RUKMIŅĪKALYĀŅA MAHĀKĀVYA OF RĀJACŪDĀMAŅI DĪKṢITA WITH THE COMMENTARY MAUKTIKAMĀLIKĀ OF BĀLAYAJÑAVEDEŚVARA EDITED BY THE PANDITS OF THE ADYAR LIBRARY THE RUKMINIKALYANA MAHAKAVYA OF SRI RAJACHUDAMANI DIKSHITA WITH THE COMMENTARY, MAUKTIKAMALIKA OF SRI BALAYAJNAVEDESVARA EDITED BY THE PANDITS OF THE ADYAR LIBRARY PUBLISHED FOR THE ADYAR LIBRARY (THEOSOPHICAL SOCIETY) 1929 रुक्मिणीकल्याणमहाकाव्यम् श्रीराजचूडामणिदीक्षितविरचितम् श्रीभालयज्ञवेदेश्वरकृतमौक्तिकमालिकाख्यया व्याख्यया युतम् अडयार्– पुस्तकालयार्थे प्रकटीकृतम् १९२९ PLACED ON THE SHELP Dato......: 4:12.9 NIVEA s SBN ISBN. T. 1 Acc. No Date SRI VENKATESWARA CENTRAL LIB?APY & RESEARCH CENTRE, Acc. No 8.4.4 b Date TIRUPATI. 7229 7307-1 0-8356-7307-3 8446 "I .*** ** PREFACE THE present edition of the RUKMINIKALYANA is based on the following manuscripts : A. The Adyar copy of the Kavya with the commentary of Balayajñavedesvara. A¹. The Adyar copy of the text alone, beginning from I-38 to III-80. G. The text of the Kavya, belonging to the Government Oriental Manuscripts Library. Our thanks are due to the Curator of the Government Oriental Manuscripts Library, Madras, for his kindness in allowing us the use of the manuscript of that library for collation. The members of the library staff, Pandits T. V. Venkatarama Sastri, N. Ramanatha Sastri and T. R. Seshadri Sarma have been assisting me in the preparation of the text and correction of proofs. T. R. CHINTAMANI : FOREWORD 8446 AN APOLOGY FOR CLASSICAL POETRY THE Adyar Library has till now published only a few volumes of religious literature. The Ahirbudhnya Samhita, a Pañcaratra Agama, and the Samnyāso. panişads were published by Dr. F. O. Schrader. Pandit A. Mahadeva Sastri published four volumes of the minor Upanişads with a commentary. The Adyar Library has also published some booklets on philosophical subjects. The book now placed before the world, the epic poem called Rukminikalyāṇa by Rajacūḍamani Diksita, is the first publication from the Library of a secular character. In Sanskrit Literature, it is very difficult to draw a clear line of demarcation between what is purely religious and what is purely secular. What is usually termed secular literature has a religious note running through it; the aim of both religious and secular literature is identical-the attainment of perfect bliss; the difference is not in the aim, but only in the method. Further religious and philosophical works have a literary value of a very high order. If we interpret the term viii religion in its widest sense, the present work is as religious in tone as any other work. The book deals with the story of the marriage of S'ri Kṛṣṇa with Rukmiņi, and is completed in ten cantos. Only the first two cantos are now published. I owe to the world a word of explanation for undertaking such a publication. The book belongs to the school of artificial poetry in India, a distinct feature in the later stages of Sanskrit literature. It is an epic poem written in accordance with certain standards, and with certain set rules. The work will not at all appeal to modern taste. A modern mind is so much accustomed to rapid motion in all aspects of life that it does not have patience to keep pace with the extremely slow movement in a classical epic in Sanskrit. The rigid metre in which the epics are written is itself very tiresome to a modern reader. The present work begins with what is called the Indravajra metre, stanzas of four lines of eleven syllables each, each line rigidly following a definite order of sequence of long and short as given below: Occasionally the stanzas are intercepted by the Upendravajrā metre, which may be represented as: Sometimes these two metres are mixed together within the same stanza. It will be noted that practically there very little scope for variety in these changes of is ix metres, as there is no difference in the two kinds of metres except that in one the first syllable is long and in the other it is short. The reader has to plod on through one hundred and four stanzas before he can escape from this monotony, through the intervention of a Sardūlavikridita metre, this change in metre being introduced to denote the end of the canto. After this short relief for a moment, the reader is again faced with the monotony of the Vamsastha metre, a mètre not much different from the metre of the first canto. The Vamsastha metre may be represented as: It will be noted that this is only the Upendravajra, with a short syllable inserted between the two closing long syllables. In the second canto there is not even the occasional shift from one metre into another. The reader gets a relief only after seventy-two stanzas, the seventy-third being in the Natkūṭaka metre, to denote the close of the canto. To add to this monotony, there is absolutely no movement in the narration of the epic. The whole narrative portion in the first two cantos could be stated in three sentences. The author begins the actual story of the epic only in the fifty-fourth stanza. The first fifty-three stanzas are taken up with salutations to guardian deities, with adorations to the poet's forefathers, with homage paid to earlier poets and with a description of the king under whose patronage he wrote the epic. Even in the fifty-fourth stanza, the reader can take a breath of X relief when he comes to the actual narration in the words, "There is a city called Dvārakā," and so on, only to be disappointed at the next step when the author begins his cold, dead, unmoving description of the city. After stating in the fifty-fourth stanza that there is a city, the narration is arrested for thirty stanzas, in which the city is described. In the eightyfifth stanza comes the statement again that Sri Krsna lived in that city. Then comes an apology from the poet for his impudence in attempting a description of the Lord Himself. After this apology the narration continues and it is stated that Sri Krsna once visited his pleasure garden with Daruka. Thence to the end of the canto, it is a description of the garden. Thus in the whole of the first canto, the only narrative portion is this: "There was a city called Dvaraka, in which lived the Lord Sri Krsna. Once he visited the pleasure garden with Daruka." In the second canto there is no narration at all. In the garden Sri Kṛṣṇa begins to think of his beloved, Rukmini. The whole canto is taken up with a description of the mental affliction of Sri Krsna at the thought of his beloved. The descriptions are unreal to an extreme, full of fancies, stuffed with conventional notions, the same idea presented over and over again twisted and bent in various ways. There is nothing that may be called an original idea. All the ideas are what had been available for a long time as ready-made articles in the market, cut, finished and fashioned, the only labour involved for the xi being to place the pieces in the proper position ding to directions supplied. Such in brief is the judgment which a modern er may form of the epic. But in judging a poet, nust judge him by his own standards and not by We must take into consideration a large number actors. We must not ignore the conditions of the n which he lived. The poetry of Shelley and Keats objectionable to Matthew Arnold, and a modern ent of English literature seldom enjoys the poetry ryden and Pope. Still Dryden and Pope had their , as Shelley is dominating the taste of modern critics. t I want to emphasise is that Dryden and Pope a genius for poetry which was as free to find exsion in the epic style as the genius of Shelley was to ess itself in lyrics. Free ideas and revolutionary ons of one age crystallise into orthodox beliefs and as of a later age. The epic style and the classical were no more an obsession and an impediment to poetic genius in the eighteenth century than the al style and the restlessness of the romantic school to the nineteenth century. We must have some clear notions of shackles and lom. Water forms itself into a vast unmoving sheet 3s there are the two banks between which it can flow y. When the rain sets in fresh volumes of water freely along the dry bed of the river after every ner, no matter that the bed was formed previously. tation in itself is no obstruction to genius. There is ar difference between bondage and limitation. There xii A geniu is obstruction only if it is circumscribed. its own limitations and other geniuses meet wit obstructions within the same limitations. Volum water flow through the same bed of the river season season until the entire course is changed on accou some geological convulsions or through some causes. It is not right to say that the previous com the river was wrong. Similarly geniuses take diff courses in different ages and it is not right to se against the other or to try to arrange them in regular order of gradation. Each has to be judge his own standards. In every form of art there must be some sc order and arrangement. Wherever there is orden arrangement, it is possible to generalise, to form certain rules and definitions. Art does not trans definitions and rules; it is flexible enough to be those rules and forms without squeezing, without mi tion. Just as every new volume of water in the cessive seasons slightly alters the bank without l compelled to restrict its course within stone banks at the same time without changing the course ent geniuses also can adapt themselves to existing fo altering the form only to that extent which is absol necessary for its freedom. To say that the spirit of romantic poetry i freedom of genius to express itself in any form it ] is only to make a statement of something which is of the spirit of all poetry. There may be a differ in form, but the spirit of freedom is inherent i xili forms of poetry. To say that the spirit of classicism lies in subservience to certain fixed canons of poetry is to ignore certain fundamental facts. In classical poetry, as also in romantic poetry, certain rules have to be observed. Such obedience to the rules is involuntary and unconscious, just as in an orderly State obedience to Law by the citizens is an inherent factor in the civic life of the State and not something superimposed upon the population. The only difference is that in classicism, the rules have been defined and formulated, whereas in romanticism, they are only implied and understood. If a modern reader purges his mind of all temporary obsessions of the superiority of his own age, if he approaches classical poetry with an impartial mind, in a sympathetic attitude, he will be able to appreciate classical poetry at least to the extent of conceding that it gave pleasure and enjoyment to the cultured mind of that day, that it satisfied the æsthetic needs of a nation that had a very high standard of culture and refinement. Thus much for classical literature in general. Coming to Sanskrit literature there is an additional prejudice that stands in the way of a proper and sympathetic understanding. Matters that are recognised as an adornment to European literature do not get the same favourable judgment when they are associated with the Sanskrit literature. I consider here only two points which I have already raised in this foreword. The long-drawn-out, never ending descriptions seen in Sanskrit epics, descriptions which are often far astray xiv of the context, descriptions which seldom explain the situation, have been pointed out to as a great blot on Sanskrit literature. It has been very often complained that versification comes from the head and not from the heart, that poetic composition is not an expression of feeling, but is more an intellectual feat consisting of choice selection and orderly arrangement of ideas learned from previous poets, and that the choice of subject is from the very limited field of a few Purâņas. It is also complained that Sanskrit poetry is concerned with things high up in the air and does not tackle the problems of life. The rigidity and monotony of metre is another factor that is held forth as an impediment to true poetic expression. It will be necessary to write a big volume to explain the true point of view from which alone one can have a correct and sympathetic understanding of Sanskrit poetry. All that I can say is that students of European classical literature do not condemn many of the things which are considered as blots in Sanskrit epics, but on the other hand they praise classical literature for these very things. The long-drawn-out, never ending similes in European classics have very little to do with the actual context and seldom make the context clear. The context is only an occasion for a long description and still scholars only praise the similes in classical literature. In Sanskrit also the context is only an occasion and not the chief thing. The story, the material is subservient to the poetry woven round the story. The introduction into the epic narration of cities, gardens, mountains, XV oceans and rivers gives scope for the poet to enter into a long description of these objects and these descriptions form the chief thing in the epic, not the narrative. The description is for its own sake. To say that these descriptions are mostly alike is not pointing out a very great defect. Objects of beauty may be alike in the mere framework, but each has an individuality and each gives a pleasure and enjoyment of a distinctive type. In Sanskrit poetry there is not a very sharp division between head and heart. All the poets were very great intellectuals; all the intellectual giants were very great poets also. From the introduction to the present work, which follows this foreword, it will be seen that the author of this work Rajacüdāmaṇi Dīkṣita was himself a great intellectual genius, who wrote many works on philosophy. In Sanskrit, works of a purely scientific nature are in many cases sweet poetry as well, and poetry is nearly always as instructive as a science manual. Life in ancient India was much more wide in scope than in the modern age, this age of materialism and rationalism. To a modern man, the physical body and the emotions and reasoning faculty constitute life. But in ancient India there was another factor which was very prominent and that is intuition. There is an element in Indian poetry, which is incomprehensible incomprehensible to a modern mind. Therefore he calls it things in the air, things that have nothing to do with life. There is a vast region in man's life brought to light only through intuition and in a life where intuition played such a great part, what we now call our problems of life counted very little and formed xvi only a minute fraction of the total of life; and that is why a modern man does not find problems of life in Sanskrit poetry but sees only certain incomprehensible things there. The fact is that the problem of real life is dealt with in Sanskrit literature, but the modern notion of life is an entirely different one, a far narrower one. In metre also Sanskrit metres are far more flexible than the rigid metre of European classical literature. Within the limitations of the fixed number of syllables in a line and the rigid sequence of long and short syllables in the line there is considerable scope for variety. In Sanskrit one does not feel the never changing iambics. The shifting of the cæsura, variety in the length of the words, long syllable through conjunct consonants varying with long vowels, hard and soft sounds, all these factors, to say nothing of the free distribution of longs and shorts in the line, give ample scope for the variety that is needed. And one does not feel that there is a limitation at all. If one carefully analyses a few stanzas in a Sanskrit epic, one can see how all these possibilities have been taken advantage of. European scholars have not discarded Greek poetry on account of their never ending trochaic and iambic feet offering no scope for variety except a shift in the position of the cæsura, and what a large variety there is in Sanskrit in comparison ! It is true that the pace in Sanskrit poetry is far far slower than what it is in European classics. This simply shows that the region of life comprehended in xvii Sanskrit poetry is far far wider. The amount of the total motion in life is a constant factor. If the scope is more comprehensive, the motion is slower. If the region is more limited, life moves quicker. In the modern world the area comprehended within active conscious life is so small that things have to move very fast to make the constant total. Big industries and mass production, international trade and competition, steam and motor arrangements for traffic, telegraphic and wireless installations, the craze of a university student in England eagerly awaiting the results of a foot-ball match in Sydney, daily-papers coming out in many editions every day and broad-casting sensational news, cinematographs, detective novels and lyric poetry-all these things have created certain rigid standards of taste in modern life, which make it impossible for a modern man to see clearly things beyond. Man is too busy to know that he is living within an enclosure of iron bars, and still he believes that he is the freest of beings. Sanskrit epics were written at a time when these conditions did not prevail, when men were living within an entirely different set of standards and rules. Then life was wider and more comprehensive and consequently things moved far more slowly. Man had more leisure. Man had more patience. There was better provision for the proper utilisation of the leisure. Man could and would then linger through the long descriptions of cities, gardens and the agonies of young hearts in separation. The epic now presented to the xviii world for the first time in print was written for a particular class of people, not for the common people in the street nor for the modern man. Even now it is published for the enjoyment of the select few. If this class of poetry will not meet with the approval of the modern age, it will at least present to the modern world a picture of another kind of life quite different from ours, a sort of life which co-existed with India's days of freedom and glory. Our object in issuing the work now is only to contribute a little to the picture of life in India in her days of fame and plenty. Adyar Library Dated 22nd April, 1929. C. KUNHAN RAJA LIFE AND WORKS OF RAJACŪDĀMAŅI DĪKŞITA THE sixteenth and seventeenth centuries in the history of South India witnessed a large number of eminent Sanskrit poets and philosophers. That period was, to say the least, the golden age of Sanskrit revival in recent times. Most of the important writers of South India flourished during this period 1500-1700. The names of Appayya Dīkṣita, Nilakantha Dikṣita, Govinda Dīkşita, Yajñanārāyaṇa Dīkşita, Venkatesa Dīkṣita, Samarapungava Dikṣita, Srinivasa Dīkṣita, Rājacūḍāmani Dīksita, etc., are a few among the most famous. Volumes would be necessary to record the greatness and literary accomplishments of each of these writers. Within the limited compass of this introduction we can only briefly refer to the salient points in their literary career. Before referring to the works of these writers, a word has to be said regarding the political conditions of the Toṇḍaimandala and Tanjore in their age. In these places the Nayaka chiefs were then very powerful. These Political History of South India. XX districts were under the suzerainty of the decaying empire of Vijayanagara. Though under the nominal sway of the central authority at Vijayanagaram, these Nayaka rulers were practically independent. The period we are referring to was, from the point of view of political greatness, one of decline. The last vestiges of Hindu sovereignty were fast disappearing. The central government at Vijayanagaram was given the death-blow at the battle of Talaikota in 1565. The governors of the various provinces in the south were becoming independent. The Nayaka Kingdoms at Vellore, Penukonda, Gingee, Tanjore, and Madura, which arose out of the ruins of the Vijayanagara Empire, were making themselves felt and they became more or less independent. Cinna Bomma in Vellore; S'urappa in Gingee; Cevvappa and others at Tanjore; and Tirumala at Madura were the most important. Cinna Bomma was the patron of the famous Appayya Dikṣita; Cevvappa and others had in their court Govinda Dikṣita and others. S'urappa at Gingee had Ratnakheta Srīnivāsa Dīkṣita as his protege. The latter and his son after some time joined the band of scholars in the court of Cevvappa and his descendants. Nilakantha Dīkṣita lived. as the minister of Tirumala Nayaka of Madura. Thus we see that the period between 1500 and 1650 is very important in the history of Sanskrit scholarship. We hear of Surappa Nayaka as the companion of and follower of Sadasivaraya. We get the following information about Surappa Nayaka. his pedigree: xxi Potanayaka Vengalāmbā = S'urappa Divakara The exact date of the birth and death of S'urappa we do not know at present. But the following facts give a clue. There are three inscriptions known to us at present in which we find S'ūrappa and Sadāsiva as the donors. Ins. 240 of 1904 is dated S'aka 1472; No. 2 of 1905 is dated S'aka 1414; No. 391 of 1912 is dated S'aka 1468. In other words we find that there are inscriptions of S'urappa dated between A.D. 1492 and 1550. Mr. Rangachariar in his List of South Indian Inscriptions observes that there is some inconsistency between the various dates of Surappa. But it may be easily proved that there is no discrepancy. Surappa should have lived to a considerable age, probably till about 1550. He was probably eighty or even eightyfive about 1550. His age may therefore be fixed Bhairava between A.D. 1465 and 1550. Ratnakheta Srinivasa Dīkṣita was the court-poet of Surappa. In his Bhāvanāpurușottama we find Srinivasa referring to Surappa as his patron. In a manuscript of the Bhavanapuruṣottama we find the following verse: सर्वधारिसमे मीनमासे राकातिथाविदम् । उत्तर रविदिने समाप्तं नाटकं परम् ॥ 1 P. 4. Introduction to the Kamalinīkalahaṁsa xxii From this verse we find that the manuscript is dated A.D. 1588. From the way in which we find the verse written, there are reasons to think that it is a composition of the scribe and not of the author of the work. This does not mean that the author did not live up to A.D. 1588. He might, or might not have lived. Now therefore the date of Ratnakheta Dikşita may be fixed between the last quarter of the fifteenth century and the first half of the sixteenth century. Tradition goes to say that Cevvappa was of humble Cevvappa. parentage and through his own skill and tact rose to the position of the King of Tanjore. Govinda Dikṣita was his master at Vijayanagaram and when he rose to the position of the King of Tanjore, he brought with him Govinda and appointed him minister of the kingdom. The following is the family table of Cevvappa. Timmanāyaka =Vayyamāmbā Cinnacevva Mürtyambikā Acyutabhüpa Mūrtyambikā . = Raghunatha Nayaka. Mr. T.S. Kuppusvami Sastri in his "A Short History of the Tanjore Princes" gives the following dates for these Nayaks. Cevvappa Acyutappa Raghunatha A.D. 1614 ? xxiii A.D. 1549-1572 1572-1614 The Anandarāghava of Rajacuḍāmaṇi Dīkṣita was written in the court of Raghunatha Nayaka as stated in the prastāvanā. Govinda Dikṣita continued to be the minister of all these three Kings.¹ Râjacuḍāmaṇi Dīkṣita was the court-poet of the last. The fact that Rajacūḍāmaṇi has written the biography of the biography of Raghunatha called Raghunathabhūpavijayam is proof sufficient to show that the major portion of his literary career synchronises with the reign of Raghunatha. In his Tantrasikhāmaṇi, Rajacudamani says: धीमान्मान्ये शकस्याब्दे हायने चेश्वराभिधे । चूडामणिः कलयते यज्वा तन्त्रशिखामणिम् ॥ Ancestors of RajaA.D. which gives 1559 Saka or 1636 A.D. as the date of the Tantrasikhamani. The date of Rajacūḍāmaņi may be fixed in the end of the sixteenth century and beginning of the seventeenth century. cudamani. Sufficient information is available regarding the ancestors of Rajacudamani. The following pedigree is given by the commentator on the Rukminikalyāṇa. ¹ Vide Govinda Dikṣita in the Journal of the Andhra Historical Research Society. Kesava Dikṣita. J Ratnakheta Srinivasa Dikṣita Patanjali Kesavadīkṣita Ramacandra 1 Kesavadikşita 1 Yajnavedesvara Bhavasvamin 1 S'ri Krsna Kumāra Bhavasvamin Kesava 1 Yajnavedesvara Balacandra Sri Krsnarya Bhavasvamin (married Lakşmi) Ardhanarisvara Yajñanārāyaṇa or Rājacūḍāmaņi Balayajñavedesvara The last of these, i.e., Balayajñavedesvara is the commentator on the Rukminiparinaya. He gives his date as 4934 Kali or A.D. 1833 in the verse, हृते कलियुगे वर्षे वेदाग्निग्रहसागरैः । यज्ञवेदेश्वरेणैषा कृता मौक्तिकमालिका । XXV. Bhavasvamin is styled Bhāṣyakāra by the commentator. We know of two important Bhavasvamin. Bhavasvamins in literary history. Bhatta Bhaskara¹ in his commentary on the Taittiriyasamhita observes: çà: defafa: aza षोडशिभिः सहैव fafca: gai µà-ªè भवेच्छ्रेयसे वेदार्थ: स षडङ्ग एव खलु सोऽध्येयः श्रुतौ चोद्यते । वाक्यार्थैकपराण्यधीत्य च भवस्वाम्यादिभाष्याण्यतो भाष्यं सर्वपथीन मेतदधुना सर्वीयमारभ्यते ॥ The Bhavasvami Bhāṣya referred to here is on the Yajurveda. But who this Bhavasvāmin is has not yet been settled. Bhaṭṭa Bhaskara is older than Sāyaṇa who lived between 1302-1387, but by how many years, we cannot say. If we work back the ancestry of S'rinivasa Dīkşita, the date of Bhavasvamin the author of a Bhasya might be guessed as 1200-1300 at the earliest. If the Bhavasvamin referred to by Bhaṭṭa Bhaskara should be identical with the ancestor of Srinivasa Dikṣita, then they should have followed each other in quick succession - Bhavasvami - Bhaṭṭa Bhāskara — - Sāyaṇa.. But later researches alone should decide this identity. or otherwise. Another Bhavasvamin is known to be the author of the Bodhayanakalpasūtravivarana ". There are two copies ¹ P. 2. Mysore Edition of the Taittiriya Samhita. D of this work in the Adyar Library, but they do not throw much light on this question. Dr. Burnell thinks that the Bhavasvāmin mentioned by Bhatta Bhaskara is identical with the author of the "Bodhayanakalpasūtravivarana" but, on what authority he says so, is not clear. Kumāra Bhavasvāmin is the grandson of Bhavasvāmin and son of Sri Krsna. He is known to us as the author of a work called Advaitacintāmaņi, a manual on Advaita Vedānta. The work has yet to be discovered. Kumāra Bhavasyamin's son was known as S'ri Kṛṣṇa and his son in turn was called Bhavasvâmin. He seems to have had the title Vaikuntha-Ghantamani. Probably he was a great Bhagavata. Kumara Bhavasvamin. Bhavasvamin. xxvi Srinivasa Dikṣita was the son of Bhavasvamin and Lakşmi. Having studied under one Kesavayogi, he he attained a high degree of proficiency in almost all the S'astras. He was a master of six languages. He wrote with equal facility works on all the S'astras and had the titles Ratnakheta, Şaḍbhāṣāsārvabhauma, etc. Srinivasa Diksita. According to Balayajñavedesvara, Srinivasa was the author of more than a hundred works. The following works are mentioned by name.. 1. Advaitakaustubha. 2. Vadatārāvali. 3. Madhvavidhvamsana. 4. Bauddhatantramathana. xxvii 5. Vedāntavādāvali. 6. Manidarpanam. 7. Samayasarvasvam. 8. Vidhinirnayam. Tattvaparisuddhi. 9. 10. [Smrti] Ratnapradipa. 11. Bhavanapuruṣottamam. 12. S'itikanthajayam. 13. Sahityasanjivani. 14. Bhavodbhedam. 15. Rasārņavam. 16. Other miscellaneous works dealing with Prosody, Astrology, Mantra, Tantra, some Dravidian Compositions, etc. Of these the following only are accessible at present: Vedantavadával. This work has recently been recovered by the Government Oriental Manuscripts Library. It has been described thus : "A polemical treatise supporting the conclusions of Advaita Vedānta and refuting the views of Visiṣṭādvaita and Dvaita Schools of philosophy, by Srinivasayajvan,"¹ One of the opening verses runs thus: षड्भाषासार्वभौमस्य श्रीनिवासस्य यज्वनः । वादावलिरियं विद्वत्कर्णभूषायतां चिरम् ॥ There is therefore no doubt that the author is the same as the father of Rajacuḍāmani Dikṣita. And the work under reference is probably the same as the Vādāvali mentioned by Balayajñavedesvara. 1 ¹ Vol. IV, Part I-C., P. 5712-5713. xxviii Bhāvanāpuruṣottamam is a drama of the type of the Prabodhacandrodaya and there is a manuscript of this work in the Tanjore Sarasvatimahal Palace Library. A work called Bhaişmiparinaya is deposited in the Government Oriental Manuscripts Library. The name of the author is given as Ratnakheta S'rīnivasa Makhin. This work has not been separately mentioned in the above list. Manidarpanam. A work of the same name has been printed in the Trivandrum Sanskrit Series in the name of Rajacūḍāmaņi Dikṣita; but that should not be confounded with this work. Of the rest we have no information. But an attempt may be made to indicate the nature of the subject of those works. Advaitalaustubha. This title has been restored on the basis of the verse : etc., occurring in the introductory verses of the commentary. It is not known at present whether the name of the work differed from the one suggested above. It ought to have been a manual of Advaita Vedānta. Madhvallhvaṁsana. As the name As the name indicates, the work was intended to demolish the doctrines of the Dvaita school-a work very similar to the Madhvamatavidhvamsanu of his illustrious contemporary, Appayya Dikṣita. A copy of this work is mentioned by Oppert but the work has not yet been recovered. Bauddhatantramathana. This is perhaps one of the very few works that were directed against the Buddhists 1 No. 12,333 of the Descriptive Catalogue. in recent times. The title reminds us of Udayana's famous work Bauddhadhikkāra. Vidhinirnaya is very likely a work on Mimanisā, dealing with the nature and scope of Vedic injunctions. Ratnapradipa. This should have been a law digest or Nibandhasmrti. The name might have been Ratnapradipa or Smrtiratnapradipa. S'itikanthajaya. Evidently this is a kavya, very probably in metrical form, the subject of the work being the exploits of S'iva. xxix : Bhavodbheda and Rasarnava seem to be works on Natyasastra and literary criticism respectively. According to Balayajñavedesvara Ratnakheta wrote 60 kavyas and 18 dramas. The Bhaişmipariņaya referred to above should have been one of those 60 kavyas. Thus, most of the works of such an illustrious writer -Ratnakheta-are lost or at least not yet discovered. Like the famous Diksita, of whom he was an elder contemporary he wrote more than a hundred¹ works. He was more unfortunate than his contemporary. Let us hope that his other works will be recovered in the near future. Ratnakheta had three sons, Kesava and Ardhanarisvara through the first wife and Rājacūḍāmani through the second.² Of these, about Kesava we do not know much. ArdhaArdhanarisvara. Yajñavedes' vara says: I 1 A: 1 2 ¹ Bālayajñavedes'vara, while commenting upon verse 22 of canto I, says: अथात्मनो वैमात्रेयमग्रजं केशवदीक्षितं स्तौति । P. 31 XXX narisvara was the teacher of the young Rajacüḍāmaņi, He is the author of a work called Ambāstavaṭikā. Regarding Ardhanārisvara my friend, Mr. R. Krishnaswami Sastri writes to me in the course of a letter thus: "Elder brother and teacher of Rajacūḍāmaṇi, he (Ardhanārīsvara) is the author of a. A complete manuscript of this work exists in my family collection. It is a commentary on Ambāstava (one of the Pañcastavi, attributed to Kalidasa and published in the Kavyamālā 3rd Guccha). It is an elaborate work bringing out various aspects of the higher Sri Vidya cult. It may be noted that Ratnakheta was a devotee of Sri Vidya. The information regarding the literary works of Ratnakheta and his ancestors, given in the colophons of the Ambāstava ţika tallies with what is mentioned by Balayajñavedesvara in his Tika." This is the only informaȚīkā. tion that we have of Ardhanārisvara. . Yajñanārāyaṇa, alias Rājacūḍāmaṇi lost his parents Rajacudamani. at an early age and the task of educating the young boy devolved upon the brother. Ardhanārīsvara took care of the orphan and educated him in a manner befitting the high traditions of his family and very soon Rajacūḍāmaṇi began to display his literary talents. Early in his sixth year, he wrote the Natika, Kamalinikalahamsa. The following statement found in the Prastavana of that drama पारिपार्श्वक: - तेन हि गर्भसप्तम एव हायने विरचय्य सबहुमानमस्माकं हस्ते दत्ता किल कमलिनीकलहंसनामधेया शृङ्गाररसमणिपेटिका नाटिका । P. 4. Kamalinikalahaṁsa; xxxi clearly shows that the work was written at the early age of 6. The following works of his are known at present: 1. Commentaries on the Upanişads. 2. Yajurvedavyākhyā. 3. Prayascittapradīpikā. 4. Tantrasikhāmaņi. 5. Sankarşamuktavali or Nyāyamuktavali. 6. S'astradīpikāvyākhyā. 7. Manidarpaṇam. 8. Nyayacūḍāmaņi (Rucidatta Vṛtti). 9. Raghavakṛṣṇapāṇḍaviyam. 10. Ratnakhețavijayam. 11. Concluding portion of the Rāmāyaṇacampu. 12. Bhäratacampu. 13. Vṛttatārāvalī. 14. Sankarācārya Taravali. 15. Sankarābhyudayam. 16. Kamsadhvamsanam. 17. Kāntimatīparinayam. 18. Kamalinikalahamsa. 19. Citramañjari. 20. Srigarasarvasvam. 21. Anandaraghavam. 22. Raghunathabhüpavijayam. 23. Sahityasāmrājyam. 24. Kavyadarpaṇam. 25. Alankaracudamani. xxxii 26. Rukminiparinayam. 27. Rāmakathā.¹ Rajacūḍāmani himself mentions most of these wo in his Kavyadarpana in the following verses: अधीत्य निखिलं शास्त्रमग्रजादीश्वरेष्टिनः । विदुषां प्रीतये येन व्याकृता शास्त्रदीपिका ॥ यत्नं विनैव विहितो येन तन्त्रशिखामणिः । नव्या सङ्कर्षकाण्डस्य न्यायमुक्तावली तथा ॥ व्याकृता याजुषीशाखा तथोपनिषदोऽखिलाः । प्रणीता चाग्निहोत्रादेः प्रायश्चित्तप्रदीपिका ॥ न्यायचूडामणिर्नाम्ना न्यायजालोपबृंहिता । रुचिदत्तस्य च व्याख्या रुचिरा येन निर्मिता ॥ मणिदर्पणनामानं महितं वाङ्मुखं मणेः । खण्डत्रयस्य दुर्वादिखण्डनाय व्यधत्त यः ॥ येन शृङ्गारसर्वस्वनामाभाणोऽप्यभण्यत । यश्चैकाहा भोजचम्पोर्युद्धकाण्डमपूरयत् ॥ येन भारतचम्पुश्च वृत्ततारावली तथा । विहिते शंकराचार्यतारावल्याः सहोदरे ॥ सर्वतन्त्रस्वतन्त्रस्य श्रीनिवासमखीशितुः । कर्तुर्विश्वजितो येन तातस्य यमिता कथा ॥ रघुवीरस्य कृष्णस्य पाण्डवानां च याः कथा: । प्रत्यक्षरश्लेषमयैः पद्यैर्हद्यैरवर्णयत् ॥ यमिता मञ्जुभाषिण्या येन सीतापतेः कथा । शङ्कराभ्युदयाभिख्यं काव्यं येनैव निर्मितम् ॥ 1 The commentator omits this work but Rajacūḍāmani hims gives this in his Kavyadarpana, xxxiii काव्यं कंसवधं रुक्मिण्युद्वाहमापि यो व्याधात् । येनोदिता कमलिनीकलहंसाख्यनाटिका ॥ आनन्दराघवं नाम नाटकं च प्रपञ्चितम् । येन व्यतान्यलङ्कारचूडामण्यभिधा कृतिः ॥ अथ वृत्तिविनेकेन विचित्रा चित्रमञ्जरी । तेन व्यतानि श्रीराजचूडामणिमखीन्दुना । काव्यदर्पणनामासौ प्रबन्धो विदुषां मुदे ॥ Of these 27 works only a few are available at present. They are : 1. Tantrasilchānani. A work on Mīmāñsā, and a commentary on the Sutras of Jaimini. The work, in its entirety, has not yet come to light. The information available in the extant portion shows that the work was designed at the request of Venkatesa Dīkṣita, the son of Govinda Dikṣita and Nagamamba. He says: अस्ति गोविन्दयज्वेन्द्रनागमाम्बातपः फलम् । श्रीवेङ्कटेश्वरमखी सर्वतन्त्रस्वतन्त्रधीः ॥ येनेष्टं साग्निचित्याप्तवाजपेयादिभिर्मखैः । कृतं साहित्यसाम्राज्यनामकाव्यमनुत्तमम् ॥ व्यतानि शुल्बमीमांसा तथा कर्मान्तवार्तिकम् । टुप्टीकायाः कृता टीका वार्तिकाभरणाभिधा ॥ प्रतिष्ठापितचोलक्ष्माजानेस्तस्य नियोगतः । चूडामणिर्वितनुते यज्वा तन्त्रशिखामणिम् ॥ गोविन्ददीक्षितचिरन्तनभाग्यराशेः श्रीवेङ्कटेश्वरमखीशितुराज्ञया मे । तन्त्रार्णवं तरितुमाहितसाहसस्य... सांयात्रिकी भवतु तत्करुणाकटाक्षः ॥ xxxiv Elsewhere also we find that Venkatesa Dikṣita was his teacher. It is in this work that the author gives the date of the composition as 1559 S'aka or 1636 A. D. in the verse: धीमान्मान्ये शकस्याब्दे हायने चेश्वराबिधे । चूडामणि: कलयते यज्वा तन्त्रशिखामणिम् ॥ A manuscript of this work is deposited in the Adyar Library. 2. S'astradipikavyakhyà. The name of Cuḍamani's commentary on the Sastradīpikā is Karpūravartikā. The author discloses his poetic talent in naming the work even. The camphor-wick alone will brighten the lamp of S'astra. 3. Manidarpanam. This work ought to be distinguished from the work of the same name attributed to his father's authorship by Balayajña. This work is based upon the Tattvacintamani of Gangesopadhyāya. A portion of it is available in print. 4. Yuddhakanda campu. This was intended to form a supplement to the Rāmāyaṇacampu of Bhoja. It is familiar to all that Bhoja did not complete his Campu. It is not known whether he did not live to complete it. Anyhow the Yuddhakāṇḍa portion was not written and Rajacūḍāmani is one among the many who wrote that portion alone. It was completed within the course of a single night. At the outset भोजेन रामचरितं ग्रथितं निशयैकया । एकेन पूरयत्यहा श्रीचूडामणिदीक्षितः ॥ we find the verse: . XXXV Two copies of this work are preserved in the Adyar Library. 5. Sankarabhyudayam. This deals with the life and history of Sri Sankarācārya. It has been already printed in the Sahṛdayā. 6. Kantimatiparinayam or Kantimatīkalyāṇam.. There is a manuscript Kavya of this name in the Adyar Library but there is no colophon in the work to show the name of the author. The work itself is incomplete. It may turn out to be the work of Rajacūḍāmaņi. The opening verse in the Adyar Manuscript runs as follows: वन्दे वारणवक्त्रं वाञ्छितलाभाय सोऽस्तु मे सततम् । यं नत्वा कृतिनस्ते जाता देवा मुनीश्वरा मर्त्याः ॥ etc. 7. Kamalinikalahumsa. This is a nāṭikâ and it has been printed in the Vāņi Vilās Press. 8. Anandaraghava. This is a drama in seven acts and manuscripts of this work are not wanting. It was written under the patronage of Raghunatha Nayaka, the author of works like Pārijātaharaṇa, Nalabhyudaya, etc. The Adyar Library possesses a copy of this work. 9. Kavyadarpana. This is a learned amplification of the karikās of the Kavyaprakāsā of Mammața. It is available in print. 10. Rukminiparinaya. This is the work now given out for the first time. We have not much information about the rest of his works. His commentary on the Upanişads is ● presumably from the point of view of Advaita Vedānta. The Prayascitta Pradipika should have been intended. to explain the expiatory ceremonies relating to Agnihotra. The Sankarşamuktavalt seems to have been a commentary on the four chapters called Sankarṣakāṇḍa. The Nyayacudamani is a commentary on Rucidatta's work on Nyaya. The Raghavakṛṣṇapāṇḍaviyam¹ should have been similar to the Yadavaraghavapandaviya and other works. Each of the stanzas should have been capable of three interpretations applicable to Rāma, Kṛṣṇa and Dharmaputra. Ratnakheṭavijayam, a biography of his father will shed much light, when discovered, on the unknown works of Ratnakheta Dīkşita as also on the political history of South India between A.D. 1500. and 1600. The Bharatacampu dealing with the story of the Mahabharata, the Vrttatarávali dealing with prosody, the Taravali, the Kamsadhvamsana kavya, the Citramañjari and the Srngarasarvasva, a bhāṇa, the Rāmakathā, another kāvya, the Sahityasamrajya and the Alankaracuḍāmani on literary criticism are not yet recovered. xxxvi As was remarked at the outset, there was a galaxy of poets and philosophers in South India during the period between A.D. 1500 and 1700. Most of them were connected with each other either as relations or students. The following table gives only those that were immediately connected with Rajacūḍāmani Dīkṣita : Contemporaries of Rajacudamani. 1 The name suggested above is only conjectural, Govinda Diksita I Yajñanārāyaṇa Dikṣita Venkatesa Dikṣita (pupil) Ratnakheta Srinivasa Rangarajadhvarin Rājacūḍāmaṇi (son) daughter-Appayya Dikṣita Nilakantha Dikṣita (brother's grandson) (another pupil of Venkatesa). xxxvii xxxviii Tradition has it that Appayya was the son-in-law of Ratnakheta Dikṣita. This need not i. Appayya Diksita. militate against the fact that Appayya. married from the family of a Vaisnava gentleman for he had two wives according to tradition. This marriage of Appayya should have taken place while yet he was young. The works of Appayya numbered more than a hundred.¹ Govinda Dikṣita was a Karnāṭaka Brāhmaṇa of ii. Govinda Diksita. Vijayanagar. He became a domicile in Tanjore, having come there first during the reign of Cevvappa Nayaka. He was the Minister of Cevvappa and continued to be in office during the reign of two of his successors. It is Govinda Dīkşita that is said to have induced Appayya to write the famous Parimala. Rājacūḍāmaṇi refers to Govinda Dīkşita in highly eulogistic terms in his Tantrasikhāmaņi. Govinda Dikṣita's Harivamsasăracarita extended over thirty cantoes and not three as remarked by Prof. Heras, S. J. in his "Āravidu Dynasty of Vijayanagar". (Page 522.) He is the son of Govinda Dikṣita and author of a kavya called Raghunathabhupaiii. Yajnanarayana vijayam, and another work called Şahityaratnākara. Rājacuḍāmaṇi refers to the former in his Anandarāghava thus: Diksita. For further particulars about Appayya, refer to the Journal of Oriental Research, Vol. II. 2 There is an excellent article on Govinda Dīkṣita in the Quarterly Journal of the Andhra Historical Research Society by Mr. N. K. Venkatesan. यतः किल यज्ञनारायणाध्वरिणा रघुनाथभूपविजयनाम्नि महाकाव्ये तावदेवमभिहितम् । प्राचां प्रबन्धान् रसयन्तु भव्यानस्मद्व चोऽप्यादरतो रसज्ञाः । आस्वादयन्तो मधुराणि वस्तून्याम्यगः किं [आम्लीयुतं] ज़म्भलमाद्रियन्ते ॥ xxxix The Sahityaratnākara has been fully described in the "Sources of Vijayanagar History "1 Venkatesa is another son of Govinda Dikṣita. He was the teacher of Rajacūḍāmani and Nilakantha Dikṣita. It was Venkatesa that induced Rájacūḍāmaṇi to write the Tantrasikhamani. He was the author of Sahityasamrajyakavya, Sulbamīmāṁṣā, a work on trigonometry, Karmäntavārtika and Vārtikābharaṇa. The last two works are available in manuscript. The manuscript of the Karmantavārtika in the Adyar Library begins: iv. Venkatesa Makhin. उमापति रमानाथं बोधायनमुनीश्वरम् । गोविन्दाध्वरिणं तातं वन्दे सर्वार्थसिद्धये ॥ ..श्रीवेङ्कटेशाध्वरिणा वितन्यते Raghunatha, the royal poet was, besides being a patron of learning, a good writer. His knowledge of music was very great and he is credited with the discovery of certain new methods of singing. Besides, he is the author of the works Parijataharaṇa, ¹ Vide Sources of Vijayanagara History, pages 269-284. v. Raghunatha Nayaka. " x1 Nalabhyudaya, Valmikicarita, etc. Rajacuḍamani says in the prastavanā of the Anandarāghava : प्रतिदिनप्रबन्धपरमेश्वरेण रघुनाथनायकमहीनायकेन संन्धा: पारिजातहरण-नलाभ्युदयप्रमुख — etc. Later on he says that these works of Raghunātha were dramas. The Parijataharana was, according to Rajacūḍāmaņi Dikṣita, composed in one night. In the Rukminipariņaya he says: श्रीपारािजतहरणाभिधानो येनैकरात्रेण कृतः प्रबन्धः । urò a aimikafayeur faugalar fafgar: qazan: 11' Balayajñavedesvara is the Commentator on the Rukminīparinaya and it is his commentary that is now printed along with the text. The date of the composition of the commentary which is called Mauktikamālikā is given by the author thus: Balayajnavedesvara the Commentator. हृते कलियुगे वर्षे वेदाग्निग्रहसागरैः । यज्ञवेदेश्वरेणैषा कृता मौक्तिकमालिका । This comes to 4934 of the Kali era or A.D. 1833. Of the other works, if any, of Balayajña, we have no information at present. In the brief narrative set forth above, I have not referred to a number of other writers who flourished during the period between 1500-1700, which I should have liked to. The limits of this introduction did not ¹ Rukminikalyāṇa, I-52. xli allow of an exhaustive treatment, but I hope to bring out shortly an account of the writers who flourished in the south during the sixteenth and seventeenth centuries. I cannot conclude without acknowledging my indebtedness to the valuable introductions of T.S. Kuppuswami Sastri to his editions of the Kamalinikalahamsa and the S'ivalīlārṇava in the Vani Vilas Series. Those introductions afford much valuable information regarding Ratnakheta Dīkṣita and Rajacūḍāmaņi Dīkṣita. T. R. CHINTAMANI į WRITERS REFERRED TO BY RĀJACŪPĀMAŅI IN THE RUKMIŅĪKALYĀŅA 1. Valmiki तनं मं 2. Vyasa 3. S'uka 4. Kālidāsa 5. Bhavabhūti 6. Māgha 7. Bhāravi 8. Bāṇa 9. Mayura 10. Kşmendra 11. Vāmana (Author of the Părvatī PariI-6. I-7. I-8. I-9, 10. I-11. I-12. I-13. I-14. I-15. I-16. ṇaya, etc.) I-17. 12. Agastya (author of Balabharata, etc.) I-18. 13. Raghunatha Nayaka I-52. श्रीः रुक्मिणीकल्याणम् श्रीराजचूडामणिदीक्षितविरचितम् श्रीबालयज्ञवेदेश्वरकृतमौक्तिकमालिकाख्यया व्याख्यया सहितम् प्रथमस्सर्गः श्रेयो भूयो विदध्यादखिलदिगधिपान्वासवादीन्विजित्य प्राप्तां भूभृत्तनूजां रजतगिरितटीं त्रिस्तनीं द्राग्विजित्य । आहृत्येव त्रिलोकीविजयजबिरुदाकारमद्यापि यस्त- त्तार्तीयीकं दधानस्स्तनमुरसि विभात्यर्धनारीश्वरो नः ॥ आसीदासीमशैलस्फुरदुरुतरविष्फूर्तिकीर्तिप्रवृत्ति- ज्योत्स्नाधौतत्रिलोकीविवरदशदिशाचक्रवालान्तरालः । सेवाहेवाकभूवासवमकुटतटाकल्पकल्पप्रसून- श्रेणीनिर्यत्ननिर्यन्मधुरमधुरसोद्वेलपादारविन्दः ॥ दन्तिद्योतिप्रदीपप्रथितबिरुदवानर्धनारीशवाम स्तन्यास्वादप्रवृद्धप्रबलमतिभरप्राप्तविद्याविलासः । कक्ष्याद्वन्द्वेन सर्वप्रतिभटविबुधव्रातजिद्विश्ववन्द्यो विश्वामित्रान्ववायामृतजलधिविधुश्श्रीनिवासाध्वरीन्द्रः ॥ सन्ध्यासन्धुक्षिताम्भोधरनलिकगणादुद्गतान्सीसखण्डां- स्ताराकारान्निरोद्धुं शशिरविकपटाद्बिभ्रतो रत्नखेटौ । अन्योन्यं युध्यमानावुदयचरमभूभृत्प्रवीराविति द्रा- गुक्त्या ख्यातापराख्यः क्षितिपतिवचसा रत्नखेटाध्वरीति ॥ यष्षष्ठो भाष्यकर्तुः क्रतुवरमहितश्रीभचस्वामियष्टु- श्श्रीकृष्णार्यस्य दैनन्दिनकृतिकृतिनस्सोमपः पश्चिमो यः । नप्ता योऽद्वैतचिन्तामणिविरचयितुः पौण्डरीकादियष्टु- स्सर्वज्ञातुः कुमाराह्वयमिलितभवस्वामियज्वाभिधस्य ॥ श्रीकृष्णार्यस्य पौत्रः प्रतिदिवसमविश्रान्तमन्नप्रदातु- र्ज्योतिष्टोमादियष्टुर्विविधकृतिकृतस्सर्वविद्याधिकस्य । यश्श्रीवैकुण्ठघण्टामणिरिति महितश्रीभवस्वामिभट्ट- स्याद्वैतज्ञानधूताखिलकलुषगणस्यात्मजस्स्वात्मवेत्तुः ॥ यस्स्द्रे[त्ने]णाग्निचित्या सह निखिलजिता सातिरात्रेण देवा- नीजे निर्धूतजीवेश्वरवितथभिदावादिदुर्वादिवर्गः । निर्मायाम्नायसारोद्बलितकृतिशतं निस्तुलाद्वैतविद्या- चार्यख्यातिं जगत्यां प्रतिविबुधसभं पण्डितेभ्यः प्रपेदे ॥ यो वेदानुद्दिधीर्षुः किल भुवि निखिले वेदमार्गे खिले प्रा- क्पाराशर्यात्मनाभूत्स तु परमपुमानद्य यद्रूपमेत्य । उत्सन्नानुज्जहार स्वभुजयुगलसच्छङ्खचक्रस्समस्ता- न्वेदान्वेदार्थमूलान्यपि निखिलपुराणेतिहासादिमानि ॥ यश्श्रीकेशवयोगिवर्यचरणाद्यं पूर्णपात्रात्मना मन्त्रं सिद्धमवाप दिव्यमथ तत्सिद्धयै तपस्यन्पुनः । नित्याध्यक्षितदेवतो जगदिदं कर्तुं च हर्तुं क्षमां सिद्धिं प्राप्य निजान्वयेऽकृतसुताग्रीयेषु तस्याभिधाम् ॥ यत्कारुण्यार्द्रदृष्टिप्रसरपथजुषोऽनेडमूकाश्च मूका यद्गेहालिन्दशारीशुकमुखविहगाः पुत्रिकाश्चित्रसङ्घाः । द्विस्सप्ताष्टाष्टविद्यास्वतिचतुरधियो दुर्वहाखर्वगर्वा- न्सर्वान्दुर्वादिवर्गान्बहुळशशिकलानिर्विशेषानकुर्वन् ॥ विद्यायां यस्य यस्यां मतिरतिविपुला तेन तस्यां विवादे जीयेतासौ न चेत्तत्पदमधिमकुटं नः प्रतीपं न चेत्तत् । इत्येवं संविदा यः सकलबुधजनानाप निर्जित्य घंस्रे दन्तिद्योतिप्रदीपं मणिमयकटके पादयोर्जैत्रघण्टाम् ॥ मत्तानां वारणानां शतमपि च शतं वाजिनामुच्छ्रितानां नानाभूषोज्ज्वलानां कनकमणिमयस्यन्दनानां शतं च । योधानां शक्तिकुन्तक्षुरवरनलिकक्षेपिणीचापबाण- प्रासानासेदुषां तत्प्रतिभटजयिनामग्रतो यस्य यान्ति ॥ राज्ञामाज्ञाविवर्ता इव वरसुदृशो यत्पुरस्तादनल्पा- कल्पा नृत्यन्ति गायन्त्यतिमधुरतरप्रोद्यदातोद्यनादैः । अन्याः क्षौमातपत्रव्यजनयुगचलच्चामरोद्यत्पताका- ढक्कावीटीकलाचीविविधमकरिकातोरणान्युद्वहन्ति ॥ अद्वैतार्णवकौस्तुभं व्यरचयद्यो वादतारावलीं मध्वध्वंसनबौद्धतन्त्रमथने वेदान्तवादावलिम् । प्रख्यातं मणिदर्पणं समयसर्वस्वं विधेर्निर्णयं तत्त्वानां परिशुद्धिबोधममलं रत्नप्रदीपं स्मृतेः ॥ यो भावनापुरुषवर्यमुखान्यकार्षी- दष्टादशाप्यथ दशाद्भुतरूपकाणि । भावोत्तराणि शितिकण्ठजयादिमानि काव्यानि षष्टिमतनोदमृतायितानि ॥ ध्वन्यद्ध्वन्यमनोविनोदनिपुणास्साहित्यसञ्जीवनी- भावोद्भेदरसार्णवादिकृतयः पारेशतं यत्कृताः । अन्ये क्षौद्ररसार्द्रसुन्दरगिरः क्षुद्रप्रबन्धायुतं छन्दोज्योतिषमन्त्रतन्त्रविषया भाषाप्रबन्धास्तथा ॥ अन्याश्च यस्य कृतयो निखिलागमान्त- सिद्धान्तितान्तरनिरन्तरसूक्तिगुम्भाः । षड्दर्शनीसकलमर्मविवेककर्म- कर्मक्षमास्सुकृतिनां मुदमावहन्ति ॥ कामाक्षीति सती सतीव कविताचातुर्यवागीश्वरी सौन्दर्ये कमलेव तस्य गृहिणी ख्याताभिजातान्वया । तस्मात्केशवदीक्षितस्सुरगुरुप्रख्योऽर्धनारीश्वर- श्श्रीचूडामणिदीक्षितश्च जगति ख्यातास्सुता जज्ञिरे ॥ बुद्धया सिद्धया समृद्ध्या निजपितृसदृशां स्वैश्चरित्रैर्विचित्रैः प्रज्ञाविज्ञानमुख्यैस्सहृदयहृदयानन्दसन्दानधुर्याः । मोचामाचामयन्त्यः कृतिशतमहिताः सर्वविद्यासु हृद्या येषां वाचः प्रथन्ते मधुरमधुझरीमाधुरीवैखरीतः ॥ प्रज्ञातेजःप्रभावैर्विधिहरिहरसङ्काशभूम्नां तृतीय- स्सर्वज्ञस्सर्वशक्तिक्षितिभृदिनशिरोरत्नरज्यत्पदाब्जः । पित्रा श्रीयज्ञनारायण इति गदितोऽप्यद्भुतैस्स्वैश्चरित्रैः प्रख्यातिं राजचूडामणिरिति महतीमाप भूपप्रवेकात् ॥ यस्सोदर्यार्धनारीश्वरगुरुचरणानुग्रहात्सप्तमाब्दा- दर्वाक्सर्वासु विद्यास्वतिविशदमतिप्रौढिमा[नं च लब्ध्वा] । उद्वेलां साहितीं द्रागमृतरसझरीमाधुरीसाधुरीतिं प्राप्याशेषासु भाषास्वनुदिवसकृतीरद्भुतार्था व्यतानीत् ॥ यश्चक्रे विवृतिं महोपनिषदां सर्वश्रुतीनामपि स्मृत्याद्यैर्विविधोपबृंहणशतैस्संवादिनीमद्भुताम् । तेने निष्कृतिदीपिकां निरुपमां नित्याग्निहोत्रस्य च ख्यातं तन्त्रशिखामणिं तदनु सङ्कर्षस्य मुक्तावलीम् ॥ व्याख्यामप्यथ पार्थसारथिकृतेश्चिन्तामणेर्दर्पणं न्यायाढ्यां रुचिदत्तवृत्तिमकरोद्यो न्यायचूडामणिम् । श्लिष्टत्र्यर्थपदैर्बलानुजधराभूजानिधर्मात्मभू- वृत्तं चित्रमरीरचच्च विजयं श्रीरत्नखेटस्य च ॥ पूर्तिं भोजकृतस्य रामचरितख्यातस्य चम्पोस्तथा चम्पूं भारतसंज्ञितां व्यरचयद्यो वृत्ततारावलिम् । ताराळीमपि शङ्करार्यचरणस्यात्यद्भुतं काव्यम- प्यस्यैवाभ्युदयाभिधं त्रिभुवनख्यातं व्यधादञ्जसा ॥ कंसध्वंसकान्तिमत्युपयमौ काव्ये तथा राघव- ख्यातिं मञ्जुळभाषिणीं कमलिनीहंसाभिधां नाटिकाम् । चित्राख्यामपि मञ्जरीमकृत यश्शृङ्गारसर्वस्वम- प्यानन्दोत्तरराघवं च विदधे भाणं क्रमान्नाटकम् ॥ यश्च श्रीरघुनाथभूपविजयं साहित्यसाम्राज्यम- प्यालङ्कारिकसर्वमर्मविशदीकारक्षमं निर्ममे । योऽकार्षीदपि काव्यदर्पणमथालङ्कारचूडामणिं तेनेदं खलु रुक्मिणीपरिणयाभिख्यं च काव्यं कृतम् ॥ तस्मात्केशवदीक्षितादुदभवन्नाम्ना तपोवैदुषी- विज्ञानैः प्रथितः पतञ्जलिरिति प्रत्यब्दसत्रव्रतः । तस्मात्केशवदीक्षितस्समुदभूदद्वैतविद्यागुरु- स्तस्माच्चाजनि रामचन्द्रमखिराट् षड्दर्शनीवल्लभः ॥ यश्चक्रे लवणासुरस्य निधनं चम्पूप्रबन्धं तथा ख्यातं केरळभूषणं नवरसासारैकवाराकरम् । तस्मादाविरभूदनन्तमहिमा साहित्यसौहित्यवा- नार्यः केशवदीक्षितस्तदुदितश्श्रीयज्ञवेदेश्वरः ॥ यो वासिष्ठं (?) गरिष्ठामकुरुत सुकृतैः कर्मनिष्ठां लघिष्ठां सत्रैस्सुत्राममुख्यानखिलदिविषदः प्रीणयन्प्रीणयन्नॄन् । वेदैश्शास्त्रैः पुराणैस्स्मृतिमुनिसमयैर्निश्चितार्थः प्रजानां धर्माधर्मव्यवस्थामतनुत भुवने निग्रहानुग्रहाभ्याम् ॥ तस्यासीत्केशवाख्यस्सकलनिगम सिद्धान्तसिद्धार्थवेत्ता सूनुस्तस्माच्च जज्ञे नृपशतमहितो यज्ञवेदेश्वराख्यः । जिग्ये प्रज्ञासमज्ञान्प्रतिभटविदुषोऽवज्ञया यस्सभाया- मज्ञाञ्जिज्ञासमानानतनुत बहुधा ज्ञानविज्ञानराशीन् ॥ तस्मात्सारस्वताब्धेस्समजनि सहजश्रीरपङ्क: कलावा- न्निष्यन्दैस्स्वै रसानामखिलसुमनसः प्रीणयन्विष्णुपादे । सक्तो मित्रानुवर्ती निरवधिकमुदं वर्धयन्नुच्छ्रितात्मा स्वच्छस्सर्वज्ञचूडामणिरवनिसुराधीश्वरो बालचन्द्रः ॥ अर्वाग्यष्षोडशाब्दात्पितुरधिगतषड्दर्शनीसर्वसारो विद्यावित्तान्समस्तान्प्रतिविबुधसभं वावदूकाञ्जिगाय । तन्त्राण्यत्यद्भुताभिर्विषयविशयसिद्धान्तचोद्यार्थिनीभि- र्हृद्याभिः कारिकाभिः करबदरफलस्पष्टदृष्टान्यचष्ट ॥ यस्सौपर्णं विजयमतनोच्चम्पुकाव्यं तथान्या- न्याख्यानादीन्यपि डिममुखान्यद्भुतार्थान्यतानीत् । प्रज्ञावद्भिः प्रतिपदकृतान्पूरयन्यस्समस्या- भेदानाधाद्भुवनमुदमावत्सरादेकविंशात् ॥ वेङ्कटसुब्रह्मण्यापरनाम्नस्तस्य सूरिवर्यस्य । तनयस्सुनयो विनयात्प्रणयञ्जनयञ्जनस्य निखिलस्य ॥ श्रीबालयज्ञवेदेश्वर इति कुहचित्प्रतीतनामाहम् । विवृणोमि विपुलहृदयं काव्यं तद्रुक्मिणीविवाहाख्यम् ॥ तादृक्षस्य महाकवेः कृतिमनल्पार्थामुदारामिमां व्याकर्तुं कतमोऽहमप्यथ महत्तच्चापलं क्षम्यताम् । आपातालनभस्थलान्तविसरत्पाथोभरं दुस्तरं वार्धिं जानत एव किन्तु हृदयं बाहायुगाप्लावनम् ॥ ये काव्येष्वनतिप्रबुद्धमतयो ये चाप्यबोधभ्रमा- त्काव्यस्यास्य विलोकने प्रवचने वीतादरास्सूरयः । तद्वैयात्यकरावलम्बनकृते सैषा मम व्यापृति - स्तन्मे साहसमीदृशं कृतधियस्सन्तः क्षमन्तामिदम् ॥ भास्वद्भिः कविसूक्तिमौक्तिकगणैर्ग्रथ्नामि बुध्या स्वया मालां योजनया गुणेन सुदृशां हृत्कण्ठभूषाकृते । सा चेन्नानुमता सतां यदि तदा नव्याममीभिः पुन- र्भव्यामारचयन्तु काव्यमिदमप्याकल्पमाकल्पताम् ॥ यद्यप्यत्र विवेचिता न च गुणाश्शय्यारसालङ्कृति- छन्दोऽप्यङ्गविपाकवृत्तिविभवा रीतिर्नवा प्रक्रिया । यान्त्येव प्रमुदं तथापि सुधियः प्रेमानुरोधान्मयि प्रायो लोहलबालवाचि दधते मोदं महान्तो न किम् ॥ प्रबन्धेऽस्मिन्निन्धे बहुगुणरसालङ्कृतिभरः प्रधानं बालानामनतिगहनं यच्च भवति । अवश्याख्येयं तल्लिखितमितरद्यन्मम पुन- र्मनीषातीतं तन्निखिलमिदमाभाति सुधियाम् ॥ अज्ञानानवधानाभ्यामप्यावश्यकहेययोः । अलेखनालेखनोत्थमागस्सोढव्यमत्र मे ॥ पद्यानि बाणवशतः पतिताक्षराणि यानीह मामकपदैर्घटितानि सन्तः । भूषान्तरे क्वचन भर्मणि वर्णहीनधात्वन्तरेण घटनामिव मर्षयन्तु ॥ हृते कलियुगे वर्षैर्वेदाग्निग्रहसागरैः । यज्ञवेदेश्वरेणैषा कृता मौक्तिकमालिका ॥ इह हि — काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिवृतये कान्तासम्मिततयोपदेशयुजे ॥ इति प्रामाणिकप्रसिद्ध्या पुण्यश्लोकगुणवर्णनरूपकाव्यस्य यशःप्रमुखन हुतरदृष्टादृष्ट फलोपधायकत्वे निश्चिते तत्रापि भगवच्चरितरूपत्वेन परमपुरुषार्थभूतमोक्षोपयोगि भगवद्भक्त्युन्मेषं प्रति च प्रभुसम्मिताच्छब्द- प्रधानाच्च प्रत्यवायभीत्या प्रवर्तकाद्वेदात् तथा सुहृत्सम्मितेभ्योऽथप्रधानेभ्यो हिताहितविचारसापेक्षतया प्रवर्तकेभ्यः पुराणादिभ्यश्च कान्तासम्मितस्य रसप्रधानस्य श्रोतुस्सरसतापादनेनाविचारतस्सरभसप्रवर्तकस्य काव्य- स्याभ्यर्हितत्वेन सहृदयानामात्मनश्च तथाविधनिखिलपुरुषार्थानाशासानो लोकानुग्रहाय वसुदेवात्कृतावतारस्य भगवतः कृष्णस्य राधान्येनं रुक्मिणीपरिणयप्रपञ्चनरूपं रुक्मिणीकल्याणाख्यं काव्यमारभमाणः श्रीराजचूडामणिदीक्षितो नाम महाकवि : प्रारिप्सितप्रबन्धपरिसमाप्ति- परिपन्थिप्रत्यूहप्रत्याख्यानाय स्वाभीष्टदेवतात्मकं स्त्रीपुंसाकारैकशरीरा- वलम्बनेन स्वम्य जगज्जनकत्वादिकमभिव्यञ्जयन्तं भगवन्तमर्धनारीश्वरम् अधिकृय श्रेयःप्रार्थनरूपं मङ्गलमाचरन्स्वम्याग्रजन्मानमर्धनारीश्वर- नामानमात्मनो विद्यागुरुमप्यर्थादनुसन्धत्तेवामालकावल्लभभावमुद्रासीमाविभागेन्द्रमणीशिलेव । रोभावली राजति यस्य मध्ये सोमावतंसः स सुखाय भूयात् ॥१॥ वामेति – यम्य प्रस्तूयमानस्य अर्धनारीश्वरस्येयर्थ: । मध्ये वामदक्षिणभागयोरन्तराळे न पुनर्वलग्ने रोमावल्या नाभेरूर्ध्व एवावस्थानेन मध्यावस्थिप्य भावात् । न चोर्ध्वापवर्गायास्सीमाशिलाया मूलावलम्बेनैवा वस्थानस्य वक्तव्यतया उर:पर्यन्ताक्रमणं प्रतिभासमात्रमेवेति वाच्यम् । देहावलम्बनेनार्धांशरूपतयातादृशसम्भावनानिमित्ततया मध्यशब्दवाच्य- वलग्नोध्वेगतनाभेः परत एव परिहरणीयतया परिचिन्तितस्यापि विप्रयोगस्य खेदावहतया विप्रलम्भशृङ्गा रश्च । प्रबन्धप्राथमिकपद्यप्रतीयमानाभ्यां च ताभ्यां प्रबन्धप्रतिपिपादयिषि- तयो रुक्मिणीवासुदेवालम्बनयोस्तयोरभिव्यक्तिश्च । अत्र स्त्रीपुंसलाञ्छना- न्तराळवर्तित्वक्रमं कृशत्वस्तम्भाकारत्वादिधर्मसम्बन्धेन निमित्तेन रोमावल्यां सीमाशिलातादात्म्यसम्भावना स्वरूपोत्प्रेक्षा । "यत्रान्यधर्म- सम्बन्धादन्यत्वेनोपतर्कितम् । प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥" इति लक्षणात् ॥ नन्विवशब्दस्य सादृश्यवाचकतया उपमैवास्तु । मैवम् । तर्हि यत्र क्वचनावस्थितसीमाशिलासाम्यमात्रे वक्तव्ये स्त्रीपुंसलाञ्छनान्तराळ- वर्तननिमित्तकतत्तल्लाञ्छनसीमाव्यवहारोपशमार्थत्वादिविशेषग्विषण प्रयासवैयर्थ्यापातात् । अत एव "यदायमुपमानांशो लोकतस्सिद्धिमृच्छति । तदोपमैव येनेवशब्दस्सादृश्यवाचकः ॥ यदा पुनरसौ लोकादसिद्धः कविकल्पितः । तदोत्प्रेक्षैव येनेवशब्दस्संभावनापरः ॥" इति प्राचीन प्रसिद्धिः । इह तु सीमाशिलामात्रस्य लोकसिद्धत्वेऽप्युक्तविशेषण- विशिष्टत्वेन रूपेण कविनैव कल्पितत्वात् । न चास्यास्सीमाविभागो न फलमित्यफले फलत्वकल्पना फलोत्प्रेक्षा किं न स्यादिति वाच्यम् । रोमावल्यास्सीमाशिलात्वसिद्धिमन्तरा तस्याः फलजिज्ञासानुदयेन तत्फलत्वेन सीमाविवादशमनस्योत्प्रेक्षणीयत्वासंभवात् । सोमावतंस इति विशेष्यवाचकस्य पूर्वोक्ततापहरणक्षमत्वाभिप्रायगर्भतया परिकराङ्कुरेण तथा प्रतिपादं द्वितीयवर्णस्य मकारस्यावृत्त्या वृत्त्यनुप्रासरूपशब्दालङ्कारेण तिलतण्डुलन्यायेन मेलनात्संसृष्टि: । शब्दार्थालङ्कारयोरेकशब्दोपात्तत्वेनैक वाचकानुप्रवेशलक्षणस्सङ्कर इति केचित् । पर्यायासहिष्णुपदविन्यास एव तथाविधस्सङ्करो नान्यत्रेति तु परमार्थ: । इहैकाक्षरानुवृत्तावपि स्थान- विन्यासनैयत्यस्य विदग्धकृतित्वेन छेकानुप्रास एवेत्यपरे । एवं भगवद्विषये मङ्गले निष्पन्ने अर्धनारीश्वरधर्मेण तन्नामकस्य स्वगुरोरप्यनुस्मरणाद्गुरु- सञ्चिन्तनरूपमङ्गलान्तरमप्यनुनिष्पन्नं भवति ।अस्मिन्सर्गे प्रायेणेन्द्र- वज्रावृत्तम् । "स्यादिन्द्रवज्रा यदि तौ जगौ ग : " इति लक्षणात् । क्वचिच्च " उपेन्द्रवज्राजतजास्ततो गौ" इत्युक्तलक्षणोपेन्द्रवज्रा । क्वचिच्च द्वयोरनयोर्मेळने "अनन्तरोदीरितलक्ष्मभाज: पादा यदीया उपजातयस्ता:" इत्युक्तलक्षणोपजातिवृत्तमपि संभवति । अत्र यद्यपि प्राथमिकपद्यादौ नभोदेवताकशून्यत्वफलकस्तगणो न प्रयोगमर्हति । तदुक्तं – "वर्णं गणं च काव्यस्य मुखे कुर्यात्तु शोभनम् " इति तथाप्यादौ वकारस्यामृतबीजस्य भद्रवाचकस्य सन्निवेशात् तथाविधस्यापि तगणस्य मध्ये लक्ष्मीवाचकमाशब्दघटितत्वात्तस्य च पादचतुष्टये तुल्यतया सन्निवेशाच्च गणप्रयुक्तो दोषो न सम्भवतीति हृदयं वेदितव्यम् । तदुक्तं "स्वेष्टदेवादिमन्त्रे वा बीजे वा मङ्गलार्थके । प्रबन्धादौ प्रयुक्ते तु गणदोषो न विद्यते " इति ॥ अन्यत्रापि "देवतावाचकाश्शब्दा ये स्युर्भद्रादिवाचका: । ते सर्वे नैव दुष्यन्ति [ गणतो ] वर्णतोऽपि वा " इति । अत एव कालिदासकृतौ कुमारसम्भवे – अस्त्युत्तरस्यामिति; भोजराजकृतौ चम्पूरामायणे लक्ष्मीं तनोत्वित्यादिपद्येषु शून्यत्वफलकस्य तगणस्य; तथा माघकाव्ये – श्रियः पतिरिति ; भारविकृते किरातार्जुनीये –[^1] श्रियः कुरूणामिति सूर्यदेवताकस्य रोगफलकजगणस्य च प्रयोग इत्यादि: प्राचीनानां प्रयोगोऽपि साधु सङ्गच्छते ॥ १ ॥ इत्थं ईश्वरप्रार्थनानन्तरं लोके क्वचित्कृतेऽपि मङ्गले निर्विघ्नपरिसमाप्त्यदर्शनेन विघ्नबाहुळ्यस्यैव तन्निमित्तत्वावश्यंभावेन तथाविधविघ्नसन्देहेनाथ च "ग्रन्थादौ स्वे [ ष्टदैवं ] च गुरूनपि कवीनपि । पूर्विकान् स्वं च राजानं देशं कालं च कीर्तयेत्" इत्यभियुक्तसमाचरणेन तथाविधमेव बहुविधमङ्गळमाचरन्नादौ मनोवाक्कायकृतसर्वपापनिवर्तकं श्रीरामनाम्ना कृतावतारं भगवन्तं परमपुरुषं प्रार्थयते यः स्थाणुना केवलमाततज्यं तन्वन्क्षणाद्धन्ववरं सभङ्गम् । सीताशुभाङ्कूरसमृद्धिमाधाद्भूत्यै स भूयान्महिमाघनश्रीः ॥ २ ॥ य इति ॥ धनस्य सजलजलदस्येव श्री: शोभा यस्य तादृशः नीलमेघश्यामल इत्यर्थः । तेन घनसमानशीलत्वमपि व्यज्यते । अन्यत्र घनानिरन्तरा अपरिक्षीयमाणेति भावः ; श्री: संपत् येन तादृशः । महिमनामकसिद्धौ सम्प्राप्तायां सर्वासामपि संपदां परिपूर्णत्वसम्भवादिति भावः । यो वक्ष्यमाण [^1] The manuscript reads रविकृतस्य. गुणोपलक्षितो महिमा भूमा भगवतो विष्णोस्तेजोमय इति भावः । अणिमाद्यष्टभूतिष्वन्यतमा महिमाख्या भूतिरित्यर्थः । घनश्रीरिति रूपसाम्यमुक्त्वा शीलसाम्यमपि श्लोषभङ्गयाभिधत्ते । स्थाणुना केवलं परमेश्वरमात्रेण । आतता आरोपिता ज्या मौर्वी यस्मिन् । शिवातिरिक्तेन केनाप्यारोपयितुमशक्यमिति भावः । तेनातिदृढत्वं व्यज्यते । मेघपक्षे, स्थाणुना केवलं शाखादिशून्येन स्कन्धावशेषेण वृक्षमात्रेण । जातावेकवचनम् । ईदृशवृक्षत्वजातिमात्रेणेत्यर्थः । तेन लतागुल्मादि- शून्यत्वप्रतीत्या अतिचिरपरिचितानावृष्टिदूषितत्वं व्यज्यते । आतता व्याप्ता ज्या भूमिर्यत्रेत्यर्थः । "स्थाणू रुद्र उमापति : " " स्थाणुरस्त्री ध्रुवश्शङ्कुः " "मौर्वी ज्या शिञ्जिनी " "क्षोणी ज्या काश्यपी क्षितिः " इति चामरः । धन्ववरं चापवरं मरुदेशं च । "धनुश्चापौ धन्व" "समानौ मरुधन्वानौ " इति चामरः । क्षणात् क्षणकालमात्रेण । तेन विलम्बानपेक्षत्वम्, तेन क्लेशाभावः, तेन च महासत्त्वगुणत्वं च व्यज्यते । सभङ्गं भङ्गेन छेदेन सहितम् त्रुटितमिति यावत् । अन्यत्र भङ्गैस्तरङ्गैस्सहितम् । तन्वन् कुर्वन्सन् सीतायाः जानक्या: शुभाङ्कूराणां मङ्गलोदयानाम् समृद्धिं पूर्तिम् । आधात् अकरोत् । शिवधनुर्भङ्गेन निरतिशयं निजशौर्यं प्रपञ्चयित्वा वीर्यशुल्कां सीतामुपयेम इति भावः । यतो नारीणां परिणयमूला एव सर्वास्संपद इति भावः । अन्यत्र सीतायां लाङ्गलमार्गे । "सीता लाङ्गलपद्धति: " इत्यमरः । शुभानां क्षेमङ्कराणाम् अङ्कूराणां सस्यप्ररोहाणाम् [^1] समृद्धिं पूर्तिम् । आधात्| आङ्पूर्वात् "डुधाञ्धारणपोषणयो: ' इति धातोर्लुङ् । निरन्तरधारासेचनेन मरुदोषमपोह्य सकलसस्यपरिपूर्णमतानीदिति भावः । यत्तदोर्नित्य- सम्बन्धात् स इत्यध्याह्रियते । स उक्तविशेषणविशिष्ट: श्रीरामः । भूत्यै संपदे सर्वविधसम्पत्त्यै । भूयात् सर्वाभीष्टप्रदोऽस्त्विति भावः। महिमाख्यनिधिः सर्वसिद्धिं दद्यादिति च व्यज्यते । अत्र घनश्रीरिति वाचकलुप्तोपमा । सा च श्लेषसंपादितसमानधर्मेति श्लेषसङ्कीर्णा । क्षणमात्रेण तरङ्गितत्वस्य तन्वन्निति शतृप्रत्ययलब्धसभङ्गीकरणतुल्यकालमङ्कुर समृद्ध्याधानस्य चायोगेऽपि योगवर्णनारूपातिशयोक्तिगर्भिता । प्राचीनाः खलु सङ्करस्त्रिविध इत्याचख्युः अङ्गाङ्गितासन्देहपदोदितत्वभिदया । केचित् समत्वादप्यङ्गाङ्गित्वमनेकधा [^1] The manuscript wrongly reads शस्त्रप्ररोहाणाम् . परिगणय्य [आहुः] । वाचातीतमतो मतो मदुदितोऽप्यर्थः सतां साम्प्रतम् । महिमाख्येति विशेषप्रार्थनाभिव्यक्ता ध्वनिः ॥ २ ॥ अथ विष्णुमायामय्या जगज्जनन्या लक्ष्म्या अवताररूपां जानकीं प्रसङ्गात्प्रार्थयति-- जयाय भूयाज्जनकात्मजा सा कुचेन कूलङ्कषगौरवेण । पतिव्रतौचित्यपरा पुरारिशरासगर्वं समकोचयद्या ।॥ ३ ॥ जयायेति - या वक्ष्यमाणलक्षणा जनकात्मजा जानकी । पत्युः नायकस्य व्रतमेव व्रतं यासां तादृशीनां स्वनायकानुष्ठितमेव व्रतं स्वयमनुतिष्ठन्तीना- मित्यर्थः । तासां यत् औचित्यं उचितकर्मानुष्टानमित्यर्थः तस्मिन् परा जाग- रूका सती स्वनाथेन श्रीरामचन्द्रेणानुष्ठितमेव स्वयमपि कुर्वाणा सतीत्यर्थः। कूलङ्कषं परिपूर्णम् गौरवं पृथुत्वं यस्य तादृशेन कुचेन स्तनेन साधनेन । पुरारिशरासस्य सुमेरो: । त्रिपुरसंहारावसरे महामेरो: शिवचापत्वादिति भावः गर्वं मत्तो गुरुतरः कोऽपि नास्तीत्यभिमानम् समकोचयत् व्यपोहयत्। संपूर्वात् " कुच शब्दे तारे " इति धातोः सङ्कोचार्थाण्णि- जन्ताल्लुङ् । ततोऽप्यस्यातिपृथुतया तद्दर्शनमात्रेण मेरु: स्वाभिमान- मत्यजदिति भावः । जनकसदसि श्रीरामभद्रेण स्पर्शमात्रेण शिवधनुषि भग्ने तस्य महासारत्वदुरारोपत्वादिकृतगर्वभङ्गस्य कृतत्वेन तादृशेन भर्त्रा समाचरितमेव स्वयमनुष्ठातुं शिवधनुर्गर्वसङ्कोचमुक्तविधया स्वयमप्यकरोत्किमिति भावः । सा एवं पातिव्रत्यपरिपालनधुरंधरा जानकी। जयाय विजयाय सङ्कल्पितसकलार्थलाभायेति भावः । भूयात् स्यात् । अत्र कविकल्पिते सीताकृतहरधनुर्गर्वसङ्कोचे स्वभर्तृकृतकर्मानुष्ठानपरत्वं न हेतुरिति तस्य तद्धेतुत्वप्रतिपादनेनासिद्धविषया हेतूत्प्रेक्षा व्यञ्जकाभावाद्गूढा । कूलङ्कषगौरवेणेति साभिप्रायविशेषण विन्यासात्परिकरसङ्कीर्णा ॥ ३ ॥ अथ बालकृष्णमधिकृत्य श्रेयः प्रार्थयति - मुधा रुदन्गर्भगृहे [^1] समेतामादातुमालिङ्गय हठेन राधाम् । कुर्वन्नखाङ्कान्कुचयोरमुष्या मायाशिशुर्मङ्गलमातनोतु ॥ ४ ॥ [^1] G. manuscript reads मुग्धारुदद्गर्भगृहे etc. मुधेति - गर्भगृहे वासभूमौ । "गर्भागारं वासगृहं" इत्यमरः । मुधा व्याजेन । रुदन् विलपन् सन् । वस्तुतः शोकातीतस्य विलापनिमित्ताभावेऽपि स्वावलम्बितशिशुवेषसमर्थनाय कपटरोदनं राधासमागमसङ्केतभूतमाचर- न्निति भावः । तथा आदातुं गृहीतुम् । समेतां प्राप्ताम् । रुदन्तमुपगृह्य समाश्वासयन्तीमित्यर्थ: । रोदनाख्यसङ्केतं विदित्वा सत्वरमागत्य कराभ्यामु- पगृहीतवतीमिति भावः । राधां गोपिकाम् । हठेन बलात्कारेण । औत्सुक्येनेति भावः । आलिङ्गय परिष्वज्य । अमुष्या राधायाः । कुचयो: स्तनयो: । नखाङ्कान् नखरविलेखनानि । कुर्वन् तन्वंश्च । मायाशिशु: मायया कपटेन शिशु: मायापरिगृहीतशिशुवेषः । उक्तविधया स्वाभिमतराधा- सङ्गलोलोऽपि प्रेयसीसमाह्वानतदाश्लेषणतत्कुचमर्दनानि सर्वलोक- प्रत्यक्षमनुतिष्ठन्नपि सर्वस्यापि स्वचेष्टितस्य शिशुसाधारण्यसंपादनपूर्वकं शिशुचरितेन स्वाचरितविटचरितमपलपन्निति भावः । मङ्गलं शुभम् । सर्वाभीष्टोपलक्षकमिदम् । आतनोतु विस्तारीकरोतु । आङ्पूर्वात् "तनु विस्तारे " इति धातोर्लोट् । अत्र मायाशिशुरिति शिशुत्वस्य मिथ्यात्वप्रतीत्या स्ववशमायत्वप्रतीत्या च जगदीशत्वेन स्वाभीष्टवितरणसमर्थत्वाभिव्यक्त्या च साभिप्रायविशेष्यकत्वात्परिकराङ्कुरालङ्कारः । तस्य सन्नन्त- विशेषणाभ्यां समर्थनाद्वाक्यार्थहेतुककाव्यलिङ्गेन बालस्वभाववर्णनरूप- स्वभावोक्त्या च सङ्करः । नन्वत्र "लट: शतृशानचावप्रथमासमानाधिकरणे" इति सूत्रेण मायाशिशुसामानाधिकरण्ये शतृप्रत्ययाप्रवृत्त्या क्रियान्वयस्य वक्तव्यत्वेऽपि मङ्गलाचरणक्रियायां रोदनस्य कुचयोर्नखाङ्काचरणस्य चान्वयानुपपत्तिः । न च प्रथमासमानाधिकरणेऽपि क्वचिद्भवतीत्युक्त्या "सन् देवदत्त : " इत्यप्युदाहृतमेवेति वाच्यम् । गुणक्रियावाचकादेव शतृ- शानचोर्निषेधः । न पुनर्द्रव्यजातिवाचकादित्यत्रैव तत्तात्पर्यादिति चेत्सत्यम्। मायाशिशुरित्यस्य मायया शिशुत्वमभिनयन्नित्यर्थस्यैव विवक्षया तदभिन- याचरणक्रियान्वयाभ्युपगमेनानुपपत्त्यभावादित्यलं पल्लवितेन ॥ ४॥ अथ सकलान्तरायसन्तमसमार्ताण्डं वेतण्डाननं विनायकमभिष्टौति- रदाग्रसञ्चूर्णितरत्नसानुरजोभरैरङ्कजुषो रमण्याः । सीमन्तसीमान्तरमादधानस्सिन्दूरितं दीव्यति सिन्धुरेन्द्रः [^1] ॥ ५ ॥ [^1] G. reads सिन्धुरेन्दुः । रदेति - सिन्धुरेन्द्रो गजश्रेष्टो विनायक इति यावत् । गजवदनत्वेन सर्वोन्नतत्वाच्च सिन्धुरत्वोपचार: ।रदाग्रेण दशनाञ्चलेन संचूर्णितस्य मसृणि ततयोद्धृष्टस्य रत्नसानो: सुमेरो: मेरुस्थितपद्मरागमणीनामिति भावः| 'रत्नसानुस्सुरालय: " इत्यमरः । रजसां परागाणाम् भरै: पु: । केवललौहित्य सारात्सिन्दूराद्वर्णतश्चाकचक्येन चातिशयितैरिति भावः । अङ्कजुष: स्वोत्सा- धिष्ठिताया इत्यर्थः । रमण्याः प्रियायाः, वल्लभाख्याया इति भावः । सीमन्तसीमाया: अलकावधिदेशस्य अन्तरं अवकाशम् ।" अन्तरमवकाशा वधिपरिमाणे " इति केशवः । सीमन्त इति शकन्ध्वादित्वात्पररूपम् । ललाटान्तमध्यदेश इति यावत् । सिन्दूरितं असिन्दूरं सिन्दूरं सम्पद्यमानं काश्मीराङ्कितमित्यर्थः । आदधानः कुर्वन् सन् । आङ्ङ्गूर्वाद्दधातेः कर्तरि आत्मनेपदे शानच् ।दीव्यति विहरति । अनितरसुलभातिशयितालङ्कारेणा- धिकप्रीतिमुत्पादयन्त्रिलसतीति भावः । वल्लभागणपतेरेव क्षिप्रप्रसादन इति नाम्ना शीघ्रवरप्रदातृत्वस्य सर्वसंप्रतिपन्नतया तथात्वेनेह सङ्कीर्तनमिति भावः । अत्र सिन्दूरीकरणस्वरूपयोग्यत्वाभिप्रायगर्भस्य रत्नसानुपदस्य विशेष्यवाचकस्य सन्निवेशात्परिकराङ्कुरालङ्कारः । न चात्र रत्नसानो रजोभरांशे विशेषणत्वात्परिकर एवेति वाच्यम् । "साभिप्राये विशेषणे" इति परिकरलक्षणे विशेषणपदस्या भेदरूपसामानाधिकरण्येन क्वचिज्जात्यादिवाचकपदान्वयन एव प्रतिपादनात् । इह तु सम्बन्धसामान्य परषष्ठीतत्पुरुषाश्रयणाद्रजोभरांशे उक्तविधया विशेषणत्वाभावेन तस्य स्वतो गुणवाचकत्वेऽपि जात्यादिवाचकपदान्तरासान्निध्यात्स्वतन्त्रतया विशेष्यवाचकत्वस्यैव निराबाधत्वादित्यलं विस्तरेण । उदात्तालङ्कारः । परिकराङ्कुरेण संसृष्टिरित्यन्ये ॥ ५ ॥ अथ स्वप्रारिप्सितप्रबन्धस्य विद्याप्रपञ्चरूपतया निखिलविद्यालम्बनभूतसरस्वतीप्रसादसापेक्षतां निश्चित्य तस्याः प्रसादमाशासानस्तदारचित- निजभक्त जनानुग्रहप्रतिपादनपुरस्सरं भूमौ भारत्याः प्रथमावतारसरणि भगवन्तं वल्मीकजन्मानं मुनिमेवादौ प्रार्थयतेउन्मीलयेदुक्तिभरं समग्रं वल्मीकजन्मा कविवल्लभो मे । वाणी सुवृत्ताप्यभिसारिणीव वत्रे यमुल्लङ्घितकाननाळि: ॥ ६ ॥ उन्मीलयेदिति – यं वाल्मीकिम् । वाणी वाङ्मया सरस्वती । सुवृत्ता शोभनवसन्ततिलकादिवृत्तशालिनी । अन्यत्र सुचरित्रापि । अभिसारिणीव पुंश्चलीव । "कान्ताभिसरणोद्युक्ता स्मरार्ता साभिसारिका " इत्यमरः [^1]। लक्षणेत्यर्थ: (?) i तद्व्यापारमेवाह । उल्लङ्घिता अतिक्रान्ता त्यक्तेति यावत् कस्य ब्रह्मणः आननानां वदनानां आळि: पङ्कि: मुखचतुष्टयमित्यर्थः यया तादृशी सती । वाल्मीके: पूर्वं क्वापि छन्दोरूपाया भारत्याः प्रसरश्चतुर्मुख- मुखावलिमन्तरा नाभूदिति भावः । अन्यत्र उल्लङ्घिता अतिक्रान्ता काननानां वनानां आळिर्यया तादृशी सती । क्वचित्सङ्केतमुद्दिश्य रहोगमनशीलाया विविक्तवनमार्गाश्रयणस्य सुप्रसिद्धत्वादिति भावः । वव्रे वृतवती समाश्रितवती स्वयमेवानुग्रहवतीत्यर्थः । विद्याप्राप्तिहेतुभूत- गुरूपासनतदुपदेशग्रहणतद्भ्यासादिश्रमलेशविनैव निखिलविद्याशेव- धिरभूदिति भावः । अत्र सुवृत्तेति कथनात् यथा कुलाङ्गनापि निरतिशय लावण्यनिधिं कमपि युवानमालोक्य निजभर्तारं मनसापि तदितरा ननुसन्धानादिकं निखिलं निजचरित्रञ्चातिलङ्घ्य कामपारवश्येनान्यम् आश्रयति तद्वदित्युक्त्या वाल्मीकौ वेधसोऽप्याधिक्ये वक्तव्ये "भारत्या: सुन्दर: सुधीः " इत्यभियुक्तोक्त्या ब्रह्मातिशायिप्रज्ञाप्रागल्भ्यं वाल्मीकौ प्रतीयत इति व्यतिरेकालङ्कारो व्यज्यते । वल्मीकात् वामलूरो:।" वामलूरुश्च नाकुश्च वल्मीकं " इत्यमरः । जन्म उत्पत्तिः निष्क्रमणमिति भावः । अयमेव कवि: पुरा व्याधरूपेण वने प्राणिहिंसां कुर्वाणस्सप्तर्षीणामनुग्रहेण श्रीराममन्त्रमपक्रममुपसंगृह्य तमेवावर्तयन् यथाक्रमतामापाद्यमानेन तेन राममन्त्रेण भगवन्तमनुसन्दधानो भक्तिपारवश्येनाचञ्चलतया तपसि स्थितश्चिरात्परितः प्रसर्पद्वल्मीकसन्तानतिरोहिताकृतिर्बहोः कालात्पुन- रासेदुषां महर्षीणामनुग्रहेण महर्षित्वमाससादेति कथात्रानुसन्धेया । तादृशो वल्मीकजन्मा । मे मम । समग्रं सकलम् । उक्तिभरं वाग्जालम् । उन्मीलयेत् विकासयेत् । उत्पूर्वात् "मील निमीलने " इति णिजन्ताद्धातोर्विधिलिङ् । अत्र विकासः प्रसिद्धि : वाल्मीकेरनुग्रहलभ्येति भावः । ततश्च या भारती [^1] The quotation under reference does not occur in the Amarakosa. The definition of अभिसारिका given there is :– कान्तार्थिनी तु या याति सङ्केतं साभिसारिका । The extract given in the commentary occurs in the Pratāparudrīya. वल्मीकजन्मानं निरतिशयप्रतिभाप्रतिपादनेन निखिलकविकुलसार्वभौममा कलय्य तदारचितमपि रामायणमप्यखिलोपलालनीयं अतानीतू सैषा ममापि मनीषाविशेषविश्राणनेनानुग्रहमारचय्य मदीयमपीदं काव्यं सर्वोपादेयमातनोत्विति प्रार्थनाभिव्यज्यते । अत्र भारत्या अभिसारिणी- साम्यवर्णनादुपमा । सा च सच्चरित्रांप्यभिसारिणीवेति विरोधस्य छन्दश्शास्त्रीयवृत्तपरतया परिहाराद्विरोधाभासेन, काननाळिरिति सुवृत्तेति च सभङ्गभङ्गश्लेषाभ्यां चानुविद्धेति सङ्करः ॥६॥ अथ मूर्तित्रयवेदत्रयस्वरत्रयव्याहृतित्रयलोकत्रयतेजस्त्रयाग्नित्रयादिवदुत्पत्तिक्रमानुसारात्सर्वलोकप्रसिद्धानां रामायणभारतभागवतानां महाप्रबन्धाना- मन्यतमस्य कर्तु: संस्मृताववसरसङ्गयानुपदबुध्यारूढस्य भगवन्नारायणांशस्य व्यासस्य स्वरूपतः प्रतिपादनं महासाहसं मन्वानस्तदीयां महाभारताख्यां भारतीमनुसन्धत्तेउत्तालशब्दोचितचारुपादन्यासा विचित्राभिनयव्यवस्था वैयासिकी भारतवासनाढ्या सरस्वती[^1] दीव्यति लासिकेव ॥७॥ उत्तालेति - उत्तालानां गम्भीराणां शब्दानाम् । उचित: अनुरूपः । अत एव चारु: रमणीयः । तत्तद्रसानुगुणयोः प्रयोगादास्वादनीय इति भावः । पादानां पद्यचरणानाम् न्यासो विन्यसनं यस्यां सा । अन्यत्र उत् उद्गतानाम् उदितानामिति यावत् । अभिनेयतत्तद्विशेषद्योतकतया प्रपञ्चितानामिति भावः । ताळशब्दानां कांस्यवाद्यध्वनीनाम् उचिताः तदानुगुण्येन प्रपञ्चिताः अत एव चारवः अवैषम्यादतिमनोहरा: पादन्यासा: चरणविक्षेपा यस्यास्तादृशी । तथा विचित्रा: विस्मयनीयाः अभिनयस्य तत्तदुपाख्यानस्य व्यवस्था: विन्यसनानि यस्याम् । अन्यत्र विचित्राणां नानाविधानां शृङ्गारादिरसाभिव्यञ्जकतया सात्त्विकाङ्गिकाद्यनेकभेदवतां अभिनयानां अनुकरणानां व्यवस्था विवेचनं यस्यां तादृशी । यद्वा विचित्रा प्रयोक्तृ- चातुर्यानुरोधादत्याश्चर्यकारिणी अभिनयानां व्यवस्थेति पूर्ववत् । तथा भारतानां भरतवंशजानां युधिष्ठिरादीनां [^1] सा भारती is another reading. वासनया चरितेन आढ्या पूर्णा । विशेषात्तच्चरितप्रतिपादिकेति भावः । अन्यत्र भारतया भरततन्त्रविषयिण्या वासनया बहुतराभ्यासदृढीकृत- संस्कारेण आढ्या अन्तरिता । लासिकी नर्तकीव । दीव्यति प्रकाशते । द्योतनार्थकाद्दीव्यतेः कर्तरि लट् । सकलजगद्विख्याता भवतीति भावः । उपमालङ्कार: श्लेषानुप्राणित इति सङ्करः । अत्र चतुर्थपादे उपेन्द्रवतज्रा- लक्षणादुपजातिवृत्तम् । अन्ये तु सा भारती दीव्यतीति पाठमाहुः ॥ ७ ॥ अथ पूर्वोक्तक्रमानुरोधेन परमभागवतस्याजन्मब्रह्मनिष्ठस्य शुकस्य वाणी- मभिष्टौति-- अनन्तशाखागमपक्षपातजुषः प्रकृत्या हरितत्त्वभाजः । शुकस्य वाणी सुकृतैकलभ्या न कस्य वानन्दभरं विधत्ते ॥ ८ ॥ अनन्तेति- अनन्ता: बह्वयः शाश्वता वा शाखा: काठकादयः येषां तेषु आगमेषु पक्षपातं विश्वासं अवैदिकेषु जिहासां चेति भावः । जुषति प्राप्नोतीति तादृशस्य । अन्यत्र अनन्ताः अपरिमेया: शाखा: विटपा येषां तेषु आगमेषु वृक्षेषु पक्षाभ्यां छदाभ्यां पातं प्राप्तिं जुषतीति तादृशस्य । प्रकृत्या स्वभावेन जन्मनैवेत्यर्थः । हरे: पुरुषोत्तमस्य तत्त्वं स्वरूपम् भजति अव- गच्छतीति तादृशस्य गुरूपसर्पणादिकमन्तरा स्वतःसंपन्नब्रह्मज्ञानस्येति भावः । अन्यत्र प्रकृत्या जातिम्वभावात् । हरितत्वं श्यामवर्णत्वम् भजतः । शुकस्यशुकाख्यब्रह्मर्षेः कीरस्य च । सुकृतेन पुण्येन एकेन केवलेन लभ्या प्राप्या । पुण्यवतां सुलभा पापिनामलभ्येत्यर्थः । अनेकजन्मसंपादित- सुचरित: परिपाकेनैव भागवतपरिशीलनप्रवृत्तिर्भवतीति भावः । अन्यत्र सुकृतेन शुक्रस्यैव पूर्वकृतपुण्यविशेषजनितवासनावशेनेति भावः । लभ्या प्राप्या । अकृतसुकृतानां कीराणां वचनरचनाभावस्य दृष्टचरत्वादिति भावः। यद्वा सुष्ठु कृतं करणं शिक्षाविशेषः तेनैकेनैव लभ्या न पुनः स्वच्छन्दवनचारिणामिति भावः । वाणी भागवतरूपा प्राधान्येन भगवच्चरितप्रपञ्चनरूपा कीरवाणी च । कस्य वा आनन्दभरं स्वात्मानन्दाधिगमं ब्रह्मावगतिमिति यावत् । अन्यत्र आनन्दभरं प्रीत्यतिशयम् । न विधत्ते न कुरुते । सर्वेषामानन्दाधिगमो दृश्यत एवेति भावः । अत्र विशेष्यविशेषणैस्सर्वैरप्यप्रकृतशुकवृत्तान्तप्रतीत्या प्रकृताप्रकृतश्लेषो ध्वनिरित्यन्ये । उपेन्द्रवज्रावृत्तम् ॥ ८ ॥ एवमपरिमेयमहिमातिशयान्महर्षींस्तदुपन्यस्तनिखिलश्रुतिशिरस्सारभरिता- न्महाप्रबन्धांश्चानुसन्धाय सांप्रतं कविकुलतिलकं कालिदासं प्रस्तौति - उदञ्चितोच्चावचरागकालीवीटीरसासारविवर्तमूर्तिः । सितायते मुक्तिरहो यदीया चित्ते स जागर्ति चिरं कवीन्द्रः ॥९॥ उदश्चितेति-उदञ्चितः उद्भूतः उच्चावच: नानाविध : क्षणं बिम्बफलतुल्य: क्षणंजपाकुसुमसम: ततश्चेन्द्रकोपोपम इत्येकस्यैव बहुविधत्वात् । राग: लौहित्यं यस्य तादृशस्य कालीवीटीरसासारस्य देवीप्रदिष्टताम्बूल- रसधारायाः प्रसादपरवशमातङ्गोमुखकमलविनिर्गत्वरस्य प्रणतप्रह्वीभूत- काळिदासवदनपरिगृहीतस्येति भावः । विवर्ता रूपान्तरात्मिका मूर्तिः वाग्झरीस्वरूपं यस्यास्तादृशी । देवीविश्राणितवीटीरसस्यैव कविता- रूपतया परिणतत्वादिति भावः । यदीया काळिदाससम्बन्धिनी । सूक्ति: सरसमधुरा वाणी । सितायते शर्करावदाचरति । सितायते श्वेतीभवतीति च व्यज्यते । सिताशब्दादाचारार्थे क्यङ् । अहो इत्याश्चर्ये । अतिलोहित- वीटीरसमूर्तेंर्धवलीभवनमद्भुतमित्यर्थः । सः कवीन्द्रः काळिदासः । चित्ते हृदये । ममेति शेष: । चिरं जागर्ति सदा प्रतिवसति । सन्ततं तदनुसन्धान- परोऽहमिति भावः । अत्र वीटीसमर्पणसमनन्तरमेव कालिदासमुखादति- मधुरतरकवितामृतोद्गिरणेन निमित्तेन वीटीरस एव साहितीविवर्तीपादा- नतयाध्यवसीयते । स च वीटीरस एव अल्पपात्रपरिपूरितबहूदक- प्रत्यावर्तनवद्वाग्झरीरूपेण प्रावर्ततेति वीटीरसाभेदसंभावनारूपोत्प्रेक्षानु- प्राणितोऽतिलोहितस्य धवलीभवनरूपविरोधस्य शर्करायत इत्याभासी- करणरूपो विरोधाभासः । स च शर्करावदाचरतीत्युपमासापेक्षेति सङ्करः । अत्रेन्द्रवज्रोपेन्द्रवज्रयोः प्रस्ताराव्यवहितयोर्मेळनादुपजातिवृत्तम् । एवमन्यत्राप्यूह्यम् ॥ ९ ॥ अथ काळिदाससूक्तेश्शर्करात्वेन वर्णनमयुक्तमित्यभिप्रायवानाह- काळीमुखोद्यद्धनसारवीटीसौरभ्यसौलभ्यजुषा यदुक्त्या । सितासिताजायत लज्जितेव स काळिदासः स्तुतिगोचरः किम् ॥ काळीति – सिता शर्करा । काळ्या: गौर्या : मुस्वात् वदनात् उद्यन्त्याः आविर्भवन्त्याः वनसारवीट्याः कर्पूरमिश्रितताम्बूलस्य सौरभ्यस्य परिमळस्य सौलभ्यं अप्रयासोपलब्धिम् जुषति प्राप्नोतीति तादृश्या । यदुक्त्या कालिदासवाण्या निमित्तभूतया । लज्जितेव ह्रीणेव । सिता धवळा। अजायत । उत्कृष्टत्वेन प्रख्यातस्य स्खापेक्षयात्युत्कृष्टस्य संभवे 'संम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते' इति न्यायाल्लज्जया धवलीभावस्य प्रसिद्धत्वादिति भावः । अन्यथा माधुर्यवतां मकरन्दादीनामिव पाटलवर्णत्वं कुतो न स्यादित्याशयः । स एवं परदेवताप्रसादसमासादितसर्वातिशा- यिवाङ्माधुरीक: काळिदासः । स्तुतेः स्तवस्य । किं गोचरः विषय: किमु ? अविषय एवेत्यर्थः । तदीया गुणास्सामस्त्येन केनापि वक्तुमशक्या एवेति भावः । अत्र स्वाभाविकशर्कराधावळ्ये लज्जाहेतुत्व सम्भावना हेतूत्प्रेक्षा । वस्तुतो लज्जाभावादसिद्धविषया । इत्थं च कालिदासवाक् शर्करातिशायितया ताद्रूप्यवर्णनमयुक्तमिति भावः ॥ ततश्च मिळितयोः पद्ययोराक्षेपालङ्कारः ॥ १० ॥ अथ भवभूतिं प्रार्थयते-- यो मालतीमाधवयोगहृद्यः प्रायो रसालोचितभव्यपद्यः । आरामदेश: कवितालतानामामोददोऽयं भवभूतिरस्तु ॥ १५ ॥ य इति – यः भवभूति: । मालती नाम काचन नायिका माधवो नाम तन्नायकः तयोर्योगः परिणयः तेन हृद्य: रमणीयः । "हृदयस्य प्रिय: " इत्यनेन यत्प्रत्ययः । मालतीमाधवीयाख्यप्रकरणरूपकाचरणेन सकलसहृदयहृदयानन्दजनक इति भावः । अन्यत्र मालती वासन्ती लता माधवो वसन्तः तयोर्योगेन मेळनेन हृद्यः मनोहरः । तथा प्राय: प्रायेण । रसैः शृङ्गारादिभिः आलोचितानि हृदयानन्दितयानुभाव्यमानानि । भव्यानि कुशलानि "भव्यगेय " इत्यादिना कर्तरि यत्प्रत्ययः । अर्थतः शब्दतश्चात्यन्तमधुराणीति भावः । पद्यानि श्लोका यस्य तादृशः । "पदान्यत्र दृश्यन्ते " इति यत्प्रत्ययः। अत्र एकैकस्मिन्नेव सर्वेषां रसानामस्फुरणाल्क्वचिद्रूपस्फुरणाद्वा प्राय इति । अन्यत्र प्रायो रसालै: चूतैः "आम्रश्चूतो रसाल" इत्यमरः उचितया अनुरूपया योजिता भव्या मनोज्ञा प्रच्छायशीतलत्वेन मृदुशाद्वलसिंकतिलत्वादिना सुखसञ्चरणक्षमेति भावः । पद्या सरणिर्यस्मिन् तादृशः । रसाला एव उद्याने भूयसा मार्गवर्तिनो भवन्तीति भावः । कविता साहित्य : ता एव लतास्तासामारामदेश: उद्यानभूमिः भवतीति शेषः । अयं ईदृशो भवभूतिः भवभूतिनामा कविः । भवात् ईश्वरात् भूति: वाग्विभूतिः यस्येति व्युत्पत्त्या महेश्वरानुग्रहलब्धविद्यावैशद्यो वरकविरिति प्रतीयते । तेन पार्वतीपरमेश्वर योरनुग्रहभाजनीभूतयोर्द्वयोः काळिदासभवभूत्योरव्यवधानेन प्रतिपाद- नात्परस्परसंश्लिष्टयोरुमामहेश्वरयोरभिव्यक्त्या कवेः तदुभयविषय करतिभावो व्यज्यते । आमोददः आनन्दातिशयप्रदाता सौरभ्यसंपादकश्च । अस्तु भूयात् । न इति शेषः । अत्र उक्तविशेषणविशिष्टस्य कवेरेवंविधो- द्यानत्वरूपणात्समस्तवस्तुविषयकं सावयवं विशिष्टरूपकमलङ्कारः । तेन तथाविधोद्यानस्येव कवे: स्वामोदप्रदातृत्वमन्पायमिति व्यज्यते ॥ ११ ॥ अथ माघकविं प्रस्तौति माघाय माघं भवतान्मुकुन्दकेळीकथावर्णनपुण्यभाजे । स्वर्गावरोधा इव यस्य वाचः स्वैरं भजन्ते सुरसार्थशय्याः ॥ १२ ॥ माघायेति – यस्य कवेः । वाच : सूक्तयः । स्वर्गावरोधा इव सुरलोकान्तः- पुराणीव । सु शोभना: रसाः शृङ्गारादयः अर्था उत्प्रेक्षागोचराः शय्या: रसानुगुणपदविन्यासरूपाः । अन्यत्र सुराणां इन्द्रादिदेवानां सार्थस्य समूहस्य । "सङ्घसार्थौ तु जन्तुभिः " इत्यमरः । शय्याः पर्यङ्कान् । भजन्ते लभन्ते । प्राप्त्यर्थात् "भज सेवायां " इति धातोर्लट् । यत्तदोर्नित्यसम्बन्धा- त्तस्मा इत्यध्याहार्यम् । तादृशाय । अथ च मुकुन्दस्य कृष्णस्य केळीकथायाः विहारचरितस्य वर्णनेन कथनेन शिशुपालवधाख्यमहाकाव्य विरचनेनेति भावः । पुण्यं भगवत्कथासङ्कीर्तनसम्पन्नं सुकृतं भजतीति तादृशाय । माघाय माघ- नाम्ने महाकवये । अघं दुःखं दुरितं वा । " अघं दुरितदुःखयोः " इति विश्वः । मा भवतात् मा भूत् । निषेधार्थकशब्दयुक्तादाशीरर्थाद्भवतेर्लोट् । सर्वदा सुखसमृद्धः सुकृतसन्तानसम्पन्नश्च भूयादित्यर्थः । श्लेषालङ्कारः ॥ १२ ॥ अथ भारविं प्रस्तौति - स भारविर्दीव्यति पादबृन्दैर्मन्देहसंमोहनमादधानैः । धनञ्जयस्फूर्तिविधायिभिस्सत्पद्योदितैर्व्यञ्जितभावभेदः॥ १३ ॥ स इति - सः प्रसिद्धः भारवि: भारविर्नाम कविः । अन्यत्र सभा: रविरिति पदच्छेदः । भासा दीप्त्य सहितः सभास्तादृशो रविः सूर्यः । मन्देहानां मन्दबुद्धीनाम् । यद्यपीहाशब्दस्येच्छापरत्वं तथापीच्छाया बुद्धिजन्यत्वात्त- त्समानविषयत्वाद्बुद्धावौपचारिकः । यद्वा मन्देहानां मन्दोद्यमानामित्यर्थः । " ईहोद्यमेच्छया: " इति रत्नमाला । तेषां संमोहनं सम्यगर्थानवबोधम् । आदधानैः विदधानैः । अबुद्धिमतां बुद्धिमतामपि मन्द्योद्यमानां गूढव्यङ्ग्यतया ज्ञटित्यर्थावबोधाजनकैरिति भावः । अन्यत्र मन्देहनाम्नां दानवानाम् संमोहनं सन्तापातिशयजनितां मूर्छामादधानैः । "रक्षांस्यादित्यं योधयन्ति " इत्यादि श्रुतेः । तथा धनञ्जयस्य अर्जुनस्य स्फूर्तिं ख्यातिं विदधतीति तादृशः । अनेनैव कविना किरातार्जुनीयाख्ये काव्ये धनञ्जययशोविशदीकरणादिति भावः । अन्यत्र धनञ्जयस्य अग्नेः । "वीतिहोत्रो धनञ्जयः " इत्यमरः । स्फूर्तिं रात्रौ विप्रकृतदेशप्रस्फुरणं विदधतीति तादृशैः । "अग्निं वा वादिस्यः सायं प्रविशति । तस्मादग्निर्दू- रान्नक्तं ददृशे " इति श्रुतेः । तथा सत्पद्योदितैः सत्सु साधुषु अदोषसगुण सालङ्कारत्वादिविशिष्टतया विद्वदुपललितेष्विति भावः पद्येषु श्लोकेषु उदितैः प्रयोजितैः । पादबृन्दैः पद्यचतुर्थांशकदम्बैः । पादशब्दस्य पदपरत्वमाश्रित्य सुबन्तादिपदजालैरिति वा । अन्यत्र सतां नक्षत्राणां पद्यायां सरणौ गगनमार्ग इत्यर्थः । उदितैः प्रवृत्तैः । पादबृन्दै: रश्मिजालैः । पादा रश्यङ्घ्रितुर्यांशा : " इत्यमरः । व्यञ्जिताः व्यञ्जनाख्यया वृत्त्या ध्वनिता: भावानां रत्यादीनां वस्त्वलङ्काररसादीनां च भेदा: प्रपञ्चा: येन तादृशस्सन् । अन्यत्र व्यञ्जिताः प्रकाशिता: भावानां द्रव्यादिपदार्थानां भेदाः परस्परवैलक्षण्यं येन तादृशस्सन् । दीव्यति प्रकाशते । चमत्कृतार्थकल्पकत्वेन सकललोक- प्रकाशकारितया च सर्वाशंसनीयो भवतीति भावः । प्रकृताप्रकृतश्लेषः ॥ १३ ॥ अथ बाणकवि प्रस्तौति-- बाणो धुरीणः कविपुङ्गवेषु प्रकाशतां भव्यफलोदयश्रीः । अमुञ्चमानोऽपि गुणं परेषां विव्याध मर्माणि विशेषतो यः ॥ १४ ॥ बाण इति – कविपुङ्गवेषु कविश्रेष्ठेषु काळिदासादिषु मध्ये । धुरीण: धूर्वहः । "खस्सर्वधुरां " इति केवलादपि खप्रत्ययः । कविकर्मनिर्वाहक इत्यर्थः । अन्यत्र कविपुङ्गवेषु पक्षिवर्येषु । धुरीण: शीघ्रपातादिपक्षवत्कर्म निर्वाहक इत्यर्थः । "विकविः पतग: पतत् " इति श्रीहर्ष: । बाणस्यापि पक्षवत्तया तत्कर्माचरणस्यानपायादिति भावः । अत एव भव्यफला कुशलप्रयोजनवती उदयस्य उत्पत्ते: श्री: सम्पत् यस्य समयाचारेण स्वसूक्त्य भगवद्गुणादिवर्णने च जन्मसाफल्यं प्राप्तमिति भावः । अन्यत्र भव्यं रमणीयं फलं काळायसबाणाग्रनिवेशितशल्यम् । "फलमिष्वग्रे सस्ये" इति रत्नमाला । यस्याः भव्यबालायाः उदयस्य मुखप्रदेशस्य श्री: शोभा यस्य तादृशः । य: बाणकवि : सायकश्च । गुणं प्रतिभाप्रवचनादि- कम् । अन्यत्र, मौर्वीं । "मौर्वी ज्या शिञ्जिनी गुण: " इत्यमरः । अमुञ्चमानः अविजहन्नपि । विशेषतः समधिकतया । परेषां प्रतिभटविबुधानां कवीनां च । मर्माणि न्यक्कारहेतून् दोषान् । विव्याधबिभेद दोषोद्धाटनादिना परानभ्यभवदिति भावः । अन्यत्र अमुञ्चमानोऽपि अत्यजन्नपि । केवलमौर्व्यां सन्धायाप्रयुक्तोपीत्यर्थः । विशेषतः लक्ष्ये प्रयुक्तो यथा शत्रूणां मर्माणि भिन्द्यात्ततोऽधिकतयेति भावः । परेषां शत्रूणाम् । मर्माणि हृदयादिस्थानविशेषान् । विव्याध बिभेद । सः बाण : बाणनामा कविः, सायकश्च । प्रकाशतां दीव्यतु । प्रपूर्वात् काशृदीप्ताविति धातोर्लोट् । अत्र सायकपक्षे मौर्वींसंहितमात्रस्याप्रयुक्तस्यापि बाणस्य विशेषतः परमर्मविदा- रकत्वविरोधस्य, कविपक्षे निखिलगुणवतः प्रतिवादिमर्मोद्धाटयितृत्वार्थेना- भासीकरणाद्विरोधाभासालङ्कारः ॥ अथ मयूरनामानं कविं प्रशंसति - मयूरनामा कविमल्ल एषः चकास्ति सच्चन्द्रकलाळिकीर्तिः । यश्शारदाभ्यागममप्यवाप्य स्फुरत्कलापाळि विजृम्भते स्म ॥१५॥ मयूरेति – यः मयूरकवि : बर्ही च। शारदाया: सरस्वत्याः अभ्यागमं समागमम् । अवाप्य लब्ध्वापि । सरस्वतीप्रसादेन सरससाहितीमभ्युपेत्येति भावः । अन्यत्र शरदं शरत्कालसम्बन्धिनं अभ्यागमं समागममवाप्यापि मयूरोत्साहहेतुभूतवर्षासमयव्यपगमे समापतितेऽपीति भावः । सतां नक्षत्राणां चन्द्रकलानां इन्दुखण्डानां च आळि: पङ्क्तिरिव जगद्भासकेति भावः, कीर्तिः प्रशस्तिर्यस्य तादृशस्सन् । अन्यत्र सन्ति विद्यमानानि विस्पष्टपरिदृष्टानीति भावः । चन्द्रकाणि चन्द्रकलाकारचकच्चक्रबिन्दु- जालानि । "समौ चन्द्रकमेचकौ " इत्यमरः । तैः लालिनी लसमाना कीर्तिः बर्हभरः यस्य तादृशः सन् । "बर्हः स्तवेऽपि कीर्तिः स्यात् " इति वामनः । ताण्डवावसरे पक्षोपपक्षप्रसारणेन प्रकटितचन्द्रकतया नृत्यन्निति भावः । स्फुरन्ती प्रकाशमाना कलानां विद्यानां पाळि: समूहो यस्मिन् कर्मणि तथा । अन्यत्र स्फुरन्ती विलसन्ती नृत्यावसरप्रसारितेति भावः । कलापानां मयूरपक्षतीनां आळि : यस्मिन् कर्मणि तया । " कलापो भूषणे बर्हे " इत्यमरः । विजृम्भते स्म विचकाशे । विपूर्वात् "जृभीगात्रविक्षपे" इति धातोरात्मनेपदे लट् । स्मयोगाद्भूतार्थता । अन्यत्र ननर्तेत्यर्थः । स इत्यध्याहारः । स एष यथोक्तगुणः, मयूर इति नाम नामधेयं यस्य सः । कविमल्लः कविश्रेष्ठ: अन्यत्र पक्षिश्रेष्ठश्च । चकास्ति भासते ।"काशृ दीप्तौ " इति धातोर्लट् । अत्र मयूराणां वर्षास्वेव प्रमदातिशयस्य प्रत्युत शरदि खेदस्य कविलोकप्रसिद्धावपि शरदि मयूरविजृम्भणरूपविरोधस्य कविपक्षे सारस्व[त]समागमसम्पन्नस्य निखिलविद्याविलासवत्तया प्रकाशनरूपार्थे- नाभासीकरणाद्विरोधाभासालङ्कारः । कविपक्षे उपमानुप्राणितः ॥ १५ ॥ अथ क्षेमेन्द्रकविं प्रस्तौति- क्षेमेन्द्रनाम्ने कविपुङ्गवाय [^1] क्षेमाणि भूयासुरलं यदीया [^2] । कवित्वधारा करमाददाना मन्दं विधत्ते मकरन्दमद्धा ॥ १६ ॥ [^1] G. कविवल्लभाय [^2] G. यदीया: क्षेमेन्द्रेति – यदीया क्षेमेन्द्रकविसम्बन्धिनी तत्प्रणीतेत्यर्थः । कवित्वधारा साहित्यधोरणी । धारात्वरूपणाद्रसमयीति व्यज्यते । करं करपदम्, " स्वं रूपं शब्दस्य " इत्यनुशासनात् । मधुवाक् मकरन्दपदावयवीभूतं ककाररेफात्मकं पदमिति भावः । तदेव करं राजदेयबलिविशेषम् । "राजदेयबलौ कर:" इति विश्व: । आददाना गृह्णती सती । मकरन्दं मधु । अलं अत्यन्तम् । मन्दं मकरन्दपदे उक्तविधया व्यपगतकरपदावशिष्ट- मन्दपदवाच्यतया अत्यल्पमाधुर्यंं विधत्ते विदधाति । [अद्धा] ध्रुवं सत्यम् । क्षेमेन्द्रकवितारसास्वादात्पूर्वं अतिमधुरत्वेन मकरन्दमनुभूतवतामेव सहृदयानां तत्कवितास्वादसमनन्तरमेव क्षौद्ररसेऽत्यल्पत्वबुध्युदयेन निमित्तेन सकलमधुरवस्तुजातविजेत्र्या क्षेमेन्द्रकवित्वधारया पराजितमकरन्दसकाशात् तदीयसारे तन्नामान्तरावयवीभूतकरपदे श्लेषेण राजदेय बलित्वेनाध्यवसिते बलिरूपेणापहृते परिशिष्टमन्दपदवाच्यतदर्थानुरोधाच्च मन्दपदवाच्योऽभूत्किमिति भावः । तस्मा इत्यध्याहार्यम् । तस्मै क्षेमेन्द्र इति नाम यस्य तादृशाय । क्षेमाणि कुशलानि । भूयासुः भवतेराशिषि लिङ् । अत्र कवित्वधाराकृतमन्दीभवनकर्मणि तत्कृतमकरन्दसकाशात् करादानं वस्तुतोऽसदपि शब्दार्थोभयसाधारणकरपदश्लेषमूलाभेदातिशयोक्ति- सम्पन्नमहेतुरेव हेतुत्वेनोपन्यस्तमिति हेतूत्प्रेक्षा ॥ १६ ॥ अथ वामनकविं प्रस्तौतिपदेन दिव्यध्वनिभासुरेण रसोर्मिमग्नात्रचयन्कवीन्द्रान् । दूरीकृतोन्मेषदुरीहकाव्यः स वामनो भाति समुन्नतश्री: ॥ १७ ॥ पदेनेति – दिव्येन वाच्यातिशायितया लसमानेन । ध्वनिना व्यञ्जनया भासुरेण शोभमानेन । अन्यत्र दिवि अध्वनीति पदच्छेदः, गगनमार्ग इत्यर्थः। भासुरेण प्रकाशमानेन । पदेन सुबन्ततिङन्तादिना; जाता- वेकवचनम्, पदैरित्यर्थः। एकेनैव पदेन सहृदयाह्लादे कृते किमु वक्तव्य- मनेकैरिति तदीयप्रबन्धस्याति प्रशस्तत्वं व्यज्यते । अन्यत्र चरणेन । कवीन्द्रान् महाकवीन् सहृदयानित्यर्थः । अन्यत्र पक्षिमुख्यान् । इदं च गगनचारिणां सर्वेषामुपलक्षणार्थम् । रसानां शृङ्गारादीनाम् । ऊर्मिषु तरङ्गेषु मग्नान् निमज्जितान् स्वीयसाहितीरसास्वादमुदितानिति भावः । अन्यत्र रसानां सलिलानां ऊर्मिषु मग्नान् स्वीय चरणाङ्गुष्ठनखनिर्भिन्नविध्यण्डविनिसृतस्वर्गङ्गातरङ्गसंवलितानितिभावः । रचयन् कुर्वन् । तथा दूरीकृत: दूरनिरस्त: उन्मेष: विकास : प्रचार इति यावत् येषां तादृशानि । दुरीहाणां मन्दमतीनां कुकवीनामिति भावः । काव्यानि प्रबन्धा येन तादृशश्च सन् । अस्य कवितारसानुभवे कुकविप्रबन्धा निरस्ता भवन्तीति भावः । अन्यत्र दूरीकृत: निराकृतः, अपुनरुद्भवं यथा तथा स्वरूपनाशं गमित इति भावः । उन्मेष: चक्षुरुन्मीलनं यस्य तादृशः । अत एव दुरीहः भाविकार्यविचारविधुरः । काव्यः शुक्रः । "शुक्रो दैत्यगुरुः काव्यः" इत्यमरः । येन तादृशः काणीकृतभार्गव इति भावः । अत्र वामनावतारे पदत्रयपरिमितां भुवं याचते भगवते तां प्रदातुमुद्यते बलौ तत्कर्मविदितवता भार्गवेण प्रतिषिद्धेऽपि प्रदानमण्यसंमन्यमाने दातुं प्रवृत्ते कुण्डिजलनिर्गममार्गे चक्षुर्गोळेन पिहिते सति तत्कर्मविजानता वामनेन कुशाग्रेण कुण्डिगळद्वारनिहित नयनगोळमपच्छिन्नमभूत् । तदारभ्य भार्गव: काण इति कथात्रानुसन्धेया । समुन्नता सर्वोत्कृष्टा श्रीः वाग्विभूतिः यस्य तादृशः । अन्यत्र समुन्नता सत्यलोकादुपरि ब्रह्माण्डखर्परपर्यन्त- मुछ्रिता श्री: चरणशोभा यस्य तादृशः । सः प्रसिद्धो वामनः वामनाख्यः कविः त्रिविक्रमश्च । भाति दीव्यति । प्रकृताप्रकृतश्लेष:, भगवतोऽपि कीर्तनात् । विवक्षितत्वे तु श्लेष: ध्वनिर्वा ॥ १७ ॥ अथ अगस्त्यकविं प्रस्तौतिजडाशयानां [^1] हृदयं जगत्यां यस्योदयाद्यातितमां प्रसादम् । स एव [^2] सारस्वतमर्मवेदी विभाति मौलौ विदुषामगस्त्यः ॥ १८ ॥ जलेति — यस्य अगस्त्यस्य कुम्भयोनेश्च उदयात् उत्पत्तेः निशास्वप्रकाश- नाच्च नक्षत्रवत् खगोळगतस्यागस्त्यापि मरीचिभिर्वा मेरुणा वा तिरोधानसमय एवमतिरोहितो यदा रात्रौ दिवि दृश्यते स एवोदयः । स च शरत्समय एव ध्रुवचक्रगत्यधीनतया भवतीति वेदितव्यम् । तदा तु भुवि वापीकूपसरित्समुद्रा [^1]A. जलाशयानाम्. [^2] G. एषः. दयः सर्वे निर्मला भवन्तीति प्रसिद्धम् । जडाशयानां मन्दमतीनाम् सारस्वत सारानभिज्ञानामिति भावः । हृदयं चित्तम् कर्तृप्रसादं नैर्मल्यं कविहृदयपरिज्ञानकौशलं स्वीयकवितायां क्लिष्टत्वमन्तरा सरळत्वं च यातितमां विशेषतो भजति । अतिमन्दानपि स्वप्रतिभाप्रागल्भ्यादीन् सर्वविद्यापारगान् करोतीति भावः । "या प्रापणे" इति धातोर्लडन्तादतिशयार्थे "तिङश्च " इति सूत्रेण तमबन्तात् "किमेत्तिङव्ययधादाम्वद्रव्यप्रकर्षे " इत्याम्प्रत्ययः । अन्यत्र डलयोर भेदात् जलाशयानां सरित्कासारादीनां हृदयं आन्तर- भागोऽपीत्यर्थः । प्रसादं नैर्मल्यं यातितमाम्, सारस्वतस्य साहित्यस्य मर्म सारं वेत्तीति तादृशः । अन्यत्र सारस्वतं समुद्रसम्बन्धि मर्म सर्वसारं वेत्तीति तादृशः । सप्तानामपि सागराणामगस्त्येनाचान्तत्वादिति भावः । स एष ईदृशमहिमवत्तया प्रसिद्धः अगस्त्यः अगस्त्यनामा कविः कुम्भसम्भवश्च विदुषां कवीनां ज्ञानिनां च मौलौ शिरसिविभाति भासते । सकल- विद्वन्मण्डलोपलालितो भवतीति भावः । प्रकृताप्रकृतश्लेषः ॥ १८ ॥ अथ सर्वेषां कवीनामिह प्रशंसनीयत्वेऽपि प्रत्येकप्रशंसायाः कवीनामानन्त्येन दुस्साधत्वं मन्वान: सामान्येन सर्वान् कवीन् प्रस्तौति सर्गेषुसर्गेषु विचित्रतत्तद्वृत्तानुरोधेन विनैव यत्नम् । व्यक्तं व्यवस्थापितवृत्तिभेदाः परे च वाचामधिपाः प्रथन्ताम् ॥१९॥ सर्गेष्विति — सर्गेषुसर्गेषु प्रत्यध्यायम् । "सर्ग:स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु [^1]" इत्यमरः । "नित्यवीप्सयो: " इति वीप्सायां द्विरुक्तिः, एकं पदम् । विचित्राणां नानाविधानां तेषां तेषां च वृत्तान्तानां चरित्राणां वसन्ततिलकादीनां च अनुरोधेन अनुवर्तनेन अविरोधेनेत्यर्थः । प्रतिपाद्यरसानुगुण्येनेति भाव: । यत्नं प्रयत्नं तत्तदनुगुणपदान्वेष[ण] प्रयासम् । विनेव अन्तरैव । वश्यवाचां रसानुगुणा वाचः स्वयमेव वदनान्निस्सरन्तीति भावः । व्यक्तं स्फुटं यथा तथा । व्यवस्थापितः प्रपञ्चितः, वृत्तीनां कैशिक्यादीनाम्, भेद: [^1] The original manuscript hasवृत्तिषु and it has been changed on the authority of the edition printed with Bhānuji Dīkṣita's commentary. वैलक्षण्यं यैस्तादृशः । स्वनिबन्धनेष्वेकैकाध्यायेषु विभिन्नशृङ्गारादिरसभेदे- नात्यन्तसुकुमारेषु सुकुमारातिप्रौढेषु प्रौढरूपतया सदृशपदसन्निवेशेन च विभिन्ना वृत्ती : प्रपञ्चयन्त इति भावः । तदुक्तम् " कैशिक्यारभटी चैव सात्त्वती भारतीति च । चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचका: ॥ अत्यन्तसुकुमारार्थसन्दर्भा कैशिकी मता । अत्युद्धतार्थसन्दर्भा वृत्तिरारभटी मता । ईषन्मृद्वर्थसन्दर्भा सात्त्वती वृत्तिरिष्यते । ईषत्प्रौढार्थसन्दर्भा वृत्ति- रारभटी मता ॥ अत्यन्तसुकुमारौ द्वौ शृङ्गारकरुणौ मतौ । अत्युद्धतरसौ रौद्रबीभत्सौ परिकीर्तितौ । हास्यशान्ताद्भुताः किञ्चित्सुकुमारा: प्रकीर्तिताः। ईषत्प्रौढौ समाख्यातौ रसौ वीरभयानकौ ॥ अतिप्रौढस्तु सन्दर्भस्संयुक्तपरुषाक्षरः । ईषत्प्रौढस्त्वसंयुक्तैस्तैरेव परिकल्पितः ॥ अत्यन्तसुकुमारोऽयमयुक्तललिताक्षरैः । संयुक्तैर्ललितैरीषत्सुकुमार उदाहृतः ॥ " इति । अन्यत्र, सर्गेषुसर्गेषु प्रतिब्रह्मसृष्टि । विचित्राणां नाना- विधानाम् । तत्तद्वृत्तानां तत्तज्जीवराश्यनुष्ठितपूर्वजन्मसुकृतदुष्कृतानाम्, अनुरोधेन अनुवर्तनेन, तत्तत्प्रारब्धकर्मानुसारेण । यत्नं विनैव सङ्कल्प- मात्रेणेति भावः । व्यक्तं विस्पष्टतया । व्यवस्थापितः निर्वर्तितः वृत्तीनाम् जीवनानां अयाचितादीनां भेदः वैचित्र्यं यैस्ते । परे प्रत्येकनामग्रहणपूर्वकं प्रतिपादितेभ्यः कविभ्योऽन्ये । अन्यत्र, परे मुख्या: निखिलप्रपञ्चनिर्मातारो विधातार: । वाचां वाग्रूपाणां साहितीनां अधिपाः प्रवर्तकाः कवय इत्यर्थ: । वाचां सरस्वतीनां अधिपा नायकाः पितामहाः प्रतिब्रह्मप्रलयवेधसां भारतीनां च विभिन्नतया बहुवचनम् । प्रथन्तां प्रख्याता भवन्तु । "प्रथ प्रख्याने" इति धातोरात्मनेपदे लोट् । प्रकृताप्रकृत [श्लेष:] विधातॄणामपि विवक्षितत्वे प्रकृतोभयश्लेषः, प्रकृतार्थध्वनिर्वा ॥ १९ ॥ अथ कविः स्वात्मनः पितरं श्रीनिवासाध्वरिनामानं रत्नखेटदीक्षित इति जगत्सु प्रख्यातं द्वाभ्यां कुळकेनाह- भाति क्षितौ [^1]वासरभासुरोच्चैः प्रदीपचिह्नो भगवत्प्रपन्नः । अशेषभाषाकविताप्रवीणो वादोद्भटो व्याकृतसर्वतन्त्रः ॥ २० ॥ [^1] G. भासुरवासरोच्चै:. भातीति – वासरे दिवसे भासुरौ द्योतमानौ कनकदण्डादिमण्डिततया दिवसधृतत्वेन च महाबिरुदरूपाविति भावः । उच्चै: उन्नतौ अत्युच्छ्रित- गजमस्तकोपरि धार्यमाणत्वादिति भावः । प्रदीपौ चिह्नं अनितरसाधारण- बिरुदरूपौ यस्य तादृशः। निरवद्यविद्यावैशद्यप्रमुदितमहीभृदतिसृष्टान- वधिकबिरुदवानित्यर्थः । भगवन्तं षाड्गुण्यपरिपूर्णमीश्वरम् । प्रपन्नः प्राप्तः शरणत्वेनेति भावः । तेन उक्तबिरुदादिकं न स्वकामनाधीनम् । किं तर्हि ? मुदितमहीभृन्मोदायत्तमिति च्यज्यते । तथा अशेषासु निखिलासु भाषासु संस्कृतप्राकृतमागधपैशाचापभ्रंशादिषु शास्त्रीयासु ; तथा आन्ध्रकर्णाट- महाराष्ट्रद्रमिडादिषु, मिश्रगौडमैथिलादिषु च लौकिकासु । कवितायां कवित्वे । एकैकतत्तद्भाषावलम्बनप्रबन्धनिर्माणे द्वित्रिचतुरादिभिर्भाषा- भिर्नानाप्रबोधकैकशब्दप्रयोगात्मकविविधकृतिविरचने चेति भावः । प्रवीण: निपुणः । वादे विवादे । विप्रतिपत्तिविरचनपूर्वकप्रतिभटनिखिल विद्वद्विजय इति भावः । उद्भट : समर्थः तथा व्याकृतानि व्याख्यातानि न केवलं पठितपाठितमात्राणि तत्तदर्थप्रकाशकप्रत्यग्रप्रबलप्रबन्ध प्रपञ्चितार्थानीति भावः । सर्वाणि तन्त्राणि शास्त्राणि पतञ्जलिकाणाद- गौतमजैमिनिव्यासकपिलादिप्रपञ्चितानीति भावः, येन तादृशः ॥ २० ॥ किञ्च - ध्वन्यध्वनीनो दशरूपकोच्चैः क्रियाकृतश्रीरमणानुकारः । विख्यातिमान्विश्वजिता मखेन श्री श्रीनिवासाध्वरिसार्वभौमः ॥२१॥ ध्वयध्वेति— ध्वन्यध्वनीनः ध्वनिमार्गसञ्चरणशीलः वाच्यातिशायिव्यङ्ग्यरूपोत्तमकाव्यकृतिकुशल इति भावः । तद्गच्छतीत्यर्थे "अध्वनो यत्खौ " इति खप्रत्ययः । "अध्वनीनोऽध्वगोऽध्वन्य: " इत्यमरः । [दश] विधानां रूपकाणां नाटकादीनाम् । रूप्यन्ते प्रकाश्यन्ते अर्था अमीभिरिति रूपकाणि दृश्यप्रबन्धाः । प्रशंसायां कप्रत्ययः । रूपकाणां दशविधत्वमुक्तं काव्यप्रकाशे – "नाटकं च प्रकरणं भाणः प्रहसनं डिमः । व्यायोग- समवाकारौ वीथ्यङ्केहामृगा इति" इति ॥ तेषु उच्चैः उत्कृष्टतया अनितरसाधारणया क्रियया प्रबन्धविरचनव्यापारेण कृतः अचरितः । श्रीरमणस्य लक्ष्मीपतेः विष्णो: अनुकार: अनुकरणं स्वयमपि तत्कृतकर्मानुष्ठानरूपं येन तादृशः । विष्णुपक्षे दशसु मत्स्यकूर्मादिरूपेण दशविधेषु रूपकेषु मूर्तिषु । उच्चै: उत्कृष्टा अमानुषा वेदाहरणभूम्युद्धरणसमुद्र सेतुबन्धादय ऊहनीयाः। चर्मोत्सेधरूपतया स्वीयभुजशिखरस्थिताभ्यां शङ्खचक्राभ्यां सहैवोत्पन्नतया साक्षाद्विष्णोरंशरूपत्वेऽपि भाव्यमाने उक्तविधया दशविधरूपकाचरणमपि संवादिप्रमाणं भवतीति भावः । विश्वजिता विश्वजिदाख्येन मखेन ऋतुना विख्यातिमान् प्रसिद्धियुक्त: विश्वजिद्याजीति भुवनप्रसिद्ध इत्यर्थः । श्रीमान् अणिमाद्यष्टसिद्धिसम्पन्नः श्रीनिवास इति कृतनामा । अध्वरीणां यज्वनां सार्वभौमः श्रेष्ठः । क्षितौ भूम्याम् । भाति द्योतते । अखण्डभूवलयविख्यातो भवतीति भाव: । भातीति वर्तमानार्थकलट्प्रयोगात्तादृशे जीवत्येवानेन कविनाऽयं प्रबन्धो निर्मित इति गम्यते । विष्णुसादृश्यवर्णनात् उपमा ॥ २१ ॥ अथात्मनो वैमात्रेयमग्रजं केशवदीक्षितं स्तौति गाधेयवंशाम्बुधिसंभवो यो वसिष्ठनिष्ठां विदधे लघिष्ठाम् । सुधाझरीसोदरवाग्विलासो दीव्यत्यसौ केशवदीक्षितेन्द्रः [^1] ॥ २२ ॥ गाधेयेति -गाधेयस्य विश्वामित्रस्य वंशः अन्वय एव अम्बुधि: सागरः तस्मात् सम्भव उत्पत्तिर्यस्य, विश्वामित्रगोत्रज इत्यर्थः । यः केशवदीक्षितः । वसिष्ठस्य ब्रह्मसूनोर्मुनेः निष्टां नियमं विधिविहितानां कर्मणामवैकल्पे- नाचरणं निरन्तरतपस्थितिं वा तपसा चिन्तितार्थसंसाधनं वा । "निष्ठानिर्वहणं सम: " इत्यमरः । लघिष्टां अत्यन्तमल्पीयसीम् । "अतिशायने तमबिष्ठनौ " इति इष्टन् प्रत्ययः । विदधे व्यतानीत् । विपूर्वाद्दधातेः कर्तरि लिट् । विश्वामित्रवंशजोऽयं तस्य वसिष्ठात् पराभव- जनितमयश: प्रमाष्टुमिव वसिष्टं निष्ठया व्यजयत्किमिति भावः । सुधाझर्या: अमृतासारस्य सोदर : सहज : सदृक्ष इत्यर्थः । वाग्विलासः सारस्वतोन्मेषः यस्य तादृशः स इत्यध्याहारः । सोऽसौ उक्तगुणसंपन्नः केशवनामा दीक्षितानां यज्वनां इन्द्रः श्रेष्ठः । दीक्षितेन्दुरिति पाठे दीक्षित एव इन्दुश्चन्द्र इत्यर्थः । दीव्यति विद्योतते । [^2] इन्दुरिति पाठे गाधेयवंशस्याम्बुधि- त्वरूपणेन 1 दीक्षितेन्दु: is another reading noted by the commentator. 2 The manuscript hasइन्द्र इति but it is evidently a mistake. तदुद्भूतेऽस्मिन् इन्दुत्वरूपणं गम्यत इत्येकदेशविवर्ति । इन्दुरिति पाठे समस्तवस्तुविषयकं सावयवरूपकं सुधाझरीसोदरेत्यार्थींचोपमा संसृष्टिः ॥ २२ ॥ अथात्मनः सहोदरमग्रजं गुरुमर्धनारीश्वरं प्रस्तोतुकाम: कवि: "आत्मनाम गुरोर्नाम [नामाति] कृपणस्य च । श्रेयस्कामो न गृह्णीयात् " इति गुरुनाम ग्रहणनिषेधस्यानुवादरूपतया क्वचित् गुणीभावरूपतया वावश्याख्येयत्वे दोषाभावं मन्यमानः तदीयां वाचमेव स्तौति [^1]विरिञ्चिकान्ताकरपद्मचञ्चद्विपञ्चिकानिक्वणवञ्चकश्रीः । षड्दर्शनी[^2] केळिसखी चकास्ति वागर्धनारीश्वरवादिमौलेः ॥ २३॥ विरिञ्चिति — विरिञ्चिकान्तायाः सरस्वत्याः । "विरिञ्चिश्च विरिञ्चन: " इत्यमरशेषः । करपद्मे पाणिपङ्कजे चञ्चन्त्याः चलन्त्याः वाद्यमानाया इति भावः । विप्रञ्चिकायाः वीणायाः कच्छपीनाम्न्याः । "सरस्वत्यास्तु कच्छपी" इत्यमरः । निक्वणस्य निनादस्य वञ्चिका वञ्चयित्री तद्विजेत्रीति यावत् । श्री: शोभा माधुर्यमिति भावः । यस्यास्तादृशी षण्णां दर्शनानां शास्त्राणां समाहारः षड्दर्शनी । इदं च सर्वविद्योपलक्षकं तस्याः केळिसखी विहारसहचरी तत्तन्त्रसिद्धान्तानुवर्तिनीति भावः । यद्वा षड्दर्शनी केळी सखी यस्या इति बहुव्रीहिः । तेन वाचः प्राधान्यं षड्दर्शन्या गुणीभावश्च व्यज्यते । तेन स्वैरादित्वरामपि तदीयां वाणीं सर्वाणि तन्त्राण्यनुवर्तन्त इति तस्य महामहिमत्वं व्यज्यते । अर्धनारीश्वरनाम्नः वादिनां विवादशीलानां विदुषां मौले: किरीटभूतस्य समस्तविद्वद्भिः शिरसोपलालितस्येत्यर्थः । वाक् वाणी चकास्ति भासते । " काश्ट दीप्तौ" इति धातो: लट् । अत्र साक्षात् गुरुनामसंकीर्तनस्यायुक्तत्वेऽपि वाचि गुणीभूतस्य कथं न दोषावहमिति तदीयवागनुधावनमिति मन्तव्यम् । अत्र करपद्ममित्युपमा । केळिसखीति वादिमौलेरिति च रूपके वृत्त्यनुप्रासश्चेति तेषां संसृष्टिः ॥ २३ ॥ एवं महाकविप्रशंसां विशिष्य सामान्येन चारचय्य सांप्रतं धर्मशास्त्रेषु " कन्यादानं वृषोत्सर्ग: सदर्हः पापकुत्सनं " इति खलनिन्दायाः साधुप्रशंसया [^1].G. विरिञ्च. [^2] A and G. षड्दर्शिनी. सहैव करणीयतया विधानात् दोषाभावस्य विगुणत्वेनोपचारात् खलेषु दोषोद्भावने साधुषु तदभावप्रतीत्या तथाविधसाधुगुणवर्णनाविश्रान्तत्वाच्च कुकविनिन्दामाह शय्यारसालंकृतिरीतिवृत्तिवृत्तोज्झिता गूढपदप्रचारा । गुरौ च वर्णे[^1] कुरुते लघुत्वमसत्कृतिश्चौर्यरतिक्रियेव ॥ २४ ॥ शय्येति —– शय्या पदानामानुगुण्येन विन्यासः । तदुक्तं "पदानुगुण्यविश्रान्तिः शय्या शय्येव संमता" इति । रसाः शृङ्गारादयः । अलंकृतयः अनुप्रासोपमादयः । रीतयः वैदर्भीप्रभृतयः । तदुक्तम् "रीतिर्नाम गुणाश्लिष्टवर्णसंघाटना [^2] मता" इति । गुणा: माधुर्यौज:प्रभृतयः । वृत्तयः कैशिक्यादयः पूर्वोक्ताः । वृत्तानि मात्रावर्णघटिततया छन्दश्शास्त्र- विहितान्यार्यादीनि, तैः उक्तलक्षणः, उञ्झिता त्यक्ता, कथञ्चिद्रसादि- प्रतीतावपि अस्थाननिवेशविसदृशघटनादिना दूष्यतया यथोदितैस्तै- र्विहीनेति भावः । अन्यत्र शय्या तल्पः चौर्यरतौ तल्पादीनामसंभवात् । रसो राग: अभिरतिरित्यर्थः । निद्रादिना परवशासु परवनितासु प्रवर्तितस्य सुरतस्य नायिका- नुरागवैकल्यात् तस्य चैकत्रैवानुरागश्चेति रसाभासतया रसत्वाभावात् । तदुक्तम्- – "एकत्रैवानुरागश्चेत्तिर्यङ्म्लेच्छगतोऽपि वा । योषितांबहुसक्तिश्च रसाभासस्त्रिधा मत : " इति । यद्वा रसाः द्रवाः कर्पूरकस्तूरीचन्दनादयः प्रकाशभिया तेषामसंभावितत्वत्त्; अलंकृतयः मञ्जीरनूपुर कङ्कणादयः शिञ्जितेङ्गितादिना प्रकाशभिया तेषामसंभवात् ; रीति: पातिव्रत्यपरनारीपराङ्मुखत्वादयः तादृशस्य तादृशकर्मणि प्रवृत्तेरेवा- भावादिति भावः; वृत्तिः वर्तनं यत्र क्वचन रमणीये देशे यथाभिल- षितावस्था नमिति भावः; वृत्तं समयाचार: ; एतैः उञ्झिता वर्जिता चौर्य- रतावमीषां उक्त विधा: असंभावितत्वात् तथा गूढः गुप्तः सहृदयानामप्य- वेद्यः, पदानां सुबन्ततिङन्तानां प्रचारो विश्रामस्थानं यस्यां तादृशी । अन्यत्र गूढः शब्दादिनाप्यन्ये यथा न विध्युः तथा मृदुतया प्रवर्तत इति भावः । पदयो: चरणयोः प्रचारो विन्यासो यस्यां तादृशी ईदृशी [^1].G. वर्गे. [^2] The printed text of the Pratāparudrīya reads पदसंघटना. दर्श घातयन्ति । एवं दुर्जना दुष्कवयश्च राजभिर्विपश्चिद्भिश्च दूरतो निर्वास्या इत्युपमालंकारध्वनिः ॥ २६ ॥ इत्थं दुर्जनैः स्वग्रन्थस्य निन्द्यतामुद्भाव्य तद्धिक्कृतिमप्युक्त्वा अविद्यमान - दोषोद्भावनमकिञ्चित्करं प्रत्युत दुर्जनोद्भावितदोषस्य सत्यत्वासत्यत्व- विचाराय स्वग्रन्थमालोचयतां सहृदयानां दोषासत्यत्वप्रतिभानपूर्वमत्रत्य गुणानामेव बहूनां स्फोरकतया श्लाघापर्यवसाय्येवेति दुर्जनदूषणमपेक्षणीय मेवेति पूर्वोक्तमाक्षिपति- विशृङ्खलानां [^1]विततिः खलानां कामं करोतु क्षतिमत्र काव्ये । शाणोपलाघर्षणतः समिन्धे सैरभ्यसंपन्ननु चन्दनस्य ॥ २७ ॥विशृङ्खलानामिति — विगता शृङ्खलाबन्धः मर्यादेति यावत् । येषां तादृशानां लज्जामानादिबहिर्भूतानामुद्वृत्तानामिति भावः । खलानां दुर्जनानां विततिः संहतिः । अत्र काव्ये कर्तव्यतया निश्चितेस्मिन् रुक्मिणी कल्याणाख्ये प्रबन्धे क्षतिं दोषारोपं कामं करोतु सुतरां विधत्तां आपाततोऽ- निष्टमपीदमालोच्यमानमिष्टमेव, अतो विधत्तामिति भावः । "अकामानुमतौ कामम्" इत्यमरः । करोतेर्लोट् । विततिरित्युक्त्या संघीभूय दूषयन्तु । न तेनास्य विहतिः प्रत्युत प्रागुक्तविधया श्लाघापर्यवसानेन दूषणमप्य- पेक्षणीयमेवेति भावः । अमुमेवार्थं दृष्टान्तेन समर्थयन्नाह – चन्दनस्य चन्दनकाष्टस्य । शाणोपले निकषदृषदि । आसमन्तात् घर्षणतः कर्षणात् सौरभ्यस्य परिमळस्य संपत् श्रीः अतिशयितं सौरभ्यमित्यर्थः । समिन्धे ननु समेधते खलु । संपूर्वात् "इन्ध दीप्तौ " इति धातोरात्मनेपदे लट् । चन्दन खण्डस्य शाणकर्षणं स्वतो दृढतयाऽल्पप्रसरणस्य तदीयगन्धस्य बहु- प्रसरणफलायैव खलु भवति न पुनस्तद्दूषणाय तद्वदिहाप्यापातदृष्टिकृतां सहृदयानां दुर्जनोद्भावितदोषविचाराय गाढावगाहनकृतामत्रत्यरसभावगुणा लंकारादीनामुल्लसने काव्यमिदमखिलोपलालनीयमेव भवेदिति भावः । दृष्टान्तालंकार: । पूर्वैकवाक्यत्वे त्वाक्षेपोऽपि पूर्वार्धे अनिष्टाभ्युपगमरूपा- नुज्ञयानुगृहीतार्थस्य दृष्टान्तेन समर्थनादनुज्ञानुप्राणितो दृष्टान्तालङ्कार इति केचित् । दृष्टान्तानुप्राणितैवानुज्ञेत्यपरे ॥ [^1] विमतिः. अथ प्रसङ्गात् विदुषां सहृदयानां च स्वकाव्योत्कर्षनिर्वाहकाणां क्षेममाशास्तेनिकष्य मेधानिकषोपलेषु सुवर्णतत्त्वं [^1] परिशोधयन्तः । अलंक्रियार्थं सुदृशामवन्यां कामं कलादास्सुखिनो भवन्तु ॥ २८ ॥निकष्येति – अवन्यां भूमौ । कला : विद्या: साहिती: स्वीयाः परकीयाश्च ददति शिष्येभ्यः प्रयच्छन्ति; आददति विजानन्तीति वा विद्वांसः सहृदयाश्च । अन्यत्र कला: कनकोत्कर्षापकर्षनिमित्तभूता वर्णापरनामान: ता: आददति निकषोपले रेखाकारेण संगृह्णन्ति । विजानन्तीति वा स्वर्णकारा वणिजो वा। सुष्टु पश्यन्तीति सुदृशः। गुणदोषावगमनसमर्थाः पण्डिताः सणादिरचनार्थम् । मेधा प्रतिभैव निकषोपलाः शाणोपलाः तेषु निकष्य हृदयाः। तेषां अलंक्रियार्थं भूषणार्थं सहृदयाह्लादाय कवेस्तत्सूक्तीनां वा अनुमोदाय च । अन्यत्र सुदृशां कामिनीनां अलंक्रियार्थं केयूराङ्गदकङ्कउद्घृष्य प्रज्ञया परिचिन्त्येति भावः । सुशोभनानां, अर्थतः शब्दतश्च । मधुराणां वर्णानां अक्षराणाम् । अन्यत्र सुवर्णानां कनकानां तत्त्वं सगुणत्वनिर्गुणत्वादि स्वरूपम् । अन्यत्रापाततः स्वर्णवत्प्रतीयमानेभ्यः त्रपुप्रभृतिभ्यो विशेषं परिशोधयन्तः विचारयन्तः प्रपञ्चयन्तश्च सन्तः कामं अत्यन्तं सुखिनः कुशलिन: भवन्तु सन्तु निवसन्त्विति यावत् । भवतेराशिषि लोट् । अस्मत्कवितोपलालनं तद्दूषकदुर्जननिरसनं च मा भूत् । तादृशाः कलादाः परं भूमौ निवसन्तु । तावतैवास्मदभीष्टसिद्धिः स्वयमेव संपत्स्यत इति भावः । श्लेषानुप्राणितं सावयवं रूपकमलंकारः ॥ २८ ॥ अथ लोकोपकारिणः साधुजनानभिष्टौतिराज्ञः प्रसादं विरचय्य शश्वदङ्कूरयन्तीकुमुदानुकूल्यम् । समादधाना बहुधान्यवृद्धिं सतां सभा भाति शरन्निकाशा ॥२९॥ राज्ञ इति ~ सतां साधूनां विदितवेदितव्यानां अखिलदयाद्यष्टगुणसंपन्नानामिति भावः । सभा समाज : राज्ञो नृपस्य प्रसादं चित्तनैर्मल्यं सर्वभूतानु कंपामिति [^1]G. वर्ण्यमत्त्वं । असत्कृतिः कुकविप्रबन्ध: चौर्येण स्तैन्येन संपादिता रतिक्रिया संभोगव्यापार: स इव गुरौ मात्राद्वयात्मके वर्णे अक्षरे लघुत्वं एकमात्रा- कालोच्चार्यत्वं लघुस्थानविन्यसनमिति भावः । अन्तस्थस्य गुरुत्वेऽपि कुकविनिबन्धनेषु लघुस्थानविन्यसने तस्य गुरुत्वेनोच्चारणानर्हत्वादिति भावः । एवं लघॊ वर्णे गुरुत्वमप्यूह्यम् । अन्यत्र गुरौ उत्कृष्टे वर्णे ब्रह्मक्षत्रादौ आभिजात्यादिगुणयुक्त इति भावः । लघुत्वं अल्पत्वं हेयतामिति यावत् । कुरुते करोति । श्लेषालङ्कारः । यथेयं चौर्यरतिर्निन्द्या तथैव कुकविप्रबन्धा इत्युपमालङ्कारध्वनिः ॥ २४ ॥ अधो गुणानाकलयन्नशेषानसज्जनः पद्मवदात्तगन्धः । राज्ञः पुरोदर्शितमौनमुद्रः प्रायेण जायेत जलानुषङ्गी [^1] ॥ २५ ॥ अध इति - असज्जनः खलः कुकविश्व । पद्मवत् कमलवत् । निखिलान् गुणान् दयादीन् श्लेषादींश्च । अध: निकृष्टत्वेन । आकलयन् तिरस्कुर्वन् सन् । स्वयमुक्तगुणविकल: परगतमपि गुणं दोषत्वेन व्यपदिशन्नित्यर्थ: । अन्यत्र गुणान् मृणालतन्तून्, अध: अधोभागे, आकलयन् कुर्वन्, पद्मा- दधोदेश एव तन्तूनां मृणालान्तरवस्थानादिति भावः । तथा राज्ञः नृपस्य, पुरः पुरस्तात्, राज्ञां सभास्विति भावः । दर्शिता प्रकटिता मौनस्य असंभाषणस्य मुद्रा अधरोष्टमेलनं येन तादृशः । प्रत्यक्षे साधुत्वं मौनेनाभिनीय परोक्षे पैशुन्यमाचरन् सभायां स्वीयवागुत्सर्गे निजं मौढ्यं प्रकटितं स्यादिति मौनेन वैदुष्यमभिनयन्निति च भावः । अन्यत्र राज्ञः चन्द्रस्य पुर: निशायामिति यावत् । दर्शिता मौनं अधरोष्ठतयाध्यवसित- दलसंमेलनरूपमुद्राचिह्नं चन्द्रोदये पद्मपरिज्ञाननिमित्तं येन तादृशः । तथा जडै: अनुषङ्ग: संसर्ग: सोऽस्यास्तीति तादृशः साधुभिः महाकविभिश्च दूरापास्त इति भावः । अन्यत्र डलयोरभेदात् सलिलसंसर्गी उक्तविधया कमलसाम्यं भजन्नित्यर्थः। प्रायेण भूयसा आत्तगन्धः अभिभूत: । "आत्तगन्धोऽभिभूत: स्यात् " इत्यमरः । जायेत भवेत् भवेदेवेति भावः । "जनी प्रादुर्भावे " इति धातोरात्मने पदे लिङ् । अन्यत्र आत्तः प्राप्तः विकाससमयसंपन्न इति भावः । गन्धः परिमळो येन तादृशः पद्मस्येव अधोगुणाकलनादिमतः खलस्य कुकवेश्च " [^1] G. जडानुषङ्गी; the commentator also seems to prefer this reading. कमलवदात्तगन्धत्वमप्यवश्यभाव्येवेति तादृशश्च पराभवः सर्वथा संपत्स्यत एवेति भावः । प्रकृताप्रकृतोभयश्लेषालङ्कारः ॥ २५ ॥ दोषोन्मुखा दूरत एव सूर्यालोके वहन्तो बहुवैमनस्यम् । अह्नाय घूका इव दुष्टलोका बलान्निरस्या बलिहृत्प्रवेकैः ॥ २६ ॥ दोषेति - दूरत एव व्यवहितप्रदेशेऽपीत्यर्थ: । सूरिणां विदुषां कवितां च । आलोके दर्शने सति । इदं च श्रवणादीनामप्युपलक्षणम् । बहु अत्यन्तं वैमनस्यं विमनस्कतां दु:खातिशयमिति भावः । वहन्त: उद्वहन्तः, तेषु देव- प्रसादराजप्रसादादिसंपन्नविद्याविभवातिशयमसहमानाः सन्त इति भावः । अत एव दोषेषु हेयकर्मसु श्रुतिकटुत्वादिषु च उन्मुखाः उद्युक्ताः निषिद्धकर्मणि कुकवितायां चाभिरता इति भावः । यद्वा दोषेषु उन्मुखः परत्र गुणेष्वेव सत्सु यः कश्चिद्दोषः किं स्यादिति तद्गवेषणपरा इत्यर्थः । दोषाभावेऽपि गुणानेव दोषत्वेन प्रतिपादयन्त इति वा । निषिद्धस्यापि क्वचित्तदपवादरूपविध्यन्तरवशात् । तथा श्रुतिकटुत्वादेः दोषत्वेऽपि क्वचिद्रौद्रादिष्वदोषत्वेन च साधु संमतेषु निषिद्धकारिश्रुतिकटुवक्त्रे त्यादिना दूषयन्त इति भावः । अन्यत्र दूरत एव रविसन्दर्शनस्वरूप योग्यादपि दूरतः प्रभात एवेति भावः । सूर्यस्य रवेः, आलोके दर्शने प्रभायां वा बहुवैमनस्यं वहन्तः सन्तः किमुत साक्षाद्रश्मिसन्दर्शन इति भावः । अत एव दोषोन्मुखा रात्र्युत्सुका रविप्रभाविहीनां रात्रिमेवाकाङ्क्षमाणाः । उलूकानां रात्रावेवोन्मेषादिति भावः । ईदृशा दुष्टलोका दुर्जना दुष्कवयश्च बलिं राजदेयद्रव्यं हरन्ति बलिहृतो राजानः तेषां प्रवेकै: श्रेष्ठैः तेषामेव दण्डाधिकारादिति भावः । बलं प्रतिभाप्राचुर्यं तदस्यास्तीति बली । तादृशं हृत् हृदयं येषां ते विपश्चितः तेषां प्रवेकैः। अन्यत्र बलिहृतां वायसानाम् । "बलिभुग्वायसा अपि " इत्यमरः । तेषां प्रवेकैः घूका उल्लूका इव । "दिवान्धः कौशिको घूकः" इत्यमरः । अह्नाय सत्वरं बलात् हठेन निरस्या: त्याज्या:, राज्याद्भ्रंशयितव्या इत्यर्थः । "सर्वापराधे विप्रस्य विषयान्ते विसर्जनम्" इति वचनानुरोधेन विप्राणां कायिकदण्डाभावादिति भावः । अत्रापि प्रकृताप्रकृतोभयश्लेषः । दिवसे यथा काका उल्लूकान् दर्शं- भावः । विरचय्य उत्पाद्य । विपूर्वात् "रच प्रतियत्ने" इति धातोर्हेतुमण्णि- जन्तात् समासे 'अनङ्पूर्वे क्त्वो ल्यप्' इति ल्यप् । शश्वत् प्रतिपदम् । को: भूमेः । "गोत्रा कुः पृथिवी" इत्यमरः । सर्वेषां प्राणिनामिति यावत् । मुदः प्रीते: आनुकूल्यं सहकारित्वम् । अङ्कूरयन्ती उत्पादयन्ती सती स्वयं राजादिमुखेन च सर्वप्राणिसौख्यं विदधाना सतीति भावः । अन्यत्र राज्ञश्चन्द्रस्य प्रसादं नैर्मल्यं विरचय्य शश्वत् कुमुदानां कैरवाणां आनुकूल्यं वृद्धिसाधनतां अङ्कूरयन्ती चन्द्रस्य ओषधीशतया वर्षासंभावितं जलदाव- रणमपोह्य ज्योस्नाप्रसरणेन कैरवाभिवृद्धिसाधनीभूता सतीति भावः । अथ च बहुधा बहुप्रकारेण उक्तविधयान्यविधयापीत्यर्थः । अन्यवृद्धिं परोपकरणं सम्यक् आदधाना कुर्वाणा च सती सर्वात्मना कुर्वन्तीतिभावः । अन्यत्र बहूनां धान्यानां शाल्यादीनां वृद्धिं समादधाना शरत्समय एव प्रथमं धान्योत्पत्तेर्विख्यातत्वात् । ततश्च शरन्निकाशा शरत्समयसदृक्षा भाति दीव्यति "भा दीप्तौ " इति धातोर्लट् । श्लेषः उपमाध्वनिः ॥ २९ ॥ अथ महाकवीन् स्वविनयप्रपञ्चनपूर्वमात्मनो ग्रन्थारम्भणमपराधमेव संभावयन्नमून् क्षमापयति- जल्पामि कौतूहलतो यदल्पधीरप्यहं [^1] तत्कवयः क्षमन्ताम् । वक्रेऽ[^2] पि काव्ये धनुषीव शूराः [^3] प्रायो गुणारोपपरा हि सन्तः ॥ ३०॥ जल्पामीति – अहं, अल्पा परिमिता तत्तादृशोत्तमकाव्यरचनाऽचतुरेति भावः, धी: मनीषा यस्य तादृशोऽपि सन् । तर्हि तत्र तत्र न प्रवर्ततामित्यत आह — कौतूहलतः । भगवच्चरितसंकीर्तनप्रत्याशया, न पुन- र्विद्वन्मन्यतया [^4] इति भावः । 'आशा गरीयसी पुंसां ' इति प्रसिद्धेः । यत् जल्पामि यत् काव्यं रचयामि " जल्प व्यक्तायां वाचि " इति धातोः परस्मै पदे लट् । तत् अतदर्हकर्माचरणरूपमागः । कवयः कवयितार: अनागता वर्तमानाश्चेति भावः । क्षमन्तां मर्षयन्तु । " क्षमूष् सहने " इति धातोरात्मने पदे लोट् । मदीयमिदं काव्यमुपलालयन्त्विति भावः॥ [^1] G. अयम् । [^2] G. वक्ते । [^3] G. भूयः and the commentator also notes it. [^4] G. The original hasविद्वन्नन्यतया ननु भवत्काव्यस्यासमीचीनत्वे गुणैकनिष्ठाः साधवः कथमुपलालयेयुः । अतो दृष्टान्तमुखेन समर्थयति । हि यस्मात् सन्तः साधवः वक्रे कुटिलेऽपि वाच्यातिशायिव्यङ्ग्यतया गूढव्यङ्ग्यतया चात्यन्ततिरस्कृतवाच्येऽपीति भावः ; काव्ये प्रबन्धे वक्रे धनुषि कुटिले चापे शूरा इव योद्धार इव प्रायः प्रायेण । भूय इति पाठेप्ययमेवार्थः । अतिशयेनेति च व्यज्यते । गुणानां माधुर्यादीनामारोपः कल्पनं कवितात्पर्यविषयस्याप्यर्थस्यापातपतित पदप्रतिपाद्यतया कथनं आरोपः समन्ततस्तत्रत्यविवेचनमिति च व्यज्यते । सः परो मुख्यः स्वनिर्वाह्योर्थः येषां तादृशाः भवन्तीति शेषः । शूरपक्षे गुणस्य मौर्व्या: आरोपपरा इत्यर्थः । अतो निर्गुणेऽपि गुणारोपणशीला: साधवः सर्वथा परिगृह्योपलालयन्त्येवेति भावः ॥ वस्तुतस्तु एकतरकोटिनिबद्धस्यैव गुणस्य कोटयन्तरप्रापणस्यारोपपदार्थतया तद्दृष्टान्तानुरोधेन सत एव गुणस्य उद्धाटनमिह विवक्षितम् । अतोऽस्य भावगर्भितत्वेन भावानभिज्ञानामभिज्ञानां वा पातदृष्टिकृतां क्वचित् सानवगमेऽपि साधवः सहृदया: सूक्ष्मदृशा विद्यमानमेव गुणं प्रपञ्चयन्त्विति भावः । न च तर्हि वक्रेऽपीति दोषोद्भावनं कुत इति वाच्यम् । गूढव्यङ्ग्यतया वऋत्वस्य विशेषाधायकत्वात् । अपिशब्दप्रयोगस्तु आपाततोर्थानवगमे गूढदृष्टिप्रवेशनकृतः प्रयासः परं मत्कृते क्षन्तव्य इति कविप्रार्थनामभिव्यनक्ति । नचैवमल्पधीरित्यप्रयोज्यमिति वाच्यम् । अपरिमेयभगवद्गुणार्णवतरणासमर्थत्वाभिप्रायकतया तस्य विनयपर्य- वसितत्वात् । दृष्टान्तानुप्राणितं काव्यलिङ्गमलंकारः । श्लेषोत्थापितो दृष्टान्त इति संकरः ॥ ३० ॥ अथाचिन्त्याप्रमेयगुणार्णवस्य भगवतो गुणवर्णनस्य भगवत्प्रसादमन्तरा दुष्करतां मन्वानो भगवत्कटाक्षपातनप्रसादमाकाङ्क्षमाण आह पवित्रकीर्ते: [ ^1] प्रथमस्य पुंसश्चरित्रसंकीर्तनभाग्यलोभात् । साहित्यसिन्धुं सहसा [^2] तितीर्षोः सांयात्रिकः स्यान्मम तत्कटाक्षः ॥ पवित्रेति – पवित्रा पावयित्री निखिलपापनिहन्त्री कीर्तिर्यश: गुणक्रियादि संकीर्तनं यस्य तादृशस्य प्रथमस्य जगदादिमस्य पुंसः पुरुषोत्तमस्य [^1] G. परमस्य [^2] G. तरसा. श्रीकृष्णस्य । तदुक्तं विष्णुपुराणे -- " स एव वासुदेवोऽयं साक्षात्पुरुष उच्यते । स्त्रीप्रायमितरत्सर्वं जगदेतच्चराचरम् " इति ॥ चरित्रस्य रुक्मिणी परिणयनादिरूपस्य संकीर्तनं कथनमेव भाग्यं भागधेयं ; तत्र लोभात् औत्सुक्यात् भगवद्गुणकीर्तनस्य भाग्यत्वरूपणात् तदितरनैस्पृह्यं व्यज्यते। साहित्यस्य सिन्धुः कवितार्णवं सहसा सत्वरं साध्यासाध्यविचार- मन्तरेत्यर्थः । भूयिष्ठधनार्थिनां "न साहसमनारुह्य नरो भद्राणि पश्यति" इति न्यायेन द्वीपान्तरेभ्यो धनाहरणाय समुद्रयात्राया दृष्टचरत्वेऽपि तरण- साधनतरिकस्य धारादिकमनपेक्ष्यैवेति भावः । तितीर्षोः तर्तुमिच्छोः यथाभि मतमभिमतप्रबन्धपरिपूर्तिकामस्येति भावः । परमपुरुषार्थभूतमोक्ष- निर्वाहस्य भगवच्चरितोपवर्णनस्य कैमुत्यन्यायेन नान्तरीयकग्रन्थान्तराय निरासपूर्वकप्रकृतप्रबन्धपरिसमाप्त्याद्यैहिकफलावाप्तिसाधनत्वं न विहन्यत इति भावः । ईदृशस्य मम मे तत्कटाक्षः तस्य वर्णनीयस्यैव कृष्णस्य कटाक्षः सानुग्रहापाङ्गवीक्षणं सांयात्रिक: कर्णधार : स्यात् । "अस भुवि " इति धातोराशिषि, लिङ् । अत्र भगवतः तत्पदेनोपादानात् स्वीयां चरितोपवर्णनप्रतिहतिं स्वयं किमर्षयेत् न मर्षयेदिति व्यज्यते । तेन च यथा हि बहुधनादिकामः सांयात्रिकसहायमासाद्यार्णवतरणपूर्वकमखिलम- प्यभीष्टमवाप्नोत्येवमहमपि भगवत्कटाक्षमहिम्ना प्रतिभादिशक्तिं प्रतिबन्धक निवृत्तिं प्रकृतग्रन्थपरिपूर्तिं च लभेयमेवेति च व्यज्यते । इत्थं च "पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् " इति स्मृत्या भगवच्चरितवर्णनात्मक- स्यास्यैव प्रबन्धस्य स्वतः परममङ्गलतया विनायकप्पूजायां तदन्तराय निवर्तकतत्पूजानपेक्षणवत् इतो मङ्गलान्तरमकिञ्चित्करमिति मत्वा स्वाचरितमङ्गलानां शिरस्यस्य निवेशनं पद्यादौ पवित्रपदसञ्चिन्तनमिति च मन्तव्यम् । समस्तवस्तुविषयकं सावयवरूपकमलङ्कारः ॥३१॥ नन्वस्तु भगवच्चरितवर्णनस्य परमाशागोचरत्वम्, अथापि ब्रह्मादीनामप्य- [^1]वाङ्मनसगोचराणामनन्तानन्तगुणानां कथं भवदुपवर्ण्यत्वं संभवेदित्यत आह— हरेरपारे गुणवारिराशौ कणं [^2] गृणन्तोऽपि वयं कृतार्थाः । पृषन्ति सिन्धोः पयसां [^3] कियन्ति घना [^4]गृहीत्वा हि घना भवन्ति ॥ [^1] The original has अवाचमनस but it is probably a scribal error. [^2] A. पिबन्तो. [^3] G. पयसा [^4] G. गृहीत्वाति घनाः. हरेरिति — वयं मादृशाः । "जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्" इति जात्यभिप्रायेण बहुवचनप्रयोग: ; मन्मुखा ब्रह्मादय: सर्वेपि कवय इत्यर्थः । निखिलगुणकीर्तनाशक्तिः सर्वसाधारण्येवेति भावः, तेन नात्मस्तुतिशङ्का । अपारे पाररहिते वाङ्मनसयोरविषय इति यावत् । तेन प्रसिद्धसागरा द्वयतिरेको व्यज्यते । हरेः श्रीकृष्णस्य गुणा एव वारीणि, तेषां राशौ उदधौ अपरिमेयगुणराशावित्यर्थः । कणं लेशं गृणन्तः उदीर- यन्तोऽपि । पिबन्तो वेति पाठेप्ययमेवार्थः। कृतार्था: कृतकृत्याः जन्म- साफल्यं प्राप्ता इति भावः । भवेमेति शेषः । अस्माभिः स्वस्वबुध्यनुसारेण यावत् स्वशक्तितो वर्ण्यमानत्वेऽपि तदीयकल्याणगुणराशिकोटिकोट्यं- शोपि वर्णितो न भवेदथापि यत्किञ्चित् गुणकथनमेवास्माकं संपूर्णश्रेयस्साधनपर्याप्तं भवतीति भावः । अमुमेवार्थं दृष्टान्तेन साधयति । हि यस्मात् घना जलधराः सिन्धोः सागरात् कियन्ति कतिपयानि पयसां उदकानां पृषन्ति कणानेवेत्यर्थः । गृहीत्वा पीत्वेत्यर्थ: । घनाः सान्द्राः स्वाभीष्टसाधनक्षमसलिलसंपन्ना इति भावः । " घनं निरन्तरं सान्द्रम्" इत्यमरः । भवन्ति जायन्ते । भवतेः कर्तरि लट् । अद्यापि तादृशतया दृश्यन्त एवेति भावः । अपरिमेयवारिराशेरल्पतरवारिसंग्रहमात्रेणापि वारिदास्तेनैव निखिलजगदाप्लावनपर्याप्ता: क्रमात् स्वोत्सृष्टसलिल- पूरोत्कूलितातिविकटतटिनीकोटिभिः सागरस्यापि पूरका भवन्तीति दृष्टमेव । एवमहमपि यत्किञ्चित् भगवद्गुणकथनप्रभावादवाप्त- निखिलकामः सकलजगदुपलालितो भगवद्विषयविनियोजितनिजविद्या- विलासश्च भवेयमेवेति भावः । अत्र कविघनयोरिव हरिसागरयोर्गुण- वारिणोर्गृणनग्रहणयोश्च विम्बप्रतिबिम्बभावो दृष्टान्तालङ्कारः । न च हेतुबोधकहिशब्देन समर्थनसापेक्षार्थसमर्थनरूपतया काव्यलिङ्गमेवेति वाच्यम् । काव्यलिङ्गस्यार्थान्तरन्यासस्य च दृष्टान्तप्रतिवस्तूपमाभ्यां विविक्तविषयतया दृष्टान्तप्रतिवस्तूपमयोश्च सर्वत्र समर्थनरूपतया काव्यलिङ्गार्थान्तरन्याससंकलिततया "सावकाशनिरवकाशयोर्मध्ये निरवकाशं वलीयः " इति न्यायेन दृष्टान्तप्रतिवस्तूपमयोरेव बलवत्तया निरव- काशस्यैव दृष्टान्तस्यैवेह वक्तव्यत्वादित्यलं प्रसक्तानुप्रसक्तिकया ॥ ३२ ॥ नन्वस्तु भगवद्गुणवर्णनं नामसंकीर्तनवत् सुकृतसाधनम् ; तावतास्य ग्रन्थस्य न हि सर्वोपादेयतापि स्यात् । सा पुनश्चमत्कृतार्थकल्पनायामेव स्यात् । तया पुनः पूर्वतनकविगोचरतामनापन्नया तदतिशायिन्या भवितव्यमन्यथा चर्वितचर्वणरूपतया अलंबुध्या च सहृदयहृदयाह्लादः प्रेक्षावतां प्रवृत्तिश्च न भवेदेव सर्वपूर्वकविभिरनुद्भावितस्तदतिशायी चेहत्योऽर्थ इत्येतदप्य संभावितमेव पूर्वेषां काळिदासादीनां सर्वज्ञत्वादानन्त्याच्चेत्याशङ्कां मनसि निधाय सर्वपूर्वकविचर्वणागोचरस्तदतिशाय्येवार्थ इह निबध्यत इति सदृष्टान्तमाहक्षुण्णेऽपिसाहित्यपथे कवीन्द्रैः पुण्येन जायेत नवार्थसृष्टि । किं पद्मनाभाहृतकौस्तुभेऽपि चिन्तामणिस्सिन्धुपतौ न जातः ॥ क्षुण्ण इति - साहित्यपथे सारस्वतमार्गे । "ऋक्पूरब्धूः पथामानक्षे" इत्यप्रत्ययः । कवीन्द्रैः कविश्रेष्ठैः क्षुण्णे मृदिते सत्यपि; मृदितत्वं च साहित्य- पदव्या बहुतरजनपदनिरन्तरनिक्षेपनिंर्मृष्टतृणगुल्मादितया विस्तरीभूततया च सर्वेषां सुखवेद्यत्ववत् सारस्वतमर्मसर्वस्वोद्धाटनेन सर्ववेद्यत्वम्, तस्य चार्थस्य पूर्वैरेव निर्व्यूढत्वादिति भावः । पुण्येन सुचरितेन पूर्वार्जित सुकृतपरिपाकेन मदीयेनेति भावः । तेन स्वस्य पूर्वातिशायिप्रतिभादिमत्तया गर्वातिशयो निरस्यते । नवा नूतना अन्यैरनाघ्रातपूर्वेति भावः । अर्थस्य उत्प्रेक्षादिविषयस्य सृष्टि: कल्पना जायेत संपद्येत संपत्स्यत एवेत्यर्थः । तेनात्रत्यस्य सर्वस्यार्थस्यादृष्टचरतया नानुपादेयत्वसंभावना भवेदिति व्यज्यते । तर्हि वाल्मीकिकालिदासादीनामल्पज्ञत्वं प्रसज्येतेत्यमुमर्थं दृष्टान्तेन समर्थयन्नाह । किमिति पद्मं नाभौ यस्य तेन तेन च क्षीरोदश- यनावस्था व्यज्यते । तेन च तत्रत्यसारासारसकलवस्तुविवेचकत्वसर्व- स्वतन्त्रत्वादयो व्यज्यन्ते । तादृशेन भगवता आहृतः स्वयमेव परिगृहीतः न तु केनचिद्दत्तोनुमतो वा । कौस्तुभ: कौस्तुभाख्यः सर्वातिशायी मणि- विशेषः यस्मात्तादृशेऽपि सारांशग्रहणेन निस्सारीकृततयावभासमानेऽपीति भावः । सिन्धुपतौ क्षीरसागरे । चिन्तामणि : चिन्तापूरको मणि: । शाक- पार्थिवादित्वात्समास: । [^1] जनपरिचिन्तनमात्रादेव सकलाभीष्टप्रदत्वेन प्रख्यात इति भावः । तेन प्रकाशमात्रफलकात् कौस्तुभादाधिक्यं व्यज्यते । न जातः किं नाजनिष्टकिम् । [^1] The manuscript has अर्थं before जनपरिचित etc., but it seems to be a mistake. उपजायतैवेत्यर्थः, इन्द्रेणापि समासादित इति भावः । ततश्च सारस्वतसर्व मर्मवेदिना सकलदेवदैत्याद्यनुल्लङ्ङ्घनीयशासनेन सकलसप्तकोट्यप्सर स्संघादप्यतिशायिन्या श्रियः संग्रहेण पारिजातसारतरवस्तूपसंग्रहाभिलाषेण भगवतापि परिगृहीतात् कौस्तुभादत्यन्तातिशयितश्चिन्तामणिरिन्द्रकृतसु चरितपरिपाकेनैवोदभवत् । न पुनर्भगवतोऽप्यतिशयितप्राभववता मघवता लब्ध: । एवं मत्कृतसुकृतपरिपाकवशात् पूर्वतनाशेषकविमनीषाविषयोऽ- प्यर्थ: संपत्स्यत एव । यदि त्विन्द्रकृते भगवता कृपावशादवशेषितश्चिन्ता मणिः स्यात्तर्हि मत्कृतेप्यद्भुता च परिकल्पनापूर्वैरवशेषिता किं न स्यादिति भावः । अत्र वाक्यद्वये जायेत जात इति सामान्यधर्मस्य द्विरुपा- दानात् प्रतिवस्तूपमालङ्कारः । " सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः । इवादेरनुपादाने प्रतिवस्तूपमः मता ॥" इति लक्षणात् ॥ ३३ ॥ अथानुबन्धचतुष्टयवत् देशकालप्रतिपत्तेरपि प्रेक्षावत्प्रवृत्तिनिमित्ततया केवलायास्तस्याश्चमत्कृत्यजनकतया तादात्विके राजन्यभिहिते देशकालप्रतीतिः सुलभेति प्रकृतप्रबन्धरचनाकालिकं राजानं पित्रादिक्रमेण प्रपञ्चयति- आसीदशेषाहितभूमिपालशासी शुनासीरसमप्रभावः । तिम्मावनीनायक {^१} वर्यमाम्बाजन्मासुधर्मा [^2] चिनचेव्वभूपः ॥ ३४ ॥ आसीदिति – अशेषान् निखिलान् [आहित] भूमिपालान् [शत्रु ] पार्थिवान् शास्ति निगृह्णातीति तादृशः शुनासीरस्य इन्द्रस्य प्रभावेन सम: तुल्यः प्रभावः ऐश्वर्यं यस्य सः तादृशः । सप्तम्युपमानपूर्वपदस्यबहुव्रीहिः । "वाच्यो वा चोत्तरपदलोपश्च" इति वार्तिकात् शुनासीरपदोत्तरोपमानवाचकप्रभाव- पदलोपः । "वृद्धश्रवाश्शुनासीरः " इत्यमरः । तिम्मावनीनायकस्तिम्मा- भिधानो राजा । वर्यमाम्बानाम तन्महिषी ताभ्यां जन्म उत्पत्तिः यस्य स तादृशः । तेन राजपरंपराजातत्वं व्यज्यते । सु शोभन: सर्वजनाशंसनीय इति यावत्,धर्मः प्रजापालनादिर्यस्य । "धर्मादनिच् केवलात्" इति धर्मशब्दान्तस्य बहुव्रीहेरनिजादेशे सुधर्मा । नाम्नायं चिनचेव्वभूपः चिनचेव्वाख्यो राजा आसीत् । अस्तेर्लङ् । उपमालङ्कार : वृत्त्यनुप्रासेन संसृष्टिः ॥ ३४ ॥ [^1] G. वैय्यमा, [^2] G., A. चिनचेप्पभूपः । ४४ अथ तमेव द्वाभ्यां यत्तद्भया मेकान्वयेनाह- यस्य त्रिलोकीमणिहारष्ट्या मध्ये महानायकभावभाजः । कदापि न त्रासकथेति युक्तमत्यद्भुता यातरलत्वशैली ॥ ३५ ॥ यस्येति – त्रिलोकी त्रैलोक्यमेव मणिमयी रत्नमयी हारयष्टिः एकावली नाम हारवरः । तस्याः मध्ये मध्यभागे महानायकभावं सर्वाधिपत्यम् । अन्यत्र हारमध्यमणित्वम् । "मध्यरत्ने नेतरि नायकः" इत्यमरः । भजति प्राप्नोतीति तादृ- शस्य यस्य चिनचेञ्चभूपस्य तथाविवस्य रत्नवर्यस्य च त्रासकथा भीतिवार्ता । अन्यत्र त्रासाख्यरत्नदोषप्रस्तावः । न नास्ति इति एवंरूपजनवचनमित्यर्थः । युक्तं अनुरूपं सर्वाभ्युपगमनीयमिति भाव: । त्रैलोक्याधिपत्यचूर्वहस्य कस्माच्चिद्भीतेः दोषलेशविकलस्यैव हारमध्यमणित्वस्य सर्वसिद्धत्वे तथाविधस्य दोषप्रसक्तेश्च दूरापास्तत्वान्नेदं चित्रमिति भावः । या प्रसिद्धा सांप्रतं सर्वजनविदितेत्यर्थः । अतरलत्वशैली विषयलोलताविहीनत्वस्वभावः । अन्यत्र हारमध्यमणिभिन्नत्व - स्वभावः । "तरळो हारमध्यगः इत्यमरः । अत्यद्भुता अत्यन्तविस्मयकारिणी नायकमणित्वभाज एव न तथाविधत्वमिति विरुद्धमिति भावः । राजपक्षे त्रिलोकाधि पत्यभाजो विषयचापलताराहित्यं तु युक्तमेवेति भावः । यत्तदोर्नित्यसम्बन्धात् स इत्यव्याहार्यम् । स आसीदिति पूर्वेणान्वयः । पादत्रयार्थे समालंकार: । "समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयो: " इति लक्षणात् । तुर्यपादे नायकमणिपक्षे प्रसक्तस्य विरोधस्य राजपक्षे परिहाराद्विरोधाभास: । "आभासत्वे विरोधस्य विरोधाभास इष्यते " इति लक्षणात् । द्वयोरेकान्वयितया संसृष्टिः ॥ ३५ ॥ " 66 रुक्मिणीकल्याणे सव्याख्याने to be traced. यत्नं विना यस्य यशोपदेशसुधानुलिप्ते सुरनाथसौधे । प्रायः प्रवालद्रवलेपभङ्ग प्रतापभूमा प्रचुरीकरोति ॥ ३६ ॥ — यत्नमिति – सुरनाथस्य इन्द्रस्य सौधे वैजयन्ताख्ये प्रासादे यत्नं विना प्रयासमन्तरा शर्करासंपादनतदुत्तापनादिश्रमलेशमन्तरेणेति भावः । यस्य राज्ञः 1G. यष्ट्यां 2 In the printed editions of the Amarakos'a this extract is not 3 G. प्रकटी. m प्रथमस्सर्गः ४५ यशः कीर्तिरित्यपदेशः कपटो यस्यास्तादृश्या सुवया सिताद्रवेण अनुलिप्ते प्रतिपदविलिप्ते सति लाक्षाद्रवावकाशमन्तरा परिहृत्य लेपिते सतीति भावः । वैजयन्तसौधतया सुवालाक्षालेपावश्यंभावे तस्याभौमतया स्वतस्तयोरसंभवात् निखिलभूवलयमभिव्याप्योर्ध्वमभिप्रसरता यदीययशसा यदीययशसा सुधालेपे नियूंढे लाक्षालेपपरिशिष्ट इति भावः । प्रतापस्य तेजसः भूमा प्रकर्षः यस्येत्यनुषज्यते । प्रवालद्रवेण प्रवालवर्णद्रवेण लाक्षारसेनेत्यर्थः । यद्वा संचूर्णितातिमसृणप्रवालपङ्कनेत्यर्थः । लेपस्य विलेपनस्य भङ्गीं रीतिं प्राय: प्रायेण अन्तरान्तरेति भावः । प्रचुरीकरोति विस्तारीकुरुते । प्रवालद्रवलेपबुद्धिं जनयतीति भावः । " कृभ्वस्तियोगे संपद्यकर्तरि च्वि: " इति अप्रचुरं प्रचुरीकरोतीत्यर्थे च्विप्रत्ययः । अन्तरा सुधालेपमभिप्रेत्य प्राय इति । यद्वा प्राय इत्युत्प्रेक्षाद्योतकः । यत्कीर्तिप्रतापाभ्यां इन्द्रप्रासादो निर्वर्तितसुधालाक्षालेपकर्मा भवतीत्युक्त्या लोकत्रयविख्यातत्वं राज्ञः प्रतीयते । अत्र यद्यपि यशःप्रतापयोरन्तरान्तरासन्निवेश प्रतीत्या किंचिन्यूनता प्रतीयते, तथापि यश:पराक्रमयोर्महच्चरितानुवर्णनरूपत्वं विशेषेण वर्ण्यमानस्य विश्राणनेष्टापूर्तादिरूपत्वे यशस्त्वेन शौर्यशत्रुनिग्रहादि- रूपत्वे तेजस्त्वेन तच्चरितानुवृत्तेर्न दोष इति मन्तव्यम् । यद्वा क्वचित्प्रासादादौ लौहित्यविन्यासस्यैव कर्तव्यत्वेऽपि प्रथमं सुधालेपतदुन्मार्जनमसृणीकरणा दिना धवळीकरणस्याप्यावश्यकतया तद्वदिह सर्वोश एव यशसो व्यापनमनुमतमेव । प्रतापव्यापनमित्यर्थे न कोऽपि दोषः । अत्र कीर्तौ तत्त्वमपनुत्य तदारोपित- सुधालेपानुपदप्रवृत्तत्वनिमित्तेन प्रतापत्र्यापने प्रवालद्रवालेपनतादात्म्यसंभावनाद- पह्नुतिगर्भस्वरूपोत्प्रेक्षा सुधानुलिप्त इति निमित्तोपादानेन प्रायः पदेन भङ्गीमिति तत्तादात्म्यारोपेण च प्रतीयते ॥ ३६ ॥ अथ तत्सुतमच्युतभूपं दशभिः प्रपञ्चयति 'अजायतास्मादयमच्युतेन्द्रो मृर्त्यविकायां महिते मुहूर्ते । सामन्तचूडाभुवि केतकीनां सखी यदाज्ञापनचीटिकास्ते ॥ ३७ ॥ 1 The manuscript has तादात्म्यपरेण. 2 A, has अजायतार्थात्. 3 G. अम्बिकाया. रुक्मिणीकल्याणे सव्याख्याने अजायतेति – अस्मात्पूर्वोदितात् चिनचेव्वभूपात् मूर्त्यम्बिकायां मूर्ति- नाम्न्यां महिष्याम् । महिते श्लाघनीये चक्रवर्तिजननस्वरूपयोग्ये । मुहूर्ते लग्ने । अयं प्रसिद्धः । अयमिति प्रत्यक्षनिर्देशात् रघुनाथनाम्नि पुत्रे विनिहितराज्यतन्त्र इदानीं वर्तमान इति व्यज्यते । यद्वा तत्कृतदेवब्राह्मणप्रतिष्ठादीनां अद्य परिदृश्यमान- तया "नर:पतितकायोपि यशः कायेन जीवति" इति न्यायेन प्रत्यक्ष निर्देश: । अच्यु- तेन्द्रः अच्युतनामा इन्द्रः, परमैश्वर्य इति राजाधिराज इयर्थ: । यद्वा अच्युत इन्द्र इवेति इन्द्रतुल्यप्रभाव इत्यर्थ: । अजायत अभवत् । " जनी प्रादुर्भावे " इति धातोर्लङ् । यस्य अच्युतभूपस्य आज्ञापनचीटिकाशासनलेख: निदेशाक्षरयुक्ता चीटीति भावः । सामन्तानां सपत्नानां राज्ञामित्यर्थः । चूडाभुवि मकुटदेशे । केतकीनां विलासार्थविच्छुरितकैतकदलानां सखी सहचरी तथाविधया केतक्या सह किरीटप्रान्ते भक्तिभारेण निक्षिप्तेति स्थानतो वर्णतः परिमाणेन च केतकी- सहक्षेति भावः । तेनास्य सामन्तानां च महिमातिशये महदन्तरमिति व्यज्यते । अत्र सखीति निर्देशेन सादृश्यस्यार्थात् प्रतीत्या आर्थी उपमा ॥ ३७ ॥ यशःपयोभिर्भरिताद्यदीयैर्ब्रह्माण्डभाण्डाद्वहिरुलसद्भिः । प्रायेण तादृक्षभुजप्रतापैर्वोभूयते भूरिनवप्रवाळः ॥ ३८ ॥ (6 ८८ यश इति – यदीयै: अच्युतभूपसम्बन्धिभिः यशःपयोभिः कीर्तिदुग्धैः भरितात् पूरितात् ब्रह्माण्डं विध्यण्डमेव भाण्ड: पात्रविशेष: तस्मात् अङ्कुरणार्थबीजसे चकपात्रादिति भावः । बहि: ऊर्ध्वं उल्लसद्भिः उद्गतैः ब्रह्माण्डमभिव्याप्य तद्बहिः प्रविसारिभिरित्यर्थः । तादृक्षस्य अनिर्वचनीयस्य निखिलशत्रुनिग्रहकारितया प्रख्यातस्येत्यर्थः । दृशिर् प्रेक्षणे " इति धातोः " दृशे : स: " इत्यौणादिके कर्तरि सप्रत्यये " दृक्षे च" इति गर्तिकेन तच्छन्दस्याकारातिदेशे तादृक्षः । भुजप्रतापैः बाहुपराक्रमैः कर्तृभिः । भूरि अपरिमितैः नवैः नूतनैः प्रवालैः किसलयैः नवप्रवालात्मनेत्यर्थः । बोभूयते संभूयते । "भू सत्तायाम् " इति धातोः यङन्ताद्भावे लट् । तदीयभुजशौर्यरूपं बीजं तदीयौदार्यादिप्रशंसारूपेण निखिलब्रह्माण्डव्यापिना यशःपयसा समुछ्वसितं सदकुरीभूय ततो नवप्रवालतामभ्येत्य ब्रह्माण्डाद्बहिः प्रसृतमित्यर्थः । अङ्कुरावस्थायामेवैवं । ४६ प्रथमस्सर्गः चेत्तदभिवृद्धौ कीदृशं वा भवेदिति भावः । समस्तवस्तुविषयकं सावयवरूपक- मलंकारः ॥ ३८ ॥ सत्रावतीर्णेषु यदाश्रितानां सुत्राममुख्येषु सुधाशनेषु । युद्धाहतैर्यः प्रतियोधियोधैश्चक्रे पुरीं शातमखीमशून्याम् ॥ ३९ ॥ ४७ सत्रेति — सुत्राममुख्येषु महेन्द्रप्रमुखेषु सुधाशनेषु देवेषु यदाश्रितानां अच्युतभूपालमाश्रितवतां राजप्रसादसमासादितानवधिक विभवशालितया अनवर- ताग्निष्टोमादिषु शऋादीनमरानाहूय प्रत्यक्षहविर्भागं प्रदिशतामिति भावः । सत्राय यज्ञाय 2 यज्ञीयहविराहरणायेति यावत् । "सत्रं यज्ञे यज्ञभेदे" इति रत्नमाला । अव तीर्णेषु अवरूढेषु सत्सु स्वर्गाद्भुवमिति भावः । ब्राह्मणानामानन्त्येन क्रतूनां चानवरतप्रवर्तमानतया हविग्रहणाय भुवमवतीर्णानां स्वर्गगमनप्रत्यावर्तनावकाश- लाभाभावेन देवेषु सदा भुवि स्थितेषु स्वर्गशून्यत्वे प्रसक्ते सतीति भावः । यः अच्युतभूपः शातमखीं इन्द्रसम्बन्धिनीं पुरीं अमरावतीमित्यर्थः । युद्धे संयुगे आहतैः निहतैः प्रतियोधिनां प्रत्यर्थिनां योधैः । ये युध्यमानास्त एव तेन हन्यन्ते, न पुनः पलायिताः प्रह्वावेति महाधार्मिकत्वं व्यज्यते । अशून्यां परिपूर्णा निबिडा- मिति भावः । चक्रे विदधे । करोतेरात्मने पदे लिट् । अत्र स्वर्गे देवसामान्यशून्यत्व- स्यायोगे योगवर्णनादतिशयोक्तिः । तदपाकरणार्थकत्वस्य प्रतियोधियोधहनने प्रतीत्या सिद्धविषया फलोत्प्रेक्षा व्यंजकाभावात् गूढा ॥ ३९ ॥ आलङ्कमाशङ्करधाम यस्मिन् दिने दिनेऽन्नं दिशति प्रजाभ्यः । जगत्मजारक्षणजागरूका देवी दधौ चिह्नतयैव दवम् ।॥ ४० ॥ ८८ आलङ्कमिति – यस्मिन् अच्युतभूपे आलङ्क लङ्कामारभ्य आशङ्करधाम कैलासपर्यन्तं आसेतुहिमाचलं भारतवर्षमात्र इति यावत् । अन्यत्र क्षुत्तृष्णाभावादिति भावः । आङ् मर्यादाभिविध्यो: " इत्यव्ययीभावे " अव्ययीभावश्च " इति नपुंसकत्वे " ह्रस्वो नपुंसके प्रातिपदिकस्य " इति ह्रस्वः । दिनेदिने प्रतिदिनं प्रजाभ्य: प्राणिभ्य: अन्नं भोज्यवस्तुजातं दिशति ददति सति, पालकान्तरापेक्षाभावे 1 G., A . सदा बुधानां. 2 A. याज्ञीय. ८८ ४८ रुक्मिणीकल्याणे सव्याख्याने सतीति भावः । जगति भुवने प्रजानां पालने रक्षणे विषये जागरूका निर्निद्रा अनवरतान्नदानेन सर्वप्रजापालनार्थं कृतावतारेत्यर्थः । देवी अन्नपूर्णाभिधाना गौरी । चिह्नतयैव लाञ्छनरूपतयैव मूर्त्यन्तर भेदग्रहणसाधनत्वेनैव न पुनरन्तः [न] परिवेषणसाधनतयेत्यर्थः तस्यान्यतो लब्धत्वादिति भावः । दव परि- वेषणसाचनजा [ज्या ?] भिधानपात्रविशेषं दधौ बभार । दधाते: परस्मैपदे लिट् । अत्र यद्यपि निखिलभुवनरक्षादीक्षिताया देव्या भारतवर्षमात्ररक्षकान्तरसंभवमात्रेण न स्वव्यापारवैकल्य संभवति । तथापि क्षुदभिभूतभारतवर्षमात्र एवान्नस्य दातव्य- तया तस्यान्यतः सिद्धौ देव्याः कर्तव्याभावो युज्यत एव । अत एव दवमात्रस्यैव चिह्नत्वमापादितम् । न पुनरन्यस्य पाशाङ्कुशादेरत्र निरन्तरान्नदाननिरते भूपतौ देव्या दर्वीधार [ण] स्य चिह्नरूपतया व्यक्ति भेद्ग्रहमात्रफलकत्वप्रतीत्या फलोत्प्रेक्षा सापह्नवा । व्यञ्जकाभावात् गूढा । राज्ञ एवपूर्णा कार्यचूर्वहत्वेन देव्यां कैमर्थ्यव्यञ्जनात् प्रतीपालंकारो व्यज्यते ॥ ४० ॥ महान्ति दानानि महीसुराणां कुर्वन्नखर्वाशयमानुपूर्व्यात् । श्रीरामसेतावनुहायनं यस्सिन्धौ शिवायावभृथं व्यधत्त ॥ ४१ ॥ महान्तीति -- य: अच्युतभूप: अखर्वः दीर्घः अकुण्ठित इति यावत् । आशय: अभिप्राय:, निरन्तरदाने उत्कटेच्छेति भावः, यस्मिन् कर्मणि । तथा महीसुराणां ब्राह्मणानां, सम्बन्धसामान्ये षष्ठीविधानात् । संप्रदानत्वविवक्षया ब्राह्मणेभ्य इति यावत् । महान्ति महाद्रव्यसाध्यतया महद्भयः प्रदेयतया महद्भिः कर्तव्यतया महाफलकतया च उत्कृष्टानि दानानि तिलपर्वतादिषोडशविधतया तदन्यविध [त] या च स्मृत्यादिचोदितकल्पानुसारेण प्रसिद्धानि । आनुपूर्व्यात् विहित क्रमानुसारेण । कुर्वन् निर्वर्तयन् सन्नेव श्रीरामसेतौ दाशरथिनिबद्ध सेतुमध्ये शिवाय श्रीराघवप्रतिष्ठापितलिङ्गे कृताविष्करणाय महेशाय रामनाथायेत्यर्थः । अनुहायनं प्रतिसंवत्सरम् । सिन्धौ सागरे । अवभृथं उत्सवान्ताभिषवम् । व्यवत्त अन्तर्भावितणिजन्ततया अकारयदित्यर्थः । सकृन्महादानानि संकल्प्य प्रतिवर्ष सेतुं गत्वा महादेवस्य महोत्सवमुपक्रम्य तदन्तरा महादाने वेकैकमभिनिर्वर्त्यावभृथमारचय्य स्वयमुभयविधमभिषवमकरोदिति भावः । प्रतिवर्षमेकैकं महादानमारचय्य तदङ्ग प्रथमस्सर्गः ४९ तया शिवाय मङ्गळाय दोषापाकृतये श्रीरामसेतौ सिन्धौ अवभृथं स्नानं व्यधत्तेति केचित् ॥ ४१ ॥ दिनेदिने दीनकृतानुकम्पो दीनारजातानि दिशन्भृशं यः । ग्रामागुणग्रामनिकापरावान्यारेसहस्रं प्रददौ बुधेभ्यः ॥ ४२ ॥ दिनेदिन इति — दीनेषु दरिद्वेषु विषये कृता विहिता अनुकम्पा दया येन तादृशः य: अच्युतभूपः दिनेदिने प्रतिदिवसं अविच्छेदेनेत्यर्थः। बुधेभ्यः पण्डितेभ्य:, ज्ञानवत्तया दानपात्रभूतेभ्य इति भावः । दीनाराणां निष्काणां जातानि निचयान् । भृशं अतिशयितं यथातथा अर्थिनामाशंसितादप्यधिकतयेति भावः । दिशन् वितरन् सन्, तत्तत्कुटुम्बोपलालनपर्याप्तादधिकं दिशन्नपीति भाव: । गुणानां अनूषरत्वमधुरोदकत्वादीनां क्षेत्रगुणानां ग्रामै: सन्दोहै: निकामं अत्यन्तं रामान् रमणीयान् । गुणवत्तया निर्दुष्टतया सर्वजनाशंसनीयानिति भावः । पारेसहस्रं सहस्राधिकसंख्याकान् । "पारे मध्ये षष्ट्या वा" इति सूत्रेणाव्ययी भावः । पूर्वपदस्यैदन्तत्वं तु निपातनादवसेयम् । ग्रामान् बीजावपनसस्या- रोपणार्हक्षेत्रमालोपलक्षितान् विषयान् प्रददौ दत्तवान् । प्रपूर्वाद्ददातेर्लिट् । दैनन्दिनदानसंवर्धिताशेषविबुचवर्गोपि शाश्वतब्रह्मप्रतिष्ठासिये पूर्वोक्तमहादान- व्यतिरेकेणापि अनेकसहस्रसंख्यान् ग्रामानेव ब्राह्मणेभ्य: प्रत्येकमदादिति भावः । उदात्तालंकार: " उदात्तमृद्धिचरितं श्लाघ्यं वान्योपलक्षणम्" इति लक्षणात् । अनुप्रासेन संसृष्टि: ॥ ४२ ॥ भूषामशेषां भुवनैकमूल्यां भद्रासनं भव्यमणिप्रणीतम् । ग्रामाननेकानपि गाढभक्तिश्रीरङ्गधाम्नेऽदित यो महिम्ने ॥ ४३ ॥ — भूषामिति – य: अच्युतभूप: । गाढा दृढा अनन्यविषया अविच्छिन्ना चेति यावत् । भक्तिः देवविषयिणी अभिरतिः प्रकरणात् रङ्गनाथ विषयिणीति लभ्यते । यस्य तादृशस्सन् श्रीरङ्गधाम्ने श्रीमत् रङ्गे रङ्गाख्यं नगरं श्रिया लक्ष्म्या विहारस्थानतया । श्रीरङ्गाख्यं वा धाम स्थानं यस्य तस्मै श्रीरङ्गक्षेत्रे शेषशयन7 रुक्मिणीकल्याणे सव्याख्याने मधिशयानायेत्यर्थः । महिम्ने ज्योतिषे रङ्गनाथाय भुवनं जगत् एकं केवलं मूल्यं पणः यस्यास्तादृशीं एकैकस्य भूषणस्याखिलमपि भुवनं मिलितं यदि तदा कथंचिन्मूल्यं भवितुमर्हति न पुनर्जगद्गतमन्यदस्य मूल्यं भविष्यतीति भावः । अशेषां निरवशेषां पादुकादिकिरीटान्तेषु न किंचिदत्तमवशिष्यत इति भावः । भूषां भूषणम् । तथा भव्यैः मङ्गलप्रदै: दोषलेशविवर्जितैरिति भावः मणिभिः पद्मरागादिभि: प्रणीतं परिकल्पितं भद्रासनं सपर्यासनं सिंहाङ्कासनमिति भावः । तथा अनेकान् बहुविधान् ग्रामान् भगवन्निवेदनोपयुक्तधान्याद्युत्पादकक्षेत्रमण्डितां भुवमिति भावः । अदित प्रादात् । "डु दाञ् दाने " इति धातोरात्मने पदे लुङ् । अनुप्रासेन संसृष्ट उदात्तालंकार: ॥ ४३ ॥ मायूरमध्यार्जुनकुम्भघोणश्रीदक्षिणावर्तमुखस्थलेषु । वृद्धाचले पञ्चनदे च सेतौ सोपानसौधानतनिष्ट यो वा ॥ ४४ ॥ मायूरेति — यो वा । वाकार एवकारार्थकः । य: अच्युतभूप एवेत्यर्थः । मायूरं मयूररूपया गौर्या पूजनं यत्र तादृशं क्षेत्रम्, मध्यार्जुनं हरिहरमव्यवर्त्यर्जुनवृक्षो पलक्षितम्, कुम्भघोणं शरनिर्भिण्णसुधाकुम्भघोणास्थानविनिस्सृतसुधाप्लावितम्, श्रीमत् दक्षिणावर्त प्रदक्षिणपरिवर्तितावर्ताकारगहरोपलक्षितं क्षेत्रं चेत्येतानि मुखानि अग्रिमाणि येषां तेषु स्थलेषु भगवदाविर्भावस्थानेषु । तथा वृद्धाचले वृद्धकाश्यां, पञ्चनदे कावेरीवृषरोमन्थफेनादिपञ्चनपलक्षिते जयेश्वरक्षेत्रे, सेतौ श्रीरामकृतसमुद्रसेतौ च । सोपानसौधान् सोपानैरारोहावरोहक्षमगोपुरप्रासादान् । अतनिष्ट व्यतानीत् । तनोतेरात्मनेपदे लुङ् । स एवेति पूर्वेणान्वयः । तादृशस्य राज्ञ इदानीमभावेऽपि तत्कृतानाममीषां सौधानामद्यापि प्रत्यक्षतया तत्कर्तृत्वेन सर्वबुद्धिगोचरो यः स एवेति प्रत्यभिज्ञायते । श्लाघ्यचरितनिबन्धनादुदात्ता- लङ्कारः ॥ ४४ ॥ चिदम्बरे चित्परिणामभेदे वैकुण्ठवीप्स/जुषि वेङ्कटाद्र । श्रीकालहस्त्यादिषु चातनोद्यो वृषाकपायीवरयोस्सपर्याम् ॥ ४५ ॥ प्रथमस्सर्गः ५१ चिदिति — चित: ज्ञानस्य परिणामभेदे आकारविशेषे चिन्मयत्वेन पुराणादिप्रपञ्चित इति भावः । चिदम्बरे पुण्डरीकक्षेत्रे । तथा वैकुण्ठस्य अप्रा- कृतस्य विष्णुस्थानस्य वीप्सां पुनरुक्ति जुषति प्राप्नोतीति तादृशे वेङ्कटाद्रौ शेषा- चले वैकुण्ठादभिन्न इति भावः । तथा श्रीमत्सु महामहिमवत्सु कालहस्ती दक्षिणकैलास: आदिर्येषां तेषु स्थानेषु च वृषाकपाय्योः श्रीगौर्योः वरयोः नायकयोः हरिहरयोरित्यर्थः । "वृषाकपाय्यौ श्रीगौर्यो, हरविष्णू वृषा कपी " इति चामर:' । "वृषाकप्यग्निकुसितकुसिदानामुदात्तः " इति सूत्रेण ङीप् । तत्सन्नि- योगशिष्टत्वादेकारादेशश्च । यद्यप्यत्रान्योन्याश्रयः प्रतिभाति तथापि सपर्यो द्दे- इयत्वं नकेवलहरिहरयो: किन्तु श्रीगौर्योरपीति ध्वननार्थकतया न दोष इति मन्तव्यम् । सपर्या पूजां " सपर्याचहणास्समा : " इत्यमरः । अतनोत् विस्तरेणा- कार्षीदित्यर्थः ॥ ४५ ॥ " सौन्दर्यसङ्केतनिकेतभूतास्सारस्य सर्वस्वनिधानसीमा: । सौभाग्यसारासुदृशां सहस्रं भुवोऽधिविन्ना विदधेतमां यः ॥४६॥ सौन्दर्येति – य: अच्युतभूपः सौन्दर्यस्य रूपस्य अङ्गप्रत्यङ्गसौष्ठवस्येत्यर्थः । सङ्केतस्य सर्वैरस्माभिरिहैवावस्थेयमिति समयबन्धस्य निकेतभूताः सर्वाङ्गसुन्दर्य इति भावः । सारस्य सरसभावस्य, रसज्ञताया इति यावत् । यत् सर्वस्वं निखिलसारतरांशस्तस्य निधानसीमा निक्षेपस्थानभूताः । तथा सौभाग्यस्य लावण्यस्य मुक्ताफलादिवत् देहप्रभातारळयस्य सारा: श्लाव्यांशभूताः, लावण्यसार एव नारीरूपेण परिणता इत्यर्थः । लावण्यमेव सारो बलं यासामिति वा । तादृश्य: सुदृशां योषितां सहस्रं सहस्रसंख्याका योषित इत्यर्थः । सुदृशः सहस्रमिति पाठेप्ययमेवार्थः । भुवः भूमेः अधिविन्नाः सपत्न्यः विदधेतमां समतनोत् । सहस्रं योषितः भुवः सपत्नीत्वेन स्वयं परिगृहीतवानित्यर्थः । 1 The original reads स्मृते: in the place of अमर: 2 G. निकेतसीमा:. s A., A!., G. सुश: and the commentator also notes this reading. रुक्मिणीकल्याणे सव्याख्याने विपूर्वाद्दधातेः लिटि अतिशयार्थतमप्प्रत्यये "किमेत्तिङयये " इति तमबन्तादां- प्रत्यये विदधेतमाम् । निरवयवं मालारूपकमलङ्कारः ॥ ४६ ॥ ५२ ८ मूर्त्यम्बिकायामजनिष्ट तस्माद्रतीशरूपो रघुनाथभूपः । अत्युक्तिरत्यद्भुतपुण्यवृत्तौ यत्र स्वभावोक्तियशोऽपि नैति ॥ ४७ ॥ मूर्तीति – तस्मात्पूर्वोक्तादच्युतभूपात् मूर्त्यम्बिकायां मूर्तिनाम्न्यां महियां रतीशस्य मदनस्येव रमणीयं रूपं यस्य तादृशः रघुनाथनामा भूपः अजनिष्ट उदभूत् । "जनी प्रादुर्भावे " इति धातोरात्मने पदे लुङ् । अत्यद्भुता अतिविस्मय- कारिणी निखिलातिशायिनीत्यर्थ: । पुण्या पावनी वृत्ति: वर्तनं चरितमित्यर्थः । यस्य तादृशे यत्र रघुनाथभूपे विषये प्रयुज्यमानेति भावः । अत्युक्तिः तत्तत्स्वरूपयोग्यतामतिशयाना उक्तिः कथनं श्लावारूपेणासंभावितमिथ्यावाद- इत्यर्थः । सैवात्युक्तिर्नामालंकार: । "अत्युक्तिरद्भुता तथ्या शौर्यौदार्यादिवर्णनम् " इति लक्षणात् । सापीत्यर्थः । स्वभावोक्तेः तत्तत्स्वरूपयोग्यार्थकथनस्य स्वभावोक्ति- नामालंकारस्य " स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम्" इति लक्षणात् । तस्याः यशोविख्यातिमपि नैति न प्राप्नोति । उक्तविधया असंभावितमिथ्या वादोऽपि रघुनाथभूपविषये प्रयुज्यमानस्तदीयसहजचरितवर्णनस्याप्यपर्याप्ततया तदीयस्वभाववर्णनचमत्कृतिमपि न भजतीत्यर्थः । तेन तच्चरितस्य लोकाति- शायित्वं प्रतीयते । अत्युक्तिरेवालंकारः । रतीशरूप इत्युपमासंसृष्टिः ॥ ४७॥ यदाश्रितानां यजने हवींषि ग्रहीतुमन्तर्गृहमागतस्य । द्वारोपकण्ठे द्विपडिम्भमाद्वाहा वलन्ते घनवाहनस्य ॥ ४८ ॥ यदिति – यं रघुनाथभूपं आश्रितानां तदुपजीविनां ब्राह्मणानामिति भावः । यजने यज्ञे हवींषि चरुपुरोडाशादीनि ग्रहीतुं आदातुं अन्तगृहं सदनाभ्यन्तरं आगतस्य प्राप्तस्य घनो जलदो वाहनं यस्य तस्य महेन्द्रस्येत्यर्थः । " तुराषाणमेघवाहन: " इत्यमरः । वाहाः मेघा : जलधरा एवेत्यर्थः । द्विपडिम्भाः करिकलभा इति दम्भात् कपटात् द्वारस्य प्रतीहारस्योपकण्ठे प्रान्तभागे प्रकरणात्तदाहृताना मित्यर्थ: । वलन्ते सञ्चरन्ति । सोऽजनिष्टेति पूर्वेणान्वयः । 1 The original has a but it makes no sense. प्रथमस्सर्ग: ८८ वल संचलने " इति धातोरात्मने पदे लट् । अत्र रघुनाथभूपपरिपालितविद्वद्गृहं [ह] द्वारनिबद्धमतङ्गजेषु तथात्वं दम्भपदेनापनुत्य हविरादानार्थागतान्तः प्रविष्ट- मववद्विसृष्टतद्द्वारसंचलदिन्द्रवाहनीभूतमेवत्वारोपात् कैतवापह्नुतिरलंकारः । "कैतवापनुतिर्व्यक्तौ व्याजाद्यैर्निहुनुतेः पर्दै: " इति तल्लक्षणात् । तेन सन्तत- निबद्धगजेषु इन्द्रवाहत्वबुध्यनुरोधेन तदाश्रितयज्ञेषु सातत्यं तेषां च प्रत्यक्ष- हविर्ग्रहणार्हतया महामहिमत्वं राज्ञश्च निजाश्रितेषु गजान्तैश्वर्यप्रदातृत्वमित्यादयो व्यज्यन्ते ॥ ४८ ॥ ५३ पतीन्वरीतुं प्रथने यहीये निर्जग्मुषे निर्जरयौवताय । 'मालार्पणे मन्दतया प्रयाति व्रीडाजडत्वं विटपी मघोनः ॥ ४९ ॥ ८८ ८८ " पतीनिति – मघोनः इन्द्रस्य विटपी पादपः कल्पतरुरित्यर्थः । जातावेकवचनम्, सर्वेपि कल्पतरव इति भावः । यदीये रघुनाथभूपसम्बन्धिनि तदारब्ध इत्यर्णैः । प्रथने युद्धे । "युद्धं प्रथनं प्रविदारणम्" इत्यमरः । पतीन् नायकान् । रघुनाथेन हतान् दिव्यदेहमवलम्व्य स्वर्गे आगतान् भूपानिति भावः । वरीतुं गान्धर्वेण विधिना परिणेतुम् । वृणोतेस्तुमुन्प्रत्यये इडागमे "वृतो वा" इति दीर्घः । निर्जग्मुषे स्वर्गादभिप्रस्थिताय प्रस्थाय स्वेषां निकटमासाद्य प्रत्येकमेकैकां वरणमालां याचितवत इति भावः । निर्जराणां देवानां यौवताय युवतीकदम्बाय । "तस्य समूहः" इत्यधिकारे "अनुदात्तादेरञ्" इति अञ्प्रत्यये यौवतम् । "यौवतं गणः" इत्यमरः । मालार्पणे वरणस्त्रग्वितरणे विषये, मन्दतया रिक्ततया प्रदेयमाल्याभावादिति भावः । व्रीडया लज्जया निमित्तेन जडत्वं अचेतनतां प्रयाति प्राप्नोति । " या प्रापणे " इति धातोर्लट् । तेन तथाविधोऽद्यापि दृश्यत इति ध्वन्यते । अस्य राज्ञः शत्रुभटानामपरिमेयतया राज्ञो लघुहस्ततया च समसमयसमागतानां सर्वेषां वरणमालार्पणे मिलितानामपि सर्वेषां देवतारूपाणां तत्पर्याप्त कुसुमोद्गमाभावात् क्रमशस्तदुत्पादनावकाशाभावाच्च महावदान्यतया त्रिजगद्विख्यातस्यापि मम कुसुममालामात्रार्पणे रिक्तता संजातेति त्रपावशात् किमु निश्चेष्टा जाता लक्ष्यन्ते । कथमन्यथा लोकोत्तरमहोदारस्य तादृशतरुजन्म संभवेदिति भावः । 1 AI., G. माल्यार्पर्णे. ८८ रुक्मिणीकल्याणे सव्याख्याने अत्र वृक्षगते स्वाभाविके स्थिरत्वे लज्जाजनितस्तंभात्मताव्यवसिते वरणोद्यत- सुराङ्गनामाल्यार्पणासमर्थत्वज्ञानं न हेतुरेव हेतुतया निर्दिष्टमिति हेतूत्प्रेक्षा गूढा ॥ ४९ ॥ भुजप्रतापस्फुरणैर्यदीयैरिदं विलीयेततमामितीव । विचिन्त्य हैमं जगदण्डभाण्डं वेधाजलान्तर्विद सुमेधाः ॥ ५० ॥ । भुजेति-सु शोभना मेधा प्रज्ञा यस्य सः तादृशः भूतभाव्यर्थानुचिन्तनपूर्व तदनुगुणस्वव्यापारवानिति यावत् । सुपूर्वात् " नित्यमसिच् प्रजामेधयो: " इत्यसिच् प्रत्यये सुमेधाः । सान्तोयम् । वेधाः ब्रह्मा निखिलब्रह्माण्ड स्रष्टेति भावः । हैमं सुवर्णविकारं अतितापे द्रवीभावस्वरूपयोग्यमिति भावः । इदं अद्भुतत्वेनाद्यापि वर्तमानमिति भावः । जगदण्डं निखिलजगदाधारभूतं ब्रह्माण्डमेव भाण्डं भाजन- विशेषः । यदीयैः रघुनाथभूपसम्बन्धिभिः भुजप्रतापस्फुरणैः दोरूष्मप्रज्वलनैः तस्याद्यतनत्वेपि भावित्वेन ब्रह्मणा ब्रह्माण्डसृष्ट्यवसर परिचिन्तितैरिति भावः । विलीयेततमां अत्यन्तं द्रवीभूतं भवेत् । विपूर्वात् "लीङ् श्लेषणे" इति धातोरात्मने- पदे लिङ् । अतिशायनार्थे तमप्प्रत्यय आंप्रत्ययश्च । इति एवम् । विचिन्त्येव पर्या- लोच्येव । सुवर्णस्यात्यन्तानलतापे द्रवीभवनस्वाभाव्यात् सौवर्णमिदमण्डमिह भुवि रघुनाथप्रतापेन तेजस्त्रयातिशायिना सर्वतः प्रज्वलता द्रवीभूतमेव भवेत् । तर्हि जगदेव निखिलमवसन्नं स्यात्तस्य च द्रवीभावप्रतिबन्धकद्रवद्रव्यान्तरसंस्थाने तु नैवें भवेदिति मत्वेवेति भावः । इदमिति द्वितीयान्ततयानुषज्यते । इदमीदृश ब्रह्माण्डं जलान्तः जलमध्ये महाजलौवमध्य इति यावत्ं । राजदन्तादिवत्समास: । विदधे विन्यस्तवान् । अत एवाद्याप्यविलीनमेव वर्तत इति भावः । अत्र ब्रह्माण्डस्य महाजलमव्यविन्यसनं प्रति कविकल्पिताया ब्रह्माण्डसर्गकालिकाया प्रकृत- राजप्रतापतपनसंभावितब्रह्माण्डनाशप्रतीकारचिन्ताया हेतुत्ववर्णनादसिद्धविषया हेतूत्प्रेक्षा । इमामेवात्युक्तिरूपतयात्युत्प्रेक्षामाहुः । हेमपदस्य सुमेध:पदस्य च उक्ताभिप्रायगर्भतया परिकराभ्यां संसृष्टिः ॥ ५० ॥ सत्रे यदीये मृदुलान्नसेतुराज्यप्रवाईरभितो विभिन्नः । पाकप्रकर्षात्कठिनैः पयोभिर्निबध्यते नित्यमिलानिलिम्पैः ॥ ५१ ॥ 1 1 A. भाण्डवेधा. प्रथमस्सर्गः सत्र इति – यदीये रघुनाथभूपसम्बन्धिनि । तेन प्रजापालनार्थपरिकलित इत्यर्थ: । सत्रे नित्यान्नदानशालायां अग्न्याधेयादिकस्य यज्ञस्य यावज्जीवाग्नि- होत्रसंकल्पवदनवरतान्नप्रदानसंकल्पमूलतया औपचारिक: सत्रपदप्रयोगः, जातावेकवचनम्, सत्रेवियर्थः । नित्यं प्रत्यहं प्रतिभुक्तिसमयमिति यावत् । इलानिलिम्पैः भूदेर्वैः ब्राह्मणैः कर्तृभिः तत्तत्सत्रभोक्तृभिरिति भावः। आज्यप्रवाहैः भुक्त्यर्थपरिवेषितघृतपूरैः अभितः सर्वतः विभिन्नः विच्छिन्नः यः मृदुलैः सुकुमारै: यथोचितपाकेन विक्ऌत्तिविशेषवत्तयात्यन्तसुकुमारैरिति भावः । तेन प्रवाहनिरोधासमर्थत्वं प्रतीयते । तादृशः अन्नै: ओदनैः कृतः सेतुः द्रवद्रव्य- निरोधार्थ पूर्वकृतः बन्धविशेष: । " सेतुराळौ स्त्रियां पुमान् " इत्यमरः । "आळि: सेतुस्सखीपङ्क्तिः " इति च रत्नमाला । तथाविधान्नरचिततया बलवदाज्यप्रवाह- निरोधाक्षमतया सर्वतः खण्डित इति भावः । पाकप्रकर्षात् अतिपाकान्निमित्तात् कठिनैः घनीभूतैः पयोभिः दुग्धैः सितशर्करादिमधुरतरवस्तुजालमिळितैः पिण्डीभूतैः परमान्नैरिति भावः । निबध्यते दृढीक्रियत इत्यर्थः । निपूर्वात् "बध बन्धने" इति धातोः कर्मणि आत्मनेपदे लट् । उदात्तालंकार : मृदुलकठिन- पदाभ्यामुक्ताभिप्रायगर्भाभ्यामुपात्तपरिकराभ्यां संसृष्टिः ॥ ११ ॥ ८८ श्रीपारिजाताहरणाभिधानो येनैकरात्रेण कृतः प्रबन्धः' । अन्ये च वाल्मीकिचरित्रमुख्या विश्वप्रतीता विहिताः प्रबन्धाः ॥५२॥ श्रीति – येन रघुनाथभूपेन पारिजाताहरणमिति अभिधानं नाम यस्य तादृशः । यत्किल भगवता कृष्णेन सत्यभामार्थे स्वर्गात् पारिजाताहरणमाचरितं तत्प्रपञ्चनारूपतया तन्नाम्ना प्रख्यातः द्विपदो दृश्यप्रबन्धविशेष: । एकरात्रेण एकया निशया एकस्यां रात्राववसन्नायामिति भावः । कृतः रचितः प्रतिदिन - प्रबन्धनिर्मातेति भावः । तथा वाल्मीके: प्राचेतसस्य मुनेः चरित्रं वृत्तं तत्प्रतिपादकतया तन्नामकः प्रबन्ध: मुख्यं येषां ते वाल्मीकिचरित्रमुख्या विश्वस्मिन् अखिलप्रपञ्चे प्रतीता: ख्याताः । अन्ये उक्तादपरे प्रबन्धाः कृतयश्च विहिता: निर्मिताः । सः अजायतेति पूर्वेणान्वयः ॥ ५२ ॥ 1 G., A. कृतो निवद्ध: [न्धः] रुक्मिणीकल्याणे सव्याख्याने इत्थं राजानं निर्दिश्य तदनुबद्धतया देशकाल प्रेक्षावत्प्रवृत्तयेऽनुबन्धचतुष्टयं चोपदर्शयन् चिकीर्षितं प्रतिजानीते६६ अध्यास्य तञ्जानगरीममुष्मिन्ससह शासति सार्वभौमे । श्रीराजचूडामणियायजूकश्चित्रं निवघ्नाति हरेअरित्रम् ॥ ५३ ॥ अध्यास्येति – अमुष्मिन् रघुनाथभूपे सार्वभौमे सर्वभूमीश्वरे तञ्जानगरीं तञ्जाख्यासुरविरचितत्वेन तन्नाम्ना प्रथितां नगरीं पुरीं अध्यास्य उषित्वा सर्वेसहां भूमिं शासति रक्षति सति तेन तदाधिपत्योपलक्षितः षट्शताधि कवर्षचतुस्सहस्रकलित्र्यापनात्मकः कालः, तञ्जापुरीति देशश्च प्रतिपादितः । राजा चन्द्र: चूडामणिः किरीटं यस्येति चन्द्रचूडस्य प्रति निर्देशतया राज्ञां चूडामणि: किरीटं तद्वत् शिरसोपलालित इत्यर्थ: । राजचूडामणिरिति यायजूकः अनवरतयजनपरः । "इज्याशीलो यायजूक: " इत्यमरः । यजते: पौनःपुन्यार्थे यङन्तात् "यजजपदशां यङ : " इति कर्तरि ऊकप्रत्ययः । तेन प्रबन्धकर्तुनिंदे- [दें]शः कृतः । चित्रं विस्मयनीयं मानुषवेषेप्यमानुषत्र्यापारतया कविकल्पना- वैचित्र्यशालितया चाश्चर्यकरमिति भावः । हरे: श्रीकृष्णस्य चरित्रं चरितं निबध्नाति पद्यमयकाव्यात्मना रचयतीत्यर्थः । "बध बन्धने ' इति धातोः कर्तरि लट् । तेन हरिचरितवर्णनरूपतया परमपुरुषार्थफलकत्वं व्यज्यते । अत्रानुबन्ध- चतुष्टयादिकं यथोदितमवगन्तव्यम् ॥ १३ ॥ ८८ एवं प्रबन्धादावाचरणीयं मङ्गळादिकमभिनिर्वर्त्य संप्रति विवक्षितभगचच्चरितवर्णनमारभमाणस्तदावासभूतां द्वारवतीं नाम नगरीमुपवर्णयत्येकत्रिंशत अस्तीत्यादिना अस्ति क्षितेराभरणं रमान्तःपुरी पुरी वृद्धिकरी यदूनाम् । वितन्वती द्वारवतीत्यभिख्यां विख्यातिविस्तारवती जगत्याम् ॥५४॥ अस्तीति – क्षितेः भूमेः आभरणं अलंकारभूता रमायाः श्रिय अन्तःपुरी अवरोधभूता अष्टलक्ष्मीनिवासरूपेत्यर्थः । यदूनां यदुवंशजानां राज्ञाम् विख्यात is another reading noted by the commentator. प्रथमस्सर्ग: वृद्धिकरी सकलाभ्युदयस्थानभूता । विख्यातेः प्रसिद्धेः विस्तारोऽतिशयस्सोऽस्या इति तादृशी । अतिप्रसिद्धिशालिनीत्यर्थः । विख्यातेति पाठे विख्यातः प्रसिद्धः विस्तार : परिणाहः सोऽस्या इत्यर्थः । अतिविशालतया जगत्प्रथितेति भावः । पुरी नगरी । जगत्यां भुवने । द्वारवतीति प्रकृष्टद्वारशालिनी इति । एवं अखिलनगराति- शायिताष्टादशद्वारोपलक्षिततयेत्यर्थः । अभिख्यां अन्वर्थनामधेयम् । वितन्वती विस्तारीकुर्वाणा सती । अस्ति वर्तते । भगवतो वैकुण्ठगमनानुपदमेव सामुद्र- सलिलाप्लुतत्वेऽपि सकलनगरातिशाय्यपरिमितविभवोपलक्षिततयातिप्रख्याति मत्तया "नरः पतितकायोऽपि यशःकायेन जीवति " इति न्यायेन प्रसिद्धतयाद्यापि परिदृश्यमानेव प्रतीयत इति भावः । तेन भूतभाव्यर्थसाक्षात्काररूपभाविकालंकार: प्रतीयते । छेकानुप्रासरूपकसंसृष्टिः ॥ १४ ॥ वसुन्धरायां वसुधाधिनाथैः सुखं धृतायां सुचिरं यदीयैः । प्राकारात्परिखापथेन प्राप्त समुसते फणीन्द्रः ॥ ५५ ॥ वसुन्धरायामिति -- यदीयैः द्वारवतीसम्बन्धिभि: । तन्निवासिभिरित्यर्थः । वसुधाधिनाथैः भूपैः । वसुन्धरायां भूमौ । सुखं अनायासेन स्वेतरपालकानपेक्षमिति भाव: । सुचिरं बहो: कालात् । वृतायां पालितायामित्यर्थः । फणीन्द्रः शेषः निखिलभूभरणाधिकृत इति भावः । समुछ्रासकृते विश्रमाय । परिखैव खेयमेव पन्थाः मार्ग: तेन । परिखाया आपाताळव्यापित्वादिति भावः । परितः खन्यत इति परिग्वा । "अन्येष्वपि दृश्यते" इति उप्रत्ययः । प्राकारो वरणः इति दंभात् कपटात् । "कपटोऽस्त्रीव्याजदंभोपधयः" इत्यमरः । प्राप्तः समागतः भुवमिति भावः । चिरात् भूभरणखिन्नो यत्र क्वचिन्निजभारावतरणमाशासानस्संप्रति भारापनये संपन्ने गुहारूपं स्वावासमपहायातिविस्तृतां प्रवातादिना विश्रमाही भुवमुत्पतितश्शेष एवायमिह कुण्डलितेन पुन: प्राकार इति भावः । अत्र राजकृतभरणे सुखमिति शेषागमने समुच्छ्रासकृत इति कथनादत्रत्यभूपानां शेषादाधिक्यप्रतीत्या व्यतिरेको व्यज्यते । नगरप्राकारे तथात्वं दंभपदेनापनुत्यात्युन्नतत्वधवळत्वकुण्डलाकारत्वादिधर्मसाम्येन भूभारवहनसंपन्नश्रमापनोदार्थागतफणीन्द्रत्वारोपादपह्नवालंकारः ८ ww 1 G. चिरम् . 8 ॥५५॥ 2 G. रुचिरम् . ५८ रुक्मिणीकल्याणे सव्याख्याने यस्याः समायोजितखेयकाचे रुड्याणमुद्दाममवैमि सालम् । रत्नार्गला रंभितरम्य' कीलमुखं मणीगोपुरमप्यमुष्य ॥ ५६ ॥ यस्या इति – समायोजिता सर्वतोनित्रद्धा खेयं परिखैव काञ्चिः मेखला नितम्बधार्यभूषाविशेषः यस्यास्तादृश्याः । "खेयं तु परिखाधारस्तु" इति, "स्त्रीकट्यां मेखला काञ्ची " इति चामरः । यस्याः द्वारवत्याः मेखलालंकरणे अनुपदमुड्याणा- पेक्षासंभवादिति भावः । उद्दामं उच्छ्रितम् । सालं प्राकारं कर्म । उड्याणं । मेखलोपरि मध्यधार्यभूषाविशेषम् । तद्रूपमयमिति भावः । तथा मणीगोपुरं मणिमयं पुरद्वारसौधमपि । " पुरद्वारं तु गोपुरम्" इत्यमरः । अमुष्य उड्याणस्य । रत्नमय्या अर्गळया कवाटविष्कंभेन आरम्भितं संपादितं रत्नार्गळारूपमिति भावः । रम्यं रमणीयं कीलं भूषासन्धिघटनविघटनानुकूल- शङ्कुविशेषः यस्य तादृशं मुखभागं कोटिद्वयसंघटनाहरत्नादिमण्डितभूषाग्र- भागमिति भावः । अवैमि मन्ये, उड्याणत्वेन तन्मुखत्वेन च संभावयामीत्यर्थः । अवपूर्वात् "इण् गतौ " इति धातोट् । अत्र परिघात्मककाञ्चीधारिण्या नगरी- युवत्या उड्याणतादात्म्यस्य साले तथा रत्नार्गळाख्यकीलोपलक्षितोड्याणमुख- भागतादात्म्यस्य मणिगोपुरे च संभावना स्वरूपोत्प्रेक्षा पूर्वा खेयस्य काञ्चीत्वरूपणेन नगर्या नारीत्वरूपणाभिव्यक्तिरूपैक देशविवर्तिसावयवरूपकोत्थापिता द्वितीया त्वर्गलायां कीलत्वारोपरूपरूपकोत्थापितेति रूपक संकीर्णयोरनयोः संकरः ॥ ८८ मन्ये मरुत्वन्मणिनिर्मितानि शिरोगृहाणां शिखराणि यस्याम् । त्रियन्नदीवीचिभरानुषङ्गाद जस्र मञ्चज्जल 'नीलिकानि ॥ ५७ ॥ मन्य इति – यस्यां द्वारवत्याम् । मरुत्वन्मणिभिः इन्द्रनीलरतैः निर्मितानि रचितानि । शिरोगृहाणां चन्द्रशालानाम् । शिखराणि शृङ्गाणि कर्म । अजस्त्रं अनवरतं अविच्छेदेनेति यावत् । वियन्नद्याः स्वर्गङ्गायाः वीचिभरैः तरङ्गपरंपराभिः सह अनुषङ्गात् संसर्गात् निमित्तात् । प्रासादानां स्वर्गातिशायित्वादिति भावः । 1 4 उद्यान. अमुष्याः. 2 लम्बित. 5 यस्याः, 3 कीलं मुखम् . 6 नीलितानि, प्रथमस्सर्गः ५९ अञ्चन्त्यः संमिलन्त्यः प्ररूढा इति यावती । जलनील्य: शैवालानि येषु तादृशानि । मन्ये अवै॑मि । स्वर्गङ्गासंगसंगतशैवलवत्तया विभावयामीति भावः । अत्रेन्द्र नीलशिलाकृतत्वेन श्यामत्वचाकचक्यादिविशिष्टेषु सौधाग्रेषु सन्ततगङ्गासंगज- नितशैवलसंवलितत्वरूपधर्मोत्प्रेक्षा ॥ ५७ ॥ व्रीडातिरेकाद्विनमन्मुखीनां कन्यामणीनां परिणीतिकाले । हर्म्येषु यस्यामतिलङ्घिताभ्रेष्वस्त ध्रुवलोकनमयासात् ॥ ५८ ॥ ब्रीडेति - यस्यां द्वारवत्याम् । परिणीतिकाले विवाहसमये । प्रवेशहोमोत्तर- • वाङ्नियमनान्ते "आनक्षत्रेभ्य उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य उत्तराभ्यां यथालिङ्गं ध्रुवमरुन्धतीं च दर्शयति" इति विहितध्रुवप्रदर्शनावसर इति भावः । ब्रीडातिरेकात् लज्जातिशयात् । विनमन्ति स्वयमेवावनतानि मुखानि वदनानि यासां तादृशीनाम् । "स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्" इति ङीष्प्रत्ययः । कन्यामणीनां कुमारीतिलकानाम् । ध्रुवालोकनं तत्कालकर्तव्यतया विहितं ध्रुव- दर्शनम् । अतिलङ्घितं अतिक्रान्तं अभ्रं गगनं यैस्तादृशेषु । गगनान्तःपातिध्रुव- मण्डलातीतेष्विति भावः । हर्म्येषु प्रासादेषु । अप्रयासात् अनायासेन । ध्रुवस्य तस्मादधोभावितया लज्जाविधूननेन मुखोन्नमनादिक्लेशं विनैवेति भावः । आस्त अभूत् । आस उपवेशने" इति धातोरात्मनेपदे लङ् । इत्थं ध्रुवदर्शने संपन्ने तस्मादधोगताया अरुन्धत्या दर्शनं कैमुत्यन्यायाल्लभ्यत इति भावः । अत्युक्तिरलङ्कारः ॥ १८ ॥ ८८ सौधेषु यस्यां सुदृशः शशाङ्के गण्डोपधानभ्रमतः कपोलौ । तन्वन्ति रात्रीषु तदङ्गलग्नं कस्तूरिकाचित्रकमङ्कदभात् ॥ ५९ ॥ सौधेष्विति – यस्यां द्वारवत्याम् । सौधेषु प्रासादेषु । रात्रिषु निशासु । सुदृश: शोभना विषयग्रहणचतुरा इत्यर्थ: दृश: यासां तादृशा : वनिता: । तथा1 सौधेषु । 2 In the printed edition of the Apastamba Grhya Sutra the portion आ नक्षत्रेभ्य: belongs to sutra 11 of kanda 6 and the other portion is found as sutra 12. रुक्मिणीकल्याणे सव्याख्याने विधप्रासादपर्यङ्कशायिन्य इति भावः । शशाङ्के चन्द्रे । गतिवशात् स्वपर्यङ्कमागत इति भावः । गण्डोपधानभ्रमतः कपोलविन्यसनार्हवृत्ताकारोपबर्हणभ्रान्त्येत्यर्थः । कपोलौ गण्डस्थले । तन्वन्ति विन्यसन्ति इत्यूह्यत इति भावः । कुत एतदिति चेदत्राह । तत् तस्मात् । कपोलविन्यासादेव हेतोः । अत्र चन्द्रे कस्तूरिकया मृगमदद्रवेण रचितं चित्रकं विशेषकं मकरिकादिपत्ररेखेति यावत् अङ्क: लाञ्छन- मिति दम्भात् कपटात् । लग्नं सम्बद्रम् । अद्यापि दृश्यत इति भावः । कथमन्यथा अत्युच्छ्रिते चन्द्रमण्डले मालिन्यप्रसक्तिरिति भावः । अत्र चन्द्रगतमङ्कमपनुल्य तदारोपितेन कस्तूरिकाचित्रकरूपकार्येण तत्करणीभूतस्य चन्द्रमार्गगतसौध- तलशयितकामिनीकृतस्य चन्द्रे गण्डोपधानत्वभ्रान्तिकृतस्य कस्तूरीमकरि- काङ्कितस्वकीयकपोलविन्यसनरूपकारणस्यानुमानादनुमानालंकारः । स च कार्य- कोटावपहूनुत्या कारणकोटौ भ्रान्तिमता चानुप्राणित इति संकरः ॥ ५९ ॥ सौधेषु यस्यां सुदतीमुखश्रीचौर्यादवाप्तव्वजशूलपातः । विधुस्सुधावैभववीतबाधः 'किणं बिभर्ति व्रणजं किमकम् ॥ ६० ॥ ६० " सौधेष्विति – यस्यां द्वारवत्याम् । विधुश्चन्द्रः । सौधेषु हर्म्येषु । स्वीयमार्गवर्तितया प्रतिदिवस परिशीलितेष्विति भावः । सुदतीनां वनितानाम् । "वयसि दन्तस्य दतृ " इति दत्रादेशः । "उगितश्च " इति ङीप् । मुखश्रियः वदनशोभायाः संपदश्च । चौर्यात् अपहारात् निमित्तात् । अवाप्तः प्राप्तः स्वापराधानुगुणदण्डरूप तया प्रतिपन्न इत्यर्थ: । व्वज: केतुदण्ड एव शूलं महासाहसिकं वधार्ह वध्यस्य पादादिमूर्धान्तान्तःप्रवेशानुगुणतीक्ष्णाग्रायसदण्डविशेष: तस्मिन् पात: आरोपणं ग्रेन तादृशः तथाभूतोऽपि सन्निति भावः । सुधायाः स्वकीयामृतस्य वैभवेन महिम्ना मृतसंजीवनशक्तिविशेषेणेति भावः । वीता अपगता बाधा शूलारोपणजनिता पीडा यस्य तादृशश्च सन् । कथमन्यथा शूलारोपितस्य पुनरुज्जीवनमिति भावः । व्रणजं शूलखातव्रणसंजातम् । किणं व्रणविरोपणकठिनमेचकचर्मविशेषम् । अङ्कं चिह्नं शूलारोपणसूचकमित्यर्थः । विभर्ति किं धत्ते किमु । "डुभृञ् धारणपोषणयो: " इति धातोर्लट् । अत्र चन्द्रमण्डलगतं व्रणकिणाङ्कतयाव्यवसितं 2 G. कणं. 1. A, G. सुमुखी. प्रथमस्सर्गः लाञ्छनं प्रति सुदतीमुखशोभाध्यवसितसंपदपहारकृतध्वजरू पशूलारोपणस्य कविकल्पितस्याहेतोः हेतुत्वप्रतीत्या हेतूत्प्रेक्षा । सा चातिशयोक्तिरूपकानुविद्वेति संकरः ॥ ६० ॥ रयानुधावविवाजिवलगत्खुरायशर्यत्कुरुविन्दशङ्काम् । पुष्णन्ति तद्गोपुरशृङ्गभूमौ पूषोपलेभ्यः स्फुरिताः स्फुलिङ्गाः ॥ ६१ ॥ रयेति–तस्यां द्वारवत्याम् । गोपुरद्वाराणां प्रासादानामिति भावः । शृङ्गभूमौ शिखरप्रदेशे । पूषोपलेभ्य: सूर्यकान्तमणिभ्य: प्रासादाग्रसंघटितेभ्य इति भावः । स्फुरिता: उद्गताः । स्फुलिङ्गा: अग्निकणा: । रविकिरणसंपर्कान्निर्गताः इति भावः । रयेण जवेन "रंहस्तरसी तु रय: स्यदः" इत्यमरः । अनुधावतां प्रधावतां रविवाजिनां सूर्याश्वानां वल्गद्भिः घटमानैः खुराग्रैः शफकोटिभिः शीर्यन्तः विशीर्यमाणाः कुरुविन्दाः प्रभाधिकाः पद्मरागविशेषा इति शंकां संभावनाम् । पुष्णन्ति अभिवर्धयन्ति । " पुष पुष्टौ " इति धातोर्लट् । गोपुराणामत्युच्छ्रितत्वेन तत्र सूर्याश्वखुरकुट्टनस्य तथा प्रासादानां महार्वमणिनिर्मितत्वेन तथाविधरत्नखण्डनस्य च तादृश्या भावनायाः संभावितत्वादिति भावः । उत्प्रेक्षोदात्तयोः संसृष्टि: ॥६१ ॥ शीताळुभिर्यत्र शिरोगृहेषु गाढं कुमारैर्घटितर्गळेषु । तारासु रुद्धासु चिरं तमिस्रा मन्ये 'हिमर्तावभवन्महत्यः ॥ ६२ ॥ शीताळुभिरिति —- यत्र द्वारवत्याम् । हिमतौं हेमन्ते । शीताळुभि: शीतमसहमानैः । "शीतोष्णाभ्यां तदसहने " इत्याळुच्प्रत्ययः । कुमारैः बालैः । नक्षत्रमार्गातिगामिसौधतलशायिभिरिति भावः । शिरोगृहेषु चन्द्रशालासु । सौधवातायनकवाटेध्विति भावः । गाढं अशिथिलं यथातथा । घटिता योजिता अर्गळा: कवाटविष्कम्भा येषु तादृशेषु सत्सु । अविरळदक्षिणोत्तरश्रेणीरूपतया ऊर्ध्वाधःपार्श्वेषु मार्गान्तररहितेविति भावः । अतएव तारासु उडुषु । चिरं घटिकाद्वयादिकालम् । रुद्रासु प्रतिहतगमनासु । पिहितवातायनोद्घाटनावसरप्रतीक्षणेन विळम्बितास्विति भावः । न पुनः सर्वथा निरुद्धा स्विति तथासति शीतभीति [कृत] 2 1 A. ताररेषु-तारतेषु. यत् . 3 [ भि. ६२ रुक्मिणीकल्याणे सव्याख्याने स्य कवाटपिधानस्य सूर्योदयावधिकतया तारकाप्रतिरोधे तदनुसृतगतेः सूर्यस्यापि निरोधने रात्रिविराम एव न स्यादित्याशयः । तमिस्रा: रात्रयः महल्यः । तत्तद्दिवसेभ्यो मुहूर्ताधिका: । अभवन् संजाता: । इतीति शेष: । मन्ये संभावयामि । अतएव यावद्यावद्धिमशैलसामीप्येन शीताधिक्यं तावत्तावद्रात्रिदैर्ध्यमित्यत्रेदमेव निमित्त- मित्याशय: । अत्र निमित्तान्तरकृतरात्रिदैर्ध्य प्रति उक्तविधया तारकप्रतिरोधस्य हेतुत्ववर्णनातूत्प्रेक्षा ॥ ६२ ॥ ध्वजाग्रभिन्नहिणाण्ड भाण्डनिष्यन्दमानाम्बुनिरन्तरेषु । सौधेषु धारागृहसौख्यदेषु जानाति यस्यां जनता न धर्मम् ॥ ६३ ॥ ध्वजेति–यस्यां द्वारवत्याम् । जनता जनसमूह: । "तस्य समूह : " इत्यधि कारे "ग्रामजनबन्धुभ्यस्तल्" इति तल्, "तलन्तं स्त्रियाम् " इति स्त्रीत्वम् । ध्व- जानां केतुदण्डानां अग्रैः कोटिभागैः भिन्नात् छिद्रितात् ब्रह्माण्डभाण्डात् तद्गतछिद्र- मार्गादिति भावः । निष्यन्दमानैः निरन्तरं प्रस्रवद्भिः न पुनर्गङ्गाप्रवाहवत् प्रवहद्भिः तथा सत्यावासा नर्हतापातात् अम्बुभिः सलिलै : निरन्तरेषु सर्वतो व्याप्तेषु । सौधेषु हर्म्येषु । धारागृहवत् सलिलयन्त्रोपेतसदनेष्विव "तत्र तस्येव" इति वतिः । अध:- प्रसृतातिवेगवत्प्रवाहाभिमुखविनिवेशितोन्मुखप्रणाळीसमुत्पतितसलिलसंसिक्तशा- लावदिति भावः । सौख्यं सुखं सन्तापोपशमनरूपं ददति वितरन्तीति तादृशेषु सत्सु । वर्म ग्रीष्मतापम् । न जानाति नानुभुङ्क्ते । सौधानां सन्ततसलिलसिक्त- तया तापप्रसक्तेरेवाभावे तत्रत्याः सर्वे ग्रीष्मो नाम कोऽपि तापनः काल इत्यमुमेवार्थ न जानन्तीति भावः । अत्र पौरजनवृत्तितयाध्यवसितं ग्रीष्मतापापरिज्ञानं प्रति उक्तविधया धारासदनसदृश सौधनित्यनिवासस्य हेतुत्वप्रतीत्या हेतूत्प्रेक्षा गूढा धारागृहवदित्युपमया संसृष्टिः ॥ ६३ ॥ विधुनौ यत्र विहारभाजां विश्रान्तिहेतोर्विबुधाङ्गनानाम् । प्रणीतमम्भोभवनं यदीयं प्रासादम अंकष ॥ ६४ ॥ वियदिति – यत्र द्वारवत्याम् । अभ्रं गगनं कषतीत्यभ्रंकषं व्योमान्तपीत्यर्थः । शृङ्गं शिखरं यस्य तादृशम् । "सर्वकूलाभ्रकरीरेषु कषः" इति अभ्रशब्दे प्रथमस्सर्गः ६३ उपपदेकषधातोः खश्प्रत्यये "अरुर्द्विषदजन्तस्य मुम्" इति अजन्तत्वान्मुमागमः । यदीयं द्वारवतीसम्बन्धिनम् । प्रासादं हर्म्य विषयम् । वियनौ व्योमगंगायाम् । द्वारवतीप्रासाद शृङ्गमभितः प्रसृतायामिति भावः । विहारं सलिलक्रीडां भजन्तीति तादृशीनाम् । विबुधाङ्गनानां सुरसुन्दरीणाम् । विश्रान्तिहेतोः श्रमापनयनार्थम् । "विभाषा गुणे स्त्रियाम् " इति हेत्वर्थे पञ्चमी । प्रणीतं कृतम् । विश्वकर्मणा विनिर्मितमिति भावः । अम्भोभवनं सलिलगृहम् । जलमध्यस्थविहारसदनमित्यर्थः । ऊहे संभावयामि । अहमिति शेषः । स्वर्गङ्गासलिलक्रीडापराणां सुरसुदृशां तत्रैव विश्रमस्यासकृदनुभूयमानतया अक्षतनिर्माणचातुर्या अमानुषत्वनिश्चयेन च द्वारवतीसंसक्ततया तदीयत्वेन प्रतीयमानमपि विबुधाङ्गनाविश्रमार्थ विश्वकर्मणा मनसा निर्मितसलिलविहारसदनमवगच्छामीति भावः । अत्र द्वारवतीहर्म्य शिखरे सुरवनिताजलगृहतादात्म्यसंभावना स्वरूपोत्प्रेक्षा ॥ ६४ ॥ मन्दाकिनीकल्पितमज्जनाभिः पुरन्दरान्तःपुरसुन्दरीभिः । वाताय बद्धानि यदीयसौधे वासांसि मन्ये विचला: पताका: ॥६५॥ ८८ मन्दाकिनीति – यदीयसौधे द्वारवतीप्रासादे । विचलत्पताका : प्रविचल- न्ती: वैजयन्तीः । " पताका वैजयन्ती " इत्यमरः । मन्दाकिनीकल्पितमज्जनाभिः स्वर्गङ्गाविरचितस्नानकर्मभिः । पुरन्दरान्तःपुरसुन्दरीभिः पुरुहूतावरोधवचूभिः । वाताय पवनाय । स्नानार्द्रवसनशुष्कीकरणार्थवातविधूननायेति भावः । निबध्य प्रसारितानीत्यर्थः । ध्वजापदेशसौधाग्रविच्छुरितदण्डेविति भावः । वासांसि महेन्द्रवधूधारणार्हदिव्यवसनानि । मन्ये संभावयामि । अत्र ध्वजपटेषु वातविधून- नार्थं निबद्भदिव्ययोषिद्वासस्तादात्म्यसंभावना स्वरूपोत्प्रेक्षा ॥ ६५ ॥ 'वलद्विषद्वारणदानपङ्कनीलीविलिप्ता 'नियतं पताका: । सौधेषु यस्यां सुरसिन्धुपूरे विशोध्य वातो विशदीकरोति ॥ ६६ ॥ वलद्विषदिति -- यस्यां द्वारवयाम् । वातः पवन: । इन्द्रोपजीविभृत्यरूप इति भाव: । वलद्विषत: इन्द्रस्य वारणस्य ऐरावतस्य दानपङ्कस्य मदकर्दमस्य नियताः. 1 चल. . 2 3 पाको. ६४ रुक्मिणीकल्याणे सव्याख्याने नील्या मलेन विलिप्ता: मिश्रिताः । पताका : वैजयन्ती: कर्म । महेन्द्रबिरुदरूपतया तदीयगजमस्तकोपरि धार्यमाणतया पवनचालनवशात् तदीयगण्डगतमदपङ्कसंकलनेन मलिनीकृता इति भावः । सौधेषु प्रासादेषु स्वर्गगासदेशगतेषु निर्मलस्फटिकशिलाफलकरचितेषु इति भावः । सुरसिन्धोः वियद्गङ्गायाः पूरे प्रवाहे । विशोध्य प्रतिपदं गङ्गायां संसिच्य । सौधशिलास्वभिहत्येति भावः । विशदीकरोति निर्मलीकुरुते । असकृत्सेचनाभिहननरूपेण धावनकर्मणा पङ्कमालिन्यम पनयतीति भावः । अविशदं विशदं करोतीति विशदशब्दात् " कृभ्वस्ति योगे संपद्य कर्तरि च्वि: " इति अभूततद्भावे च्विप्रत्यये "अस्यच्चौ " इतीत्वे "ऊर्यादिच्चिडाचश्च" इति गतिसंज्ञया "कुगतिप्रादयः" इति तिङन्तेन समासे विशदीकरोतीति भवति । नियतं निश्चितम् । अत्र द्वारवतीसौधपताकासु पवनचाल नवशादसकृन्निकटस्थगङ्गोदके सौधशिलासु च संबद्धासु गजमस्तकोपरि धारणवशोपनतमदपंकमालिन्यापनोदनार्थवातवाव्यमानेन्द्रपताकातादात्म्याध्यव सायाद्वस्तुस्वरूपोत्प्रेक्षेति केचित् । वस्तुतस्तु पताकागतायामसकृत् गङ्गोदकसौध शिलाघट्टनक्रियायामेव पवनकृतमहेन्द्र पताकाधावनात्मकक्रियातादात्म्यसंभावनाक्रियास्वरूपोत्प्रेक्षैव । उभयत्र विषयस्य सौधपताकायास्तच्चालनरूपक्रियायाश्चानुपादानादनुक्तविषया ॥ ६६॥ मन्दाकिनीबीचिमरुत्प्ररोहदोधूयमानध्वजशाटिकासु । यच्चन्द्रशालासु न यान्ति सिद्धा यत्नं रतान्ते व्यजनानिलाय ॥ ६७ ॥ मन्दाकिनीति –– मन्दाकिनीवीचीनां वियद्गङ्गातरङ्गाणां मरुत्प्ररोहै: पवनाङ्कुरै: शैत्यसौरभ्यमान्द्यसंयुतैरिति भावः । दोधूयमानाः प्रकंप्यमानाः ध्वजशाट्य: यासु तादृशासु । "धूञ् कंपने " इति धातोर्यङन्तात् कर्तरि शानच् । यस्या द्वारवल्याश्चन्द्रशालासु शिरोगृहेषु । सिद्धाः । यदीयसौधेषु वनिताभिस्समं संक्रीडमाना वैमानिका देवयोनिविशेषा इत्यर्थः । रतान्ते सुरतावसाने । रतिश्रमजातस्वेदशमनार्थं पवनसंवलनमाकांक्षमाणा इति भावः । व्यजनानिलाय ताळवृन्तपवनाय । यत्नं उद्यमम् । न यान्ति न प्राप्नुवन्ति । सकलभुवनचारिणामन्यत्रैव प्रथमस्सर्ग: ६५ विहारवर्णनात् सौधानां निखिलातिशायिरामणीयकं व्यज्यते । अत्र सिद्धश्रमा- पनयनरूपव्यजनकार्यस्य तत्सदृशध्वजपटपवनेनैव संपत्त्या उपमानाक्षेपरूपः प्रतीपालङ्कारः ॥ ६७ ॥ प्रत्युप्तमुक्ताफलकैतवेन प्रस्वेदिनी भास्करसन्निधानात् । प्रासादपङ्क्तिः प्रचलत्पताकाव्याजादुदञ्चद्व्यजनेव यस्याम् ॥ ६८ ॥ प्रत्युप्तेति – यस्यां द्वारवत्याम् । प्रासादपङ्क्तिः हर्म्यावलिः । भास्करसन्नि- वानात् सूर्यसान्निध्यानिमित्तात् । प्रत्युप्तानि निचितानि मुक्ताफलानि फलाकार- मौक्तिकानीति कैतवेन छद्मना । प्रस्वेदिनी प्रष्टस्वेदवती । प्रचलन्तीनां चञ्चलानां पताकानां ध्वजपटीनां व्याजात् कपटात् । उदञ्चत् उच्चलितं व्यजनं तालवृन्तं यस्यास्तादृशीव ! भातीति शेष: विभाव्यत इत्यर्थः । अत्र प्रचलत्पताकासु तदसत्यत्वप्रतिपादकव्याजपदेन तत्त्वमपहूनुत्य प्रचलव्यजनत्वमारोप्य तदारब्धं प्रासादपङ्क्तिकृतव्यजनोदञ्चनं प्रति भास्करसान्निध्यहेतुकतयाध्यवसितस्य प्रत्युप्त-. मौक्तिकेषु तथात्वं कैतवपदेनापनुत्य तदारोपितस्वेदातिशयस्य हेतुत्ववर्णनात् हेतूत्प्रेक्षा कैतवापह्नुतिगर्भा हेतूत्प्रेक्षोत्थापिता च ॥ ६८ ॥ ८ मन्ये मणी तोरणमालिकां यत्प्रासादलोलां भवनेन्दिराभिः । परस्परं भाग्यविलोकनाय प्रसारितामेव कटाक्षरेखाम् ॥ ६९ ॥ मन्य इति – यस्याः द्वारवत्याः प्रासादेषु हर्म्येषु लोलां विचलन्तीम् । प्रतिभवनं एकतर श्रेणीप्रासादाग्रमारभ्य तदभिमुखश्रेण्यन्तरसदनसौधाग्रपर्यन्तनिद्धां पवनगतिवशात् विचलन्तीमिति भावः । मणीतोरणमालिकां इन्द्रनीलमणिमयमकरतोरणमालाम् । जातावेकवचनं प्रतिभवननिबद्धतोरणामिति भावः । भवनेन्दिराभिः तत्तन्मन्दिराधिदेवताभिः । परस्परं अन्योन्यम् । " कर्मव्यतीहारे सर्वनाम्नो द्वे वाच्ये" इति द्विरुक्तौ सर्वनाम्न उत्तरपदे समाससद्भावे च पूर्वपदस्थस्य "सुपरसुव्वक्तव्यः" इति सुपःस्वादेशे परस्परम् । भाग्यानां संपदां विलोकनाय दर्श1 वन्दन. 9 ६६ रुक्मिणीकल्याणे सव्याख्याने नाय स्वसंपदः परिज्ञातत्वेन इतरसंपन्निरीक्षणेन द्वयोस्तारतम्यपरीक्षार्थमिति भावः । प्रसारितां प्रेरिताम् । कटाक्षाणामपाङ्गवीक्षणानां रेखां पङ्क्तिमेव । मन्ये अवगच्छामि। नयनस्य प्राप्यकारितया तस्यादृश्यत्वेऽपि तज्जनितस्य खण्डचक्षुः- प्रसरस्य तततैलान्तर्गतादृश्यदहनोत्थितज्वालाया इव न हि दृश्यत्वविरोध इति भावः । अत्र सौधतोरणमालासु परस्परभाग्यपरीक्षार्थकभवनेन्दिराकटाक्षमाला- तादात्म्यसंभावना स्वरूपोत्प्रेक्षा ॥ ६९ ॥ 'मायो वलारे: परिपन्थिवर्गे पराजिते यत्र 'नृपप्रतापैः । चकार वेधा हरिचाप वल्लीं चञ्चन्मणीतोरणदाम सौधे ॥ ७० ॥ प्राय इति – वलारे: इन्द्रस्य । परिपन्थिवर्गे वैरिबृन्दे । नृपप्रतापैः द्वारका- निवासिभूपतेजोभिः । पराजिते परिभूते सति । इन्द्रस्य योद्र्व्याभावेन तदर्थनिर्मित- चापस्य नैफल्यसंभावनायां सत्यामिति भावः । वेधाः स्वनिर्मितचापसाफल्य- 'संपादनेच्छुरिति भावः । हरिचापवल्ली इन्द्रधनुर्लताम् । यत्र द्वारवत्याम् । सौधे प्रासादे । चञ्चन्मणीमयं तरळरत्नपरिकलितं तोरणदाम नगरबहिरवैजयन्तीमाला- रूपाम् । प्राय: प्रायेण । चक्रे विदधे । तत्साफल्याय तोरणाग्रे न्यस्तवान् किमिति भावः । अत्र द्वारवतीतोरणमालायां रेखाकारस्वसजातीयनानावर्णविभ्राजित- तया तथाविधेन्द्रचापगतवर्मसम्बन्धनिमित्तेन द्वारवतीनृपतेजः पराभूतवैरिकतया निष्फलत्वज्ञानवत्वेनाव्यवसितब्रह्मणा सफलत्वप्रापणेच्छया द्वारवतीगोपुराग्र- विन्यस्तेन्द्रचापतादात्म्यसंभावना वस्तुस्वरूपोत्प्रेक्षा । यद्वा इन्द्रचापत्वेनाव्यव- सितायास्तोरणमालाया: ब्रह्मकृतत्वेनाध्यवसितां सौधाग्रविन्यसनक्रियां प्रति द्वारवतीगतनृपकृतासुरपराजयस्य महेन्द्रधनुषो नैफल्यबुद्धयुत्पादनद्वारा हेतुत्वस्य सतिसप्तम्या प्रतीयमानतया हेतूत्प्रेक्षा । यद्वा नानाविधरत्नकरणकशिल्पिकर्तृक- गोपुरतोरणविन्यसनक्रियायां निरुक्तब्रह्मकर्तृकेन्द्रधनुर्विन्यसनक्रियातादात्म्यसंभा- वना क्रियास्वरूपोत्प्रेक्षा ॥ ७० ॥ 1 प्रायोऽचलारे: 3 नृपः 2 पलायिते. वल्लीचञ्चत्. 4 शोणाधरा यन्मणिसौधभूमौ वीणागुणास्फालनलब्ध वर्णा । एणाङ्करेखाग्रहणाय यत्नं कोणाशया कोरकितं विधत्ते ॥ ७१ ॥ प्रथमस्सर्ग: शोणेति – यस्या: मणिसौधभूमौ रत्नमयप्रासादतले । वीणायाः विपञ्च्या: गुणानां तन्त्रीणामास्फालने तोलने लब्धवर्णा विचक्षणा । वीणावादनविचक्षणेत्यर्थः । "लब्धवर्णो विचक्षण: " इत्यमरः । शोण अधरो यस्यास्तादृशी । काचिद्वनितेत्यर्थः । कोण: वीणावादनसाधनकुटिलाग्रस्फाटिकदण्डविशेष इति आशया इच्छया । वीणा- कोणत्वभ्रान्त्येत्यर्थः । "कोणो वीणादिवादनम्" इत्यमरः । यद्वा कोण इत्याशयोऽ- भिप्रायो यस्यास्तादृशी सतीत्यन्वयः । एणाङ्कस्य चन्द्रस्य रेखायाः कलामात्रावशिष्ट- चन्द्रखण्डस्य गतिवशात् सौधतलगतकामिनीकर परिसरमनुसृतस्येति भावः । ग्रहणाय आदानाय । यत्नं उद्यमम् । कोरकितं संजातकोरकम् । तदस्य संजातं तारकादिभ्य इतच् " इति इतच्प्रत्ययः । फलोन्मुखमित्यर्थः । विधत्ते करोति । कलामात्र शिष्टतया वक्राकारतया धवळतया दन्तिदन्तादिकृतवीणाकोणसाम्याच्चन्द्र- कलायामबाधितकोणत्वभ्रान्त्या तत्संग्रहणोद्यताभूदिति भावः ॥ ७९ ॥ ८८ कोकारिरेखागणिकोणयष्ट्या निकाणयन्त्यो निपुणं विपञ्चीम् । सुधा तन्त्र स्वरविष्ठवेन सौधेषु यस्यां सुदृशस्त्रपन्ते ॥ ७२ ॥ 1 वर्णाः ८८ कोकेति -- यस्याम् । सौधेषु हर्म्येषु । सुदृशः: वनिताः । कोकारेश्चन्द्रस्य रेखया कल्यैव मणिमय्या हीरक स्फटिकादिकृतया कोणयष्टया वीणावादनदण्डेन । विपञ्च वीणाम् । निपुणं चतुरतरं यथा तथा । स्वरविकृतौ संपन्नायां वादनाचातुर्यकृतत्वबुद्ध्या पुनःपुनः साधुतयेति भावः । निक्काणयन्त्यः वादयन्त्यः सत्यः । सुधया अमृतेन तन्त्रीसंघृष्टचन्द्रकलोद्गतयेति भावः । आर्द्राणां क्लिन्नानाम् । "आई सान्द्र क्लिन्नम्" इत्यमरः । तन्त्रीणां वीणागुणानां स्वराणां निषादादीनां विप्लवेन व्यत्यासेन वैकृतेनेत्यर्थः । तन्त्र्यां सलिलक्किन्नायां स्वरविकृतेरानुभाविकत्वादिति भावः । त्रपन्ते विलज्जिता भवन्ति । "त्रपूषू लज्जायाम्" इति धातोर्लट् । पुनः पुनः समञ्जसवादनेऽपि सुस्वरानुत्पत्तिनिमित्तजिज्ञासायां सलिलसेकस्य तन्निदानत्वमववार्य तदुत्पत्ति 0 ६७ 2 तन्त्रिस्वर. ६८ रुक्मिणीकल्याणे सव्याख्याने स्थानं वीणाकोणं विदित्वा तदन्यथानुपपत्त्या विशेषदर्शनसहकृतया वादनसाधनी- कृतं कोणमेव कलाशेषं चन्द्रं निश्चित्य तत्र वीणाकोणत्वभ्रान्तिकृतायां तदादान- क्रियायां स्वस्वासमीक्ष्यकारिताया एव निमित्तत्वावगमेन सापत्रपा भवन्तीति भावः । भ्रान्तिमदलङ्कारः । "भ्रान्तिमानन्यसंवित्तिरन्यस्मिन् समदर्शनात् " इति लक्षणात् ॥ ७२ ॥ सङ्गीतसर्वस्वरहस्य' भङ्गीसारस्यसारानुकृतावदक्षा । विद्धा 'नखैर्यत्र विलासिनीनां वीणा विरावेण विरोदितीव ॥ ७३ ॥ । सङ्गीतेति – यत्र द्वारवत्याम् । वीणा विपञ्ची । विलासिनीनां नारीणाम् । विलासवशात् वीणां वादयन्तीनामिति भावः । सङ्गीतस्य गानविद्यायाः सर्वस्वेषु सर्वोशेषु गानजीवनीभूतेवियर्थः । रहस्यस्य गूढार्थस्य आपात- परिचयालभ्यस्य उपदेशमूलकस्य प्रज्ञावन्मात्रलभ्यस्येति भावः । भङ्गया: रीतेः सारस्यस्य रसास्वादानुगुणचमत्कृतिविशेषस्य अनुकृतौ अनुकरणे विषये । विलासिनीभिरसकृदुद्भाव्यमानसारांशानूच्चारणकर्मणीति भावः । अदक्षा असमर्था सती । तेन वनितागाने वीणानिनादादत्यन्तमधुरत्वं वीणायामप्यनिरूप्यस्वर- भङ्गीलयलवोपलक्षितत्वं [च] व्यज्यते । अत एव नखैः नखरैः । विद्धा ताडिता । अनुकरणानवधानानुगुणशिक्षां प्रापितेवेति भावः । विरावेण विकृतस्वरेण । अभेदे तृतीया । विरोदितीव विलपतीव । वीणानिनाद एव तत्कृतं रोदनमित्यर्थः । लोके गीतिध्वने: विलापस्य च यावदन्तरं तस्येह विलासिनीगीतिवीणानि- नादयोः परिदृश्यमानतया गीतास्वादशीलानां वीणानिनाद : प्रलापवदुद्वेजनीयो भवतीति भावः । " रुदिर् अश्रुविमोचने " इति धातोः परस्मैपदे लट् । अत्रोक्त विधतारतम्येन तन्त्रीस्वनाव्यवसितं विकृतारावात्मकवीणाकृतरोदनं प्रति तरुणी- गानानुकरणासामर्थ्यहेतुकतया नादसंजननानुकूलनखमुखवादनाव्यवसितं विला- सिनीकृतशिक्षारूपं वेधनमहेतुरेव हेतुतयोपन्यस्तमिति हेतूत्प्रेक्षा । सा च निरुक्तहेतूत्प्रेक्षानुविद्वेति संकरः । प्रकृतनारीनखवेधनवीणारोदनादिवृत्तान्तेना- प्रकृतगुरुशिष्यव्यापारप्रतीत्या समासोक्तिरपीति सहृदयैराकलनीयम् ॥ ७३ ॥ 2 नवैः 1 भागी. 4 प्रथमस्सर्ग: पाणौ गृहीत्वा परिवादिनीं यत्पौरा: स्फुरत्पंचमरागमुद्राम् । अहो श्रुतिग्रामथानुसार प्राप्त प्रकर्षा जगति प्रथन्ते ॥ ७४ ॥ । पाणाविति – यत्पौरा: द्वारवतीवासिनो जनाः । स्फुरन्ती प्रथम- परिस्फुरिता पञ्चमी पञ्चमाख्यस्वराभिव्यञ्जिका तन्त्री यासां तादृश्यो रागमुद्रा: रागाभिव्यञ्जकास्तन्त्र्यः यस्यां तादृशीम् । वीणायां पञ्चममारभ्यैव वादनप्रसिद्धेरिति भाव: । अन्यत्र स्फुरन्ती प्रकाशमाना सर्वविदितेति भावः । पञ्चमे चण्डाले रागस्य अनुरागस्य मुद्रा लाञ्छनं यस्यां तादृशीम् । तेन पापस्य निरन्तराभ्यस्ततया अपरिहार्यत्वमभिव्यज्यते । परिवादिनीं सप्ततन्त्रीघटितां वीणाम् । "विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी " इत्यमरः । अन्यत्र परिवादिनीं अभिशस्ताम् । लोकगर्हितां नारीमित्यर्थः । "परीवादापवादवत् " इत्यमरः । पाणौ करे । गृहीत्वा उपगृह्य । धानुष्क इतिवदत्र वीणाग्राहित्वं संगीतविद्याकोविदत्वेन प्रख्यातपरं वेदितव्यम् । अन्यत्र पाणौ गृहीत्वा परिणीयेत्यर्थः । अभिशस्तापति- त्वख्यातिमासाद्येति भावः । श्रुतिः स्वरावयवीभूता नादाभिव्यक्तिः ग्रामस्वरसमुदायः । सच षड्जग्रामो मध्यमग्रामः पञ्चमग्रामश्चेति त्रिविधः तेषां पथ: मार्गस्य अनुसारेण अविरोधेन स्वरवरूप्यविहीनतयेत्यर्थः । प्राप्तः लब्धः प्रकर्षः प्रख्यातिरिति यावत् । यैस्तादृशाः । अन्यत्र श्रुतीनां वेदानां ग्रामस्य समूहस्य यः पन्थाः वेदबोधितविधिनिषेधरूप: तस्यानुसारोऽनुवर्तनं विहिताचरणनिषिद्धवर्जनरूपं तेन प्राप्तः प्रकर्षो यैस्तादृशाः । सच्छीलतयेत्यर्थः । जगति भुवने। प्रथन्ते प्रसिद्धा भवन्ति । अहो अद्भुतम् । चण्डाळाभिगामिन्याः पत्युः सदाचारपरत्वमद्भुतमिति भावः । अस्य च वैणिकपरत्वे न विरोध इति विरोधाभासालङ्कारः ॥ ७४ ॥ . ६९ अन्तःस्फुरद्भिः परिखासु हयैरत्युन्नतैरायतसप्तभूमैः । चतुर्दशानां जगतामपास्तसीमाविवादेव समेधते या ॥ ७५ ॥ अन्तरिति - - या द्वारवती । परिखासु खेयेषु । अन्त: जलमध्ये । स्फुरद्भिः प्रतिबिम्बतया भासमानैः । अथ च अत्युन्नतैः आसत्यलोकमुच्छ्रितैः । तथा आयता: रुक्मिणीकल्याणे सव्याख्याने अतिदीर्घाः एकैकलोकायामोच्छ्रिता इति भावः । सप्त सप्तसंख्याकाः भूमयः । तत्र तत्र सञ्चाराश्च [सञ्चाराश्रय] सौधतलानि येषु तादृशैः । भूमिशब्दान्तात् बहु व्रीहेः "कृष्णोदक्पाण्डुसंख्या पूर्वाया भूमेरजिष्यते " इति वार्तिकेन समासान्ताद च्प्रत्यय: । हम्र्यैः प्रासादैः साधनीभूतैरित्यर्थः । सर्वस्यापि हर्म्यस्य सत्यान्तोच्छ्रितत्वेऽपि सप्ततलोपलक्षिततया एकैकस्या भूमेरेकैकलोकविश्रान्ततया प्रतितलमसंख्येयगवाक्षेषु शृङ्गोपेततया च स्वात्मनैव तत्तल्लोकभेदप्रपञ्चनक्षमैरिति भावः । चतुर्दशानां पाताळादिसत्यान्तानाम् । जगतां भुवनानाम् । अपास्त: परिहृतः सीमाविवादः लोकविश्रामप्रदेशविषयो व्यवहारः यैस्तादृशीव समेधते परिवर्धते । सप्तभूम्युपलक्षिततया ऊर्ध्वलोकसप्तकस्य तथा परिखाप्रतिबिम्बितप्रासादतयावस्तनातलादिलोकसप्तकस्य च बिम्बप्रतिबिम्बाभ्यां तत्तद्भेद परिज्ञानार्थनिर्मितेव भातीति भावः । तत्तद्भुवनायामविशेषपरिज्ञानस्याफलस्य फलत्वकल्पनारूपा फलोत्प्रेक्षा । अन्त:स्फुरद्भिरित्यादिसाभिप्रायबहुतरविशेषणोपन्यासेन परिकरानुविद्वेति सङ्करः ॥ ७५ ॥ । त्रिविक्रमस्यैकमधो निविष्टं त्रिविष्टपे चोच्छ्रितमन्यमङ्घ्रिम् । परिस्फुरन्ती परिखाजले यत्प्रासादपङ्क्तिः स्मरयत्युद्ग्रा ॥ ७६ ॥ त्रिविक्रमस्येति - उदग्रा उच्छ्रिता । आसल्यूलोकमुच्छ्रितेति भावः । यस्याः द्वारवत्याः प्रासादपङ्क्तिः सौधावलिः । परिखाजले खेयोदके । परिस्फुरन्ती प्रतिबिम्बिता सती । त्रयः विक्रमा: पदविन्यासा यस्य तादृशस्य । प्रथमं वामनीभूय स्वीयपदत्रयपरिमितां भुवमभियाच्य बलिना तथेति प्रतिश्रुते समनन्तरमेव तन्मानाय सकललोकातिगामिनमेकं चरणमूर्ध्वमुत्क्षिप्तवतो हरेरिति भावः । अधः अधोभागे । निविष्टं विनियोजितम् । तद्वशीकृताधोभुवनाक्रमणाय प्रयोजितमिति भावः । एकं अन्यतमम् । तथा त्रिविष्टपे स्वर्गे । ब्रह्माण्डखर्परपर्यन्तमिति भावः । उच्छ्रितं उन्नमितम् । अन्यं अधोगतादपरं च । अङ्घ्रि चरणम् । स्मारयति स्मरतेर्णिजन्ताल्लुटि " घटादयो मित: " इति मित्त्वे " मितां ह्रस्व : " इति ह्रस्वः । सदृशदर्शनस्य तत्सदृशवस्त्वन्तरस्मारकत्वादिति भावः । द्रष्टृनिति शेषः । प्रथमस्सर्गः परिखोदकप्रतिबिम्बतया मूलादिशृङ्गान्तं यथावस्थितिप्रातिलोम्येनाधःशृङ्गतया भासमाना स्वरसत ऊर्ध्वशृङ्गता भासमाना च सौधावलिः प्रपदादिकट्यन्तं स्वभावाधोमुखतया तथा कट्यादिपादान्तं प्रातिलोम्येनोर्ध्वमुखतया आयामपरि- णाहाभ्यामुभयतः सदृशौ हरिचरणाविव विभातीति भावः । अत्र परिखाप्रति- फलितप्रासादानां बिम्बप्रतिबिम्बयोर्दर्शनेन तत्सदृशोर्ध्वाधोविनियोजित त्रिविक्रम- चरणस्मृत्या स्मृतिमानलङ्कारः ॥ ७६ ॥ ७१ पाताळलोके परिखाजले या हर्म्येण हन्त प्रतिबिम्बितेन । पराजिताया: फणिराजधान्या: प्रायेण मौलौ पढ़मादधाति ॥ ७७ ॥ पाताळेति- या द्वारवती ! परिखाजले । प्रतिबिम्बितेन । हर्म्येण प्रासादेन निमित्तभूतेन । पाताललोके नागलोके । स्थिताया इति भावः । पराजिताया: निजसौन्दर्यविनिर्जिताया: । फणिराजधान्या: भोगवतीनाम्न्याः वासुकिनगर्याः । मौलौँ शिरसि । पदं चरणम् । प्रायेण भूयसा । आदधाति निधत्ते । आङ्पूर्वाद्द- धातेर्लट् । यया कयाचन विद्यया पराजितस्य प्रतिभटस्य शिरसि विजेतुश्चरणन्य- सनस्य प्रसिद्धत्वादिति भावः । यद्वा पदं स्थानं स्वयमवस्थानं करोतीत्यर्थः । पराजिते विजेतृसंवहनस्य बाललीलादौ दृष्टचरत्वादिति भावः । अथवा पराभूतस्यैव नगरात्मतया तदाक्रम्य स्वयं तमधितिष्ठतीत्यर्थः । उताहो पदं चिह्नं ध्वजरूप- मादधातीत्यर्थः । स्ववशीकृतराष्ट्रनगरादौ विजेतु: पताकारोपणस्य शूरधर्मत्वेन राजनीतौ दृष्टत्वादिति भावः । आहोस्वित् मौलौ ललाट इति भावः । पदं श्वपदादिचिह्नं पराभूतत्वप्रख्यापनाय श्वपदाद्याकारेण लिप्यादिरूपेण वा सूच्यादिना विद्रा पर्णरसेङ्गालादिना मलिनीकरणरूपमङ्कनमित्यर्थः । तस्य साहसिकदण्डरूपतया लोकशास्त्रप्रसिद्धत्वादिति भावः । प्रासादप्रतिबिम्बस्याति- दूरावभानक्रियायां तत्पराजयपूर्वकोक्तविधपदाधानक्रियातादात्म्यसंभावना क्रिया- स्वरूपोत्प्रेक्षा । हन्तेति कष्टे । प्रायेणेत्युत्प्रेक्षा द्योतकं पदम् । "पदं व्यवसितत्राण- स्थानलक्ष्मांत्रिवस्तुषु " इत्यमरः ॥ ७७ ॥ ७२ रुक्मिणीकल्याणे सव्याख्याने व्रजन्ती । पुङ्खानुपुङ्खस्फुरदात्मलक्ष्मीवीक्षाकृतेऽधोमुखतां विभ्राजते वृत्रजित: पुरीव 'वियद्धुनीवीचिषु विम्विता या ॥७८॥ पुंखेति — वियद्भुन्या व्योमगङ्गाया वीचिषु तरङ्गेषु । बिम्बिता प्रतिफलिता । ऊर्ध्ववृतदर्पणप्रतिबिम्बितमुखादिवदधोमुखवदवभासमानेति भावः । या द्वारवती । पुङ्खानुपुङ्खं अविरळं यथा भवति तथा स्फुरन्त्या विलसन्त्या आत्मनः स्वस्याः द्वारवत्या इत्यर्थः। लक्ष्म्याः शोभाया: वीक्षाकृते दर्शनाय । चक्षुषा साक्षात्कर्तुमिति भावः । अधोमुखतां अवनतवदनतां वजन्ती प्राप्नुवन्ती । वृत्रजित: इन्द्रस्य । पुरी अमरावतीव । विभ्राजते विराजते । विपूर्बात् "भ्राजू दीप्तौ " इति धातोरात्मनेपदे लट् । बिम्बप्रतिबिम्बयोरिव द्वारवतीदेवनगर्यो रँकरूप्यमिति भावः । अत्र वियद्गङ्गाप्रतिफलितायां द्वारवल्यां तदीयापरिमितेश्वर्यावलोकनार्थावन- तामरावतीतादात्म्यसंभावना स्वरूपोत्प्रेक्षा । यद्वा तथाविधायाः द्वारवत्याः अवनतवदनामरावतीत्वेनाध्यवसिताया वदनावनमनं प्रत्यफलीभूतस्य द्वारवती- शोभातिशयनिरीक्षणस्य फलत्वसंभावना फलोत्प्रेक्षा ॥ ७८ ॥ द्वारवत्यमरावत्योः बिम्बप्रतिबिम्बभाववर्णनाविगतममरावत्यां द्वारवतीसाम्यमसहमानः कल्पनान्तरमाह विनिर्जिता निर्जरराजधानी वियत्तटिन्यां प्रतिविम्वदम्भात् । निरीक्ष्यतेऽन्तर्वसुगोपनेन निमज्जितेवाम्बुनि यत्समृद्धया ॥ ७९ ॥ विनिर्जितेति -- यस्याः द्वारवयाः । समृद्रया विस्तारायमस्वादिपरिपू साधनभूतयेत्यर्थः । विनिर्जिता पराजिता । निर्जरराजधानी अमरावती । वियत्तटिन्यां स्वर्गङ्गायाम् । प्रतिबिम्बदंभात् स्वप्रतिफलनमिति कपटात् । अम्बुनि जले। अन्त: मध्यदेशे वसुन: धनस्य गोपनेन गुहनेन निमित्तेन । अपहारिकायाः द्वारवत्याः सकाशादभिरक्षणायेत्यर्थः । निमज्जितेव भावे क्त: निमग्रोव निरीक्ष्यते दृश्यते । निरुपसर्गपूर्वात् " ईक्ष दर्शने " इति धातोः कर्मण्यात्मनेपदे लट् । जनैः इति शेष: । बलिना केनचित्पराभूतस्य तत्सकाशान्निजवनगोपनस्य प्रसिद्धतया ८८ " विस्वितायाः 1 धुनौ. प्रथमस्सर्ग: ७३ निजवनरक्षार्थ गङ्गाम्भसि निलीना वर्तते किमिति भावः । यद्वा यत्समृद्ध्या कर्या तथेयमपि विनिर्जितामरावती वसूनां वसुनामकानामष्टानां देवविशेषाणामन्तः नगर- मध्ये गोपनं भरणमेव, श्लेषमूलातिशयोक्त्या अन्तः रहसि वसुनो धनस्य गोपनं प्रच्छादनं विजयिन्यै द्वारवत्या अप्रदानं तेन निमित्तेन वियत्तटिन्यां स्वर्गङ्गायां यः प्रतिबिम्ब: स्वस्यास्तद्व्याजात् निमज्जितेव, कर्मणि क्तः, बलात्कृय सलिलनिमज्जनं कारितेव निरीक्ष्यत इत्यर्थ: । बलिने दुर्बलेन प्रदेयबल्याद्यप्रदानेन यावता न प्रयच्छति तावन्तं समयं सलिलनिमज्जनेन निश्वासोच्छ्वासप्रतिरोधनेन विहिंसनस्य प्रसिद्धत्वादिति भावः । अत्र गोदके अमरावतीप्रतिफलनाव्यवसितं द्वारवतीका- रितमजनं प्रति अमरावतीकृताष्टवसुधारणाव्यवसितधनगोपनस्य हेतुत्वप्रतीच्या हेतूत्प्रेक्षा । प्रथमकल्पे तु गोपनस्य फलत्वप्रतीत्या फलोत्प्रेक्षा अपवाति- शयोक्तिभ्यामुत्थापितेति सङ्करः ॥ ७९ ॥ अधो विसर्पन्मणिगोपुराग्रमणिप्रभालीमयशृङ्खलासु । व्यालम्बिता या वरणाभिगुप्ता निधिः किलास्ते' निखिला द्भुतानाम् ॥ अध इति – या द्वारवती । अध: अधोभागे भूतलादिप्रासादाग्रपर्यन्तस्य कृत्स्नस्य नगरस्य पादस्थान इति भावः । विसर्पन्तीनां प्रसरन्तीनां मणिगोपुराग्रमणिप्रभाणां मणिमयानां इन्द्रनीलमणिविकाराणां गोपुरा ग्राणां पुरद्वारवर्याणाम् । "परार्थ्याग्रप्राग्रसरप्राग्राग्र्याग्रीयमग्रियम्" इत्यमरः । मणिप्रभाणां इन्द्रनीलमणिच्छवीनां याः आल्यः पङ्क्तयः तन्मयासु तदात्मिकासु शृङ्खलासु निगलेषु कालाय सीविति भावः । व्यालम्बिता निबद्धा । अथ च वरणै: प्राकारै: "प्राकारो वरणस्साल: इत्यमरः । अभिगुप्ता रक्षिता । यथा नास्माद्देशादन्यत्रापसर्पति तथा निरुद्वेत्यर्थः । निखिलानां समस्तानां अद्भुतानामाश्चर्याणाम् । विजातीयविभवौन्नत्यादिविविधमहातिशयानामित्यर्थः । निधिः किल शेवधिरिव । आस्ते वर्तते । आस उपवेशने " इति धातोरात्मनेपदे लट् । अमानुषतया असंभावितानि यानि यान्यद्भुतानीह परिदृश्यन्ते न तादृशान्यन्यत्र कापि दृश्यन्त इति " ८८ " • G. कलास्ते, 10 ७४ रुक्मिणीकल्याणे सव्याख्याने भावः । अत्र नगर्यामद्भुतनिधित्वसंभावनादुत्प्रेक्षा । मणिप्रभाल्यां शृङ्खलात्वारोप- रूपरूपकानुविद्वेति संकरः ॥ ८० ॥ शङ्के यदुत्तुङ्गशिरोगृहेषु कण्डूविनोदाय कषन् कपोलो । महेन्द्रदन्ती मदपङ्कलमैः सपको भाति सरोजराः ॥ ८१ ॥ शङ्क इति – महेन्द्रदन्ती ऐरावत: । यस्याः द्वारवत्याः उत्तुङ्गेषु उन्नतेषु स्वर्लोकातिशायिध्विति भावः, शिरोगृहेषु चन्द्रशालासु । कण्डूविनोदाय कण्डूल्य- पनोदनाय । कपोलौ निजगण्डदेशौ । कषन् वर्षयन् सन् । मदपङ्केषु मदजलकर्दमेषु निजकपोलगतेष्वीषद्धनीभूतेष्विति भावः । लग्नैः संक्रान्तैः घर्षणाभिघातेन स्थानभ्रंशमवाप्य कपोलमदपङ्कच्छुरितैरित्यर्थः । सरोजरागैः पद्मरागमणिभिः । सपद्मकः बिन्दुजालकोपेतः । "पद्मकं बिन्दुजालकम् " इत्यमरः । लोहिताकार- बिन्दुजालमण्डित इवेति भावः । सपत्रक इति पाठे सपत्रकः पत्रकैः कपोल- तललेखनीयकाश्मीरपत्राङ्कुरैरुपेत इवेत्यर्थः । भाति भासते। " भा दीप्तौ " इति धातोट् । इतीति शेषः । इत्येवं श संभावयामि । अत्र स्वाभाविकाति- लोहितबिन्दुजालोपलक्षिते मसृणतरघुसृणपरिकलितपत्राङ्कुरे वा दिव्यहस्तिनि कण्डूविनोदार्थनिघृष्टद्वारवतीप्रासादप्रतिलग्नपद्मरागमणिमालामण्डितत्वसंभावनात् उत्प्रेक्षा, कण्डूविनोदप्रवृत्तस्यानाशंसितमणिमालामण्डनलाभात् प्रहर्षणं, अप्रस्तु- तकरिमण्डनादिना प्रस्तुतप्रासादानामद्भुतमणिगणखचितत्वप्रतीत्या अप्रस्तुतप्रशंसा, ततश्च लोकार्तिशायिविभवातिशयप्रतीत्या चोदात्त:, असंबन्धे सम्बन्धवर्णनात् सम्बन्धातिशयोक्तिश्चेति संसृष्टिसंकरौ चेति यथासंभवमूहनीयम् ॥ ८१ ॥ आरामसीमासु 'महीरुहाणामम्भोजवन्धौ विचरत्यधस्तात् । यत्रातपत्राणि यवहानां प्रायेण नु प्राभवचिह्नमात्रम् ।॥ ८२ ॥ आरामेति – यत्र द्वारवल्याम् । अम्भोजबन्धौ रवौ । आरामसीमासु उद्यानप्रदेशेषु । महीरुहाणां तरूणाम् । अत्युन्नततया स्वर्गातीतस्कन्धशाखोपेतानामिति 1 G. कपोले. 2 G. सपत्रको. 3 A', महीसुराणां. प्रथमस्सर्ग: ७५ भावः । अधस्तात् अधोदेशे स्कन्धशाखादीनामिति भावः । विचरति सञ्चरति सति । यदूद्वहानां यादवश्रेष्ठानाम् । उपदर्शितोद्यानतरुच्छःयातिरोहिततदुपरितन- प्रासादसंचरणशीलानां प्रकृष्टयादवानामिति भावः । आतपत्राणि छत्राणि । प्रायेण प्रायशः । प्राभवस्य प्रभुत्वस्य चिह्नमात्रं नु द्योतकमेव खलु । प्रासादानां सूर्यमण्डलातिगामितया उपरि छत्रानुपयोगात् अधोगतरविरश्मीनामुक्तविध- तरुच्छायातिरोहिततयाव: छत्रधारणस्प चाप्रवृत्या पारिशेष्यात् छत्रधारणं प्राभवमात्रव्यञ्जकम् ; न पुनरातपत्राणां आतपत्राणादातपत्राणीत्यन्वर्थानीति भाव: । हीनानामधस्सञ्चरणस्यापि संभवात् प्रायेणेति । अत्र सर्वलोकप्रसिद्धतया छंत्राणामातपाद्रक्षणप्राभवद्योतनयोर्द्वयोरेकतरप्राभवद्योतकत्वमात्रमूरीकृत्यातपात् परित्राणरूपार्थस्य मात्रपदेनार्थिक प्रतिषेधात् परिसंख्यालङ्कारः । वस्तुनः प्राप्तावनेकत्रैकदा इति [यदि] । एकत्र नियमः सा हि परिसंख्या निगद्य- ते ॥" इति लक्षणात् ॥ ८२ ॥ 66 एकस्य मनोज्ञमन्दस्मितचन्द्रिका भिश्शश्वद्भवद्भिश्शशिकान्तकुम्भैः । यत्नं विना यत्र विलासवत्यस्सिञ्चन्ति लीलावनवालसालान् ॥ ८३ ॥ मनोज्ञेति – यत्र द्वारवत्याम् । विलासवत्यः तरुण्यः । मदनमदायत्तमन्दहासाद्यञ्चिता उद्यानपालिका इति भावः । मनोज्ञानि मञ्जुलानि मन्दस्मितान्येव चन्द्रिकास्ताभिः । शश्वत् प्रतिपदम् । द्रवद्भिः स्यन्दमानैः । सर्वतः प्रस्यन्दिसलिलपूर्णेरिति भावः । शशिकान्तकुम्भैः चन्द्रकान्तमणिमयकलशैः । लीलावनस्य प्रमदवनस्य बालसालान् बालपादपान् । तरुणानां तरूणां रूढमूलतया प्रतिपदसलिलसेकानपेक्षणादिति भावः । "अनोकहः कुटस्साल: " इत्यमरः । यत्नं विना दूरतः सलिलाहरणादिक्लेशलेशं विनैवेत्यर्थः । सिञ्चन्ति आलवालमापूरयन्तीत्यर्थः । " षिच सेचने " इति धातोर्लट् । उद्यानपालिकाकरगतानां कलशानां चन्द्रकान्तशिलामयतया चन्द्रिकातिशायिकामिनी मन्दस्मितप्रसरणमात्रेण सलिलभरितत्वेन सलिलान्तरगवेषणासंभवादिति भावः । ततश्च चेटीनामेवेहशत्वे किमु वक्तव्यं राजमहिषीणामिति उद्यानसेचकानामेव कलशानामीत्वे किमुत राजोपभोगसाधनानामिति च नगरस्योत्तमनारीभरितत्वनिरतिशयविभवत्वादिकं व्यज्यते । ७६ रुक्मिणीकल्याणे सव्याख्याने अत्र मन्दस्मितचन्द्रिकाभिरिति रूपकं, ताभिः शश्वद्भवद्भिरिति हेत्वलंकारः, शशिकान्तकुम्मैरिति पदार्थहेतुकं काव्यलिङ्ग, यत्नं विनेति प्रहर्षणं, विलासवय इति परिकराङ्कुरः, उदात्तालंकारश्चेति विभावनीयम् ॥ ८३ ॥ प्रवालमुक्ताफलपद्मरागवैडूर्यग/रुत्मतवज्रनीलैः । क्रीणन्ति गोमेधकपुष्यरागैः फलानि यस्यां किल पौरवालाः ॥८४॥ प्रवालेति – यस्यां द्वारवत्याम् । पौरा: पुरे भवा: बालाः कुमारा: कुमार्यश्च । निरवधिक विभववत्तया जिह्वाचापल्यात्कय्यमूल्ययोस्तारतम्यमविचारयन्तः सर्वेऽ पीति भावः । प्रवालानि विद्रुमाः मुक्ताफलानि फलाकाराणि मौक्तिकानि पद्मरागाः कुरुविन्दमणय: वैडूर्याणि विडूरदेशोद्भूतानि मार्जाराक्षिसवर्णानि रत्नानि गारुत्मतानि मरतकानि वज्राणि हीरकमणय: इन्द्रनीलानि नीलमणयश्च तैः । तथा गोमेधकैः गोमूत्रसदृक्षै: रत्नैः पुष्यरागैः दाडिमकुसुमसच्छायैः मणिभिः । एवं नवविधै: रत्नैः बहुकुटुम्बिकृषीवलसदनप्राङ्कणेषु राशीकृतकुलुत्थकोद्रव कङ्ङ्कप्रमुखक्षुद्रधान्यसदृक्षै: सावज्ञमञ्जलिभि: असदुपगृहीतैरिति भावः । फलानि जम्बूबदरीमुखानि । प्रतिसदनद्वारोपकण्ठं प्रत्येकनामग्रहणपूर्व विक्रेत्रीभि रुच्चैःप्लुतेनोद्घोषितानीति भावः । क्रीणन्ति किल उपाददते खलु । "डु क्रीञ् द्रव्यविनिमये ' इति धातोः कर्तरि लट् । किलेति प्रसिद्धियोतकम् । तेन द्वारवतीसंपत्तेर्लोकातिशायित्वं व्यज्यते । उदात्तालंकारः । अनर्वैः रत्नैः अल्पफलविनिमयादधिकेन न्यूनपरिवृत्तिश्च । " परिवृत्तिर्विनिमयो न्यूनाभ्यधि- कयोर्मिथ: " इति लक्षणात् ॥ ८४ ॥ ?" अथ नगरवर्णनानन्तरं तद्वास्तव्यं भगवन्तं श्रीकृष्णं उपवर्णयितुमारभते तामाबसन् वासवधामरम्यां तत्तादृशैश्वर्यनिधानसीमाम् । ररक्ष रक्षोभयतस्त्रिलोकीं सर्वामिमां सात्वतसार्वभौमः ॥ ८५ ॥ तामिति – सात्वतानां यादवानां सार्वभौमः सर्वभूमीश्वरः श्रीकृष्णः । वासवस्य इन्द्रस्य धाम्नः स्थानभूतात् अमरावत्याः अपि रम्यां अतिमनोहराम् । 2 G. तत्तादृशैर्यस्य. 1 AI. प्रवालरक्ता. प्रथमस्सर्ग: अथ च तत्तादृशानां अनिर्वचनीयानां ऐश्वर्याणां धनकोशवसनाभरणादिनिखिलसंपदां निधानस्य विन्यासस्य सीमां परमस्थानभूताम्, वाङ्मनसातिशायिविविधविभवपरिपूर्णामित्यर्थः । तेनालकातिशायित्वं व्यज्यते । तां पूर्वोदितां द्वारवतीम् । आवसन् अधिवसन् । आङ्पूर्वाद्वसतेट: शतृप्रत्यय: । तद्योगे "उपान्वव्याङ्वस: " इति तामित्यस्य कर्मसंज्ञायां कर्मणि द्वितीया । त्रिलोकीं त्रैलोक्यं अखिलानि भुवनानीति भावः । यद्वा लोकशब्दस्य जनपरतया त्रिविधानां शत्रुमित्रोदासीन तया प्रसिद्धानां लोकानां जनानां समाहारः, तामित्यर्थः । अवैषम्येण सर्वानिति भाव: । रक्षोभयतः राक्षससकाशात् भीतेः । रक्षः पदस्य हिंस्रमात्रोपलक्षकतया सर्वविधादपि भयादित्यर्थ: । ररक्ष पालयामास । रक्ष पालने " इति धातोर्लिट् । स्वयमखिलदुष्टनिग्रहपूर्वकभूभारोत्तारणार्थावतीर्णस्तदेव कर्म निरवर्तयदिति भावः । 66 ॥ ८५ ॥ अथ कविः पूर्वप्रपञ्चितोच्चावचमङ्गलोपि साक्षात् भगवत्प्रपञ्चनावसरे- पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्" इति स्मृत्या परममङ्गलात्मतया भगवन्तमनुचिन्तयन् अपरिमेयभगवच्चरितवर्णनासमर्थत्वपरिज्ञानसंपन्ननिर्वेदोऽपि भगवत्याः श्रुतेरेव तच्चरितोपवर्णनासमर्थत्वे किमु वक्तव्यं अस्मादृशानामिल्यसंतोषं सार्वत्रिकं मन्वानः सन्तुष्यन्विनयमाचष्टे- वरं नवोढेव पुराणवाणी व्यक्ति यं वाङ्मनसातिदूरम् । परात्परं तं परिमेयवाचो वयं कथं वर्णयितुं प्रगल्भाः ॥ ८६ ॥ ८८ वरमिति – पुराणी प्राक्तना अकृत्रिमेति यावत् । वाणी वाक् आम्नायमयीत्यर्थः । वाक् च मनश्च वाङ्मनसे "अचतुर " इत्यादिना अजन्तता । तयोः अतिदूरं अत्यन्तागोचरम् । आगमैरप्यपरिच्छेद्यविभव मित्यर्थः । यं श्रीकृष्णम्, परब्रह्मस्वरूपमिति भावः । नवोढा लज्जाभयपराधीनतया प्रसिद्धा मुग्धा निजनायकनामनिर्देशाद्यसमर्थेति भावः । वरं स्वीयं भर्तारमिव । व्यनक्ति व्यञ्जनया प्रपञ्चयति । न पुनः स्पष्टमभिधत्ते । विपूर्वात् "अञ्जु व्यक्तिश्लक्ष्णकान्तिगतिषु " इति धातोः परस्मैपदे लट् । लोके या काचन नवोढा कतमस्ते पतिः कीदृग्गुणः इत्यनुयुक्त लज्जातिशयाद्विस्पष्टमभिधातुमक्षमा साकूतविलोकनव्यङ्ग्यवचनादिना ७८ रुक्मिणीकल्याणे सव्याख्याने 66 ८. नायं नासाविति तदन्यनिषेधेन च निजनायकमभिव्यनक्ति एवं भगवती श्रुति- रपि यस्य स्वरूपं साक्षादभिधातुं अक्षमा सती अन्यवचनोपन्यासरूपतया "भृगुर्वे वारुणि: " इति हेतूपन्यासरूपतया "यतो वा इमानि भूतानि " इति अतथाभूतस्य तथात्वप्रतिपादनपूर्व " ब्रह्मपुच्छं प्रतिष्ठा " इत्यन्तेन "नेति नेति " इत्याद्यन्यनिषेधमुखेन च कृच्छ्रात् द्योतयति तत्तादृशमिति भावः । परात् परिदृश्य मानप्रपञ्चादन्यस्माज्जगत्कारणमूर्तरपिं । परं अतिरिक्तमतिशयितं च । पृथिव्यादि- प्रकृत्यन्त निखिलतत्त्वातीतं सच्चिदानन्दलक्षणब्रह्मात्मकमिति भावः । तं श्रीकृष्णम् । वर्णयितुं तत्वतः तत्स्वरूपमभिधातुम् । परिमेया: अल्पतरा: वाचः येषां तादृ- शा: । वयं मादृशाः कवयः । कथं प्रगल्भाः कुतः समर्था भवेम । न भवाम एवेति भावः । तथाविधप्रतिभाया: क्वाप्यसंभवातूंं न कोऽपि भगवद्गुणवर्णनपर्याप्तो भवति । इत्थं सर्वेषामनधिकारित्वे श्रुतिमेव निदर्शनीकृत्य यत्किञ्चिञ्चरितप्रपञ्चनेन. प्राञ्चः कवयः कृतार्था जातास्तथाहमपि प्रवृत्त इत्याशय: । अत्र श्रुतेरसमर्थत्वो- पन्यासादन्येषामसामर्थ्याभिधायिकै मुत्यार्थसंसिद्धिरूपार्थापत्त्या लब्धात्मा अन्यो- न्यानानुरूप्यवर्णनरूपो विषमालंकारः । नवोढेवेत्युपमया संसृष्टिः ॥ ८६ ॥ अथ कविः प्राधान्येन प्रबन्धप्रतिपाद्यरुक्मिणी परिणयप्रयोजकीभूतां भगव- तस्तद्विषयिणीमुत्कण्ठामुत्तरसर्गे सप्रपञ्चं प्रतिपिपादयिषु: आदौ चारमुखेन परिज्ञातरुक्मिणीरूपलावण्यः तस्याः स्वस्मिन्ननुरागापरिज्ञानेन तद्विविदिषा- तरङ्गितान्तरङ्गस्य उत्कण्ठाविनोदनार्थकविविक्तवासाभिलाषिणः श्रीकृष्णस्य विप्रलम्भशृङ्गारोद्दीपकवसन्तमन्दपवनपरभृतषट्पदसर्वर्तुकुसुमादिसमृद्धप्रमदवनप्र- वेशं चतुर्भि: कुलकेना- कदाचिदेकान्तकृतादरोऽसौ दामोदरो दारुकदत्तहस्तः । सर्वर्तुसान्निध्यसमेधमाननेत्रोत्सवं निष्कुटमाससाद ॥ ८७ ॥ कदाचिदिति -- दामोदरः दाम रज्जु: यमलार्जुनभङ्गावसरे यशोदया निबद्धमित्यर्थः । उदरे मध्यदेशे यस्य तादृशः । असौ कृष्णः । एकान्ते रहसि, विविक्तदेशावस्थान इति भावः । कृतः विहितः आदर: अभिनिवेशो येन तादृशस्सन् । दारुकेण दारुकनाम्ना सूतेन दत्तौ समर्पितौ प्रथमस्सर्गः ७९ हस्तौ पाणी हस्तावलंबनाय प्रहाखिलाङ्गेन दारुकेण प्रदिष्टाविति भावः । यस्मै तादृशश्च सन् । सर्वेषामखिलानामृतूनां वसन्तादीनां षष्णां सान्निध्येन समसमयसन्निवेशेन समेधमानः प्रतिपदमभिवर्धमानः नेत्रयोर्नयनयोः उत्सवः प्रीत्यतिशय: यत्र तादृशम् । निखिलोपभोगसाधनाखिलकालसंभावितसकलफल- कुसुमादिसमृद्ध्या सर्वजनानन्ददायकमिति भावः । निष्कुटं निजगृहोद्यानम् । "गृहारामस्तु निष्कुट: " इत्यमरः । आससाद अवाप । आङ्पूर्वात् " षद्ल विशरणगत्यवसादनेषु " इति धातोः कर्तरि लिट् । अत्र एकान्तकृतादर इत्यनेन नायिकाविषयकोत्कण्ठाभिव्यक्त्या सर्वर्तुसान्निध्येत्यादिनिष्कुटविशेषणेन च विर होद्रेककारित्वाभिव्यक्त्या परिकरालङ्कारः । वृत्त्यनुप्रासेन संसृष्टि: । तेन दामोदर इति विशेषणार्थस्य प्रकृतानुपयोगादपुष्टार्थताशङ्का निरस्ता । तस्याः प्रासयमका- दावदोषत्वस्य सर्वसम्मतत्वात् ॥ ८७ ॥ मन्दानिलान्डोलितमञ्जुवल्लीडोलाविहारोदितदोहलाभिः । भृङ्गीभिरङ्गीकृतमारवीर'सङ्गीतभङ्गीसरसोपकण्ठम् ॥ ८८ ॥ मन्देति – मन्दानिलेन मलयपवनेन आन्दोलिता चालिता मञ्जुः मनोज्ञा वल्ल्येव लतैव डोला प्रेङ्खोलिका । डोलाप्रेलिके समे " इत्यमरः । तस्यां विहारेण क्रीडया उदित: संजात: दोहलं उत्तेजनं यासां तादृशीभि: डोलिका विहृतिद्विगुणितोत्साहाभिरिति भावः । भृङ्गीभिः भ्रमरयुवतीभिः कर्त्रीभिः । अङ्गीकृताभिः स्वीकृताभिः गातुमुपक्रान्ताभिरित्यर्थ: । मारो मदन एव वीरः शूरः सर्वविजयित्वेन प्रख्यात इति भावः । तस्य सङ्गीतस्य अपदानगीते: भङ्गीभिः धोरणीभिः सरस: रमणीय: श्रवणानन्दसन्दायीति भावः । उपकण्ठः अभ्यर्णदेश: यस्य तादृशम् । निष्कुटमाससादेति पूर्वेणान्वयः । अत्र वल्ल्यां डोलात्वरूपणेन भृङ्गीषु नारीत्वरूपणस्य गम्यतया एकदेशविवर्तिरूपकेण पूर्ववत् साभिप्रायतया परिकरेण वृत्त्यनुप्रासेन च संसृष्टिः ॥ ८८ ॥ 1 A'., G. मारशौर्य — ८० रुक्मिणीकल्याणे सव्याख्याने प्रसूनलूपादनखेन्दुकान्तिसन्दोहसंपर्कचमत्क्रियाभिः । निष्यन्द्रमानैर्निकटेन्दुकान्तैः' नित्यं नदीमातृकतां भजन्तम् ॥८९ ॥ प्रसूति – प्रसूनल्वां कुसुमापचयकारिणीनां वधूनां पादनखाश्चरणनखरा एव इन्दवः चन्द्रास्तेषां कान्तिसन्दोहेन किरणनिकुरुम्बेन संपर्कस्य संसर्गस्य चमत्क्रियाभिः शिलाभ्यः शीतलसलिलनिष्पादक शक्तिविशेषैः निमित्तभूतैः । नितरां अत्यन्तं स्यन्दमानैः द्रवद्भिः सङ्घशः सलिलधारामुद्भिरद्भिरिति भावः । निकटे अन्तिके वर्तमानैरित्यर्थः । तरूणामिति शेष: । सलिलसेचनसापेक्षतरु- गुल्मलताशाल्यादिसविधालवालसंघटितैरिति भावः । इन्दुकान्तैः चन्द्रकान्त शिलाभिः । नित्यं अनवरतमहोरात्रम् । चन्द्रासान्निध्येऽपि नखचन्द्राणां सदा सन्निहितत्वादिति भावः । नदीमातृकतां वर्षधाराद्यनपेक्षया नदीजलाभिवृद्ध- सस्यफलादिसमृद्धताम् । भजन्तं प्राप्नुवानम् । निष्कुटमिति पूर्वेणान्वयः । अत्र पुष्पापचयकारिणीनां नखेन्दुकिरणसङ्गसङ्गतोदकमात्रेण नदीमातृकत्वायोगेऽपि तद्वर्णनादतिशयोक्तिः । रूपकोदात्ताभ्यां संसृष्टिः ॥ ८९ ॥ मन्दारपुष्पस्तत्रका पदेशैमङ्गल्यकुम्भैर्मधुवारिपूर्णैः । मारावनीनायकशेखरस्य वीराभिषेकं विधानमारात् ॥ ९० ॥ मन्दारेति – मन्दारपुष्पाणां मन्दारकुसुमानां स्तबका गुठा इत्यपदेश: कपटो येषां तादृशैः । मधूनि मकरन्दा एव वारीणि तैः पूर्णैः भरितैः । माङ्गल्य- कुम्भैः मङ्गलार्थकलशैः । मङ्गलाधायकमन्त्रजालाभिमन्त्रितैरिति भावः । मारो मदन एव अवनीनायकशेखरः राजाधिराजशिखामणिः तस्य । वीराभिषेकं जगदेकवीर- स्यैवाधिराज्यार्हतया वीराभिषेकपदेन पट्टबन्धपूर्वकराज्याभिषेकस्यैव निर्देशः । आरात् समन्तात् । विदधानं कुर्वन्तमिव स्थितम् । निष्कुटमिति पूर्वणान्वयः । रूपकापहवाभ्यामनुविद्रा स्वरूपोत्प्रेक्षा व्यञ्जकाभावात गूढा ॥ ९० ॥ 1 G. निकटेषुकान्तै:. 2 A'., G. दधानम्. It is worthy of note that AT notices the other reading also. प्रथमस्सर्ग: ८१ अथ तमेव निष्कुटं यत्तद्भया मेकान्वयेन प्रपञ्चयति चतुर्दशभिः निलीयेल्यादिभिः -- " ८८ निलीय पुष्पस्तवकोदरेषु निष्पन्द्रपुष्पन्धयकैतवेन । निद्राति यस्मिन् निभृतं तरूणां छाया रुणोलङ्घनजाङ्घिकानाम् ॥९१ ॥ निलीयेति – यस्मिन् निष्कुटे । अरुणस्य सूर्यस्य । "मिहिरारुणपूषण: इत्यमरः । उल्लुङ्ङ्घने अतिक्रमणे विषये जाङ्घिकानां प्रजविनाम् । 'तेन चरति इत्यर्थ ठक्प्रत्ययः । "जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ " इत्यमरः । सूर्यमण्डलमतीत्य प्रवृद्धानामिति भावः । तरूणां पादपानाम् । छाया अनातपः । संज्ञानाम्न्याः सूर्यपत्न्याः प्रतिरूपिका छायाख्या सूर्यपत्नी च । सा च स्वभर्तुः सूर्यस्याभिमुखावस्थितिमपहाय यत्किञ्चिदन्तरतः कृत्वैव प्रवर्तमाना साम्प्रतं तान्तरमलभमा नेति भावः । पुष्पस्तबकानां कुसुमगुलुच्छानां उदरेषु मध्यदेशेषु । निष्पन्दानां अचञ्चलानां वृक्षादबहिर्गतानामिति भावः । पुष्पंधयानां मधुकराणां कैतवेन व्याजेन । पुष्प उपपदे "धेट् पाने " इति धातो: "उग्रं - पश्येरंमदपाणिन्धमाश्च " इति चकारादनुक्तसमुच्चयार्थादत्र खश्प्रत्ययः । "अरुद्रि षदजन्तस्य मुम्" इति पुष्पपदस्य मुमागमश्च । [निलीय] तिरोधाय । [निभृतं] निश्शङ्कं निर्भयं निरपत्रपं च सूर्योर्ध्वगतोत्तानगुच्छगतायाः सूर्याभिमुख्यसंभावनाया एवाभावादिति भावः । निद्राति स्वपिति । निपूर्वात् "द्रा कुत्सायाम् " इति धातोर्लट् । तरूणां छायावश्यंभावे सूर्यस्य तषण्डादधोगमनेन भूमौ छायाया अदर्शनेन तेजोमयेषूपरितनलोकेष्वसंभवाच्च केयमगादिति विचारे तत्तच्छाया - यास्तत्संबद्धाया एव दूरान्तिकयोर्गमनागमनयोः दृष्टचरत्वेन सर्वथा तरुसम्बद्ध्यैव छायया भवितव्यमिति निश्चिते तदीयकुसुमस्तबकोदरगतेषु नीलतया छायासहक्षेषु षट्पदेषु परिदृश्यमानेषु अन्यत्रोपचयापचयशालितया दृष्टशक्तिस्तरुच्छायैव किमु कुसुमस्तबकमत्र्यगता विभातीति संभाव्यत इति भावः । छाया स्वपयाभिमुख्य- परिजिहीर्षया एकान्तभूतकुसुमोदरेषु निलीना किमिति च व्यज्यते । अत्र षट्पदेप तत्त्वमपहूनुस छायात्वारोपादपहवालङ्कारः ॥ ९१ ॥ 11 ८ ८२ रुक्मिणीकल्याणे सव्याख्याने 'तत्तादृश मोदतरङ्गिताभिरालिङ्गिताः कल्पलतावलीभिः । उच्चावचा यत्र सुखोन्नतत्वप्रख्यातिभाजो विटपाः प्रथन्ते ॥ ९२ ॥ —— तत्तादृशेति - यत्र निष्कुटे । उच्चावचा: नानाविधा: । "उच्चावचन्नैक- भेदम्" इत्यमरः । विटपा: शाखा: । अन्यत्र विटान् पान्तीति व्युत्पत्त्या विटसार्व- भौमा इत्यर्थः । तत्तादृशैः अनिर्वचनीयैः आमोदें: परिमलै: हर्षेश्च तरङ्गिताभिः भरिताभिः । कल्पलतानां सुरतरुशाखानां आवलीभिः श्रेणीभिः । स्त्रीलिङ्गात् युवति- पङ्क्तिभिरिति व्यज्यते । आलिङ्गिता : संवलिता: आश्लिष्टाश्च सन्तः । द्वारवती- निष्कुटप्ररूढपादपानां स्वर्गादप्युच्छ्रिततया तत्रयनन्दनोद्यानगतकल्पवल्ली- संवलनस्य संभावितत्वादिति भावः । सुतरां अत्यन्तं खे गगने उन्नतत्वेन उच्छ्रिततया प्रख्याति प्रसिद्धिं भजन्तीति तादृशा: । अन्यत्र सुखे आनन्दे विषये उन्नतत्वेन प्रख्याति भजन्तीति तादृशाः । निरतिशयविषयोपभोगवत्त्वेन प्रसिद्धा इति भावः । प्रथन्ते विख्याताः भवन्ति । अत्र प्रस्तुतेन पादपवृत्तान्त वर्णनेनाप्रकृतकामुकवृत्तान्तप्रतीत्या समासोक्तिरलङ्कारः ॥ ९२ ॥ अथ --- " तरुगुल्मलतादीनामकाले कुशलैः कृतम् ।त्पादकं कर्म तोहलमितीर्यते ॥" इति तथा — " अशोकश्चरणाहत्या वकुलो मुखशीथुना । आलिङ्गनात्कुरवकस्तिलको वीक्षणेन च ॥ करस्पर्शन माकन्दो मदरागेण चम्पकः । सल्लापतः कर्णिकार: सिन्दुवारो मुखानिलात् ॥ गन्या प्रियालो नितरां नमेरुश्श्वसितेन च । स्त्रीणां भजन्ति विकृति दश दोहळमूहाः ॥ इत्यालङ्कारिकसंप्रदायप्रसिद्धान् दशविधान् दोहलवृक्षान् विविच्य प्रपञ्चयति " दूरादहो 'दोहलदायिनीनां पादाम्बुजानां परिचिन्त्य वाधाम् । संवाहनायेव शयानशोकाः प्रसारयन्ते किसलानि यत्र ॥ ९३ ॥ दूरादित्यादिना – यत्र निष्कुटे । अशोकाः वञ्जुला: तग्वः शोकर हिताश्चेति व्यज्यते । तेन परकीयदु:ग्वासहिष्णुत्वं लभ्यते । दोहलं अकालकुसुमाझुत्पादक 'G. तत्तादृशैर्मो. 2 G. दोहन, प्रथमस्सर्ग: चिकित्सा विशेषं ददति वितरन्तीति तादृशीनाम् । अशोकदोहलीभूतपादताड नार्थमभ्यर्णमागतानामिति भावः । पादाम्बुजानां कमलवन्मृदुलानां चरणानाम् । बाधां व्यथाम्, तरुतलाघातजातामिति भावः । परिचिन्त्य विचिन्त्य । श्रेयसे यतमानानामासामीदृशी व्यथास्माभिरेव निवार्येति निश्चित्येति भावः । संवाह- नायेव उपमर्दनाय किल । संवाहनेन व्यथामुपशमयितुमेवेत्यर्थः । निजकरस्थानी - यानि किसलानि प्रवालानि । "किसालं किसलं किसम्" इति श्रीहर्षः । दूरात् वृक्षाद्व्यवहितदेशे कामिनीचरणप्रान्त इति भावः । प्रसारयन्ते प्रेरयन्ति । प्रपूर्वात् "सृ गतौ " इति धातो: णिजन्तादात्मनेपदे लट् । अहो अद्भुतम् । अचेतनानामपि परदुःखासहिष्णुता प्रत्युपकारकारिता चेति महदद्भुतमिति भावः । अत्र तरुताडनजनितव्यथा निमित्तकतयाव्यवसितकिसलयरूपकर दूर- प्रसारणं प्रति दोहलदायिनीपादसंवाहनमफलमेव फलतया निर्दिष्टमिति फलोत्प्रेक्षा किसलयेषु करत्वरूपणेन अशोकेषु सानुकम्पपुरुषत्वरूपणस्य गंम्यतया एक- देशविवर्तिरूपकेणातिशयोक्त्या चानुविद्वेति सङ्करः ॥ ९३ ॥ अथाशोकद्वैविध्येऽप्ययमेव दोहलविशेष इत्यभिप्रायेणाह- शङ्के पदाम्भोजतलाभिघातात् ' कङ्केलिसालैरुपदर्शितानाम् । करस्फुरत्कान्तिमुषां दलानां कान्ताजनो यत्र करोति भङ्गम् ॥९४ ॥ ८३ शङ्क इति – यत्र निष्कुटे । कान्ताजन: स्त्रीलोकः । पदाम्भोजयोः स्वीयचरणकमलयो: तलेन अध:प्रदेशेन अभिघातात् अशोकदोहलरूपात् अकार्यकारिणः शिक्षारूपाच्चेति भावः । कङ्कलिसालै : रक्ताशोकैः । पादाहतिदोहलितै: तस्कराच्छादनकर्मकारितया तत्प्रदर्शनाय पादाभिहतैश्चेति भावः । उपदर्शितानां प्रपञ्चितानां बहिर्विसृष्टानां च । करयोः स्वीयपाण्यो: स्फुरन्तीः प्रसरन्तीः कान्ती: प्रभाः संपद्रूपाः मुष्णन्ति अपहरन्ति सदृशीभवन्ति चोरवृत्त्या गृह्णन्तीति च, तादृशानां सन्ततकरघृतानामप्यपहर्तृतया महासाहसिकानामिति भावः । दलानां अशोकपलवानाम्, चोराणामिति गम्यते । 1 G. पदाम्भोजलताभिघातां. ८६ रुक्मिणीकल्याणे सव्याख्याने तादात्म्यसंभावनां स्वरूपोत्प्रेक्षा कैतवापनुतिगर्भा उपमातिशयोक्तिभ्यामनु विद्वेति संकरः ॥ ९७ ॥ यदृच्छया यत्र विलासवत्यो दृशा स्पृशन्त्यस्तिलकं जडं च । आपादमाचूडमनङ्गबाणैरातन्वते हन्त ठावकीर्णम् ॥ ९८ ॥ यदृच्छयेति -- यत्र निष्कुटे । विलासवय: कामिन्य: । तिलकं क्षुरकाख्यं कामिनीकटाक्षवीक्षणदोहलिकं वृक्षविशेषम् । जडं अचेतनं भावेङ्गिताद्यपरिज्ञं च । यदृच्छया सामान्यदृष्ट्या । स्पृशन्स: विलोकयन्त्यः सत्यः तावन्मात्रेणेति भावः । आपादं चरणमारभ्य आचूडं शिरःपर्यन्तं आमूलाग्रशाखम् । अनङ्गबाणैः मदनसायकैः कुसुमैरित्यर्थः । युवपक्षे साक्षान्मदनसायक: हठात् बलात् रभसेन च कामिनी कटाक्षपातस्यातिबलीयस्त्वादिति भावः । अवकीर्ण व्याप्तं आतन्वते वितन्वन्ति । हन्त इत्यद्भुते । अचेतनस्यापि तिलकस्य सचेतनेष्वपि भावानभिज्ञस्यापि जडस्य यादृच्छिकोदासीनदृष्टिपातमात्रादीदृशी दशा चेत् किमु वक्तव्यं सहृदयरसिकविषये सविलासविलोकनं च व्यथयतीति । अतोऽति- शयेनैव व्यथयेदतः कष्टतर मिति भावः । अत्र वर्ज्यानां तिलकानां अवयनां अनभिज्ञानां च कामबाणाभिव्याप्तत्वरूपकधर्मान्वयाद्दीपकालङ्कारः । "वदन्ति वर्ण्यावर्ण्यानां धर्मक्यं दीपकं बुवा : " इति तत्लक्षात् ॥ ८ ॥ प्रायः प्रियाल: प्रमदाजनानामाकर्ण्य गीतीरमृतकरीतीः । सग्रस्स्फुरत्कोरकसङ्गिभृङ्गीसङ्गीतमयानुकरोति यस्मिन ॥ ९९ ॥ - प्रायं इति - यस्मिन् निकुटे । प्रियाल: राजानो नाम वृक्षः । प्रमदाजनानां योषिताम् । अमृतेन सुधया सह एका अभिन्ना तुल्येति यावत् रीतिः भङ्गी यासां • तादृशी: अमृतवदास्वादनीया इति भावः । गीती: गानालापञ्चनीन । आकर्ण्य । सद्यः सपदि स्फुरद्भिः विकसद्भिः गङ्गनागानध्वनैः प्रियालदोहलत्वेन तादृशगानाकर्णनसमकालमेव किसलयकोरककुसुमायुत्पत्ती पौर्वापर्यमनपेक्ष्य सद्यो विकसद्भिरिति भावः । कोरकै: मुकुलैस्सह सङ्गिनीनां मिलितानां तदीयमधु1 AJ., G. रीती: प्रथमस्सर्गः परिमलार्थागतानामित्यर्थः । भृङ्गीणां भ्रमरयोषितां सङ्गीतभङ्गया गानधोरण्या मधुरतरमधुकरीझङ्कारात्मनेत्यर्थ: । प्रायः प्रायेण । अनुकरोति अनुवदति गुरूच्चार णानूच्चारणरूपतया॰येतीवेति भावः । तेन दोहलात् कुसुमोत्पत्तावतिशैघ्यं प्रत्याय्यते । अत्र कामिनीगानानुपदप्रवृत्ते दोहलोद्भूतकुसुमामोदमुदितमधुकरगीते शिष्यविधया कामिनीगानानूच्चारणात्मकाध्ययनरूपतया संभावनात् स्वरूपोत्प्रेक्षा । वृत्त्यनुप्रासेन संसृष्टि: ॥ ९९ ॥ ८७ 'कान्तामणीनां नवकर्णिकाराश्रोतुं गिरवश्रोत्रसुखायमानाः । प्रत्यग्रपुष्पस्तवकावनम्राः प्रायेण मौलिं नमयन्ति यस्मिन् ॥ १०० ॥ कान्तेति — नवा: नूतना: कर्णिकारा: द्रुमोत्पलाख्यास्तरवः । प्रत्यग्रैः नवीनैः कर्णिकारदोहलीभूतवनितालापसमनन्तरोदितैरिति भावः । पुष्पस्तबकैः कुसुमगुच्छैः अतिबहुलतया स्वाश्रयशाखाभारभूतैरिति भावः । अवनम्रा अवनताः सन्तः । श्रोत्रसुखायमानाः श्रवणानन्दसन्दायिनी: । कान्तामणीनां वरस्त्रीणाम् । गिर: मधुरफणिती: दोहलतया प्रयोजिता इति भावः । श्रोतुं आकर्णयितुम् । प्रायेण प्राय: । मौलिं शिरः शिरस्थानीया उच्चा: शाखा इति भावः । नमयन्ति प्रह्वीकुर्वन्ति । णम प्रहीभावे " इति धातोर्णिजन्तात् कर्तरि लट् । कुसुमभारावनताः कर्णिका- रास्तत्कालोदितकामिनीवचश्श्रवणसौकर्याय किमु शिरो नमयन्तीत्यर्थ: । अत्र कुसुमभरकृतं शिरस्तयाध्यवसिताग्रशाखानमनं प्रति अफलस्य कामिनीवचश्श्रवणस्य फलत्वं तुमुना प्रतीयत इति फलोत्प्रेक्षा । तदुत्थापितया कार्यकरणयोः पौर्वापर्य व्यत्ययरूपयातिशयोक्त्या उच्चाकृतेर्जनस्याधो निकटगतप्रयोजितवचश्श्रवणे शिगे- नमनस्य लोकस्वाभाविकतया स्वभावोक्त्या च सङ्करः ॥ १०० ॥ ८८ उपान्तवल्लीभवनोढरेषु नितान्तनिश्वासजुषो रतान्ते । सीमन्तिनीर्यत्र हि सिन्दुवारा इसन्ति मनैरचिरोजिहानैः ॥१०१॥ उपान्तेति – यत्र खलु निष्कुटे सिन्दुवारा: सिन्दुकतरवः कामिनीनिःश्वासपवनदोहलत्वेन प्रसिद्धा: । उपान्ते निजसमीपदेशे विद्यमानानां वल्लीभव1 This verse is missing in A'. रुक्मिणीकल्याणे सव्याख्याने भङ्गं छेदं, नखरविलेखनादिविहारं, अवतंसार्थापचयं वा । करपादाद्यङ्गच्छेदरूप दण्डमिति च गम्यते । करोति कुरुते । इतीति शेषः । एवं शङ्क संभावयामि । अंत्र कान्ताजनपादतलसंपर्कदोहलवशात् सद्य:समुदित्वराणां किसलयानां कामिनीजनकृतविभ्रमचेष्टारूपायामवतंसार्थादानक्रियायां वा कामिनीकरतलगतां कान्ति चोरवृत्त्यापहृत्य तरुगर्भनिलीनानां कामिनीकृतपादप्रहारेण प्रक्षुभित- तत्प्रच्छादककङ्केलितरुप्रत्यर्पितानां च तेषां पलवानां खण्डनरूपक्रियातादात्म्य- संभावना स्वरूपोत्प्रेक्षा । वृत्त्यनुप्रासेन संसृष्टिः ॥ ९४ ॥ 'प्रमूनलावीजनपाणिपद्मस्पर्शोत्सवाय स्पृहयन्निवारात् । पुनःपुनर्यत्र रसालसाल: पुष्णाति पुष्पस्तवकाननेकान् ॥ ९५ ॥ " प्रसूनेति – यत्र निष्कुटे । रसालसाल: सहकारतरुः । प्रसूनानि लुनन्ति छिन्दन्तीति प्रसूनलाव्य: पुष्पापचयकारिण्यो वनिताः । कर्मण्युपपदे लुनातेः "कर्मण्यण् " इति अण्प्रत्यये "टिड्ढाणञ्" इति ङीप् । ता एव जनाः तेषां पाणिपद्मस्य करकमलस्य स्पर्श: संपर्क: स एव उत्सवः तस्मै । पुनःपुनः असकृत् । स्पृहयन्निव अभिलषन्निव । "स्पृहेरीप्सितः " इति संप्रदाने चतुर्थी । अनेकान् बहून् । सकृत्पुष्पितेष्वपचितेषु च पुनरन्ये पुष्पस्तबका:, तेश्वपचितेषु ततोऽन्य इत्यनेकवारोद्गतानिति भावः । पुष्पस्तबकान् कुसुमगुच्छान् । आरात् समीपे । अवनितलस्थिता एव ता यथा कुसुमान्यपचिनुयुस्तथेत्यर्थः । अन्यथारोहणादि- प्रयासभयान्नापचयेयुरिति मनीषयेति भावः । पुष्णाति उत्पादयति । "पुष पुष्टौ " इति धातोर्लट् । तरूणां सकृत्सूनोत्पादनस्वाभाव्येऽप्यत्रासकृत् कुसु- मोद्गम: असकृंत्तत्संग्रहणार्थकामिनीकरसंस्पर्शप्रत्याशाकृतः किमिति भावः । अत्र कामिनी करस्पर्शस्यैव रसालदोहलत्वेन पुष्पग्रहणार्थकामिनीकरस्पर्शस्यापि पुनः पुष्पोत्पादनदोहलतया तेनापि पुनः कुसुमोत्पत्तौ तदाहरणाय पुनः करस्पर्श- इति दोहलाधीनप्रतिपदकुसुमोत्पादने असकृत्कान्ताकरग्रहणाभिलाषहेतुकत्व- संभावना हेतूत्प्रेक्षा ॥ ९५ ॥ 14. प्रसूनलावीजनपद्मपाणिस्प1A'. प्रथमस्सर्ग: 'कुरण्डशाखी कुटिलेक्षणानां कुचेषु कूलङ्कपतापशान्त्यै । गुलुच्छकुम्भोद्गलितैर्मरन्दैराभाति यस्मिन्नभिषिच्यमानः ॥ ९६ ॥ ८५ ८८ कुरण्डेति – यस्मिन् निष्कुटे । कुरण्डशाखी कुरवकद्रुमः । कुटिलेक्षणानां कामिनीनाम् । कुचेषु स्तनेषु, स्वस्मै दोहलीभूतपरिष्वङ्गावसर परिज्ञातसन्ता- पेण्विति भावः । कूलङ्कषस्य गाढतरस्य तापस्य सन्तापस्य शान्त्यै अपनोदाय । गुलुच्छात् गुच्छादेव कुम्भात् कलशात् । "गुच्छो गुलुच्छस्तबकः " इति शब्दार्णवः । उद्गलितैः निस्सृतैः आवर्जितैरिति भावः । मरन्दै: मकरन्दैः । अभिषिच्यमानः अभिषेकं कुर्वाण इव । आभाति संभाव्यते । अत्र स्वाभाविकं कुरवकस्य स्वदोहलीभूतकामिनीगाढालिङ्गनसंभूतकलशाकारगुच्छान्मकरन्दधारा- निस्सरणं प्रति परिष्वङ्गपरिज्ञातपयोधरप्रौढतापव्यपोहनमफलमेव फलतया निर्दिष्ट मिति फलोत्प्रेक्षा । वृत्त्यनुप्रासेन संसृष्टि: ॥ ९६ ॥ इसन्मुखीरिन्दुमुखीस्सलीलमालोक्य पुन्नागगणो यदीयः । उत्फुलपुष्पस्तवका पदेशा दुदीर्णमन्दस्मितवद्विभाति ॥ ९७ ॥ " हसदिति – यदीय: यादृशनिष्कुटे भवः । पुन्नागानां केसरवृक्षाणां पुरुषवर्याणां च । "उपमितं व्याघ्रादिभिः " इति उपमितसमासः । गण: समूहः । सलीलं सविलासं यथा भवति तथा । हसन्मुखी: सस्मितवदना: सभावहसितमालोकयन्तीरिति भावः । इन्दुमुखी: चन्द्रसदृशवदना: युवतीः । विलोक्य अभिवीक्ष्य । पुन्नागदोहलीभूतं मन्दहासमासाद्येति भावः । भावाविष्करणक्षममन्दस्मितमुद्वक्ष्येति च प्रतीयते । उत्फुल्लानां विकचानां पुष्पाणां स्तबको गुच्छ इत्यपदेशात् कपटात् । उदीर्ण उद्भूतं मन्दस्मितं मन्दहासः यस्य तादृश इव । विभाति भासते संभाव्यत इति भावः । कामिनीनामनुरागद्योतकमन्दस्मितमालोक्य पुन्नागपदश्लेषप्रतीतः पुरुषवर्यगणोऽपि स्वाभिप्रायप्रपञ्चकमन्दस्मितमतनोत् किमिति भावः । अत्र दोहलीभूतवनितामन्दस्मितसमनन्तरसमुद्भूतकुसुमस्तबकोद्गमे पुन्नागपदश्लेषमूला भेदाव्यवसितपुरुषर्षभकर्तृकमन्दहासोदश्चन1 G. कुरुन्द-" A'., G. कुचोष्म८८ रुक्मिणीकल्याणे सव्याख्याने नानां लतागृहाणां उदरेषु मध्यप्रदेशेषु यावता अन्तरेण सुरतान्तसुखप्रसुप्तव- नितानि:श्वासपवनः सिन्दुवारमुपस्पृशेत्तावत्तदन्तरगतलतानिकुञ्जेष्विति भावः । तान्ते सुरतावसाने नायिकाभिरतिकामनया स्वयमाचरितपुरुषायितसुरतावसाने । अत्र रतान्तावलम्बनं निःश्वासस्य दूरविसारित्वलाभाय न पुनः सुरतान्त- निःश्वासस्यैव तद्दोहलत्वाभिप्रायेण । नितान्तं अत्यन्तं अतिदीर्घमिति भावः । निःश्वासं रेचकपवनोद्गमं जुषन्ति भजन्तीति तादृशी:, सुरतश्रमेणासकृदुत्कृष्टस्य श्वासपवनस्य तदवसाने स्वच्छन्दविसरणेन निश्वासदैर्घ्यस्यानुभाविकत्वादिति भाव: । तादृशी: सीमन्तिनी: कामिनी: । अचिरं अनुपदमेव सुरतावसानसम- समयमेवेति भावः । उज्जिहानैः निर्गत्वरैः । उत्पूर्वाज्जिही तेरात्मने पदे लट: शानच् । प्रसूनैः कुसुमैः वृन्ताधरविवृतदन्तपङ्क्तिरिति भावः । हसन्ति परिहसन्तीवेत्यर्थः । स्वीयां शक्तिमपरिचिन्त्य मोहावेशेन कुतः पुंभावे प्रवर्तितव्यम् कुतश्चेदृशायासोऽनुभोक्तव्य इत्यसमीक्ष्यकारिणं परिजहसुरिवेति भाव: । अत्र दोहलाधीनसिन्दुवारकुसुमोद्गमनक्रियायां सिन्दुवारकर्तृककामिनी- चरितपरिहासक्रियास्वरूपोत्प्रेक्षा । अनुप्रासेन संसृष्टि: ॥ १०१ ॥ , आस्वाद्य यस्मिन्नमृतोपमानं मुखासवं मुग्धविलोचनानाम् । वक्त्रेषु तासां वकुला मधूनि भूयः स्वयं पुष्पमुखैर्दिशन्ति ॥ १०२ ॥ आस्त्राद्येति – यस्मिन् निष्कुटे । वकुला: केसराख्या: पादपाः । मुग्धविलोचनानां चपलनयनानां वनितानाम् । अमृतोपमानं सुधातुल्यम् । मुखासवं मुखान्निस्सृतां सुरां वकुलानां दोहलीभूतमिति भावः । आस्वाद्य पीत्वा । भूयः अनुपदम् । स्वयं स्वात्मना । पुष्पैः कुसुमैरेव मुखैः वदनैः । मधूनि मकरन्दान्येव मधूनि आसवान् दिशन्ति प्रदिशन्ति । यथा हि विटसार्वभौमा वाराङ्गनावदनोत्सृष्टं मधु स्वयं आस्वाद्यानुपदमेव स्वमुखोपगृहीतमासवं तासां मुखेश्वर्पयन्ति, एवं वकुला अपि दोहलदायिनीनां मुखासवमापीयानुपदोद्भूतकुसुमात्मकनिजवदनैरासवात्मकं मधु विसृजन्तीति भावः । अत्र दोहलोद्भुतकुसुमनिस्सृतानां मरन्दानां तद्दर्शनार्थोद्ग्रीविकोक्तानि तद्दोहलदायिनीवदनपतने वकुलकर्तृक दोहळदायिनी प्रदिष्टमुखासवप्रतिप्रदानतादात्म्यसंभावनास्वरूपोत्प्रेक्षा प्रकृतनायिक। प्रथमस्सर्गः ८९ वकुळवृत्तान्तेन कामिनी कामुकवृत्तान्तपरिस्फूर्तिरूपसमासोक्तिगर्भा । पदेषु मुख- त्वारोपात् वकुळेषु कामुकत्वारोपस्य गम्यमानतया एकदेशविवर्तिरूप केण मधुपदश्लेषेण चानुविद्वेति सङ्करः । अमृतोपमानमित्युपमया संसृष्टिः ॥ १०२ ॥ मनस्विनीनां मदरागतैलैश्चमत्कृता चम्पकदीपपङ्क्तिः । प्रायेण यस्मिन्परितः पडपिरंपरां सन्तमसं निरुन्धे ॥ १०३ ॥ मनस्विनी नामिति – यस्मिन् निष्कुटे । मनस्विनीनां प्रशस्तमनसां प्रणय- परवशानां कामिनीनामिति भावः । मदरागै: मदातिशयादुद्भूतैः रागैः गीतिस्व- रोद्गारेरेव तेलैः तिलोद्गतस्नेहैः । सर्वस्नेहपरिचायकं तैलपदं, तैः चमत्कृता उद्दीपिता, कामिनीगानरूपदोहलसंवर्धितेति भावः । चम्पकानां चम्पककुसुमानाम् । "पुष्पे जातिप्रभृतयः स्वलिङ्गा ब्रीहयः फले " इति कोशात् । तेषामेव दीपानां पङ्क्तिः माला । परितः समन्तात् । षडङ्घ्रीणां षट्पदानां परंपरां संहतिमेव । सन्तमसं सर्वव्यापि तिमिरबृन्दं, समन्तात् तमः सन्तमसम् । "अवसमन्धेभ्यस्तमस: " इत्यच्प्रत्ययः । "विश्वक् सन्तमसम् इत्यमरः । प्रायेण प्रायशः । निरुन्धे निरुणद्धि निवारयतीत्यर्थः । कथमन्यथा गाढान्धकारसदृक्षा: कुसुमान्तरेषु दृष्टचरा इह न संपतेयुरिति भावः । समस्तवस्तुविषयकसावयवरूपकानुप्राणिता गाढतमत्वेन रूपितानां तमसां प्रसरणाभावे चम्पकारोपितदीपपङ्क्तिहेतुकत्व- संभावना हेतूत्प्रेक्षा प्रायेणेत्यनेन प्रतीयते ॥ १०३ ॥ " विना मिलिन्दालिगुणानुषङ्गचमत्क्रियां चम्पकपुष्पवाणैः । मनोभवो यत्र विचित्रशक्तिर्मनस्विनीमानभिदां तनोति ॥ १०४ ॥ विनेति --- यत्र निष्कुटे । विचित्रा अद्भुता अपरिमेयेत्यर्थः, शक्तिः सामर्थ्यविशेषः यस्य तादृशः । अतिबलवदस्त्रजालानजेयानप्यल्पतरसुकुमारकुसुममयैरेव परिमितैः शरैररातीन् जयतीति भावः । मनोभवो मार: । मिलिन्दानां षट्पदानां आलि: पङ्क्तिरेव गुणो मौर्वी तेन अनुषङ्गस्य संसर्गस्य मौर्या शरसन्धानरूपस्येत्यर्थः, चमकियां चातुर्यम्, धनुर्यन्त्रोत्सर्जनेन वेगाधिक्य संपादन मिति यावत् । विना अन्तरा तामनादृत्येत्यर्थः । चम्पकमधुकरर्योः विरोधेन मौर्वीभूतमधुकरैस्सह बाणीभूतानां चम्पकानां संसर्गस्यासंभावितत्वादिति भावः । चम्पकपुष्पैरेव बाणै: सायकैः । मनस्विनीनां प्रशस्तमनस्कानां स्वीयनायकानां अन्यावलोकनादिकृतमात्मधिकरणमसहमानानां मानिनीनामित्यर्थः । 12 ९० रुक्मिणीकल्याणे सव्याख्याने तनुमानस्य अन्यावलोकनादिजनितक्रोधस्य भिदां भेदनम् । तनोति रचयति । विस्तारे " इति धातोः कर्तरि लट् । चम्पकमयैः बाणैः मानिनीनां महाभीतिमुद्भाव्य सत्वरं नायकैः सह संघटयतीति भावः । अत्र यद्यपि, "अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥" इति प्रसिद्धया उक्तपुष्पपञ्चकातिरिक्तस्य चम्पकस्य मदनसायकत्वं विरुव्यति, तथापि मदनस्य कुसुमेषुत्वप्रसिद्रयां सामान्यतः सर्वकुसुमेषु प्राप्तस्य मदनबाणत्वस्य कुसुमविशेषपरतया संकोचे प्रमाणाभावेन सौभाग्यसौकुमार्यसौरभ्यादिना सर्वेन्द्रियाह्लादकानां मदनोद्रेककरत्वाविशेषेण सर्वेषामेव कुसुमानां मदनसायकत्वमवसीयते । अरविन्दादीनां पञ्चानामभिधानं तु सलिलोद्भूतानां दिवाविकासिनामुपलक्षकतया पद्मस्य तथा रात्रावुदितानां संग्रहायेन्दीवरस्य, फलमन्तरा पुष्पमात्रोत्पादकानां संग्रहायाशोकस्य, फलोपहितानामुपसंग्रहाय सहकारस्य, लतागुल्मादिरूपाणां परिचायकतया नवमल्लिकायाश्च ग्रहणम् । अतो न चम्पकस्यानङ्गशरत्वहानिरिति मन्तव्यम् । अत्र मनस्विनीमानात्मकलक्ष्य भेदनरूपकार्यस्य मौर्व्या बाणसन्धानरूपसामग्र्यपौष्कल्येऽपि निर्वहणाद्विभावनालङ्कारः । "विभा वना विनापि स्यात् कारणं कार्यजन्म चेत् " इति लक्षणात् । तस्य चार्थस्य विचित्रशक्तिरिति पदार्थेन समर्थनात् काव्यलिङ्गं चेयनयोः सङ्करः ॥ १०४ ॥ पायं पुष्परसैस्तवार्जुनकृतप्रीतेस्तनोत्यर्जुनः पुन्नाग: पुरुषोत्तमस्य तनुते पुष्पोपहार क्रियाम् । दत्ते मन्मथ एष मन्मथपितुर्दिव्यैः फलैः प्रीणना- मित्या कर्णितदारुकोक्तिरदधादीशः परां निर्वृतिम् ॥ १०५ ॥ 1 इति श्रीदन्तिद्योतिदिवाप्रदीपाङ्कसत्यमङ्गलरत्नखेटश्रीनिवासदीक्षिततनयस्य कामाक्षीगर्भसंभवस्य श्रीमदर्धनारीश्वरदीक्षितगुरुचरणसहजतालब्ध- विद्यावैशद्यस्य श्रीराजचूडामणि दीक्षितस्य कृतिषु रुक्मिणी- कल्याणनाम्नि काव्ये प्रथमः सर्गः ॥ पाद्यमिति -- ईश: श्रीकृष्ण: कर्ता । अर्जुन: इन्द्रद्रुः । नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुन: " इत्यमरः । अर्जुने फल्गुने विषये कृता विहिता 1 This colophon is missingin A. and G. प्रथमस्सर्गः प्रीतिर्येन तादृशस्य । तव ते । पुष्परसै: मकरन्दै: उदकस्थानीयैरिति भावः । पाद्यं पादोदकं अतिथिप्रथमोपहाररूपमिति भावः । तनोति रचयति । एकशब्दो- पात्तत्वनिमित्तेन फल्गुनतयाध्यवसिते स्वस्मिन् हितप्रेम्णे भवनमुपगताय तुभ्यमवश्यार्पणीयं पादोदकं तद्रूपतापन्नै: स्वीयमरन्दैरेव निर्वर्तयतीत्यर्थः । तथा पुन्नाग: केसरतरुः पुरुषश्रेष्टश्च पुरुषोत्तमस्य परमपुरुषस्य सदृक्षतया स्वसुहृद इति भावः । पुष्पैः कुसुमैः उपहारक्रियां उपायनार्पणव्यापारम् । तनुते रचयति, सुरभिकुसुमसमृद्धेः पथिकश्रमापनेतृत्वस्य प्रसिद्धत्वादिति भावः । तथा एष मन्मथः कपित्थः स एव प्रद्युम्न: मन्मथपितु: इन्दिरायां मदनजनकस्य विष्णोः तदात्मनस्तवेति भावः । रुक्मिण्यां प्रद्युम्नं जनयिष्यत इति वा । दिव्यैः रमणीयैः फलैः प्रीणनां प्रीतिं दत्ते ददाति । एवमेकोद्यानगृहस्थानाममीषां स्वावासाभ्यागतार्हणातौल्येऽपि प्रत्येक मेकैकसम्बन्धान्तरनिमित्तकतया एकैक- मेकैक इति प्रेमानुरोधेनाचरन्तीवेति भावः । इति एवंविधतया आकर्णिता श्रुता अनुमोदिता चेत्यर्थः । दारुकस्य दारुकनाम्नः सूतस्य उक्तिश्चमत्कृतभाषणं येन तादृशस्सन् । परां निरतिशयां निर्वृतिं सुखं हृदयानन्दातिशयमित्यर्थः । "निर्वाणं निर्वृतिस्सुखम्" इत्यमरः । अदधात् अधत्त । इत्थं दारुकप्रदर्श्यमानमुद्यानरा- मणीयकमधिगम्य निरतिशयां निर्वृतिमभ्यगादिति भावः । अत्र स्वभावसमुद्भूतेषु अर्जुनपुन्नागमन्मथुतरूणां मधुस्यन्दपुष्पोद्गमफलोद्गमेषु कृष्णागमनसमयसंघट्ट नेनाध्यवसितश्लेषमूला भेदातिशयोक्तिसंपन्नफल्गुनपुरुषर्षभमदनकृतपादोदकपुष्पो- पायनफलातिसर्जनं प्रति अर्जुनादिषु प्रीत्याधानादिकृतः सम्बन्धो न हेतुरिति तस्य हेतुत्वमर्जुनकृतप्री तेरित्या दिविशेषणविन्यासबलात् प्रतीयत इति हेतूत्प्रेक्षा गम्या । अर्जुनकृतप्रीतेरित्यादिविशेषणानामर्जुनादिकृतप्रत्युपकारसमर्थकतया काव्य लिङ्गानुविद्वेति सङ्करः । शार्दूलविक्रीडितं वृत्तम् । "सूर्याश्वैर्मसजास्त- तस्स गुरवः शार्दूलविक्रीडितम्" इति लक्षणात् ॥ ८८ इति श्रीविश्वामित्रकुलकलशार्णवचन्द्रायमाणवालचन्द्रार्यतनूजेन यज्ञवेदेवरेण कृतायां रुक्मिणीकल्याणव्यांख्यायां मौक्तिकमालिकाख्यायां प्रथमस्सर्गः समाप्त: ९१ द्वितीयस्सर्गः अथ च यूनो: परस्परालोकनश्रवणस्मरणादिना समुद्भूतस्य शृङ्गारस्थायिनो रतिभावस्याङ्कुरितत्वपल्लवितत्वकोर कितत्व कुसुमितत्वादिना क्रमेण रसतापत्तेस्तश्राविधं भगवतो रुक्मिणीगोचरं रतिभावं क्रमश: प्रपञ्चयति अथ स्मरोद्दीपनमात्मनिष्कुटं विलोचनासेचनकं विलोकयन् । अतन्तनीदेष हृदन्तरातिथि मधुद्विषन् भीगमहीशनन्दनम् ॥ १ ॥ । अथेति -अथ दारुकवचनानन्तरम् । एष मधुद्विषन् मधुनाम्नो दानवस्य संहारी हरिः । द्विषोऽमित्र इति "द्विष अप्रीतौ " इति धातोर्लट: शतृप्रत्ययः । जातिवाचकत्वात् सन् देवदत्त इतिवत्साधुत्वम् । अत्र मधुशब्दश्लेषेण वसन्तविद्वेषीति लभ्यते । तेन तात्कालिकी रुक्मिणीविषयिणी विरहावस्था व्यज्यते । विलोचनयोः नयनयोः आसेचनकं अपर्याप्तानन्ददायकम् । "तदांसेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् " इत्यमरः । स्मरस्य मदनस्य उद्दीपनं प्रज्वलनं ददाति वितरतीति तादृशं मदनोद्रेककारकमिति यावत् । आत्मनः स्वस्य निष्कुटुं गृहोद्यानम् । यद्वा स्मरं मदनं उद्दीपयन्ति शृङ्गाररसपरिपोषणेनाभिवर्धयन्तीति स्मरोद्दीपनानि उद्दीपनविभावरूपतया प्रसिद्धानि पलवकुसुमपरभृतषट्चरणमरन्दमन्दपवनादिविजृम्भणानि ददातीति तादृशं निष्कुटमित्यर्थः ॥ तदुक्तम्विभावैग्नुभावैश्च सात्विकैर्थ्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायीभावो रसः स्मृतः ॥ विभावः कथ्यते तत्र रसोत्पादनकारणम् । आलम्बनोद्दीपनात्मा स द्विधा हृदयंगम: ॥ स्थाय्युदेति यदालम्ब्य तदालम्बनमुच्यते । 1 A. स्मरोद्दीपनदाननिष्कुटम्. द्वितीयस्सर्गः ९३ आलम्बनगुणश्चैव तच्चेष्टा तदलंकृतिः ॥ तटस्थश्चेति विज्ञेयश्चतुर्थोद्दीपनक्रमः । आलम्बनगुणो रूपयौवनादिरुदाहृतः ॥ तच्चेष्टा यौवनोद्भुतहावभावादिका मताः । नूपुराङ्गदहारादितदलङ्करणं मतम् ॥ मलयानिलचन्द्राद्यास्तटस्था: परिकीर्तिताः ॥" इति ॥ चन्द्राद्या इत्यनेन पूर्वोदिता: पल्लवादयो गृह्यन्ते । तथाविधं निष्कुटं पश्यन् सन् । भीममहीशस्य भीष्मकनाम्नो महीशस्य राज्ञः नन्दनां रुक्मिणीम् । हृदन्तरस्य हृदयावकाशस्य सदनस्थानीयस्य अतिथिं प्रथमागतपूज्यपुरुषरूपम् । अतन्तनीत् अकरोत् स्मृतिविषयीचकारेति भावः । अत्र शृङ्गारस्थायिनो रतिभावस्य उत्पादकं रुक्मिणीस्मरणमात्रमुद्दिष्टमिति भावस्याङ्कुरितत्वरूपोत्पय- वस्था व्यज्यते । अत्र रुक्मिण्यामतिथित्वरूपणेन भगवन्मनसः सदनत्वस्य गम्यतया एकदेशविवर्तिरूपकमलङ्कारः । अस्मिन् सर्गे प्रायेण वंशस्थवृत्तम् । " जतौ तु वंशस्थमुदीरितं जरौ" इति लक्षणात् ॥ १ ॥ वियोगसन्तापभरापनुत्तये विगाह्य शौरेरथ मानसोदरम् । कृताप्लवायां कृशमध्यमामणावुपर्युपर्युत्कलिका जजूंभिरे ॥ २ ॥ >> वियोगेति -- अथ रुक्मिणीसञ्चिन्तनसमनन्तरम् । क्रुशमध्यमानां कृशाङ्गीनां मणौ श्रेष्ठायां रुक्मिण्यामित्यर्थः । शौरे: कृष्णस्य । मानसं मन एव मानसाख्यं सरः तस्य उदरं मध्यदेशम् । विगाह्य प्रविश्य । वियोगेन विरहेण कृष्णासमागमरूपेण संजातस्य सन्तापभरस्य तापातिशयस्याल्पशीतोपचाराद्यनपोह्यस्येत्यर्थः । अपनुत्तये व्यपोहनाय निवृत्तये किलेति भावः । कृताप्लवायां विहितगाढमज्जनायां सत्याम् । "समे आप्लाव आप्लव: । इत्यमरः । भगवता कृतं रुक्मिणी विचिन्तनमेव तयैव स्वयमाचरिततापापनोदार्थकगाढावगाहनतयाध्यवसीयते । उपर्युपरि, प्राचुर्ये द्विरुक्तिः । उत्कलिका: उत्कण्ठा एव ऊर्ध्वोद्गताः कलिकाः कोरकाः जलबिन्दवः । "उत्कण्ठोत्कलिके समे" इत्यमरः । जजृंभिरे उदभवन् किमिति भावः । " जभी गात्रविनामे " इति धातोरात्मने पदे लिट् । अत्र भगवतः उत्कण्ठाया: श्लेषमूला भेदातिशयोक्तिलब्ध मुद्ग तसलिलबिन्दुसन्तानं प्रति भगवत्कृतरुक्मिणीसंस्मरणाध्यवसितं तापोपशमनार्थकं मानसपदश्लेषमूलातिशयोक्तिसंपादितमानससरः प्रवेशपूर्वक रुक्मिणीकृतमालावनमहेतुरेव हेतुतया रुक्मिणीकल्याणे सव्याख्याने संभावितमिति हेतूत्प्रेक्षा व्यञ्जकाभावात् गूढा उक्तातिशयोक्त्युत्थापिता मङ्गलानन्तरारम्भप्रश्नकात्यैवथो अथ " इति कोशात् अथशब्दस्य कतया जजृंभिरे किमित्यर्थात् व्यञ्जकसमवधानात् वाच्यैव ॥ २ ॥ 66 चिराय चिन्तोपधितिकामुखात् समेत्य संकेतगृहं मनो विभं असौ परावेक्षणशङ्कयावला बहिर्न गन्तुं चकमे बलादपि । चिरायेति – असौ पूर्वोदिता । अबला स्वच्छन्दनायकाभिगमन भाव: । चिन्ता भगवत्कृतमनुचिन्तनमिति उपधि: कपटो यस्यार दूतिकायाः सञ्चारिकाया: मुखात् द्वारात्, दूतीसंघटनानुरोधादिति सङ्केतगृहं सङ्केतस्थानभूतं एकान्तप्रदेशरूपमिति भावः । विभोः श्रीवृ मन:चित्तम् । समेत्य प्राप्य । मनसोऽदृश्यतया तदाश्रितस्याप्यदृष्टिगोचर दिति भावः । चिराय बहो: कालादपि । बलादपि भावान्तरोपमर्देऽपीत्यर्थ गन्तुं श्रीकृष्णचित्तादन्यत्रापसर्पितुम् । परावेक्षणशङ्कया अन्यदृष्टिगो त्रासेनेवेत्यर्थः । न चकमे नैच्छत् । "कमु कान्तौ " इति धातोरिच्छा पदे लिट् । भगवच्चित्तस्य रुक्मिणीरूपाद्विषयादन्यतः प्रापणेन विरहवि नन्तोदन्तसन्तानेऽपि हरिः सन्ततकान्तासञ्चिन्तनैकदन्तुरितान्तरङ्ग एव भाव: । अत्र संयोगवृत्तितयाव्यवसितया विषयवृत्त्या भगवच्चित्तरूपं २ मभ्यागताया निरन्तरानुवर्तनाव्यवसितं बहिर्गमनाभावं प्रति कविक । परावेक्षणशङ्काया हेतुत्वसंभावना हेतूत्प्रेक्षा व्यञ्जकाभावात् गूढा । भगवन्मनसि सङ्केतसदनत्वारोपेण रुक्मिण्यामभिसारिकात्वारोपस्य एक देशविवर्तिरूपकानुविद्धा । तच्च रूपकं चिन्तोपधिदूतिकेति कैतवा अतीन्द्रियतया सङ्केतार्हत्वरूपाभिप्रायगर्भविशेष्यवाचकमन: पदविन्यास कराङ्कुरेण, बलादिति बलात्कारे भाषान्तरसन्निपाते वा कारणे सत्यपि ध्यस्तविस्मरणरूपकार्यानुत्पत्त्या विशेषोक्त्या, अबलेति तत्समर्थकपदस पदार्थहेतुककाव्यलिङ्गेन चानुविद्वेति संकरः । अत्र च रुक्मिणीविषयकर भावान्तरातिरस्कृतत्वेनान्यभावस्य स्वात्मभावोपनायकत्वप्रतीत्या चिराद निरन्तररानुवृत्त्याङ्कुरितस्य रागस्य पल्लवितत्वरूपावस्था कृष्णस्य द्वितीयस्सर्गः 66 रुक्मिणीचिन्तनप्रतिपादनेन तदेकायत्तताप्रतीत्या विप्रलम्भशृङ्गारसंभावितासु दशावस्थासु मनस्सङ्गो नामावस्थाविशेषो व्यज्यते । तदुक्तम् – " चक्षुः प्री- तिर्मनस्सङ्गः संकल्पोऽथ प्रजागर: । अरति: संज्वर: कार्य लज्जात्यागो भ्रमो मृतिः ॥" इति । " मनः सङ्गस्तु मनसस्तदेकायत्तता मता " इति च ॥ ३ ॥ ९५ घनाघनस्तत्कवरीभरच्छलश्वरीकरोति स्म पदं हृदन्तरे । विभोर्विचित्रं दृशि वाष्पदृष्टिभिर्विसृत्वरीभिः समभावि सत्वरम् ॥ घनाघनेति – तस्याः रुक्मिण्या: । कबरीभर इति केशपाश इति छलः कपटो यस्य तादृशः । वनावनः मेवः । विभोः कृष्णस्य । हृदन्तरे हृदयमध्ये । पदं अवस्थानम् । चरीकरोति स्म अकरोत् । करोतेः यङ्गन्ताल्लुट् । स्मयोगात् भूतार्थता। बाष्पैः नयनसलिलैरेव वृष्टिभिः वर्षबिन्दुभिः कर्त्रीभि: । दृशि नयने, विभोरित्यनुषज्यते । विसृत्वरीभिः प्रसरन्तीभिः । समभावि सम्बभूव । पूर्वाद्भव- तेर्लुङ् । रुक्मिणीकचभार स्मृतिमात्रेण भगवतो बाष्पवृष्टयः समभूवन्निति भावः । विचित्रं आश्चर्यम् । एकत्र मेघावस्थानें ततोऽन्यत्र वर्षोत्पत्तिरिति चित्रम् । तत्राप्यधोभागे मेवावस्थितिस्तदुपरिभागे वर्षोद्गतिरिति महदद्भुतमिति भावः । अवृष्टिरूपकार्यस्य तत्कारणवनावस्थानस्य च भिन्नदेशावस्थित्या असङ्गन्यलङ्कारः । विरुद्धभिन्नदेशत्वं कार्यहेत्वोरसंगतिः " इति लक्षणात् । स च कबरीभरच्छलः इति कैतवापनुत्यनुप्राणित इति संकरः ॥ ८८ नन्वत्र विरोधालंकार एव स्यादिति चेत्, सत्यम् । असंगतेः विरोधात्, विविक्तविषयत्वाभावेन विरोधस्य समानाधिकरणस्थले जाते: जात्यादि- भिरित्यादेः विविक्तविषयतया, 'सावकाशनिरवकाशयो: निरवकाशं बलीय: ' इति न्यायेन निरवकाशाया असङ्गतैरेवात्रालंकारत्वमित्यलं विस्तरेण ॥ ४ ॥ वियोगधर्माशुविवर्धितोष्मणो महीभृतस्तस्य मनस्तटे भ्रमन् । विदर्भजा कैशिक विभ्रमाम्बुदो व्यजृम्भयद्वाप्पभरं नु' निर्भरम् ॥५॥ वियोगेति– विदर्भजाया : रुक्मिण्या: कैशिक : केशसमूह: । "तद्वृन्दे कैशिकं कैश्यम्" इत्यमरः । तदिति विभ्रम भ्रान्ति: अपदेशो वा यस्य तादृशः 1 A. तु. ९६ रुक्मिणीकल्याणे सव्याख्याने अम्बुदः वारिदः । वियोगो विरह एव वर्माशुः सूर्यस्तेन विवर्धितः समुत्पादितः ऊष्मा तापो यस्य तादृशस्य । तस्य महीभृतः राज्ञः कृष्णस्येत्यर्थः । पर्वतस्य च मनस्तट: चित्तदेश एव मनस्तट: मनश्शिलायुक्तस्तट: सानुः तस्मिन् । भ्रमन् सतत- परिवर्तमानस्सन् । बाष्पभरं नयनसलिलसन्तानमेव बाष्पभरं जलधूमसंहतिम् । "बाष्पोऽश्रूण्यम्बुधूमे च " इति वैजयन्ती । निर्भरं अतिमात्रम् । " अतिमात्रोद्गाद- निर्भरम्" इत्यमरः । व्यजृम्भयन्नु उदपादयत् किमु । रुक्मिणीकेशपाशसञ्चिन्तन- समयसमनन्तरमेव कृष्णस्य बाष्पधारोद्गमेन केशपक्षे वनतुल्यतया केशरूपो वनः एव नयनसलिलाध्यवसितं बाष्पाख्यं जलधूममुदपादयत् किमिति संभाव्यत इति भावः । अत्र विरहजनितबाष्पोद्गमे वियोगरूपसूर्याभितप्तकृष्णमनःप्रदेशरूप - पर्वतसानुसञ्चारिरुक्मिणी केशपाशरूपंवारिदकृतजलधूमोत्सर्जनक्रियातादात्म्य भावना स्वरूपोत्प्रेक्षा । सा च महीभृत इति मनस्तट इति बाष्पभरमित्ति च श्लेषमूला भेदातिशयोक्त्या लब्धात्मा समस्तवस्तुविषयसावयवरूपकोत्थापितेति संकरः ॥ ५ ॥ विवेकराकाविधुमाशयागते वधूमणीवेणिमुधाविन्दे । ग्रसत्यसौ सत्यममज्जदञ्जसा विभुर्मुहुर्मोहमहार्णवाम्भसि ॥ ६ ॥ विवेकेति -- आशयं हृदयं आगते प्राप्ते मनसा परिचिन्तित इत्यर्थः । अन्यत्र आशया अमृतमयस्य चन्द्रस्य ग्रसनेच्छया । यद्वा आशया दिशा आगते गगनमार्गेणाभिमुखापतित इति भावः । वधूमण्या : रुक्मिण्या : वेणिमुधाविधुन्तुदे वेणिकाकपटराहौ । विवेकं तत्तद्वस्तुस्वरूपपरिज्ञानमेव राकाविधं पूर्णचन्द्रम् । ग्रसति कबलयति सति, चन्द्रग्रहणाख्यपुण्यकाले वटिते सतीत्यर्थः । असौ विभुः एषः कृष्ण: । स्वयं विधिचोदितं कर्म निर्माय परानप्येवमनुष्ठापयितुं मानुषवेषानुगुणमनुतिष्ठन्निति भावः । अजसा झटिति अनुपदमेवेत्यर्थः । मोहः मूर्छनं सन्निकृष्टवस्तुपरिज्ञानाभाव एव महार्णव: दुस्तार : सागर : तस्यांभसि सलिले । मुहुः प्रतिपदं असकृदित्यर्थः । अमज्जत् मज्जति स्म । सत्यं ध्रुवम् । भगवतो मोहसागरप्रतिपदमजनं विवेकचन्द्रमसो वेणीविधुन्तुदग्रसनात्मकसोमोपराग1 G. मुहुर्विभुर्मोहद्वितीयस्सर्गः पुण्यकालप्रयुक्तं किमिति भावः । हरिः लोकोत्तररुक्मिणीवेणीसंस्मरणसंप्रवृद्ध- विरहसन्तापात् प्रतिक्षणं मूर्छामगच्छदिति भूतार्थः । अत्र महार्णवत्वेन रूपिते मोहे भगवतः प्रतिपदसंलग्नाध्यवसितमसकृन्मज्जनं प्रति रुक्मिणीवेण्यपहूनुत- विधुन्तुदकर्तृक विवेकरूपचन्द्रस्यानुन्मेषाव्यवसितं ग्रसनं सोमोपरागविधया हेतु- त्वेन संभावितमिति हेतूत्प्रेक्षा । सा च रूपकानुप्राणिता, सा चातिशयोक्त्य पह्नुतिभ्यामिति संकरः ॥ ६ ॥ ९७ तदा हृदाकाशपथावतारिणा तदीयवेणीतमसा तिरोहिते । विवेकशीतविषि किं विभोस्तमो विमोहसन्तानमयं व्यजृम्भत ॥ ७ ॥ तदेति-- विभोः कृष्णस्य । विवेकशीतत्विषि विवेकचन्द्रमसि । हृत् हृदयमेव आकाशपथः गगनमार्गस्तेन अवतारिणा आपतता मनसा परिचिन्तितेनेत्यर्थः । तदीयवेणीतमसा रुक्मिणीवेणीरूपराहुणा । "तमस्तु राहु: " इत्यमरः । तिरोहिते पिहिते ग्रस्ते सतीत्यर्थः । विभोरित्यनुषज्यते । विभोः कृष्णस्य । विमोहसन्तान- मयं मूर्छानुवृत्तिरूपम् । तमः अन्धकारं, विषयप्रतिरोधरूपधर्मसाम्यादिति भावः । व्यजृम्भत किं व्यवर्धत किमु । जृम्भतेः कर्तर्यात्मनेपदे लङ् । कथमन्यथा नित्य- निरतिशयसल्यज्ञानप्रसस्तभक्तजनतमस्तोमस्यापि भगवतो मोहसन्तमसोन्मेष इति भावः । अत्र मोहसन्तानारोपितान्धकारविजृम्भणं प्रति वेण्यारोपितराहुकृतविवेक- चन्द्रग्रसनमहेतुरेव हेतुतया संभावितमिति हेतूत्प्रेक्षा । सा च हृदाकाशेल्या दि समस्तवस्तुविषयकसावयवरूपकोत्थापितेति संकरः ॥ ७ ॥ ८८ यदा तदक्षि ध्रुवमिन्दिराधिभूर्निनाय 'चित्ताध्वनितान्तपान्थताम् । स चक्षुषाध्यक्षयति स्म तत्क्षणे स्मरस्य जैत्रं सशरं शरासनम् ॥ ८ ॥ यदेति - इन्दिराधिभूः लक्ष्मीपतिः कृष्णः । अधिभूर्नायको नेता" इत्यमरः । यदा यस्मिन् समये । तस्या रुक्मिण्या : अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । प्राण्यङ्गत्वादेकवद्भावः । नयनयुगं भ्रूयुगलं चेत्यर्थ: । चित्ताध्वनि चेतःपथे नितान्तं अत्यन्तं पान्थतां पथिकत्वम् । निनाय प्रापयामास, चिरमन्वचिन्तय 1 G. चिन्ता13 ९८ रुक्मिणीकल्याणे सव्याख्याने । दित्यर्थः । तत्क्षणे तदनुचिन्तनसमयमेव । सः कृष्णः । सशरं बाणसहितम् । जैत्रं त्रिलोकविजयक्षमम्। स्मरस्य मदनस्य । शरासनं धनुः कर्म । चक्षुषा नयनेन । अध्यक्षयति स्म प्रत्यक्षीचकार । रुक्मिणीनयनयोः भ्रुवोश्च मदनशरशरासना- भिन्नतया तदक्षिभ्रुवस्मृतिमात्रेण स्मरणमात्रसन्निधानकारिमहापुरुषवत् मदनशर - शरासनसाक्षात्कारो बभूवेत्यर्थः । अक्षिभ्रुवचिन्तनेनात्यन्तविरहव्यधाकुलितोऽभव- दिति भावः । रूपकालङ्कारः । नन्वत्र 'मुखं चन्द्रः' इत्यादाविवारोपस्य शाब्दत्वा- भावात् कथं रूपकत्वमिति वाच्यम् । आरोपस्य शाब्दत्वाभावेऽपि अर्थाद- भेदप्रतीतावपि रूपकस्य सर्वालङ्कारिकाभ्युपगतत्वात् । चित्ताध्वनितान्तपान्थ- तामिति तु परंपरितं, अध्वत्वपथिकत्वरूपणयोरन्योन्यसापेक्षत्वात् । न च विशिष्टरूपके विशेषणरूपकापेक्षास्तीति वाच्यम्, रूपकस्य सादृश्यमूलकत्व- नियमस्य न परंपरिते रूपके विवक्षेत्यस्यैव भेदकत्वात् ॥ ८ ॥ अमुष्य पद्मं किल नाभिजातमित्युपेक्ष्य तद्भीमसुतादृगुत्पलम् । स्परोऽभिजातं स्मृतमायुधं व्यवाद्विना न मुख्यं करणं महज्जयः ॥ ९॥ अमुष्येति – स्मरो मदन:, कृष्णपराजयानुगुणायुधान्वेषपर इति भावः । अमुष्य कृष्णस्य पद्मनाभस्वरूपस्येति भावः । पद्मं नाभिकमलम् । नाभिजातं नाभी- प्रदेशसमुद्भूतं, अत एव अभिजातं कुलीनं न भवतीति दुष्कुलीनत्वं लभ्यते । इति किल एवं मत्वेव । तत् नाभिकमलम् । उपेक्ष्य अवधीर्य, कृष्णविजयोपयोगितया- नङ्गीकृत्येल्यर्थः । कमलत्वेन स्वशरत्वेऽप्यकुलीनतया शत्रुविजयक्षमं न स्यादिति तदुदस्येति भावः । अभितः समन्तात् जातं प्रवृद्धं प्रसृतमित्यर्थः, अतिविशाल मिति भावः। तेन महाकुलोद्भूतमिति च लभ्यते । तथा स्मृतं चिन्तितं, प्रकरणात् कृष्णेनेति ? [मदनेनेति] लभ्यते । तेन तत्कालोपस्थितत्वं तदङ्गीकरणनिमित्तं व्यज्यते । अत एव स्मृतिविहितमिति च लभ्यते । भीमसुताया रुक्मिण्यां: दृक् नयनमेव उत्पलं इन्दीवरं कर्म । आयुधं सायकम् । व्यवात् अकरोत् । रुक्मिणीनयनस्य इन्दीवररूपतया तदीयसायकत्वेन अभिजातत्वेन स्मृति- संमतत्वेन च शत्रुविजयपर्याप्तं तदेवायुधीक्रय कृष्णं जिगायेति भावः । रुक्मिणीनयनसञ्चिन्तनेनात्यन्तविरहव्यथितो हरिरभवदिति भावः ॥ द्वितीयस्सर्गः ९९ ननु महाकुलोद्भूतत्वमायुधस्य शत्रुविजये न नियामकं प्रत्युत कुलोद्भूतस्य कारुण्याश्रयतया हिंसापेतत्वं पुनः प्रकृतविरुद्ध मिल्यतः कारणान्तरेण समर्थयति । मुख्यं मुखे वदने भवं मुख्यं प्रधानं च, प्रतिपक्षपक्षविक्षेपविचक्षणमिति भावः । करणं चाक्षुषप्रमाकरणं साधकतमं च । विना अन्तरा तदपहायेत्यर्थः । महतां महाबलानां जय: पराजयः । न नहीत्यर्थः । मुख्यसाधनाभावे तत्साध्यकार्यमपि न सध्येदेवेति भावः । नयनेन्दीवरस्य मुखोद्भूतत्वेन श्लेषेण प्रधानरूपत्वेन तदङ्गीकारो नाभिकमलस्यातयात्वेन तत्परित्यागश्च युज्यत एवेति भावः । अत्र मदनकृते रुक्मिणीनयनोत्पलकृष्ण नाभिकमलयो: ग्रहणाग्रहणे प्रति श्लेषमूलयो: कुलीनत्वाकुलीनत्वयोः हेतुत्वसंभावनया हेतूत्प्रेक्षे श्लेषानुप्राणिते, मदनकृतस्य रुक्मिणीनयनोत्पलायुवीकरणेन कृष्णपराजयरूपविशेषस्य 'विना न मुख्यम्' इत्यादि सामान्येन वैयधिकरण्येन समर्थनादर्थान्तरन्यासश्च ॥ ९ ॥ मनोऽभिधानो मधुविद्विषो झषो विलासहासामृतवीचिषु भ्रमन् । विदग्धलीलातिलकस्य नासिकाविभूषणं हा बडिशं व्यगाहत ॥ 16 " मन इति - मनश्चित्तमित्यभिधानं नाम यस्य तादृशो झषः । विदग्धा चतुरा लीला शृङ्गारचेष्टा यासां तादृशीनां विलासिनीनां तिलकस्य ललामभूतायाः रुक्मिण्या: । विलासाश्च हासाश्च त एवामृतवीचय: सुधोर्मय: तासु । भ्रमन् सञ्चरन् पन्, तत्तल्लावण्यातिशयमसकृदनुभवन्नित्यर्थः । नासिकाविभूषणं तीक्ष्णाग्रकुञ्चि काकारनासाभरणरूपम् । बडिशं मत्स्यवेधनानुकूलदीर्घदण्डनिबद्धं शल्यविशेषम् । बडिशं मत्स्यवेधनम् " इत्यमरः । व्यगाहत अवाप । बडिशकीलितस्ततोऽन्यत्र गन्तुमसमर्थस्तत्रैव चिरमवातिष्ठतेति भावः । विपूर्वात् गाहतेः कर्तर्यात्मने पदे लङ् । हा कष्टं, बडिशाग्रनिखातामिषजिवत्सया समापतितस्य मीनस्य बडिशकीलनमिव सुख/तिशय लिप्सोः श्रीकृष्णमनसः नासाभूषणचिन्तनात् बलवती व्यथाऽभवदिति महत्कष्टमिति भावः । अत्र मनःप्रभृतीनां झषत्वादिरूपणात्सात्रयवरूपकम् ; तच्च मनोऽभिधान इत्युक्त्या मन इत्यभिधानमात्रं, न पुनर्मन एव । के तर्हि झष इति निषेधपर्यवसायिना[न्या] अभिधानशद्वलब्धापह्नुतिगर्भेति संकरः ॥ १०० रुक्मिणीकल्याणे सव्याख्याने तदुक्ति निःश्वासविलोचनाननस्मृतिक्षणेषु क्रमशस्तमाक्षिपन् । पिको मरुन्मारशरो निशाकरो विरोधिचिन्तां विषहेत को नु वा ॥ तदिति – तस्याः रुक्मिण्या : उक्तिश्च निःश्वासश्च विलोचनं च आननं च तेषां वचनश्वासलोचनमुखानां स्मृतिक्षणेषु सञ्चिन्तनसमयेषु । बहुवचनात् यदा यदा स्मरणं तदा तदेति नियतत्वं प्रतीयते । तेन च वक्ष्यमाणविरोधिचिन्तनकृत- व्यथनरूपार्थस्य व्याप्तिविशिष्टतया दुरपह्नवत्वं व्यज्यते । पिकः कोकिल: उक्तिप्रतिद्वन्द्वीति भावः । मरुत् मलयानिलः निःश्वासप्रतिभट इति भावः । मारशरः मदनसायक: विलोचनप्रतिपक्ष इति भावः । निशाकर: चन्द्र: मुखपरिपन्थीति भावः । इमे इति शेषः । क्रमशः यथाक्रमं, उक्तिस्मरणसमये पिक: निश्वासस्मृतौ मरुदिति उत्पलाख्यक्रमेणेत्यर्थः । तं कृष्णम् । आक्षिपन् अधून्वन् अपीडयन्निति भावः । अमुमर्थ सामान्येन समर्थयति । को नु वा विरोधिनः द्विषतः चिन्तां स्मरणं तदीयगुणानुमोदन मिति भावः । विषहेत मर्षयेत् । न कोऽपि सहेतेत्यर्थः । विपूर्वात् सहतेरात्मनेपदे लिङ् । उक्त्यादिविचिन्तनावसरेषु पिकादिभिरुद्दीपितेन विरहज्वरेण नितान्तपीडितो हरिरासीदिति भावः । अत्र पिकादिकृतकृष्णव्यथनं प्रति कृष्णकृतं स्वस्वशात्रव गुणानुमोदनमहेतुरेव हेतुतयोपन्यस्तमिति हेतूत्प्रेक्षा व्यञ्जकाभावात् गूढा ; सा च सामान्येन विशेषसमर्थनरूपार्थान्तरन्यासाङ्गमिति तेन, यथासंख्येन च संसृष्टिः ॥ ११ ॥ तदाशयो लोलहशस्ततोऽधरप्रवालशय्यापरिवृत्तिमादधत्' । यथेष्टमाश्लिष्य च हारयष्टिकामसोढगाढं स्मरतापगाढताम् ॥ १२ ॥ तदाशयेति - तस्य कृष्णस्य आशय: चित्तं, पुल्लिङ्गात् पुमानिति व्यज्यते । लोलदृश: चञ्चलाक्ष्या रुक्मिण्या इत्यर्थ: । अधरे दन्तच्छदे एव प्रवालशय्यायां पल्लवतल्पे परिवृत्ति पार्श्वविनिमयं परिलुठनमिति यावत् । आदधत् कुर्वन् सन्, अधरमभिध्यायन्निति भावः । ततः अनन्तरम् । प्रवालशय्यापरिलुठनेन सन्तापानंपगमादिति भावः । हारयष्टिकां मुक्तास्त्रजं, अर्थात् रुक्मिणीकर्णा[कण्ठा]वसि[स]क्तमिति भावः । स्त्रीलिङ्गात् स्त्रियमित्यपि व्यज्यते । यथेष्टं यावदिच्छम् । गाढं दृढं 1 G. परिवृद्धिमादधत्. २०१ यथातथा । यावता सन्तापापगमस्तावदिति भावः । आश्लिष्य परिष्वप्य, चिरं विचिन्त्येति भावः । स्मरतापस्य मदनज्वरस्य गाढतां तीव्रत्वम् । असोढ सेहे । मदनज्वरस्य रुक्मिणीप्राप्तिमन्तरा दुर्निवारत्वेऽपि तदीयाधरास्वादगाढालिङ्गनादि- रूपसंकल्पसमागमेन किंचित् सह्यसन्तापोऽभूदिति भावः । अत्र चेतश्चिन्तना- ध्यवसितप्रवालशय्यापरिवृत्तिगाढालिङ्गनादिवृत्तान्तेनाप्रकृतकामुकवृत्तान्तप्रतीत्या समासोक्तिः । व्याधिरूपभावस्य उपशमनात् भावशान्तिरपीति केचित् ॥ १२ ॥ द्वितीयस्सर्ग: निरन्तरध्यातनितम्बिनीमणीमनोज्ञहारावलि मानसं विभोः । अवाप मुक्तामयतामथ क्षणादधार तादृक्तरलात्मतामपि ॥ १३ ॥ ८८ निरन्तरेति — विभोः कृष्णस्य । मानसं मनः । निरन्तरं अविच्छिन्नं यथातथा ध्याता अनुचिन्तिता नितम्बिनीमण्या : रुक्मिण्या : मनोज्ञा मञ्जुला हारावलिः मौक्तिकमाला येन तादृशं सत् । अथ अनन्तरम् । मुक्तः परित्यक्तः आमय: विरहार्तिर्येन तादृशं तस्य भावस्तत्ता तां नीरोगतामित्यर्थः । अवाप अभजत् । आप्ऌ व्याप्तौ" इति धातोर्लिट् । क्षणात् व्याधिव्यपगमोत्तरक्षण एवेत्यर्थः । तादृक् अनिर्वचनीयां तरलात्मतां चञ्चलस्वरूपतामपि । दधार अवित् । संकल्प- समालिङ्गनसमुत्पन्नसुखं क्षणमात्रं अनुभूयानुपदमेव पुनस्तल्लोलुपोऽभूदित्यर्थः । संकल्पसमागमसुखेन प्रथमं व्याधिरूपसञ्चारीभावोपमर्दने समनन्तरमेव चपल- ताख्यं संचारीभावान्तरमुदभवदिति भावशान्तिरिति भावः । अन्यत्र मुक्तामयतां मौक्तिकविकाररूपतामवाप क्षणाच्च तादृशीं अनिर्वचनीयां तरलात्मतां हारमध्य- मणिस्वरूपतां "तरलो हारमध्यग: " इत्यमरः । निर्दोषमहार्वनायकमणिरूपतामिति भावः । दधार प्रापेत्यर्थः । निरन्तरभ्रमरध्यानप्रभावात् कीटस्य भ्रमरभावापत्तिवत् भगवन्मनोऽपि रुक्मिणीमुक्ताहारध्यानप्रभावात् मौक्तिक स्वरूपतां तन्मध्यगुम्भित- रत्नस्यापि हारान्त:पातितया तद्रूपताया अव्यावश्यकतया हारमध्यमणिरूपतां च प्रापेति भाव: । अत्र हरिमनः कर्तृकस्य मुक्तामयत्वतरलात्मत्वप्राप्तिरूपस्यार्थस्य निरन्तरध्यातनितम्बिनीत्यादिपदार्थेन समर्थनात् काव्यलिङ्गमलङ्कारः, न चाशङ्कयं परिकरः इति तस्य व्यङ्गयार्थसापेक्षतया प्रकृते व्यङ्ग्यानपेक्षणात् ॥ १३ ॥ 1 The original bas in addition [केचित्तु रुक्मिणीस्मृतिरूपसञ्चारीभावेनैव व्याध्युपमर्दः ततश्च फलतोदयः इत्याहुः । तदुक्तम् "व्याधिश्शरीरसन्तापो विरहादि समुद्भवः" इति; "भावप्रकाशनपरा चेष्टा चपलतोच्यते " इति च ॥] within brackets. रुक्मिणीकल्याणे सव्याख्याने 'तद्ग्रहारकतलं तलोदरीमणेस्समाक्रामदुरोजमण्डलम् । करग्रहं कर्तुमियेष तन्मनो 'व्यवस्थितिः कामवशंवदेषु का ॥ १४ ॥ १०२ तदिति - तस्य कृष्णस्य मनश्चित्तं कर्तृ । तस्याः रुक्मिण्या : अग्रहारस्य हारश्रेष्ठम्य "परार्ध्याग्रप्राग्रसर : " इत्यमरः । एकतलं मुख्यस्थानभूतं वक्ष इत्यर्थः । पक्षे अग्रहारस्य ग्रामस्य ब्राह्मणगृहवाटिकाया इति भावः । एकतलं एकदेशम् । समाक्रामत् व्याप्नोति स्म । समाङ्पूर्वात् "क्रमु पादविक्षेपे" इति धातोर्लङ् । अचिन्तयदिति भावः । पक्षे स्ववशीचकारेति भावः । ततः तलोदरीणां शातोदरीणां मणे: श्रेष्ठाया: रुक्मिण्याः। उरोजमण्डलं स्तनमण्डलम् । पक्षे उरोजाख्यं राष्ट्रमित्यर्थ । "मण्डलं. चक्रवालकम्" इत्यमरः । समाक्रामदित्यनुषज्यते । ततश्च कराभ्यां ग्रहं संग्रहणं मर्दनमिति यावत् । अर्थात् स्तनमण्डलस्येति लभ्यते । रुक्मिण्या एव पाणिग्रहणमिति च लभ्यते । पक्षे करस्य राजदेय बलिरूपधनस्य ग्रहं परिग्रहम् । कर्तुं रचयितुम् । स्वसमाक्रान्ताद्राज्यात् बलिमुखेन वित्तमपहर्तुमिति भावः । इयेष ऐच्छत् । रुक्मिणीपाणिग्रहणतत्संभोगादिगोचरो मनोरथोऽभवदिति भावः । तदुक्तम्- ." अन्नं वासो वसु महीत्युत्तरोत्तरकाङ्क्षिणः । अशावशात् प्रवर्तन्ते लोभो लोभस्य कारणम् ॥ अदर्शने दर्शनेच्छा दृष्टे संभाषणे मतिः । भाषिते भोगबुद्धिः स्यात् तन्नैरन्तर्यवीस्ततः ॥" इति ॥ अमुमर्थ सामान्येन समर्थयति- कामवशंवदेषु कामपरतन्त्रेषु कामिनीकामुकेष्विति भावः । पक्षे लोभाविष्टे व्यवस्थितिः व्यवस्था, इदमाशंसनीयमितोऽधिकं नापेक्ष्यमिति निर्णय: । पक्षे लब्धमात्रेण परितुष्टि: अर्थला भेष्वलंबुद्धिश्च । का कीदृशी, न कापि भवेदित्यर्थः । कामुकस्य मनोरथो लुब्धस्य राज्ञो देशाक्रमणकरग्रहणादिकं च युज्यत एवेति भावः । श्लेषरूपकाभ्यां उत्थापितसमासोक्तिगर्भोऽर्थान्तरन्यासालङ्कारः ॥ १४ ॥ " धराधरं यः स्वकरोदरे पुरा दधार सोऽयं दनुजान्तकस्तदा । पयोधरं पद्मदृशः 'स्मरन्नपि श्रमोत्तरङ्गश्वसितानिलोऽभवत् ॥ १५ ॥ धराधरमिति -- यः दनुजान्तकः शकटाद्यसुरसंहारी कृष्ण: । पुरा बालभाव एव, निजपूजोल्लङ्घनकुपितपुरुहूतसमादिष्टवलाहकाभिवृष्टिव्यथितगोकुलगोप1 G. तदग्रहारैकततम्. 2 G. व्यवस्थितम्. 3 G. स्तरन्नपि. द्वितीयस्सर्गः १०३ जनगोपनावसर इति भावः । धराधरं गोवर्धनाख्यं शैलम् । स्वकरोदरे निजपाणितले । दधार बभार । उदर इत्युक्त्या एकस्य करस्य सर्वांशव्यापनानपेक्षा, ततश्च भगवतः पर्वतस्य सप्ताष्टदिवसनिरन्तरवहनेऽपि भगवच्छ्रमलेशाभावः, तेन च महासत्त्ववत्त्वं च व्यज्यते । सोऽयं तथादृष्टशक्तिरपि हरिः । तदा रुक्मिणीविरहावस्थायाम् । पद्मदृशः रुक्मिण्याः। पयोधरं स्तनम् । स्मरन्नपि संचिन्तयन् सन्नेवेत्यर्थः । श्रमेण आयासेन उत्तरङ्गः अभिवृद्धः अतिदीर्धीभूत इति भावः । श्वसितानिलः निःश्वासमारुतः यस्य तादृशः अभवत् आसीत् । दुस्सहविरहव्यथाकृतदीर्घनिःश्वासग्लपितोऽभूदित्यर्थः । करतलैकदेशमात्रेण गुरुतरगिरिवरचिरधारणेऽप्यसंभावितश्रमलेशस्यापि भगवतो रुक्मिणीस्तनभारचिन्तनमात्रादेव महानायास इति महदिदमाश्चर्यमिति भावः । तेन बलापचयरूपा ग्लानिर्नाम सञ्चारीभावो व्यज्यते । तदुक्तम् – "ग्लानिर्बलस्या- पचयो वैवर्ण्यरतिकारणम् " ॥ इति ॥ यद्वा पूर्वधृतगोवर्धनाचलस्य सुखसन्धार्यत्वेऽपि ततोऽप्ययन्तगुरुतया चिन्तनमात्रादेव यदायासजनकं स्तनमिति गोवर्धनात् रुविणीस्तनयुगे विशेष प्रतीत्या व्यतिरेको व्यज्यते । विरहातिशयसमर्थितस्य पर्वतवहनेऽप्यश्रम: स्तनस्मरणेऽप्यतिश्रम इति विरोधाभासः । उक्तव्यतिरेक विरोधयोः कस्मिन् कविसंरम्भ इति सन्देहात्स व्यतिरेकपक्षे स्तनरूप गुरुतरवहनं विनैव तत्स्मृति- मात्रेण श्रमवर्णनाच्चपलातिशयोक्तिः । विरोधे तु विरहातिशयप्रतीतिरेवेति मन्तव्यम् ॥ १५॥ विदर्भपाठीनविलोचनामणेः पयोधरेऽथ स्मृतिपद्धतिस्पृशि । स राजहंसस्सहसैव मानसे समेधितौत्सुक्यभरोऽभवत्तराम् ॥ १६ ॥ विदर्भेति – विदर्भस्य विदर्भदेशाधीशस्य भीष्मनाम्नो राज्ञ इत्यर्थः । पाठीनौ मत्स्यविशेषाविव विलोचने नयने यासां तादृशीनां मणे : स्त्रीरत्नभूताया: रुक्मिण्या: । पयोधरे स्तने पयोधरे जलधरे च । स्मृतिपद्धति स्मरणगोचरीभावं स्पृशति श्रयतीति तादृशि सति स्मर्यमाणे सतीत्यर्थः । कृष्णस्य रुक्मिणीस्तनचिन्तायां हंसस्य धनचिन्तायां च सत्यामिति भावः । सः राजहंसः 1 The original has the following in addition within brackets : [विस्मृतार्थस्मारकचिन्तावसरे सर्वत्र मुखोन्नमनस्यैव भूयो दृष्टचरत्वेन स्मृतेरुर्ध्वदेशादापतनाध्यासात् स्मृतिपद्धतिं स्मरणापातमार्ग गगनान्तरालं स्मृशति आक्रामति सति] १०४ रुक्मिणीकल्याणे सव्याख्याने ८८ राजश्रेष्ठः कृष्णः, अन्यत्र राजहंस : लोहितनयनवदनहंसविशेष:, "राजहंसास्तु ते चञ्चुचरणैर्लोहितैस्सिता: " इत्यमरः । "हंसास्तु श्वेतच्छदोत्तमा: " इति वैजयन्ती । सहसैव अविलम्बितमेव स्तनपरिचिन्तन मेघाक्रमणसमनन्तर- मेवेत्यर्थः । मानसे चेतसि । समेधितः संवृद्ध: औत्सुक्यभर: उत्कण्ठाति- शयो यस्य तादृशः, अन्यत्र मानसे मानसाख्ये सरसि गन्तव्यदेशे विषये समेधितौत्सुक्यभरः अभिवृद्धोत्कण्ठाभर । अभवत्तरां समभवत् । भवतेः कर्तरि लङि अतिशयार्थतर प्रत्यये " किमेत्तिङव्यय" इति तरबन्तादांप्रत्यये अभवत्तरां मानसपदस्य चेतःपरत्वे मानसपदोत्तरसप्तम्या अधिकरणत्वार्थकत्वं सरःपरत्वे गम्यतया विषयत्वार्थकमिति भेदोऽवगन्तव्यः । अत्र भगवद्वृत्तान्ते वर्ण्यमाने श्लेषमहिम्ना अप्रकृतहंसवृत्तान्तप्रतीत्या प्रकृताप्रकृतोभयश्लेष: ध्वनिरित्यप्याहुः॥ १६॥ नतभ्रुवोऽस्या 'नवरोमराजिकां नयत्यमुष्मिन्नलिनेक्षणे मनः । कृपामपास्याशु कृपाणवडरीं रयेण पाणौ रतिजानिरादधे ॥ १७ ॥ नतेति –– अमुष्मिन्नलिनेक्षणे अस्मिन् कमलाक्षे कृष्णे । अस्या नतध्रुवः अमुष्या रुक्मिण्या: । नवरोमराजिकां नवोद्गतां रोमावलिं प्रधानकर्म । मनः चित्तं स्वकीयं हृदयं अप्रधानकर्म । नयति प्रापयति सति । "णीञ् प्रापणे " इति द्विकर्मकाद्धातोलेट: शतृप्रत्यय: । रोमावलीमनुचिन्तितवतीत्यर्थः । रोमराजिरूपमाशंसनीयं वस्तु स्वयमपहृत्यानन्यवेद्ये मनसि निवेशितवति सतीति व्यज्यते । रतिजानिः मदनः, मनस्येव नित्यनिवासशील इति भावः । कृपां दयाम् । अपास्य परित्यज्य । पिता पुत्रत्वकृतमनुबन्धमप्यविचिन्त्येति भावः । कृपाणवल्लरीं खड्गलताम् । पाणौ करे । रयेण तरसा । आदधे बभार । खङ्गेनासकृत् प्रजहारेत्यर्थः । रोमावलीसंस्मरणक्षण एव निरतिशयमदनव्यथाकुलितो हरिरभवदिति परमार्थ: । मदनस्य सकलजगन्नियन्त्रतया कस्यचिद्वित्ते केनचिदपहृत्य गोपितेऽपि तदपहर्तृशिक्षणस्यावश्यकतया अपहृतद्रव्यस्य रोमराजिरूपस्य स्वावासे मनस्येवावस्थापनेन तद्विषये साक्षाद्दष्टृपुरुषान्तरगवेषणप्रयासं विनैव स्वयमेव परिज्ञाय तदनुगुणं खड्गच्छेदनरूपदण्डमनुपदमधात् किमिति भावः । यद्वा मुषितद्रव्यस्य 1 G. नवरोमराजिकं. द्वितीयस्सर्गः १०५ यत्रोपलब्धिस्तस्यापि दण्डापातभिया स्वसदनानयनेन स्वापराधभिया चोरम- शिक्षयदित्यर्थः । अत्र मनो नयति सतीति सतिसप्तम्या मदनकृतशिक्षारूप- खड्गग्रहणं प्रति कृष्णकृतरोमराजिकामनोनयनरूपस्यापराधविधया हेतुत्वप्रतीत्या वस्तुतो रोमराज्यपहाराभावेनासिद्धविषया हेतूत्प्रेक्षा व्यञ्जकाभावात् गम्या । वृत्त्यनुप्रासेन संसृष्टिः ॥ १७ ॥ नितम्बिनीतुङ्गकुचाचलाञ्चलान्निपात्य 'नाभीकपटावटे स्मरः । गृहीतरोगावलिशृङ्खलो दृढं बबन्ध 'तन्मानसगन्धसिन्धुरम् ॥ १८ ॥ नितम्बिनीति – स्मरो मदनः । तस्य कृष्णस्य मानसं मन एव गन्धसिन्धुरं मत्तमतङ्गजम् । नितम्बिन्या: रुक्मिण्या: तुङ्गात् कुचाचलाञ्चलात् कुचगिरिशृङ्गात् । नाभिरिति कपटो व्याजो यस्य तादृशे अवटे श्वत्रे । "गर्तावटौ भुवि श्वभ्रः " इत्यमरः । निपात्य पातयित्वा । अथ गृहीता उपसंगृहीता रोमावलिः रोमराजिरेव श्रृङ्खला निगलादिरूपा आयसी रज्जु: येन तादृशस्सन् । दृढं गाढम् । बबन्ध निजग्राह । "बन्ध बन्धने" इति धातोः परस्मैपदे लिट् । यथा लोके गजग्राही पुरुष: क्वचन पर्वतप्रान्ते महान्तं गर्तमुत्पाद्याच्छाद्य तत्र सल्लुकीक्षुपिप्पलादीनि प्ररोप्य तद्ग्रासलोभेन गिरिकटकात् अत्र पतितं तत उत्तरितुमचमं चिरोपोषितं नष्टसत्त्वं च सुग्रहं निगलैराबध्यानीय स्ववशीकरोति एवं मदनोऽप्यकरोत् किमिति भावः । हरि: नाभीदेशमनुस्मृत्य ततः चिरतरमनन्यचित्तोऽभूदिति भावः । सावयव - रूपकमलङ्कारः । कैतवापह्नुतिगर्भ इति सङ्करः ॥ १८ ॥ उदृढरोमालिनिभोरगाननः सुखं विशन्नाभिमृपासुरङ्गया । तदीयचेतोमिषतस्कराग्रणीरवाप नीत्रीपदमङ्गनामणेः ॥ १९ ॥ उदूढेति – उदूढ: परिभृत: चिन्तित: रोमालि: रोमावलिरिति निभः कफ्टो यस्य तादृशं उरगाननं भित्त्यादौ सुरङ्गादिविधानसाधनं फणिफणावदाकुञ्चिताप्रमायसमायुधं येन तादृशः । तदीयं कृष्णसम्बन्धि चेतश्चित्तमिति मिषः छद्म यस्य तादृशस्तस्कराग्रणी: चोरवरिष्ठः । नाभिमृषासुरङ्गया नाभीकपटसुषिरेण । 2 G: तां मानस1 G. नाना14 १०६ रुक्मिणीकल्याणे सव्याख्याने " सुखं अप्रयासम् । विशन् प्रविशन् सन् । अङ्गनामणे: रुक्मिण्याः । नीवीपदं जघन- देशं मूलधननिक्षेपस्थानं च कोशागार मिति यावत् । "नीवीपरिपणं मूलधनम् इत्यमरः । अवाप प्राप । क्रमेण नीवीस्थानमनुध्यातवानिति भावः । समस्तवस्तुविषयं सावयवरूपकमलङ्कारः । स च श्लेषापह्नुतिभ्यामुत्थापित इति सङ्करः ॥ १९ ॥ उपेत्य रोमालिझराभिमुख्यभागुरोजमस्याः किल नाभिकूपतः । निरन्तरे चन्दनकर्दमे चिरं न्यलीयतान्तर्मधुजिन्मनोझषः ॥ २० ॥ " उपेत्येति -- मधुजित: कृष्णस्य मनश्चित्तमेव झष : मत्स्य: । "पृथुरोमा झषो मत्स्य: इल्यमरः । अस्याः रुक्मिण्या: । नाभिरेव कूपः तस्मात् । रोमालि- झरस्य रोमराजिरूपप्रवाहस्य गिरिनिर्झरस्येति भावः । आभिमुख्यं प्रतीपगमनं भजतीति तादृशस्सन् । मत्स्यस्य प्रवाहाभिमुखोद्गमनस्य प्रसिद्धतयायमपि झषः स्तनगिरितटादधःप्रसृतरोमालिकपटनिर्झरधारामवलम्ब्योद्गच्छन् सन्निति भावः । उरोजं स्तनम् । उपेत्य प्राप्य । निरन्तरे निबिडे । चन्दनकर्दमे पाटीरपङ्के स्तन तटचर्चित इति भावः । अन्त: अभ्यन्तरप्रदेशे। चिरं बहुकालम् । न्यलीयत तिरो- हितोऽभूत् । तत्र स्वच्छन्दसञ्चारक्षमसलिलाभावात् तापभीत्या तत्रसचन्दनपङ्के तिरोदधे किमिति भावः । सावयवरूपकमलङ्कार: । निलयनंस्य कण्ठोक्त्या भगव- न्मनसोऽन्यत्र स्फुरणाभावरूपायां शून्यतायां तत्र संभावितचन्दनकर्दमतिरोभवन- तादात्म्यसंभावना क्रियास्वरूपोत्प्रेक्षा अनुक्तविषया तत्र रूपकमुपकरोति । सा च व्यञ्जकाभावात् गम्येति केचित् ॥ २० ॥ कुचस्थलात्कुङ्कुमपङ्कपिञ्छिलान्निपत्य मग्नं वत नाभिकाहूदे । मनो मुरारेमैदनसमुद्धरनितम्बचक्रेऽभ्रमयन्नतभुवः ॥ २१ ॥ कुचेति – मदनः स्मरः । कुङ्कुमप: काश्मीरवै: पिञ्छिलात् व्याप्तात्, कर्दमिततया पदन्यासमात्रेण प्रस्खलनस्वरूपयोग्यादिति भावः । कुचस्थलति स्तनतटात् । निपत्य प्रस्कन्द्य पतित्वेत्यर्थः । नाभिका नाभिरेव ह्रदः अगाधजलाशयः। "अगाधजलो हृदः" इत्यमरः । मग्नं निमज्जितम् । मङ्क्त्वा पीतोदकमुच्छूनमन्यत्र चलितुमक्षमतया तत्रैव परिलुठदिति भावः । मुरारे: कृष्णस्य । मनः चित्तम् । द्वितीयस्सर्गः १०७ समुद्ररन् उन्मजयन् सन्निति भावः । नतभ्रुवो रुक्मिण्या: । नितम्ब एव चक्रे कुलालचक्रे । अभ्रमयत् भ्रामयामास । बतेति कष्टार्थे । महानयं प्रमाद इति भावः । क्वचित्प्रमादाज्जले निपतितस्य भारवशादधोनिमग्नस्यावशादास्यनासिकादिद्वारा उच्छासनिपीतसलिलोच्छूनस्योज्जीवनाय पीतसलिलोमनार्थ कुलालचक्रे भ्रम- णस्य लोकसिद्धत्वादिति भावः । हरि: चिरं नाभीमनुध्याय ततो नितम्बबिम्बमन्व- चिन्तयदिति भावः । अत्र मनः कर्तृकायां नाभीकूपचिरनिध्यानानन्तरभाविन्यां नितम्बपरिवर्तनक्रियायां नाभिकूप निमग्नमनःपरिपीतसलिलोद्वमनार्थक मदनकर्तृक कुलालचक्रभ्रमणक्रियातादात्म्यसंभावना क्रियास्वरूपोत्प्रेक्षा सावयवरूपकानु- प्राणितेति सङ्करः । नाभेर्हृदत्वरूपणेन तत्पतितमग्नस्य चेतसश्चेतन पुरुषत्वारोपण- स्य मदने तत्संरक्षकपुरुषत्वरूपणस्य गम्यतया एकदेशविवर्तिसावयवरूपकमेव प्राधान्येन प्रतीयते । उत्प्रेक्षा तु व्यङ्गयेति तत्त्वम् ॥ २१ ॥ नितम्बचक्रं निरवद्यमङ्गनामणेर्मुकुन्दो मनसास्पृशद्यदा । निरास्थदास्थां निजचक्रके तदा ततो विधत्तेऽनुशयस्थितिं नु तत् ॥ .नितम्बेति – मुकुन्दः कृष्णः । अङ्गनामणे: रुक्मिण्याः । निरवद्यं निर्दोषम् । नितम्बचक्रं श्रोणीमण्डलं नितम्बमेव चक्रं सुदर्शनं चक्रायुधमित्यर्थः । न पुनश्चऋतुल्यं नितम्बमित्युपमितसमासः । निरवद्यमिति वर्मप्रतिपादनात्, "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इति सामान्यधर्माप्रयोग एवोपमितसमासविधानात् । यदा यस्मिन् काले प्राथमिकरुक्मिणीवृत्तान्तश्रवणसमय इत्यर्थः । मनसा चित्तेन । अस्पृशत् पस्पर्श अचिन्तयदित्यर्थः । तदा तस्मिन् काले तदारभ्येत्यर्थः । निजचक्रके स्वीयचक्रायुधे । आस्थां अभिलाषम् । निरास्थत् पर्यत्यजत् । निपूर्वात् "असु क्षेपणे" इति धातोः परस्मैपदे लङ् । ततोऽपि नितम्बचक्रस्यासन्तमनोहरतथा तल्लाभसंभावनामात्रेण ततोऽल्पतया स्वचक्रे उपेक्षामकरोदिति भावः । अमुमर्थ हेतूपन्यासपूर्व साधयति । ततो नु तस्मात्कारणात्खलु उपेक्षाकरणेन निमित्तेन किलेत्यर्थ: । तत् तदीयं चक्रायुधम् । अनुशयं पाणौ । "पञ्चशाख: शय: पाणि: " 1 G. नितम्ब विम्बम्. १०८ रुक्मिणीकल्याणे सव्याख्याने इत्यमरः । स्थितिं निवासम् । विधत्ते तनुते । अनुशयेन संशयेन सुचिरपरिचिते निखिलशत्रुवर्गनिग्रहसाधने च मयि नितम्बचकस्मृतिमात्रेणैवैवमुपेक्षाकारी कृष्णः साक्षान्नितम्बचक्रस्यैव लाभे किंवा न कुर्यात् । अत इदानीमेवैनं त्यक्ष्याम्याहो द्रक्ष्यामि किञ्चित्कालमिति सन्देहेनेत्यर्थ: । स्थिति अवस्थानं करोति । अतः चक्रायुधस्य ससन्देहावस्थानेन कृष्णोपेक्षा तद्धेतुतया रुक्मिणीनितम्बचऋस्मृतिश्च निगीर्यत इति भावः । अत्र चक्रस्य हरिकरावस्थाने श्लेषमूलकतयाध्यवसितेन ससन्देहा- वस्थानेन कार्येण तद्धेतुभूतं कृष्णकृतं चक्रोपेक्षणमनुमीयत इत्यनुमानालङ्कारः ॥ वस्तुतश्चक्रानादरप्रतीच्या अतिर्नाम विप्रलम्भावस्था व्यज्यते । "अरतिस्तु भवेद्वेषो हृद्येष्वपि च वस्तुषु " इति लक्षणात् ॥ २२ ॥ ८८ अवाप्य 'काञ्चीस्थलमङ्गनामणे: समेत्य मुक्तावलिभिस्सदा चिरम् । अथोरुरम्भापरिरम्भसंभ्रमस्पृहामहो भूमिभृदाशयो दधौ ॥ २३ ॥ । अवाप्येति— भूमिभृतः कृष्णस्य आशय: छन्द: पुलिङ्गात् कश्चि- त्पुमानिति च व्यज्यते । अङ्गनामणे : रुक्मिण्या: । काञ्चीस्थलं जवनम् । काञ्चीति प्रसिद्धं पुण्यं मुक्तिक्षेत्रं च । अवाप्य प्राप्य । मुक्तावलिभि: मेखलानिबद्धमौक्तिक- पङ्क्तिभिः । मुक्तानां जीवन्मुक्तानां ब्रह्मज्ञानिनां श्रेणिभिश्च । चिरं बहुकालम् । सदा सन्ततं अविच्छेदेनेति यावत् । समेत्य । अथ अनन्तरम् । ऊरुरम्भयोः रम्भास- दृक्षयोरूर्वोः परिरम्भस्य परिष्वङ्गस्य संभ्रमे त्वरया स्पृहां वाञ्छां, उर्वी बलीयसीं रम्भाख्यदेवयोषितः परिव आलिङ्गनविलासे स्पृहां इच्छां रम्भासंभोगवाञ्छा- मिल्यर्थः । दधौ अबिभ्रत् । दधाते: लिट् । अहो अद्भुतमित्यर्थः । मेखलामौक्तिक- जालपरिष्कृतरुक्मिणीनितम्बजवनादिपरिचिन्तनानन्तरं तस्या ऊरू पर्यचिन्त- यदिति भावः । काञ्चीनामक पुण्यक्षेत्रमवाप्य तत्रैव जीवन्मुक्तैः ब्रह्मविद्भिः संसर्ग च कृत्वा नश्वरं रम्भासङ्गादिविषयामिषमाचकाङ्क्ष इति महदाश्चर्यमिति भावः । मुक्तिक्षेत्रे मुक्तैः सह संसृज्यापि रम्भापरिष्वङ्गमैच्छदिति विरोधस्य सक्थ्याश्लेष परतयाभासीकरणात् विरोधाभासालङ्कारः ॥ २३ ॥ 3 G. काञ्ची पद. 2 G. मुक्तावलिभिश्च सादरम्. द्वितीयस्सर्ग: 'अनर्घजङ्घाधिगतिं 'वधूमणेर गन्यतोचैर्जयकाहलीगतिम् । पद्यमाप्तिमपि क्रमोदितामुदारपझोपगतिं तदाशयः ॥ २४ ॥ १०९ ८८ अनर्धेति -- तस्य कृष्णस्य आशय: छन्दः । वधूमणे: रुक्मिण्याः । अनर्धयोः अमूल्ययोः लोकोत्तरयोरित्यर्थ: । जङ्घयोः प्रसृतयो: गुल्फजान्वन्त- रालावयवयोरित्यर्थः । " जङ्वा तु प्रसृता " इत्यमरः । अधिगति प्राप्तिम् । उच्चैः उत्कृष्टां जयकाहल्योः विजयसूचकचिरुदरूपककाहलीवाद्यद्वयस्य गतिं अधिगति प्राप्ति बिरुदावाप्तितुल्यमिति भावः । तथा क्रमेण पौर्वापर्येण उदितां प्रवृत्ताम् । पदद्वयस्य चरणद्वन्द्वस्य प्रकरणाद्रुक्मिण्या इत्यर्थ: । प्राप्तिमपि लाभमपि । उदारयोः प्रौढयोः पद्मयोः कमलयोः उप्रगति प्राप्तिम् । अन्यत्र पदद्वयस्य चरणद्वयप्रमित- भूभागमात्रस्य लाभमपि उदारस्य गम्भीरस्य अपरिक्षीणस्येत्यर्थ: । पद्मस्य पद्माख्यनिधेः प्राप्तिमित्यर्थः । अमन्यत मेने । मनु अवबोधने " इति धातोः आत्मनेपदे लङ् । जङ्घयोर्द्वयं काहलीतुल्यतया चरणद्वितयमपि कमलतुल्यतया च मेने स्वस्य तत्प्राप्ति च अतिशयितबिरुदलाभवत् निधिलाभवच मेने इति भावः । श्लेषालङ्कारः ॥ २४ ॥ (6 समानशीलेषु समग्रमिन्द्रिये ध्वरवर्वनिर्वेदकृतार्तिपूर्तिषु । असुख्यदस्याः कथया हरेः श्रुतिः कुतो व्यवस्था कुटिलात्मनां भवेत् ॥ समानेति---अथ कृष्णस्य रुक्मिणीगुणाश्रयसमुद्भूतस्य तद्विषयकाभिलाषजविप्रलंम्भशृङ्गारस्थायिनो रतिभावस्य विभावानुभावसात्विकसञ्चारिभावसमुल्लासाद्रसभावापत्तये सर्गद्वितीयपद्यमारभ्यालम्बनविभावरूपरुक्मिणीतदङ्गोपवर्णनमारचय्य सांप्रतं तदुद्दीपनविभावान् प्रपञ्चयति पञ्चभिः । हरे: कृष्णस्य । समानं सदृशं शीलं चरित्रं सुखदुःखादिकं येषां तादृशेषु । इन्द्रियेषु चक्षुरादिषु । लोके कस्मिंश्चित्सन्तुष्टे तदिन्द्रियाण्यपि प्रसन्नानि भवन्ति तस्मिन् दुःखिते तु तान्यपि कलुषाणि भवन्तीति नियतत्वादिति भावः । समग्रं निश्शेषं, 2 G. वधूमणेरगाहतोच्चैः 1 G. अनर्धजङ्घातिगतिं. 3 A1 and G. समक्षम् . . रुक्मिणीकल्याणे सव्याख्याने - सर्वेष्वपीन्द्रियेष्विति भावः । अखर्वेण अनल्पेन निर्वेदेन विषयानुत्सेकेन कृता संपन्ना अभिव्यञ्जितेति यावत् । आर्तीनां व्यथानां पूर्तिः पौष्कल्यं येषां तादृशेषु सत्सु, कृष्णस्य चक्षुरादिषु निरुत्साहतया विषयविमुखेषु सत्स्विति भावः । श्रुतिः श्रोत्रम् । हरेः श्रवणेन्द्रियमेकमेवेत्यर्थः । अस्याः रुक्मिण्याः । कथया चरितेन, चरितश्रवणेनेति भावः । असुख्यत् सुखमभजत् । रुक्मिणीविरहपर्याकुलतया सकलविषयविमुखोऽपि रुक्मिणीचरितश्रवणेन किञ्चिद्विरहव्यथाविनोदनमन्वभव- दिति भावः । अमुमर्थं समर्थयति – कुटिल: वक्रः आत्मा स्वरूपं आकार: स्वभावश्च येषां तादृशानाम् । व्यवस्था मर्यादा नीतिमार्गानुवर्तनम् । कुतः कथं भवेत्, न भवेदेवेत्यर्थः । तथा च श्रोत्रस्य शकुलीवत् वक्रतया अव्यवस्थितत्वेन स्वसदृशेषु खिन्नेष्वपि श्रुतेः सुखानुभवो युज्यत एवेत्यर्थः । अत्र रुक्मिणीविरहविह्वलस्य कृष्णस्य श्रुतौ सदृशानीन्द्रियाण्यपहाय स्वयमेव सुखानुभवस्यायुक्तत्वमुद्भाव्य कुतो व्यवस्थेति सामान्येन समर्थनादर्थान्तरन्यासः श्लेषानुप्राणित इति सङ्करः । अत्र विप्रलम्भशृङ्गारसंभावितासु दशावस्थासु चक्षुः प्रीतिरिति प्रथमावस्थायामुप- लक्षणतया श्रवःप्रीत्यादीनामप्यनुप्रविष्टत्वावश्यंभावेन प्रकृते रुक्मिण्या: साक्षाद् दर्शनाभावेन तत्प्रतिच्छन्दकरणस्याप्यसंभवेऽपि तदुपलक्षिता श्रवः प्रीतिरिह प्रतिपादितेति प्रथमावस्था प्रतिपादिता भवति ॥ २५ ॥ ११० अनारतं हन्त निनिन्द नारदं शुभोत्तरोक्ति शुकमप्युपैक्षत । न पुण्डरीकेऽपि स नर्म निर्ममे प्रियेऽपि न प्रीतिमुशन्ति योगिनः ॥ अनारतमिति सः कृष्णः । अनारतं सन्ततम् । नारदं जलदम् । " आपो नारा इति प्रोक्ता आपो वै नरसूनवः" इति स्मृतेः । ब्रह्मसूनुं देवर्षि च । निनिन्द व्यगर्हयत्, मेघस्य विरहोद्रेककारित्वादिति भावः । तथा शुभेन पूर्वाचरितपुण्येन उत्तरा अधिका स्वेतरविहगदुरवगमा उक्तिः चतुरभाषणं यस्य तादृशम् । यद्वा शुभा मङ्गळकारिणी वाक् उक्तिः यस्य । "गृहे पारावता धार्या: शारिका वै शुकास्तथा । वनन्ति धारिता नित्यं भूतबाधां गृहस्य वै ॥" इति स्मृत्या ८८ 1 G. प्रियेषु. 2 G. प्रीतिमयन्त्ययोगिनः द्वितीयस्सर्गः १११ 6 धारणस्य क्षेमसाधनप्रतिपादनात् शुकवाक्यस्य शुभोत्तरत्वसंभवात् । अन्यत्र शुभं श्रेयः ब्रह्मज्ञानलक्षणं उत्तरं समनन्तरभावि यस्या इति शुभोत्तरा तादृशी उक्तिर्यस्य । तादृशं शुकंक] महर्षिप्रवर्तितभागवतश्रवणेन ब्रह्मज्ञानोदयादिति भावः । शुकं कीरं व्याससूनुं मुनिं च । उपेक्षत, उपेक्षाविषयीचकार निनिन्देति भावः । उपपूर्वादवज्ञार्थात् " ईक्ष दर्शने " इति धातोरात्मनेपदें लङ् । तथा पुण्डरीके कमले पुण्डरीकनामनि भगवद्भक्त महर्षो । नर्म क्रीडां प्रीतिमिति यावत् । न निर्ममे न चकार । निपूर्वात् [माङ : ] कर्तरि लिट् । कमलमेघादीन मुद्दीपनविभावतया विर- होद्रेककारितया तद्दर्शनश्रवणादिना हरिः व्यथितोऽभूदियर्थ: । नारदस्य शुकस्य पुण्डरीकाख्यमहर्षश्च परमभागवतत्वेन तेञ्वप्रीतिनिन्दोपेक्षाकरणं कथं, कथं वा सर्वेन्द्रियाह्लादकेषु मेवादिष्वप्रीतिरिति अमुमर्थ समर्थयति । योगिनः विरहिण: अन्यत्र योगिनः परिशीलितराजयोगहठयोगा आत्मविदः । प्रिये दर्शनी - येऽपि वस्तुतो रमणीयेऽपीत्यर्थः । प्रीतिं सुखम् । नोशन्ति न प्राप्नुवन्ति । संभोगशृङ्गारे यानि यानि सुखातिशयाधायकानि भवन्ति सर्वाण्यपि तानि प्रियामेलनाभावे विरहव्यथाया एव पोषकाणि भवन्तीति सुव्यक्तमित्यर्थः । अन्यत्र प्रियेऽपि इन्द्रियालादने विषये सुहृद्यपि । प्रीतिं विशेषाभिमानं उत्कण्ठां वा पक्षपातं वा । नोशन्ति न प्राप्नुवन्ति । जितेन्द्रियाणां अरिमित्रोदासीन- त्वादिभेदमन्तरा सर्वत्र समदृष्टीनां निर्ममानां निरीहाणां निर्द्वन्द्वानां परमयोगिनां कुत्रापि विशेषाभावेन सुखदुःखयोरनुत्पादादिति भावः । अत्र विशेषरूपाया: मेवाद्यप्रीतेः नारदाद्यप्रीतेश्च प्रियेऽपीत्यादि सामान्येन समर्थनादर्थान्तरन्यासः श्लेषानुप्राणित इति सङ्करः ॥ २६ ॥ समीरपोतं समर्हताङ्गढ़ निरास्थक्षाधिपतिं निनिन्द् यत् । विदेहकन्याविरहादपि प्रभुर्विदर्भसुभ्रूविरहेण विव्यथे ॥ २७ ॥ समीरेति - प्रभुः श्रीकृष्णः । यत् यस्मात्कारणात् । समीरपोतं " पोतः पाकोऽर्भको डिम्भ: " गई कुत्सायाम् " इति धातोवालिसूनुं च । निरास्थत् मन्दमारुतं वायुसुतं हनूमन्तं च । इत्यमरः । समगर्हत अभ्यदूषयत् । रात्मनेपदे . लङ् । तथा अङ्गदं केयूरं ११२ रुक्मिणीकल्याणे सव्याख्याने प्रत्यक्षिपत् । निरुपसर्गपूर्वात् "असु क्षेपणे " इति धातोः कर्तरि लङ् । तथा ऋक्षाधिपति नक्षत्रनाथं चन्द्रम् । "नक्षत्रमृक्षं भं तारं " इत्यमरः । अन्यत्र ऋक्षाणां भल्लूकानां अधिपति जाम्बवन्तं च निनिन्द समदूषयत् । विरहिणो मन्दपवनचन्द्रयोः तापोत्कर्षाधायकतया तयोर्निन्दाया: बाहुकार्येन स्वस्थानप्रच्युतपरित्यागस्य अरतिश्रमादिना भूषातिरस्करणस्य च संभावितत्वेऽपि श्लेषमूलतयाध्यवसितं हनूमन्निन्दनं अङ्गदनिरसनं जाम्बवन्निन्दनं परमस्यैव कृष्णस्य पूर्वतनरामावतारे सीताविरहावस्थायां नासीत् तेषां सहायत्वेन स्वी- करणात् । इह तु अध्यवसायमूलकतया हनुमन्निन्दादीनामपि संभवात्, हृद्यवस्तु- विद्वेषरूपा अरतिर्बलवत्तरेति भावः । तत् तस्मात्कारणात् । विदेहकन्याविरहादपि सीताविरहावस्थातः । विदर्भसुभ्रूविरहेण रुक्मिणी विरहेण । विव्यथे व्यथितो बभूव । व्यथ हिंसायाम् " इति धातोः दुःखार्थादात्मने पदे लिट् । अत्र समीर- पोतगर्हणादिरूपबलवत्तरकार्यमुखेन तद्धेतुभूतविरहव्यथाया बलवत्तरत्वानुमाना- दनुमानालङ्कारः, श्लेषोत्थापित इति सङ्करः ॥ २७ ॥ ८८ " निरास तारापतिमेष नो मुदन्नवाञ्जनानन्दनकेलिषु व्यधात् । बबन्ध चक्रेऽप्यरति तदा ध्रुवं रघूहीभावजवासनावशात् ॥ २८ ॥ — निरासेति – एष: कृष्ण: । रामकृष्णादिरूपावतार भेदेऽपि वस्तुगत्या सर्वत्रैकरूप इति भावः । तदा रुक्मिणीविरहावस्थायामित्यर्थः । रचूद्वहीभावे रामत्वे रामात्मनावस्थितिसमय इति भावः ; जायत इति तादृश्या: वासनायाः संस्कारस्य वशात् अधीनतया उद्बोधादिति भावः । तारापति चन्द्रं वालिनं च । निरास निराचकार अधिचिक्षेप जघान च । तथा जनान् प्राणिनः आनन्दयन्ति हर्षयन्तीति तादृशीषु केळिषु उद्यानविहृतिषु नवां नवनवोद्भूताम् । मुदं प्रीतिम् । न व्यधात् नाकरोत् । विपूर्वाद्दधातेर्लङ् । अतिरमणीयतया नयनासेचनकेष्वपि प्रीतिं नाभजदिति भावः । अन्यत्र अञ्जनानन्दनस्य अञ्जनाप्रसूनो: हनुमतः केळिषु विहृतिषु अक्लेशकृतेषु समुद्रतरणसीतासमाश्वासनवनभंजनरक्षोनिधनादिव्यापारेश्वित्यर्थ: । मुदं वा हर्ष च, वाकारश्चकारार्थः । नो न व्यधात् । द्वौ नञौ द्वितीयस्सर्गः ११३ " ८८ " प्रकृतमर्थं दृढीकुरुतः नातनोदिति न, अतनोदेवेत्यर्थः । तथा चक्रे राष्ट्र राज्यतन्त्रे । किं बहुना, सर्वप्रपञ्चेऽपीत्यर्थ: । यद्वा चक्रे निजचक्रायुधे, अन्यत्र चक्रे चक्रवाके । अरतिं अप्रीतिं । बबन्ध अकृत । "बन्ध बन्धन " इति धातोर्लिट् । अरतिन्नाम सञ्चारीभावमापेदे इत्यर्थः । अरतिस्तु भवेद्द्वेषो हृद्येष्वपि च वस्तुषु " इति लक्षणात् । ध्रुवं निश्चितम् । रामावतारकृतानां तारापतिनिरासादीनामिह कृष्णावता- रेडप्याचरणं स्वरूपाभेदात् पूर्वजन्मवासनानिर्वर्तितं किमिति भावः । अत्र रामावतारे सीताविरहपर्याकुलं पम्पातीरगतं राममभिवीक्ष्य पम्पायां मिथुनीभूय क्रीडन्तश्चक्र वाका: परिजहसुः । ततः कुपितो रामः तान्वियुक्ता भवथेति शशाप । ततस्तैरनुनीतः तं च शापं निशामात्रविश्रान्ततया सञ्चुकोच । तत आरभ्य चक्रवाका रात्रिमात्रे वियुक्ता दिवा च युक्ता भवन्तीतीतिहासोत्रानुसन्धेयः । अत्र श्लेषमूलतया चन्द्रादिनिन्दाध्यवसितवालिनिग्रहादीनामिहानुष्ठानं प्रति पूर्वजन्म- वासनाया अहेतोर्हेतुत्वप्रतीत्या हेतूत्प्रेक्षा ॥ २८ ॥ असावरिश्रेणिकदर्थनापरे विभावयन्नाजनि मित्रभावनाम् । व्यधत्त विद्वेषपदं तु तद्विषं कुहूं मुहुर्नीतिविदां पथि स्थितः ॥२९॥ असाविति -- नीतिविदां राजनीतिज्ञानां । पथि मार्गे । स्थितः नीतिशास्त्राविरोधेन निखिलकार्यकारीत्यर्थः । असौ कृष्णः । अरीणां चक्राणां चक्रवाकानामित्यर्थः । "कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः " इति कोशात् रथाङ्गनाम्नां सर्वेषां चक्रवाकवाचकत्वात् । तेषां श्रेणे: बृन्दस्य कदर्थनापरे व्यथाकारिणि । राजनि चन्द्रे। चन्द्रोदये चक्रवाकविरहव्यथायाः कविलोकप्रसिद्धत्वादिति भावः । अन्यत्र अरिश्रेणीनां शत्रुबृन्दानां कदर्थनापरे स्वप्रतिपक्षे विद्वेषिणीत्यर्थः । राजनि भूपतौ । मित्रभावनां सूर्यबुद्धिम् । विभावयन् प्रपञ्चयन् सन् । अन्यत्र सुहृत्त्वबुद्धिं विभावयन् प्रख्यापयन् । द्रष्टृणां बोधयन् सन्नित्यर्थ: । विरहावस्थायां चन्द्रस्यातितापकरत्वादित्यर्थः । तस्य मित्रत्वेन गृहीतस्य चन्द्रस्य द्विषं शत्रुम् । पुनः श्लेषमूलकतया चन्द्र स्वरूपनाशकतया चन्द्रविरोधिदर्शान्तरूपतयाध्यवसितमित्यर्थः । कण्ठं [कुहूं] कोकिलरुतं नष्टेन्दुकलामावास्यांत्वित्यर्थः । मुहुः 1 G. असावपिश्रेणि कदर्थिनापरे, 15 ११४ रुक्मिणीकल्याणे सव्याख्याने प्रतिपदं । विद्वेषपदं विरोधपात्रं । व्यधत्त अकरोत् । विपूर्वाद्दधातेरात्मने पदे लुङ् । अत्र श्लेषमूलकतया शत्रो: शत्रुत्वेनाध्यवसिते चन्द्रे सुहृत्वाद्यभजन्निति सूर्यबुद्धिकरणरूपया तच्छत्रुत्वेनाध्यवसिते कोकिलरुते च विद्वेषकरणरूपया च स्वक्रियया परेषां "शत्रो: शत्रौ च मित्रत्वं तच्छत्रौ शत्रुतामपि । तन्मित्रे मित्रतां कुर्वन्न कदाचन सीदति" । [इति] नीतिमार्गानुवर्तनरूपस्य सदर्थस्य बोधनात् सदर्शनिबन्धना निदर्शना । " स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव तु सा परा " इति लक्षणात् ॥ २९ ॥ विशामधीशस्य वियोगसंज्वरस्तथा ततानातनुतानवं तनौ । यथामुना मन्दसमीरणादपि प्रकम्पसम्पलघु पर्यचीयत ॥ ३० ॥ विशामिति --- वियोगसंज्वर: विरहज्वर: कर्ता । विशां जनानां अधीशस्य नायकस्य कृष्णस्य । "द्वौ विशौ वैश्यमनुजौ " इत्यमरः । तनौ देहे । तथा तावत् । यावत् कार्य वक्ष्यमाणमन्दपवनस्पन्दमात्रतः प्रकम्पोत्पत्यनुकूलं भवति तावदिति भावः । अतनु अतिशयितं । तानवं कार्यं । ततान अतनोत् । तनोतेः कर्तरि लिट् । तदेवाह – अमुना कृष्णेन । विरहातिकर्शितेनेति भावः । मन्दसमीरणात् मलय- पवनादपि मृदुतरं वहता समीरेणापि । प्रकम्पस्य वेपथुरूपस्य सात्विकभावस्य संपत् अतिशय: । अन्यत्र विधूननातिशय: । लघु द्रुतम् । "लघु क्षिप्रमरन्द्रुतम्' इत्यमरः । पर्यचीयत परिचिताभवत् । असकृत् अनुभवगोचराभवदित्यर्थः । विरहावस्थाकालिकं मन्द पवनपरिचयजनितवेपथुरूपपरिदध्य[दृश्य]मानसात्विक भावाध्यवसितेनात्यल्पानिलसंसर्गेऽपि वातनिबद्रसूक्ष्मपटवत्कम्पनेन तदनुगुणं कायकार्यमनुमीयत इति भावः । अनुमानमेवालङ्कारः ॥ ३० ॥ अणोरणीयानिति यो हरिः पुरा पुराणवाण्या निरणायि केवलम् । तथाविधोऽसौ दहशे दृशा जनैः कृशोदरीतादृगयोगकर्शितः ॥ ३१ ॥ अणोरिति - यः हरिः कृष्णः परब्रह्मरूपतया श्रुतिप्रतिपादित इत्यर्थः । पुरा अद्यतनविरहावस्थात: पूर्व केवलब्रह्मभावे इत्यर्थः । अणोः परमाणोरपि । अणीयान् अतिक्रशीयान् । इति पुराणवाण्या केवलं श्रुतिमात्रेण । "अणोरणीयान्मह द्वितीयस्सर्गः तो महीयान् " इति वेदरूपप्रमाणमात्रेण न पुनः प्रत्यक्षेणेत्यर्थः । निरणायि निश्चि- तः । प्रमाणान्तरानुपबृंहितश्रुतिरूपशब्दप्रमाणगोचरीकृत इत्यर्थः । असौ स कृष्ण- इत्यर्थः । यः पुरेति पूर्वमुक्त्या असावित्यनन्तर मद्येत्यध्याहार्यम् । अद्य रुक्मिणी- विरहावस्थायाम् । कृशोदर्या: रुक्मिण्या : तादृशा तादृक्षेण तथाविधदेहकार्य - कारिणेत्यर्थः, अयोगेन विरहेण कर्शितः कार्य प्रापितः सन् । जनैः कर्तृभिः । विरहावस्थामध्यक्षीकुर्वद्भिरिति भावः । दृशा चक्षुषा, चाक्षुषप्रत्यक्षेणापीत्यर्थः । तथाविधः अत्यन्ताणुरूप: अतिकृशतयेत्यर्थ: । ददृशे दृष्टिविषयीचक्रे । "दृशिर् प्रेक्षणे " इति धातोः कर्मणि आत्मनेपदे लिट् । आभ्यां पद्याभ्यां कार्य नामावस्था प्रतीयते । " कार्य तु स्मरसन्तापविहिता तनुता तनो: । " इति लक्षणात् । अत्र दृशा ददृश इति प्रत्यक्षविषयस्यैव अत्यन्ताणुत्वासंबन्धेऽपि सम्बन्धवर्णनादति- शयोक्तिः । प्रत्यक्षप्रमाणोपोलित : शब्दरूपः प्रमाणालङ्कारश्च ॥ ३१ ॥ जनार्दनो निर्दयमर्दिताशयः स्वजन्मना हन्त सुगन्धिधन्वना । भवेत्प्रमोदाय पराजयस्तादिति प्रतीति निरधारयन्मुधा ॥ ३२ ॥ जनार्दन इति – जनार्दन : कृष्ण: । जनान् पापिन: अर्दयति नरकादिषु नियुज्य पीडयतीति वा । जनानुत्पन्नानर्दयतीत्युक्त्या उत्पादयत्यर्दयति चेत्यर्थः । उत्पत्तिभङ्गयोरान्तरालिकतया स्थितेरपि सङ्ग्रहः । सृष्टिस्थितिपालनकारीति वा; जनान् पुण्यजनान् यातुधानान् ; नामैकदेशे नामग्रहणात् निखिलराक्षसनिग्राहक इति वार्थ: । यद्वा जनानू कामिन : अर्दयति मदनरूपं सुतं रमायामुत्पाद्य तन्मुखायुवजनं व्यथयितेत्यर्थः । इतरव्यथार्थं स्वयं पुत्रमुत्पाद्य स्वयं तेनैवमर्दित इति भवितव्यमेवेत्थमिति भावः । स्वजन्मना निजसुतेन । सुगन्धि कुसुमं धन्व यस्य तादृशेन मदनेन । निर्दयं निरनुक्रोशं यथा तथा । पिता पुत्र इति अनुबन्धमप्युत्सृज्येति भावः । मर्दितः दारितः आशय: हृदयं यस्य तादृशस्सन् । सुतात् पुत्रात् । पराजय: पराभव: । अर्थात् पितुरिति लभ्यते । प्रमोदाय हर्षाय । न तु दु:खायेति भावः । भवेत् स्यात् । इति एवंरूपाम् । प्रतीतिं लोकप्रख्यातिम् । "पुत्रादिच्छेत् पराभवम्" इति लोक1.स. ११६ रुक्मिणीकल्याणे सव्याख्याने वार्तामिति भावः । मुधा मिथ्याभूताम्, अग्निना सिञ्चेदित्यादिवदप्रमाणीभूतामित्यर्थः । निरधारयत् निश्चिकाय । निरुपसर्गपूर्वाद्धरतेर्णिजन्तात्कर्तरि लङ् । स्वपुत्रेणैव मदनेन कृतव्यथाया दुस्सहत्वस्य स्वानुभवगोचरत्वात् पुत्रकर्तृकपराभवपितृप्रमोदयोः भूयस्साहचर्यात् लोकनिरूढं व्याप्यव्यापकभावं स्वस्मिन् बाधितमचिन्तयदिति भाव: । हन्त कष्टम् । अहो भगवतोऽपि विरहव्यथातिशय इति भावः । अहो पुत्रेणैव पितुर्व्यथेति च । विद्यावीर्यौदार्यादिना स्वतः पुत्रस्याधिकतया तथाविधस्य पराजयस्य सुखावहत्वेऽपि शस्त्रादिना तुदनमपि कुतो न दुःखमुत्पादयेदिति भावः । अत्र मतिर्नाम संचारीभावो व्यज्यते । "विमृश्य युक्तिभिः शश्वदर्थनिर्धारणं मतिः । " इति लक्षणात् । वृत्त्यनुप्रासः काव्य- लिञ्च ॥ ३२ ॥ पुरा पुरारेरपि योऽभिनद्धनुः स एष वेषान्तरसंवृतः प्रभुः । भवाभिभूतादतनोरपि क्षति बभाज कालो हि बली बलीयसाम् ॥ पुरेति – यः कृष्णः । रामकृष्णाद्यवतार भेदेऽपि वस्तुत एकोऽपीत्यर्थः । पुरा रामावतारे । पुरारे: मेरुधन्वन: त्रिपुरान्तकस्यापि । धनु: चापम् । सुमेरुसारभूतमित्यर्थः । जनकभवनपरिपूजितमिति भावः । अभिनत् बभञ्ज । "भिल द्वैधीकरण" इति धातोः परस्मैपदे लङ् । ईश्वरेण गुणारोपणेप्यभग्नमनेनारोप्यमाणे भग्नमित्यनेनेश्वरादतिबलित्वं व्यज्यते । वेषान्तरेण रामवेषाद्विभिन्नेनाद्यतन कृष्णवेषेण अन्तरितः संवृतः भेदेन प्रतीयमान इत्यर्थः । स एष प्रभुः तथाविधबलोपेतः कृष्णरूपी विष्णुरेव । भवेन शिवेन अभिभूतात् पराजितात् । अतनोः । शरीरेणापि रहितात् मदनादपि । तेन मदनस्यात्यन्तापकृष्टतायां महदन्तरमिति व्यज्यते । क्षतिं बाणाहतिं मदनकृतां व्यथामिति भावः । बभाज प्राप । "भज सेवायाम्" इति धातोः परस्मैपदे लिट् । कूरदृष्टिमात्रात् मदनभस्मीकर्तुः महेश्वरादतिबलिनो मदनात्पराजयः कथमित्यतस्तत्समर्थयति - हि यस्मात् । काल: समयविशेषः । बलीयसां महाबलानामपि । बली अत्यन्तबलवान् । कालविशेषे महाबलिनोऽप्यल्पकैः परिभूयन्त एवेत्यर्थः । विरहावस्थायां मदनकृततुदनस्य द्वितीयस्सर्गः बलवीर्याद्यसमाधेयत्वादिति भावः । अत्र विरहकालिककृष्णपराभवरूपस्य विशेषस्य कालो हीति सामान्येन समर्थनात् अर्थान्तरन्यासः । पुरारेरिल्यस्य धनुषो दृढत्वाभिप्रायगर्भस्य अतनोरिति शस्त्रादानप्रयोगानर्हतया परनिग्रहा समर्थत्वाभिप्रायगर्भस्य च विशेष्यस्य वेषान्तरसंवृत इत्यभेदेनाजय्यत्वाभि प्रायगर्भस्य भवाभिभूतादिति अल्पवीर्यत्वाभिप्रायगर्भस्य विशेषणस्य च सन्नि- वेशात परिकराङ्कुरपरिकरावप्यत्रोपकुरुत इति सङ्करः ॥ ११७ केचित्तु सामान्यविशेषभावमन्तरा स्वापकृष्टादपकृष्टेन स्वस्य पराजय इत्यस्य समरन (?) सापेक्षस्य कालकृतत्वेन समर्थनात् काव्यलिङ्ग मिति वदन्ति । बलीयसामिति सामान्यसमर्थनस्य स एष इति विशेषे पर्यवसानस्य स्पष्टत्वेन काव्य लिङ्गानवतार इति मन्तव्यम् ॥ ३३ ॥ पुरः स्फुरत्युत्पलिनीविटे 'हरिः दधौ दुरन्तां हृदरुन्तुदां व्यथाम् । अदक्षिणाक्षिस्फुरणे हि तत्क्षणात् भवन्ति भव्येतरभाजनं जनाः ॥ " पुर इति - उत्पलिनीविटे कुमुदिनीनायके चन्द्रमसीव्यर्थः । भगवतो विष्णुरूपस्य वामाक्षिभूते इति भावः । पुर: पूर्वदिग्भागे पूर्वकाले च । भाविव्यथातः पूर्वक्षणे इति भावः । स्फुरति द्योतमाने प्रकम्पमाने च सति । हरिः कृष्णः । सूर्येन्दुलोचनो विष्णुरिति च । हृदरुन्तुदां हृदय मर्मभेदिनीं। "अरुन्तुदन्तु मर्मस्पृक् इत्यमरः । दुरन्तां अवसानरहितां चिरावस्थायिनीमिति भावः । व्यथां विरहार्ति । दधौ बभार । विरहिणां चन्द्रोदये तापोन्मेषादित्यर्थस्य सुप्रसिद्धतयास्यार्थस्य समर्थनानपेक्षत्वेऽपि अर्थान्तरे चन्द्रप्रकम्पोत्तरकालिकं हरिव्यथोन्मेषरूपं समर्थनीयं समर्थयति । हि यस्मात् । अदक्षिणस्य दक्षिणादन्यस्य वामस्येत्यर्थः । अक्ष्णः स्फुरणे प्रकम्पने सति जायमाने । जना: प्राणिनः । तत्क्षणात् वामाक्षि स्फुरणसमनन्तरमेव । भव्येतरस्य अभव्यस्य दुःखस्येत्यर्थः । भाजनं पात्रम् । भवन्ति जायन्ते । पुंसां वामाक्षिस्पन्दनस्य सन्निहिताशुभद्योतकत्वस्य निमित्तशास्त्र विहितस्य सर्वानुभवसिद्धत्वात् चन्द्राख्यवामाक्षिकंपे अनुपदमेव भगवतो व्यथावाप्तिर्युज्यत एवेति भावः । अत्र चन्द्रोदयसमनन्तरं कृष्णस्य व्यथावाप्ति1 G. विभुः. रुक्मिणीकल्याणे सव्याख्याने ११८ रूपस्य विशेष्यस्य वामाक्षिस्फुरणरूपदुर्निमित्तकृतत्वेन सामान्येन समर्थ- नादर्थान्तरन्यास: श्लेषानुप्राणितः ॥ ३४ ॥ अमुष्य मन्दं चलितेऽपि मारुते मनस्यमन्दं समभावि शंकया । 'तनूभुवापि प्रतिकूलता दधे क राज्ञि सौख्यं प्रतिकूलतां गते ॥ ३५ ॥ अमुष्येति -- मारुते पवने । मन्दं मृदु यथाभवति तथा । चलिते संचरति सति अपि । अमुष्य कृष्णस्य । मनसि चित्ते । शङ्कया अनिष्टाभ्यागमोत्प्रेक्षारूपया भियेति भावः । अमन्दं अत्यन्तम् । समभावि संबभूवे । शङ्कानामकः सात्विकभावो बभूव । महती भीतिर्बभूवेत्यर्थः । तथा तनूभुवा पुत्रेण मदनेनापि । प्रतिकूलता प्रत्यर्थिता । दधे जगृहे । शात्रवं प्रापद्यतेति भावः । अमुमर्थ समर्थयति । राशि चन्द्रे भूपतौ च । प्रतिकूलतां विरोधित्वम् । गते प्राप्ते सति । सौख्यं सुखं । क्व कुत्र । भवेदिति शेष: । काक्का न भवेदेवेत्यर्थः । राज्ञि द्विष्टे " यथा राजा तथा प्रजा इति सर्वप्राणिविरोधे फलति तस्य सर्वत्र दुःखमेवेति भावः । अत्र मन्दपवन- संचरणेऽपि शङ्कायाः पुत्रेणापि द्वेषस्य व राज्ञीत्यादिसामान्येन समर्थनादर्थान्त- रन्यासः । राज्ञीति राजपदश्लेषायत्त इति सङ्करः ॥ ३५ ॥ । ८८ >> स एष जात्या कुटिलस्सनामतादुराग्रहाद्दुतु शौरये विधुः । कथं नु सांसिद्धिक सौमनस्यमप्यवाधतामुं शरजालमाङ्गजम् ॥ ३६॥ "66 "" स इति - जात्या जन्मना । कुटिल: वक्राकार : दुर्जनश्च । स एष विधुः प्रतिकूलत्वेन प्रतिपादितश्चन्द्रः । "विधुः सुधांशु : " "विधुः श्रीवत्सलाञ्छन: इति चामर: । शौरये कृष्णाय । सनामतया तुल्याभिधानत्वेन उत्पन्नात् दुराग्रहात् अनिमित्तोद्गतात् क्रोधात् । नामसाम्यस्य द्वेषहेतुत्वादिति भावः । द्रुह्यतु द्रोहं करोतु । कुटिलत्वान्नामसाम्यमेव निमित्तीकृत्य द्रोहकरणं वक्रस्य नात्यन्तविरो धीति कथंचित्तदभ्युपेयत इति भावः । सांसिद्धिकं स्वाभाविकं सौमनस्यं शोभनमनस्कत्वं यस्य तादृशम् । कुसुमत्वेन सुकुमारतया सकलजनानन्दैक निदान 1 G. मनो. द्वितीयस्सर्गः ११९ भूतमित्यर्थः । दयाद्यष्टगुणोपेततया परद्रोहविमुखं परोपकारशीलं चेति भावः । आङ्गजं मदनसम्बन्धि । शरजालं बाणबृन्दं कुसुमसमूह इत्यर्थः । अमुं कृष्णम् । कथं किंनिमित्तम् । अबाधत अपीडयत् । बाधतेरात्मनेपदे लङ् । स्वभावतः कुसु- मत्वेनायन्तं सुकुमारतया बाधनस्य न संभवः । शोभनमनस्कत्वेषूपकारस्यैव संभावनात् द्रोहस्तु दूरापास्त इति कथमिदं युज्यत इति भावः । अत्र पूर्वार्धे विचित्रवीर्यसुताय चन्द्राङ्गदाय द्रुह्यतश्चन्द्राङ्गदनाम्नो गन्धर्वस्येव चन्द्रस्य कृष्णं प्रति द्रोहाचरणस्याभ्युपेयतया युक्तत्वप्रतीत्या समालङ्कारः । उत्तरार्धे विषमालङ्कारः द्वयोः श्लेषमूलकत्वात् सङ्करः । चन्द्रकृतकृष्णद्रोहं प्रति नामसाम्यकृताग्रहस्याहेतोर्हेतुत्ववर्णनाद्धेतूत्प्रेक्षा व्यञ्जकाभावात् गूढा । तथा मदनशर निकरस्य सुमनस्त्वेन परपीडनविरोधीत्यस्य मदनसायकतया आभासी- करणाद्विरोधाभासालङ्कारः । द्वयोः श्लेषमूलकतया संकीर्णयोः संसृष्टिरित्याहुः ॥३६॥ एतावता विप्रलम्भशृङ्गारस्थायिनः रतिभावस्य विरहावस्थायामालम्बना- दिभिः परिपोषं कविप्रोढोक्त्या प्रतिपाद्य संप्रति क विनिबद्भवक्तृप्रौढोक्तिमूलकतया तमेवाह-- मनोगतामुन्मदमन्मथव्यथां वसुन्धरेशो 'वचसि न्यवीविशत् । विना परीवाहविधि जलाशये महत्तरो माति किमंभसां भरः ॥ ३७ ॥ मनोगतामिति -- वसुन्धरेश: भूपतिः कृष्णः । मनोगतां मनसा केवलमनुभूतां । इदानीं तु दु:खपारवश्येन वागुच्चारणमन्तरा सोढुमशक्यामित्यर्थः । उन्मदस्य अतिशयितमदस्य मन्मथस्य मदनसम्नन्धिनीं मदनकृतामित्यर्थः व्यथां पीडां । वचसि वाचि । न्यवीविशत् निवेशयामास । व्यथाया बलवत्तरत्वेन "विरमति कथनं विना न खेद : " इति कृत्वा स्वयं वाचा स्वव्यथोपपादनमाचचारेत्यर्थ: । उक्तार्थमुपदर्शयति – जलाशये सलिलाधारे । महत्तर : अत्यन्तातिशयितः । सर्वतो निबद्धसेतुप्रमाणातीत इत्यर्थः । अंभंसां सलिलानां । भरः अतिशयः । परीवाहस्य अधिकजलोत्सर्गस्य विधि विधानं । तदनुकूलकुल्यादिपरिकल्पन 1 A. मनसि, १२० रुक्मिणीकल्याणे सव्याख्याने मित्यर्थः । विना अन्तरेण । माति किं पर्याप्तो भवति किं न मात्येवेत्यर्थः । परीवाहविनाभावे स्वयमेव सेतुं भित्वा बहि: परिवहत्येवेति भावः । अत्र हृदये अमान्तीं व्यथां वाचा बहिर्व्यसर्जयदित्यस्यैवार्थस्य जलाशये अंभंसां भरः परीवाहविधिं विना न मातीति पृथक्पदेन प्रतिपादनात् प्रतिवस्तूपमालङ्कारः । "वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता" इति लक्षणात् । बिम्बप्रतिबिम्ब- भावाभावान्त्र दृष्टान्तसंभवः ॥ ३७ ॥ वियोगविश्राणितवैधुरीधुरं मनो बिदन्मे मलयानिलोऽधुना । 'दुनोति वेगे बहुधा धुतोऽमुना पराजितास्स्युः समयप्रतीक्षिणः ॥ ३८॥ वियोगेति-- अमुना वक्ष्यमाणेन मदीयेन मनसा । वेगे जवे विषये । बहुधा बहुप्रकारेण । धुतः पराभूत: । मनसः पवनादतिजवित्वादिति भावः । मलयानिलो मलयपवनः कर्ता । अतिवेगवत्तया जगद्विख्यात इति भावः । ततश्च अधुना सांप्रतं विरहावस्थायामित्यर्थः । मे मम । मनश्चित्तं कर्म । पूर्वमसकृत् जवे स्वपराभव- मिति भावः [?]। वियोगेन विरहतापेन विश्राणिता वितीर्णा वैधुर्या: व्यथायाः धू: भर: यस्मै तादृशम् । विरहज्वरग्लपिततया प्रहीणबलवेगं रुक्मिणीगात्रा- दन्यत्र गन्तुमक्षमतया तत्रैव चिरात् प्रत्सवयवं परिवर्तमानमिति भावः । विदन् जानन् सन्। इदमिदानीं हीनसत्वमतोऽयमेवास्य निग्रहावसर इति जानन्निवेति भावः । दुनोति पीडयति लट् । ननु पूर्वमसकृत् पराभूतस्य कथं पुनरभियोग इत्यतोऽमुमर्थ समर्थयति । पराजिता: केनचिलवता परिभूताः जना इति शेषः । समयं स्वविजेतुः शत्रोर्बलहासावसरं प्रतीक्षन्ति प्रतिपालयन्तीति तादृशाः । स्युः भवेयुः । तथाविधरन्ध्रलाभे पुनरभियुज्य प्रहरेयुरेवेति भावः । अत्र मलयानिलकृत- कृष्णचित्तव्यथनं प्रति मनसा पूर्वपराभूतस्य पवनस्य मनसो वियोगव्यथितत्व परिज्ञानं रन्ध्रलाभविधया अहेतुरेव हेतुतयोपन्यस्तमिति हेतृत्प्रेक्षा व्यंजकाभावात् गम्या । ईदृशस्य चार्थस्य विशेषरूपस्य पराजिता: समयप्रतीक्षिणः स्युरिति सामान्येन समर्थनादर्थान्तरन्यासः ॥ ३८ ॥ 1 G. धुनोति, द्वितीयस्सर्गः १२१ 'निरस्तचक्रमणयो निमेषतो हठादधिक्षिप्ततरराक्षसंगतिः । मनोरथ : शीर्यति हन्त मामक: समीरपोतेऽपि समीपमेयुषि ॥ ३९ ॥ निरस्तेति – मामक: मदीयः । मनश्चित्तमेव रथ: स्यन्दनः कर्ता । समीरपोते मलयपवने ईषद्वाते । समीपं सन्निकृष्टदेशम् । एयुषि प्राप्तवति सत्यपि । निमेषत: त्रुटिमात्रेण । निरस्त: निराकृतः चक्रे सुदर्शने प्रणय: प्रेमा चक्रायुधा- दानोपलालनादिश्रद्धेति भावः । येन तादृशः । अन्यत्र निरस्तचक्रैः रथाङ्गैः प्रणय: संसर्गः अक्षे योजनं यस्य तादृशः । प्रशिथिलितचक्राक्षबन्ध इति भावः । तथा हठात् बलात्कारेण । अविक्षिप्ततरा अतिदूरनिरस्ता अक्षैश्चक्षुरादिभि- रिन्द्रियैः सह सङ्गतिः संसर्ग: यस्य तादृशस्सन् । आत्मा मनसा संयुज्यते मन इन्द्रियेणेति विषयावबोधहेतुभूतचक्षुरादिसंसर्गशून्य इत्यर्थ: । बाह्यविषयज्ञान- शून्य: केवलरुक्मिणीचिन्तननिरत इति भावः । अन्यत्र हठात् अधिक्षिप्ततरा अक्षाणां स्यन्दनाधारदारुविशेषाणां सङ्गतिः मेलनं कूबरोपरि पीठादिसम्बन्ध इत्यर्थः । यस्य तादृशश्च सन् । शीर्यति शिथिलीभवति । हन्त कष्टम् । अत्र हरिमानसारोपितस्य चक्राक्षादिशताङ्गसङ्गतस्य प्रकृतेऽप्यसंभावितस्पन्दनस्य स्यन्दनस्य अस्पृशतापि वातपोतेन दृढतरबन्धोत्सादनविशरणदूरनिरसनादेश्च यो विरोधस्तस्य हरिचेतसो मलयमारुतसमागमजनितव्यथया विषयेष्वप्रवृत्त्या निजायुधानादरेण चाभासीकरणाद्विरोधाभासो रूपकानुप्राणित इति सङ्करः ॥ ३९॥ वृषाकपायीप्रणयागसि व्यथां विचिन्त्य मन्दानिलतो वितर्कये । व्यधत्त वातंत्र्यवहभं हरो विभूषणं विभ्रमतल्पमच्युतः ॥ ४० ॥ 1 G. निरस्तचक्रे. 16 वृषाकपायीति – हरः शिवः । अच्युतो विष्णुश्च । वृषाकपाय्योः लक्ष्मीपार्वत्योः। "वृषाकपाय्यौ श्रीगौर्यो" इत्यमरः । प्रणयागसि प्रणयापराधे सति । यदाकदाचित्संभाविते सतीत्यर्थः । मन्दानिलत: मलयपवनात् । व्यथां पीडाम् । विचिन्त्य संभाव्य । इत्थं व्यथा संपत्स्यते इत्थंकृते निवर्तिष्यत इति उत्पत्स्यमानतया परिह्रियमाणतया च विचार्येति भावः । वातन्धयानां सर्पाणां । १२२ रुक्मिणीकल्याणे सव्याख्याने वल्लभं प्रियं अधिपतिमादिशेषमिति भावः । विभूषणं हारकेयूराङ्गदकटकाद्या- कल्परूपम् । तथा विभ्रमतल्पं विलासपर्यङ्करूपं च । व्यधत्त अतनुत । यथाक्रमं हरो भूषणं हरिस्तल्पं च व्यतानीदित्यर्थः । तदा पीडाकारिणं पवनं वाताशनाधीश: पास्यतीत्याशयः । इतीति शेष: । तर्कये संभावयामि । कथमन्यथा जगदानन्दसन्दायिष्वपरिमितेषु सत्सु वस्तुषु सकलभयङ्करस्य विषधरस्य परिग्रह इति भावः । अत्र शेषस्य हरेण भूषाकरणं हरिणा तल्पीकरणं प्रति च गौरीश्रीविरहावस्थासंभावितमन्दानिलकर्तृकव्यथाविचिन्तन- महेतुरेव हेतुतयोपन्यस्तमिति हेतूत्प्रेक्षा ॥ ४० ॥ अथ चन्द्रकृतां व्यथां प्रपञ्चयति षड्भि:- समुत्तरङ्गा दिविषत्तरङ्गिणी सनीडसंचारकरं निशाकरम् । निमज्जयेन्नीरभरे क्षणं न कि कुतोऽथवा स्यादुडुपस्य मज्जनम् ॥४१॥ समिति - सम्यक् अतिशयेन उत् उन्नता: तरङ्गा ऊर्मय: यासां [यस्याः] तादृशी । दिविषत्तरङ्गिणी स्वर्गङ्गा कर्त्री । सनीडे समीपे सम्यक् अत्यन्तं प्रतिनिशमिति भावः । संचारं करोतीति तादृशम् । निशाकरं चन्द्रम् । नीरभरे स्वीयसलिलोच्चये। क्षणं क्षणमात्रं वेत्यर्थः । न निमज्जयेत् किं निमग्नं न कुर्यात् किमु । एवं तुदन्तं चन्द्रं त्वत्समीपागतं पयसि मज्जयित्वा मारयेति स्वर्गङ्गास्माभिः प्रार्थनीया । इतोन्यद्व्यथानिवर्तनोपायं न पश्यामः । सा पुनर्गङ्गा मदीयां प्रार्थनां समर्थयेद्वा न वा । मास्तु निश्शेषतया चन्द्रमारणं किन्तु यत्किचित्समयं वा निमज्जयित्वा तद्दर्शनेनास्मान्ं किं न सुखयति । मास्तु तावदपि । क्षणमात्रमपि न निमज्जयेत् किम् । येन तावद्वा मुक्तदुःखो भवेयमिति भावः । अथवा तावद्वा मत्प्रार्थनाया अकरणेऽपि गङ्गाया गगन एव नित्यनिवासेन चन्द्रस्य तत्रैव प्रतिनिशं सञ्चारे च सति कूपोपकण्ठनित्यनिषण्णशिशुन्यायेन यदा कदाचित्स्वतः पतितं वा न निमज्जयेत्किम् । तदापि वा किञ्चित्सुखी स्यां इति भावः । अमुमर्थमाक्षिपति । अथवा ·आहोस्वित्। आशंसितमिदं कदापि न भवेदिति भावः । तदेवाह -- उडुपस्य उडूनि नक्षत्राणि पातीति तस्य चन्द्रस्य । अन्यत्र उडुपस्य प्लवस्य । "उडुपं तु प्लव: कोल: " इत्यमरः । नद्यादिसन्तरणसाधनदारुमययानपात्रस्येत्यर्थः । ८८ द्वितीयस्सर्गः १२३ मज्जनं सलिलनिमज्जनम् । कुतः स्यात् कथं भवेत् कदापि न भवेदित्यर्थः । अन्यसन्तारणस्य स्वतो मज़नस्यासंभावितत्वादिति भावः । अत इयं मदीया प्रार्थना न फलिष्यतीति भावः । अत्र स्वेनैवाशंसितस्य प्रार्थितस्य च स्वय- मेवाक्षेपादाक्षेपालङ्कारः । "आक्षेप: स्वयमुक्तस्य प्रतिषेधो विचारणात् । " इति लक्षणात् । श्लेषेण सङ्करच ॥ ४१ ॥ घनावलीयं क्षणमर्धमेव वा कठोरवृत्ति क्षणढ़ाकुटुम्बिनम् । पिधाय जायेत सम प्रियाय किं मुदेऽथ वा स्यात्किमु मेघसन्ततिः ॥ घनावलीति – इयं परिदृश्यमाना । घनावली मेघमाला । कठोरा क्रूरा विरहिजनपीडयित्री वृत्ति: व्यापारो यस्य तादृशम् । अत्यन्ततापकारिणमित्यर्थः । क्षणदया कुडुम्बिनं गृह्मेधिनं निशापतिमित्यर्थ: । क्षणं क्षणकालमात्रं वा । अर्धमेव वा अर्ध क्षणकालं वा । पिधाय तिरोधाय । मम प्रियाय प्रीतये, चन्द्रदर्शनजनितदुःखनिवृत्तये । तादर्थ्ये चतुर्थी । स्यात् किं भवेत् किमु । क्षणमात्रं वा वनेन चन्द्रे तिरोहिते तावन्मात्रं वा निवृत्तदुःखो भवेयमिति भावः । अमुमर्थमाक्षिपति । अथवा मेवसन्ततिः वनावलिः । मे मम रुक्मिणी- विरहार्तस्येति भावः । मुदे प्रीतये । स्यात् किं भवेत् किं । न भवेदेवेत्यर्थः । मेघमालायाः स्वयमेव चन्द्रादप्यत्यन्तं विरहिजनपीडयितृत्वस्वाभाव्यान्मत्कृते तिरोधानं न कुर्यादिति भावः । मुदे प्रीतये । स्यात् किं न स्यात् । व्यथाकारिण- श्चन्द्रस्य तिरोधानार्थसन्निधापितस्य तस्यैव मेघस्य चन्द्रादप्यतिहृद्यत्वेन तथाविधा- शंसनमेव महतेऽनर्थाय भवेदिति भावः । अत्र स्वोक्तस्यार्थस्य स्वयमाक्षेपादा- क्षेपालङ्कारः । इष्टार्थोद्यमादनिष्टलाभरूपो विषमालङ्कारः ॥ ४२ ॥ विधं तुदंतं किरणैर्वियोगिनो विधुन्तुदो हन्त गिरन्विशृंखलम् । परोपकारप्रवणा न जिलगा इति प्रथां किन्नु मुधा विधास्यति ॥ विधुमिति - विधुन्द: राहु: । स्वत एव चन्द्रहिंसक इति भावः । किरणैः करैः साधनैः । वियोगिनः विरहिजनान् । तुदन्तं पीडयन्तम् । विधुं चन्द्रम् । 1 G. किं न. १२४ रुक्मिणीकल्याणे सव्याख्याने "" भुजगाः । विशृङ्खलं निरर्गलं यथातथा सर्वाशेनेति भावः । गिरन् भक्षयन् सन् । जिह्मगाः जिह्मग: पवनाशनः इत्यमरः । जिलं कुटिलं यथातथा गच्छन्ति चरन्ति स्वीयसर्वकृत्यमाचरन्तीति जिह्मगा दुर्जनाश्च । न परोपकारप्रवणाः परेषा- मुपकारे हिताचरणे प्रवणा: प्रवृत्ता: न नभवन्तीत्यर्थ: । इति एवम् । जगति निरूढां प्रथां ख्यातिम् । स्वस्य निन्दारूपामिति भावः । मुधा मिथ्याभूताम् । विधास्यति किन्नु रचयिष्यति किमु । परेषां बहूनां विरहिणामुपकाररूपे राहुणा निर्वर्तिते तस्य परोपकारित्वख्यात्या जिह्मगा: परोपकारशीला न भवन्तीति प्रथा स्वयमेव व्यपैतीत्यर्थः । स्वाभ्यवहारे मुख्यफले अनुभुज्यमाने परेषामुपकारोऽप्यनुनिष्पन्नो भवति । ततश्च जगति चिरनिरूढा भुजगत्वेन सजातीयानामुरगाणां कुटिल- गन्तृतया सजातीयानां दुर्जनानां चापख्यातिश्च परिहृता भवतीति भावः । हन्तेति हर्षे । स च सर्वात्मना चन्द्रनाशे चन्द्रकृता व्यथैव कदापि न स्यादिति, राहोश्च क्षुधानिवृत्तिस्तज्जातिमात्रस्य दुरपख्यातिनिवृत्तिश्च भवतीति । "हन्त हर्षेऽनुकम्पायां वाक्यारंभविषादयोः " इत्यमरः । प्रहर्षणं नामालङ्कारः । वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् " इति लक्षणात् ॥ ४३ ॥ । ८८ " 66 वधूकुचाश्लेषविशेषवञ्चितो विधुन्तुदस्सामिवियोगविक्लवः । 'वियोगिपीडैक विधाविशृङ्खलं ग्रसेत यदा क्षणदाधिपं कथम् ॥४४॥ ८८ वधूकुचेति - पूर्वोक्तं राहुमुखेन चन्द्रनिग्रहरूपार्थमाक्षिपति । यद्वा आहोस्वित् । वधूकुचाश्लेष: वनितास्तनपरिरम्भ एव विशेष: सम्भोगभेद: तेन वञ्चितः विनाकृतः । अमृतपरिवेषणावसरे जगन्मोहनस्त्रीवेषधारिणा विष्णुना राहो: शिरोमात्रावशेषिततया स्तनपरिरम्भसम्भावनाया एवाभावादिति भावः । अत एव सामि अर्धाशेन । "सामि त्वर्धे जुगुप्सने " इत्यमरः । वियोगेन विरहेण विक्लब: विह्वलः । नायिकासल्लापाघरास्वादादिसम्भोगसम्भवेऽपि स्तनपरिरम्भादीनामभावेन अलब्धविरहावश्यम्भावेनार्धवियोगानपायादिति भावः । विधुन्तुद: राहुः । वियोगिनां विरहिणां सामान्यतो विरहिजनमात्रस्येत्यर्थ: । पीडाया व्यथाया एकस्या मुख्यभूतायाः केवलाया वा स्वात्मकृत्यत्वेन प्रसिद्धाया इति भावः । विधायां 1 A. वियोगबाधक. द्वितीयस्सर्गः ८८ प्रकारे विधाने वा विशृङ्खलः निरर्गलं [लः तम् ] स्वानुष्ठितप्रतिविधायिप्रत्यर्थि- रहितमित्यर्थः । क्षणदाधिपं चन्द्रम् । कथं ग्रसेत भक्षयेत् । न ग्रसेतैवेत्यर्थः । "गृ निगरणे " इति धातोरात्मनेपदे लिङ् । राहोरप्युक्तविधया विरहिकोटिप्रविष्ट- तया चन्द्रेणैवनिग्राह्यत्वावश्यम्भावे पूर्वोक्ता मदीयाशंसा न भवेदिति भावः । पूर्वोत्तरयोरनयोरेकवाक्येनाक्षेपालङ्कारः ॥ ४४ ॥ १२५ जगत्मभोरेष जटाटवीधुने र्ललाटवद्वेश्च चमूरुलाञ्छनः । अधीत्य शीतोष्णकृतौ कृती कुले व्यनक्ति ते युक्तवियुक्तवर्गयोः ॥ जगदिति - शीतं च उष्णं च शीतोष्णे तयोः कृतौ करणे विषये । कृती कुशल: । अत्यन्तशिशिरीकरणातितापकरणयोर्विचक्षण इत्यर्थः । जगच्छीतीकरणविरहिसन्तापनयोः दृष्टचरत्वादिति भावः । एष चमूरुलाञ्छनः एष चन्द्रः । जगत्प्रभोः परमेश्वरस्य । नित्यनिवासस्थानीभूतमस्तकस्येति भावः । जटाटवीधुनेः जटाजूटनिबद्धाया गङ्गायाः सकाशात् । ललाटवह्नेः नेत्राग्नेश्च सकाशात् । अधीत्य अभ्यस्य । प्रकरणात् शीतोष्णे इत्यर्थः । सन्ततसन्निहितयो: गङ्गानेत्रानलयोरन्तेवासीभूय शीतोष्णरूपे विद्ये परिगृह्येति भावः । ते शीतोष्णे । क्रमेण युक्तयोः मिलितयोः वियुक्तयोः विरहिणोश्च वर्गयोः स्त्रीपुंसबृन्दयोरित्यर्थः । कुलेऽस्य रतये यद्वा युक्तानां वियुक्तानां च वर्गयोः युक्तवर्गे शीतमयुक्तवर्गे तापं चेत्यर्थः । व्यक्ति प्रकाशयति । विपूर्वात् "अञ्जु व्यक्तिश्लक्ष्णकान्तिगतिषु " "इति धाती: लट् । अत्र चन्द्रेण युक्तवियुक्तवर्गविनियोजितशीतोष्णाधिगमं प्रति शिवशिर: स्थिताया गङ्गायाः फाललोचनादव्ययनमहेतुरेव हेतुतया ल्यबा निर्दिष्टमिति हेतूत्प्रेक्षा व्यञ्जकाभावात् गम्या, यथासंख्येन संसृष्टि: ॥ ४५ ॥ नमो महिम्ने नटते दिनावधौ वियुक्तलीलावियुतोऽपि यः पुरा । जटाटवीझाटकुटीकुटुङ्गभूकुटुम्बिनीन्दौ कुशली समेधते ॥ ४६ नम इति – दिनावधौ प्रदोषसमये । नटते नृत्यते आनन्दनटनमाचरते । तेन शिवस्य नित्यानन्दनिर्भरत्वं व्यज्यते । महिम्ने भूम्ने महेश्वराय ! नमः प्रोऽस्मीत्यर्थः । " नमःस्वस्ति" इत्यादिना चतुर्थी । महिम्न इत्यनेन निरतिशयधैर्यातिशय१२६ रुक्मिणीकल्याणे सव्याख्याने शालित्वं दुस्सहव्यथासहनत्वमित्यादिमहामहिमत्वमुच्यते । तदेवोपपादयति । यः परमेश्वर: । पुरा पार्वतीविरहावस्थायाम् । वियुक्तानां विरहिणां लीलया विलासेन विरहज्वर परिप्लोषणादिव्यापारेण वियुतोपि विशेषेण युक्तोपि सन् । विरहावस्था - सम्भावितोद्दीपनविभावाद्यविकलोऽपीत्यर्थः । इन्दौ चन्द्रे । द्विलक्षयोजनान्तराळ- वृत्तित्वेपि विरहिजनप्राणहारिणीति भावः । जटाटव्या: सटापटलस्य झाटस्य जूटस्य परस्पर पर्यायपरिवर्तितोन्नतपेटका कारजटाकलापस्येत्यर्थः । कुट्या: कुञ्जस्य, यद्वा जटाटवीझाटात्मिकाया: कुट्या इत्यर्थः । कुटुङ्गभुवि पटलप्रान्तदेशे कुटुम्बिनि संसारिणि सति । तत्रैव निरन्तरनिवासशील इति भावः । कुशली क्षेमेण युक्तस्सन् । अविकल एव सन्निति भावः । समेधते सम्यग्वर्धते । "एध वृद्धौ" इति धातोर्वर्तमाने लट् । अनेकलक्षयोजनान्तरालवर्तनेऽपि मादृशामीदृशी व्यथा दृष्टा, न घुर्ये सन्ततं स्वकीयमकुटतटावस्थितेप्यविकलोद्यापि जीवति । अविकलो वर्धमानश्चेति अहो तस्य महिमातिशय: । अतस्तस्मै भूयोभूयो नमस्ये इति भावः । अत्रात्यन्ततापसाधनीभूते चन्द्रे सन्निहितेऽपि तदनुत्पत्तिप्रतीत्या विशेषोक्ति- रलङ्कारः । वृत्त्यनुप्रासेन संसृष्टि: । "कार्याजनिर्विशेषोक्तिस्सति पुष्कलकारणे इति लक्षणात् ॥ ४६ ॥ अथ कविः सर्गान्तपर्यन्तैः पद्यैः इन्दुमदनमन्दपवनोपालंभं कविनिबद्ध- वक्तृप्रौढोक्त्या कृष्णमुखेन वर्णयिष्यन्नवतारयति- अनन्तरं सन्ततदन्तुरीभवदुरन्तसन्तापनिरन्तरान्तरः । अमन्ददर्पावयमिन्दुदर्घकौ निनिन्द मन्दं मरुतं च नन्दभूः ॥ ४७॥ अनन्तरमिति -- अनन्तरं पूर्वोक्तविधया स्वापकारिचन्द्रादीनामनामन्त्रणेनैव स्वयं तत्कृतव्यथाप्रतिपादनानन्तरमित्यर्थः । अयं नन्दभूः नन्दगोपसूनुः कृष्ण: । सन्ततं अविरतं दन्तुरीभवता निबिडीभूतेन निरन्तरप्रवृत्तेनेत्यर्थः । दुरन्तेन अपरिहार्येण सन्तापेन विरहज्वरेण इन्दुमदनमन्दपवनसन्धुक्षितेनेति भाव: । निरन्तरं निबिडं आन्तरं हृदयं यस्य तादृशस्सन् । अमन्द : अनल्प: दर्पो गर्वः ययोस्तादृशौ । इन्दुदर्पको चन्द्रमदनौ । मन्दं मरुतं मलयपवनं च । निनिन्द व्यगर्हयत् । प्रत्येकसंबोधनपूर्वकमधिचिक्षेपेत्यर्थः । अत्र त्रयाणां निन्द्यत्वाविशेषेपि द्वितीयस्सर्गः १२७ अमन्ददर्पाविति मारुतपरित्यागेन चन्द्रमदनयोः केवलं दर्पकथनं चेतनत्वाभिप्रायेणेति मन्तव्यम् । वृत्त्यनुप्रासोऽलङ्कारः ॥ ४७ ॥ अथाष्टभिः पद्यैः चन्द्रोपालम्भमाह स कालकूटोऽसि शशिन्न चेत्कथं समुलसेन्मोहनशक्तिरीदृशी । भवन्तमाकारविलेखन भ्रमात् मजा: कलाकूटतया प्रचक्षते ॥ ४८ ॥ । स इति – हे शशिन् चन्द्र । त्वमिति शेषः । स त्वं विरहिजनसम्मोहकत्वेन प्रसिद्ध इत्यर्थः । कालकूट: कालकूटाख्यविषस्वरूपः । असि भवसि । न चेत् तथा न भवसि यदि । ईदृशी एवमनिर्वचनीया । मोहने विरहिजन विवशीकरणे विषये शक्ति: सामर्थ्यविशेषः । तवेति शेषः । कथं किमिति । समुलसेत् संभवेत् । लसते: कर्तरि लिङ् । महाविषं कालकूटमन्तरा एवं मोहकत्वं कापि न दृष्टचरं नापि श्रुतचरमित्यर्थः । तर्हि तथा कुतो न लोका व्यवह रन्तीत्यतो लोकव्यवहारमप्युपपादयति । प्रजा: प्राणिनः । भवन्तं त्वाम् । आकारस्य भवदीयनामावयवीभूतस्य कालकूट इति ककारोत्तरलेखनीयस्य आकारस्य विलेखने तथैव विन्यसने विषये भ्रमात् विपर्ययात् । कलाकूट इति लकारोत्तर- लेखनीयता भ्रान्त्या एकत्र्यंजनोपरि लेखनीयस्यान्यत्र लेखने तदुपरितनस्यापि व्यत्ययलेखनमर्थतः सिध्यतीति भावः । कलाकूटतया कलाकूटशब्दप्रतिपाद्यतया । प्रचक्षते व्यवहरन्ति । इत्थं च कालकूट इति व्यवहर्तव्ये वर्णविन्यासस्थानव्यत्ययेन भ्रमात् पाठेऽपि कालकूटविषत्वेन व्यवहारस्य पृषोदरादित्वात् साधुत्वे संभवति सति केचन कलानां षोडशांशानां कूट: समुदाय इति व्युत्पत्तिमाश्रित्य तस्यैव कलाकूट इति व्यवहारस्यार्थान्तरं परिकल्पयन्ति । तेऽपि खलु व्यावहारिक शब्दोत्पत्तिमूलमपरिज्ञाय स्थितगतिकल्पका भ्रान्ता एवेति भावः । अत्र जगन्मोहनशक्तिमत्त्वेन हेतुना यदि त्वं कालकूटो न स्यास्तीत्थं जगन्मोहन- शक्तिमानपि न स्या इति अनुकूलतर्कसहकृतेनानुमानेन लब्धात्मनः कालकूटत्वस्य कालकूटशब्दस्यार्थान्तर गर्भतारू पछेकोक्तिरूपेण समर्थनमिति सङ्करः । "छेको- क्तिर्यत्र लोकोक्तेः स्यादर्थान्तर गर्भता " इति लक्षणात् ॥ ४८ ॥ . १२८ रुक्मिणीकल्याणे सव्याख्याने अहो भवानन्तरशान्तपावकं हराक्षिदग्धस्मरभस्ममण्डलम् । दहन्ति हा हन्त मरुधुता विधो कराङ्कुराकारभृतः कणा यतः ॥ 1 www.c अहो इति – हे विधो चन्द्र । भवान् त्वम् । अन्तः मध्यदेशे । अशान्तः अप्रशमितः पावकः वह्निर्यस्मिन् तादृशम् । क्रमात् भस्मीभवने अन्तः सर्वात्मना भस्मीभावमनापत्तेर्भस्माकारैरपि किञ्चित् सारावशेषेणाशान्तानलावयवोपेतमिति भाव: । हरस्य शिवस्याक्ष्णा ललाटनेत्रेण दग्धस्य स्मरस्य भस्मनां भसितानां मण्डलं राशिः । न पुनस्तद्व्यतिरेकेण चन्द्र इति कश्चिदस्तीति भावः । अत्र हेतुमाह -- यतः यस्माद्धेतो: । मरुता वायुना धुता: कम्पिता: । आनीता इति यावत् । कणा: वह्निकणा: । कराङ्कुरा: चन्द्रस्य किरणप्ररोहा इति आकारं स्वरूपं बिभ्रतीति तादृशाः सन्तः । कराकुराः इति विवेचकलोकगृह्यमाणा उक्तभस्मनामेवाकाराः न पुनश्चन्द्रकिरणा इति किञ्चित्परमस्तीति भावः । दहन्ति पति । विरहिण इति भावः । हा हन्त महत्कष्टमित्यर्थः । हराक्षिवह्निदाहेन स्वरूपनाशं प्राप्य भस्मावशेषितस्यापि मदनस्याद्यापि विरहिसन्तापनदौश्शील्य- व्यपगमाभावेन विरहिणां दुःखनिवृत्तिर्न कदापि इति भावः । यद्वा हा हन्त महदाश्चर्यमित्यर्थः । बहो: कालाद्दह्यमानस्यापि मदनस्याद्यापि सर्वात्मना भस्मी- भावाभावे तद्देहस्य कियती सारवत्ता यदद्यापि सारावशेषादग्निमत्ता । भस्मावयवस्य लक्षद्वितययोजनान्तरं वातोद्भूतानामपि भस्मकणानामनलानपगम इति महदिद- मद्भुतमिति भावः। अत्र चन्द्रकिरणाङ्कुरेषु तथात्वमपनुत्यारोपितेन मरुदुद्भूत- साग्निकभसितकणगणेन हेतुना तदुद्भवस्थानभूतस्य चन्द्रमण्डलस्य हरनयनानल- दग्धमदन।ङ्गभस्ममण्डलत्वस्य साधनादनुमानालङ्कारः । स च कराकुरेश्व- सत्यत्वपर्यवसायाकारपदाधिगतापह्नवगर्भित इति सङ्करः ॥ ४९ ॥ सगर्भ्यता नो शशलाञ्छन त्वया विषानिमेषाशनयोर्विशिष्यते । तथापि चाद्यानुकृतिं करोषि किं न जन्मक्का मलिनानुवर्तिनः ॥ 2 G. ऋतिम्. 1. G. हृतः द्वितीयस्सर्गः १२९ सगर्म्यतेति – हे शशलाञ्छन इन्दो । विषानिमेषांशनयो: कालकूटामृत- योः । त्वया भवता सह । सगर्म्यता सहजता सहोदरत्वमित्यर्थः । "सगर्थ्यसहजा- स्समा : " इत्यमरः । नो विशिष्यते न विशेषितो भवति । सर्वेषां सागरोत्पन्नत्वा- विशेषेण विषेयाशी सगर्म्यता तादृश्येवामृतेऽपीति तुल्यैवेत्यर्थः । तथापि अनु- बन्धसाम्येऽपि । अनुबन्धनिमित्तकतया कस्यचित् गुणानुकरणे भवितव्ये सकल- लोकानन्दकस्यामृतस्यानुकरणे मुख्यतया संभाविते सत्यपीति भावः । आद्यस्य विषस्य अनुकृति अनुकरणम् । किं करोषि कुतः कुरुषे । नैतत्सांप्रतमिति भावः । अमुमर्थ सामान्येन समर्थयति । जन्मना उत्पत्त्या जननावसर एवेत्यर्थः । वक्राः कुटिला: वक्राकारा: दुर्जनाश्च । मलिनानुवर्तिनः मालिनान् मलीमसान् नील- वर्णान् पापिनश्च अनुवर्तन्ते अनुसरन्तीति तादृशा: । नेति काकुः । भवन्तीति शेष: । काक्का न भवन्ति किं भवन्त्येवेत्यर्थः । अतस्तवापि उत्पत्तिकाले एकद्वित्रिकलात्मतायां कुटिलाकारतया तादृशस्य तत्त्वातीतमलीमसक्रूरकाल- कूटगुणानुकरणं युज्यत एवेति उत्पत्तिसमनन्तरमेव भगवता भूषाकृतस्य वक्राकरत्वमस्योत्पत्तौ • । अत्र सोदरयोर्द्वयोः सतोरेक- मात्रानुकरणरूपस्य चन्द्रकृतस्य विशेषस्य न जन्मवक्रेत्यादि सामान्येन समर्थनादर्थान्तरन्यासः । श्लेषानुप्राणित इति सङ्करः ॥ ५० ॥ सुपेन्दिरास्वस्तरुकौस्तुभादिकं परस्सहस्रं सृजतात्पयोनिधिः' । तथापि दोषाकर दुर्यशो निजं न माष्र्ष्टमीष्टे भवदीयसृष्टिजम् ॥५१॥ सुधेति-- हे दोषाकर निशाकर । दोषाणां विरहिहिंसादिरूपाणां पापानामाकर । पयोनिधि: क्षीरसागर : त्वदुत्पादक इति भावः । सुधा अमृतं इन्दिरा लक्ष्मी: खस्तरवः मन्दारादयो देवतरवः कौस्तुभो विष्णूपगृहीतो मणिविशेषश्च इमानि आदीनि यस्य तादृशम् । सामान्ये नपुंसकं जातावेकवचतम् । ईदृशं सकललोकोपकारकं वस्तुजातमिति भावः । आदिपदात् चिन्तामणिसुरभ्यादयो गृह्यन्ते । परस्सहस्रं सहस्रसंख्यातीतम् । " परश्शताद्यास्ते येषां परा ८८ 2 G. न तत्प्रमार्छुमीष्टे, 1 G. प्रजापतिः 17 १३० रुक्मिणीकल्याणे सव्याख्याने ८८ संख्या शताधिका " इत्यमरः । सृजतात् उत्पादयतु । लोकहिंसकस्य तवोत्पादन- समुद्भूतां दुष्कीर्ति परिहतु सकललोकोपकरणधुरन्धरराणि सहस्राधिकानि भूयो- भूय: कामं जनयत्वित्यर्थः । तथापि तथाकृतेऽपीत्यर्थः । भवदीयसृष्टिजं त्वदुत्पादन- जनितं निजं स्वकीयम् । पूर्वमेव निखिलजगत्प्रसिद्धमिति भावः । दुर्यशः दुष्कीर्तिम् । मा निराकर्तुम् । नेष्टे न शक्नोति । "एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेविवाङ्कः" इति न्यायेन दुर्यशोनिवारणप्रत्याशायामपि तादृशन्यायस्याल्प- दोषमात्र विषयत्वेन दोषस्य बलवत्तरत्वे तु स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम्" इति न्यायस्यैवावतारादीदृशापकीर्तिः कदापि न व्यपैतीति भावः । अत्र पयोनिधिकृतं सुधाद्युत्पादनं प्रति तत्पूर्वकृतचन्द्रोत्पादनप्रयुक्तदुर्यशोमार्जनं फलतया संभावितमिति फलोत्प्रेक्षा व्यङ्गया । अयशोमार्जनसाधने सुधोर्मिंजगदा- नन्दनबहुतरवस्तूत्पादने सत्यपि फलीभूतायशोमार्जनानिष्पत्तिवर्णनात् विशे- षोक्तिः । दोषाकरेति सम्बुद्धेः जनयितुरयशस्संपादनसमर्थत्वाभिप्रायगर्भस्य सन्नि- वेशात् परिकराङ्कुरश्च श्लेषसङ्कीर्णः ॥ ११ ॥ तुषानलभ्रान्तिकरैः करोत्करैः तुषारभानो तुदसि प्रसीद मे । तदास्यदास्यं तव दापयाम्यहं तया युतश्चेत्सुकृतैः पुराकृतैः ॥ ५२ ॥ तुषानलेति – हे तुषारभानो हिमांशो । विरोधिनोऽपि साम्ना समावर्जनं हिममय किरणवत्त्वेन सम्बोधनम् । अथवा यथा तुषाराणामतिशीतलत्वे प्रत्यक्षसिद्धेऽपि कमलिनीसमूलदहनवत् शीतकरणत्वप्रसिद्धावपि तथैव तव विरहिसन्तापकत्वमित्यभिप्रायकं सम्बोधनम् । तुषानला इति तुषाग्नय इति अन्ये त्वदुद्भूतानलवर्ष इत्यर्थः । भ्रान्ति भ्रमं कुर्वन्तीति तादृशैः । तुषाग्नेरतितापहेतुत्वप्रसिद्धेरिति भावः। यद्वा तापकारित्वातिरेकेण सूक्ष्मत्वधवलत्वसर्वतःप्रसृतत्वादिधर्मान्तरैरपि साधर्म्यसत्वात्तुषाग्निगवेषणमिति मन्तव्यम् । करोत्करैः किरणजालैः । उत्कर: कूटमस्त्रियाम् " इत्यमरः । तुदसि व्यथयसि । हिंसार्थकात् "तुद व्यथने " इति धातोर्लट् । मे मह्यम् । प्रसीद दयस्व । अथ निर्दयत्वपरिज्ञानेन 66 1 G. न तुद. द्वितीयस्सर्गः १३१ भावः । तेन सान्त्ववादमात्रं अनलं मन्वानो दानेन द्वितीयोपायेनावर्जयति । अहं ईदृश- गुणविशिष्ट इत्यर्थ: । रुक्मिणीहृदयानन्दनगुणबृन्दवानिति वक्ष्यमाणरुक्मिणीसमागमस्यासन्दिग्धत्वमनुपदभावित्वं च व्यज्यते । पुरा पूर्वजन्मनीत्यर्थः । तेनैकस्मिन् जन्मनि कर्तुमशक्यत्वं तेन चापरिमेयत्वं च सुकृतानां व्यज्यते । सुकृतैः पुण्यैः । "पुण्यश्रेयसी सुकृतं वृष: इत्यमरः । तथा रुक्मिण्या । युतश्चेन्मिलितो यदि । तदेति शेषः । तत्काल एवेत्यर्थः । तव ते तुभ्यमिति यावत् । तदास्यस्य रुक्मिणीवदनस्य दास्यं दासभावम् । निरूपितत्वं षष्ठ्यर्थः । दासत्वकथनेन स्वामित्वमाक्षिप्यते । ततश्च रुक्मिणीवननिष्ठ स्वामित्व- निरूपितदास्यत्वरूपमनितरसुलभं महाधिकार मिति भावः । दापयामि रुक्मिणी- मुद्रोध्य तन्मुखेन समर्पयामीत्यर्थ: । तल्लाभस्य शैयप्रत्यायनार्थः "वर्तमान- सामीप्ये वर्तमानबद्वा" इति भविष्यदर्थेऽपि लट: प्रयोगः । रुक्मिणीवदनस्य त्वत्तोऽत्यन्तातिशयितप्रभाप्रभाववत्तया तद्दासभावेऽप्ययोग्यस्य तव मन्मुखेन तदास्यदास्याधिगमस्य परमलाभतया तत्संपादयतो ममानुवर्तनं तवावश्यक मिति भावः । भ्रान्तिमान् वृत्त्यनुप्रासश्चालङ्कारः ॥ ५२ ॥ अथेदानीं दानेनावर्जनमव्यशक्यं मन्वानस्तृतीयोपाये भेदे प्रयोजयितव्ये भेदनीयस्य प्रतिपक्षस्य एकव्यक्तिरूपतया परस्परविद्वेषजननरूपस्य भेदस्यासंभाविततया प्रकृते प्रलोभनमेव भेदं मन्वान आह - कुतो विरोधं कुरुषे वृथा विधो श्रियोऽनुजः स्यालतयासि सम्मतः । भजानुकम्पां भवता विनापर: समीक्ष्यते नो सहजापतिं द्विषन् ॥ कुत इति – हे विधो चन्द्र । कुतः कस्मात्प्रयोजनात् । विरोधं विद्वेषम् । मयेति शेषः । कुरुषे करोषि । न किञ्चित्प्रयोजनमुपलभ्यत इति भावः । वृथा निष्फलं मद्विरोधकरणमयुक्तमित्यर्थः । भवद्विदितं विरोधनिमित्तं यत्किञ्चित् स्यादियतस्तत्संभावनैव नास्तीत्याह । श्रियः लक्ष्म्या: । अनुजः भ्राता । त्वमिति शेषः । अत: स्थालतया गृहिणीसोदरत्वेन । ममेति शेषः । सम्मतः विश्वसनीयः । मम प्रेमपात्रमिति भावः । असि भवसि । अतो विरोधसंभावनैव नास्तीति भावः । अत इति शेषः । अनुकम्पां कृपाम् । भज सेवस्व प्राप्नुहीत्यर्थ: । " भज सेवायाम् " १३२ रुक्मिणीकल्याणे सव्याख्याने इति धातोर्लोट् ॥ त्वयि मया प्रीतिकरणे मय्यपि त्वया प्रीतिविधानमावश्यकमिति भाव: । नैवं चेल्लोकविरुद्धो भवसीत्याह – भवता विना त्वामन्तरेण । अपर: त्वदन्यः । सहजाया: सोदर्याः पतिं भावुकम् । द्विषन् सन् द्रुह्यन् सन् । नो समीक्ष्यते न दृश्यते । केनापीत्यर्थः । भवदन्यो भगिनीपतिद्वेषी दृष्टःश्रुतश्च न भवतीति भाव: । द्विषन् न समीक्ष्यत इति द्वेषाभावस्य वर्तमानत्वप्रतीत्या सकललोक- विरुद्ध ईदृशो द्वेषः यत्र वचन प्रत्यक्षदृष्ट एव पारमार्थिकतयाभ्युपेयो न पुन: प्रमाणान्तरेण केनाप्यवगत इति व्यापकः । अतस्सर्वमिदमालोच्य विरोध- मुन्मुच्यानुकूलो भवेत्यर्थः । अत्र कुत इति कर्तव्ये कर्मणि प्रथमं प्रयोजनविचार: कार्य इति, वृति निष्फलं कर्म नानुष्ठेयमिति, श्रियोऽनुज इति बन्धूपलालनं तद्विरोधाभावश्च कार्य इति, सम्मत इति विश्वस्तद्रोहो न कार्य इति, भजानुकम्पामिति प्रार्थनाभङ्गो न कार्य इति, सहजापतिं द्विषन्न समीक्ष्यत इति लोकानुकरणं कार्य तद्विरोधश्च न कार्य:, इत्येवमादिनीतिप्रदर्शनरूपं प्रलोभनं कृतमिति ध्येयम् । कुत इत्याक्षेपाद्विधेयस्य विरोधाभावस्य श्रियोनुज इत्यादि वाक्यार्थेन समर्थनात् बहुवाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ १३ ॥ एवं भेदेनाप्यनुकूलीकरणमशक्यं निश्चित्य त्रिभिरुपायैरसाधनीयस्य चतुर्थेन दण्डेनैव निर्वाह्यतया तत्र च कायिकस्यार्थकृतस्य च प्रकृतदण्डस्यासं- भवात् तदीयमहापातकोद्घाटनेन निन्दारूपं धिग्दण्डं पातयति द्वाभ्यां कुळकेन-- विधो सुराहारतयासि विश्रुतस्तथा समुद्यद्गुरुदार रागभाक् । निशासु हन्तास्ययुतद्विजावलेश्चिराय हैमीं श्रियमाहरस्यपि ॥ विधो इति – हे विधो त्वमिति शेषः । त्वं सुराणां देवानां आहारतया अभ्यवहार्यतया । विश्रुतः प्रसिद्धः विशेषेण श्रुतिप्रतिपादितो वा । " प्रथमां पित्रते वह्निः " इत्यादिश्रुतेः । अन्यत्र सुरा हाला आहारो अभ्यवहार्य यस्य तादृशः । अत्रापेयत्वमुक्त्वा आहारत्वकथनं सुरापत्वमहापातकस्य चिरकालं बुद्धिपूर्वकृतत्वप्रत्यायनार्थम् । तस्य भावस्तत्ता तथा सुरापायित्वधर्मवत्तया । विश्रुतः प्रसिद्धः असि । अपीति प्रश्नार्थकं प्रतिवाक्यमन्वेति अव्यसि भवसि नन्वित्यर्थः । तेन सर्वोऽप्ययं दोषस्त्वदभ्युपगमनीय एव नापलापार्ह इति व्यज्यते । अतस्साक्षिद्वितीयस्सर्गः १३३ भावनमपि नापेक्षितमिति गम्यते । तथा तद्वदेव सम्यक् उद्यन्तं विभावानु- भावसात्विकादिसमुल्लुसितं गुरोराङ्गिरसस्य दारेषु कलत्रे तारायां विषये रागं रतिरूपं स्थायीभावं परिपूर्णसंभोगशृंगारं भजतीति तादृशः । अप्यसीत्यनुषज्यते । गुरुतल्पगमनमहापातकी किं न भवसीत्यर्थः । तथा निशासु रात्रिषु । अयुक्तानां विरहिणां द्विजानां पक्षिणां चक्रवाकानामिति भावः । " दन्तविप्राण्डजा द्विजा: " इत्यमरः । आवले: समूहस्य । हन्ता संहर्ता । रात्रिविरहार्तचक्रवाकसन्तापकृदिति भावः । अन्यत्र अयुतानां दशसहस्रसंख्याकानां द्विजानां ब्राह्मणानां आवले: समूहस्य । हन्ता संहर्ता ! असि भवसि । अपीत्यप्यनुषज्यते । उक्तोऽर्थः । अनेक सहस्रब्रह्महत्यामहापातकीत्यर्थः । तथा चिराय कालक्रमेण । अस्तमयावसरे वा सायंसमय इत्यर्थः । हैमीं हेमसम्बन्धिनीं सुवर्णसदृशीमिति यावत् । श्रियं शोभाम् । आहरसि अपहरसि सुवर्णशोभां वहसीत्यर्थ: । अन्यत्र चिराय बहो: कालात् । हैमीं हेममयीम् । श्रियं संपदम् । आहरसि अपहरसि मुष्णासीत्यर्थ: । अतः स्वर्णस्तेयाख्यमहापातकीति भावः ॥ ५४ ॥ सदैव सख्यं मधुपावलीगुणस्पृशा विधत्से स्पृहयाङ्गजन्मना । अहो महापातक पञ्चकाञ्चिते कुतो बतोदेति 'कृपा तथा त्वयि ॥५५॥ सदेति -- मधुपानां भृङ्गाणां "मधुलिण्मधुपालिन: " इत्यमरः । आवलीमेव पङ्क्तिमेव गुणं मौवीं स्पृशतीति तादृशेन । भृङ्गाणां मदनधनुः शिञ्जिनीत्वेन तत्संस्पर्शावश्यंभाव इति भावः । अन्यत्र मधुपानां मद्यपायिनां आवले: गुणं शीलं सदा मद्यसेवनरूपं स्पृशति अवलम्बत इति तादृशेन । सदा मधुपायिनेत्यर्थः । अङ्गजन्मना मदनेन । अन्यत्र पुत्रेण । यद्वा अङ्गेल्यामन्त्रणे । जन्मना उत्पत्त्या जननादारभ्येति यावत् । मधुपावलीगुणस्पृशा तादृशेन जनेनेत्यर्थ: । सदा अनवरतम् । स्पृहया लिप्सया । न पुनः कदाचित् नापि प्रमादादित्यर्थः । सख्यं सौहृदं संसर्ग च । विधत्से विशेषतः कुरुषे । चन्द्रमदनसौहार्दस्य प्रसिद्धत्वादिति भावः । बुद्धिकृतत्वचिर परिशीलितत्वोक्त्या प्रायश्चित्तानपनोद्यत्वं व्यज्यते । अतः एवं एकैकजातीयानां पञ्चानां मेलनादित्यर्थ: । महापातकपञ्चकाञ्चिते पूर्वोक्तविधया 1 कृपाऽथवा. रुक्मिणीकल्याणे सव्याख्याने पञ्चविधानामप्याश्रयभूते । त्वयि भवति । कृपा अनुकंपा । कुतः कस्मात् । उदेति उद्भवति। नोदेत्येवेत्यर्थः । बतेति कष्टे । अल्पपापिनो निर्घृणत्वमनपायि एवं । सर्वपातकवति किमु वक्तव्यमिति महत्कष्टमिति भावः । महापातकसंघातेन कृपा- नुदयस्य कैमुत्येन सिड्या अर्थापत्तिरलंकार: "कै मुत्येनार्थसंसिद्धिः काव्यार्था- पत्तिरिष्यते " इति लक्षणात ॥ ५५ ॥ अथ नवभिः पद्यैः मदनोपालंभमुपवर्णयिष्यन्नादौ प्रसङ्गात्तदवतारयति- कुतः स्मरप्रेष्यमुपालभे विधुं प्रहर्तुरागः परिघः करोतु किम् । हरस्य तस्मिन्नयनानले हुते शिरस्स्थितोऽप्येष करोति किं पुरा ॥५६॥ १३४ कुत इति - स्मरस्य मदनस्य प्रेष्यमाज्ञाविधेयं भृत्यमित्यर्थः । तेन तत्कृता- यामपि हिंसायां स्वतः तस्यानपराधित्वं व्यज्यते । विधुं चन्द्रम् । कुतः कस्माद्धेतोः । उपालभे निन्दामि । उपपूर्वादाङ्पूर्वाच्च लभतेर्लट् । चन्द्रनिन्दायां न किञ्चित् कारणम् । तस्य मन्मथप्रेष्यतयैवास्मद्रोहकारित्वं न पुनः स्वत एवेति भावः । अमुमर्थ अन्यत्र दृष्टान्तयति । आग: अपराध: । तत्प्रयुक्त शिक्षापर्यन्तार्थः । दुष्कर्मकारिणि राजादिना प्रयुक्तो दण्ड इत्यर्थः । स तु प्रहर्तुः प्रहारकर्तुः । प्रहार- रूपापकारं प्रति साक्षान्मुख्यकारणीभूत एव प्रयोज्यो न तत्साधनीभूतदण्डा- दाविति भावः । परिघ: परिघायुधः । पुरुषप्रयोज्य: स्वयमस्वतन्त्रः । किं करोतु किं विधत्ताम् । प्रहारनिर्वर्तकं कर्म किं कुर्यादित्यर्थः । परिवाद्यभावेऽपि प्रहरणान्त- रेण प्रहर्तुं शक्यत्वादिति भावः । यद्वा प्रहारकर्तु: आग इति द्वितीयान्तं प्रहर्तृकृतमपराधे विषये प्रयुज्यमानप्रहारविरचनरूपं दोषं परिघः किं कुर्यात् कथं समाधत्ताम् । अतः परिवो न दण्डयस्तद्वदयमपीन्दुर्न निन्द्य इति भावः ॥ ननु भवदुक्तवैपरीत्येन चन्द्र एव मुख्य: प्रहर्ता मदनः पुनः सकृत्प्रेष्य इत्येव किं न स्यादित्याक्षेपं स्वतः चन्द्रस्यासमर्थत्वं कार्यमुखेन दर्शयति । तस्मिन् मदने । हरस्य शिवस्य । नयनानले नेत्राग्नौ । हुते दग्धे सतीत्यर्थः । एषः चन्द्रः । शिरस्स्थितोऽपि अर्थात् शिवस्येत्यर्थः । मदनदहनसाधननयनस विधवर्ती सन्नपीति भावः । किं मदनोज्जीवनसाधनं कीदृशं कर्म । करोति पुरा किमकरोत् । यावत्पुरा निपातयोर्लट् " इति पुराशब्दयोगाल्लट् । तेन स्वीयामृतेन नयनानलद्वितीयस्सर्गः १३५ म्य मदनरक्षणं किं नाकरोदिति भावः । अथवा शिरः स्थितः मूर्धन्येव न पुनरस्मदादीनामिव द्विलक्षयोजनान्तरालवर्ती सः तेन तथा द्रोपि पार्वतीविरहावस्थायां अस्मत्तोप्यत्यन्तातिशयितां बाधां वा किमिति दियेत् । मदनं वा किमिति नोज्जीवयेत् स्वतन्त्रो यदीति भावः । शिरः:स्थितः शिवेन शिरसोपलालित इत्यर्थः । शिवस्यात्यन्ताभ्यन्तरीभूत इति ते । अतः शिवप्रसादं संपाद्य कुतो मदनं नोज्जीवयेदिति भावः । यत एवं ोदतोयमस्वतन्त्रोऽशक्तश्च यथोक्तस्वामिकर्म[कुर्व] नोपालंभार्ह इति समर्थितं [1 अत्र कुत इति प्रहर्तुरिति वाक्यद्वये स्मरचन्द्रयोः प्रहर्तृपरिघयोश्च धत्वनिरपराधत्वयोः सामान्ययोभिन्नपदप्रतिपादितत्वेन प्रतिवस्तूपमाए: । तस्य चार्थस्य हरस्येति वाक्यार्थेन समर्थनात् काव्यलिङ्गम् ॥ ५६ ॥ अथ नवभि: मन्मथोपालम्भमाह मरोऽसि कन्दर्प वियोगिघस्मरो न भीमसेनोज्जनि भीमनामकः । वेयोगिनां दर्पहरञ्च दर्षकोऽस्यमा न दर्श: किमदर्शनाद्विधोः ॥५७॥ ८८ स्मर इति – हे कन्दर्प मदन त्वमिति शेषः । वियोगिनां विरहिणां घस्मरः i: हिंसक इत्यर्थ: । " भक्षको वस्मरोऽमर " इत्यमरः । तादृशस्सन् । स्मर: इति व्यवहर्तव्यः । असि भवसि । "नामैकदेशे नामग्रहणम्" इति व्यवहियसे । नः स्मर इत्येव ते नामेति भावः । अमुमर्थ दृष्टान्तेन साधयति -- भीमसेनः ननामा पाण्डव: । द्वितीय: भीमसेननामक: भीमशब्दप्रतिपाद्यः । नाजनि नेष्ट। काकुः नाजनिष्ट किमजन्येवेत्यर्थः । तथा वियोगिनां विरहिणाम् । दर्पहरः [शकस्सन् । दर्पकश्च दर्पक शब्दप्रतिपाद्यश्च । असि भवसि । न पुनर्पयतीत्यर्थे इति ते नामेति भावः । अमुमर्थ दृष्टान्तेन साधयति — अमा अमावास्या । श्चन्द्रस्य । अदर्शनात् सूर्यमण्डलान्तर्गतत्वेनापरिज्ञानादेवेत्यर्थः । दर्श: तिपाद्यः । नाजनि काका नाजनि कि नाजनिष्ट किमित्यर्थः । अजन्येवेति । न श्यतेस्मिन् समये चन्द्र इति व्युत्पत्त्या वस्तुतश्चन्द्रस्यैवादर्शनादिति भावः । - इति दर्पक इति च नाममात्रमेव तत्र न पुनस्तदर्थानुगुण्येन स्मरणीयत्वं 1 वियुक्त, 2 भीमसेनः किमु. १३६ रुक्मिणीकल्याणे सव्याख्याने दर्पकारित्वं चेति भावः । अत्र स्मरकन्दर्पपदयोरुक्तार्थपरत्वकल्पनेन स्वार्थ- परित्यागात् परिसंख्यालङ्कारः । दृष्टान्तालङ्कारः । दृष्टान्तालङ्कारः । "चेत् बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कृतिः " इति लक्षणात् ॥ १७ ॥ ध्रुवं विषश्रीकशिलीमुखो भवान् बिभर्ति कंतो विषमायुधाभिधाम् । न पञ्चवाणीभरणाद्यदेकदा पतन्ति हा हन्त पर:शतं शराः ॥ ५८ ॥ ध्रुवमिति – हे कन्तो मदन । "कन्तुःकामकुसूलयो: " इति रत्नमाला । भवान् त्वम् । विषस्य गरलस्य श्रीरिव सर्वप्राणिसंमोहकत्वसंपदिव श्रीः येषां ते विषश्रीकाः तादृशाः शिलीमुखा यस्य तादृशस्सन् । विषतुल्यैरिषुभिः विरहिजनान् मोहयन् सन्नित्यर्थः । विषमायुधाभिधां विषस्य गरलस्य मा लक्ष्मीरिख मा येषां तादृशानि आयुधानि बाणा यस्य तादृश इति अभिधां नाम । बिभर्ति धत्से । उक्तविधयैव विषमायुध इति लोकैः व्यवह्रीयसे इत्यर्थः । ध्रुवं निश्चितम् । पञ्चानां बाणानां समाहार: पञ्चबाणी तस्याः भरणात् धारणात् । न पुनरित्यर्थ: । न नबिभर्षीत्यर्थः । पञ्चत्वसंख्यया विषमरूपतया तावत्संख्याक बाणधारणान्निमित्तान्नविषमायुधोऽसीति भावः । अस्मिन्नर्थे हेतुमाह । यद्यस्मा- त्कारणात् । एकदा समसमय एव । तेन पञ्चानामेव पुनः पुनः प्रत्त्यावृत्या न पञ्चत्वसंख्यासमर्थनं संभवति [इति] व्यज्यते । परश्शतं शताधिकसंख्याका: । शरा: बाणा: । पतन्ति निपतन्ति । मयीति भावः । हा हन्त अतिकष्टम् । तत्संस्मरणमपि दु:खायेति भावः । अत्र मन्मथे विषमायुध इति लोकप्रसिद्रव्यवहारं प्रति तद्वाणगतपञ्चत्वसंख्याया निमित्तत्वमपहनुय तद्गतस्य विषतुल्यश्रीमत्त्वस्य हेतुत्वारोपात् अपह्नुति: । सा च निषेधा [त्] समकालिकशताधिकबाण - पतनरूपंहेतूपबृंहितः आरोपांशे च विषोपमश्रीकशिलीमुख इति पदार्थसमर्थित इति सङ्करः ॥ नन्वपह्नवे निषेध्यारोप्ययोः सादृश्यस्यावश्यकत्वेनेह पञ्चायुधत्वविषसमश्रीकार्यत्वयोः साम्याभावान्त्राप्तः । न च विषमायुध इति प्रतिपादकशब्दसाम्यमस्तीति वाच्यम् । अर्थकृतस्यैव सादृश्यस्येह विवक्षितत्वात् । न च श्लेषे शब्दमात्रकृतेऽपि साम्येऽर्थालङ्कारता दृष्टेति वाच्यम् । श्लेषस्य शब्दालङ्कारेष्वेव द्वितीयस्सर्गः १३७ प्राचीनैः परिगणनात्, अर्थालङ्कारतया केषांचिद्गणनं तु क्वचित् शब्दस्यैवार्थ- रूपतया विवक्षायामर्थसाम्यसम्भवानुरोधेनेति चेन्मैवम् । अपह्नवे आरोष्यमाणे निषेध्यसादृश्यस्य चमत्कृतिनिमित्ततया प्रयोगबाहुल्ये विलक्षणे तद्विवक्षाया अभावेन क्वचित्सादृश्याभावेऽप्यपह्नवस्य दृष्टत्वात् अत एव "अपह्नुतिरपहूनुय किञ्चिदन्यार्थसाधनम् " इत्यारोप्यनिषेध्ययोः साम्याविवक्षयैवापह्नवलक्षणमभि- दधता दण्डिना "न पञ्चेषु: स्मरस्तस्य सहस्रं सन्ति पत्रिण: 1 " इत्युदाहृत- मित्यलमतिविस्तरेण ॥ ५८ ॥ अनङ्ग ते पञ्चशराभिधा मुधा विमुञ्चसे यद्विशिखान् परश्शतम् । मधुर्मधुद्वेषिणि मय्युत क्रुधा शरान्नु दत्ते शतशस्तवाधुना ॥ ५९ ॥ अनङ्गेति - - हे अनङ्ग मदन । ते तव । पञ्चशराभिधा पञ्चबाणाख्या । मुधा मिथ्या नाधितार्थेत्यर्थः । अत्र हेतुमाह । यत् यस्मात् । परः शतं शताधिकान् । विशिखान् बाणान् । विमुञ्चसे विक्षिपसि । त्वद्विक्षिप्ताः शताधिकबाणा: संप्रति यतो दृश्यन्ते अतो न पञ्चबाण इति व्यवहारः प्रामाणिक इत्यर्थः ॥ । ननु सकललोकनिरूढः पञ्चबाणव्यवहारः कथं मिथ्या स्यादिल्यतः पक्षान्तरमुल्लिखति । उत आहोस्वित् । मधुर्वसन्तः कर्ता । मधुद्वेषिणि मधुनामकासुरद्विषि । वसन्तद्वेषिणीति श्लेषेण लभ्यते । मयि क्रुधा क्रोधेन । नामस:म्यमात्रसंपन्नस्वद्वेषित्वख्यातिकृतद्वेषेणेत्यर्थः । स्वयमसमर्थोऽपि अनेकशतवाणसंपादनेन साहाय्यकमारचय्य तव त्वन्मुखेन मद्देवनायेति भावः । शतशः अनेकशतसंख्यान् । शरान् बाणान् । दत्ते नु ददाति किमु । अत इदानीं बहवो बाणा दृश्यन्ते । इतः पूर्व पञ्चबाण एवासीरिति पञ्चबाणत्वप्रवादस्य न सर्वात्मना मिथ्यात्वं सांप्रतं पुनः वसन्तसमासादितानेकशतशरनिकरवत्तया कालविशेषविषयतया वा बाधः संकोच इति भावः । अत्र पूर्वार्धे विषयासत्यत्वप्रतिपादकमुधापदेनानङ्गबाणेषु पञ्चत्वसंख्यापह्नवस्य यतः परश्शतं विशिखान्विमुञ्चस इति युक्तिपूर्वकतया हेतुगर्भा कैतवापनुतिः । उत्तरार्धे निरन्तरं शरशतविकिरणनिमित्तकतया संभावितं वसन्तकर्तृ कमदनसंप्रदानकशरशतवितरणं प्रति कृष्णे 1 The printed editions of the Kāvyādarsa read सहस्रं सन्ति पत्रिणाम् । 2 G. धत्ते. 18 रुक्मिणीकल्याणे सव्याख्याने मधुवैरित्वकृतवसन्तक्रोधस्याहेतोर्हेतुत्ववर्णनादसिद्धविषया हेतूत्प्रेक्षा । समुदिते पद्ये तु एकेनानेकधोल्लेखादुक्तालङ्कारोत्थापित: उल्लेखालङ्कारः ॥ ५९ ॥ १३८ पुरगुहा फालविलोचनानले पुरा भवन्तं मनेन्नीकृतम् । सुधाभिरुज्जीवयति स्म किं न्वदः शिरस्स्थितस्त्वत्सुहृदिन्दुपातकी ॥ पुरद्रुहेति - - हे मदन । पुरा प्राक् । सेनापतिमभिलषद्भिरिन्द्रादिभिर्देवैः कुमारोत्पत्तये पार्वतीपरमेश्वरसंघटनार्थ प्रोत्साहितेन भवता भगवति परमेश्वरे बाणगोचरीक्रियमाणे सतीति भावः । पुरगुहा त्रिपुरारिणा । मन्दस्मित- मात्रभस्मीकृतपुरत्रयेणेति भाव: । फालविलोचनानले ललाटनेत्रगतकालानले । इन्धनीकृतं दाह्यतां नीतम् । प्रदीपशलभन्यायेन स्वयमेवाभिनिपात्य भस्मी कृतमिति भावः । भवन्तं त्वाम् । अदः शिरस्स्थितः अमुष्य शिवस्य शीर्षावस्थितः । त्वत्सुहृत् भवन्मित्रम् । इन्दुरूपः पातकी उक्तविधया महापापकृत् । सुधाभि: अमृतैः स्वशरीरसंभृतैरिति भावः । उज्जीवयति स्म किं नु उदजीवयत् किमु । लट्- स्मयोगात् भूतार्थता । अमृताप्लवने मृतस्य भस्मावशेषत्वेऽप्युज्जीवनसंभवादिति भावः । अन्यथा कालाग्निदग्धस्य कथं पुनरुत्थितिरिति भावः । अत्र हरनय- नानलदग्धस्य पुनर्दर्शनानुमितेन चन्द्रकृतत्वेनाव्यवसितमुज्जीवनं प्रति तद्गतस्या- मृतस्य हेतुत्ववर्णनाद्धेतूत्प्रेक्षा । अपुनरुत्थानस्य निश्शेषशत्रुनिषूदासमर्थाभिप्राय गर्भस्यादः शिरस्स्थित इति विशेषणस्य सुहृदिति विशेषणस्य च सन्निवेशात् परिकरपरिकराङ्कुरैः संसृष्टिः ॥ ६० ॥ निशाकरस्त्वत्सचिवो निजामृतैः संमीलयिष्यदृशमूष्मणा न चेत् । अधक्ष्यदद्धा त्रिजगत्प्रभुः पुनर्भवन्तमङ्ग स्मर पान्थघस्मरम् ॥ ६१ ॥ निशाकर इति – अङ्गेल्यामन्त्रणे हे अङ्ग स्मर । अयं त्वत्सचिवः भवतोऽमात्यः चन्द्र इत्यर्थः । निजामृतैः स्वकीयैः सुधाद्रवै: । दृशं नेत्रम् । अर्थात् शिवस्य ललाटनयनमित्यर्थः । ऊष्मणा तापेन औष्ण्येन । न संमीलयिष्यत् चेत् अनिमीलितं नाकरिष्यद्यदि । प्रशमितोष्णभावन्नातनिष्यद्यदीत्यर्थः । अत एव स्वीया1 G. किं नुतः द्वितीयस्सर्गः १३९ मृतैर्हगूष्माणं निर्वापितवानिति भावः । तति शेषः । तस्मिन् पक्षे त्रयाणां जगतां प्रभुनेंता । जगतामखिलापदपनयनेन रक्षक इत्यर्थः । अर्थात् परमेश्वरः । पान्थानां विरहिणां घस्मरं भक्षकं विरहि विहिंसकमित्यर्थः । जगदहितकारितया जगन्नेत्रा निग्राह्यमिति भावः । भवन्तं त्वाम् । पुनः अनन्तरमपि । पुनरुज्जीवना- नन्तरमपीत्यर्थः । अधक्ष्यत् दग्धमेवाकरिष्यत् । अद्धा निश्चितम् । जगन्नेतुर्भगवतः जगदानुकूल्याय जगद्धिंसकस्य सकृदग्धस्यापि पुनरुज्जीवितस्य तव पुनरपि पूर्ववदेव दहनं यतो नाकरोदतोऽस्य नेत्राग्निरेव त्वत्सुहृद्भूतेन चन्द्रेण स्वीया - मृतर्निर्वापित एवेति निश्चीयत इति भावः । अत्र अद्य यदि हरनेत्राग्निश्शमितो न स्यात्तदा मदनः पुनरदग्धो न स्यात् दग्ध एव स्याद्यतो न दग्धः ततोऽग्निः शमित एवेति मदनदाहस्य परिदृश्यमानस्यान्यथानुपपत्त्या तदुपपत्त्यर्थं शिव- शिरोगतं मनसा विकृतं स्वीयामृतैर्हरनयनोष्णनिर्वापणं परिकीर्त्यत इत्यर्था पत्तिरलङ्कारः । तत्रोपशमस्य मदनसचिवीभूतचन्द्रामृतसेचनहेतुकतया संभाव- नायुपकरोतीति सङ्करः । परिकरपरिकराङ्कुराभ्यां संसृष्टिः ॥ ६१ ॥ द्वयोः समा वां सुमनोवरेषुता तथा सुपर्वाश्रयधन्वधारिता । 2 तथापि दग्योऽसि दृशा हरेण यत्तदेतदध्वन्यवधोदितं फलम् ॥६२॥ द्वयोरिति — द्वयोः उभयोः अर्थिप्रत्यर्थिभूतयोरित्यर्थः । वां युवयोः शिवस्य तव चेत्यर्थ: । सुमनोवरेषुता सुमनसां देवानां वरः श्रेष्ठः विष्णुरित्यर्थः । "अग्नि देवानामवमो विष्णुः परम:" इति श्रुतेः । स एवेषुर्बाणो यस्य, अन्यत्र सुमनसां कुसुमानां वराणि श्रेष्ठभूतानि अरविन्दादीनि इषवो यस्य तस्य भावस्तत्ता । तथा तद्वत् । सुपर्वणां देवानां आश्रयो मेरुः अन्यत्र शोभनपर्वणां खण्डसन्धीनां आश्रयः पुण्ड्रेक्षुः स एव धन्वा धनुः धरति बिभर्तीति तादृशः तस्य भावस्तत्ता । त्रिपुरसंहारावसरे मेरोश्चापत्वस्य हरेर्बाणत्वस्य शिवे, तथा इक्षोः कोदण्डत्वस्य कुसुमानां बाणत्वस्य च मदने, प्रसिद्धत्वादिति भावः । समा तुल्या । धनुर्बाणयोरेकरूपत्वमुभयोरिति भावः । तथापि शस्त्रसाम्ये सत्यपीत्यर्थः । हरेण शिवेन त्वत्सदृशेनैवेत्यर्थ: । दृशा क्रूरदृष्टिपातमात्रेणेत्यर्थः । दग्धोऽसि 2 G. अथापि 1 G. कथा. १४० रुक्मिणीकल्याणे सव्याख्याने भस्मीकृतोऽसि, न पुनः पराभूतो व्यथितः पलायितो जीवग्राहं गृहीतो वा, इति यत् तत्सदृशादेवेशविपदापतनरूपं महदन्तरमजनि तदित्यर्थः । अध्वन्यानां विरहिणां पथिकानां सार्थवाहिनामित्यर्थः । वधेन हिंसया उदितं उत्पन्नम् । फलं प्रयोजनम् । सदृशयोरेव द्वयोरेकस्यैकेनैवं परिभवे कारणविचारे सति "धर्मो जयति नाधर्म: " इति न्यायेन अधर्मस्यैव कारणत्वे निश्चिते परिभवेऽपि महतोऽन्तरस्य सत्वेन महता स्वधर्मेण कारणेन भवितव्यमिति निरपराधपथिकव्यथातिशयितस्या- धर्मस्याभावेन भवत्कृत: पथिकवध एव तन्निमित्तभूत इति निश्चीयत इति भावः । अत्र हरमदनयोः तुल्यायुधत्वेऽपि हरकृतस्य मदनपराभवस्य कारणजिज्ञासायां मदनकृताध्वन्यवधरूपाधर्मस्य हेतुत्वसंभावना हेतूत्प्रेक्षा । न च तदेतत्फलमिति फलस्यैकेनैव निर्देशात् अध्वन्यवधं प्रति हरकृतमदनदाहस्य फलत्वसंभावना- फलोत्प्रेक्षैव किं न स्यादिति वाच्यम् । प्रकृताप्रकृतयो: संभवतो: प्रकृतस्यैवो- त्प्रेक्षाविषयत्वस्य तथा सिद्धासिद्धयोः प्रतिपन्नपरिकल्प्ययोः परिकल्प्यस्यैवोत्प्रेक्षा- विषयत्वस्य च सर्वालङ्कारिकसमयविषयतया प्रकृतत्वेन परिकल्प्यत्वेन चान्व न्यवधस्यैव प्रकृते उत्प्रेक्षागोचरत्वमित्यास्ताम् ॥ ६२ ॥ शिलीमुखैर्निर्भर सौरभोर्मिलैस्त्वमात्तगन्यामपि पान्थसन्ततिम् । प्रसूनबाण प्रसभं नयस्यहो कथं नु बामोदकथानभिज्ञताम् ॥ ६३ ॥ शिलीमुखैरिति - त्वं भवान् । निर्भरैः निरन्तरै: पूर्णैरित्यर्थ: । सौरमै : परिमलै: ऊर्मिलैः तरङ्गितैः अत्यन्तसुरभिलैरित्यर्थः । शिलीमुखैः सायकैः कुसुममयै- रित्यर्थ: । प्रसभं बलात् सत्वरं च । आत्तगन्धां अभिभूतां प्राप्तपरिमलां च । पान्थ- सन्तति विरहिसमूहं पथिकबृन्दं च । आमोदस्य प्रमोदस्य परिमलस्य च कथायाः वृत्तान्तस्य अनभिज्ञतां अज्ञातृत्वम् । सुखप्रसक्तिपरिवर्जितत्वं निरन्तरविरहव्यथि- तत्वमित्यर्थः । अन्यत्र परिमलप्रसक्तिपरिहीनत्वमित्यर्थः । कथं नु वा किमिति वा । नयसि प्रापयसि । प्राप्तपरिमलानां परिमलकथानभिज्ञताप्रापणं परस्पर विरुद्धतया दुर्घटं कथं कृतवानसीति भावः । अहो अत्र भ्रमरद्वारा कुसुमेभ्यः प्राप्त परिमलानां मार्गणानां परिमलकथानभिज्ञताप्रापणरूपविरोधस्य बाणै: परिभूतानां विरहिणां वृत्तान्ताभावप्रापणार्थकतया आभासीकरणाद्विरोधाभासालङ्कारः ॥ ६३ ॥ 1 G. न. द्वितीयस्सर्गः मदान्धवृत्तिर्मधुशीलनाद्भवान्मनो विधत्ते रतिलालसं सदा । सुगन्धिधन्वन् सुमनोगणैर्गुणस्तथापि चित्रं तव 'लालयतेतराम् ॥ १४१ मदान्धेति–सुगन्धि शोभनगन्धवत् कुसुममित्यर्थः धन्व धनुर्यस्य तस्य सम्बुद्धिः हे सुगन्धिधन्वन् । "पुष्पधन्वा रतिपति: " इत्यमरः । हे मदन भवान् त्वम् । मधुना वसन्तेन सह शीलनात् संसर्गात् । मदेन गर्वेण सहायसंपत्तिकृतेनेत्यर्थः । अन्धा कृत्याकृत्यविवेक विकलेत्यर्थः, वृत्तिर्व्यापारो यस्य तादृशः सन् । अन्यत्र मधुनः मद्यस्य शीलनात् परिचयात् पानादित्यर्थः । मदेन मदनीयमद्यसेवनजनित सर्वेन्द्रिय पारवश्येन अन्धा वृत्तिर्यस्येत्यर्थः । मनः चित्तम् । सदा सन्ततं कालविवक्षामन्तरेणे यर्थ: । रत्यां सुरतव्यापारे केलीना लालसं लोलं तदेकायत्तम् । विधत्ते कुरुषे । भवच्छब्दयोगात् प्रथमपुरुष: । तथापि एवं त्वयि दुश्शीले सत्यपीत्यर्थः । [लाल्यतेतराम् ] संसृज्यतेतराम् । बाणानां गुणेषु मधुलिहां कुसुमेषु च संश्लेषणावश्यंभावादिति भावः । अन्यत्र तव ते । गुणः मौर्वी मद्यसेवित्वादिश्च । सुमनोगणैः पुष्पसंहतिभि: मदनबाणीभूतैरित्यर्थः । अन्यत्र देवसंधैर्विद्वद्वृन्दैर्वा । लालयतेतरां विशेषात् प्रशस्यते । चित्रं दुर्वृत्तस्य गुणः सुमनस्तूयमानो भवतीति महदिदमाश्चर्यमित्यर्थः । अत्र सुमनोभिः मद्यपायि गुणोपलालनरूपविरोधस्य कुसुमबाणानां मधुकरमौर्वीसन्धानार्थकतया आभासी करणात् श्लेषमूलो विरोधाभासालङ्कारः ॥ ६४ ॥ शिलीमुखस्ते निशितान्ततां 'दहिवापि इत्ते स्पर तान्ततां कथम् । कथं तथासावहरार्तिदस्स्वतो निशासु चार्ति नितरां ददाति नः ॥ शिलीमुख इति – हे स्मर मदन । ते तव । शिलीमुखो बाणः । निशितान्तत तीक्ष्णाग्रताम् । अन्यत्र निशि रात्रौ तान्ततां क्लान्तताम् । दवत् बिभ्रत् सन् । दिवापि दिवसेऽपि । 'दिवा स्वर्गेऽह्नि चाव्ययम्" इति शब्दार्णवे । तान्तत क्लान्तत्वम् । कथं दत्ते ददाति । यस्मिन् समये यद्वस्तु यस्य वशेऽस्ति तत् तस्य 1 G. लभ्यतेतराम्. 3 G. दधाति 2 G. दहिया विधत्ते. १४२ रुक्मिणीकल्याणे सव्याख्याने दानार्हमिति निश्चिते रात्रौ तान्तता धारणोक्त्यैव दिवातान्तत्वाख्यवस्तु- विकलस्य दिवा तत्प्रदानं कथं संभवेदिति भावः । अन्यत्र अस्मदादि- विरहिजनेभ्यो दिवापि तान्तताप्रदानं पुनः प्रत्यक्षसिद्धमपलपितुमशक्यमिति भावः । तथा तद्वत् । स्वतः स्वभावात् । हराय शिवाय आर्ति पीडां ददातीति हरार्तिदः स न भवतीत्यहरार्तिदः । परमेश्वरव्यधने परं असमर्थ इत्यर्थः । अन्यत्र अह्नि दिवसे आतिं ददातीति तादृशस्सन् । असौ निशासु च रात्रिष्वपि । नः अस्मभ्यम् । नितरां अतिशयितामित्यर्थः । आर्ति पीडाम् । कथं ददाति । दिवसे आर्तिप्रदातृत्वप्रसिद्धे रात्रावार्तिप्रदातृत्वाभावे निश्चिते तस्य रात्रावार्तिप्रदानं विरुद्धमित्यर्थः । दिवारात्र्योरार्तिवैषम्येण सन्ततं पीडयसीति भावः । तेन रात्रिमात्रार्तिकारिणश्चन्द्रादप्यतिक्रूरत्वं मदनस्योक्तं भवति । अत्र रात्रि- तान्तत्ववतो दिवा तद्वितरणरूपविरोधस्य तीक्ष्णाग्रत्वार्थेन अह्नि पीडा- प्रदस्य रात्रौ तत्प्रदानविरोधस्य शिवशक्तिप्रदानार्थेन चाभासीकरणात् विरोधा- भासालङ्कारः ॥ ६५ ॥ अथ विरहिजनव्यथने मलयपवनस्य प्राधान्यमुद्भाव्य तन्निन्द्रामवतार- यति- 'स्मरोज्यमास्तामयमेव केवलं गया विनिन्यो 'मरुदेव केवलम् । निदाघतस्तत्र निलीनतां गते भवत्यसौ भङ्गुरविक्रमो न किम् ॥ स्मर इति – अयं एवमस्माभिरुपालभ्यमान इत्यर्थः । स्मर: मदनः । आस्तां तिष्ठतु । प्राधान्येन न निन्दनीय : किन्तु किञ्चिदुपेक्ष्य एवेत्यर्थः । उग्रं क्रूरं विरहिजनमरण।न्तव्यथासंपादनं कर्म व्यापारो यस्य तादृशः । अयं मरुदेव मलयपवन एव । केवलं अत्यन्तं प्राधान्येन वा । यद्वा अयं मरुदेव केवलं अयं पवन एक एव । मया विनिन्द्यः दूष्य: । अत्र हेतुमाह - तत्र सांप्रतं निन्द्यतया विद्वेषि मलयपवने । निदावत: ग्रीष्मात् । तात्कालिकतापौत्कट्यादित्यर्थः । निलीनतां अप्रकाशताम् । न तु सर्वात्मना प्रणष्टताम् । गते प्राप्ते सति । विरहिसन्तापमुख्यसाधनीभूतस्य पवनस्य साहित्याभावादिन्यर्थः । असौ मदनः । भगुर : 1 G. स्मरोऽयमास्तामिदमौपवायकम्. 2 G. मदुग्रकर्मा. द्वितीयस्सर्ग: १४३ शथिल: आज्ञाविधेयेष्वपि युक्तवियुक्तयुवलोकेषु कुण्ठितप्रसार इति भावः । क्रमः पराक्रमो यस्य तादृशः । भवति न किं भवत्येवेत्यर्थः । ग्रीष्मे मुक्तयोरेवाङ्गसङ्गभङ्गेन सङ्गमेच्छानुत्पादेन विरहिणामपि तत्र विशेष- यथाभावादिति भावः । अत: पवनसाङ्गत्ये मदनस्याज्ञाप्रसरस्तदभावे दभाव इत्यन्वयव्यतिरेकाभ्यां पवनस्यैव विरहिव्यथानिमित्ततया अयमेव मुख्यतया निन्द्य इति भावः । अत्र पवननिन्दाया: प्रतिज्ञाताया: निदाघत त्युत्तरवाक्यार्थेन समर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ ६६ ॥ अथ षड्भि: पवनमेवोपालभते- विदेहकन्याविरहार्तिविह्वलीभवत्ककुस्थस्थपतिप्रमोदनः । प्रभञ्जनायुग्जनताविभञ्जनात्वदाञ्जनेयो जनिमासदत्कथम् ॥ विदेहेति – हे प्रभञ्जन प्रकर्षेण भञ्जयति खण्डयति विरहिजनानिति नादृशस्तस्य सम्बुद्धिः विरहिविहिंसन वायो । विदेहकन्याया: सीतायाः विरहार्त्या वैयोगज्वरेण विह्वलीभवन्तं व्याकुलतां प्राप्तवन्तं ककुस्थस्थपति ककुस्थ- कुलसार्वभौमं रामं प्रमोदयति आनन्दयति सीतावृत्तान्तावगमनादिना वेनोदयतीति तादृशः । आञ्जनेयः अञ्जनानन्दनः । वायुसुतत्वे अविवादस्फोरणाय अञ्जनासुतत्वोक्तिः । अयुग्जनतां विरहिजनसंहति विशेषेण भञ्जयतीति तादृ- ज्ञात् । त्वत् भवतः । जनि उत्पत्तिम् । कथमासद त्किमित्यभजत् । आपूर्वकात् कात् "पद्ल विशरणगत्यवसादनेषु " इति धातोट् । कारणगुण- जन्यत्वात् कार्यगुणस्य कथं विरहिजनमहोपकारिणो हनूमतो विरहिप्राणापहा- रेणस्त्वत्त: उत्पत्तिरत्यन्तविरुद्धेति भावः । विरुद्धकार्योत्पत्त्या विषमालङ्कारः ॥ ८८ " अवैगि मन्दानिल चन्द्रनाचलो भवत्प्रसूर्भाग्यविपर्ययेण नः । पितामहमीतिमता हनूमता निपातितस्सेतुकृते न नीरौ ॥ ६८ ॥ अवैमीति – हे मन्दानिल मलयपवन । भवत्प्रसू: त्वदुत्पादहेतुः । चन्दनाचलः मलयशैलः । मृदुगते : दक्षिणपवनस्य मलयादुत्पत्तेः सर्वानु 1 G. पितामहप्रीतिकृता. रुक्मिणीकल्याणे सव्याख्याने भवसिद्धत्वादिति भावः । नः अस्माकम् । मादृशानां विरहिणामिति भावः । भाग्यविपर्ययेण सुकृतव्यत्ययेन । ईदृशदुःखानुभवहेतुभूतपापसञ्चयेनेति भावः । पितामहे पितुःपितरि । वायोरुत्पादके मलयाचले इत्यर्थः । " पितामहः पितृपिता " इत्यमरः । प्रीतिमता विश्वासजुषा । हनूमता आञ्जनेयेन । सेतुकृते सेतुरचनाय । नीरधौ सागरे । न निपातितः न प्रक्षिप्तः । इतीति शेषः । एवं अवैमि जाने । सागरात् बहुव्यवहितानामितोऽपि महतां शैलांनां सेतु- करणायोत्पाटनेऽपि सन्निहितस्यास्य सुलभोत्पाटनस्यापि मलयस्यानुत्पाटनं पितामहप्रीतिकृतमेवेति संभावयामीति भावः । अत्र मलयानुद्भरणं प्रति विरहि- जनदौर्भाग्यनिमित्तकतया संभाव्यमाना पितामहत्वकृता प्रीतिर्हेतुत्वेन संभावितेति असिद्धविषया हेतूत्प्रेक्षा ॥ ६८ ॥ १४४ परास्तमेरूस्थिरतो भवान् पुरा कुतोऽद्य मेऽरुस्स्थिरताकृतोद्यमः । समीरणानक्षिगतः सदा नृणां गतोऽधुना मेऽक्षिगतत्वमाः कथम् ॥ परास्तेति — हे समीरण वायो । पुरा पूर्वम् । तवादिशेषेण बलाबलविषयविवादावसरे । परास्ता निरस्ता मेरो: सुमेरो: स्थिरता दाढयें येन तादृशः । मेरोरुत्पाटयिता दूरविक्षेप्ता चेत्यर्थः । अत्रादिशेषपवनयोः परस्परबलविप्रति पत्तौ शेषे फणासहस्त्रेण मेरुशिखर सहस्रमवष्टभ्याखिलेन भोगेन मेरुं संवेष्टय स्थिते शेषोत्सारणकौतुकिना बलवता वातेन मेरावनुच्चालिते शेषोत्सादनमशक्यंमन्वानेन एकैकशो मेरुशिखराण्युत्पाठ्य दूरे पंर्यस्तानि ततो जगदुत्सादशङ्किभि: देवैः उपागम्य शमित: कलह इति कथात्रानुसन्धेया । तादृशो भवान् त्वम् । अद्य सांप्रतम् । मे इति पदच्छेद: । मे मम । अरुष: व्रणस्य । "व्रणोऽस्त्रियामीर्ममरु: " इत्यमरः । स्थिरतायां स्थैर्ये अविनाशे असकृत् व्रणोत्पादने इत्यर्थ: । कृतो विहित उद्यम: प्रयत्नो येन तादृशः । विरहिसंपीडनैकसन्नद्धः इत्यर्थः । अन्यत्र मेरुः स्थिरतायां स्थैर्यकरणे विषये कृतोद्यम: मुख्यप्रवृत्तः इत्यर्थः । तथा सदा सर्वदा । नृणां मानवानाम् । अनक्षिगत: अक्षिगतः दृष्टिविषयो न भवतीति तादृशः अदृश्य इत्यर्थ: । तादृशस्सन् । अधुना सांप्रतम् । मे मम । अक्षिगतत्वं दृष्टिगोचरत्वम् । कथं गतः किमिति प्राप्तः । आः महदिदमाश्चर्यम् । द्वितीयस्सर्गः १४५ "> अदृश्यस्य दृश्यत्वमित्यर्थः । अन्यत्र मे मम अक्षिगतत्वं द्वेष्यत्वम् । गतः प्राप्तः । " द्वेष्ये त्वक्षिगतो वध्यः इत्यमरः । प्राणिनामदृष्टिगोचर एव सन् महामायावीव विरहिणो बाधसे इति भावः । अत्र पूर्वार्धे पर्यस्तमेरुस्थिरत्वस्य तत्करणोद्यमरूप- विरोधस्य मे अरुरिति पदभङ्गेन व्रणकरणोद्यमरूपार्थपरतया उत्तरार्धेऽदृष्टिगोचर- स्य दृष्टिगोचरत्वमिति विरोधस्य द्वेष्यत्वरूपार्थपरतया चाभासीकरणाद्विरोधा- भासालङ्कारः ॥ ६९ ॥ अनक्षिलक्ष्यो हरिणाश्व वाधसे वियोगिनो विक्रमिणां न स क्रमः । पथि त्वमक्ष्णः पतितो यदि क्षणं तदीक्षणोल्कातरलीकृतो भवेः ॥ । अनक्षीति -- हे हरिणाश्व मृगवाहन वायो । त्वं भवान् । अनक्षिलक्ष्यः अदृष्टिगोचरस्सन्। वियोगिनः विरहिजनान् । बाधसे बाणैर्विध्यसीत्यर्थः । सः स्वयं तिरोधाय प्रतिपक्षवेधनरूपोऽर्थः । विक्रमिणां शूराणाम् । न क्रमः क्रमो न भवति न्यायमार्गो न भवति । प्रतिपक्षिण : प्रतिप्रहारावकाशाभावे युद्धस्याधर्मत्वात् । प्रतिप्रहार भीरूणामेव तिरोधानप्रतीक्षणात भीरुत्वापवादहेतुतया शूरत्वप्रख्याति- भाजामत्यन्तगर्त्योऽयमित्यर्थः । सर्वथा शूरो न भवसीति भावः । तदेव विवृणोति । त्वमित्यनुषज्यते । क्षणं क्षणकालम् । अक्ष्ण: नयनस्य, अर्थात् परिपन्थीभूतानां वियोगिना मित्यर्थः । पथि मार्गे । पतितो यदि गतश्चेत् । तेषां विरहिणामीक्षणान्येव दृष्टय एव उल्का : अङ्गारखण्डा: परमशत्रुगोचरी- करणेन खेदक्रोधारुणा इति भावः । ताभि: कलुषीकृतः व्याकुलीकृतः । भवे: स्या: । क्षणमात्रमपि विरहिदृग्गोचरश्चेत् सद्य एवं विरहिजननयनानलज्वाला- प्रदग्धो भवेरिति भावः । अत्रादृश्यतया वेधनस्य शूराननुरूपत्ववर्णनाद्विषमा- लङ्कारः । तिरोभूय विरहिव्यथनं प्रति विरहिजनवीक्षणोल्कापातस्य हेतुत्वप्रतीत्या हेतूत्प्रेक्षा व्यङ्गया ॥ ७० ॥ वियोगिनां मारुत वीक्षणोल्कया विपत्तिशङ्की निजवाहनस्य ते । अनक्षिलक्ष्यत्वकथोपदेशने स्मरो बताचार्यक्रमाचचार किम् ॥ ७९ ॥ 19 रुक्मिणीकल्याणे सव्याख्याने वियोगिनामिति --- हे मारुत पवन । स्मर: मदनः । वियोगिनां विरहिणाम् । वीक्षणोल्कया दृष्टिज्वालया । निजवाहनस्य स्वीययानभूतस्य । ते तव । वायोर्मदन- वाहत्वादिति भावः । विपत्ति विनाशं शङ्कते संभावयतीति तादृशस्सन् । विरहिणामयं दृष्टिगोचरश्चेत् सद्य एव दग्धो भवेदिति विचिन्त्येति भावः । अनक्षिलक्ष्यत्वस्य अदृष्टिगोचरत्वस्य कथाया वृत्तस्य तिरस्करिणीमन्त्रस्य उपदे- शने अतिसर्जने विषये। आचार्यकं उपदेष्टृताम् । आचचार किं अन्वतिष्ठत्किमु । आङ्पूर्वाच्चरतेर्लिंट् । अत्र मदनस्य स्वयमदृश्यत्वेन निमित्तेन वाहनत्वकृतप्रेमाधी- नतया मदनकृतादृश्यत्वप्रापकमन्त्रोपदेशं प्रति मदनकृतत्वेन संम्भावितायाः विरहिजनवीक्षणोल्काप्रदाहसंभावनाया अहेतोर्हेतुत्ववर्णनादसिद्धविषया हेतू- त्प्रेक्षा ॥ ७९ ॥ १४६ 'स्मरानलादश्रुजलोद्यान्नृणां हुताशनादाप इति प्रथा यथा । स्मरानलोत्पादनतः समीर ते हुताशनोत्पादकताकथा तथा ॥ ७२ ॥ स्मरेति – हे समीर वायो । यथा यद्वत् । स्मर एव मदन एव अनलोऽग्निः तस्मात् । नृणां विरहिजनानाम् । अश्रुजलस्य शोकबाष्पस्य उदयादुत्पत्तेर्निमित्तात् । हुताशनात् अग्नेः सकाशात् । आप : उदकानि । संभूतानीति शेषः । इति एवंरूपा । प्रथा प्रसिद्धिः । " अग्नेरापः" इति श्रुतिमूलेति भावः । तथा तद्वदेव । स्मरानलस्य मदनरूपाग्नेः उत्पादनत: जननात् हेतोः । ते तव । हुताशनस्य अग्नेः उत्पादकता- या: उत्पत्तिकारित्वस्य कथा प्रसिद्धिश्चेत्यर्थः । इति मन्य इति भावः । अत्रत्यादिसिद्धां अग्निसकाशात् सलिलोत्पत्तिप्रसिद्धि प्रति च मलयानिलाद्विरहिशोकबाष्पोत्पत्तेः तथा "वायोरग्निः" इति श्रुतिसिद्धां वायोरग्निरूप्रभूतोत्पत्तिप्रसिद्धिं प्रति मदनाग्नि- जनकत्वस्य च हेतुत्वसंभावना हेतूत्प्रेक्षा । मदनस्याग्नित्वरूपणरूपरूपकानु- प्राणितेति सङ्करः । इत्थमुद्भावितस्य अर्थद्वयस्य विरहिजनविहिंसाफलकत्वादि- धर्मसाम्येनौपम्यवर्णनादुपमालङ्कारः प्राधान्येन प्रतीयते ॥ ७२ ॥ 1 G. स्मरानि. 2 G. हुताशनोत्पादनता. द्वितीयस्सर्ग: अतनुशराय विद्धवपुषेत्य विदर्भभुवं सुखमनुभूयतेऽद्य हरिणाग्रसरेण चिरम् । इति स निशम्य केलिवनपालिवधूवचना- न्यभजदमन्दमन्तरचिरेण हरिः प्रमदम् ॥ ७३ ॥ इति श्रीदन्तिद्योतिदिवाप्रदीपांङ्कसत्यमङ्गलरत्नखेटश्रीनिवासदीक्षिततनयस्य कामाक्षीगर्भसंभवस्य श्रीमदर्धनारीश्वरदीक्षितगुरुचरण सहजतालब्धविद्यावैशद्यस्य श्रीराजचूडामणि- दीक्षितस्य कृतिषु रुक्मिणीकल्याण- नाम्नि काव्ये द्वितीयः सर्ग: ॥ अतन्विति – सः यः पूर्वोक्तविधया विरहपर्याकुलतया दुरन्तचिन्तासन्तानसन्तापितान्तरङ्गो बभूव तादृशः । हरि: कृष्ण: । अतनुभिः अनल्पैः शराणां दर्भाणाम: विद्रं दलितं वपुः गात्रं यस्य तादृशेनापि । छिन्नाग्रशरकाण्डविक्षतगात्रेणेत्यर्थः । तेन एतावन्तं अनेहसं दर्भाङ्कुरानुत्पत्तिर्व्यज्यते । अन्यत्र अतनो: मदनस्य शरा: बाणा: बाणश्रेष्ठैर्वा विद्धवपुषा विक्षतशरीरेणापि । एतावत् समयं विरहविहलेनापीत्यर्थ: । हरिणाग्रसरेण सारङ्गसत्तमेन । अन्यत्र अग्रसरेण सर्वोत्तमेन हरिणा कृष्णेन । अद्य सांप्रतं शरसञ्चयसंजननानन्तरम् । अन्यत्र रुक्मिणीप्रापकसामग्रीसंपत्तौ सत्याम् । विशिष्टाः भूयांसः स्वाद्या वा दर्भा: शरा: यस्यां सा विदर्भा तादृशीं भुवं प्रदेशम् । अन्यत्र विदर्भदेशं विदर्भात् विदर्भदेशाधिपतेः भीष्मकात् भवतीति तादृशीं रुक्मिणीं वा । एत्य प्राप्य । चिरं बहुकालम् । सुखं सौख्यं आनन्दम् । अनुभूयते सांप्रतमनुभुज्यते इत्यर्थः । हरिपक्षे "वर्तमानसामीप्ये वर्तमानवद्वा" इति सन्निहितत्वेन लट्प्रयोगः । इति एवंरूपाणि । केलिवनपालिनीनां उद्यानपालिकानां वधूनां योषितां वचनानि हरिणोद्देशेन परस्परोदीरितानि । शब्दश्लेषया रुक्मिणीविरहार्तस्य स्वस्योदर्कश्रेयः प्राप्तावुपश्रुतिविधया सूचकानीत्यर्थः । निशम्य श्रुत्वा । अचिरेण अनुपदमेव । अमन्दं अतिशयितम् । अन्तःप्रमदं हृदयानन्दम् । अभजत् प्रपेदे । शुभोदर्करूपोपश्रुतिमहिम्ना हस्तप्राप्तामेव रुक्मिणीं मत्वा मुमुद इति भावः । अत्रोद्यानपालिकानां रुक्मिणीकल्याणे सव्याख्याने १४८ प्रस्तुतहरिणपरैरेव विशेषणविशेष्यवाचकैरप्रस्तुतकृष्णवृत्तस्यापि प्रतीत्या प्रकृता- प्रकृतश्लेषालङ्कारः । अत्र बहुषु पुस्तकेषु अग्रसरेण न किमिति पाठो दृश्यते । तदा न किं सुखमनुभूयते अनुभूयत एव । अतो बलवदुःखितस्यापि क्वचित् काल- विशेषे सुखमप्यनुभूयेतैवेत्यर्थे मृग एव दृष्टान्तीकृतः । कामिनीवचनेनेति तदेव हरेरुपश्रुतिरूपतया रुक्मिणीप्रात्या वर्तमानविरहार्तेरनुपद निवृत्तिद्योतकमिति मन्तव्यम् । अनेनैव कविना काव्यदर्पणे अमुमेव पद्यं श्लेषालङ्कारे उदाहृतवता चिरमिति पठित्वा तथैव विवृतत्वात् तादृश एव पाठ: प्रथमलिखित इति मन्तव्यम् । नत्कूटकं नाम वृत्तम् । " हयदशभिर्नजौ भजजलागिति नत्कूटकम् " इति लक्षणात् ॥ ७३ ॥ इति श्रीविश्वामित्रकुलकलशपारावार का सुधाकर श्रीबालचन्द्रार्यतातचरणकरुणापरीणाहसमासादितविविधविद्याविलासेन यज्ञवेदेश्वरेण विरचितायां रुक्मिणीकल्याणाख्यसरसमहाकाव्यव्याख्यायां मौक्तिकमालिकाख्यायां द्वितीयस्सर्गस्संपूर्णः ॥ पद्यम् अजायतास्मादयम् अणोरणीयानिति अतनुशराग्रविद्ध● . अथ स्मरोद्दीपन- . अधो गुणानाकलयन् अधो विसर्पन्मणिअनन्तरं सन्तत अध्यास्य तञ्जानगरीम् अनक्षिलक्ष्यो हरिणाश्वअनङ्ग ते पञ्च ♥ · अनन्तशाखागम-. अनर्घजङ्घाधिगतिम् अनारतं हन्त निनिन्द अन्तः स्फुरद्भिः परिखासु . अमुष्य पझं किल अमुष्य मन्दं चलितेऽपि अवाप्य काञ्चीस्थलअवैमि मन्दानिल असावरिश्रेणिअस्ति क्षितेराभरणम् अहो भवानन्तर20 श्लोकानुक्रमणिका • .. पुटसंख्या । पद्यम् ४५ आरामसीमासु ११४ आलङ्कमाशङ्करधाम १४७ आसीदशेषाहित: ९२ आस्वाद्य यस्मिन् ३४ उत्तालशब्दोचित-. ७३ । उदञ्चितोच्चावचराग. ५६ । उदूढरोमालि१४५ उन्मीलयेदुक्तिभरम् १३७ । उपान्तवल्लीभवनोदरेषु १२६ उपेत्य रोमालिशरा१९ । कदाचिदेकान्तकृतादरोऽसौ. १०९ कान्तामणीनां नवकर्णिकारा: ११० कालीमुखोद्यद्घनसार६९ कुचस्थलात्कुङ्कुमपङ्क९८ कुतो विरोधं कुरुषे. ११८ कुतः स्मरप्रेष्यम्. १०८ कुरण्डशाखीकुटिलेक्षणानाम्. १४३ कोकारिरेखामणि। क्षुण्णेऽपि साहित्यपथे ११३ ५६ क्षेमेन्द्रनाम्ने कविपुङ्गवाय १२८ । गाधेयवंशाम्बुधि- . पुटसंख्या 20 ७४ ४७ ४३ ८८ १८ २० १०५ १६ १०६ ७८ ८७ २१ १०६ १३१ १३४ ८५ ६७ ४२ २५ * १५० पद्यम् घनाघनस्तत्कबरीभरघनावलीय क्षणम् .. चिदम्बरे चित्परिणामचिराय चिन्तोपधिदूतिका जगत्प्रभोरेष जडाशयानां हृदयम् जनार्दनो निर्दय- . जयाय भूयात् जल्पामि कौतूहलतो तत्तादृशामोद तदग्रहारैकतलम् तदाशयो लोलदृशस्ततोतदा हृदाकाशपथा. तदुक्तिनि:श्वासतामावसन् वासबतुषानलत्रान्तिक रैः त्रिविक्रमस्यैकमधो दिने दिने दीनदूरादहो दोहल; . ● दोषोन्मुखा दूरत एव द्वयोः समा वाम् धराधरं यः स्त्रकरोदरे ध्रुवं विषश्रीक6 > ध्वजाग्रभिन्नध्वन्यध्वनीनो दशरूपको च्चैः नतभ्रुवोऽस्या नमो महिम्ने नटते निकष्य मेधानिकषोपलेषु ● . लोकानुक्रमणिका । पद्यम् ९५ । नितम्बचक्रे निरवद्य१२३ । नितम्बिनीतुङ्ग५० निरन्तरध्यातनितम्बिनी९४ निरस्तचक्रप्रणयो-. १२५ । निरासतारापतिमेष २७ । निलीय पुष्पस्तबको ११५ । निशाकरस्त्वत्सचिवो पुटसंख्या १४ पतीन्वरीतुं प्रथने . ३८ पदेन दिव्यध्वनि-. ७६ पुङ्खानुपुङ्खस्फुर१३० पुरद्रुहाफाल८२ परास्तमेरुस्थिरतो १०२ । पवित्रकीर्तेः प्रथमस्य १०० । पाणौ गृहीत्वा परिवादिनीम् ९७ पाताललोके परिखाजले १०० । पाद्यं पुष्पर सैस्तवार्जुन७०. पुरः स्फुरत्युत्पलिनी४९ पुरा पुरारेरपि यो ८२ प्रत्युप्तमुक्ताफल३५ १३९ १०२ । प्रसूनलूपादनखेन्दु१३६ प्रायः प्रियाल ६२ प्रायो वलारे: परिपन्थि३० । वाणो धुरीण: कविपुङ्गवेषु १०४ । भाति क्षितौ वासर१२५ । भुजप्रतापस्फुरणैः . ३७ । भूषामशेषाम् > प्रवालमुक्ताफलपद्मरागप्रसूनलावीजनपाणिपद्म. . · ● पुटसंख्य १०७ १०५ १०१ १२१ ११२ ८१ १३८ २६ १४४ ३९ ६९ ७१ ९० ७२ १३८ ११७ ११६ ६५ ७६ ८४ ८० ८६ ६६ २४ २९ ५४ ४९ पद्यम् मदान्धवृत्तिर्मधुमनस्विनीनां मदरागतैलेः ● मनोगतामुन्मद- . मनोज्ञमन्दस्मित-. मनोऽभिधानो मधुमन्दाकिनीकल्पितमन्दाकिनीवीचिमरुत्मन्दानिलान्दोलितमञ्जु ● मन्दारपुष्पस्तबकमन्ये मणीतोरण-. मन्ये मरुत्वन्मणिमयूरनामा कविमल्लमहान्ति दानानि . माघाय माघम् मायूरमध्यार्जुनमुधा रुदन्गर्भगृहे . मूर्त्यम्बिकायामजनिष्ट . यत्नं विना यस्य . यदा तदक्षिध्रुवम् . यदाश्रितानां यजने यदृच्छया यत्र यश: पयोभिर्भरितात् यस्य त्रिलोकीमणि● य: स्थाणुना केवलयस्या: समायोजितयो मालतीमाधवयोगरदाग्रसञ्चूर्णित- . रयानुधावद्रविवाजि* ● लोकानुक्रमणिका पुटसंख्या पद्यम् १४१ । राज्ञः प्रसादं विरचय्य ८९ वधूकुचाश्लेष११९ बरं नवोढेव पुराण७५ ।वलद्विषद्वारणदान ९९ वसुन्धरायां वसुधा६३ ६४ । विदर्भपाठीन७९ विदेहकन्याविरहार्ति ८० विघुं तुदंतं किरणैः ६५ विधो सुराहारतया. वामालकावल्लभभावमुद्रा५८ विना मिलिन्दालिगुणानुषंग२५ विनिर्जिता निर्जरराजधानी. ४८ । वियधुनौ यत्र २२ । वियोगधर्मोशु५० । वियोगविश्राणित१४ । वियोगसन्तापभरा५२ वियोगिनां मारुत४४ विरिञ्चिकान्ताकरपद्म९७ विवेकराकाविधु- . ५२ विशामधीशस्य वियोग८६ । विशृङ्खलानां विततिः ४६ वृषाकपायीप्रणयागसि . शय्यारसालडकृति१५१ पुटसंख्या ● १२४ १७ ५७ Datesanna.. ९ १०३ १४३ १२३ १३२ ८९ ७२ ६२ ९५ १२० ९३ १४५ ३२ ९६ ११४ ४४ व्रीडातिरेकात् ५९ १२ । शङ्के पदाम्भोजतलाT Contraal ५८ । शङ्के यदुत्तुङ्ग२१ । १५ शिलीमुख ६१ । शिलीमुखैर्निर्भरं१२१ ३० १४१ meth g T.T.D. DODI Nc....... 8446. १५२ पद्यम् शीतालुभिर्यत्र शोणाघरा यन्मणिश्रीपारिजाताहरणास एष जात्या कुटिल: सकालकूटोऽसि सगर्म्यता नो सङ्गीतसर्वस्वरहस्यOPE . सत्रावतीर्णेषु सत्रे यदीये मुदुलान्न सदैव सख्यं मधुपावलीसभारविर्दीव्यति. समानशीलेषु समग्र- : Thalles SEG Salasa CENTRA 20. MENGI. 5 ... . . 8446 ALESSA . लोकानुक्रमणिका पुटसंख्या । पद्यम् ६१ समीरपोतम् ६७ समुत्तरङ्गा दिविषत्५५ सर्गेषु सर्गेषु विचित्र ११८ सुधेन्दिरास्वस्तरु १२७ सौधेषु यस्यां सुदती१२८ । सौधेषु यस्यां सुदृशः ६८ सौन्दर्यसङ्केतनिकेत४७ स्मरानलादश्रु५४ स्मरोऽयमास्तामय मेत्र १३३ । स्मरोऽसिकन्दर्प२३ ।हरेरपारे गुण१०९ । हसन्मुखीरिन्दुमुखी: पुटसंख्या १११ १२२ २८ १२९ ६० ५९ १४६ १४२ १३५ ४० ८५ Printed by A. K. Sitarama Shastri, at. the Vasanta Press, Adyar, Madras. BULE RUKMIŅĪKALYANA MAHĀKĀVY ¥36,1 46 OF RĀJACŪDĀMAŅI DĪKṢITA WITH THE COMMENTARY MAUKTIKAMĀLIKĀ OF BALAYAJÑAVEDEŚVARA EDITED BY THE PANDITS OF THE ADYAR LIBRARY THE RUKMINIKALYANA MAHAKAVYA OF SRI RAJACHUDAMANI DIKSHITA WITH THE COMMENTARY, MAUKTIKAMALIKA OF SRI BALAYAJNAVEDESVARA EDITED BY THE PANDITS OF THE ADYAR LIBRARY PUBLISHED FOR THE ADYAR LIBRARY (THEOSOPHICAL SOCIETY) 8446 1929 रुक्मिणीकल्याणमहाकाव्यम् श्रीराजचूडामणिदीक्षितविरचितम् श्रीभालयज्ञवेदेश्वरकृतमौक्तिकमालिकाख्यया व्याख्यया युतम् अडयार्– पुस्तकालयार्थे प्रकटीकृतम् १९२९ 8446 PLACED ON THE SHELP Dato......: 4:12.9 015, 1×36,1 F29 N F SBN ISBN 3 456 000 T. 1 Acc. No Date SRI VENKATESWARA CENTRAL LIB?APY & RESEARCH CENTRE. Acc. No 8.4 46. Date TIRUPATI. 7229 7307-1 0-8356-7307-3 8446 "I .*** ** PREFACE 8446 THE present edition of the RUKMIŅIKALYĀŅA is based on the following manuscripts : A. The Adyar copy of the Kavya with the commentary of Balayajñavedesvara. A¹. The Adyar copy of the text alone, beginning from I-38 to III-80. G. The text of the Kavya, belonging to the Government Oriental Manuscripts Library. Our thanks are due to the Curator of the Government Oriental Manuscripts Library, Madras, for his kindness in allowing us the use of the manuscript of that library for collation. The members of the library staff, Pandits T. V. Venkatarama Sastri, N. Ramanatha Sastri and T. R. Seshadri Sarma have been assisting me in the preparation of the text and correction of proofs. T. R. CHINTAMANI : FOREWORD 8446 AN APOLOGY FOR CLASSICAL POETRY 4 THE Adyar Library has till now published only a few volumes of religious literature. The Ahirbudhnya Samhita, a Pañcaratra Agama, and the Samnyāsopanișads were published by Dr. F. O. Schrader. Pandit A. Mahadeva Sastri published four volumes of the minor Upanişads with a commentary. The Adyar Library has also published some booklets on philosophical subjects. The book now placed before the world, the epic poem called Rukminikalyāṇa by Rajacūḍāmaņi Dīkṣita, is the first publication from the Library of a secular character. In Sanskrit Literature, it is very difficult to draw a clear line of demarcation between what is purely religious and what is purely secular. What is usually termed secular literature has a religious note running through it; the aim of both religious and secular literature is identical-the attainment of perfect bliss; the difference is not in the aim, but only in the method. Further religious and philosophical works have a literary value of a very high order. If we interpret the term viii religion in its widest sense, the present work is as religious in tone as any other work. The book deals with the story of the marriage of S'ri Kṛṣṇa with Rukmiņi, and is completed in ten cantos. Only the first two cantos are now published. I owe to the world a word of explanation for undertaking such a publication. The book belongs to the school of artificial poetry in India, a distinct feature in the later stages of Sanskrit literature. It is an epic poem written in accordance with certain standards, and with certain set rules. The work will not at all appeal to modern taste. A modern mind is so much accustomed to rapid motion in all aspects of life that it does not have patience to keep pace with the extremely slow movement in a classical epic in Sanskrit. The rigid metre in which the epics are written is itself very tiresome to a modern reader. The present work begins with what is called the Indravajra metre, stanzas of four lines of eleven syllables each, each line rigidly following a definite order of sequence of long and short as given below: Occasionally the stanzas are intercepted by the Upendravajrā metre, which may be represented as: Sometimes these two metres are mixed together within the same stanza. It will be noted that practically there very little scope for variety in these changes of is ix metres, as there is no difference in the two kinds of metres except that in one the first syllable is long and in the other it is short. The reader has to plod on through one hundred and four stanzas before he can escape from this monotony, through the intervention of a Sardūlavikrīdita metre, this change in metre being introduced to denote the end of the canto. After this short relief for a moment, the reader is again faced with the monotony of the Vamsastha metre, a mètre not much different from the metre of the first canto. The Vamsastha metre may be represented as: It will be noted that this is only the Upendravajra, with a short syllable inserted between the two closing long syllables. In the second canto there is not even the occasional shift from one metre into another. The reader gets a relief only after seventy-two stanzas, the seventy-third being in the Natkūṭaka metre, to denote the close of the canto. To add to this monotony, there is absolutely no movement in the narration of the epic. The whole narrative portion in the first two cantos could be stated in three sentences. The author begins the actual story of the epic only in the fifty-fourth stanza. The first fifty-three stanzas are taken up with salutations to guardian deities, with adorations to the poet's forefathers, with homage paid to earlier poets and with a description of the king under whose patronage he wrote the epic. Even in the fifty-fourth stanza, the reader can take a breath of B X relief when he comes to the actual narration in the words, "There is a city called Dvārakā," and so on, only to be disappointed at the next step when the author begins his cold, dead, unmoving description of the city. After stating in the fifty-fourth stanza that there is a city, the narration is arrested for thirty stanzas, in which the city is described. In the eightyfifth stanza comes the statement again that Sri Krsna lived in that city. Then comes an apology from the poet for his impudence in attempting a description of the Lord Himself. After this apology the narration continues and it is stated that Sri Krsna once visited his pleasure garden with Daruka. Thence to the end of the canto, it is a description of the garden. Thus in the whole of the first canto, the only narrative portion is this: "There was a city called Dvaraka, in which lived the Lord Sri Krsna. Once he visited the pleasure garden with Daruka." In the second canto there is no narration at all. In the garden Sri Kṛṣṇa begins to think of his beloved, Rukmini. The whole canto is taken up with a description of the mental affliction of Sri Krsna at the thought of his beloved. The descriptions are unreal to an extreme, full of fancies, stuffed with conventional notions, the same idea presented over and over again twisted and bent in various ways. There is nothing that may be called an original idea. All the ideas are what had been available for a long time as ready-made articles in the market, cut, finished and fashioned, the only labour involved for the xi being to place the pieces in the proper position ding to directions supplied. Such in brief is the judgment which a modern er may form of the epic. But in judging a poet, nust judge him by his own standards and not by We must take into consideration a large number actors. We must not ignore the conditions of the n which he lived. The poetry of Shelley and Keats objectionable to Matthew Arnold, and a modern ent of English literature seldom enjoys the poetry ryden and Pope. Still Dryden and Pope had their , as Shelley is dominating the taste of modern critics. t I want to emphasise is that Dryden and Pope a genius for poetry which was as free to find exsion in the epic style as the genius of Shelley was to ess itself in lyrics. Free ideas and revolutionary ons of one age crystallise into orthodox beliefs and as of a later age. The epic style and the classical were no more an obsession and an impediment to poetic genius in the eighteenth century than the al style and the restlessness of the romantic school to the nineteenth century. We must have some clear notions of shackles and lom. Water forms itself into a vast unmoving sheet 3s there are the two banks between which it can flow y. When the rain sets in fresh volumes of water freely along the dry bed of the river after every ner, no matter that the bed was formed previously. tation in itself is no obstruction to genius. There is ar difference between bondage and limitation. There xii A geniu is obstruction only if it is circumscribed. its own limitations and other geniuses meet wit obstructions within the same limitations. Volum water flow through the same bed of the river season season until the entire course is changed on accou some geological convulsions or through some causes. It is not right to say that the previous com the river was wrong. Similarly geniuses take diff courses in different ages and it is not right to se against the other or to try to arrange them in regular order of gradation. Each has to be judge his own standards. In every form of art there must be some sc order and arrangement. Wherever there is orden arrangement, it is possible to generalise, to form certain rules and definitions. Art does not trans definitions and rules; it is flexible enough to be those rules and forms without squeezing, without mi tion. Just as every new volume of water in the cessive seasons slightly alters the bank without l compelled to restrict its course within stone banks at the same time without changing the course ent geniuses also can adapt themselves to existing fo altering the form only to that extent which is absol necessary for its freedom. To say that the spirit of romantic poetry i freedom of genius to express itself in any form it ] is only to make a statement of something which is of the spirit of all poetry. There may be a differ in form, but the spirit of freedom is inherent i xili forms of poetry. To say that the spirit of classicism lies in subservience to certain fixed canons of poetry is to ignore certain fundamental facts. In classical poetry, as also in romantic poetry, certain rules have to be observed. Such obedience to the rules is involuntary and unconscious, just as in an orderly State obedience to Law by the citizens is an inherent factor in the civic life of the State and not something superimposed upon the population. The only difference is that in classicism, the rules have been defined and formulated, whereas in romanticism, they are only implied and understood. If a modern reader purges his mind of all temporary obsessions of the superiority of his own age, if he approaches classical poetry with an impartial mind, in a sympathetic attitude, he will be able to appreciate classical poetry at least to the extent of conceding that it gave pleasure and enjoyment to the cultured mind of that day, that it satisfied the æsthetic needs of a nation that had a very high standard of culture and refinement. Thus much for classical literature in general. Coming to Sanskrit literature there is an additional prejudice that stands in the way of a proper and sympathetic understanding. Matters that are recognised as an adornment to European literature do not get the same favourable judgment when they are associated with the Sanskrit literature. I consider here only two points which I have already raised in this foreword. The long-drawn-out, never ending descriptions seen in Sanskrit epics, descriptions which are often far astray xiv of the context, descriptions which seldom explain the situation, have been pointed out to as a great blot on Sanskrit literature. It has been very often complained that versification comes from the head and not from the heart, that poetic composition is not an expression of feeling, but is more an intellectual feat consisting of choice selection and orderly arrangement of ideas learned from previous poets, and that the choice of subject is from the very limited field of a few Purâņas. It is also complained that Sanskrit poetry is concerned with things high up in the air and does not tackle the problems of life. The rigidity and monotony of metre is another factor that is held forth as an impediment to true poetic expression. It will be necessary to write a big volume to explain the true point of view from which alone one can have a correct and sympathetic understanding of Sanskrit poetry. All that I can say is that students of European classical literature do not condemn many of the things which are considered as blots in Sanskrit epics, but on the other hand they praise classical literature for these very things. The long-drawn-out, never ending similes in European classics have very little to do with the actual context and seldom make the context clear. The context is only an occasion for a long description and still scholars only praise the similes in classical literature. In Sanskrit also the context is only an occasion and not the chief thing. The story, the material is subservient to the poetry woven round the story. The introduction into the epic narration of cities, gardens, mountains, XV oceans and rivers gives scope for the poet to enter into a long description of these objects and these descriptions form the chief thing in the epic, not the narrative. The description is for its own sake. To say that these descriptions are mostly alike is not pointing out a very great defect. Objects of beauty may be alike in the mere framework, but each has an individuality and each gives a pleasure and enjoyment of a distinctive type. In Sanskrit poetry there is not a very sharp division between head and heart. All the poets were very great intellectuals; all the intellectual giants were very great poets also. From the introduction to the present work, which follows this foreword, it will be seen that the author of this work Rajacüdāmaṇi Dīkṣita was himself a great intellectual genius, who wrote many works on philosophy. In Sanskrit, works of a purely scientific nature are in many cases sweet poetry as well, and poetry is nearly always as instructive as a science manual. Life in ancient India was much more wide in scope than in the modern age, this age of materialism and rationalism. To a modern man, the physical body and the emotions and reasoning faculty constitute life. But in ancient India there was another factor which was very prominent and that is intuition. There is an element in Indian poetry, which is incomprehensible incomprehensible to a modern mind. Therefore he calls it things in the air, things that have nothing to do with life. There is a vast region in man's life brought to light only through intuition and in a life where intuition played such a great part, what we now call our problems of life counted very little and formed xvi only a minute fraction of the total of life; and that is why a modern man does not find problems of life in Sanskrit poetry but sees only certain incomprehensible things there. The fact is that the problem of real life is dealt with in Sanskrit literature, but the modern notion of life is an entirely different one, a far narrower one. In metre also Sanskrit metres are far more flexible than the rigid metre of European classical literature. Within the limitations of the fixed number of syllables in a line and the rigid sequence of long and short syllables in the line there is considerable scope for variety. In Sanskrit one does not feel the never changing iambics. The shifting of the cæsura, variety in the length of the words, long syllable through conjunct consonants varying with long vowels, hard and soft sounds, all these factors, to say nothing of the free distribution of longs and shorts in the line, give ample scope for the variety that is needed. And one does not feel that there is a limitation at all. If one carefully analyses a few stanzas in a Sanskrit epic, one can see how all these possibilities have been taken advantage of. European scholars have not discarded Greek poetry on account of their never ending trochaic and iambic feet offering no scope for variety except a shift in the position of the cæsura, and what a large variety there is in Sanskrit in comparison ! It is true that the pace in Sanskrit poetry is far far slower than what it is in European classics. This simply shows that the region of life comprehended in xvii Sanskrit poetry is far far wider. The amount of the total motion in life is a constant factor. If the scope is more comprehensive, the motion is slower. If the region is more limited, life moves quicker. In the modern world the area comprehended within active conscious life is so small that things have to move very fast to make the constant total. Big industries and mass production, international trade and competition, steam and motor arrangements for traffic, telegraphic and wireless installations, the craze of a university student in England eagerly awaiting the results of a foot-ball match in Sydney, daily-papers coming out in many editions every day and broad-casting sensational news, cinematographs, detective novels and lyric poetry-all these things have created certain rigid standards of taste in modern life, which make it impossible for a modern man to see clearly things beyond. Man is too busy to know that he is living within an enclosure of iron bars, and still he believes that he is the freest of beings. Sanskrit epics were written at a time when these conditions did not prevail, when men were living within an entirely different set of standards and rules. Then life was wider and more comprehensive and consequently things moved far more slowly. Man had more leisure. Man had more patience. There was better provision for the proper utilisation of the leisure. Man could and would then linger through the long descriptions of cities, gardens and the agonies of young hearts in separation. The epic now presented to the C xviii world for the first time in print was written for a particular class of people, not for the common people in the street nor for the modern man. Even now it is published for the enjoyment of the select few. If this class of poetry will not meet with the approval of the modern age, it will at least present to the modern world a picture of another kind of life quite different from ours, a sort of life which co-existed with India's days of freedom and glory. Our object in issuing the work now is only to contribute a little to the picture of life in India in her days of fame and plenty. Adyar Library Dated 22nd April, 1929. C. KUNHAN RAJA LIFE AND WORKS OF RĀJACŪŅĀMAŅI DİKŞITA THE sixteenth and seventeenth centuries in the history of South India witnessed a large number of eminent Sanskrit poets and philosophers. That period was, to say the least, the golden age of Sanskrit revival in recent times. Most of the important writers of South India flourished during this period 1500-1700. The names of Appayya Dikṣita, Nilakantha Dikṣita, Govinda Dīkṣita, Yajñanārāyaṇa Dīkṣita, Venkatesa Dikṣita, Samarapungava Dikṣita, S'rinivasa Dīkṣita, Rājacūḍāmani Dīksita, etc., are a few among the most famous. Volumes would be necessary to record the greatness and literary accomplishments of each of these writers. Within the limited compass of this introduction we can only briefly refer to the salient points in their literary career. Before referring to the works of these writers, a word has to be said regarding the political conditions of the Toṇḍaimandala and Tanjore in their age. In these places the Nayaka chiefs were then very powerful. These Political History of South India. XX districts were under the suzerainty of the decaying empire of Vijayanagara. Though under the nominal sway of the central authority at Vijayanagaram, these Nayaka rulers were practically independent. The period we are referring to was, from the point of view of political greatness, one of decline. The last vestiges of Hindu sovereignty were fast disappearing. The central government at Vijayanagaram was given the death-blow at the battle of Talaikota in 1565. The governors of the various provinces in the south were becoming independent. The Nayaka Kingdoms at Vellore, Penukonda, Gingee, Tanjore, and Madura, which arose out of the ruins of the Vijayanagara Empire, were making themselves felt and they became more or less independent. Cinna Bomma in Vellore; S'urappa in Gingee; Cevvappa and others at Tanjore; and Tirumala at Madura were the most important. Cinna Bomma was the patron of the famous Appayya Dikṣita; Cevvappa and others had in their court Govinda Dikṣita and others. S'urappa at Gingee had Ratnakheta Srīnivāsa Dīkṣita as his protege. The latter and his son after some time joined the band of scholars in the court of Cevvappa and his descendants. Nilakantha Dīkṣita lived. as the minister of Tirumala Nayaka of Madura. Thus we see that the period between 1500 and 1650 is very important in the history of Sanskrit scholarship. We hear of Surappa Nayaka as the companion of and follower of Sadasivaraya. We get the following information about Surappa Nayaka. his pedigree: XX1 Potanayaka Vengalāmbā S'urappa The exact date of the birth and death of Surappa we do not know at present. But the following facts give a clue. There are three inscriptions known to us at present in which we find S'urappa and Sadāsiva as the donors. Ins. 240 of 1904 is dated S'aka 1472; No. 2 of 1905 is dated S'aka 1414; No. 391 of 1912 is dated S'aka 1468. In other words we find that there are inscriptions of Surappa dated between A.D. 1492 and 1550. Mr. Rangachariar in his List of South Indian Inscriptions observes that there is some inconsistency between the various dates of Surappa. But it may be easily proved that there is no discrepancy. S'ūrappa should have lived to a considerable age, probably till about 1550. He was probably eighty or even eightyfive about 1550. His age may therefore be fixed Divakara Bhairava between A.D. 1465 and 1550. Ratnakheta Srinivasa Dīkṣita was the court-poet of Surappa. In his Bhāvanāpurușottama we find Srinivasa referring to Surappa as his patron. In a manuscript of the Bhavanapuruṣottama we find the following verse: सर्वधारिसमे मीनमासे राकातिथाविदम् । उत्तर रविदिने समाप्तं नाटकं परम् ॥ 1 P. 4. Introduction to the Kamalinikalahamsa. BRI VENR LIBRARY TIRUPATI 84.46 MORTAL Res MosemNCT BER PONCHOS RESEARCH CENTRE xxii From this verse we find that the manuscript is dated A.D. 1588. From the way in which we find the verse written, there are reasons to think that it is a composition of the scribe and not of the author of the work. This does not mean that the author did not live up to A.D. 1588. He might, or might not have lived. Now therefore the date of Ratnakheta Dikşita may be fixed between the last quarter of the fifteenth century and the first half of the sixteenth century. Tradition goes to say that Cevvappa was of humble Cevvappa. parentage and through his own skill and tact rose to the position of the King of Tanjore. Govinda Dīkṣita was his master at Vijayanagaram and when he rose to the position of the King of Tanjore, he brought with him Govinda and appointed him minister of the kingdom. The following is the family table of Cevvappa. Timmanāyaka =Vayyamāmbā Cinnacevva Mürtyambika Acyutabhupa Mürtyambikā Raghunatha Nayaka. Mr. T.S. Kuppusvami Sastri in his "A Short History of the Tanjore Princes" gives the following dates for these Nayaks. Cevvappa Acyutappa Raghunatha A.D. 1614 ? xxiii A.D. 1549-1572 1572-1614 The Anandarāghava of Rajacuḍāmaṇi Dīkṣita was written in the court of Raghunatha Nayaka as stated in the prastāvanā. Govinda Dikṣita continued to be the minister of all these three Kings.¹ Râjacuḍāmaṇi Dīkṣita was the court-poet of the last. The fact that Rajacūḍāmaṇi has written the biography of the biography of Raghunatha called Raghunathabhūpavijayam is proof sufficient to show that the major portion of his literary career synchronises with the reign of Raghunatha. In his Tantrasikhāmaṇi, Rajacudamani says: धीमान्मान्ये शकस्याब्दे हायने चेश्वराभिधे । चूडामणिः कलयते यज्वा तन्त्रशिखामणिम् ॥ Ancestors of RajaA.D. which gives 1559 Saka or 1636 A.D. as the date of the Tantrasikhamani. The date of Rajacūḍāmaņi may be fixed in the end of the sixteenth century and beginning of the seventeenth century. cudamani. Sufficient information is available regarding the ancestors of Rajacudamani. The following pedigree is given by the commentator on the Rukminikalyāṇa. ¹ Vide Govinda Dikṣita in the Journal of the Andhra Historical Research Society. Kesava Diksita. 1 Patanjali T Kesavadīkṣita Ramacandra xxiv Kesavadikşita T Yajnavedesvara 1 Kesava 1 Yajnavedesvara Balacandra Bhavasvamin Sri Krsna Ratnakheta Srinivasa Dikṣita 1 Ardhanarīsvara Kumāra Bhavasvamin 1 Sri Kṛṣṇārya Bhavasvamin (married Lakşmi) Yajñanārāyaṇa or Rājacūḍāmaņi Balayajñavedesvara The last of these, i.e., Balayajñavedesvara is the commentator on the Rukminiparinaya. He gives his date as 4934 Kali or A.D. 1833 in the verse, हृते कलियुगे वर्षे वेदाग्निग्रहसागरैः । यज्ञवेदेश्वरेणैषा कृता मौक्तिकमालिका । XXV. Bhavasvamin is styled Bhāṣyakāra by the commentator. We know of two important Bhavasvamin. Bhavasvamins in literary history. Bhatta Bhaskara¹ in his commentary on the Taittiriyasamhita observes: çà: defafa: aza षोडशिभिः सहैव fafca: gai µà-ªè भवेच्छ्रेयसे वेदार्थ: स षडङ्ग एव खलु सोऽध्येयः श्रुतौ चोद्यते । वाक्यार्थैकपराण्यधीत्य च भवस्वाम्यादिभाष्याण्यतो भाष्यं सर्वपथीन मेतदधुना सर्वीयमारभ्यते ॥ The Bhavasvami Bhāṣya referred to here is on the Yajurveda. But who this Bhavasvāmin is has not yet been settled. Bhaṭṭa Bhaskara is older than Sāyaṇa who lived between 1302-1387, but by how many years, we cannot say. If we work back the ancestry of S'rinivasa Dīkşita, the date of Bhavasvamin the author of a Bhasya might be guessed as 1200-1300 at the earliest. If the Bhavasvamin referred to by Bhaṭṭa Bhaskara should be identical with the ancestor of Srinivasa Dikṣita, then they should have followed each other in quick succession - Bhavasvami - Bhaṭṭa Bhāskara — - Sāyaṇa.. But later researches alone should decide this identity. or otherwise. Another Bhavasvamin is known to be the author of the Bodhayanakalpasūtravivarana ". There are two copies ¹ P. 2. Mysore Edition of the Taittiriya Samhita. D of this work in the Adyar Library, but they do not throw much light on this question. Dr. Burnell thinks that the Bhavasvāmin mentioned by Bhatta Bhaskara is identical with the author of the "Bodhayanakalpasūtravivarana" but, on what authority he says so, is not clear. Kumāra Bhavasvāmin is the grandson of Bhavasvāmin and son of Sri Krsna. He is known to us as the author of a work called Advaitacintāmaņi, a manual on Advaita Vedānta. The work has yet to be discovered. Kumāra Bhavasyamin's son was known as S'ri Kṛṣṇa and his son in turn was called Bhavasvâmin. He seems to have had the title Vaikuntha-Ghantamani. Probably he was a great Bhagavata. Kumara Bhavasvamin. Bhavasvamin. xxvi Srinivasa Dikṣita was the son of Bhavasvamin and Lakşmi. Having studied under one Kesavayogi, he he attained a high degree of proficiency in almost all the S'astras. He was a master of six languages. He wrote with equal facility works on all the S'astras and had the titles Ratnakheta, Şaḍbhāṣāsārvabhauma, etc. Srinivasa Diksita. According to Balayajñavedesvara, Srinivasa was the author of more than a hundred works. The following works are mentioned by name.. 1. Advaitakaustubha. 2. Vadatārāvali. 3. Madhvavidhvamsana. 4. Bauddhatantramathana. XXV11 5. Vedāntavādāvali. 6. Manidarpanam. 7. Samayasarvasvam. 8. Vidhinirnayam. 9. Tattvaparisuddhi. 10. [Smrti] Ratnapradipa. 11. Bhāvanāpuruşottamam. 12. S'itikanthajayam. 13. Sāhityasañjivani. 14. Bhavodbhedam. 15. Rasārņavam. 16. Other miscellaneous works dealing with Prosody, Astrology, Mantra, Tantra, some Dravidian Compositions, etc. Of these the following only are accessible at present: Vedāntavādávali. This work has recently been recovered by the Government Oriental Manuscripts Library. It has been described thus : "A polemical treatise supporting the conclusions of Advaita Vedānta and refuting the views of Visiṣṭādvaita and Dvaita Schools of philosophy, by Srinivasayajvan,"¹ One of the opening verses runs thus: षड्भाषासार्वभौमस्य श्रीनिवासस्य यज्वनः । वादावलिरियं विद्वत्कर्णभूषायतां चिरम् ॥ There is therefore no doubt that the author is the same as the father of Rajacūḍāmaņi Dikṣita. And the work under reference is probably the same as the Vādāvali mentioned by Balayajñavedesvara. ¹ Vol. IV, Part I-C., P. 5712-5713. xxviii Bhāvanāpuruṣottamam is a drama of the type of the Prabodhacandrodaya and there is a manuscript of this work in the Tanjore Sarasvatimahal Palace Library. A work called Bhaişmiparinaya is deposited in the Government Oriental Manuscripts Library. The name of the author is given as Ratnakheta S'rīnivasa Makhin. This work has not been separately mentioned in the above list. Manidarpanam. A work of the same name has been printed in the Trivandrum Sanskrit Series in the name of Rajacūḍāmaņi Dikṣita; but that should not be confounded with this work. Of the rest we have no information. But an attempt may be made to indicate the nature of the subject of those works. Advaitalaustubha. This title has been restored on the basis of the verse : etc., occurring in the introductory verses of the commentary. It is not known at present whether the name of the work differed from the one suggested above. It ought to have been a manual of Advaita Vedānta. Madhvallhvaṁsana. As the name As the name indicates, the work was intended to demolish the doctrines of the Dvaita school-a work very similar to the Madhvamatavidhvamsanu of his illustrious contemporary, Appayya Dikṣita. A copy of this work is mentioned by Oppert but the work has not yet been recovered. Bauddhatantramathana. This is perhaps one of the very few works that were directed against the Buddhists 1 No. 12,333 of the Descriptive Catalogue. in recent times. The title reminds us of Udayana's famous work Bauddhadhikkāra. Vidhinirnaya is very likely a work on Mimanisā, dealing with the nature and scope of Vedic injunctions. Ratnapradipa. This should have been a law digest or Nibandhasmrti. The name might have been Ratnapradipa or Smrtiratnapradipa. S'itikanthajaya. Evidently this is a kavya, very probably in metrical form, the subject of the work being the exploits of S'iva. xxix : Bhavodbheda and Rasarnava seem to be works on Natyasastra and literary criticism respectively. According to Balayajñavedesvara Ratnakheta wrote 60 kavyas and 18 dramas. The Bhaişmipariņaya referred to above should have been one of those 60 kavyas. Thus, most of the works of such an illustrious writer -Ratnakheta-are lost or at least not yet discovered. Like the famous Diksita, of whom he was an elder contemporary he wrote more than a hundred¹ works. He was more unfortunate than his contemporary. Let us hope that his other works will be recovered in the near future. Ratnakheta had three sons, Kesava and Ardhanarisvara through the first wife and Rājacūḍāmani through the second.² Of these, about Kesava we do not know much. ArdhaArdhanarisvara. Yajñavedes' vara says: I 1 A: 1 2 ¹ Bālayajñavedes'vara, while commenting upon verse 22 of canto I, says: अथात्मनो वैमात्रेयमग्रजं केशवदीक्षितं स्तौति । P. 31 XXX narisvara was the teacher of the young Rajacüḍāmaņi, He is the author of a work called Ambāstavaṭikā. Regarding Ardhanārisvara my friend, Mr. R. Krishnaswami Sastri writes to me in the course of a letter thus: "Elder brother and teacher of Rajacūḍāmaṇi, he (Ardhanārīsvara) is the author of a. A complete manuscript of this work exists in my family collection. It is a commentary on Ambāstava (one of the Pañcastavi, attributed to Kalidasa and published in the Kavyamālā 3rd Guccha). It is an elaborate work bringing out various aspects of the higher Sri Vidya cult. It may be noted that Ratnakheta was a devotee of Sri Vidya. The information regarding the literary works of Ratnakheta and his ancestors, given in the colophons of the Ambāstava ţika tallies with what is mentioned by Balayajñavedesvara in his Tika." This is the only informaȚīkā. tion that we have of Ardhanārisvara. . Yajñanārāyaṇa, alias Rājacūḍāmaṇi lost his parents Rajacudamani. at an early age and the task of educating the young boy devolved upon the brother. Ardhanārīsvara took care of the orphan and educated him in a manner befitting the high traditions of his family and very soon Rajacūḍāmaṇi began to display his literary talents. Early in his sixth year, he wrote the Natika, Kamalinikalahamsa. The following statement found in the Prastavana of that drama पारिपार्श्वक: - तेन हि गर्भसप्तम एव हायने विरचय्य सबहुमानमस्माकं हस्ते दत्ता किल कमलिनीकलहंसनामधेया शृङ्गाररसमणिपेटिका नाटिका । P. 4. Kamalinikalahaṁsa; xxxi clearly shows that the work was written at the early age of 6. The following works of his are known at present: 1. Commentaries on the Upanişads. 2. Yajurvedavyākhyā. 3. Prayascittapradīpikā. 4. Tantrasikhāmaņi. 5. Sankarşamuktāvalī or Nyāyamuktāvali. 6. S'astradīpikāvyākhyā. 7. Manidarpaṇam. 8. Nyayacuḍāmaņi (Rucidatta Vṛtti). 9. Rāghavakṛṣṇapāṇḍaviyam. 10. Ratnakhetavijayam. 11. Concluding portion of the Rāmāyaṇacampu. 12. Bhāratacampu. 13. Vṛttatārāvalī. 14. Sankarācārya Tārāvalī. 15. Sankarābhyudayam. 16. Kamsadhvamsanam. 17. Kāntimatīparinayam. 18. Kamalinīkalahaṁsa. 19. Citramañjari. 20. Srigārasarvasvam. 21. Anandaraghavam. 22. Raghunathabhūpavijayam. 23. Sahityasamrājyam. 24. Kavyadarpaṇam. 25. Alankaracuḍāmaņi. xxxii 26. Rukminiparinayam. 27. Rāmakathā.1 Rājacūḍāmani himself mentions most of these wo in his Kavyadarpana in the following verses: अधीत्य निखिलं शास्त्रमग्रजादीश्वरेष्टिनः । विदुषां प्रीतये येन व्याकृता शास्त्रदीपिका ॥ यत्नं विनैव विहितो येन तन्त्रशिखामणिः । नव्या सङ्घर्षकाण्डस्य न्यायमुक्तावली तथा ॥ व्याकृता याजुषीशाखा तथोपनिषदोऽखिलाः । प्रणीता चाग्निहोत्रादेः प्रायश्चित्तप्रदीपिका ॥ न्यायचूडामणिर्नाम्ना न्यायजालोपबृंहिता । रुचिदत्तस्य च व्याख्या रुचिरा येन निर्मिता ॥ मणिदर्पणनामानं महितं वाङ्मुखं मणे: । खण्डत्रयस्य दुर्वादिखण्डनाय व्यधत्त यः ॥ येन शृङ्गारसर्वस्वनामाभाणोऽप्यभण्यत । यश्चैकाह्ना भोजचम्पोर्युद्धकाण्डमपूरयत् ॥ येन भारतचम्पुश्च वृत्ततारावली तथा । विहिते शंकराचार्यतारावल्या: सहोदरे ॥ सर्वतन्त्रस्वतन्त्रस्य श्रीनिवासमखीशितुः । कर्तुर्विश्वजितो येन तातस्य यमिता कथा ॥ रघुवीरस्य कृष्णस्य पाण्डवानां च याः कथा: 1. प्रत्यक्षरश्लेषमयैः पद्यैर्हद्यैरवर्णयत् ॥ यमिता मञ्जुभाषिण्या येन सीतापतेः कथा । शङ्कराभ्युदयाभिव्यं काव्यं येनैव निर्मितम् ॥ The commentator omits this work but Rajacuḍāmaņi hims gives this in his Kāvyadarpana, xxxiii E काव्यं कंसवधं रुक्मिण्युद्वाहमापि यो व्याधात् । येनोदिता कमलिनीकलहंसाख्यनाटिका ॥ आनन्दराघवं नाम नाटकं च प्रपञ्चितम् । येन व्यतान्यलङ्कारचूडामण्यभिधा कृतिः ॥ अथ वृत्तिविनेकेन विचित्रा चित्रमञ्जरी । तेन व्यतानि श्रीराजचूडामणिमखीन्दुना । काव्यदर्पणनामासौ प्रबन्धो विदुषां मुदे ॥ Of these 27 works only a few are available at present. They are : 1. Tantrasichānani. A work on Mimāñsā, and a commentary on the Sūtras of Jaimini. The work, in its entirety, has not yet come to light. The information. available in the extant portion shows that the work was designed at the request of Venkatesa Dikṣita, the son of Govinda Dikṣita and Nagamamba. He says: अस्ति गोविन्दयज्वेन्द्रनागमाम्बातपः फलम् । श्रीवेङ्कटेश्वरमखी सर्वतन्त्रस्वतन्त्रधीः ॥ येनेष्टं साग्निचित्याप्तवाजपेयादिभिर्मखैः । कृतं साहित्यसाम्राज्यनामकाव्यमनुत्तमम् ॥ व्यतानि शुल्बमीमांसा तथा कर्मान्तवार्तिकम् । टुप्टीकायाः कृता टीका वार्तिकाभरणाभिधा ॥ प्रतिष्ठापितचोलक्ष्माजानेस्तस्य नियोगतः । चूडामणिर्वितनुते यज्वा तन्त्रशिखामणिम् ॥ गोविन्ददीक्षितचिरन्तनभाग्यराशेः श्रीवेङ्कटेश्वर मखीशितुराज्ञया मे । तन्त्रार्णवं तरितुमाहितसाहसस्य.. सांयात्रिकी भवतु तत्करुणाकटाक्षः ॥ xxxiv Elsewhere also we find that Venkatesa Dikṣita was his teacher. It is in this work that the author gives the date of the composition as 1559 S'aka or 1636 A. D. in the verse: धीमान्मान्ये शकस्याब्दे हायने चेश्वराबिधे । चूडामणि: कलयते यज्वा तन्त्रशिखामणिम् ॥ A manuscript of this work is deposited in the Adyar Library. 2. S'astradipikavyakhyà. The name of Cuḍamani's commentary on the Sastradīpikā is Karpūravartikā. The author discloses his poetic talent in naming the work even. The camphor-wick alone will brighten the lamp of S'astra. 3. Manidarpanam. This work ought to be distinguished from the work of the same name attributed to his father's authorship by Balayajña. This work is based upon the Tattvacintamani of Gangesopadhyāya. A portion of it is available in print. 4. Yuddhakanda campu. This was intended to form a supplement to the Rāmāyaṇacampu of Bhoja. It is familiar to all that Bhoja did not complete his Campu. It is not known whether he did not live to complete it. Anyhow the Yuddhakāṇḍa portion was not written and Rajacūḍāmani is one among the many who wrote that portion alone. It was completed within the course of a single night. At the outset भोजेन रामचरितं ग्रथितं निशयैकया । एकेन पूरयत्यहा श्रीचूडामणिदीक्षितः ॥ we find the verse: . XXXV Two copies of this work are preserved in the Adyar Library. 5. Sankarabhyudayam. This deals with the life and history of Sri Sankarācārya. It has been already printed in the Sahṛdayā. 6. Kantimatiparinayam or Kantimatīkalyāṇam.. There is a manuscript Kavya of this name in the Adyar Library but there is no colophon in the work to show the name of the author. The work itself is incomplete. It may turn out to be the work of Rajacūḍāmaņi. The opening verse in the Adyar Manuscript runs as follows: वन्दे वारणवक्त्रं वाञ्छितलाभाय सोऽस्तु मे सततम् । यं नत्वा कृतिनस्ते जाता देवा मुनीश्वरा मर्त्याः ॥ etc. 7. Kamalinikalahumsa. This is a nāṭikâ and it has been printed in the Vāņi Vilās Press. 8. Anandaraghava. This is a drama in seven acts and manuscripts of this work are not wanting. It was written under the patronage of Raghunatha Nayaka, the author of works like Pārijātaharaṇa, Nalabhyudaya, etc. The Adyar Library possesses a copy of this work. 9. Kavyadarpana. This is a learned amplification of the karikās of the Kavyaprakāsā of Mammața. It is available in print. 10. Rukminiparinaya. This is the work now given out for the first time. We have not much information about the rest of his works. His commentary on the Upanişads is ● presumably from the point of view of Advaita Vedānta. The Prayascitta Pradipika should have been intended. to explain the expiatory ceremonies relating to Agnihotra. The Sankarşamuktavalt seems to have been a commentary on the four chapters called Sankarṣakāṇḍa. The Nyayacudamani is a commentary on Rucidatta's work on Nyaya. The Raghavakṛṣṇapāṇḍaviyam¹ should have been similar to the Yadavaraghavapandaviya and other works. Each of the stanzas should have been capable of three interpretations applicable to Rāma, Kṛṣṇa and Dharmaputra. Ratnakheṭavijayam, a biography of his father will shed much light, when discovered, on the unknown works of Ratnakheta Dīkşita as also on the political history of South India between A.D. 1500. and 1600. The Bharatacampu dealing with the story of the Mahabharata, the Vrttatarávali dealing with prosody, the Taravali, the Kamsadhvamsana kavya, the Citramañjari and the Srngarasarvasva, a bhāṇa, the Rāmakathā, another kāvya, the Sahityasamrajya and the Alankaracuḍāmani on literary criticism are not yet recovered. xxxvi As was remarked at the outset, there was a galaxy of poets and philosophers in South India during the period between A.D. 1500 and 1700. Most of them were connected with each other either as relations or students. The following table gives only those that were immediately connected with Rajacūḍāmani Dīkṣita : Contemporaries of Rajacudamani. 1 The name suggested above is only conjectural, Govinda Diksita Yajñanārāyaṇa Dikṣita Venkatesa Dikṣita Ratnakheta Srinivasa Rangarajadhvarin Rājacūḍāmaṇi (pupil) (son) daughter-Appayya Dikṣita Nilakantha Dikṣita (brother's grandson) (another pupil of Venkatesa). xxxvii xxxviii Tradition has it that Appayya was the son-in-law of Ratnakheta Dikṣita. This need not i. Appayya Diksita. militate against the fact that Appayya. married from the family of a Vaisnava gentleman for he had two wives according to tradition. This marriage of Appayya should have taken place while yet he was young. The works of Appayya numbered more than a hundred.¹ Govinda Dikṣita was a Karnāṭaka Brāhmaṇa of ii. Govinda Diksita. Vijayanagar. He became a domicile in Tanjore, having come there first during the reign of Cevvappa Nayaka. He was the Minister of Cevvappa and continued to be in office during the reign of two of his successors. It is Govinda Dīkşita that is said to have induced Appayya to write the famous Parimala. Rājacūḍāmaṇi refers to Govinda Dīkşita in highly eulogistic terms in his Tantrasikhāmaņi. Govinda Dikṣita's Harivamsasăracarita extended over thirty cantoes and not three as remarked by Prof. Heras, S. J. in his "Āravidu Dynasty of Vijayanagar". (Page 522.) He is the son of Govinda Dikṣita and author of a kavya called Raghunathabhupaiii. Yajnanarayana vijayam, and another work called Şahityaratnākara. Rājacuḍāmaṇi refers to the former in his Anandarāghava thus: Diksita. For further particulars about Appayya, refer to the Journal of Oriental Research, Vol. II. 2 There is an excellent article on Govinda Dīkṣita in the Quarterly Journal of the Andhra Historical Research Society by Mr. N. K. Venkatesan. यतः किल यज्ञनारायणाध्वरिणा रघुनाथभूपविजयनाम्नि महाकाव्ये तावदेवमभिहितम् । प्राचां प्रबन्धान् रसयन्तु भव्यानस्मद्व चोऽप्यादरतो रसज्ञाः । आस्वादयन्तो मधुराणि वस्तून्याम्यगः किं [आम्लीयुतं] ज़म्भलमाद्रियन्ते ॥ xxxix The Sahityaratnākara has been fully described in the "Sources of Vijayanagar History "1 Venkatesa is another son of Govinda Dikṣita. He was the teacher of Rajacūḍāmani and Nilakantha Dikṣita. It was Venkatesa that induced Rájacūḍāmaṇi to write the Tantrasikhamani. He was the author of Sahityasamrajyakavya, Sulbamīmāṁṣā, a work on trigonometry, Karmäntavārtika and Vārtikābharaṇa. The last two works are available in manuscript. The manuscript of the Karmantavārtika in the Adyar Library begins: iv. Venkatesa Makhin. उमापति रमानाथं बोधायनमुनीश्वरम् । गोविन्दाध्वरिणं तातं वन्दे सर्वार्थसिद्धये ॥ ..श्रीवेङ्कटेशाध्वरिणा वितन्यते Raghunatha, the royal poet was, besides being a patron of learning, a good writer. His knowledge of music was very great and he is credited with the discovery of certain new methods of singing. Besides, he is the author of the works Parijataharaṇa, ¹ Vide Sources of Vijayanagara History, pages 269-284. v. Raghunatha Nayaka. " Nalabhyudaya, Valmikicarita, etc. Rajacūḍamani says in the prastavana of the Anandaraghava: xl जातहरण-नलाभ्युदयप्रमुख - etc. # प्रतिदिनप्रबन्धपरमेश्वरेण रघुनाथनायकमहीनायकेन संदृब्धा: पारिLater on he says that these works of Raghunatha were dramas. The Parijataharana was, according to Rajacūḍāmani Dikşita, composed in one night. In the Rukminipariņaya he says: 1 श्रीपारािजतहरणाभिधानो येनैकरात्रेण कृतः प्रबन्धः । uzd a alcfiîfhaftayguı faxqatar fafgar: gazar: 11² Balayajñavedesvara is the Commentator on the Balayajuavedes- Rukmiņīpariņaya and it is his comvara the Commenta- mentary that is now printed along with the text. The date of the composition of the commentary which is called Mauktikamālikā is given by the author thus : tor. हृते कलियुगे वर्षे वेदाग्निग्रहसागरैः । यज्ञवेदेश्वरेणैषा कृता मौक्तिकमालिका ॥ This comes to 4934 of the Kali era or A.D. 1833. Of the other works, if any, of Balayajña, we have no information at present. In the brief narrative set forth above, I have not referred to a number of other writers who flourished during the period between 1500-1700, which I should have liked to. The limits of this introduction did not Rukminikalyāṇa, I-52. xli allow of an exhaustive treatment, but I hope to bring out shortly an account of the writers who flourished in the south during the sixteenth and seventeenth centuries. I cannot conclude without acknowledging my indebtedness to the valuable introductions of T.S. Kuppuswami Sastri to his editions of the Kamalinikalahaṁsa and the S'ivalīlārṇava in the Vani Vilas Series. Those introductions afford much valuable information regarding Ratnakheta Dikṣita and Rajacūḍāmani Dīkṣita. T. R. CHINTAMANI į WRITERS REFERRED TO BY RĀJACŪPĀMAŅI IN THE RUKMIŅĪKALYĀŅA 1. Valmiki तनं मं 2. Vyasa 3. S'uka 4. Kālidāsa 5. Bhavabhūti 6. Māgha 7. Bhāravi 8. Bāṇa 9. Mayura 10. Kşmendra 11. Vāmana (Author of the Părvatī PariI-6. I-7. I-8. I-9, 10. I-11. I-12. I-13. I-14. I-15. I-16. ṇaya, etc.) I-17. 12. Agastya (author of Balabharata, etc.) I-18. 13. Raghunatha Nayaka I-52. श्रीः रुक्मिणीकल्याणम् श्रीराजचूडामणिदीक्षितविरचितम् श्रीबालयज्ञवेदेश्वरकृतमौक्तिकमालिकाख्यया व्याख्यया सहितम् प्रथमस्सर्गः श्रेयो भूयो विदध्यादखिलदिगधिपान्वासवादीन्विजित्य प्राप्तां भूभृत्तनूजां रजतगिरितटीं त्रिस्तनीं द्राग्विजित्य । आह्त्येव त्रिलोकीविजयजबिरुदाकारमद्यापि यस्तत्तार्तीयीकं दधानस्स्तनमुरसि विभात्यर्धनारीश्वरो नः ॥ आसीदासीमशैलस्फुरदुरुतर विष्फूर्तिकीर्तिप्रवृत्तिज्योत्स्नाधौत त्रिलोकीविवरदशदिशाचक्रवालान्तरालः । सेवाहेवाकभूवासवमकुटतटाकल्पकल्पप्रसूनश्रेणीनिर्यत्ननिर्यन्मधुरमधुरसोद्वेलपादारविन्दः ॥ रुक्मिणीकल्याणे सव्याख्याने दन्तिद्योतिप्रदीपप्रथितबिरुदवानर्धनारीशवाम स्तन्यास्वादप्रवृद्धप्रबलमतिभरप्राप्तविद्याविलासः । कक्ष्याद्वन्द्वेन सर्वप्रतिभटविबुधवातजिद्विश्ववन्द्यो विश्वामित्रान्ववायामृतजलधिविधुश्री निवासाध्वरीन्द्रः ॥ सन्ध्यासन्धुक्षिताम्भोघरनलिकगणादुगतान्सीसखण्डांस्ताराकारान्निरोद्धुं शशिरविकपटा द्विभ्रतो रत्नखेटौ । अन्योन्यं युध्यमानावुदयचरमभूभृत्प्रवीराविति द्रागुक्त्या ख्यातापराख्यः क्षितिपतिवचसा रत्नखेटाध्वरीति ॥ यष्षष्ठो भाष्यकर्तुः क्रतुवरमहितश्रीभचस्वामियष्टुश्श्रीकृष्णार्यस्य दैनन्दिनकृतिकृतिनस्सोमपः पश्चिमो यः । नप्ता योऽद्वैतचिन्तामणिविरचयितुः पौण्डरीकादियष्टुसर्वज्ञातुः कुमाराह्वयमिलितभवस्वामियज्वाभिवस्य ॥ श्रीकृष्णार्यस्य पौत्रः प्रतिदिवसमविश्रान्तमन्नप्रदातुज्योतिष्टोमादियष्टुर्विविधकृतिकृतस्सर्वविद्याधिकस्य । यश्श्रीवैकुण्ठघण्टामणिरिति महित श्रीभवस्वामिभट्टस्याद्वैतज्ञानधूताखिलकलुष गणस्यात्मजस्स्वात्मवेत्तुः ॥ यस [@]णाग्निचित्या सह निखिलजिता सातिरात्रेण देवानीजे निर्धूतजीवेश्वरवितथभिदावादिदुर्वादिवर्गः । निर्मायाम्नायसारोद्वलितकृतिशतं निस्तुलाद्वैतविद्याचार्यख्यातिं जगत्यां प्रतिविबुधसभं पण्डितेभ्यः प्रपेदे ॥ यो वेदानुद्दिषीर्षुः किल भुवि निखिले वेदमार्गे खिले प्राक्पाराशर्यात्मनाभूत्स तु परमपुमानद्य यद्रूपमेत्य । प्रथमस्सर्गः उत्सन्नानुज्जहार स्वभुजयुगलसच्छङ्खचक्रस्समस्तान्वेदान्वेदार्थमूलान्यपि निखिलपुराणेतिहासादिमानि ॥ यश्री केशवयोगिवर्यचरणाद्यं पूर्णपात्रात्मना मन्त्रं सिद्धमवाप दिव्यमथ तत्सिद्धयै तपस्यन्पुनः । नित्याध्यक्षितदेवतो जगदिदं कर्तुं च हतु क्षमां सिद्धि प्राप्य निजान्वयेऽकृतसुताग्रीयेषु तस्याभिवाम् ॥ यत्कारुण्यार्द्रदृष्टिप्रसरपथजुषोऽनेडमूकाश्च मूका यद्गेहालिन्दशारीशुकमुखविहगाः पुत्रिकाश्चित्रसङ्घाः । द्विस्सप्ताष्टाष्टविद्यास्वतिचतुरधियो दुर्वहाखर्वगर्वा- न्सर्वान्दुर्वादिवर्गाबहुळशशिकला निर्विशेषानकुर्वन् ॥ विद्यायां यस्य यस्यां मतिरतिविपुला तेन तस्यां विवादे जीयेतासौ न चेत्तत्पदमधिमकुटं नः प्रतीपं न चेत्तत् । इत्येवं संविदा यः सकलबुधजनानाप निर्जित्य घस्त्रे दन्तिद्योतिप्रदीपं मणिमयकटके पादयोजैत्रघण्टाम् ॥ मत्तानां वारणानां शतमपि च शतं वाजिनामुच्छ्रितानां नानाभूषोज्ज्वलानां कनकमणिमयस्यन्दनानां शतं च । योघानां शक्तिकुन्तक्षुरवरनलिकक्षेपिणीचापबाणप्रासानासेदुषां तत्प्रतिभटजयिनामग्रतो यस्य यान्ति ॥ राज्ञामाज्ञाविवर्ता इव वरसुदृशो यत्पुरस्तादनल्पाकल्पा नृत्यन्ति गायन्त्यतिमधुरतरप्रोद्यदातोद्यनादैः । अन्याः क्षौमातपत्रव्यजनयुगचलच्चामरोद्यत्पताकाढक्कावीटीकलाची विविधमकरिकातोरणान्युद्वहन्ति ॥ ४ रुक्मिणीकल्याणे सव्याख्याने अद्वैतार्णवकौस्तुभं व्यरचयद्यो वादतारावलीं मध्वध्वंसनबौद्धतन्त्रमथने वेदान्तवादावलिम् । प्रख्यातं मणिदर्पणं समयसर्वस्वं विधेर्निर्णयं तत्त्वानां परिशुद्धिबोधममलं रत्नप्रदीपं स्मृतेः । यो भावना पुरुषवर्यमुखान्य कार्षी- दष्टादशाप्यथ दशाद्भुतरूपकाणि । भावोत्तराणि शितिकण्ठजयादिमानि काव्यानि षष्टिमतनोदमृतायितानि ॥ ध्वन्यद्भुन्यमनोविनोदनिपुणारसाहित्य सञ्जीवनी- भावोद्भेदरसार्णवादिकृतयः पारेशतं यत्कृताः । अन्ये क्षौद्ररसार्द्रसुन्दरगिरः क्षुद्रप्रबन्धायुतं छन्दोज्योतिषमन्त्रतन्त्रविषया भाषाप्रबन्धास्तथा ॥ अन्याश्च यस्य कृतयो निखिलागमान्त- सिद्धान्तितान्तर निरन्तरसूक्तिगुम्भाः । षड्दर्शनीसकलमर्मविवेककर्म- कर्मक्षमास्सुकृतिनां मुदमावहन्ति ॥ कामाक्षीति सती सतीव कविताचातुर्यवागीश्वरी सौन्दर्ये कमलेव तस्य गृहिणी ख्याताभिजातान्वया । तस्मात्केशवदीक्षित स्सुरगुरुप्रख्योऽर्धनारीश्वरइश्रीचूडामणिदीक्षितश्च जगति ख्यातास्सुता जज्ञिरे ॥ बुद्धया सिद्धया समृद्ध्या निजपितृसदृशां स्वैश्चरित्रैर्विचित्रैः प्रज्ञाविज्ञानमुख्यैस्सहृदयहृदयानन्दसन्दानधुर्याः । प्रथमस्सर्ग: चामाचामयन्त्यः कृतिशतमहिताः सर्वविद्यासु हृद्या येषां वाचः प्रथन्ते मधुरमधुझरीमाधुरीवैखरीतः ॥ ज्ञातेजः प्रभावैर्विधिहरिहरसङ्काशभूम्नां तृतीयस्सर्वज्ञस्सर्वशक्तिक्षितिभृदिनशिरोरत्नरज्यत्पदान्जः । नेत्रा श्रीयज्ञनारायण इति गदितोऽप्यद्भुतैस्स्वैश्चरित्रैः प्रख्यातिं राजचूडामणिरिति महतीमाप भूपप्रवेकात् ॥ 'स्सोदर्यार्धनारीश्वरगुरुचरणानुग्रहात्सप्तमादादर्वाक्सर्वासु विद्यास्वतिविशद्मतिप्रौढिमा[नं च लब्ध्वा] । द्वेलां साहिती द्रागमृतरसझरीमाधुरीसाधुरीतिं प्राप्याशेषासु भाषास्वनुदिवसकृतीरद्भुतार्था व्यतानीत् ॥ के विकृति महोपनिषदां सर्वश्रुतीनामपि स्मृत्याद्यैर्विविधोपबृंहणशतैस्संवादिनीमद्भुताम् । ने निष्कृतिदीपिकां निरुपमां नित्याग्निहोत्रस्य च ख्यातं तन्त्रशिखामणिं तदनु सङ्कर्षस्य मुक्तावलीम् ॥ याख्यामप्यथ पार्थसारथिकृतेश्चिन्तामणेर्पणं न्यायाढ्यां रुचिदत्तवृत्तिमकरोद्यो न्यायचूडामणिम् । लष्टयर्थपदैर्वलानुजघराभूजानिधर्मात्मभू- वृत्तं चित्रमरीरचच्च विजयं श्रीरत्नखेटस्य च ॥ पूर्ति भोजकृतस्य रामचरितख्यातस्य चम्पोस्तथा चम्पूं भारतसंज्ञितां व्यरचयद्यो वृत्ततारावलिम् । राळीमपि शङ्करायचरणस्यात्यद्भुतं काव्यम- प्यस्यैवाभ्युदयाभिधं त्रिभुवनख्यातं व्यवादञ्जमा ॥ ५ င် रुक्मिणीकल्याणे सव्याख्याने कंसध्वंसनकान्तिमत्युपयमौ काव्ये तथा राघव- ख्याति मञ्जुळभाषिणीं कमलिनीहंसाभिधां नाटिकाम् । चित्राख्यामपि मञ्जरीमकृत यशृङ्गारसर्वस्वम- प्यानन्दोत्तरराघवं च विदधे भाणं क्रमान्नाटकम् ॥ यश्च श्रीरघुनाथ भूपविजयं साहित्यसाम्राज्यम- प्यालङ्कारिक सर्वमर्मविशदीकारक्षमं निर्ममे । योऽकार्षीदपि काव्यदर्पणमथालङ्कारचूडामणि तेनेदं खलु रुक्मिणीपरिणयाभिख्यं च काव्यं कृतम् ॥ तस्मात्केशवदीक्षितादुदभवन्नाम्ना तपोवैदुषी- विज्ञानैः प्रथितः पतञ्जलिरिति प्रत्यन्दसत्रत्रतः । तस्मात्केशवदीक्षित समुदभूदद्वैतविद्यागुरु- स्तस्माच्चाजनि रामचन्द्रमखिराट् षड्दर्शनीवल्लभः ॥ यश्चक्रे लवणासुरस्य निधनं चम्पूप्रबन्धं तथा ख्यातं केरळभूषणं नवरसासारैकवाराकरम् । तस्मादाविरभूदनन्तमहिमा साहित्यसौहित्यवानार्यः केशवदीक्षितस्तदुदितश्श्रीयज्ञवेदेश्वरः ॥ यो वासिष्ठं (?) गरिष्ठामकुरुत सुकृतैः कर्मनिष्ठां लधिष्ठां सत्रैस्सुत्राममुख्यानखिलदिविषदः प्रीणयन्प्रीणयन्नॄन् । वेदैश्शास्त्रैः पुराणैस्स्मृतिमुनिसमयैर्निश्चितार्थः प्रजानां धर्माधर्मव्यवस्थामतनुत भुवने निग्रहानुग्रहाभ्याम् ॥ तस्यासीत्केशवाख्यस्सकलनिगम सिद्धान्तसिद्धार्थवेत्ता सूनुस्तस्माच्च जज्ञे नृपशतमहितो यज्ञवेदेश्वराख्यः । प्रथमस्सर्ग: जिग्ये प्रज्ञासमज्ञान्प्रतिभटविदुषोऽवज्ञया यस्सभाया- मज्ञाञ्जिज्ञासमानानतनुत बहुधा ज्ञानविज्ञानराशीन् ॥ तस्मात्सारस्वताब्धेस्समजनि सहजश्रीरपङ्क: कलावा- न्निष्यन्दैस्स्वै रसानामखिलसुमनसः प्रीणयन्विष्णुपादे । सक्तो मित्रानुवर्ती निरवधिकमुदं वर्धयन्नुच्छ्रितात्मा स्वच्छ सर्वज्ञचूडामणिरवनिसुराधीश्वरो बालचन्द्रः ॥ अर्वाग्यष्षोडशाब्दात्पितुरविगतषड्दर्शनीसर्वसारो विद्यावित्तान्समस्तान्प्रतिविबुधसभं वावदूकाञ्जिगाय । तन्त्राण्यत्यद्भुताभिर्विषय विशय सिद्धान्तचोद्यार्थिनीभि- र्हद्याभिः कारिकाभिः करबदरफलस्पष्टदृष्टान्यचष्ट ॥ यस्सौपर्ण विजयमतनोच्चम्पुकाव्यं तथान्या- न्याख्यानादीन्यपि डिममुखान्यद्भुतार्थान्यतानीत् । प्रज्ञावद्भिः प्रतिपदकृतान्पूरयन्यस्समस्या- भेदानाधाद्भुवनमुदमावत्सरादेकविंशात् ॥ वेङ्कटसुब्रह्मण्यापरनाम्नस्तस्य सूरिवर्यस्य । तनयस्सुनयो विनयात्प्रणयञ्जनयञ्जनस्य निखिलस्य ॥ श्रीबालयज्ञवेदेश्वर इति कुहचित्प्रतीतनामाहम् । विवृणोमि विपुलहृदयं काव्यं तद्रुक्मिणीविवाहाख्यम् ॥ तादृक्षस्य महाकवेः कृतिमनल्पार्थामुदारामिमां व्याकर्तु कतमोऽहमप्यथ महत्तच्चापलं क्षम्यताम् । आपातालनमस्थलान्तविसरत्पाथोभरं दुस्तरं वार्षि जानत एव किन्तु हृदयं बाहायुगाप्लावनम् ॥ 6 रुक्मिणीकल्याणे सव्याख्याने ये काव्येष्वनतिप्रबुद्धमतयो ये चाप्यबोधभ्रमात्काव्यस्यास्य विलोकने प्रवचने वीतादरास्सूरयः । तद्वैयात्यक रावलम्बनकृते सैषा मम व्यावृति स्तन्मे साहसमीदृशं कृतधियस्सन्तः क्षमन्तामिदम् ॥ भास्वद्भिः कविसूक्तिमौक्तिकगणैर्ग्रथ्नामि बुध्या स्वया मालां योजनया गुणेन सुदृशां हृत्कण्ठभूषाकृते । सा चेन्नानुमता सतां यदि तदा नव्यानमीभिः पुनर्भव्यामारचयन्तु काव्यमिदमप्याकल्पमाकल्पताम् ॥ यद्यप्यत्र विवेचिता न च गुणाश्शय्यारसालङ्कृतिछन्दोऽप्यङ्गविपाकवृत्तिविभवा रीतिर्नवा प्रक्रिया । यान्त्येव प्रमुढं तथापि सुधियः प्रेमानुरोधान्मयि प्रायो लोहलबालवाचि दधते मोदं महान्तो न किम् ॥ प्रवन्धेऽस्मिन्निन्धे बहुगुणरसालङ्कृतिभरः प्रधानं बालानामनतिगहनं यच्च भवति । अवश्याख्येयं तल्लिखितमितरद्यन्मम पुन... र्मनीषातीतं तन्निखिलमिदमाभाति सुधियाम् ॥ अज्ञानानवधानाभ्यामप्यावश्यकहेययोः । अलेखनालेखनोत्थमागस्सोढव्यमत्र मे ॥ पद्यानि बाणवशतः पतिताक्षराणि यानीह मामकपदैर्घटितानि सन्तः । भूषान्तरे वचन भर्मणि वर्णहीनधात्वन्तरेण घटनामिव मर्षयन्तु ॥ प्रथमस्सर्गः हृते कलियुगे वर्षेवेंदाग्निग्रहसागरैः । यज्ञवेदे वरेणैषा कृता मौक्तिकमालिका ॥ हहि- काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिवृतये कान्तासम्मिततयोपदेशयुजे ॥ ९ ति प्रामाणिकप्रसिद्ध्या पुण्यश्लोकगुणवर्णनरूपकाव्यस्य यशःप्रमुखन हुतरदृष्टादृष्टलोपधायकत्वे निश्चितत्रापि भगवच्चरितरूपत्वेन परमपुरुषार्थभूतमोक्षोपयोगि नगवद्भक्त्युन्मेषं प्रति च प्रभुसम्मिताच्छब्दप्रधानाच्च प्रत्यवायभीत्या प्रवर्तकाद्वेदात् तथा सुहृत्मम्मितेभ्योऽयंप्रचानेभ्यो हिताहितविचारसापेक्षतया प्रवर्तकेभ्यः राणादिभ्यश्च कान्तासम्मितस्य रसप्रधानस्य श्रोतुस्सरसतापादनेनाविचारतसरभसप्रवर्तकस्य काव्यस्याभ्यर्हितत्वेन सहृदयानामात्मनश्च तथाविध निखिलपुरुषार्थानाशासानो लोकानुग्रहाय वसुदेवात्कृतावतारस्य भगवतः कृष्णस्य प्राधान्येनं रुक्मिणीपरिणयप्रपञ्चनरूपं रुक्मिणी कल्याणाख्यं काव्यमारभमाणः श्रीराजचूडामणिदीक्षिनो नाम महाकवि : प्रारिप्सितप्रबन्धपरिसमाप्तिपरिपन्थि त्यूहप्रयाख्यानाय स्वाभीष्टदेवतात्मकं स्त्रीपुंसाकारैकशरीरावलम्बनेन स्वम्य नगज्जनकत्वादिकमभिव्यञ्जयन्तं भगवन्तमर्धनारीश्वरमधिकृय श्रेयः प्रार्थनरूपं अङ्गलमाचरन्त्वम्याग्रजन्मानमर्धनारीश्वरनामानमात्मनो विद्यागुरुमप्यर्थादनुमन्धत्ते वामालकावलभभावमुद्रासीमाविभागेन्द्रमणीशिलेव । रोभावली राजति यस्य मध्ये सोमावतंसः स सुखाय भूयात् ॥१॥ 2 वामेति – यम्य प्रस्तूयमानम्य अर्धनारीश्वरस्ये यर्थ: । मध्ये वामदक्षिणनागयोरन्तराळे न पुनर्बलने रोमावल्या नाभेरू एवावस्थानेन मध्यावस्थिय नावात् । न चोर्ध्वापवर्गायास्सीमाशिलाया मूलावलम्बे नैवावस्थानस्य वक्तव्यतया उर: पर्यन्ताक्रमणं प्रतिभाममात्रमेवेति वाच्यम् । देहावलम्चनेनाशरूपतया नाशसम्भावनानिमित्ततया मध्यशब्दवाच्यवलग्नोध्वंगतनाभेः परत एव