्यत, आचार्यः । उपविशत वत्साः, उपविशत । सोमप्रभ, इयं अपावृणु त्वमिमं चित्रपटं गृहीत्वा । पश्यत आयुष्मन्त:, पुण्यावगाहा स्रोतस्वती सरयूर्नाम । इयमस्यास्तटे अयोध्या । इदं स्वयं मनुः किलैतां नगरीं निरमिमौतेति वदन्ति । समुन्नतं सुशोभनं च राजभवनम् । एष महाराजो दशरथः । इयमस्यात्र पुत्रेष्टिः । एष भगवान् वसिष्ठः । अयमपि भगवान् ऋष्यशृङ्गः । एते चापरे ऋत्विजः । एषां कञ्चिदु आज्यधारां जुहोति, कश्चिद् देवेभ्यो हविर्दधाति, कश्चिद् ददाति, दत्त्वा च कश्चिदन्यद् हविर्बिभर्ति । अयं प्राजापत्यः पुरुषो दिव्यपायसपूर्ण पात्रं कराभ्यां धृत्वा होमानलान् निर्गच्छति । अयञ्चात्र निर्गत्य महाराजाय दशरथाय तत् पायसपानं ददाति । इयं महिषी कौसल्या, इयं कैकेयी, इयं च सुमित्रा । अहो कथं प्रसन्ना एता भुक्ता पायसम् ! विश्वावसुः । एतत् पुनरत्र किम् ? आचार्य: । इहायं कुमाराणां जन्मोत्सववृत्तान्तः । जानासि वत्स विश्वावसो, के के ते कुमारा: ? विश्वावसुः । किं न जानामि ? रामो, भरतः, लक्ष्मणः, अष्टमः प्रपाठक: शत्रुघ्नश्च । आचार्य: । ब्रूहि त्वं चन्द्रकेतो, एषु कतमः कतमस्या सोमप्रभः । अत्रभवान् सत्वरमेवागच्छति । हन्त कथमागत एव । भगवन्निदमासनम् htised by Ajit Gargeshwari For महिया: पुत्र: ?mskrita University संस्कृतसन्दर्भ: चन्द्रकेतुः । देव्याः कौसल्यायाः कुमारो रामः, देव्याः कैकेय्या: कुमारो भरतः, देव्याः सुमित्रायाञ्च कुमारी लक्ष्मणशत्रुघ्नौ । तत् किं नाहं वेद्मि ? आचार्य: । वेसि वत्स वेल्सि, साधु खलु वेसि । अथेह पश्यत यूयमेषां बाल्यवृत्तान्तम् । एते कुमाराः कुलगुरोमहर्षेर्वसिष्ठात् वेदं शास्त्रान्तराणि चाधीयते, इतश्च स्वजनकादेव धनुर्विद्यां शिक्षन्ते । ननु पश्यत पश्यत कथमेते धनुरादाय लक्ष्य' विध्यन्ति । 80 इन्द्रप्रभः । इह पुनरेष कः ? आचार्यः । एष महर्षिर्विश्वामित्रो महाराजं दशरथं कुमारी रामलक्ष्मणौ याचते । आचार्य: । स्मरसि सत्यकाम, किमभिलष्य महर्षिः कुमारावयाचतेति ? सत्यकामः । राक्षसा मम यज्ञमुपद्रवन्ति, तत् कुमारौ तान् हनिष्यत इति । 1 आचार्य: । एष महर्षिनंगरादु निर्गत्य कुमाराभ्यां चलति । ही ही भोः ! विश्वावसो, सत्यकाम, पश्यतमिमां राक्षसों ताटकां नाम । विश्वावसुः । अहो हताशाया: भीषणं विकटं च रूपम् ! सत्यकाम, अपि बिभेषि त्वम् ? तत् किं न पश्यसि ? सत्यकामः । नवमः प्रपाठकः ४१ यथा वा तथा वा भवतु, यदियमतिभैरवा, न मे तत्र स्तोकोऽपि संशयः । आचार्य: । अत्रैष रामो धनुर्दधाति, युनक्ति च तत्र निशितान् सायकान् । इयं च दुर्वृत्ता प्राणान् जहाति । सोमप्रभः । प्राप्नोतु पापीयसी परिणामं खदुष्कृतस्य । आचार्यः । आयुष्मन्तः, न जाने कुतोऽपि क्लान्तिमिव किञ्चिदनुभवामीति ब्रवीमि अद्यात्रैवास्तु विराम इति । ब्रह्मचारिणः । यथा कथयन्त्याचार्यपादाः । नवमः प्रपाठकः ---:0:तुम्, शट, शानच् THE INFINITIVE MOOD AND PRESENT PARTICIPLES धातवः with प ईच् bhu. a. to see ; to wait for; with परि + व to take care or inspect; को बिभेति, को वा न पश्यति ? किन्तु geshvari For with प्रति to awaitskrita University शिल चर bhu. p. with परि to serve, to attend upon. स्मि bhu. a. to smile. ४२ संस्कृतसन्दर्भः शब्दा: एतावत् adj. so much, so many. कृते ind. for, on account of. परिचर्या f attandence. परिणत adj. ripe. सत्कार m. a hospitable recep tion. [ smiling. स्मयमान adj. one who is चन्द्रहासः । सखे विष्णुरात, कुल वा किं वा कर्तुं त्वमेवं द्रुतमिव गच्छसि ? विष्णुरातः । चन्द्रहास, न त्वं जानासि यदस्माकमाश्रमं द्रष्टुं सम्प्रत्येव कश्चिन, महानतिथिः समायातः ? चन्द्रहासः । इदानीं खलु त्वन्मुखाज् जानामि । विष्णुरातः । आचार्यादेशात् तस्यैव महाभागस्य यथोचितं सत्कारं विधातुं गच्छामि । त्वं पुनरिह किं कुर्वन् तिष्ठसि ? चन्द्रहासः । न तावत् किञ्चित् करोमि । अपि त्वस्माकं हारीतनाम्नः शुकशावकस्य कृते परिणतं दाड़िमफलं संग्रहीतुमिच्छन् पद्मप्रभमपेक्षमाणस्तिष्ठामि, सोऽपि सह मया गन्तुमिच्छति । विष्णुरातः । तत् सखे तिष्ठ त्वम्, अहन्तु तमेव महाभागं परिचरितुं व्रजामि । चन्द्रहासः । ४३ वयस्य पद्मप्रभ, किमर्थोऽयं ते एतावान् नवमः प्रपाठकः विलम्ब: ? पद्मप्रभः । चन्द्रहास, विजयमेनो मामित आगच्छन्तं दृष्ट्वा, श्रुत्वा च मदागमनप्रयोजनं हसन्नकथयत् – इदानों खलु यूयं दाडिममानेतुं गच्छथ ? ननु पश्यत गत्वा हारीतो सम्प्रत्येव दाडिमवीजानि भुञ्जानः कथं सानन्दं कूजति । देवव्रत आश्रमतरुवीथिषु खेलंच धावंश्च सहसैव सुपरिणतं दाड़िममेकमवलोक्य स्मयमानः समानयत् । तदलं तदर्थं गमनेन युष्माकम् । एष पुनराचार्यः समागतस्यातिथेः स्वयमेव सर्वा' परिचर्या पर्यवेक्षमाणो मामवदत्, यथा वत्स विजयसेन, मद्दचनात् कथय गत्वा सर्वान् मे अन्तेवासिनो युष्मान् यत् समागतोऽयं महाभागोऽनतिविलम्बितमेव विलोकयितुं गच्छति । अतः सर्वे यूयं चन्द्रमणिवेदिकायां वर्तमानाः प्रतीक्षध्वमस्मानिति । विष्णुरातः । तत् किं विलम्बेन, एहि सखे पद्मप्रभ, तत्रैव गच्छाव । पद्मप्रभः । वयस्य, तथा करवाव । Digitised by Ajit Gargeshwari For Karnataka Samskrita University दशमः प्रपाठकः WITH णिच् THE CAUSAL. बुध् div. a. to understand. मुटु bhu a to rejoice. धातवः वह् bhu. u. to carry. शब्दाः 17 । ful ; a mouthful of young grass. राशि m. a heap. Reum ह्यम् ind. yesterday. उदन्त m. news. व्याधित adj. sick. वीहिभार m. a load of rice. पूष्पकवल m. n. शष्प n. young grass, कवल m.n.a mouthआचार्य: । वत्स सोमप्रभ, ह्यः किल अतिथिविशेषागमनात् समयाभावेन नाहं रामायणचित्रं दर्शयितुं प्राभवम्, अद्य पुनर्युष्मान् तद् दर्शयिष्यामि बोधयिष्यामि च सर्व वृत्तान्तम् । सोमप्रभः । नूनमियं वार्ता सर्वान् नः प्रमोदयिष्यति । अथाद्य कतमस्यां वेदिकायाम् आचार्यचरणानाम् आसनं स्थापयिष्यामि ? ४५ दशमः प्रपाठक: आचार्यः । वत्स, श्रीवेदिकायामेव स्थापय । सोमप्रभः । भगवन्, एषोऽहं ब्रह्मचारिणस्तद् विज्ञापयामि, गमयामि च तान तां वेदिम्, स्थापयित्वा च तत्रासनम् आचार्यचरणान, तमुदन्तं निवेदयिष्यामि, ततो गमिव्यन्ति भवन्तः । भद्र विमर्दक, आचार्यः । आयुष्मन्, तथा कुरु । अपि त्वं तमस्माकं व्याधितं नवीनं गोवत्सं नन्दनं नाम शष्पकवलमभोजयः, सलिलञ्च अपायय: ? विमर्दकः । अथ किम्, अभोजयं तमहं शष्पकवलम्, अपाययं च सलिलम् । सुखमेष साम्प्रतं कालं यापयति । आचार्य: । प्रियं मे विमर्दक, प्रियम् । भद्र, इमं तावद ब्रीहिभारं संवाहकेन सुहृदो मे श्रीपतिशर्मणो गृहं वाहय, अन्यं वा कमपि भृत्यमेतत् कारय । संमर्दकेन च कथं प्रत्यागच्छति शुष्काणामेतेषां यवानां राशिं कारय सोमप्रभः ? वत्स सोमप्रभ, अपि सर्वे समवेता यूयं तत्र ? सोमप्रभः । एवमिदम्, सर्व एव तत्र भवन्तमपेक्षन्ते । तर्हि गृहाणेमं चित्रपटं, तत्रैव गच्छामः । आचार्य: : । Digitised by Ajit Gargeshwari For Karnataka Samskrita University एकादशः प्रपाठकः भावकर्मप्रक्रिया IMPERSONALS AND PASSIVES धातवः कृ tan. u. with सत् to respect, to receive hospitably. क्षिप् tud. u. to throw. गल्भ bhu. a. with प्र to be bold or proud. दिह ad. u. to smear; with सम् to doubt. दीप् div. a. to shine. धाव bhu. u. to run. शब्दाः कतिचित् adj. some, several. जृम्भकास्त्र n. a kind of fabulous weapon which makes an enemy yawn. भास् bhu. a. to shine; with सम् + उत् to shine intensely. म्हघ div. u. to forgive. लोक bhu. a. लोकि chur. p. with a to see. वृत् bhu. a. to be, to exist. सट्टु bhu. p. with वि to be sorrowful. दिव्य adj. divine. वाढ़म् ind. certainly; oh yes. अहो सर्वेऽपि मे विद्यार्थिनः समुत्सुका आचार्य: । दृश्यन्ते । तद् दृश्यतामिदं युष्माभिः । । ४७ एकादशः प्रपाठकः विश्वावसुः । अथ किमेतदव वर्तते ? आचार्य: । किं न त्वयेदं ज्ञायते ? ननु किं वत्स सत्यकाम, अपि बुध्यते त्वयेदम् ? अत्र खलु सत्यकामः । बाढ़म्, बुध्यत एवेदं मया । भगवता विश्वामित्रेण रामचन्द्राय दिव्यान्यस्त्राणि प्रदीयन्ते । इह चैतानि समुदुद्भासन्ते जृम्भकास्त्राणि । आचार्य: । इहापोदमवलोक्यतामायुष्मद्भिः । अयं दुरात्मा निशाचरो मारीचो नाम, अयं च दुर्हत्त: सुबाहुः । अहो भोषणत्वमेतयो रूपस्य ! हन्त चित्रेऽपि कथं दीप्यत इव नयनाभ्याम् ! पश्यात्र रामेण निशिताः शराः क्षिप्यन्ते, इह च प्राणभयात् द्रुतं धाव्यते पापीयसा मारीचेन । विश्वावसुः । इहाप्येष स्त्रियते दुरात्मा सुबाहुः, अन्येऽपि वसुना ! SUFF Digitised by Ajit Gargeshwari For Karnataka Samskrita University स्मर्थतां तावत् । च कतिचिदु राक्षसाः । इन्द्रविजयः । विलोक्यतामत्र, एष सलक्ष्मणो रामो राक्षसवधानन्दितैः सिद्धाश्रमवासिभिर्मुनिभिः कथं सत्यते । आचार्य: । इहापि दृश्यतां वत्सेः । अयं मिथिलावृत्तान्तः । इदमभज्यत शिवशरासनं रामेण । कथं सर्वविस्मितः स्थीयते । दृष्ट्वा चेटं विश्वावसुः । काभिः पुनरेताभिः कन्यकाभिर्भूयते ? हन्त भोः, न किञ्चित् स्मर्यते विश्वासत्यकामः । संस्कृतसन्दर्भः आचार्यः । वत्म विश्वावसो, नैवं त्वां सत्यकामः कथयितुमर्हति, तदुचतां त्वया काः खल्वेताः कन्यका भवन्तीति । विश्वावसुः । आचार्य, स्मरामोव सर्वम्, क्षणमपेक्ष्यतां सर्वे:, न केनापि कथ्यताम्, एषोऽहमेव कथयामि । इयं सीता, इयं माण्डवी, इयमूर्मिला, इयमपि श्रुतकीर्त्ति: । नैतदेवम् ? आचार्य: । एवमेवायुष्मन्, एवमेव । अथ कथय त्वमिदानों सत्यकाम, आसु खलु राजकुमारीषु कतमा नाम केन नाम राजकुमारेण पर्यणीयतेति । ४८ ु सत्यकामः । एष कथयामि - रामचन्द्रेण सीता, भरतेन माण्डवी, शत्रुघ्नेनोर्मिला- । विश्वावसुः । अति हि नाम प्रगल्भसे त्वं सत्यकाम, सुष्ठु खलु कथ्यते त्वया ऊर्मिला किल शत्रुघ्नेन पर्यणीयतेति । ननु तर्हि कुमारो लक्ष्मणः श्रुतकीतिं पर्यणयदिति कथयिष्यसि ? सत्यकामः । को नाम मूढ एवं कथयिष्यति, कथयति वा । ननु मृष्यतामिदमेकं स्खलितम् । को नाम जनो न स्वलति । ब्रवीमि – लक्ष्मण ऊर्मिलां पर्यण्यत्, शत्रुघ्नश्च श्रुतकीर्त्तिम् । आचार्य: । किं भद्र संवाहक, किं तवात्र सहसागमन- द्वादशः प्रपाठक: 82 व्याधित इव दृश्यते, जीविष्यत्येष न वेति सन्दिह्यतेऽस्माभिः । तद् भवानपि तावदेनं द्रष्टुमर्हतीति निवेदयामि । आचार्य: । भद्र, गच्छ त्वं तत्र, एषोऽहमपि गच्छामि } आयुष्मन्त:, सहसा प्रतिबध्यतेऽद्य युष्माकं चित्रदर्शन मिति विषौदामि, का गतिः, अन्येद्यः पुनः सर्वं दर्शयिष्यामि । द्वादशः प्रपाठकः 0:1 निष्ठाप्रत्ययः PAST PARTICIPLES धातवः फल् bhu. p. to be fulfilled. वृध् bhu. a. to grow; to thrive. स्ट bhu. p. to go ; with y to spread ; with अनु to follow. स्था bhu. p. with प्र a. to go. शब्दाः ग्रा: ind. implying anger. आचन्द्रसूर्य adv. as long as प्रयोजनम् ? the sun and the moon संवाहक: । खामिन्, स खलु गोवत्सो नन्दनो नाम exist. Digitised by Ajit Gargeshwari For Karnataka Samskrita University करुणतर adj. very pathetic. काष्ठा / a quarter of the sky; a limit; परा काष्ठा the last limit. 8 संस्कृतसन्दर्भः [[५० कृतदार परिग्रह adj. married. दारपरिग्रह m. marriage. तपखिन् m. an ascetic ; adj. poor, pitiable. दिया ind. fortunately. दुवृत्त adj. wicked. पात्र n. worthy to receive gifts. वास्पपरिप्लुत adj. overwhelmed with tears. । महिषी / the principal queen. वज्रसारमय adj. made of the essential part of a thunderbolt. विश्वम्भर m. one who holds or maintain the universe. शीर्णदेह adj. one with a weak body. [ parts. सहस्रधा ind. in a thousand नुषा / a daughter-in-law. आचार्य: । दिट्या न मृतस्तपखी नन्दकः । महत्यस्य विपत्तिर्गता । नूनं प्रसन्नो भगवान् विश्वम्भरः, अन्यथा प्रायो गतवन्त एवास्य प्राणाः । अतिविषमा खलूत्पन्ना मे चिन्ता । भवतु, सुखमेष साम्पूतं वर्धताम् । वत्स इन्द्रविजय, प्राप्ताद्य तिथि: प्रतिपदु नाम, तदद्य अनध्याय इति कथयामि ब्रूहि महचनात् ते सतीर्थेभ्यो यदधुनैव वः शिष्टानि चित्राणि • दर्शयिष्यामीति सर्वे यूयमागन्तुमर्हथ इति । इन्द्रविजयः । यदादिशन्त्याचार्यचरणाः । ब्रह्मचारिणस्तु इदमेव कामयमाना देवदारुद्रुमान्तराले तिष्ठन्ति । विश्वावसुरस्माकं पश्चादेवासीत् । स तु श्रुत्वैव भवदादेशं द्रुतं धावितः सर्वानाहय हर्षोत्फुल्ललोचन एव पुरत आगच्छति । आचार्य: । Beado.......... द्वादशः प्रपाठक: अहो चपलतापीयं वत्सस्य प्रीति मेargeshwari ****...*499 ५१ समुत्पादयति । आगच्छत आयुष्मन्तः, आगच्छत । अपि सवैर्युष्माभिः समुपस्थितम् ? विजयसेनः । अथ किम्, सर्व एव वयं समुपस्थिताः । आचार्यः । वत्स सोमदत्त, प्रसारयेमं चित्रपटम् । पश्यत वत्साः, पश्यत । एते कृतदारपरिग्रहा रामादयचत्वारो भ्रातरः समागतवन्तोऽयोध्याम् । एता रघुकुलमहिष्यो नववधूरादाय परां प्रीतिमधिगतवत्यः । इहायं महाराजो दशरथः पात्रेभ्यो दानानि प्रयच्छति । पुत्रांश्च पुत्रवधूश्चाधिगतवतः फलितमिदानीमेतस्य मनोरथेन । अन्यदपि दृश्यतां श्रीमद्भिः, हन्त कथं प्रवृत्तमत्र रमणीयेन महोत्सवेन । सत्यकामः । मन्ये, अयं पुनरत्न राज्याभिषेकवृत्तान्तो लिखितः । आचार्य: । एवमिदम्, कः सन्देहः । विश्वावसुः । इयं दुर्वृत्ता मन्थरा । सत्यकामः । धिक् पापीयसीम् ! अहो स्वभावानुरूपं रूपमस्याः ! स्त्रियख हताशे, स्त्रियख ! आचार्य: । सौम्य सत्यकाम, महत् सौभाग्यं मन्थरायाः, यस्यास्त्वमौदृशान् आशीर्वादान् उच्चारयसि । अथवा नैतादृशस्य जनस्य भाग्यमन्यथा भवति । यथा वा भवतु । दृश्यतां तावत् । इयं कैकेयो । एष रामनिर्वासनशोककातरः d संस्कृतसन्दर्भः शय्यामधिशयितो महाराजः । एषा छिनमूला कदलीव धूल्यवलुठिता महिषी कौसल्या । एतौ कुमारौ रामलक्ष्मणौ, सेयं राजपुत्री राजनुषा सीता च वनं प्रतिष्ठन्ते । इमे स्निग्धाः पौरा जानपदाश्च ताननुसृतवन्तः । ५२ वयोदशः प्रपाठकः :0:कृत्यप्रत्ययः POTENTIAL PASSIVE PARTICIPLES ब्रह्मचारिणः । अहो करुणतरोऽयमयोध्याहत्तान्तः ! आ: पापे मन्थरे, कथं सहस्रधा न दीर्णं ते जिह्वया ! हा पापोयसि कैकेथि, नूनं पाषाणमयमिव वजुसारमयमिव च ते हृदयं निर्मितं विधावा ! आचन्द्रसूर्य किलायं ते जनापवादः । आचार्य: । आयुष्मन्तः पश्य तावत् प्रकृतिं कैकेय्या: पुत्रस्य कुमारस्य भरतस्य । अहो महान् भेदो जनन्या: पुत्रस्य । एष चित्रकूटमाश्रितो रामः । श्रयं तत्पदतलपतित: शीर्णदेहो वास्पपरिप्लुतो भरतः । एष भरतो रामपादुकां मूर्धनि गृहीत्वा प्रतिनिवृत्तो नन्दिग्राममुपागतः, अत्र च तां पादुकां प्रतिनिधिमिव रामस्य सिंहासने स्थापयित्वा राज्यं परिपालयति । अहो माहात्मंत्र भरतस्य ! निर्मलम् सर्वथा जितं जितमेतस्य भ्रातृसौहार्देन ! अतिनिर्मलं चरित्रमेतस्य ! नैतादृशोऽपरः कश्चिदु भूतो सोमदत्तः । खः किलायुमतो ब्रह्मव्रतस्योपनयनम् । भविष्यति वा । आयुष्मन्तः, अलमिदानीं चित्रान्तरदर्शनेन, अनुज्ञातं चेदमाचार्येण तदस्माकं संग्राह्याणि सर्वाण्यपदृष्टा खल्वस्माभिः परा काष्ठा द्रष्टव्यानाम् । न च चित्रकरणानि । कुन नु खल्विदानों विजयसेनो भवेत् । न चि करेणाद्यापि प्रदत्ताः परे चित्रपटाः । तदिहेवाद्य विरम्यताम् beshwari For Karnataka Samskrita University धातवः इष् tud. or div. p. with अनुज्ञा kri. with अनु allow. शुष् div. to become dry. to search for. शब्दाः which । पालाश adj. made of the पलाश wood. मेखला / a belt. मौञ्ज adj. made of मुञ्ज, a kind of grass. शिट adj. remaining. श्वस ind. to-morrow. समिघ्. wood for the sacred fire. that अनुष्ठेय adj. should be performed. अन्वेष्टय adj. that which should be searched for. उपकरण 2. material. [colour. कषाय m. a kind of red कालक्षेप m. delay. निमय adj. that which ought to be made. ५४ संस्कृतसन्दर्भ: तं विना शक्यमस्माभिः किमप्रि कर्तुम् । तदन्वेष्टव्योज्यम् । गच्छ त्वं विष्णुरात, पश्य च कुत्रायम् । विजयसेनः । सखे सोमदत्त, न केनापि कुत्रापि गन्तव्यम्, एषोऽहमागतः । ननु पृच्छामि किं मे कार्यमापतितम् ? किं वा मयेदानीं कर्तव्यम् ? सोमदत्तः । मन्ये न किञ्चिज्जानासीव सखे विजयसेन । ननु खः किलायुमतो ब्रह्मव्रतस्योपनयनम्, अतः समाहरणीयान्युपकरणानीति ब्रवीमि । विजयसेनः । एतावदेव ? तर्हि अलमावेगेन । सर्व विधेयं व्यवस्थाप्यं च मया । बहवः खलु भवामो वयम् । पश्यत एव सर्व सम्पढ्यते । एषोऽहं निर्दिशामि केन किं करणीयमिति । सत्यकाम, ननु त्वया, त्वया च विश्वावसो, उभाभ्यामपि प्रचुराणि पुष्पाणि चेतव्यानि । त्वया सोमप्रभ, समिध आहर्तव्याः । त्वया तु भद्रसेन, समानेतव्याः ब्राह्मणकुमार आयुष्मान् ब्रह्मव्रत इति पालाशो दण्डः कार्य: । तत् सखे विजयगुप्त, संग्राह्यस्तवायं दण्डः । त्वया तु धर्मरक्षित, कार्पासं वस्त्रं कषायेण रज्जयित्वा प्रसारणीयमातपे यथेदं त्वरितमेव शुष्यति । मेखला पुन: कस्य निर्मातव्या ? भवतु, अयं चन्द्रकेतुर्विद्यते । भ्रातः चन्द्रकेतो, जानास्येव यथा ब्राह्मणेन ब्रह्मचारिणा मौजी मेखला धारणीयेति अतस्त्वया चन्द्रहासेन सह सैव कुशाः । चतुर्दशः प्रपाठकः ५५ निर्मेया । यानि पुनरपराणि करणीयानि, तानि सर्वाणि इन्द्रविजयादिभिः शिष्टैरस्माभिरेव सम्पाद्यानि । कालचेपेण, मच्छत य यं, अनुतिष्ठत च यदनुष्ठेयम् । तत् कृतं चतुर्दश: प्रपाठक: —o:विविधम् ( क ) MISCELLANY By ( A ) दा (यच्छ ) bhu. u. to give. धा hu. a. with वि to make; to prescribe. वप् bhu. p. to sow seed. वर्जि chu. p. to abandon; to give up. शब्दाः अग्लान adj. one who does not become languid. अञ्जन 2. black pigment used to paint the eye-lashes. अनसूयु adj. not envious. अप्रतिलोमयत् adj. not antagonising; not displeasing. अभ्यञ्जन n. smearing the body with oily substance. ग्रस्टत adj. eternal. Digitised by Ajit Gargeshwari For Karnataka Samskrita University ग्रहरह: adv. every day. ग्राचार्याधीन adj. subject to the प्राचार्य. उपदेय adj. one who must be advised. उपनीत adj. a youth led to the ग्राचार्य and invested with the sacred thread. उपानह्f a shoe. 5302 ऐहिक adj. secular, worldly. संस्कृतसन्दर्भ: ५६ गन्ध m. a perfume, दान्त adj. one who has subdued his इन्द्रिय. पतनीय adj. that which leads to downfall. speaks as much as is necessary. वादित n. instrumental music. वेट्वाद m. a saying of the वेद. शान्त adj. one who has restrained his mind. शुचि adj. pure. संयत adj. one who has restrained his passions. बीज n. origin, source. मन्तव्य adj. that which should be thought over. यथार्थ adj. true. यथाविधि adv. duly. यावदर्थभाषिन् adj. one who ड्रीमत् adj. modest. आचार्य: । वत्स ब्रह्मव्रत, उपनीतोऽसि त्वं साम्प्रतम् । तदु उपदेष्टव्योऽसि । ब्रह्मव्रतः । उपदिशतु मामाचार्यः । आचार्यः । चतुर्दशः प्रपाठकः ५७ ईश्वरः किल ब्रह्मचारिणं विना सर्वेषामेव जनानां मृत्यं विहितवान् इति ह्यस्य वाक्यस्यार्थः । देवाः किल ब्रह्मचर्येण तपसा मृत्युमपहतवन्त इत्यपि श्रूयते वैदिकवचनेषु । * वत्स, नेदमन्यथा मन्तव्यम् । जनः अमृतं भगवन्तमीश्वरमधिगम्य नन्वमृत एव भवतीति ब्रह्मचर्यव्रते तस्यैव बोजमुप्यते । ज्ञास्यसि यथाकालम् । मर्त्योऽप्ययं तद् वत्स ब्रह्मव्रत, नियमेन त्वयेदं पालनीयम् । ब्रह्मव्रतः । आचार्यः । भगवन्, यथा कथयसि तथा करिष्यामि । साधु वत्स, साधु । शनैः शनैः सर्वं कथयिप्यामि, शिक्षयिष्यामि च । अद्य तु ब्रह्मचारी कोशो भवेदिति किञ्चित् कथयामि :"आचार्याधीनः स्यात् । अन्यत्र पतनीयेभ्यः । हितकारी गुरोः । अप्रतिलोमयन् वाचा । अदिवाखापी । वत्स, ब्रह्मचर्य नाम महत्तमं पवित्रतमं च व्रतम् । मूलमिदमैहिकस्य पारलौकिकस्य च सर्वस्यापि श्रेयसः, बीजमिदं सर्वस्यापि यथार्थस्याभ्युदयस्य । वत्स, शिशरसि साम्प्रतम्, न शच्यसि तत्त्वमस्य सम्यगवबोद्दुम् । तथापि किञ्चित् कथयामि । अस्ति खलु वेदवादः 5. "ब्रह्म ह वै मृत्यवे प्रजाः प्रायच्छत् । अस्मै ब्रह्मचारिणमेव न प्रायच्छत् ।" * ** शतपथब्राह्मणम्, ११. ३. ६. १. । गोपथब्राह्मणेऽप्येवम् ( पूर्वं. २. ९ ) "ब्रह्म ह वै प्रजा मृत्यवे सम्प्रयच्छत्, ब्रह्मचारिणमेव न सम्प्रददौ । " Digitised by Ajit Gargeshwari For Karnataka Samskrita University * "ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत" - अथर्ववेदसहिता, ११.२.११. २० । पतनोयेभ्यः पतनसाधनेभ्य: सुरापानादिभ्यः कर्मभ्य: अन्यव अन्येषु कर्मसु ब्रह्मचारी आचार्याधौन: स्यात्, न तु पतनीयेषु कर्मसु इत्यर्थः । + वाक्येन आचार्यस्य प्रातिकूल्यम् अकुर्वन् वर्तेत इत्यर्थः । न तथा वाक्यमुच्चारयेत् येन आचार्यः प्रतिकूलो भवेदिति भावः । आपस्तम्बधर्मसूत्रम्, १.१.२.१९, २०, २४, २७ । ५८ am "उत्सन्नश्लाघः मृदुः । शान्तः । दृढ़धृतिः + अग्लासुः । अक्रोधनः । अनसूयुः ।"8 "सत्यवादी । ड्रीमान् । अनहङ्कारः । संस्कृतसन्दर्भ: । * EPER 100 नृत्तगीतवादिनगन्धमाल्योपानच्छत्चधारणाञ्जनाभ्यञ्जन- वर्जी।" ॥ परिवर्जनीयं च ब्रह्मचारिणा मद्यपानं, मांसभोजनं, उच्छिष्टभोजनं, प्राणिहिंसा, अश्लीलवचनं च । न च किञ्चित् ब्रह्मचारी तथा कुर्याद येनास्य शारोरं मानसं च तेजो वा शक्तिर्वा विनश्येत् । * उत्सन्ना विनष्टा श्लाघा शोभा विलासो यस्य सः, विलासरहित इत्यर्थः । + "लब्धे नष्ट मृते वा घृतावेवास्थितः स्यात् न हृष्येत् न च विषौदेत्" - टोका। + "उत्साहसम्पन्नः" - टोका । § आपस्तम्बधर्मस्वम्, १. १. ३. १७, २२ – २४ । ॥ बौधायनधर्मसूत्रम्, १. २. २१ - २५ । 1 "मधुमांसाञ्ञ्जनोच्छिष्टप्राणिहिंसालीलपरिवर्जनम्"– विष्णुसंहिता, २८.११/ पञ्चदशः प्रपाठक: ५६ अहरहर्ब्रह्मचारी शुचिः संयतञ्च सन् शुचो देशे उपविश्य उभयोः सन्ध्ययोर्यथाविधि ईश्वरोपासनां कुर्यात् । इहैवाद्य विरम्यताम् । तद् गच्छ वत्स साम्प्रतम्, कथय चान्येभ्यो ब्रह्मचारिभ्यो यदागच्छत यूयं पाठाय । .. पञ्चदशः प्रपाठकः :0:विविधम् ( ख ) MISCELLANY (B) धातवः कीर्ति chu. to utter, to praise. । यम् (यच्छ ) bhu. p. with उत् कृत् tud. p. to cut. to raise. चिर námadhátu. u. to delay. लिख bhu. p. with ग्रा to ज्ञा kri. u. with अव to disregard. scratch. इस् bhu. with अव to deride; to laugh. त्वर bhu. a. to hurry. मन् div. a. with व to despise, to disregard. Digitised by Ajit Gargeshwari For Karnataka Samskrita University हृ bhu. u. with परि to abandon. संस्कृतसन्दर्भः शब्दा: अतिगुरु na very respect- निरोध m. suppression. able person. अनुज्ञात adj. permitted. अभिजन m. a family. अवेचिन् adj. one who sees. आचारसेविन् adj. one who practises observances. उपवीत n. the sacred thread worn by the first three classes of the Hindus. उपसृट adj. visited by calamities or infested by wild beasts. [ to live. जिजीविषु adj. one wishing जीर्णमलवडासस् adj. जीर्ण adj. tattered, मलवत् adj. un clean, वासस् n. a cloth, clothes ; one wearing tattered and unclean clothes. रणच्छे दिन adj. one who unnecessarily tears grass. द्यूत n. gambling. नाशन adj. destructive. परवश adj. dependent. परीवाद m. blame. पातक n. sin, crime. प्रियहित n. or adj. that which is pleasing and good. बुद्ध pp. understood. मैत्री f. friendship. विपर्यय m. a reverse. विभव m. wealth. वृथाचेष्टा. वृथा ind useless. चेष्टा / movement ; useless, movement of body. लोटमर्दिन् adj. one who unnecessarily crushes a clod. शुश्रूषु adj. desirous of serving ; obedient. श्रुत n. holy learning or learning in general. समास m. brief. पञ्चदशः प्रपाठकः सुघोर adj. very terrific. स्निग्ध adj, loving, friendly. स्वाध्यायविरोधिन् adj. स्वाध्याय m. sacred study, विरोधिन् adj. obstructive ; obstructive to sacred study. हीन adj. low. हीनाधिकाङ्ग adj. one with a defective or a redundant limb, आचार्यः । वत्स सत्यकाम, किं चिरयति विश्वावसुः ? स खलु सत्यकामः । अहमपि तदेव चिन्तयामि । पुस्तकमानेतुमगच्छत् । किमहं तं द्रष्टं गमिष्यामि ? अथवा कृतं गमनेन, एष स धावन्नागच्छति । आचार्य: ! वत्स विश्वावसो, किञ्चिद् विलम्बितमिव त्वया । तत् त्वर्यताम्, दृश्यतां च सर्वे: पुस्तकम् : "त्रयः पुरुषस्यातिगुरवो भवन्ति । माता, पिता, आचार्यश्च । तेषां नित्यमेव शुश्रूषुणा भवितव्यम् । यत् ते ब्रूयुस्तत् कुर्यात् । तेषां प्रियहितमाचरेत् । न तैरननुज्ञातः किञ्चिदपि कुर्यात् ।"* आचार्य: । आयुष्मन्तः, अपि बुद्धमिदं सर्वम् १ ब्रह्मचारिणः । सुगममिदम् । तत्सर्वमेव बुद्धम् । सीत् adj. being in distress. सुगम adj. easy to understand. bipozils of pain * विष्णुसंहिता, ३१.१-६। Digitised by Ajit Gargeshwari For Karnataka Samskrita University संस्कृतसन्दर्भः आचार्य: । भद्रम्, ततः परं पठाम:"अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति । तेनायमाक्रान्तः ( सर्वेष्वेव पातकेषु ) प्रवर्तते ।"* अत एव तत्त्वविदो वदन्ति ६२ "त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत् वयं त्यजेत् ॥" + नेदं विस्मरणीयं श्रीमद्भिः । तदिदानों शृणोमि तावत्, पठ्यतां यत् पूर्वमेव पठितं युष्माभिः । ब्रह्मचारिणः । एते पठाम:6 "अथ न कञ्चनावमन्येत । * विष्णुसंहिता, ३३. १. ३१ + न च होनाधिकाङ्गान् मूर्खान् हीनान् अवहसेत् । न हौनान् सेवेत । स्वाध्यायविरोधि कर्म न कुर्यात् । वयोऽनुरूपं वेषं कुर्यात् । श्रुतस्याभिजनस्य धनस्य देशस्य च । नोडतः । नित्यं शास्त्राद्यवेक्षी स्यात् । सति विभवे न जीर्णमलवदासा: स्यात् । न भुवमालिखेत् । "" ३३.६; भगवद्गीता, १६. २१ । १ पञ्चदशः प्रपाठक: न लोष्टमर्दी स्यात् । न तृणच्छेदी स्यात् । न दन्तैर्नखलोमानि च्छिन्द्यात् । द्यूतं वर्जयेत् । वस्त्रोपानहमाल्योपवीतान्यन्यष्टताति न धारयेत् । नाधार्मिकजनाकीर्णे ( स्थाने निवसेत् ) । न संवसेद् वैद्यहोने । नोपसृष्टे । न वृथाचेष्ठां कुर्यात् । नाश्लीलं कीर्तयेत् । नानृतं । नाप्रियम् । न कञ्चन मर्मणि स्पृशेत् । नात्मानमवजानीयाद दीर्घमायुर्जिजीविषुः । चिरं सन्ध्योपासनं कुर्यात् । परस्य दण्डं नोद्यच्छेत् । शास्यं शासनायें ताड़येत् । देवब्राह्मणशास्त्रमहात्मनां परीवादं परिहरेत् । धर्मविरुडो चार्थकामौ । एवमाचारसेवी स्थात ।"* द्रष्टव्या-विष्णुसंहिता, ७१.१-८६ । Digitised by Ajit Gargeshwari For Karnataka Samskrita University ६२ संस्कृतसन्दर्भ: आचार्य: । तिष्ठतु । गच्छत यूयम् । वत्स धर्मरक्षित, साम्प्रतं युष्माकमेवावसरः, तदागच्छत । कस्य शास्त्रस्याद्य वः पाठः स्यात् ? धर्मरक्षितः । भगवन्, धर्मशास्त्रस्य । आचार्य: । एवमस्तु । पठन्तु मे वत्सा:"न सोदनपि धर्मेण मनोऽधर्मे निवेशयेत् । अधार्मिकाणां पापानामाश पश्यन् विपर्ययम् ॥ नाधर्मश्चरितो लोके सद्यः फलति गौरिव । शनैरावर्तमानस्तु कर्तुर्मूलानि कृन्तति ॥ यदि नात्मनि पुत्रेषु, न चेत् पुत्रेषु नतृषु । न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः ॥ * अन्यच्चायुष्मन्तः "यद् यत् परवशं कर्म तत्तद् यत्नेन वर्जयेत् । यद् यदात्मवशं तु स्यात् तत्तत् सेवेत यत्नतः ॥ सर्व परवशं दुःखं, सर्वमात्मवशं सुखं । एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥"+ इदञ्च मन्तव्यं, स्मर्तव्यं चानुदिनम् "सन्तोषं परमास्थाय सुखार्थी संयतो भवेत् । सन्तोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥" + मनु, ४. १५९-१६० । * मनु. ४. १७१-१७४ । + मनु. ४१२ । पञ्चदशः प्रपाठक: नहि कश्चित् सुखं सुखमिति धावन् सुखमधिगच्छति । यदि सन्तोषो न स्यात्, न स्यात् तस्य लेशोऽपि सुखस्य । अतः सुखार्थी अवश्यं सन्तोषं सेवेत, आश्रयेच संयमम् । संयमो नाम अत्यधिकाङ्क्षायाः तृष्णाया: कामस्य संयमनं, निरोधः । अथ इन्द्रविजय, युष्माकमद्य किं स्यात् ? इन्द्रविजयः। अद्यास्माकं यजुर्वेदसंहितायाः पाठः । आचार्य: । एवं भवतु । श्रूयतामयं " – मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम् । मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे । समीक्षामहे ।" * मित्रस्य चक्षुषा यथा कश्चिद् बन्धु: खकीयं बन्धुं स्निग्धेन चक्षुषा समीक्षते सम्यक् पश्यति, एवमेव 'सर्वाणि भूतानि' सर्वे जीवा 'मा' मां 'मित्रस्य' बन्धोः चक्षुषा 'समोक्षन्तम्' सम्यक् अहमपि सर्वाणि भूतानि मित्रस्य चक्षुषा पश्यन्तु । अत इत्थं वयमन्योन्यं मित्रस्य 'समोचे' सम्यक् पश्यामि । सर्वाणि भूतानि मम मित्राणि चक्षुषा समीक्षामहे । भवन्तु, अहमपि सर्वेषां भूतानां मित्रं भवानि । महतो मे विश्वमैत्री जायतामिति भावार्थ: । चिन्तयत विचारयत चायुमन्तः, कियान् गम्भीरोऽयं भाव:, कियान तथा च * शुक्लयजुर्वेद वाजसनेयिसंहिता, ३६. १८ । Digitised by Ajit Gargeshwari For Karnataka Samskrita University मन्त्र: 1 संस्कृतसन्दर्भ: मधुरञ्चायमर्थः । आयुष्मन्तः, अधिकेयं जाता वेला, तत् कथयामि, इहैवाद्य विरम्यतामस्माभिरिति । षोड़शः प्रपाठक: -::विविधम् ( ग ) MISCELLANY धातवः गम् bhu. p. with अनु to follow. bid adieu. प्रच्छ tud. p. with ग्रा . to [ from. मटू div. p. with प्र to swerve div. p. to burst asunder. द्द शास् ad. p. with अनु to admonish. उपास्य adj. that which aught to be regarded. गोष्ठी fan assembly, generally of friends. [ course. प्रसङ्ग m. a topic of disमातृदेव adj.one who regards his mother as a god. चन्तय adj. one who ought to be pardoned. दुविनय m. misconduct. अतिथिदेव adj. one who regards a guest as a god. अनवद्य adj. blameless. आचार्यदेव adj. one who पिटदेव adj. one who regards his father as a god. regards his ग्राचार्य as a भूति / prosperity. god. षोड़श: प्रपाठक: विप्रिय adj. disagreeable; n. course of studies in the Acharya's house a Brahmaoffence. समावर्तन ". a ceremony chari returns home. which being performed सुचरित 4. good conduct. after his finishing the आचार्य: । वत्स इन्द्र विजय, ब्रह्मचारिणः ? इन्द्रविजयः । भगवन्, अपोह समागताः एवमिदम् ; समागता वयं सर्व एव । आचार्य: । तदलं कालातिपातेन । सौम्य विजयसेन, अधीतं त्वया यदध्येतव्यमत्र, पालितं च सम्यग् अस्खलितं ब्रह्मचर्यम् । तद् वत्स समागतोऽद्य ते समावर्तनकालः । गार्हस्थ्याश्रमप्रवेशाय त्वयाद्य आचार्यकुलं विहाय गृहं प्रति गन्तव्यम् । वत्स, अतिदुर्भरो भारो गार्हस्थ्याश्रमस्य । अतः किञ्चित् पुनरनुशासितुमिच्छामि । । विजयसेनः । अनुशास्तु मामाचार्यः आचार्य: । वत्स त्वमितो गृहं प्राप्य 6 "सत्यं वद । धर्मं चर । स्वाध्यायान् मा प्रमदः । सत्यान्न प्रमदितव्यम् । सर्वे विधुर adj. troubled,afflictedigeshwari For Karnataka Samskrita University संस्कृतसन्दर्भः या देयम् । अश्रद्धयाऽदेयम् । एष आदेशः । एष उपदेशः । धर्मान्न प्रमदितव्यम् । मूत्यै न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि, नो इतराणि । यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि, नो इतराणि । todapor S * तैत्तिरीयोपनिषत् १. ११ । or polua 1 108 rilegri p एतदनुशासनम् ।" * विजयमेनः । यथादिशति, यथोपदिशति, यथा चानुशास्त्याचार्यः । आचार्य: 1 सर्वथा स्वस्ति ते भवतु । वत्स विजयसेन, अलं विषादेन । नन्विदानीं गुरुतरं कृत्यमापतितं ते गृहे । षोड़श: प्रपाठक: तद्गच्छ तत्र प्रौतेन मनसा । गत्वा च दीर्घंवियोगविधुरयोर्जनकयोर्महान्त नयनोत्सवमुत्पादय । विजयसेनः । भगवन् कथमहमत्र एतावन्त कालमेवं सुखेन यापयित्वा इतो रतरमिदानीं गमिष्यामि । आचार्यपत्नी तात विजयसेन, किं करिष्यसि, ननु अवश्य द्रष्टव्यौ अन्यच्च वत्स, नियम एवायं लोकस्य । त्वयेदानों मातापितरौ, पालनीयं च व्रतं ब्रवीमि न त्वयैवं व्याकुलेन भवितव्यम् । चानन्दं जनन्या जनकस्य च । गृहस्थस्य । तद् गच्छ गृहं, वर्डय विजयसेनः । भगवन्, अम्ब, वन्देऽहं वश्चरणकमलानि । भगिनि इन्दुमति, भ्रातः कुश, स्मरणीयोऽस्मि कथाप्रसङ्गे । भ्रातरो दोर्यंतीव मे हृदयं युष्माकं वियोगशङ्गया । ब्रह्मचारिणः, नूनम् । इयन्त कालं स्थितेन मया कृतं स्यात् किञ्चिदु विप्रियम्, तदिदानों मृष्यतां भवद्भिः कृपयेति प्रार्थये । सत्यकाम: । आर्य विजयसेन, नन्वहमेव ते बहुशो विप्रियमाचरम् । तदधुना क्षन्तव्योऽस्मि । विजयसेनः । भ्रातः, न त्वया किञ्चित् कृतम् । अतो न तत्र किमपि चिन्तयितव्यम् । ब्रह्मचारिणः । सखे विजयसेन, यदि किमपि विप्रियं न खलु विजयस्यात् तर्हि वयमेव तस्य कर्तारः । Digitised by Ajit Gargeshwari For Karnataka Samskrita University संस्कृतसन्दर्भः सेनः कस्यापि विप्रियं जानाति । दुर्विनयः । विजयसेनः । भ्रातरः, नन्वलम् अलम् इदानीं तत्कथया । न खलु युष्माभिस्तथा किञ्चिदाचरितम् । एष कथयामि ननु स्मर्तव्योऽयं बन्धुजनः गोष्ठी कथाप्रसङ्गे । अन्यच्च भ्रातरः, द्रष्टव्यो युष्माभिस्तपस्वी नन्दको, हारीतश्च । तदिदानीम् आपृच्छे वः सर्वान् अनुज्ञायतां मे समा वर्तनम् । सर्वे । सर्वथा शुभं ते भवतु । तत् क्षम्यतामस्माकं आचार्य: । वत्स, अतिक्रामति गमनवेला, तत् किञ्चित् त्वरितुमर्हसि । विजयसेनः भगवन्, एवं भवतु । आचार्य: । शिवास्ते पन्थानः । एते वयमपि त्वां नदीं वेत्रवतों यावदनुगच्छामः । परिशिष्टम् 1:0:1 श्लोकाः आवृत्तये For Recitation प्रभातम् उदयति मिहिरो भुवनं कथमभिरामम् । प्रचरति चतुरो विकसति कमलं गुञ्जति कथमविरामम् ॥ १ ॥ दिशि दिशि धावति विदलिततिमिरो पवनो वहति सलीलम् शिरसि तरुणां मधुकरनिकरो उपरि दलानां खगकुलमतिशयलोलम् ॥ २ ॥ विलसति सलिलं प्रसरति गगने कूजति नृत्यति खेलति रुचिररुणाभा । भज परमेश रविकिरणानां काऽपि हृदयहरशोभा ॥ ३ ॥ हिमकणिकानां दुन्दुभिदमदमनादः । नरपतिभवने पठ सनिवेशं भवतादनुपममोदः ॥ ४ ॥ Digitised by Ajit Gargeshwari For Karnataka Samskrita University ७२ पूर्वगगनजीर्णतिमिरनूतनकररञ्जितम् । त्यजत कमलजाटत ननु व्रजत, मम्बुदलववर्जितम् ॥ १ ॥ तल्पशयन सेवनम् । शृणुत मुरजसंस्कृतसन्दर्भ: उद्योधनम् पश्यत पुर मम्बरपथ मुत्थितम् । मेतु नयनमुद्रणम् ॥ २ ॥ गच्छत, निजमुद्यदरुणजालरुचिरगायत शशिजागृत लयकोमलतलभ्रतर इह वैभवगुणमद्भुतम् ॥ ३ ॥ मङ्गलमयगीतिकाम् मन्द्रनिनदवहत भारमुपरि निर्भरम् । कर्मसरणि- उद्यमबल- माश्रयत च सत्वरम् ॥ ४ ॥ कृत्यनिवहशेखरजय। मधुसुमधुर- मम्बरतलपूरिकाम् ॥ ५ ॥ परिशिष्टम् लमतु विमलशान्तसकलविश्लवम् । भुवनविदित- 1 शान्तिसलिल- वृन्दममितवैभवम् ॥ ६ ॥ भारती भारति धारय धारय वादय वादय मधुरसमधुरां वीणाम् । ध्रुवपदम् श्रवणं तोषय हृदयं मोहय जनय जनानां भारतसुततर्पय भारतभुवमतिदीनाम् । अतिशयविमलं मतिमिह कामपि कुशलनिदानाम् ॥ १ ॥ तव पदकमलं गायतु भुवनं सरसनवीनां भगवति, विलसतु मनसि निकामम् । ननु तव नयनं जननि, मकरुणं तिरयतु मानसमलमविरामम् म् ॥ २ ॥ तव महिमानं महितमनिन्दितममितमुदारम् । Digitised by Ajit Gargeshwari For Karnataka Samskrita University ७३ अशरणशरणं यातु च निर्मलमोदमपारम् ॥ ३ ॥ भजतु च चरणं 98 संस्कृतसन्दर्भः प्रदोष: प्रकाश्य सम्पदं क्षणं प्रपोड़यञ्जगज्जनं । सुदूरमस्तपर्वतं रविः प्रयाति साम्प्रतं ॥ १ ॥ न तस्य सा प्रगल्भता । न तादृशी प्रचण्डता न शक्तिरस्ति वा तथा समस्तमेव हा वृथा ॥ २ ॥ शनैः शनैः प्रसर्पति रिपुस्तमो जगत् प्रति । कियचिरं नु सम्प्रति स्थितो भवेद् दिवापतिः ॥ ३ ॥ भास्करकरधावति बत निदाघ: चातक इह रोदिति । रौति करुणकातरतर. भौतकलभसन्ततिः ॥ १ ॥ एष लुलितलोचनम् दावपतितमार्तहरिण । S वारिदवर, परिशिष्टम् वारि वितर. जीवतु जनजीवनम् ॥ २ ॥ प्राट वियदिदमविरतमम्बुदमालापूरितमभिसञ्चरति च चपला । निपतति नियतमियं जलधारा मसृणसमुज्ज्व लरजताकारा ॥ १ ॥ अभिनवघनरसपानविलोलश्चातकचय इह चरति सलीलः । नवजलदागमविगतविषादं नदति सुखं शिखिमिथुनमपीटं ॥ २ ॥ दर्दुरगण इह कर्णकठोरं नर्दति याति च मोदमपारं । विमलसलिलकृतकौतुककेलिः स्फुरति सरसि मधुरं मोनालिः ॥ ३ ॥ विकसितसुरुचिरसरसकदम्ब: सौरभतोषितजननिकुरम्बः । शैत्यसुसेविततप्तशरौरः प्रवहति सदय इवेह समीरः ॥ ४ ॥ Digitised by Ajit Gargeshwar For Karnataka Samskrita University ७५ संस्कृतसन्दर्भ: ध्वनितगगनतलगिरिवर विवरो गर्जति गुरुतरमम्बुदनिकरः । सचकितमतिशयकृतचीत्कारं चञ्चलमपि शिशुकुलमिह धीरं ॥ ५ ॥ भरतगीतिका अलं भारतीया, मतानां विभेदैरलं देशभेदेन वैरेण चालम् । अयं शाश्वतो धर्म एको धरायां न सम्भावात धर्मतत्त्वेषु भेदः ॥ १ ॥ दया भूतसङ्के, मतिर्देवदेवे, चतुर्वर्गचिन्ता, विरोधाद् विरामः । मनः कायवाक्शोधने चैव बुद्धिः परं धर्मतत्त्वं विरोधोऽत्र केषाम् ॥ २ ॥ नराः सर्व एकैकमीशं भजन्ते । स ईशः परं नामभेदेन भिन्नः । समुद्भ। सितो धर्म एतेन चैको विचिन्त्येति को वर्ततां भेदवादे ॥ ३ ॥ कलिङ्गाङ्गवङ्गान्ध्रकद्राविडादीनुपाधीन् विहायैक्यमालम्बा भूयः ! परिशिष्टम् अये भारतीयाः, पुरेवात्मरूपं लभध्वं, यशश्चन्द्रशुभ्रं तनुध्वम् ॥ ४ ॥ पण्डेयश्रीरामावतारस्य । चातकः ॐवातैर्विधूनय, विभीषय भोमनादः, सञ्चूर्णय त्वमथवा करकाभिघातैः । त्ववारिबिन्दुपरिपालितजीवितस्य नान्या गतिर्भवति वारिद, चातकस्य ॥ १ ॥ गर्जसि मेघ, न यच्छसि तोयं, चातकपक्षी वग्राकुलितोऽयं । दैवादिह यदि दक्षिणवातः, क त्वं काहं क च जलपातः ॥ २ ॥ भदेभ्योपि हदेभ्योपि पिबन्त्यन्ये वयः पयः । चातकस्य तु जीमूत, भवानेवावलम्बनम् ॥ ३ ॥ नभसि निरवलम्बे सोदता दीर्घकालं त्वदभिमुखनिविष्टोत्तानचचूपुटेन । जलधर, जलधारा दूरतस्तावदास्तां ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ ४ ॥ Digitised by Ajit Gargeshwari For Karnataka Samskrita University कस्यापि । ७८ संस्कृतसन्दर्भः भ्रमरः रात्रिर्गमिष्यति, भविष्यति सुप्रभातम्, भावानुदेष्यति, हसिष्यति पद्मजातम् । इत्येव चिन्तयति कोषगते दिरेफे हा हन्त हन्त नलिनों गज उज्जहार ॥ १ ॥ सर्वे भवन्तु सुखिनः, निरामयाः सन्तु सर्वे भद्राणि पश्यन्तु, मा कश्चिदु दुःखभाग भवेत् ॥ । P-2884 Beedoad.... www. कस्यापि । SRI CHAMARAJENDRA SANSKRIT COLLEGE 2601 TST Class $257. LIBRARY 1641-36 BP.. SRI CHAMARAJENDRA SANSKRIT COLLEGE Ac. No. LIBRARY This book was loaned on the last date mentioned below and it is returnable within a fortnight therefrom unless the loan is renewed. Digitised by Ajit Gargeshwari For Karnataka Samskrita University. WORKS BY PANDITA VIDHUSHEKHARA SHASTRI. I. BENGALI. 1. Shatapatha-Brahmans of the White Yajurveda rendered into Bengali. PART I, Rs. 3; PART II, Rs. 2-8. II. SANSKRIT-BENGALI. 1. Upanisatsamgraha: A selection from the principal Upanisads with simple exposition in Sanskrit and easy Bengali translation, PART I, 4 AS.; PART II, 6 AS 2. Vivahamangala: A booklet containing many excellent quotations from various vedic and other works with their lucid Bengali translation setting forth the high and noble ideal of Hindu marriage. 6 As. III. PALI-BENGALI. 1. Paliprakasha: The only complete Pali Grammar in Bengali covering about 450 pages with an Introduction discussing various points of Sanskrit, Prakrita, Gatha, and Pali, and also an Appendix containing numerous Pali lessons with their glossary. Rs. 3. 2. Milindapanha: A literal Bengali translation with original Pali text describing in the form of dialogue many interesting philosophical and religious points of Buddhism. VOL. I, PART I, Rs. 1-8; PART 2, 12 As; Part 3 in the Press. 3. Bhikkhupatimokkha: The first book of the Vinayapitaka in original Pali and its literal Bengali translation with exhaustive notes based on the old commentaries in Pali. To be shortly out. Agents. ATUL LIBRARY, 54/6, COLLEGE ST. CALCUTTA. ISLAMPUR ROAD, DACCA.