श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [४ चतुर्थकाण्डे- (चित्यग्निहोमोक्ति: ) इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय- तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥ वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमर्थोश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्री वीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विर- चिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थः प्रपाठकः ॥ ४ ॥ ( अथ चतुर्थाष्टके पञ्चमः प्रपाठकः ) । ( तत्र प्रथमोऽनुवाक: ) । ह॒रिः॒ ॐ । नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ । नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ । या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑ । शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय । या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒नुवा॒ शंत॑मया॒ गिरि॑शंता॒भि चा॑- कशीहि । यामिषुं॑ गिरिशंत॒ हस्ते॑ ( १ ) बिभ॒र्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑ꣳसीः॒ पुरु॑षं॒ जग॑त् । शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि । यथा॑ नः॒ सर्व॒मिज्जग॑- दय॒क्ष्मꣳ सु॒मना॒ अस॑त् । अध्य॑वोचदधिव॒क्ता प्रथमो दैव्यो॑ भि॒षक् । अहिꣳ॑श्श्च॒ सर्वान्ज॒म्भ- य॒न्त्सर्वा॑श्च यातु॒धान्यः । अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः स॑म॒ङ्गलः॑ । ये चे॒माꣳ रुद्रा अ॒भितो॑ दि॒क्षुः ( २ ) श्रि॒ताः स॑हस्र॒शोऽवै॑षाꣳ हेड॑ ईमहे । अ॒सौ योऽव॒सर्पति॒ नील॑ग्रीवो॒ विलो॑- हितः । उ॒तैनं॑ गो॒पा अ॑दृशन्नद्द॑शन्नुदहा॒र्यः । उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः । नमो॑ अस्तु नील॑ग्रीवाय सहस्रा॒क्षाय॑ मीडुषे॑ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्योऽकरं॒ नमः॑ । प्र मु॑ञ्च॒ धन्व॑नस्त्वमु॒भयोरार्त्नियोर्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑वः ( ३ ) परा॒ ता भ॑गवो वप । अ॒व॒तत्य॒ धनु॒स्त्वꣳ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव । विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो बाण॑वाꣳउ॒त । अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ । या ते॑ हे॒तिर्मी॑ढुष्टम हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒ऽस्मा- न्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ ब्भुज । नम॑स्ते अस्त्वायु॑धा॒याना॑तताय घृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त ते नमो॑ बा॒हुभ्यां॒ तव धन्व॑ने । परि॑ ते॒ धन्व॑नो हे॒तिरस्मान्वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इषु॒धि- स्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ( ४ ) ॥ ( हस्ते॑ दिक्ष्विष॑व उ॒भाभ्यां॒द्वाविꣳशतिश्च ) । इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥ १९७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [४ चतुर्थकाण्डे (चित्यग्निहोमोक्ति: ) ( अथ चतुर्थकाण्डे पञ्चमप्रपाठके पथमोऽनुवाकः ) । यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ इष्टकाचितयः सर्वाश्चतुर्थे हि समापिताः । रुद्राध्याये पञ्चमे तु चित्यग्नौ होम उच्यते ॥ कर्मप्रकरणे पाठात्कर्माङ्गत्वमपीष्यते । ज्ञानहेतुत्वमप्यस्ये सर्वोपनिषदीरितम् ॥ किंजप्येनामृतत्वं नो बृहीत्युक्तो मुनिजंगौ । शतरुद्रीय केणेति जाबाला आमनन्वि हि ॥ स्मृत्यागमपुराणेषु रुद्राध्यायप्रशंसनम् । बह्वस्ति तद्विस्तरेण रुद्रकल्पेऽभिधास्यते ॥ इह कर्माङ्गता यादृग्वर्णिता बाह्मणेन ताम् । बोध्दुं शब्दार्थमात्रस्य विवृतिः क्रियते स्फुटा ॥ कल्प:- " शतरुद्रीयं जुहोति जर्तैिलयवाग्वा वा गवीधुकयवाग्वा वा जर्ति लगवीधुकत्तक्तभिर्वा कुशयव सर्पिषाऽजाक्षीरेण मृगीक्षीरेण वाऽर्कपर्णेनोदङ् तिष्ठन्नुत्तरस्य पक्षस्य उत्तरापरस्यां सक्त्यां विकर्ण्यो स्वयमातृण्णायामनुपरिचारं ( कामं ) वा नमस्ते रुद्र मन्यव इत्येताननुवाकास्त्रेधा विभष्यापि वा प्रथमादुपक्रम्य नमस्तक्षम्य इति जानुदघ्ने धारयमाणो रथकारेभ्य इत्युपक्रम्य नमः स्वायुधायेति नाभिदघ्ने शेषेण प्रागवसामेभ्य आस्यदघ्ने हुत्वा सहस्राणि सहस्रश इति दशावदानानि हुत्वाऽन्वारोहाञ्जुहोति नमो रुद्रेभ्यो ये पृथिव्यामिति जानुदघ्ने धारयमाणो नमो रुद्रेभ्यो येऽन्तरिक्ष इति नाभिदघ्ने नमो रुद्रेभ्यो ये दिवीत्यास्यदघ्ने हुत्वैतानेव यजमानं वाचयित्वैतानेव विपरीतान्प्रत्यवरोहान्हुत्वा संचरे पशूनामर्कपर्णमुदस्पति यं द्विष्यातस्य संचर इति " इति । तत्र प्रथमानुषाके प्रथमामृचमाह- नमस्ते रुद्रेति । हे रुद्र ते त्वदीयो यो मन्युः कोपस्तस्मै नमोऽस्तु ।स मन्युरस्मद्वैरिष्वेव प्रसरतु नत्वस्मासु । उतापि च ते तवेषवे नमः । त्वदीयाय १ ख. °स्य तथोप॰ । २ ख. च. ° त्युक्ते मु° । ३ ख. च. प्तत् । ४ ख. च. वा जुहुया. जर्ति' ।घ. ङ. वा. स । ५ ख. च. तिलैर्गवी° । ६ क. पक्षस । ७ घ. ङ. आरम्याऽऽस्य° । कृष्ण यजुर्वेदीय तैत्तिरीयसंहिता । १९७५ पपी०५अनु० १] (चित्यग्निहोमोक्तिः ) बाणाय नमोऽस्तु । तथा ते धन्वने त्वदीयाय धनुषे नमोऽस्तु । उतापि च ते बाहुभ्यां त्वदीयाभ्यां धनुर्वाणोताभ्यां हस्ताभ्यां नमोऽस्तु । एतत्सर्वे बैरिष्वेव प्रवर्ततां न तु मर्यात्यभिप्राय: । द्वितीयामृचमाहया त इषुरिति । हे रुद्र ते वदीया येयमिषुः शिवतमा शान्ततमा बभूष, तथा ते स्वदीयं यद्धनुः शिवं शान्तं बभूव, तथा या च तव शरव्या तवेषुधिस्तया शान्तयेष्वा तेन च शान्तेन धनुषा तथा व शान्तया शरव्यया नोड स्मान्मृदय संखय । भक्तेषु प्रवृत्यभावात्तेषां शान्तत्वम् । अथ तृतीयामृचमाहया ते रुद्रेति । द्वे हि रुद्रस्य तनू । तथा चोपरिष्टादाम्नायते - रुड़ो वा एव पदमिस्तस्यैते तनुवौ घोराऽन्या शिवाऽन्या " इति । हिंसिका बोरा नुमाहिका शिवा । हे रु ते तव या तनूः शिवाऽस्मास्वनुग्रहकारिण्यत एवाघोरा हिंसिका न भवति । अघोरत्वमेव स्पष्टी क्रियते -- अपापकाशिनी पापं हिंसा रूपमनिष्टं काशयतीति पापकाशिनी, तादृशी न भवतीत्यपापकाशिनी । गिरौ कैलासे स्थित्वा नित्यं माणिभ्यो यः शं सुखं तनोति स गिरिशंतस्तस्प संबोधन हे गिरिशंत । तथाविध हे रुद्र शंतमयाऽतिशयेन सुखकारिण्या तथा तनुवाऽभिचाकशीहि माममिलक्ष्य प्रकाश कुरु । एतादृशीं त्वदीयो तमुं प्रकाश्य मां सुखिनं कुर्वित्यर्थः । अथ चतुर्थीमृचमाह यामिषुमिति । हे गिरिशंत यामिषु बाणमस्तवे वैरिषु प्रक्षेप्तुं हस्ने बिभर्ति । कैलासाख्यं गिरिं त्रायते पालयतीति गिरित्रस्तत्संबोधनं हे गिरित्र । तथाविध हे रुद्र तां हस्ते घृताभिषु शिवापस्मासु शान्तां कुरु । पुरुषमस्मदीयं मनुष्यं जगम्मनुष्पम्पतिरिक्कमपि जङ्गम गवादिकं मा हिंसी: । अथ पञ्चमीमाहशिवेन वचसेति । गिरौ फैलासे रोते तिष्ठतांति गिरिश: । हे गिरिश स्वाम॰च्छ प्राप्तुं शिवेन मङ्गले स्तुतिरूपेण वचसा बदामसि वयं प्रार्थयामहे । यथा येन प्रकारेग नोऽस्मदीयं सर्वभिज्जगत्सर्वमपि मनुष्यपश्चादिकं जङ्गमजातमयक्ष्मं रोगरहित सुमना असस्तीमनस्योपेतं भवति तथा कुरु । अथवीमाहअध्यवोचदिति । यो रुद्रोऽधिवक्ताऽधिकोऽयमित्येवं सर्वेषामति बतु क्षमस्तेनो के सति मम सर्वाधिक्यं तदानीमेव सिध्यति । अतस्ताइयो रुशेऽपवोचमां सर्वाधिकं वदतु । कीशोडविवक्ता, प्रथमो देवानां मध्ये मुख्यो दै॰पः सर्वान्देवानर्हति स्वयं पातुंक्षम इत्यर्थः । भिषगेतस्य १. क. भावव (चित्यग्रिहोमोक्ति: ) ( अथ चतुर्थाष्टके पत्रमप्रपाठके द्वितीयोऽनुषाकः ) । नमो हिर॑ण्यबाहवे सेनान्यै दिशां च पत॑ये॒ नमो॑मो॒ नमो॑ वृक्षेभ्यो॒ हरि॑केशेभ्यः पशू॒न पत॑ये॒ नमो॑मो॒ नमः॑ स॒स्पञ्जराय॒ त्विषमते पथनां पत॑ये॒ नमो नमो॑ बभ्ल॒शाय॑ विव्या॒धि मांनां पतये नमो नमो हरिकेशायोपवीतिन पुष्टानां॒ पत॑ये नमो॑मो॒ नमो॑ भवस्य॑ ह॒त्यै जग॑तां पत॑ये॒ नमो नमो॑ रु॒द्राया॑ऽऽतता॒विने॒ क्षेत्रा पत॑ये॒ नमः॑मो॒ नमः॑ः सू॒तायाह॑न्त्याय॒ वना॑ना॑ पतये नमो नमः ( १ ) रोहिताय स्थपतये वृक्षाणा॒ पत॑ये नमो नमो मन्त्रिणें वाणिजाय कक्षाणां पत॑ये॒ नमो नमो भुवन्तयें वारिष- स्कृतायौपंथीनां पतये नमो नम उच्चैघोषा- याऽऽक्रन्दयंते पत्तीनां पतये नमो नमः - लावताय धावते सत्वनां पतये नमः ( २ ) ॥ ( वना॑नां पतये नमो नम एकाच विश्शश्च ) । इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थात के पञ्चमधपाठ के द्वितीयोऽनुवाकः ॥ २ ॥ Paran wir ( अथ चतुर्थकाण्डे पश्चपके द्वितीयोऽनुवाकः ) । प्रथमानुबाके भगवतो रुद्रस्य या प्रधानभूता तनुस्तां बहुत पसाय तर ये लीलाविग्रहा जगन्निर्वाहहेत वस्तेष्ष्टभिरनुवाकै: प्रसाद्यन्ते । तेऽवनुबाकेषु सर्वाण्यपि यजूंषि । तानि च द्विविधानि, उभयतोनमस्क, नमस्कराणि च तम त्रिष्वनुराफेषु नमस्कारादिकं नमस्कारान्त "ण्यभ्यतरतोपशुः । इदश्रीमरसायणाचार्यविरचितमाव्यसमेता- [४ चतुर्थकाण्डे ( चित्यभिहोमोक्तिः ) नमो रोहितायेति । रोहितो छोहितवर्णः । स्थपतिः प्रभुः । वस्मै रुवाय नमोऽस्तु । वृक्षाणां यः पाठकस्तस्यै नमोऽस्तु । अथ दशमं यजुराह१९८० नमो मन्त्रिण इति । राजसमार्या मन्त्रालोचनकुशलो मन्त्री । सय बणिजां स्वामित्वन वाणिजस्तस्मै नमोऽस्तु । बनगता गुल्मादयः कक्षास्तेषां पालकाप नमोऽस्तु । अथैकादश यजुराह- नमो भुवंतय इति । भुवं तनोतीति भुवंतिः । परिवो धनं तस्य कर्ता बरिषस्कृत्स एव वारिबस्कृतस्तस्मै नमोऽस्तु । ओषधीनां ग्राम्पारण्यानां पाल- कस्तस्मै नमोऽस्तु । अथ द्वादशं यजुराह- नम उच्चैर्घोषायोति । युद्धकाल उच्छ्रितो घोषो ध्वनियस्यासावुच्चैर्षो- पस्तस्मै । आक्रन्दयन्वौरिणी रोदयिता तस्मै रुद्राय नमोऽस्तु । पत्तीनां पाद- चारिणो योधाः पत्तिशब्दबाण्यास्तेषां पालकाय नमोऽस्तु । अथ त्रयोदशं यजुराह- नमः कृत्स्त्रबीतायेति । कत्नं सैन्यं वीतं वेष्टितं येनासौ करस्लवी- तस्तस्मै । धावसे पलायमानानां परकीय सैन्यानां पृष्ठतो गच्छन्धावंस्तस्मै नमोऽस्तु । सरवानः सास्विकाः शरणागताशेषां पालकाय नमोऽस्तु ॥ इति श्रीमत्सायणाचार्यविरचिते माघवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहितामाध्ये चतुर्थकाण्डे पश्चममपाठ के द्वितीयोऽनुवाकः ॥ २ ॥ ( अथ चतुर्थाष्टके पष्चमप्रमाठके तृतीयोऽनुवाकः ) । नमः सहमानाय निव्याधिन आव्याधिमना॑ पत॑ये॒ नमो॑मो॒ नमः॑ः ककुभाय॑ निषङ्गिणे स्तेनानां॒ पत॑ये॒ नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो बञ्चते परिवच॑ते स्तानां पत॑ये॒ नमः॑मो॒ नमो॑ निच॒रखें परिचरायार॑ण्यानां पत॑ये॒ नमो नमः॑ः सकविभ्यो॒ जिवा॑ा सद्भ्यो मुष्णतां पत॑ये॒ नमः॑मो॒ नमो॑ऽसिमद्भ्यो॒ मधु॑ चर॑भ्यः प्रच॒न्तानां॒ पत॑ये॒ -. प्रपा ० ५अनु०३] कृष्ण यजुर्वेदीयतैत्तिरीय संहिता । ( चिंत्यमिहोमोक्तिः ) नमो नम॑ उष्णीषणे गिरिचराय कुलुञ्जानां पत॑ये॒ नमो नमः॑ः ( १ ) इमद्भ्यो धन्वावि भ्यश्च वो नमो नम आतन्त्रानेभ्य: प्रतिद धनभ्यश्च वो॒ नमः॑मो॒ नम॑ आ॒यच्छंदृद्भ्यो विस॒जब॒भ्य॑श्च वो॒ नमो॑मो॒ नमोऽस्यद॒द्भ्यो विध्य॑द॒द्भ्यश्च वो नमो नम आसीनेभ्यः शयनेभ्यश्च वो नमो मम॑ स्वपद्भ्यो जाग्र॑भ्यश्च वो नमो नमस्ति- ष्ठ॑द॒द्भ्यो धाव॑द॒द्भ्यश्च वो नमो नमः सभाभ्यः सभाप॑तिभ्यश्च वो॒ नमः॑ो नमो अश्वेभ्योऽश्वेप- तिभ्यश्च वो नमः ( २ ) ॥ M ( कुल॒ञ्चानां॒ पत॑ये॒ नमो॑मो॒ नमोऽश्व॑पतिभ्यस्त्रीणि॑ च ) । इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके पश्चम- प्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥ ( अथ चतुर्थकाण्डे पञ्चममपाठ के तृतीयोऽनुवाकः ) । द्वितीयानुवाक उभयतोनमस्काराणि कानिचिद्यजूंष्युतानि । अथावरणि तथाविधान्येव तृतीयेऽस्पष्टार्थानि दादर्श यजूंष्युच्यन्ते । तत्र प्रथमं यजुराहनमः सहमानायेति । सहमानो विरोधिनोऽभिभवन् । नितरां विरोधिनो विध्यतीति निष्पाधी, तादृशाय रुद्राय नमः । आ समन्ताद्दिष्यन्तीत्याव्याधिन्यः शूराः सेनास्तासां पालकाय नमः । अथ द्वितीयं यजुराहनमः ककुभायेति । ककुभाय ककुमसदृशाय मधानभूतायेत्यर्थः । निषङ्गी खड्गहस्तस्तस्मै नमः । स्तेना गुप्तचोरास्तेषां पालकाय नमः । रुत्रो हि लीलपा म इव तत्तद्वेषं धत्ते । यद्वा तस्य सर्वजगदात्मकत्वाद्ये यत्र यथा वर्तन्ते तत्र १ क. "ये द्वा' । च. °ये कानिचिदुध्य । २ ख. °श स्पष्टार्थानि पञ्च कानिचि• [ बुच्य । ३ ष. ङ, °जूंध्याह – ४ ख. च. कुत्सद् । ० O कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । 1923 (चित्यग्निहोमांक्तिः ) नम उष्णीषिण इति । शिवेष्टनवानुषी । ग्राम्यजनवदुषेण शिरो वेष्टयित्वा तन्मध्ये मविश्य वर्तमानश्चोर उष्णीषी, गिरौ काष्ठादिसंपादकानी बस्लादिकमपतु चरतीति गिरिचरस्तवरूपाय नमः । कुं भूमिं गृहक्षेत्रादिरूपां लुश्चन्त्यपहरन्तीति कुलञ्चास्तेषां पालकाय नमः । अथ नवमं यजुराहनम इष्मद्भ्य इति । मयितुं हस्ते बाणधारिण इषुमन्तः । तथा भीषयितुं हस्ते धनुर्धारिणो बन्चाविनः । तदुभयरूपा है रुद्रा वो युष्मभ्यं नम इति विशेषणद्द्येन वाक्यं मेत्तुं द्विर्नमस्कारः । अथ दशमं यजुराह-पा० ५अनु० ४] नम आतन्वानेभ्य इति । धनुषि ज्यामारोपयन्त आतन्वानास्तद्रूपेम्पो युष्मभ्यं रुद्वेभ्यो नमः । धनुषि बाणे संदधानाः प्रतिदद्वानास्तद्रूपेभ्यो युष्मभ्यं नमः । अथैकादशं यजुराह-- GEBET नम आयच्छदस्य इति । ज्याकर्षणं कुर्वन्त आयच्छन्तो बाणं पुन् विसृजन्तः । शेषं पूर्ववद्व्याख्येयम् । अथ द्वादशं यजुरा-नमोऽस्यद्भ्य इति । मुक्तस्यबागलं गगनभसनं तस्य कर्तारोऽत्यन्तः । लक्ष्यसमीपं गतस्य बाणस्य लक्ष्य प्रवेशो वेवस्तस्य कतारी विष्यन्तः । अथ त्रयोदशथरारम्य सप्तदशयजुःपर्यन्ने स्पष्टाथांनि यजूंध्याइ नम आसीनेभ्य इति ॥ me इति श्रीमायणाचार्यविरचिते माघवीये वेदार्थप्रकाश कृष्णयजुर्वेदीय - तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चमपाठ के तृतीयोऽनुवाकः ॥ ३ ॥ C (अथ तुर्थाष्टकं पञ्चपाठके चतुर्थोऽनुवाक.) । नम॑ आव्या॒ाधिनग्यो विविध्यन्तीभ्यश्च वो Gen नमो नम उम॑णाभ्यस्त रहती यश्च वो नमो मम गुस्सेभ्यो गुत्तपतिभ्यश्च वो नमो॑मो॒ १ क. . . च. षें सर्वत्र पू १९८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [४ चतुर्थकाण्ड(चित्यग्निहोमोक्ति: ) नमो ब्राम्यो वातपतिभ्यश्च वो नमो नमों गणेभ्यो॑ गणप॑तिभ्यश्य वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो॑ म॒हद्भ्यः क्षुल्ल॒केभ्यश्च वो नमो नमो॑ र॒थिभ्यो॑ऽर॒थेभ्यश्च वो नमो नमो रथे॑भ्यः ( १ ) रथंपतिभ्यश्च वो नमो नमः सेन भ्यः सेनानिभ्य॑श्च वो नमो नमः क्षुत्त॒भ्य॑ः संग्रहीत॒भ्य॑श्च वो नमो नम॒- स्तक्ष॑भ्यो रथकारेभ्यश्च वो नमो नमः कुर्ला- ल॑भ्यः क॒मरि॑भ्यश्च वो॒ो नमो॒ नमः॑ पु॒ञ्जम्यो निषदेभ्य॑श्च वो॒ नमः॑मो॒ नम॑ इष॒द्भ्यो धन्व- क्रुद्धच॑श्च वो नमो नमो॑ मृगय॒भ्य॑: श्व॒निभ्य॑श्च वो नमो नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ( २ ) ॥ ( रथे॑भ्यः श्वप॑तिम्पश्चद्वे च॑ ) । इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टकं पश्चमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ ( अथ चतुर्थकाण्डे १ञ्चमार्क चतुर्थोऽनुवाक ) । सूतीयानुवाकं यान्युभयतोनमस्काराणि यजूंष्युक्तानि तेभ्योऽन्यानि कानिचिदुद्भयतोनमस्काराणि यजूंषि चतुर्थेऽभिधीयन्ते । तत्र मथमं यजुराहनम आव्याधिनीभ्य इति । आ समन्ताद्वे शक्ता: स्वीमूर्तय आग्याधिन्यो विशेषेण वे शक्ता विविष्यन्त्यस्ताभ्यो नमः । अथ द्वितीयं यजुराहनम उगणाभ्य इति । रूपाः सप्तमातृकाद्याः स्त्रिय उगणाः, हिंसितुं समर्था दुर्गाद्या उग्रदेवता त्यस्ताभ्यो नमः । अन्य तृतीयं यजुराह पा० ५अनु०५] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । ( चित्यग्निहोमोक्तिः ) नमो गृत्सेभ्य इति । गर्धनशीला गृत्सा विषयलम्पटा इत्यर्थः । तेषां पालका गृत्सपतयस्तेभ्यो नमः । अथ चतुर्थं यजुराह-नमो व्रातेभ्य इति । नानाजातीयानां संघा वातास्तेषां पालका वातपतयस्तेभ्यो नमः । अथ पञ्चमं यजुराह-नमो गणेभ्य इति । देवस्यानुचरा भूतविशेषा गणास्तेषां पालका गणपतयस्तेभ्यो नमः । अथ षष्ठं बजराह - नमो विरूपेभ्य इति । विरूपा विकृतरूपा नग्नमुण्डादयः । विश्वरूपा- स्तुरंगगजवक्त्रादिनानाविधरूपवारिणो मृत्यास्तेभ्यो नमः । अथ सप्तमं यजुराह- नमो महद्भ्य इति । अणिमाता महान्तस्तवहिताः क्षुल्लका- स्वेभ्यो नमः । अथाष्टमं यजुराह- नमो रथिभ्य इति । रथमारूढा रथिनस्तद्रहिता अरथास्तेभ्यो नमः । अथ नवममारम्य सप्तदशपर्यन्तानि स्पष्टार्थानि यजूंष्पाइ- नमो रथेभ्य इति । पक्षिपुञ्जानां घातका: पुञ्जिष्टाः । मत्स्यघातिनो निषाद: । शनां गलेषु बद्धानां पाशानां धारकाः श्वनयः । अत्र द्वितीयानुवाको जीलार्थदेवता मूर्तिमाघान्येन स्तोतुं प्रवृत्तः स्तोतुं प्रवृत्तः । तृतीयानुवाकश्चोरमूर्तिप्राधान्येन स्तोतुं प्रवृत्तः । चतुर्थोऽनुवाको नानाजातिमूर्तिमाधान्येनेति विभागों द्रष्टव्यः ॥ इति श्रीमत्सायणाचार्यविरचिते भाववीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय - तैत्तिरीयसंहिताभाव्ये चतुर्थकाण्डे पश्चममपाठ के चतुर्थोऽनुवाकः ॥ ४ ॥ ९४६ Haba ( अथ चतुर्थाष्टके केमोनुवाकः ) । नमो॑ भवाय॑ च रु॒द्राय॑ च॒ नमः॑ः शर्वाय॑ च पपत॑ये च॒ नमः॑मो॒ नील॑ग्रीवाय च शितिकण्ठय च॒ नम॑ः कपर्दिने॑ च व्युप्तकेशाय मर्मः सहस्राक्षाय॑ च श॒तर्धन्वने च नमो॑ गिरि१९८६ श्रीमत्सायणाचार्यविरचितभाष्यसमैता- [४ चतुर्थक ( चित्यग्निहोमोक्तिः ) शाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषु॑मते च नमो॑ ह्रस्वाय॑ च वाम॒नाय॑ च नमो॑ बृह॒ते च वर्षीय से च नमो॑ वृद्धाय च संवृध्व ने च (१) नमो अग्रियाय च प्रथमाय॑ च नर्म आशषै चाजिराय॑ च नमः शीघ्रयाय च शीप्व भ्याय च नर्म ऊम्याय चावस्वन्या॑य च नमः स्रोतस्याय च द्वीप्याय च ( २ ) ॥ ( संवृध्व॑ने च॒ पश्च॑विशतिश्च )। पति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टकं पञ्चमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ ( अथ चतुर्थकाण्डे पञ्चपाठपञ्चमोऽनुवाकः ) । चतुर्थेऽनुवाक उभयतोनमस्काराणि यजूंषि समापितानि । अथ पञ्चममारम्य नवमान्तेष्वनुवाकेषु नमस्कारोपकमाण्येव यजूंष्यान्नायन्ते । तंत्र १ श्चमानुवाके प्रथमं यजुरारम्य पञ्चदेश यजूंष्याहममो भवाय चेति । भवन्ति पाणिनोऽस्मादिति भवः । रुद्रोदनहेतुभूतं मानानज्ञादुःखं द्रावयतीति रुद्रः । राणाति हिनस्ति पापमिति शर्वः । निन: पुरुषान्पालयवति १२पतिः । कालकूटधारणेन नीलवर्णी ग्रीवैकदेशो यस्यासौ नीलग्री३: । शितिः श्वेतवर्णोऽवशिष्टः कण्यस्यासौ शितिकण्ठः । कपर्दो जटाजूटो यस्पास्तीति कपर्दी । शो व्युप्तकेशः । पाशुपतादिवेषेण कपर्दित्वम् । यत्यादिवेषेण मुण्डितकेशत्वम् । इन्द्रद्वेषेण सहस्राक्षत्वम् । सहस्रभुजावतारित्वेन शतसंख्या कैर्धन रुपेतःवम् । गिरौ कैलाते शेते तिष्ठतीति गिरिश । विष्णुमूर्तिधारी शिपिविष्टः । विष्णु: शिपिविष्टः " इति श्रुतेः । मेवरूपेणात्यन्तं वर्षयिता मष्टिम बाणधारक १ ख. च. देशान्तानि य' । i 1 अ प्रपा ०५ अनु०६] (चित्यग्निहोमोक्ति: ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । १९७ इषुमान् । शरीरेऽल्पप्रमाणत्वं हस्वत्वम् । अङ्गल्याद्यवयव संकोचावामनश्वम् । आकारण पौठो बृहन् । गुणैः समृद्धो वर्षीयान् । वपसाऽधिको वृद्धः । सम्प- वस्तुतिभिर्वार्धितः संवृध्वा । जगदुत्पत्तेः पूर्वमवस्थितोऽग्रियः । सभायां मुख्ष: प्रथमः । आशुव्र्व्यापी । अजिरो गमनकुशलः । शीघिय: शीघ्रगामी । शीभ- शब्द उदकमवाहवाची, तत्रावस्थितः शीभ्यः । ऊर्मो तरङ्गे स्थित ऊम्पंः । अवस्वने ध्वनिरहिते स्थिरजलेऽवस्थितोऽवस्वन्यः । सोतास प्रवाहे स्थितः सोतस्पः। द्वीरे वारिमध्यवर्तिभूमौ स्थितो द्वीप्यः । अत्रैकैकस्मिन्यजवि चतुर्थ्य- न्ताभ्यां पदाभ्यां नमःशब्द पृथगन्वेतुं समुच्चपार्थो चकारी पठितौ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदी - यतैत्तिरीय साहिताभाष्ये चतुर्थकाण्डे पञ्चममपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ ( अथ चतुर्थाष्टके पञ्चमप्रपाठके षष्ठोनुवाक: ) । नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाये चापरजायं च नमो मध्यमार्य चापगलभाय च नमो जघन्याय च बुधि॑ियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्यच www य च क्षेम्याय च नर्म उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो व न्याय च कर्ध्याय च नमः श्रवायं च प्रतिश्र वार्य च ( १ ) नम॑ आ॒शुषेणाय चाऽऽशुरथाय च॒ नमः शराय चावभिन्ते च नमो॑ वर्म च वरूथिने॑ च नमे । बिल्मिने चकवचिर्ने च नमः श्रुताय॑ च श्रुतसे॒नाय॑ च ( २ ) ॥ ( प्रतिभवाय॑ च॒ पञ्च॑विशतिश्च ) । पपा० प्रअनु०७] कृष्णयजुड़ी यतैत्तिरीयसंहिता । ( चित्यग्निहोमोक्तिः ) इति श्रीमरसायणाचार्यविरचिते माधवीये वदार्थप्रकाशे कृष्णयजुर्वेदीयपाठ के तैत्तिरीयसंहितामाध्ये चतुर्थकाण्डे षष्ठोऽनुवाकः ॥ ६ ॥ ( अथ चतुर्थाष्टके पञ्चमठ सप्तमोऽनुवाक: ) । नमो॑ दुन्दुभ्या॑य चाऽऽहनन्याय च नमो॑ ध॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ कृ॒ताय॑ च॒ प्रहताय च नमो निषङ्गिणे चषुधमते॑ च॒ नमः॑स्तीक्ष्णेष॑वे चाऽऽयुधिने॑ च॒ नमः॑ः स्वायुधाय॑ च सुधन्वने च नमः सुत्या॑य च पथ्या॑य च नमः काट्याय च नीप्याय च नमः सूर्याय च सरस्याय च नमो नायाय॑ च वैश॒न्ताय॑ च ( १ ) नमः कूप्या॑य चावट्याय च नमो वष्ययि चावण्यय च नमो मेध्याय च विद्युत्या॑य च॒ नम॑ ईध्रिया॑य चाऽऽतप्या॑य च - नमो वाया॑य च रोमियाय च नमो वास्त ब्या॑य॒ च वास्तुपाय॑ च ( २ ) ॥ ( वैशन्ताय च त्रिशचं ) । इति कृष्णयजुर्वेदी यतैत्तिरीयसंहितायां चतुर्थाष्टके पञ्चमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ १९८९ ( अथ चतुर्थकाण्डे पश्चममपाठ के सप्तमोऽनुवाकः ) । षष्ठेऽनुवाके यान्यन्यतरतोनमस्काराणि यजूंष्युतानि तेम्पोऽन्यानि कानिविद्यजूंषि सप्तमेऽभिधीयन्ते । तत्र विद्यमानानि षोडश पजूंष्याह -१९९० श्रीमत्सायणाचार्यविरचितभाष्यसमैता- [४ चतुर्थकाण्ड( चित्याग्रहोमोक्तिः ) नमो दुन्दुभ्यायेति । दुन्दुभौ भैयाँ भवः शब्दो दुन्दुभ्य: । आहन्यते ताडय- तेऽनेनेत्याइननं दुन्दुभ्याघातार्थो दण्डस्तत्र ताडनरूपेणोत्पन्न आहनन्यः । धृष्ण- र्युद्धे पळायनरहितः । प्रमृशः परसैन्यवृत्तान्तपरामशंकः । दूतस्तद्वृत्तान्तज्ञापनकु- शलः। प्रहितः स्वामिना प्रेषितः पुरुषः । निषङ्गने खड्गयुक्तः इषुधिमान्बाणाधार- युक्तः । तीक्ष्णा इषवो यस्पासो तीक्ष्णंषुः । बहून्यायुधानि यस्य सन्तोत्यायुधी । शोभनमायुधं त्रिशूलरूपं यस्यासौ स्वायुधः । शोभन धन्य पिनाकरूपं यस्यासौ सुधन्वा । स्रुतिः पादसंचारमाजयोग्यः क्षुद्रमार्गस्तमहंतीति सुत्यः । पन्था रथाश्वादिसंचारक्षमः प्रौढो मार्गस्तमहंतीति पथ्पः । कुत्सितमति जल- मत्रेति काटोऽल्पप्रबाहयोग्य: कुल्या प्रदेशस्तत्र जलरूपेण भवः काटयः । पस्मि- न्मदेशे पर्वताम्राज्जलं म्यग्भावेन पतति स प्रदेशो नीपस्तत्र जलरूपेणावस्थितो मीप्यः । सूदः कर्दमप्रदेशस्तत्रत्यजलरूपः सूद्यः । सर: प्रसिद्धं, तत्रत्यजलरूपः सरस्पः । नदीगतजलरूपो नाद्यः । अल्पसरो वेशन्तस्तत्रत्पजलरूपो वैशन्तः । कूपस्थजलरूपः कूप्पः । अवटस्थजलरूपोऽवटयः । वर्षजलरूपो वः । वर्ष- निरपेक्षजलरूपोऽवर्ण्यः । मेघषु स्थितो मध्य विद्युत सहं चरतीति विद्युत्यः । ईधं निर्मलत्वेन दीप्यमानं शरदर्भ तत्र भव इंधियः । आतपेन सह वृष्ट आतप्य: । वातेन सह वृष्टो वात्यः । रिष्यन्ति विनश्यन्ति भूतान्यत्रात रेष्मः मलयकालस्तत्र भवः शर्करापाषाणादिसहितो वृष्टिजलविशेषो रेष्मियः । वस्तु धनं ( न ) गवाधादिपदार्थरूपं तत्र तत्कार्यरूपेणावस्थितो वास्तव्यः । गृह- निर्माणार्था भूमिर्वास्तुं तत्पालको वास्तुपः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वदार्थप्रकाशे कृष्णयजुर्वेदी - यतैनिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चममपाठ के सप्तमोऽनुवाकः ॥ ७ ॥ ( अथ चतुर्थाष्टके पञ्चममपाठ केऽष्टमोऽनुवाकः) । नमः सोमाय च रुद्राय च नम॑स्ताम्राय॑ चारुणाय॑ च॒ नमः॑ श॒ङ्गाय॑ च पशुपतये च १ ख. च. खङ्गहस्तः । २ ख. च ह चरितो वि । ३ ख. च. 'स्तुस्तत्वा । पपा० ५अनु०८] (चित्यग्निहोमोक्तिः ) कृष्ण यजुर्वेदीयतैत्तिरीयसंहितां । नम॑ उ॒ग्राय॑ च भीमाय॑ च॒ नमो॑ अग्रेवधाय च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृक्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्त॒राय॒ मम॑ः शंभव च मयोभवे च॒ नमः॑ः शंक॒राय॑ च मय- स्कराय च नमः शिवाय च शिवतराय च ( १ ) नमस्तीथ्य च कूल्या॑य च नमः पार्याय चावार्याय च नमः प्रतरंणाय चोत्तरं- णाय च नर्म आतार्याय चाऽऽलाबाय च नमः शष्याय च फेन्याय च नमः सिकत्याय च प्रवाह्य च ( २ ) ॥ ( शिवतराय च त्रिश्च॑ ) । इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके पञ्चमप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥ १९६१ ( अथ चतुर्थकाण्ड पञ्चपाठमोवाकः ) । सप्तमेऽनुवाके यान्यम्यतरलोभमस्काराणि यजूंष्युक्तानि तेभ्योऽन्यानि का नेचिदन्यतरतोनमस्काराण्यष्टमेऽनुवाके कथ्यन्ते । तत्र विद्यमानानि सप्तदश यजूंष्याह--- नमः सोमाय चेति । उमया सह वर्त इति सोमः । रुत्रोदनहेतुर्दुःखं तद्भावयति विनाशयतीति रुद्रः । आदित्यरूपेजोदयकालेऽत्यन्तं रक्तस्तात्रः । उदयादूर्ध्वमीषद्कोऽरुणः । शं संगम मानीति संगः । पशूनां पालयिता पशुपतिः । पिरोधिनो नाशयितुं क्रोधयुक्त उमः । दर्शनमात्रेण विरोविनां भयहेतुर्भीम: । अग्रे तुरतो षधोऽस्येत्यवः । एवं दूरेवधः । पुरतो दूरे वा वर्तमानं विरोधिनमनाया सेनैव हन्तीत्यर्थः । लोकेऽपि यो यत्र विरोधिनं इन्ति तत्र तद्भुपेगावमेव हन्ता । अत प्रवेश्वरेणार्जुन मस्युक५-• मयैवैते निहताः पूर्वमेव निमिचमात्रं भव सव्यसाचिन् ' इति । श्रीमत्सायणाचार्यविरचितभाष्य समेता- [४ चतुर्थकाण्ड(चित्यग्निहोमोक्किं: ) संहारकालेऽतिशयेन च सर्वेषां हन्ता हनीयान् । हरितवर्णानि केशसद्शानि पर्णानि येषां से हरिकेशास्तथाविधा ये वृक्षाः कल्पतरूपभूतमस्तद्रूपोऽयं रुव इत्यर्थः । तारः प्रणवप्रतिपाद्यः । शं सुखं भावयत्युत्पादयनीति शंभुः । मयः सुखं भावयतीति मयोभूः । एकं विषयसुखमपरं मोक्षसुखमिति वयोविवेकः । पित्रादिरूपेण शं लौकिक सुखं करोतीति शंकरः । आचार्यशास्त्र दिरूपेण मोक्षसुखं करोतीति मयस्करः । साक्षात्सुखकारित्वमेताभ्यां पदाम्पामुक्तमेतन्मुखेन कारयितृत्वं पूर्वाभ्यां पदाभ्यामिति विवेकः । शिवः कल्याणरूप स्वयं निष्कल्मष इत्यर्थः । अतिशयेन शिवः शिवतरः स्वभक्तानपि निष्कल्मषान्करोतीत्यर्थः । तीर्थे प्रयागादौ संनिहितस्तीर्थ्यः । कुले नदीवीरे प्रविष्ठापितलिङ्गरूपेणावतिष्ठत इति कूल्य: । रे संसारसमुद्रस्य परवीरे मुमुक्षुमिष्यस्नावतिष्ठत इति पार्थः । अवारेऽवक्तिीरे संसारमध्ये काम्यफलप्रदत्वेनावविष्ठत इत्यवार्यः । मकृष्टेन मन्त्रजपादिरूपेण पापतरणहेतु: मतरणः । तत्त्वज्ञानरूपेण कृत्स्नसंसारोत्तरण हेतुरुत्तरणः । संभवत्यपि संसारोत्तरण हेवी तत्वज्ञाने सद्क्ष् कम्पकर्मानुष्ठानेन संसारे पुनरागमनमात रस्त महंतीरपावार्थः, काम्यफलपद इत्यर्थः । अलं संपूर्ण यथा भवति तथा कर्मफलमत्तीस्मलप्रदो जीवः । तयोरन्यः पिप्पलं स्वाद्वात्ते " इति श्रुतेः । तस्य मेरकत्वेन तत्संबन्धित्व दालायः । शष्पं बालतूणं गङ्गातीरादाबुपनं कुशाक्कुरादि तदर्हतीति शम्प्यः । नदीमध्यगतं फेनमहंतीति फेन्यः । सिकतामईतीति सिकत्यः । प्रवाहमहंत प्रवास । यः पुरुषः श्रद्धालुः सन्स्नानादिवरपरो निरन्तरं गङ्गनदितीरे वर्तते तद्रूप इति शानदान चढुण वास्पयर्थः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये मेदार्थप्रकाशे कृष्णयजुर्वेदीपतैत्तिरीय संहिता भाष्ये चतुर्थकाण्डे पाठ- मोऽनुवाकः ॥ ८ ॥ १९९२ ( अथ चतुर्थाष्टकेपाठक नबमोऽनुवाक: ) । नर्म इशरण्याय च प्रपथ्याय च नमः किर. शिलाय॑ च॒ क्षय॑णाय नमः कपर्विने पंचा०५अनु०९] कृष्णयजुर्वेदीय तैत्तिरीयसंहिता । (चित्यग्रिहोमोक्तिः ) . पुल॒स्तये॑ च॒ नमः॑मो॒ गोष्ठया॑य च गृह्णाय च नमस्तल्प्याय च॒ गेया॑य च नर्मः काट्याय च गहरेष्ठाय च नमो॑ हृदय्याय च निवेन्याय च नमः॑ पास॒व्या॑य च रज॒स्या॑य च नम॒ शुष्क्याय च हरित्याय च नमो लोव्यय चोलप्याय च ( १ ) नर्म ऊव्यय च सुम्याय च॒ नमः॑ प॒ण्या॑य च पर्णशद्या॑य च नमो॑ऽपगुरमणाय चाभिघृ॒ते च॒ नम॑ आक़खिद॒ते च॑ प्रक्खद॒ते च॒ नमो॑ वः किरि॒केभ्यो दे॒वाना॑५ हृद॑येभ्यो॒ नमः॑ विक्षीणकेभ्यो॒ नमः॑ विचिन्व॒त्केभ्यो॒ नम॑ आनि॒िर्हृतेभ्यो॒ नम॑ आमीवकेभ्यः ( २ ) । १९९३ ( उलप्पाय यु त्रस्सिशच्च ) । इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके पश्चम- प्रपाठके मवमोऽनुवाकः ॥ ९ ॥ ( अथ चतुर्थकाण्डे पश्चमपाठ के नवमोऽनुवाफः ) । अष्टमानुवाके यान्यन्यतरतोनमस्कारागि यजूंयुक्तानि तेम्पोऽध्यम्पानि कानिषिभवमेऽनुवाक उध्यन्ते । तत्र विद्यमानान्ये कोनविंशति संख्याकानि यजूं पाहनम इरिण्याय चेति । इरिणमूबरं तत्र भव हरिण्य: । प्रपथो बहुभिः सेवितो मार्गस्तत्र भवः मपथ्यः । कुत्सिताः क्षुहाः शिला पत्र प्रदेशे तादृशः शार्कलिः प्रदेश: किंशिलः । क्षयणो निवासयोग्यो देशः । कपर्दी जटामन्धमा । भक्तानां पुरतस्तिष्ठतीति पुरुस्तिः। गवां स्थानं गोष्ठं तत्र भवो गोषः। २५० श्रीमत्सायणाचार्यविरचितभाव्य गृहे भवो गृहसः। तल्पे खट्वायां शयानस्तलप्यः । गेहे मासादे भवो गेलः । कुत्सि - रामटति कण्टकलतादिपूर्णतया दुष्प्रवेशत्वं प्रामोतीति दुर्गमोऽरण्यावेशेषः काटस्तत्र भवः काट्यः । गह्वरे विषमे गिरिगुहादौ तिष्ठतीति गहरेष्ठ: । हृद्वेष्वगाधजलेषु भवो हृदय्यः। निवेष्पं नौहारजलं तत्र भवो निवेष्प्यः । पांसुषु परमाणुष्ववस्थितः षांसव्यः । रजसिं विस्पष्टायां धूल्यामवस्थितो रजस्यः । शुष्केषु काष्ठेषु भवः शुष्पः । हरितमाई तत्र भवो हरित्यः । लुप्यते तृणादिकमस्मिन्निति लोपः कठिणप्रदेशस्तत्र भवो लोप्य: । उलपा बल्वजतृणादयस्तत्र भव उलम्पः। उप पृथिव्यां भव ऊर्थ: । शोभना ऊर्मयो यस्यां नद्यां सेयं सूस्तित्र भवः सूर्म्य ॥ पर्णेषु पत्रेषु भवः पर्ण्यः । शुकाणां वर्णानां संघात : पर्णशस्तत्र भवः पर्ण- शद्य: । अपगुरमाण उद्यतायुषः । अभिन्नन्महरन् । आखिदनीषत्खेदयन् । मक्खिदन्नत्यन्तं खेदयन् । किरन्तिभक्तपोधनानीति किरिका उदारा रुद्रा- बताराः । ते च देवानां हृदयभूताः सर्वदेवभियत्वात्तादृशेभ्यो वो पुष्प नमः । क्षीणकेभ्यो विपरीता विक्षीणका: कदाचिदपि क्षयरहिता इत्यर्थः । विचिन्व स्त्वपेक्षितमर्थ संपादयन्तीति विचिन्वत्काः । आ समन्तान्भेि: शेषेण हलं पापं यैस्त आनिर्हता: । आ समन्तान्मीवन्ति स्थूलीभावं प्राप्नुवन्तीत्यामी वत्काः । अत्र विक्षीणकविचिन्वत्का निर्हतामवित्केषु देवाना: हृदयेंग्य इत्यनुषज्जते । पञ्च- मानुवाकमारभ्य नवमान्तेष्वनुवाकेष्वन्यरतो नमस्काराणि बहू ने यजूंष्य भिहितानि । तैः सर्वैः परमेश्वरस्य सार्वात्म्पं प्रतिपादयितुमकैकेन यजुषा स्थावरं जङ्गमं बैकैकं रूपमामहितम् । अनुवाकभेदस्तु तोर्बहिः प्रयोगे मन्त्रभेदाभिप्रायेण द्रष्टव्यः । एकैकोऽनुवाक एकैको मन्त्रः । तत्र तस्य पुरश्चरणादिमकारस्तु रुद्रक- ल्पेऽभिधास्यते ॥ समेतां- [४ चतुर्थकाण्डे (चित्यग्निहोमोक्ति: ) तेश्रणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय- तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चममपाठ के नवमोऽनुवाकः ॥ ९ ॥ १ ( अथ चतुर्थाष्टके पचपदशमोऽनुवाक: )। अन्तस्तै दक्षिीलोहित । एष कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । ऐप पुरु॑षाणामेषां पशूनां मा भेर्माऽरो मो किं चनाऽऽम॑मत् । या ते रुद्र शिवा त॒नूः शिवा विश्वाहभेषजी । शिवा रुद्रस्य भेषजी प्रपा ० ५ अनु० १०] ( चित्यमिहोमोक्तिः ) तय। नो मृड जीवसै । इमा५ रुद्रायं तवसे कपर्दिने क्षयद्वीराय प्रभ॑रामहे मतिम् । यथा नः शमस॑द्विपदे चतु॑ष्पदे विश्वं॑ पृष्ठं ग्रामे॑ अस्मिन ( १ ) अना॑तुरम् । मृडा नो॑ रुद्रोत मयंस्कृधि क्षयद्वीराय नम॑सा विधेम ते । यच्छ्रं च योश्च मनु॑रायजे पिता तद॑श्याम सर्व रुद्र प्रणतौ । मा नो॑ म॒हान्त॑मु॒त मा नौ अ मान उक्ष॑न्तमु॒त मा ने उक्षितम् । मा नो वधीः पितरं मोत मातरं प्रिया मा न॑स्तनुर्व: ( २ ) रुद्र रीरिषः । मा नस्तोके तनये मा न आयु॑षि मा नो गोषु मा नो॑नो॒ अश्वे॑षु॒ रीरिषः। वीरान्मा नौ रुद्र भामितो वधर्हविष्म॑न्तो नम॑सा विधम ते । आरा गोन उत पुरुषो क्षयद्वराय सु॒म्नम॒स्मे ते॑ अस्तु । रक्ष॑ च नो॒ अधि॑ि च देव ब्रूह्यधां च नः शर्म यच्छ द्वि: । ( ३ ) श्रुतं गर्तसदं युवानं मृ॒गं न भी॒मम॑पह॒त्नु॒मु॒ग्रम् । मृ॒डा ज॑रि॒त्रे रु॑द॒ स्तवा॑नो अ॒न्यं ते॑ अ॒स्मन्नि व॑न्तु॒ सेना॑ । परि॑ णो रु॒द्रस्य॑ हेतवृ॑ण॒ परि॑ त्वेषस्य॑ दुर्मतिर॑घायोः । अव॑ स्थरा म॒घव॑भ्यस्तनुष्य K १९९५ श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [४ चतुर्थकाण्डे- ( चित्यामहोमोकिः ) मीवस्तोकाय तन॑याय मृडय । मीदृष्टम शिव॑तम शिवो नः सुमन भव । परंभे वृक्ष आयुधं निधाय कृर्ति वसान आ चर पिनाकम् ( ४ ) बिभ्रदा गहि । विक॑रद॒ विहित नम॑स्ते अस्तु भगवः । यास्ते स॒हस्र ह॒तयोऽन्यम॒स्मन्नि व॑पन्तु॒ ताः । स॒हस्र॑णि सहस॒धा वा॑ह॒वोस्तव॑ ह॒तयः॑ः । तास॒ामीशा॑नो भगवः पराचीना मुख कृधि ( ५ ) । ( अ॒स्मिस्त॒नुवः॑: स्तु॒हि पिना॑कमेकाम्न त्रिरशश्च॑ ) । इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके पञ्चमप्रपाठके दशमोऽनुवाकः ॥ १० ॥ ( अथ चतुर्थकाण्डे पश्चमपपाठ के दशमोऽनुवाक: ) । द्वितीयमारम्प नषमान्तेष्वनुषाकेषु विविधानि पजूंष्युभयतोनमस्काराण्यश्वसरसोनमस्काराणि चोक्तानि । अथ दशमेऽनुवाक ऋग्रूपा मन्त्रा उभ्यन्ते । तत्र प्रथमामृचमाह - द्रापे अन्धसस्पत इति । द्वापयति कुत्सित गति मापयतीति शापिः । पापिनो गरकप्रदानेन क्लेशयतीत्यर्थः । अन्धोऽनं तस्य पति: पालकः, मकानाम पालयतीत्यर्थः । दरिद्रदकिंचनः स्वयं विरक्त: केवल इत्यर्थः । "एकमेवाद्वितीय बल नेह नानास्ति किंचन " इति श्रुतेः । कण्ठे नीलोऽम्पन इति नीललोहितः । एतैः शब्दः संबोध्यमान हे रुदैपामस्मदीपानां पुरुषाणां पुत्रपौत्रादीनामेषामस्मदीयानां पशूनां गोमहिष्यादीनां च समूहं मा मेर्मा भीषय । एषामुक्तानां सर्वेषां मध्ये किंचनेकमपि वस्तु माडरो मा गच्छतु । ना विनश्यावश्यर्थः । मो आममन्मैव रुग्णमभूत् । अथ द्वितीयामाहया ते रुद्रेति । हे रुव ते त्वदीया शिवा शान्ता तनूयाँ विद्यते तथा बन्ना नोऽस्माझील से जीवयितुं मृड सुखय । कथं तन्वाः शिवरवं, तदुच्यतेप्रपा ० ५अनु० १०] कृष्ण यजुर्वेदीयतैत्तिरीय संहिता । (चित्यहिोमोक्तिः ) यस्मादेवं विश्वाहमेषजी सर्वेष्वह:सु रोगदारिश्रादेरौषध व द्विमा शहेतुसम्माच्छिवा। किंच, यस्माद्रुदस्य तादात्म्यपाप्तये मेषज्यौषधरूपा ज्ञानप्रदानेन जन्ममरणादिदुःखं निवारयति तस्मादप्येषा शिवा । अथ तृतीपामाहइमा रुद्रायेति । यथा येन प्रकारेण नोऽस्मदीयाय द्विपदे पुत्रपौत्रादिरूपाप मनुष्याय चतुष्पदे गोमहिष्यादिरूपाय पशवे च शमसत्सुखं स्यात् । किंचास्मिन्ग्रामे विश्वं सर्वे प्राणिजातं पुष्टं सुखपूर्ण मनातुरमुपद्रवरहितं च यथा भवति तथा वयं रुद्राय रुदार्थ इमां मतिं पूजाध्यानादिविषयां बुद्धि प्रभरामहे प्रकर्षेण पोषयामः । कीदृशाय रुवाय, तबसे बलयुक्तायाम्मदपेक्षितं कर्तुं समयेत्यर्थः । कपर्दिने जटाबश्वयुक्ताय तापसवेषायेत्यर्थ: । क्षयद्वीराय क्षीय माणमतिपक्षपुरुषायान्यथाभानरूपपा सविना हेतव इत्यर्थ: । अथ चतुर्थीमाहमृडा नो रुद्रोतेति । हे रुद्र नोऽस्मान्मृडयेह लोके सुखय । उतापि च मोऽस्माकं परलोकेऽपि मयः सुखं कृधि कुरु । क्षयद्वीराय क्षपितास्मदीयपापाय ते तुभ्यं नमसा नमस्कारेण विधेम परिचरेम । पिता पालको मनुः प्रजापतिः शं च सुखं च पोश्च दुःखपृथग्भावं च यदायजे यत्किचित्संपादित वांस्तत्सर्वे वयं हे रुद्र तब प्रणीतौ प्रणये स्नेहातिशये सत्यश्याम पाप्नुषाम । अ पश्चमीमाहमा नो महान्तमिति । हे रुद्र नोऽस्मदीयं महान्तं स्थावरं पुरुषं मा रीरिषो मा हिंसी: । उतापि नोऽस्मदीयमभकं बालं मा रीरिषः । किं नोऽस्मदीयमुक्षन्तं सेचन समर्थ युवानं पुरुषं मा रीरिष: । उतापि च नोऽस्मदीयमुक्षितं गर्भस्थं पुरुषं मा रीरिष: । नोऽस्मदीयं पितरं मा बधीः । उतापि च मातरं मा बधी: । नोऽस्मदीयाः मियाश्च तमुवः शरीराणि मा रीरिषः । अथ षष्ठीमाहमा नस्तोक इति । हे रुद्र नोऽस्मदीये तोकेऽपत्यमांत्रे तनये विशेषतः पुत्रे मा रीरिषो हिंसां मा कुरु । नोऽस्मदीय आयुषि मा रीरिष: । नोऽस्मदीयेषु गोषु मा रीरिषः । नोऽस्मदीयेष्वश्वेषु मा रीरिष: । भामितः क्रुद्धः सोअस्मदीयान्वीरान्मत्यान्मा बधीः । वयं हविष्मम्तो हविर्युकास्ते तुम्पं ममसा नमस्कारेण विधेम परिचरेम । अथ सप्तमीमाह कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । (चित्यग्निहोमोक्तिः ) विकिरिदेति । कीर्यन्त भक्तानां संनियाँ बहुधा माक्षेप्यन्त इति किरयो धनानि ताने ददातीति किरिदः । विशेषेण किरिदो विकिरदः । विलोहितो लौहित्यरहितः श्वेत इत्यर्थः । अत एव मान्त्रिकाः पञ्चाक्षरण्याने स्मरन्ति — ध्येयो मुक्तापरामामृतरसकळितान्त्रिप्रभः ' इति । 6 यध्वा विशेषेण लोहितो विलोहितः । अव ९वाटाक्षरण्याने स्मरन्ति ( पेपा ० ५अनु०११] काञ्चनामी ध्येयः पद्मारानस्थ: ' इति । भगवो भगवन्पडगुणसंपन्न । भगशब्दस्य पड़गुणवाचित्वं स्मयंते -- ऐश्वर्यस्थ समग्रस्य वर्मस्य यशसः श्रियः । ' ज्ञानवैराग्याचैव पण्णां भग इतीरण । ' इति । प्रकारान्तरण भगवच्छ इनिर्वनं वउत्पत्ति व विनाशं च भूतानामागार्ते गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ' ॥ इति । यथाविशेषणत्रयविशिष्ट हे रुद्र ते तुभ्यं नमोऽस्तु । ते तव सहस्रं सहस्रसंख्याका हेतयो यान्यायुवानि सन्ति नः सर्वा अस्मदन्यं घिरोरोधिनं निवपन्तु विनाशयन्तु । अथ द्वादशीमाह - सहस्राणीति । हे रु सहस्रवा सहस्रप्रकाराः सहस्राणि सहस्रसख्याका पितुः खड्गूपये जातिभेदन सह- स्त्रपकारत्वम् । एकैकस्यां जानी चढ्वः सहस्वसंख्याकाः । हे भगवः षड्गुणो- पेत त्वमीशानः समर्थः संरतासां हेतीनां मुखा मुखानि शल्पानि पराचीना कृभ्यस्मनः पराङ्मुखानि कुरु ॥ इति श्रीमत्सायणाचार्यविरचिते भाववीये वेदार्थमाशे कृष्णयजुर्वेदीय- तैत्तिरीय संहिताभाष्ये चतुर्थकाण्डे पञ्चममाठके दशमोऽनुषाकः ॥ १० ॥ ( अथ चतुष्ठपाठक एकादशोऽनुवाक: ) । सहस्राणि सहस्रशो ये रुत्रा अधिम्याम् । तेपार सहस्रयोजमंडव धन्यानि तन्मात । ३०० श्रीमत्सायणाचार्यविरचितमाष्यसमेता- [४ चतुर्थका (चित्यग्रिहोमोक्ति: ) अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि॑ि । नीलेग्रीवाः शितिकण्ठाः शवां अधः क्षमाचराः । नीलग्रीवाः शितिकण्ठा दिव५ रुद्रा उपश्रिताः । ये वृक्षेषु॑ स॒स्पिअ॑रा॒ नीलग्रीवा विलोहिताः । ये भूतानामधि॑पतयो विशिखासः कपर्दिनः । ये अने॑षु॒ वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पव॑तो॒ जना॑म् । ये पथ पृ॑थि॒रदा॑य ऐलव॒दा य॒युः । ये था॑नि॑ ( १ ) प्र॒चर॑न्ति स॒काव॑न्तो निष॒ङ्गिणः । य ए॒ताव॑न्तश्च भूया सश्व दिशौ रुद्रा वि॑ितस्थरे । तेषा॑ स॒हस्रयोजनेऽव॒ धन्वा॑नि तन्मसि । नमो॑ रुद्रेभ्यो ये पृथिव्यां ये॑ऽन्तरिक्षे ये दिवि येषामचं वातों वर्षमिषवस्त्रेभ्यो दश प्राचीदर्श दक्षिणा दर्श प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्विष्मो यश्च॑ नो द्वेष्ट तं वो जम्भे दधामि (२) । ( तीर्थानि यश्च षट् च ) । इते कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके पञ्चमप्रपाठक एकादशोऽनुवाकः ॥ ११ ॥ नम॑स्ते नमो॑मो॒ हिर॑ण्यबाहवे॒ नमः॑ः सह॑मानाय नम आव्याधियो भवाय च नमो॑ ज्ये॒ष्ठाय॑ च॒ नमो॑ दुन्दु॒भ्या॑य च नमः सोमा॑य नम॑ इरिण्याय च वा सहमण्येक दश ॥ ११ ॥ मम॑स्ते नमो भवाय च द्रोप सप्तर्विशतिः ॥ २७ ॥