न्यायपारिभाषिक शब्दावली संस्कृताङ्ग्लसमन्विता NYAYA - PARIBHĀSIKA-SABDAVALI 00 डॉ० विष्णुपदमहापात्रः ● ग्रन्थपरिचयः वाक्यार्थबोधे पदार्थबोधस्य कारणत्वं भवतीति न्यायवैशेषिकशास्त्रे ये पारिभाषिकशब्दाः विद्यन्ते तेषां शब्दानां यावत्कालं यथार्थज्ञानं न भवति तावत्कालं - तच्छास्त्रे अवगतिरेव नस्यादित्यतः न्यायवैशेषिकशास्त्रे विद्यमानानामवच्छेदकताऽवच्छेद्यताऽवच्छिन्नताप्रतियोगिताऽनुयोगिता–व्यधिकरणधर्म–सामानाधिकरण्य–समानाधिकरणादिपदानां लक्षणप्रमाणपूर्वकमुपस्थापितमस्मिन् ग्रन्थे। ISBN 978-81-89149-43-7 free of cant 3-10-2012 m3 5831 6483 3-22-03 न्यायपारिभाषिकशब्दावली (संस्कृताङ्ग्लसमन्विता) BRET Sse mog.liamgisdasingstaynam lisms oolsynerineend blayem. डॉ. विष्णुपदमहापात्रः वरिष्ठप्रवक्ता, न्यायवैशेषिकविभागे श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठस्य (मानितविश्वविद्यालस्य) नवदेहलीस्थस्य-16 मान्यता प्रकाशन fiousी NO IST मान्यता प्रकाशन 60 - C मायाकुञ्ज, मायापुरी नई दिल्ली-110064 (भारत) 18 Bra PR are: spr प्रकाशक एवं वितरक मान्यता प्रकाशन 60- सी, मायाकुञ्ज, मायापुरी नई दिल्ली – 110064 (भारत) Tel : 011-2540 7546, 2513 7546 Email: 9999 88 9290, 98110 14522 manyataprakashan@gmail.com manyata_prakashan@yahoo.com © लेखक/सम्पादक ISBN 10 81-89149-43-1 ISBN 13 978-81-89149-43-7 प्रथमसंस्करणम् 24 मार्च, 2010 मूल्यम् : 375 /- रु मुद्रक नेशनल मार्किटिंगस् तु) Bo (1) SPERSONE 998, कटरा मंगलसेन, चावड़ी बाजार, दिल्ली - 6 Email : rakesh_national@yahoo.com न्यायपारिभाषिकशब्दावली (संस्कृताङ्ग्लसमन्विता) ०:०डॉ. विष्णुपदमहापात्रः NYAYA-PĀRIBHĀṢIKA-ŚABDĀVALĪ (Sanskrit & English) MI Y&M -ITO' IST orige 1189 0902 88 pepe orlaild bo cortevovarlaeslang stsynom. मान्यता qaynon Hom 3 Dr. Bishnupada Mahapatra 18 or Mal Sr. Lecturer Et Mael प्रकाशन M Deptt. of Nyaya Vaiśeşika Shri Lal Bahadur Shastri Rashtriya Sanskrit Vidyapeetha (Deemed University) NEW DELHI-16 TAO Manyata Prakashan 60-C Mayakunj, Mayapuri New Delhi-110064 (India) Publishers & Distributors Manyata Prakashan ÄHö-AYÃYU 60-C Mayakunj, Mayapuri New Delhi-1100 64 (India) Jinolens2) Tel : 011-2540 7546, 2513 7546 9999 88 9290, 98110 14522 manyataprakashan@gmail.com manýata_prakashan@yahoo.com. E mail: Author ISBN 10 81-89149-43-1 ISBN 13 978-81-89149-43-7 First Edition 24 March, 2010 Price Rs 375/Printed by: National Marketings baquilalt 18 to algs 998 Katra Mangalsen, Chawri Bazar, Delhi - 110006 Email: rakesh_national@yahoo.com mood) wat tuberiad le hule Tsipras Typesetting by: Printrades New Delhi - 1100 64 ॥ श्री ॥ इदं ग्रन्थपुष्पं पद्मश्रीसमलङ्कृतानामाचार्यरमारञ्जनमुखोपाध्यायमहोदयानां स्मृतौ समर्प्यते । 0 प्रो० वशिष्ठत्रिपाठी "राष्ट्रपतिपुरस्कारेण सम्मानित:" आचार्योऽध्यक्षचरश्च न्यायवैशेषिकविभागे सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य वाराणसीस्थस्य । ए शुभाशंसनम् श्री न्यायवैशेषिकशास्त्रादिग्रन्थान् मत्सन्निधौ सम्यगधीत्य तत्र प्रतिपादितपारिभाषिकशब्दानां लक्षणं पर्य्यालोच्य श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठस्य न्यायविभागीयवरिष्ठप्राध्यापकेन मच्छिष्येण श्रीमता विष्णुपदमहापात्रेण "न्यायपारिभाषिकशब्दावली" इति विरचितं ग्रन्थरत्नमवलोक्य अतीवानन्दितोऽस्मि । "प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता ॥" "काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्" एतत्सर्वमभिलक्ष्य निश्चप्रचं वक्तुं शक्यते यदस्ति सर्वेषु शास्त्रेषु न्यायशास्त्रस्य प्राधान्यम्। तत्र शिष्येण विष्णुपदेन न केवलं न्यायवैशेषिकप्रतिपादितशब्दानां विश्लेषणं कृतमपि तु व्याकरणशास्त्रप्रतिपादितकारकसमासाख्यातविभक्त्यादिपदानां न्यायसरण्या यादृशं पर्य्यालोचनं न्यायशास्त्रे विद्यते तेषां शब्दानां लक्षणं सुनिपुणं विभाव्य निर्वचनं कृतम्। एवञ्च न्यायशास्त्रस्य वैशिष्ट्यभूताः ये संसर्गपदार्थाः सन्ति तेषां संसर्गाणां लक्षणनिर्देश पुरस्सरं व्यवस्थापनं कृतमस्ति ग्रन्थरत्ने । मन्ये एतद्ग्रन्थस्याध्ययनेन व्युत्पित्सूनां समेषां सहजतया प्रवेशो भविष्यति न्यायशास्त्रे । यतः पारिभाषिकशब्दानां तत्त्वार्थज्ञानेनैव शास्त्रमर्यादायाः अवगतिर्भविष्यतीत्यत्र नास्ति कश्चन विशयः । एतस्य "न्यायपारिभाषिकशब्दावली" त्यभिधस्य ग्रन्थस्याध्ययनेन सर्वस्यापि जनस्यानायासेन न्यायशास्त्रे प्रवेशः सम्भविष्यति । श्री महापात्रस्य कीर्त्तिमायुष्यमारोग्यादिकञ्च कामयमान इदमेव वच्मि यदनेनैव प्रकारेणान्येषामपि ग्रन्थानां लेखनेन प्रकाशनेन च न्यायशास्त्रस्य सुप्रचारः प्रसरेदिति । 102 film " nag pp for ISTER प्रो० वशिष्ठत्रिपाठी गि BAPTISTE PRfis with imp fang omby C WISTES फामी कांगड़ी जा 1-7 אטקו קרקע לאון ותן יוצעת Prof. Manabendu Banerjee pus M.A. (Double) Ph.D., Shastri LICE bremos Insodybastle Retd. Prof. of Sanskrit, Jadavpur University, Kolkata; Recipient of Certificate of Honour from the President of India; Member, Central Sanskrit Board Ministry of HRD, Govt. of India; President, Sanskrit Shiksha Parishad Govt. of West Bengal; lovig ned and mole ylniano lliw Vice-President, Asiatic Society, Kolkata; Secretary, Sanskrit Sahitya Parishad Kolkata; bitnoo 1ow lovo 101 27/L/5,Raja S.C.Mallick Road, Kolkata 700 0032 (033) 2412-3989 (M) 09831439706 Email: banerjee.manabendu@yahoo.co.in Message I am highly pleased to be acquainted with the new book entitled NYAYA-PARIBHASIKA-SABDĀVALI written by Dr. Bishnupada Mahapatra of Lal Bahadur Shastri Rashtriya Sanskrit Vidyapeeth, New Delhi. Dr. Mahapatra has already earned reputation as a young scholar dedicated in the field of Nyāya philosophy, and he has already made several effective literary contributions, their nucleus being the Nyaya-Vaiseşika system which holds a very remarkable place in the entire course of development of Indian philosophy. Nyāya and Vaiseşika are often treated as one system, though the aims and purposes of the two systems are different, and in the nature of the treatment of the respective subjects, each was influenced by the other. Huge numbers of texts on Nyāya and Vaiseşika have been created by talented scholar-sages like Aksapada (Gautama), Udayana, Vatsyayana, Jayantabhatta, Gangesa, Vasudeva Sarvabhauma and many others. Commentaries and sub-commentaries on the principal texts are also many and these have been composed with fidelity, keeping always an eye on academic and intellectual satisfaction of the readers. Numerous philosophical terms and phrases have been framed and coined, the purport of which are sometimes difficult to grasp by individuals who have not deeply penetrated into the subject. chud for E Dr. Mahapatra's book will be helpful to both newcomers and matured scholars. Several Nyaya-Koşas have already been published, but in Dr. Mahapatra's works readers will certainly notice something new and difference. Enormous effort has been given by him on the plan and execution of the work. I am confident that Dr. Mahapatra's treatise will draw appreciation from learners as well scholars for its novel treatment. Cheo (680) Site Ruts push sexo e od di boesolą girigid mus I 12H81AA-AAXY bulibus in I to mingede abequadail ad adidla wskrosqeybiV thelema to bloft ort ni beznolbob ulorioe gnuoyees toisiuqor bomes ovitodilo tuzovaz obam vbesile and od ban,edgozolida ay liepèny-ayyadi gniod avoloun tad enouudipoo vunstil coolqoidaemoryvseblod doirdw musteg sus aligkin be adqozolidq maibal to taomqolovob to salt to peoqroq hans eis quodimstave suo en botson moto Toinsmous to uten adini brs uoslib one amoleve ow) out andao od vd booroufini anw sioso,ooide evitooges od yd baie nood oyad aligoli brasno axsi to rodaton JinkybU (costus) shaquelA solil eogne-storios bronsic smunddaviek grabua sogns analdsinvel sneyovelev odt no consumo due bas vainommorbo vnum br bezogmoo good over sendi bas son pals ons aixet legioning bas simobesa no ovo nayewin gigoed vilobit hiw Inoirigosolidg awamu asem odrlo notaben loutoollomi to nenug si berios has been nood over esseri bas apd svayl odvr alpubly ibai vd pang of usifti comitomoe om doinw Joojdu adi oti bottoned doob son MM Bansjee (Manabendu Banerjee) 17.05.10 प्रो० शुद्धानन्दपाठकः अद्वैतवेदान्तविभागाध्यक्षचरश्च्छात्रकल्याणसंकायप्रमुखश्च श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठस्य (मानितविश्वविद्यालयस्य) नवदेहलीस्थस्य । मान शुभाशंसाणकारी श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठमित्यभिधेये, नवदेहलीस्थे जनविश्रुते मानिते विश्वविद्यालये न्यायविभागे सहाचार्यपदं समलङ्कुर्वद्भिः नैकशास्त्रतात्पर्यावधारणेऽप्रतिमपाटवमुपकल्पयद्भिः सततशास्त्रचिन्तनप्रकल्पितमतिभिः श्रीमद्भिः श्री विष्णुपदमहापात्रेत्यभिधानवद्भिः अपश्चिमविपश्चिद्भिः उपज्ञातोऽयं "न्यायपारिभाषिकशब्दावली" इति नामाख्यो ग्रन्थः कस्य सुधियः चित्तं नावर्जयतीति न जाने । अत एव नितान्तं प्रसीदति मम स्वान्तम् । इदं कस्य नाविदितं यत् कस्याऽपि शास्त्रस्य गहनार्थावधारणे तत्र प्रविष्टा नैजी-पदावली (पारिभाषिकी-पदावली) अनितरसाधारणकारणत्वं भजते । अतस्तज्ज्ञानमन्तरा तच्छास्त्र प्रवेशः न कठिन अपितु असम्भव एव । तदेव सुधियां छात्राणाञ्चोपकाराय महार्घत्वमवधारयति ग्रन्थरत्नमिदम् । ग्रन्थोऽयम् न्यायशास्त्रान्तःप्रविष्टपदानाम् ऋज्वीं झटितिभावगम्याम् अपरिचितस्यापि बालस्योपकारिकां काञ्चिदपूर्वां व्याख्यामुपादाय स्वकीयमपि अपूर्वत्वमुपकल्पयति । अकारादिक्षान्तावधारितां श्रीमातृकामवलम्ब्य सुगुम्फितोऽयं ग्रन्थः पुरुषार्थचतुष्टयप्रसूतिमपि सूते । तदेवोक्तं केनचिद् "प्रणमामि महादेवीं मातृकां परमेश्वरीम्" इत्यादि । श्रीमहापात्रप्रणीतेऽत्रग्रन्थे व्याख्यातानि पारिभाषिकपदानि न केवलं संगृहीतानि अपि तु आङ्ग्ल भाषयाऽनूद्य तथा विधानामपि उपकारं जनयन्ति ये संस्कृतं, न्यायादिच्छास्त्रं वा नाधिकमवमच्छन्ति, अतः of "स्वज्ञानसापेक्षज्ञानसापेक्षज्ञान जिज्ञासुलोकमहोपकारकः ग्रन्थोऽयम् इति अतर्केणाऽपि सिध्यति। अत्रैव अन्योन्याश्रयपदस्य शक्त्यवधारणे विषयत्वम्" इत्यत्र तृतीयज्ञानपदस्य प्रवेशाद् "परस्परसापेक्षकत्वम्" अन्योन्याश्रयत्वम् इति लक्षणस्य परस्परशब्दार्थमपि संगृह्य न्यायसम्प्रदाय एव शुद्धीकृतः। एवमेव अप्रसिद्धः, अनित्यत्वम्, अपरत्वम्, अतिदेशवाक्यत्वम् इत्यादीनि पदानि अत्यन्तं साधीयसा प्रतिपादितानि । अधिकरणादिव्याख्यानेन शास्त्रान्तरप्रविष्टानां पदानामपि सुमनोहारि व्याख्यानमुपसंवीतम् । साम्प्रतिकेऽस्मिन् समये गहनतमे न्यायशास्त्रेऽपूर्वयानया शब्दसङ्कलनया सङ्कल्पितम् नूनकार्यमिदँ न्यायशास्त्रम् अजरेण कौशेय शाटकेन परिधाप्य सत्करोति । पारिभाषिकशब्दानां परिस्कृतं स्वरूपं जिज्ञासवः नैयायिकाः समधीत्य अवश्यमेव प्रमोदिस्यन्त इति प्रकामं प्रत्येमि । एतादृशं ग्रन्थरत्नं विधातारः सतत स्वाध्यायाध्यापनपरायणाः न्यायशास्त्रचणाः श्रीमन्तो विष्णुपदमहापात्रमहाभागाः एवमेव सत्कार्येषु प्रवर्तन्ताम् इत्यर्थमुमाजानिं प्रार्थये । इतिशम् F Fioravinth STR in ट Z দठকঃ T (प्रो० शुद्धानन्दपाठकः) forte me pine Finstariz ispás डॉ० कमलेशमिश्रः वरिष्ठोपाचार्यो विभागमुख्यश्च स्नातकोत्तरन्यायवैशेषिकविभागस्य श्रीजगन्नाथसंस्कृतविश्वविद्यालयस्य श्रीविहारस्य, पुरीस्थस्य (ओडिशा) शुभाशंसनम् तपः पूतानां कीर्त्तितकीर्त्तिग्रामाणां लब्धराष्ट्रपतिपुरस्काराणां विद्याविद्योतितात्मनां न्यायकेशरिणामाचार्यवशिष्ठत्रिपाठिमहोदयानां योग्यच्छात्रेणाधिगतन्यायविद्येन दर्शनशास्त्रविशारदेन वरिष्ठप्राध्यापकमहोदयेन डॉ० विष्णुपदमहापात्रेण विरचितं न्यायपारिभाषिकशब्दावली नामकं तत्त्वगर्भं ग्रन्थरत्नं पठित्वा अहममन्दमानन्दमनुभवामि । गहनगिर आक्षपादीर्गुरुकरुणया विद्यातपसा च समधिगम्य अनेन एतद्ग्रन्थरचने यत्पाटवं प्रदर्शितं तदतीव कौतुकावहं सहृदयश्लाघ्यम् । पारिभाषिकशब्दानां परिचितिमन्तरेण न प्रसरति न्यायसरस्वती । शास्त्रीयतत्त्वानां सूक्ष्मातिसूक्ष्मालोचनार्थं न्यायविद्या अपरिहार्येति वदन्ति सहृदयधुरीणा विचक्षणाः । एतद्ग्रन्थविरचनेन दुरुहोऽपि न्यायविषयो बहुनाऽऽयासेन स्फुटो भवति । अस्य महार्हग्रन्थस्याध्ययनेन जिज्ञासूनां सर्वेषां सुखबोधो भवेदित्यत्र नैव सन्देहः। वैदुष्यसम्पन्नस्य श्रीमतो विष्णुपदमहापात्रमहोदयस्यास्य इयं कृतिरक्षयकीर्त्तिं प्राप्स्यतीति मे दृढात्मप्रत्ययः । प्रभुनीलाद्रिनाथ: श्रीजगन्नाथः शास्त्रनिष्णातस्यास्य कीर्त्तिमायुष्यमारोग्यञ्च विदधातु इति मे प्रार्थना । Kama lish Mishne (डॉ० कमलेशमिश्रः) চ tils ( spot. P inistr প informat 1st gr LIFİsig fr ily fangas (1 (JPIS 1. अडी ॥ ॐ॥ पुरोवाक् p हवाएं इह निखिलप्रपञ्चे समेषां शास्त्रकाराणां दार्शनिकानां मुख्यं लक्ष्यं निःश्रेयसम्। तच्च तत्त्वज्ञानमन्तरा नैव सम्भवति, अतः एव तत्त्वज्ञानावाप्त्यर्थं दार्शनिकानां प्रवृत्तिः । भारतीयदार्शनिकेषु आन्वीक्षिकीशास्त्रस्य कर्त्ता महर्षिगौतमः तादृशलक्ष्यतत्त्वमुररीकृत्य पदार्थविभागमुखेनैव आदौ सूत्रयामास । तथाहि- "प्रमाण-प्रमेय - संशय-प्रयोजन- दृष्टान्त-सिद्धान्ताऽवयव-तर्क - निर्णय - वाद- जल्प- वितण्डा - हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निः श्रेयसाधिगमः"इति न्यायसूत्रकारस्य वैशिष्ट्यविषये इत्थं श्रूयते- भो मुने वेदधर्मज्ञः किं तूष्णीमास्यते चिरं । मामनिर्जित्य मेधाविन् क्षुद्रनास्तिकबालकम् ॥ कथन्तु विदुषो वृद्धान् नास्तिकान् लोकसम्मतान्। विजेष्यसि महायुद्धे तत्पालयस्व माचिरम् ॥ न्या. सू. 1/1/2 न्यायपारिभाषिकशब्दावली साधु गौतम ! भद्रन्ते तर्केषु कुशलो ह्यसि । तामृते वादयुद्धेन को मां तोषयितुं क्षमः ॥ अनेन तव वादेन तोषितोऽहं महामुने । त्वन्नाम धारयिष्यामि त्वं त्रिनेत्रो भविष्यसि ॥ इत्येवं ब्रूवतः शम्भोर्जजृम्भे वाहनो वृषः । दर्शयन् दन्तलिखितान् प्रमाणादींश्च षोडश ॥ शम्भोः कृपामनुप्राप्य यदीक्षामकरोन्मुनिः । तेन चान्वीक्षिकीसंज्ञां विद्यां प्रावर्त्तयत् क्षितौ ॥ आदेशेन शिवस्यैव स शिष्यान् दशभिर्दिनैः । पाठयामास तां विद्यां नास्तिक्यमतनाशिनीम् ॥ 2 गौतमस्य अक्षपादत्वे प्रमाणं प्रदर्शयति पुराणं यथाii TE गौर्वाक् तयैव तमयन् परान् गोतम उच्यते। गोतमान्वयजन्मेति गौतमोऽपि स चाक्षपात् । तत्र अक्षपादगौतमस्य लक्ष्यं न केवलं मानवानामपि कीटपतङ्गादीनामासीदिति । "उद्देश्यता तु कीटपतङ्गादीनामपि " सूत्रकारस्य मतपोषणाय नव्यनैयायिकाः तत्त्वचिन्तामणिकाराः निगदितवन्तः "अथ जगदेव दुःखपङ्कनिमग्नमुद्दिधीर्षुरष्टादशविद्यास्थानेषु अभ्यर्हिततमामान्वीक्षिकीं परमकारुणिको मुनिः प्रणिनाय" वैशेषिकदर्शनस्यापि मुख्यं लक्ष्यं निःश्रेयसमेव । उक्तं सूत्रकारेण महर्षिणा कणादेन – "धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेष2. 3. 4. देवीपुराणम्-शुम्भनिशुम्भमथनपाद अध्याय - 16 दे.पु. अध्याय - 13 प्रामाण्यवादे SAINT By FOR THE पुरोवाक् iii समवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसमिति" । न्यायदर्शने तावत् समेषां दुःखानामात्य- न्तिकीनिवृत्तिः मोक्ष इति । वैशेषिके च आत्मवृत्तिसमस्तविशेषगुणानां-विनाशे सति अपवर्गो भवति। वस्तुतः पदार्थतत्त्वज्ञानान्मुक्तिरिति अनयोः दार्शनिकयोः सिद्धान्तः। एवञ्च वैशेषिकदर्शनस्य इदमेव वैशिष्ट्यं यत् कणादनामा चिरन्तनो महर्षिः योगाचारविभूत्या महेश्वरं तोषयामास । स च महेश्वर उलूकरूपधारीपदार्थतत्त्वं तस्मै उपदिदेश। उपदिष्टं तत्त्वं दशाध्यायीरूपेण सप्तत्युत्तरत्रिंशत्सूत्रसंदृब्धेन वैशेषिकशास्त्रेणाधिकारिणो व्युत्पादयामास कणभक्षः। अत एवेदं दर्शनमौलूक्यदर्शनमिति व्यपदिशन्ति। इदं दर्शनं न्यायदर्शनस्य समानतन्त्रमिति व्यवहरन्ति । "वैशेषिकास्तु अस्मदीया एव" इति न्यायमञ्जरीकाराः जयन्तभट्टा घोषयन्ति । वैशेषिकोक्तपरमाण्वादिकं नैयायिकाभिमतमेव । अत एव निरवयवपरीक्षापि विहिता न्यायदर्शने । औलूक्यदर्शने अभिधानादेव न्यायसूत्रे अनुक्तमपि मनसः इन्द्रियत्वं नैयायिकसिद्धान्त इति व्यवस्थापयन्ति न्यायदर्शनटीकाकाराः। प्रत्यक्षमनुमानमिति द्वे प्रमाणे स्वीकुर्वन्ति यद्यपि वैशेषिकाः, चत्वारि प्रमाणान्यभ्युपगच्छन्ति तु नैयायिका इति अनयोर्दर्शनयोर्विमतिरस्ति तथापि सा बहुषु संवाददर्शनात् न तयोः अत्यन्तविलक्षणतन्त्रतां प्रयोजयति । यतः नैयायिकेष्वेव क्वचन प्रमेये विवाददर्शनेऽपि दर्शनभेदो नाभ्युपेयते विद्वद्धिः । अतः कणाददर्शनं अक्षपाददर्शनकल्पम् । एवञ्च न्यायवैशेषिकदर्शनयो: समानतन्त्रत्वमभ्युपगत्य वैशेषिकाभिमतसप्तपदार्थवादं च स्वीकृत्य त्रयोदशशतके गङ्गेशोपाध्यायाः स्वातन्ष्ठयेणाक्षपादोपदिष्टस्य प्रमाणचतुष्टयस्य तत्त्वं मीमांसकप्राचीननैयायिकमत5. वै.सू. 1-1-4 iv न्यायपारिभाषिकशब्दावली निराकरणपूर्वकं महान्तमन्वर्थनामानं तत्त्व - चिन्तामणिग्रन्थं निर्माय नव्यन्यायमार्गप्रवर्त्तकतया महर्षिकल्पा विरेजिरे । मणिग्रन्थे तावत् प्राभाकरमीमांसकमतनिरासे महानादरो लक्ष्यते गङ्गेशोपाध्यायानाम् । ग्रन्थस्योपक्रमे उपाध्यायैः प्रतिपादितं यत् अन्वीक्षानयमाकलय्य गुरुभिर्ज्ञात्वा गुरुणां मतं, शम चिन्तादिव्यविलोचनेन च तयोः सारं वलोक्याखिलं । तन्त्रे दोषगणेन दुर्गमतरे सिद्धान्तदीक्षागुरुर्गङ्गेशस्तनुते मितेन वचसा श्रीतत्त्वचिन्तामणिम् ॥ त न्यायवैशेषिकनव्यन्यायशास्त्राणां वैशिष्ट्यं परिलक्ष्य तेषु शास्त्रेषु ये पारिभाषिकशब्दाः विद्यन्ते, तेषां शब्दानाम् आङ्गलभाषायां संस्कृतभाषायां च लक्षणपूर्वकमेकत्रोपस्थापनमेव लक्ष्यं येन प्रेक्षावतामन्तेवासिनाञ्च महान् उपकारो भविष्यतीति मे मे मतिः । कृतज्ञताज्ञापनावसरेऽस्मिन् सर्वप्रथमं ग्रन्थस्यास्य प्रकाशनकार्ये शुभाशीर्वादपुरःसरं विशिष्टशक्तिप्रदानाय परमेश्वरं विश्वेश्वरं विश्वनाथं सश्रद्धं प्रणम्य भवानीवसन्तकुमाराभिधेयमातापितृचरणेषु प्रणतिपूर्वकं कुसुमाञ्जलिं समर्पयामि । तदनन्तरं मयि सततं स्नेहशीला आशीर्वादपरायणा ग्रन्थस्यास्य संरचनायां मार्गप्रदर्शकाः राष्ट्रपतिसम्मानिता: न्यायशास्त्रमर्मज्ञाः परमपूज्यगुरुचरणा आचार्यवशिष्ठत्रिपाठिमहोदयाः शुभावसरेऽस्मिन् कृतज्ञेन मया नितरां प्रणम्याः येषां सन्मार्गप्रदर्शनेन सम्पन्नमिदं कार्यं प्रकाशनाधिगतम् । आशीर्वादप्रदानेन मां तार्थयतां गुरुचरणानां नवदेहलीस्थ श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठस्य कुलपतीनां प्रो. वाचस्पति6. तत्त्व चि.म. श्लो. STRISIP पुरोवाक् उपाध्यायमहोदयानां सत्प्रेरणयो कार्यमिदं साधितमित्यतः तान् प्रति सविनयप्रणामपूर्वकं कार्तज्ञ्यं वितरामि। यादवपुरविश्वविद्यालयस्य संस्कृतविभागाध्यक्षचरेभ्यः राष्ट्रपतिसम्मानितेभ्यः प्रो. मानवेन्दुबनर्जिमहाभागेभ्यः कलिकाताविश्वविद्यालयस्य संस्कृतविभागाध्यक्षचरेभ्यः राष्ट्रपतिसम्मानितेभ्यः प्रो. सीतानाथाचार्यमहोदयेभ्यो गुरुवरेभ्यश्च सप्रणामं कृतज्ञतां विज्ञापयामि । निरन्तरमाशीर्वादप्रदानपरायणेभ्यः तिरुपतिस्थराष्ट्रियसंस्कृतविद्यापीठस्य कुलपतिभ्यः प्रो. हरेकृष्णशतपथिमहोदयेभ्यः विनतिपूर्वकं कार्तज्ञ्यं वितरामि । सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य दर्शनसङ्कायाध्यक्षचरेभ्यः न्यायशास्त्रमर्मज्ञेभ्यः प्रो. रामपूजनपाण्डेयमहोदयेभ्यः, काशीहिन्दूविश्वविद्यालयस्य वैदिकदर्शनविभागे आचार्यपदमलंकृद्भ्यः न्यायवेदान्तशास्त्रमर्मज्ञेभ्यः प्रो. राजारामशुक्लमहोदयेभ्यः पूज्यगुरुवरेभ्यश्च सश्रद्धं कार्तज्ञ्यं व्याहरामि । शिलचरस्थासामविश्वविद्यालयस्य संस्कृतविभागाध्यक्षाः प्रो. स्वप्नादेवीमहाभागाः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठस्य दर्शनसङ्कायाध्यक्षचरान् न्यायशास्त्रमर्मज्ञान्, प्रो. चन्द्रशेखरशुक्लमहोदयान्, अस्य विद्यापीठस्य शोधविभागाध्यक्षान् प्रो. रमेशकुमारपाण्डेयमहोदयान्, वर्तमानदर्शनसङ्कायाध्यक्षाः प्रो. एस्. एन्. रमामणिमहाभागाः, अद्वैततत्त्वमर्मज्ञान् प्रो. शुद्धानन्दपाठकमहोदयान् सांख्यविभागाध्यक्षान् प्रो. महेशप्रसादसिलोड़िमहोदयान् दर्शनसङ्कायान्तर्गतान् आचार्यान् अध्यापकान् च प्रति सश्रद्धं कार्तज्ञ्यं व्याहरामि । श्रीजगन्नाथसंस्कृतविश्वविद्यालयस्य न्याथसाहित्यशास्त्रमर्मज्ञेभ्य: डॉ. कमलेशमिश्रमहोदयेभ्यः सप्रणामं कृतज्ञतां विज्ञापयामि येभ्यः कर्मण्यस्मिन् मध्ये मध्ये शास्त्रीयV न्यायपारिभाषिकशब्दावली समुपदेशः समुपलब्धः । श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठस्य साहित्यसंस्कृतिसङ्कायाध्यक्षाणां प्रो. शुकदेवभोइमहोदयानां, अस्य विद्यापीठस्य धर्मशास्त्रविभागीयवरिष्ठप्राध्यापकानां डॉ. सुधांशुभूषणपण्डामहोदयानां पौरोहित्यविभागीयवरिष्ठप्राध्यापकानां डॉ. वृन्दावनदाशमहोदयानां चकृते सश्रद्धं कार्तज्ञ्यं प्रकटयामि । अस्य कार्यसम्पादनार्थं नानाविध सहयोगप्रदानार्थमनुजेभ्यः मेदिनीपुरमण्डलस्थ साकराईलमहाविद्यालयस्य संस्कृतविभागाध्यक्षेभ्यः श्रीहरिपदमहापात्रेभ्यः साधुवादः। ग्रन्थस्यास्य प्रकाशनकार्ये सहयोगप्रदातॄणां डॉ. पीताम्बरमिश्रः, डॉ. श्रीधरबारिक इति बान्धवानां गोविन्दशर्मा, रामनिहोरचतुर्वेदी, छविलालन्यौपाने, राजेशकुमारः, राघवेन्द्रठाकुर इति छात्राणां च कृते मदीयं हार्दिकं साधुवादः । टङ्कणकार्ये सहयोग- TR विधातॄणामशोककुमारमहाभागानां प्रकाशकानां राकेशमनोचा- मि कीड महाभागानां च कृते कार्तज्ञ्यं विभर्मि । अन्ते चाहं लेखनादिकार्ये सहयोगप्रदानार्थं विशेषरूपेण धर्मपत्न्यै पारमितादेव्यै हार्दिकान् धन्यवादान् ममात्मस्वरूपायै शुचिस्मितापुष्ठयै शुभाशीर्वादान् च व्याहरामि। शाजी ॥ इति शम् ॥ vi (रामनवमी) दिनाङ्क 24-3-2010 • STI कार्य डॉ. विष्णुपदमहापात्रः प्रभ PIEPT hombre अ. अ.को. अ.नि.दी. अ.श.न्या. किरणा. गौ.वृ. त.सं.दी. त.सं.दी.प्र. त.सं.प. तत्त्व.चि. त.सं.सर्व. त.मृ. त. भा. त. मृ.प्र. त.सं.कि. fsprate these की सङ्केताक्षरसूची 1 अष्टाध्यायी अमरकोशः अवच्छेदकत्वनिरुक्तिदीधितिः अष्टोत्तरशतन्यायमाला किरणावली गौतमवृत्तिः तर्कसंग्रहदीपिका तर्कसंग्रहदीपिकाप्रकाशिका तर्कसंग्रहपदकृत्यम् तत्त्वचिन्तामणिः तर्कसंग्रहसर्वस्वम् तर्कामृतम् तर्कभाषा तर्कामृतप्रकाशः · तर्कसंग्रहकिरणावली ज 3.35 .. की... डि TO T सय THE TI ति JP JP viii त.च. ता. र. ता.र.सा.सं. त.सं.न्या. दी. न्या.सू. न्या.सि.मु. न्या.सि.मु.कि. न्या. सि.मु.दि. न्या. भा. न्या.च. न्या.सा. न्या.सा.प.पं. न्या. भा.प्र. न.न्या. भा.प्र. न्या.द.वि. न्या. को. न्या.श. न्या.वा. न्या. प्र.भा. पा.सू. न्यायपारिभाषिकशब्दावली तर्कचन्द्रिका तार्किकरक्षा तार्किकरक्षासारसंग्रहः तर्कसंग्रहन्यायबोधिनी दीधितिः न्यायसूत्रम् न्यायसिद्धान्तमुक्तावली न्यायसिद्धान्तमुक्तावल्याः किरणावली न्यायसिद्धान्तमुक्तावल्याः दिनकरी न्यायभाष्यम् न्यायचन्द्रिका न्यायसारः न्यायसारपदपञ्चिका न्यायभाष्यप्रसन्नपदा नव्यन्यायभाषाप्रदीपः न्यायदर्शनविमर्शः न्यायकोशः न्यायशतकम् न्यायवार्त्तिकम् न्यायायनम् प्रशस्तपादभाष्यम् पाणिनिसूत्रम् 76 TE 1.76 Trovast ... TH की पं.मा. प.गा. प.जा. मी. न्या. प्र. मा.मनो. लक्षणा. ल. कौ. व्यु.वा. व्यु.वा.आ. वा.प. व्या. कौ. व्या.पं.मा.वं.भू. वै.सू. व्या.पं.मा.गं. व्य. जा. श. श.प्र. श.वा. श.वा.वि. स.ल.सं. सं. भा. सा.नि.गा. सि.कौ. 1 सङ्केताक्षरसूची पंचलक्षण्याः माथुरी पक्षतागादाधरी पक्षताजागदीशी मीमांसान्यायप्रकाशः मानमनोहर: लक्षणावली लघुसिद्धान्तकौमुदी व्युत्पत्तिवादः व्युत्पत्तिवादादर्शः वाक्यपदीयम् व्याकरणकौमुदी व्याप्तिपञ्चकमाथुरीवगंला भूमिका : वैशेषिकसूत्रम् व्याप्तिपंचकमाथुरीगंगा व्यधिकरणजागदीशी शब्दशक्तिप्रकाशिका शक्तिवादः शक्तिवादविवृतिः सर्वलक्षणसंग्रहः सम्बन्धभाषणम् सामान्यनिरुक्तिगादाधरी सिद्धान्तकौमुदी ix Byneset OR ASTHETE # ESTRE Agnsinstans fspfers STRES freferen 175197 papa 1156 entre TE P.JP fas TISS spiss J 3 fFE.TH 101815 TR 3.1.1 St.15.19 JIF.FI,TEF अखण्डः Eअख्यातिः अग्राह्यः का TIPFIRSIF – - Non-Cognition novallied अज्ञानम् (मीमांसकप्रभाकरः) Un acceptable अङ्कुरः अचेतनम् अतिव्याप्तिः 1 BISF अङ्गाङ्गिभावसम्बन्धःWhole, Entire मा सम्पूर्णः -FTP p -F 51713 ग्रहणायोग्यः। Relation of the subordinate to the principal गौणमुख्यभावसम्बन्धः। Sprout बीजादुत्पन्न उद्भिदः । Inanimate, Senseless चेतनाहीनम् । Overapplicability, Overpervasion 128अलक्ष्यवृत्तित्वमतिव्याप्तिः यथा गो: -शृङ्गित्वम् । त. सं. दी. पृ० - 12 । अलक्ष्ये लक्षणस्य वर्तनमतिव्याप्तिः पाठभेदः । viilidiaeormlviilidiअलक्ष्ये लक्षणसत्त्वम्- न्या. बो. पृ० - 31 श्रा लक्ष्यवृत्तित्वेसत्यलक्ष्यवृत्तित्वम् । लक्ष्यतावच्छेदकसामानाधिकरण्ये सति लक्ष्यतावच्छेकावच्छिन्नप्रतियोगिताकभेदसामानाधिकरण्यम् न्या. बो. पृ० - 32 लक्ष्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्न S लक्ष्यतावच्छेदकनिष्ठा धेयतानिरूपिताधिकरण तावन्त्रिरूपितलक्षणतावच्छेदकसम्बन्धा 2 न्यायपारिभाषिकशब्दावली अव्याप्तिः (Partial applicability, Non pervasion लक्ष्यैकदेशाऽवृत्तित्वम्, यथा गोः कपिलत्वम्त. सं. दी. पृ० - 12। लक्ष्यतावच्छेदकसमानाoffl of sisnibiodue aiधिकरणात्यन्ताभावप्रतियोगित्वम्- न्या. बो. असम्भवः 100005 कि वच्छिन्नवृत्तित्वे सति लक्ष्यतावच्छेदकावच्छिन्न लक्ष्यनिष्ठप्रतियोगितानिरूपकभेदवनिरूपितलक्षणतावच्छेदकसम्बन्धावन्निवृत्तित्वम् अतिव्याप्तेः लक्षणम्– त. सं. दी. प्र. पृ० - 36-37 । अलक्ष्ये लक्षणगमनमतिव्याप्तिः, यथा "मनुष्यो ब्राह्मण:"त. कौ. novisv viilid सम्बन्धावच्छिन्नवृत्तित्वाभावः अव्याप्तेः लक्षण मिति – त. सं. दी. प्र. पृ० - 35 । लक्ष्यैकदेशे लक्षणस्यावर्तनम्, यथा- शिखासूत्रवान् ब्राह्मणःत. कौ. । प्रका कीम पृ० 32 । लक्ष्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्नलक्ष्यतावच्छेदकनिष्ठाधेयतानिरूपिताधिकरणतावन्निरूपितलक्षणतावच्छेदकसम्बन्धा॥ वच्छिन्नवृत्तित्वे सति लक्ष्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्नलक्ष्यतावच्छेदकनिष्ठाधेयतानिरूपिताधिकरणतावन्निरूपितलक्षणतावच्छेदक 1 Total enapplicability, Impossibility लक्ष्यमात्रावृत्तित्वम् । लक्ष्यमात्राऽवर्तनमसम्भवःयथा गोरेकशफवत्त्वम् - त. सं. दी. पृ -12, लक्ष्यमात्रे कुत्रापि लक्षणासत्त्वम् - न्या. बो. पृ० सं.-31 । लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम् न्या. बो. पृ० - 32। लक्ष्य निरूपितलक्षणतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वाअन्योन्याश्रयः Wag अवयवः wer METE BA अप्रसिद्धिः अनित्यत्वम् न्यायपारिभाषिकशब्दावली 3 वच्छिन्नप्रतियोगिताकाभावः असम्भव इति-त. सं. दी. प्र. पृ० - 37। लक्ष्ये क्वापि लक्षणस्यावर्तनम् । यथा शुण्डादण्डवान् ब्राह्मणः त. कौ. । Mutual dependence, A vicious circle, Dilemma स्वज्ञानसापेक्षज्ञानसापेक्षज्ञानविषयत्वम् । स्वापेक्षापेक्षित्वनिबन्धनप्रसंगः । 1- Component of a Syllogism 1 of 88901169 biसाधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तस्य पञ्चावयवाः प्रतिज्ञादय: समूहमपेक्ष्यावयवा उच्यन्ते । अवयवत्वञ्च प्रतिज्ञाद्यन्यतमत्वम् (गौ वृ.1/1/32. त. सं. प. पृ० 98)। अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकशाब्दज्ञानजनकवाक्यत्वम्। (तत्त्वचि) । न्यायान्तर्गतत्वे सति प्रतिज्ञाद्यन्यतमत्वम् । (दी.) प्रतिज्ञाद्यघटकत्वे सति उभयघटकभागद्वयाघटितत्वं वा - दी । प्रतिज्ञादिप्रतिपाद्यतत्तद्विशिष्टार्थश विषयकज्ञानपञ्चकान्यतमज्ञानजनकवाक्यत्वं तत्त्वमिति केचित्–तत्त्वचि. । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यऽवयवाः न्या. सू. 1/1/32 । Jisn Obscurity लक्षणस्य निर्वचनीयस्वरूपे कस्यचिदंशस्याऽसत्त्वमप्रसिद्धिः । Non-eternalness, Non-eternity प्रागभावप्रतियोगित्वं, ध्वंसप्रतियोगित्वं वा - त. 4 न्यायपारिभाषिकशब्दावली अम्लः असुरभिः अनुष्णाशीतः (82 -का अपरत्वम् डी सं. प. पृ० - 21। उत्पत्तिमत्त्वे सति नाशवत्त्वमनित्यत्वम् – त. सं. सर्व. पृ० 16 । Acid onshपृथिवीवृत्तिरसविशेषः। PIPS अधर्मः anslia-Foul Smell malgoliya ॐ पृथिवीवायुवृत्तिस्पर्शविशेषः । अणुः- Minute, Atomic मीर । diinsib.non ph पृथिवीमात्रवृत्तिगन्धविशेषः। Lukewarm Sy phriest क गड pexvasion अणुत्वमितिपरिमाणविशेष: "अणु" इतिशब्द 17181 निष्ठवाच्यत्वसम्बन्धावच्छिन्नकार्यतानिरूपित-. समवायसम्बन्धावच्छिन्नकारणत्वसमानाधिकरणजातिमत्त्वम् अणुपरिमाणलक्षणम्। Proximity, Nearness 25 अपरव्यवहारासाधारणकारणम् अपरत्वम् । अपरत्वं कनिष्ठत्वम् (कालकृतम्) – तर्कामृ. पृ० - 13, अपरत्वोत्पत्तिश्च स्वल्पतररविक्रियाविशिष्टशरीरज्ञानात् - तर्कामृ पृ० – 13, समीपस्थे – दिक्कृतमपरत्वम्- तर्कामृ. पृ० - 13 । विशेषणतयाऽपरप्रत्ययनिमित्तमपरत्वम्-लक्षणा. पृ०-22। Spiritual demerit श श्रुतिविरुद्धाचरणजन्योऽधर्मः - तर्कामृ. । निषिद्धकर्मजन्योऽधर्मः -त. सं. । निषिद्धक्रियासाध्योऽधर्मः त. कौ.। निषिद्धक्रियासाध्यगुणोऽधर्म:लक्षणा । दुःखाऽसाधारणकारणमधर्मः - तर्कभा. । नरकादिसकलदु:खानां नारकीयशरीरादीनां च अपरम् अपक्षेपणम् sonsedA roilegaveअधोदेशसंयोगानुकूलो व्यापारः। अधोदेशसंयोगहेतुः कर्मापक्षेपणम्-तर्ककौमुदी । ऊर्ध्वदेशविभागोऽधोदेशसंयोगजनकं कर्मापक्षेपणम् . लक्षणा । अधोदेशसंयोगहेतुरपक्षेपणम् - त. सं. । Less comprehensive, limited, Lower न्यूनदेशवृत्तिः। पृथिवीत्वम्।. व्याप्यसामान्यं घटत्वादि, तस्याल्पदेशवृत्तित्वात् - तर्कामृ प्र. टी. । S त अनवस्था IPP inter असम्बन्धः रोश noiine. न्यायपारिभाषिकशब्दावली 5 Boll. somhot साधनमधर्मः – न्या. सि. मु. । शा Dropping, Downward motion, Throwing downwords Endless regression, Instability, Regressus ad infinitum. अप्रामाणिककल्पनासमाप्त्यभावः। सकलजातिषु एकं जातित्वम् (घटत्वत्वम्) । स्वनिष्ठैकाकारप्रतीतिविशेष्यत्वज्ञानज्ञाप्यस्वनिष्ठानन्तजातिकत्वरूपाऽप्यनवस्था न्या. सि. मु. कि. टी. । अनवस्था तु जातेर्जातिमत्त्वे - न्या. सि. मु. दि. टी। अनवस्था प्रकृताप्रतीतिकृत् - तर्कामृ. प्र. टी । अनवस्था तु Un connected, Lack of relation, The absence of the necessary relation प्रतियोगितानुयोगिताऽन्यतरसम्बन्धेनसमवायाभावः । स च समवायाभावयोर्जातिमत्त्वे बाधकः । समवायप्रतीयोगित्वसमवायानुयोगित्वैतदन्यतरत्वावच्छिन्नप्रतियोगिताकाभाववत्त्वमिति । अयं च समवायाऽभावयोर्जातिमत्त्वे समवायत्वाऽभाव6 न्यायपारिभाषिकशब्दावली noitom buswawo abnowny अभावः अत्यन्ताभावः अन्योन्याभावः अटी. । Non-existence, Negation, Absence निषेधमुखप्रतीतिविषय: अभावः । भावभिन्नत्वमभावत्वम् । द्रव्यादिषटकाऽन्योन्याभावत्वमभावत्वम् न्या. सि. मु.। नञर्थप्रत्ययविषयोऽभावः 1 प्रकृशीमगंम avier vilidatenl nolee mulinit अनुभवः ofotobal त्वयोर्जातित्वे च बाधकः, बाधकत्वं चाऽस्य तदभावव्याप्यवत्ताज्ञानमुद्रया । न्या. सि. मु. कि. लक्षणा । Admo Absolute negation HEPTE ba अत्यन्ताभावोऽजन्य: अविनाशी च । नित्यसंसर्गाभावत्वम् अत्यन्ताभावत्वम् । त्रैकालिकोऽभावोऽत्यन्ताभावः। वायौ रूपाभावः । त्रैकालिकः संसर्गाभावोऽत्यन्ताभाव: -त. कौ । उभयावधिरहितः संसर्गाभावोऽत्यन्ताभाव: - लक्षणा । त्रैकालिकसंसर्गावविच्छन्नप्रतियोगिताकोऽत्यन्ताभाव: - यथा भूतले घटो नास्तीति - त. सं. । Mutual negation, - Reciprocal negation अन्योन्याभावोऽजन्योऽविनाशी । तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम् । अन्योन्याभावस्तु तादात्म्यप्रतियोगिकः । घटो न पटः । Apprehension, Experience स्मृतिभिन्नं ज्ञानमनुभवः । स्मृतिभिन्नं ज्ञानमनुभवत्वजातिमान् वाऽनुभवः - त. कौ. । स्मृतिभिन्नत्वविशिष्टज्ञानत्वमनुभवस्य लक्षणम् - न्या. बो.। स्मृतित्वावच्छिन्नभिन्नत्वे सति ज्ञानत्वम् - त. अप्रमाअनध्यवसायः VO F ITS अनुमितिः XMOIT क. न्यायपारिभाषिकशब्दावली 7 सं. कि. टी. । False or wrong apprehension, Invalid experience, False knowldge, Error अयथार्थानुभवोऽप्रमा। तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थ: (Unreal) शुक्तौ रजतम् । अयथार्थानुभवोऽप्रमा- त. कौ. । तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालिज्ञानत्वम् न्या. बो. । तदभाववति तत्प्रकारत्वमयथार्थत्वम् तर्कामृ । तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता- का. व. । Non-Determination, विरुद्धकोट्यसंस्पर्श्यनिश्चयोऽनध्यवसाय: - मा. भा. पृ० Inferential knowledge परामर्शजन्यं ज्ञानम्। व्याप्तिविशिष्ट पक्षधर्मताnolorlenqqa-no ज्ञानजन्यं ज्ञानमनुमितिः। तत्त्वचि. । व्याप्तिnollqsnaq-no/विशिष्टत्वपक्षधर्मत्वसामानाधिकरण्यावगाहिज्ञानजन्यत्वम् - दी। व्याप्तिविशिष्टत्वसमानाधि मनो. पृ० किञ्चिदितिज्ञानं विशेषादर्शनाद् भवति । व्यासङ्गादनर्थित्वाद्वा किमित्यालोचनमात्रमनध्यवसाय: प्र. १ L - 781 138 I oldanaकरणपक्षधर्मत्वावगाहिज्ञानजन्यत्वम् - गा. । हेत्वविषयकत्वे सति परामर्शजन्यं ज्ञानम् - त. सं. q प. व्याप्तिप्रकारकपक्षधर्मताज्ञानजन्यं ज्ञानम् न्या. च.। 8 न्यायपारिभाषिकशब्दावली अनुमानम् अर्थापत्तिः olena अनुपलब्धिः अन्यथासिद्धम् Inference, The instrument of inference अनुमितिकरणम् (व्याप्तिज्ञानम्) अनुमानम्। ज्ञानमनुमितिअनुमितिकरणत्वमनुमानस्य लक्षणम् न्या. बो. । TOव्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं स्तत्करणमनुमानं तच्च लिङ्गपरामर्श: - तत्त्वचि। (leaअनुमितिकरणमनुमानम्, तच्च धूमो वह्निव्याप्य इति व्याप्तिज्ञानम् - त. कौ. । लिङ्गपरामर्शोऽनुमानम् । येन हि अनुमीयते तदनुमानम् । लिङ्गपरामर्शेन चानुमीयतेऽतो लिङ्गपरामर्शोऽनुमानम् - त. भा. । व्याप्तेर्वक्ष्यमाणलक्षणाया ग्रहणमपेक्ष्य प्रमितेः साधनमनुमानम् – ता. र. । - Presumptive testimony, Presumption. अनुपपद्यमानार्थदर्शनात् तदुपपादकीभूतार्थान्तरकल्पनमर्थापत्ति:-तर्कभाषा । अर्थादापत्तिः अर्थापत्तिः, यत्राभिधीयमानेऽर्थे योऽन्योऽर्थः प्रसज्यते सोऽर्थापत्तिः, न्या. भा. पृ०-164 । agbaly यथा मेघेष्वसत्सु वृष्टिर्न भवति । पीनो देवदत्तो दिवा न भुङ्क्ते । 19915 Non-cognition, Non-apprehension, Non-existence, Non-perception उपलब्धेरभावोऽनुपलब्धिः । त. भा. । Pseudo-cause, Dispensable antecedents Accidental eirecumstance, Superfluous अवश्यक्लृप्तनियतपूर्ववर्त्तिन एव कार्यसम्भवे goliris अनन्यथासिद्धम् roitqs असमवायिकारणम् Jin "" असाधारणकारणम् BITS FIFFIN SPY अनुव्यवसायः समवायिकारणे सम्बद्धं कारणमसमवायिकारणम् deanay vil तर्कामृ.। यत्समवायिकारणप्रत्यासन्नमवधृत सामर्थ्यमसमवायिकारणम् । त. भा. । समवायिPin by कारणप्रत्यासन्नं कारणमसवायिकारणम् । यथा तन्तुसंयोगः पटस्य - त. कौ. । समवायिकारणnewolban समवेतत्वे सति यत्कारणं तदसमवायिकारणम् त. च.। समवायिकारणे आसन्नं प्रत्यासन्नं कारणं द्वितीयमसमवायिकारणम् - न्या. सि. मु. । Special Cause sonstoint to a890 की न्यायपारिभाषिकशब्दावली 9 तद्भिन्नमन्यथासिद्धम् । न्या. सि. मु. । अन्यत्र क्लृप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतत्वमपरा अन्यथासिद्धिः । यथा दण्डत्वादिकम्न्या. च. । Unconditionally necessary अन्यथासिद्धभिन्नम्, यत्र यत्राऽन्यथासिद्धि व्यवहार स्तत्तद्व्यक्तिभेदकूटवत्त्वम् । Non-inherent Cause, Non-intimate Cause कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्। यथा - दण्डादेर्घटादिकं प्रत्यसाधारणकारणत्वम् – न्या. बो. । कार्यतावच्छेदकावच्छिन्नकार्यानुत्पादकत्वे सति कार्यविशेषोत्पा दकत्वम्। Subsequent Consciousness, Recognition, Reflperception, Re-exive 'Cognition विषयिविषयज्ञानम्। त्रिपुटीगोचरं ज्ञानम्। ज्ञान Pre 10 न्यायपारिभाषिकशब्दावली अलौकिकसन्निकर्षः अलौकिकप्रत्यक्षम् अप्रमात्वम् अप्रामाण्यम् ? अनुव्यवसाय: (मुरारिः) अनुमानादितः (नैया प्रमात्वग्रहः) अपदेशः विषयकलौकिकमानसप्रत्यक्षविषयः । यथा घटमहं जानामीत्यनुव्यवसायः । P Super-Normal Relation लोके प्रसिद्धसंयोगादिसन्निकर्षभिन्नः यः शास्त्र१ 18 गम्यः सन्निकर्षोऽलौकिकसन्निकर्षः । Super-normal Perception अलौकिकसन्निकर्षजन्यं प्रत्यक्षमलौकिक प्रत्यक्षम्। Non-Authoritativeness TFTE तदभाववति तत्प्रकारकज्ञानत्वम् । बाधितार्थविषयकज्ञानम्। दोषसहकृतज्ञानसामग्रीजन्यम्। Subsequent Consciousness व्यवसायगोचरं प्रत्यक्षम् । "घटमहं जानामी" त्यनुव्यवसायः, घटविषयकज्ञानवान् अहमिति वा । Through a process of inference इदं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वात् ज्ञानान्तरवत् । तर्कामृ.। इदं ज्ञानं प्रमा संवादिप्रवृत्तिजनकत्वात्, यन्नैवं तन्नैवं यथाऽप्रमा इत्यादिव्यतिरेकानुमानेन ज्ञानगतप्रमात्वं गृह्णन्ति नैयायिकाः । Sign लिङ्गवचनमपदेशः । यदनुमेयेन सहचरितं तत्समानजातीये च सर्वत्र सामान्येन प्रसिद्धं तद्विपरीते च सर्वस्मिन्नसदेव तल्लिङ्गमुक्तम् तस्य वचनfumoft का अनुसन्धानम् निदर्शनेऽनुमेयसामान्येन सह दृष्टस्य लिङ्गसामान्यस्यानुमेयेऽन्वानयनम् अनुसन्धानम्। अनुमेयधर्ममात्रत्वेनाभिहितं लिङ्गसामान्यमनुपलब्धशक्तिकं निदर्शने साध्यधर्मसामान्येन सह दृष्टमनुमेये येन वचनेनानुसन्धीयते तद् अनुसन्धानम् । तथा च वायुः क्रियावान् इति - प्र. भा.। Sequence of positive factors तत्सत्त्वे तत्सत्त्वम्। कारणसत्त्वे कार्यसत्त्वम्। Sequence of nagative factors s (e) कारणसत्त्वे कार्याभावः, तत्सत्त्वे तदभावो वा । अन्वयव्यतिरेकी ani Concomitant in affirmation and dbooriuos od of Visos sdt of अन्वयसहचारः अन्वयव्यभिचारः a on niyute To अबाधितविषयत्वम् ay fser fine न्यायपारिभाषिकशब्दावली 11 मपदेशः । यथा - क्रियावत्त्वाद् गुणवत्त्वाच्चेतिप्र. भा. । Scrutiny negation अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यत्रान्वयव्याप्तिर्व्यतिरेकव्याप्तिश्च निगद्यते तदन्वयव्यतिरेकि । यथा-पर्वतो वह्निमान् धूमादिति त. कौ. । यत्र साध्यं साध्याभावश्चाऽन्यत्र प्रसिद्धः, सोऽन्वयव्यतिरेकी - तर्कामृ. । अन्वयप्रयोज्यव्याप्तिमद्व्यतिरेकप्रयोज्यव्याप्तिमदन्वयव्यतिरेकि - त. सं. प. । तत्र पञ्चरूपोऽन्वयव्यतिरेकि - न्या. सा. । Not subject to any stultifying inference, Incompatible objectivity अवाधितः साध्यरूपो विषयो यस्य तत्तथोक्तम् 12 न्यायपारिभाषिकशब्दावली श असत्प्रतिपक्षत्वम् ETEISE PER अहेतुः - असद्धेतुः roinmal अनैकान्तिकः gni viivins Php fay भावस्तत्त्वम् । प्रमाणान्तरेणाप्रमितसाध्याभावकत्वमबाधितविषयत्वम् - त. कौ. । प्रमाणाCTE विरोधिनि प्रतिज्ञातार्थे वृत्तिरबाधितविषयत्वम् न्या. सा. । Not liable to be counteracted by D any reason to the contrary यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्ष इत्युच्यते, स नास्ति यस्य सोऽसत्प्रतिपक्षः, तस्य भावस्तत्त्वम्। साध्याभावसाधक११ हेत्वन्तरशून्यत्वम् - त. कौ. । साध्यतद्विपरीतयोः साधनस्यात्रिरूपत्वमसत्प्रतिपक्षत्वम् - न्या. सा. । Aprobans becomes its opposite if it fails to satisfy any one out of the five conditions, Bad logical reason ' पक्षधर्मतादिरूपाणां मध्ये एकेनापि रूपेण हीनः । व्याप्तिपक्षधर्मतारहितः । The inconstant or straying reason, Irratic, Uncertain ferend एक: साध्यमेव, अन्तः नियामक नियमस्य व्याप्त्यात्मकस्य निरूपको यस्यः सः एकान्तः स एव ऐकान्तिक: स्वार्थे ठक् साध्यनिरूपितव्याप्तिमान्। न ऐकान्तिकः अनैकान्तिकः, साध्यनिरूपितव्याप्तिशून्यः, साध्यनिरूपितव्याम्तिग्रहप्रतिबन्धकग्रहविषय विशिष्ट: । व्यभिचारीति यावत्। पक्षसपक्षविपक्षवृत्तिरनैकान्तिकः - न्या. सा.। एकस्मिन्नर्थे साध्ये नियत ऐकान्तिकः । अनुपसंहारी noilsoilqual असाधारण noiiqrovihem ______अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी। सर्वnoiahsqmosom पक्षकत्वमनुपसंहारित्वम् यथा सर्वं प्रमेयम् _____अभिधेयत्वात् - तर्कामृ. । वस्तुमात्रपक्षकोऽनुपअधिकरणकारक 9nsl संहारी । यथा सर्व नित्यं प्रमेयत्वादिति - त. कौ. । अनेन 1Clbe अत्यन्ताभावाप्रतियोगिसाध्यकादिः, व्यतिरेकव्याप्तिज्ञानप्रतिबन्धः क्रियते । न्या. सि. svixs-no मु। कीम - 1707312THIY 1 P Shipz असिद्धः क pershipy pod लीगल न्यायपारिभाषिकशब्दावली 13 तस्मादन्यः अनैकान्तिकः - न्या. सा. प. पं. । साधारणासाधारणानुपसंहारिभेदात् । Non - conclusive strayer, Norn - exclusive Uncommon strayer, Peculiar, FISH Not- common a kind of fallacy सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारण: सव शब्दो नित्यः शब्दत्वात् - त. सं. । सकलसपक्षव्यावृत्तत्वमसाधारणत्वम् । यथा पर्वतो वह्निमान् पर्वतत्वात् - तर्कामृ. । असाधारण: साध्यासमानाधिकरणो हेतुः, तेन साध्यसामानाधिकरणयग्रहः प्रतिबध्यते । न्या. सि. मु. । सपक्षविपक्षव्यावृत्तत्वे सति पक्षवृत्तिरसाधारण: त. कौ । The unfounded, Unknown reason, Unestablished reason, Unproved, Inconclusive व्याप्तस्य हेतोः पक्षधर्मतया प्रतीतिः सिद्धिः तदभावोऽसिद्धिः । आश्रयासिद्धूयाद्यन्यतमत्वम्) असिद्धत्वम् । "साध्याविशिष्टः साध्यत्वात् 14 1 न्यायपारिभाषिकशब्दावली FFTC अतिदेशवाक्यम् एटा अजहल्लक्षणा atlaovies साध्यसमः" न्या. सू. । असिद्धस्त्रिविधः आश्रयासिद्धः, स्वरूपासिद्धः, व्याप्यत्वासिद्धश्च । परामर्शप्रतिबन्धकज्ञानविषयधर्मोऽसिद्धिस्तद्वानसिद्धः - त. कौ.। अनिश्चितपक्षवृत्तिरसिद्धःovie न्या. सा. । -18PE FIRST fose nes ESTE TUTIFTS अव्ययः अपादानकारकम् Jivongaly Supluggata opilst to bnist prajap 13 The assimilative proposition, Statment of comparision, Transfer sentence उपदिष्टवाक्यम्, अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः (उपमितौ)। Non-exclusive Implication न जहतीति अजहति, अजहति स्वानि पदानि यं Mere सः, तादृशोऽर्थो यस्यां सेति व्युत्पत्त्या शक्यार्थलक्ष्यार्थोभयविषयकबोधजनिकाऽजहल्लक्षणा । छत्रिणो यान्ति । काकेभ्यो दधि रक्ष्यताम् । यः शब्दः स्वशक्यार्थमपरित्यज्य शक्यार्थस्य लक्ष्यार्थस्य च बोधकः भवति तादृशशब्दगतालक्षणा अजहत्स्वार्थलक्षणेति - श. श. प्र. । Indeclinables सदृशं - त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् । Ablative Case यद्धातूपस्थाप्ययादृशार्थे विग्रहवाक्यस्थ पञ्चम्या यः स्वार्थोऽनुभावयितुं शक्यः स तद्धातूपस्थाप्यतादृशक्रियायामपादानत्वमुच्यते स्वनिष्ठभेदप्रतियोगितावच्छेदकीभूतक्रियाजन्यविभागाश्रयत्वम् । (व्युत्प.वा. पञ्चमी. प्रक.) । श. श. प्र. - अधिकरणकारकम् जागी NES :5 SSV FS-10 अव्ययीभावः बाइक सी forryfor आधारोऽधिकरणम्-पा. सू. 1/4/45 । यद्धातूपस्थाप्य यादृशार्थे विग्रहस्थया सप्तम्या यो यः gol स्वार्थोऽनुभाव्यते तदेव तद्धातूपस्थाप्यतादृशक्रियायामधिकरणं नाम कारकम् । (श. श. प्र. का. प्र.)। आधारसप्तम्या आधेयत्वमर्थः। (व्युत्प वा. सप्तमी. प्र.)। आध्रियतेऽस्मिन् इत्याधारः आङ् + धृ + घञ् (अध्यायन्यायोद्यावसंहाराश्च 3/3/122 सि. कौ. का. प्र. ) । "कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम्। वा. पदी."। न्यायपारिभाषिकशब्दावली 15 परकीयक्रियाजन्यविभागाश्रयत्वमपादानत्वम् । (श. श.प्र. टी.) । "ध्रुवमपायेऽपादानम्" अष्टाध्यायी1/4/24 . "अपाये यदुदासीनं चलं वा यदि वा चलम्। ध्रुवमेवातदादेशात् तदपादानमिष्यते ॥ दुर्गसिंहः॥ अपाये यदुदासीनं चलं वा यदि वा चलम् । ध्रुवमेवातदादेशात् तदपादानमुच्यते - वा. पदी. ॥" Locative Case stu- Adverbial Compound L य समासः स्वोत्तरपदोपस्थाप्येन पदार्थेमन्वितस्य यदर्थस्य बोधकाव्ययपूर्वभागकः स तद्विशिष्टस्य तदर्थस्य बोधनेऽव्ययीभावः । नियमतोऽव्ययपूर्वपदार्थविशेष्यकबोधजनकसमासत्वमव्ययीभावत्वम्। (श. श. प्र. स. प्र.) पूर्वपदार्थ प्रधानोऽव्ययीभावः, व्या. कौ । अनुरूपम्, दुर्भिक्षम्। "अव्ययं विभक्ति - समीप - समृद्धि 16 न्यायपारिभाषिकशब्दावली 19) PRIFT अपवर्ग: अधिकरणसिद्धान्तः BYDE PISTEIST अभ्युपगमसिद्धान्तः व्यृद्ध्यर्थाऽभावाऽत्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्य संपत्तिसाकल्याऽन्तवचनेषु - पा. सू. 2/1/6 । यथा विभक्तिः हरौ - अधिहरिः, गृहे अधिगृहम् । पूर्वपदमव्ययं परपदमनव्ययं तद्वशेन समुदायो- ऽनव्ययोऽपि अव्ययो भवति - इत्यव्ययीभावः - व्या. कौ. ।" Release दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानमुत्तरोत्तरापाये तदनन्तरापायादपवर्ग: । न्या.सू. 1/1/2. तदत्यन्तविमोक्षोपवर्ग: - न्या. सू. 1/1/22. A hypothetical Dogma यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः । न्या. सू. 1/1/30 । अनुमेयानुषक्तसिद्धिरधिकरणसिद्धान्तः । यथा महीमहीधरमहोदधिप्रभृतीनां कर्तृमत्त्वस्य कार्यत्वानुमानेन सिद्धौ ईश्वरसिद्धिः। ता. र. । अनुमेयस्य सिद्धार्थो योऽनुषङ्गेण सिध्यति । स स्यादाधारसिद्धान्तो जगत्कर्ता यथेश्वरः ॥ ता. र. । पक्षधर्मताबललभ्योऽर्थोऽधिकरणसिद्धान्तः न्या. च. । MASO An implied dogma अपरीक्षिताभ्युपगभात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः। न्या. सू. 1/1/31 । तन्त्रान्तरेण साधितसद्भावस्य कस्यचिदर्थस्य किञ्चिद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ता. र. । परतन्त्रे साधित: स्वतन्त्रेऽधिकृतोऽर्थोऽभ्युपगमसिद्धान्तः । यथा वैशेषिकसाधितस्य मनस इन्द्रियत्वस्य नैयायिकैरभ्युपगमः - न्या. च. । अर्थवादः FESIPISIPITBESTI अनुवादः 1: अपकर्षसमः TIM STO का अवर्ण्ययमः Balancing a subtraction साध्ये धर्माभावं दृष्टान्तात् प्रसजतोऽपकर्षसमः। न्या. भा. पृ० सं - 423. दृष्टान्ते विद्यमानधर्माभावापादनमपकर्षसम: । न्या. भा. प्र. टी. पृ० सं baoubory non 422 । व्यावृत्ते व्यापकाभासे पक्षतो लिङ्गJF IP: 1:59 B- Persuasion न्या. सू. 2/1/64. arty - Reinculcation 01-RO न्यायपारिभाषिकशब्दावली 17 pin स्तुतिर्निन्दा परकृतिः पुराकल्प इति अर्थवादः। 1 TRITE विधिविहितस्यानुवचनमनुवादः । न्या. 2/1/65. सप्रयोजनं पुनर्वचनमनुवादः। यथा निगमने पक्षस्य ता. र. पृ० - 242 । साध्ययोः । आकर्षोऽन्यतरस्य स्यादपकर्षसमः स्फुटः ॥ ता. र. । दृष्टान्ते साध्यस्य हेतोर्वा व्यापकत्वेन किञ्चिद्धर्ममारोप्य पक्षे तन्निवृत्ते व्यापकाभावाद्व्याप्याभाव इति साध्यस्य हेतोर्वा पक्षादपकर्षणमपकर्षसमः । ता. र. सा. सं. । दृष्टान्तगतेन धर्मेणाव्याप्तेनाव्यापकस्य धर्माभावस्यापादनम् - त. भा.। साध्यसहचरितधर्मापकर्षात् साध्यापकर्षेण प्रत्यवस्थानम्। यथाक्षित्यादि न सकर्तृकं शरीराजन्यत्वादिति - न्या. च. । इष्टधर्मनिवृत्तिरपकर्षसमः - न्या. सा.। Balancing the unquestionable विपर्ययादवर्ण्यः। न्या. भा. पृ० सं- 423। पक्षसादृश्यमात्रेण दृष्टान्ते साध्याभावापादनमवर्ण्यसमः । न्या. भा. प्र. प. टी. पृ० सं - 422 । 18 न्यायपारिभाषिकशब्दावली अप्राप्तिसमः ग 1. अनुत्पत्तिसमः oftband g IF 1901 अहेतुसमः 1ESAPP SSA-s op f 1 Anitaupun अपक्षधर्मो हेतुरिति प्रत्यवस्थानमवर्ण्यसमः ता. र. । विकल्प पक्षे साध्यवत्त्वाभावापादनम वर्ण्यसमा - न्या. च. । पृ० सं Balancing the mutual absence अप्राप्त्या प्रत्यवस्थानमप्राप्तिसमः । न्या. भा. 425। प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादऽप्राप्त्याऽसाधकत्वाच्च प्राप्त्यप्राप्तिसमौ । अप्राप्य साधयन् साध्यं हेतुः सर्वं च साधयेत् । अप्राप्तेरविशिष्टत्वादित्यप्राप्तिसमस्थितिः॥ ता. र.। असाधकत्वेन प्रत्यवस्थानमप्राप्तिसमा न्या. च.। Balancing the non-produced प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः । न्या. सू. 5/1/12. अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमः न्या. भा. पृ० सं - 427। यथाकथञ्चिद् भागासिद्धया प्रत्यवस्थानमनुत्पत्तिसमा - न्या. च. । साधनाङ्गानां धर्मिलिङ्गिसाध्यदृष्टान्ततज्ज्ञानानामन्यतम स्योत्पत्तेः पूर्वं हेतुवृत्तेरभावाद् भागासिद्ध्या प्रत्यवस्थानमनुत्पत्तिसम: - ता. र. सा. सं. । अनुत्पन्ने साधनाङ्गे हेतुवृत्तेरभावतः । भागासिद्धिः प्रसङ्गः स्यादनुत्पत्तिसमो मतः॥ - ता. र. का. 18। । Balancing the non-reason त्रैकाल्यासिद्धेर्हेतोरहेतुसमः, न्या. सू. 5/1/18. अहेतुना साधर्म्यात् प्रत्यवस्थानमहेतुसमः। न्या. भा. पृ० सं. 431 । ग्रन्थान्तरे अहेतुसमस्थाने हेतुसम इति दृश्यते-त्रेधापि हेतुत्वभङ्गेन प्रत्यवस्थानं हेतुसमा- न्या. च. । हेतोर्विकल्प्य साध्यार्थअर्थापत्तिसमः अविशेषसमः PETR Inmo19-no * कु अनुपलब्धिसमः न्यायपारिभाषिकशब्दावली 19 पूर्वापरसहोदयम्। त्रेधापि तस्य हेतुत्वभङ्गो हेतुसमो भवेत् ॥ ता. र. का - 21 । त्रेधापि हेतुत्वभङ्गेन प्रत्यवास्थानमहेतुसम: ता. र. सा. सं. । Balancing the presumption अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः । न्या.सू. 1/5/21 अर्थापत्त्याभासात् प्रत्यवस्थानमर्थापत्तिसमा । यथा अनित्यः शब्दः इत्युक्ते अर्थादाक्षिप्तम् अन्यन्नित्यमिति घटोदेर्नित्यत्वात्साध्यविकलो दृष्टान्तः – न्या. च. । व्याप्तिं विना वादिवाक्यादर्थाक्षेपाभिमानतः। विपरीतसमारोपमर्थापत्तिसमं विदुः ॥ ता. र. का 22। असत्यामेव व्याप्तौ वादिवचनमात्रेणार्थादाक्षिप्तमित्यभिमानादुक्तविपरीतमारोप्य प्रत्यवस्थानमर्थापत्तिसमः - ता. र. ससा. सं. । Balancing the non- difference एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशेषसमः । न्या. सू. 5/1/23 धर्मेणैकेन केषाञ्चिदविशेषप्रसञ्जनम् । साधनप्रतिवन्द्या यत् सोऽविशेषसमो मतः ॥ ता. र. का23 । केषाञ्चित पदार्थानां साधारणेन वादिसाधनव्यतिरेकेन केनचिद्धर्मेण तेषामेकत्वेनैकधर्मत्वेनैकाकारधर्मत्वेन वा यदविंशेषप्रसञ्जनं स्थापनाहेतुप्रतिन्द्याभिप्रायेण क्रियते सोऽविशेषसमः । ता. र. सा. सं. । यत्किञ्चिद्धर्मदर्शनाद् यत्र क्वचिदविशेषापादनम् अविशेषसमा - न्या. च । - Balancing the Non-perception तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्ते20 न्यायपारिभाषिकशब्दावली अनित्यसमः अर्थान्तरम् ins अविज्ञातार्थम् 1.S.C -non fhm रनुपलब्धिसमः । न्या. सू. 5/1/29 उपलब्धेरपलापविषयकत्वकल्पनेन प्रत्यवस्थानम् - न्या. च.। स्वस्मिन् विषयिधर्माणं तदतद्रूपकल्पनात् । विपर्ययप्रसङ्गः स्याज्जातिश्चानुपलब्धितः ॥ ता. र. का. - 26 । Balancing the Non-eternal साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः। न्याय सू. 5/1/32. साधर्म्येण वैधर्म्येण वा वादिना साध्योपसंहारे कृते तत्प्रतिवन्द्यभिप्रायेण साधर्म्यादिना सर्वस्यापि साध्यधर्मवत्तां प्रदर्श्य विपक्षस्यापि सपक्षत्वापादनमनित्यसमः - ता. र. सा. सं. । साधर्भ्यादेर्विपक्षाणां सपक्षत्वप्रसञ्जनम् । साधनप्रतिवन्द्या यत् स ह्यनित्यसमोदयः ॥ ता. र. का - 27 । विपक्षस्यापि पक्षत्वापादनतात्पर्यकप्रत्यवस्थानम् – न्या. च. । Shifting the topic, Irrelevancy प्रकृतादर्थादप्रतिसम्बद्धार्थमर्थान्तरम् । न्या.सू. 5/2/7. प्रकृतात् प्रस्तुतादर्थात् साध्यसाधनात् तदूषणाद् वा यदर्थान्तरं प्रकृतेनासंबद्धार्थमनुपयोगि, तदर्थान्तरं नाम निग्रहस्थानम् -न्या. सा. प. प.। प्रकृतानुपयुक्तोक्तिरर्थान्तरमितिस्थितिः ता. र. का - 6 । प्रक्रान्तस्य साधनस्य दूषणस्य वानुपयुक्तमनङ्गं यत् तस्य वचनमर्थान्तरम् ता. र. सा. सं. । प्रकृतेनानभिसम्बद्धार्थवचनमर्थान्तरम् - त. भा. । The Unintelligible परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविTETE arise F अपार्थकम् mest अप्राप्तकालम् शिकाय PlPD viilidoni अधिकम् न्यायपारिभाषिकशब्दावली 21 ज्ञातार्थम्। न्या. सू. 5/2/9. वादिना त्रिरभिहितमपि परिषत्प्रतिवादिभ्यां दुर्बोधमविज्ञातार्थत्वम् । पौर्वापर्यायोगादप्रतिसंबद्धार्थमपार्थकम् । न्या. xसू. 5/2/10. अनन्वितमपार्थकम् - न्या. च.। क पदजातं वाक्यजातमनन्वितमपार्थकम् - ता. र. का8 । गुणप्रधानभावेनानन्वितार्थं पदजातं वाक्यजातं वापार्थकं नाम निग्रहस्थानम् - ता. र. सा. सं. । The inopportune प्राश्निकैः यथा स्वशास्त्रासाधारणपरिभाषादौ वादिना त्रिभङ्ग्यन्तराभिधानेऽपि प्रतिवादिना चाविज्ञायमानार्थमविज्ञातार्थम् - ता. र. सा. सं. । त्रिभङ्ग्यन्तरमुक्तेऽपि प्राश्निकैः प्रतिवादिना। वाक्यमज्ञायमानार्थमविज्ञातार्थ मुच्यते - ता. र. का. - 7 । The incoherent न्या.च. । vilan Qui अवयवविपर्यासवचनमप्राप्तकालम् । न्या. सू. 5/2/11. अवयवविपर्यासोऽप्राप्तकालत्वम् । यथाधूमावह्निमानयम् - न्या. च. । विवक्षितक्रमं वादवादाङ्गावयवादिकम् । विपर्यस्तं वदति चेत् प्राप्तैवाप्राप्तकालता॥ ता. र. का - 9। Saying too much, Superfluity हेतूदाहरणाधिकमधिकम्. न्या. सू. 5/2/13. विवक्षितात् किञ्चिदधिकमधिकम् - त. भा. । हेतुदाहरणाधिकमधिकम् । यथा अयं वह्निमान् धूमादालोकवत्त्वात् च - न्या. च. । अन्वितस्योपयुक्तस्य पुनरुक्तेतरस्य वा । कृतकार्यकरस्योक्तिरधिकं तत् प्रचक्षते । ता. र. का - 11। 22 न्यायपारिभाषिक शब्दावली अननुभाषणम् अज्ञानम् S अप्रतिभा ialhoque अन्वितमुपयुक्तमपुनरुक्तं कृतकार्यकरमभिधीयमानमधिकं नाम निग्रहस्थानम् - ता. र. सा. सं. । आ Silence विज्ञातस्य परिषदा त्रिरभिहितस्याप्यऽप्रत्युच्चारणमननुभाषणम्। न्या. सू. 5/2/16. ज्ञातार्थं प्राश्निकैर्वाक्यं त्रिरुक्तं नानुभाषते । योऽनुभाव्य स्वमज्ञानं तस्यैवाननुभाषणम् ॥ ता. र. का - 13 । अ (न) नूद्य दूषणाभिधानम् - न्या. च. । Ignorance DES अविज्ञातं चाऽज्ञानम्। न्या. सू. 5/2/17. वादिना त्रिरुक्ते प्राश्निकैर्ज्ञातेऽर्थे सत्यपि वादिवाक्ये प्रतिवादी स्वज्ञानमाविष्करोति न ज्ञायते मयेति, तदा तस्याज्ञानं नाम निग्रहस्थानं भवति ता. र. सा. सं। ज्ञातेऽपि वादिवाक्यार्थे प्राश्निकैस्तत्र चेत् परः। स्वाज्ञानमुद्भावयति तदाज्ञानेन निग्रहः ॥ ता. र. का - 14 । स्वीयविपर्ययज्ञानाविष्करणमज्ञानम्न्या. च. । यद् वाक्यं त्रिरभिहितमपि परिषदावगतार्थं प्रतिवादी प्रत्युच्चारयन्नपि नार्थतः सम्यगधिगच्छति तदज्ञानं नाम प्रतिवादिनो निग्रहस्थानम् - न्या. सा । Non - ingenuity, Inability to find the (Correct) answer उत्तरस्याप्रतिपत्तिरप्रतिभा । न्या. सू. 5/2/19. उत्तरापरिस्फूर्त्तिरप्रतिभा - न्या. च. । कथामभ्युपगम्य तूष्णीम्भावोऽप्रतिभा वादिप्रतिवादिनोर्निग्रहस्थानम् – न्या. सा. । वादिनोक्तस्य स्वेन चानुभाषितस्य वाक्यार्थस्स प्रतिषेधरूपमुत्तरं अपसिद्धान्तः डा PF aasnar Deviating from a tenet, Deviation from established conclusions सिद्धान्तमभ्युपेत्याऽनियमात् कथाप्रसङ्गोऽप सिद्धान्त: न्या. सू. 5/2/23. सिद्धान्तमेकमालम्ब्य तद्विरुद्धपरिग्रहे। अपसिद्धान्ततः सिद्धं निग्रहस्थानमक्षयम्॥ ता. र. का. -22 ॥ यस्य कस्यचिच्छास्त्रस्य सिद्धान्तमालम्ब्य कथायां प्रवृत्तायां मध्ये तत्सिद्धान्तविरुद्धार्थान्तरपरिग्रहे त्वपसिद्धान्तो नाम निग्रहस्थानं भवति - ता. र. सा. -nobalox 289 सं.। स्वसिद्धान्तविरुद्धाभ्युपगमोऽपसिद्धान्तः न्या. च. । सिद्धान्तमभ्युपेत्य कञ्चिदर्थं प्रतिज्ञायानियमात् तद्विरोधेन कथाप्रसङ्गः कथाकरणमपसिद्धान्तः - न्या. सा. प. प. । न्यायपारिभाषिकशब्दावली 23 यदा प्रतिवादी न प्रतिपत्तुमीष्टे तदा तस्याप्रतिभा नाम निग्रहस्थानं भवति ता. र. सा. सं. । वाद्युक्तस्यानूदितस्य प्रतिवादी यदोत्तरम् । प्रतिपत्तुं न शक्नोति तदास्याप्रतिभा भवेत् ॥ ता. र. B का. 15 । अखण्डोपाधिः - interS aa Indivisible property, Unanalyzable property 1pppid अखण्डोपाधिस्तु अखण्डोपाधिस्तु - समवेतभिन्ननित्यधर्मात्मको गगनत्वादिः। न्या. सि. मु. कि. टी. पृ. सं- 44। यस्य अंशविशेषो नस्ति मनुष्यत्वद्रव्यत्वादिजातिवत्, 12यस्तु अंशतो विभक्तुं न शक्यते, अंशरहितत्वमेव यस्य स्वरूपमङ्गीक्रियते, सः अखण्डोपाधिः । यथा भावत्वम् - न. न्या. भा. प्र. । अनिर्वचनीयो धर्मः । असमवेतत्वे सत्यनुगतत्वम् । 24 न्यायपारिभाषिकशब्दावली अधिकरणतावच्छेदकम् Limitor of locusness अधिकरणतावृत्तिधर्मः, यथा घटवद् भूतलमित्यत्र घटाधिकरणं भूतलम्, अधिकरणता भूतले, तद्वृत्तिधर्म: भूतलत्वमिति । अनतिरिक्तवृत्तित्वम्Existence in not more places PIS arnolaobnos barl अनतिरिक्तवृत्तित्वं स्वव्यापकतत्कत्वम्। सा. निरु. गा. पृ० 98. Favourableness अनुकूलत्वम् S की अनुकूलत्वसम्बन्धः Favourableness relation Wha अभावीयानुयोगि प्रयोजकत्वम् यथा फलानुकूलव्यापार इत्यादौ । अनुकूलत्वं जनकजनकतावच्छेदकसाधारणप्रयोजकत्वमात्रम् – प. जा.। स्वपक्षपातित्वम्। कार्यसहकारिकारणत्वम् । ▼ चैत्रः पचतीत्यत्र पच्धात्वर्थस्य पाकपदार्थस्य आख्यातार्थ कृतौ अनुकूलत्वसम्बन्धेन अन्वयः। आख्यातार्थस्य कृतेः आश्रयतासम्बन्धेन चैत्रेऽन्वयः भवति । तथा च शाब्दबोध:- पाकानुकूलकृतिमान् चैत्र: । व्यु. वा. आ. टी. भेदान्वय प्र. । orig A sential Subjunct यत्र अभावो वर्तते, तद् अभावस्य अनुयोगि भवति, यथा - वायुः रूपाभावस्य अनुयोगि, घटादिजडपदार्थः ज्ञानाभावस्य - न. न्या. भा. प्र। अनुयोगितावच्छेदकम्- Subjunctness ness अनुयोगितावृत्तिधर्मः । यथा अभावस्थले वायुः रूपाभावस्य अनुयोगि, अनुयोगिता - वायौ, 1os osअनुयोगिताया न्यायपारिभाषिकशब्दावली 25 अवच्छेदकम् - वायुत्वमिति, सम्बन्धस्थले च - "कुण्डे वदरम्" इत्यत्र '-संयोगसम्बन्धेन कुण्डे एव वदरं तिष्ठति, अत्र कुण्ड: अनुयोगि, अनुयोगिता-कुण्डे, अनुयोगितावच्छेदकं कुण्डत्वमिति । अन्यतमत्वम् q= Anyoneness of many objects s तत्तदवृत्तिशून्यत्वम् । बहूनां मध्ये निर्धारितैकत्वम् । अनेकभेदावच्छिन्नप्रतियोगिताकभेदवत्त्वम् – यथा घटो घटपटगृहान्यतमो भवति । स्वेतरयावत्प्रति। योगिकभेदवत्त्वमन्यतमत्त्वम् । तद्भिन्नत्वे सति तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् । तथा च प्रयोगः"पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यम् ...." न्या. बो. टी. पृ० 6 । भेदकूटावच्छिन्नप्रतियोगिताक भेदवत्त्वम् यथा घटो घटपटस्तम्भान्यतमो भवति । शाब्दिकमते वहुषु एकत्वमन्यतमत्वम् । - Eitherness to two objects Pt Mist ": अन्यतरत्वम् IVF in द्वयोर्मध्ये एकत्वमन्यतरत्वम् । द्वयोर्मध्ये निर्धारितैकः । भेदद्वयावच्छिन्नप्रतियोगिताकभेदवत्त्वम्, यथा घटो घटपटान्यतरो भवति । तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् । तथा च प्रयोगः अन्यतरकर्मजः, वृत्तिश्च शक्तिलक्षणान्तर सम्बन्धः । न्या. सि. मु. श. प्र. । Inetisa अभावीयविशेषणताविशेषसम्बन्धः Absential particular qualicfication relation स्वरूपसम्बन्धविशेषः । तथा च प्रयोगः - न च साध्याभावाधिकरणत्वमभावीयविशेषणताविशेष26 न्यायपारिभाषिकशब्दावली अभावत्वम् RTS अभेदसम्बन्धः Mistin अभावीयप्रतियोगि अवच्छेदकः Su-Absenceness सम्बन्धेन......... पञ्चलक्षणी मा. टी. पृ० 20 । इदमिह नास्ति इदमिदं न भवति इत्यादिप्रतीतिनियामको भावाभावसाधारणः स्वरूपसम्बन्धविशेषः । दीधितौ । Absential counterpositive यस्याभावः स प्रतियोगि, यथा घटाभावीयप्रतियोगि घटः॥ यः अभावः यस्य विरोधि प्रतिपक्षः, यश्चाभावो यस्य, "घटस्य अभाव:" "पटस्य अभावः" इत्यादिरीत्या तत्सम्बन्धितया अभाव: प्रतीयते, तत् तस्य अभावस्य प्रतियोगि भवति । यथा-यत्र घटाभावोऽस्ति तत्र घटो नैव तिष्ठतीतिघटाभावो घटस्य विरोधी, एवं अयमभावो घटस्येति घटाभावस्य घटः प्रतियोगि, रूपाभावस्य रूपं प्रतियोगि। न. न्या. भा. प्र. । Relation of identity अभेदस्तादात्म्यम्, तच्च स्ववृत्त्यऽसाधारणो धर्मः। "नीलो घटः" इत्यत्र अभेदसम्बन्धेन नीलविशिष्टो घट इति वाक्यार्थबोधदर्शनात् । तादात्म्यसम्बन्धः अभेदसम्बन्ध: । तर्क. सर्व पृ० 7 । Limitor, Delimitant येन धर्मेण सम्बन्धेन वा कश्चन धर्मो धर्मी वा धर्मान्तरेभ्यो वा पृथक क्रियते स धर्मः सम्बन्धो mohillsupवा अवच्छेदकः । इतरभेदानुमापको धर्मोऽवच्छेकः इत्यर्थः । यथा कपाले घटस्य कारणता कपालत्वरूपेण धर्मेणावच्छिन्ना इति कपालत्वं कारणतावच्छेदकम्। घटे कपालस्य कार्यता च घटत्वpla EPPA Big Ene EMET PISTS शही ganmolin अवच्छेदकत्वम्, अवच्छेदकता न्यायपारिभाषिकशब्दावली 27 PRIRE S रूपेण धर्मेणावच्छिन्ना इति घटत्वं कार्यतावच्छेदकम्। अत्रेदं बोध्यम् -एकस्मिन् पदार्थे बहवो धर्मा: सन्ति । तत्र लघुधर्म एव अवच्छेदको भवितुमर्हति, न तु सर्वे धर्माः । स च धर्म तदाश्रयस्य पदार्थस्य येन रूपेण परिचायकः, तेनैव रूपेण अवच्छेदको भवति । यथा घटं प्रति दण्डस्य कारणत्वे विवक्षिते दण्डे कारणता अस्तीति कृत्वा दण्डत्वं दण्डस्य कारणतावच्छेदकं भवेत् । दण्डस्य अभावत्वे विवक्षिते दण्डे प्रतियोगिताऽस्तीति कृत्वा दण्डत्वं दण्डस्य प्रतियोगितावच्छेदकं भवेदितिन्या. द. वि. पृ०- 03 । सर्वेषु प्रतियोगिषु वर्तमानः, तदन्यत्रावर्तमान: प्रतियोगिगतः कश्चन असाधारणो धर्म एव प्रतियोगिताया नियामको भवति । स एव नियामकः स एव अवच्छेदक इत्युच्यते - न. न्या. भा. प्र. पृ०- 4 । यद्धर्मविशिष्टं कार्यं भवति स धर्मः कार्यतावच्छेदकः । यद्धर्मविशिष्टं कारणं भवति स धर्म: कारणतावच्छेदकः । यद्धर्मविशिष्टं लक्ष्यं स धर्मो लक्ष्यतावच्छेदकः । यद्धर्मविशिष्टे साध्यसाधने भवतस्तौ धर्मौ साध्यसाधनतावच्छेदकधर्मो भवतः। यद्धर्मविशिष्टौ ब्याप्यव्यापकौ भवतस्तौधर्मों व्याप्यप्यापकतावच्छेदकधर्मों भवत: - त. सं. सर्व. पृ० - 21-22, अवच्छेदकपदस्य क्वचिद् विशेषणमित्यर्थः - न. न्या. भा. प्र. पृ० - 07 । Limitorness अवच्छेदकत्वपदस्य विशेषणत्वमर्थः -न. न्या. भा. 26 न्यायपारिभाषिकशब्दावली अभावत्वम् अभावीयप्रतियोगि This the स रा अभेदसम्बन्धः py अवच्छेदकः सम्बन्धेन......... पञ्चलक्षणी मा. टी. पृ० 20 । Absenceness इदमिह नास्ति इदमिदं न भवति इत्यादिप्रतीतिनियामको भावाभावसाधारणः स्वरूपसम्बन्धविशेषः। दीधितौ । Absential counterpositive E यस्याभावः स प्रतियोगि, यथा घटाभावीयप्रतियोगि घटः॥ यः अभावः यस्य विरोधि प्रतिपक्षः, यश्चाभावो यस्य, "घटस्य अभावः" "पटस्य अभावः" इत्यादिरीत्या तत्सम्बन्धितया अभाव: प्रतीयते, तत् तस्य अभावस्य प्रतियोगि भवति । यथा-यत्र घटाभावोऽस्ति तत्र घटो नैव तिष्ठतीतिघटाभावो घटस्य विरोधी, एवं अयमभावो घटस्येति घटाभावस्य घटः प्रतियोगि, रूपाभावस्य रूपं प्रतियोगि। न. न्या. भा. प्र. । Relation of identity अभेदस्तादात्म्यम्, तच्च स्ववृत्त्यऽसाधारणो धर्मः । "नीलो घटः" इत्यत्र अभेदसम्बन्धेन नीलविशिष्टो घट इति वाक्यार्थबोधदर्शनात् । तादात्म्यसम्बन्धः अभेदसम्बन्ध: । तर्क. सर्व पृ० 7 । Limitor, Delimitant येन धर्मेण सम्बन्धेन वा कश्चन धर्मो धर्मी वा धर्मान्तरेभ्यो वा पृथक क्रियते स धर्मः सम्बन्धो nohalisup yu वा अवच्छेदकः । इतरभेदानुमापको धर्मोऽवच्छेकः इत्यर्थः । यथा कपाले घटस्य कारणता कपालत्वरूपेण धर्मेणावच्छिन्ना इति कपालत्वं कारणतावच्छेदकम्। घटे कपालस्य कार्यता च घटत्वPADEIR wesmolimi अवच्छेदकत्वम्, अवच्छेदकता न्यायपारिभाषिकशब्दावली 27 रूपेण धर्मेणावच्छिन्ना इति घटत्वं कार्यतावच्छेदकम्। अत्रेदं बोध्यम् -एकस्मिन् पदार्थे बहवो धर्माः सन्ति। तत्र लघुधर्म एव अवच्छेदको भवितुमर्हति, न तु सर्वे धर्माः । स च धर्म तदाश्रयस्य पदार्थस्य येन रूपेण परिचायकः, तेनैव रूपेण अवच्छेदको भवति । यथा घटं प्रति दण्डस्य कारणत्वे विवक्षिते दण्डे कारणता अस्तीति कृत्वा दण्डत्वं दण्डस्य कारणतावच्छेदकं भवेत् । दण्डस्य अभावत्वे विवक्षिते दण्डे प्रतियोगिताऽस्तीति कृत्वा दण्डत्वं दण्डस्य प्रतियोगितावच्छेदकं भवेदितिन्या. द. वि. पृ०- 03 । सर्वेषु प्रतियोगिषु वर्तमानः, तदन्यत्रावर्तमानः प्रतियोगिगतः कश्चन असाधारणो धर्म एव प्रतियोगिताया नियामको भवति । स एव नियामक: स एव अवच्छेदक इत्युच्यते - न. न्या. भा. प्र. पृ०- 4 । यद्धर्मविशिष्टं कार्यं भवति स धर्म: कार्यतावच्छेदकः । यद्धर्मविशिष्टं कारणं भवति स धर्म: कारणतावच्छेदकः । यद्धर्मविशिष्टं लक्ष्यं स धर्मो लक्ष्यतावच्छेदकः। यद्धर्मविशिष्टे साध्यसाधने भवतस्तौ धर्मो साध्यसाधनतावच्छेदकधर्मौ भवतः। यद्धर्मविशिष्टौ ब्याप्यव्यापकौ भवतस्तौधर्मो व्याप्यप्यापकतावच्छेदकधर्मो भवत: - त. सं. सर्व. पृ० - 21-22, अवच्छेदकपदस्य क्वचिद् विशेषणमित्यर्थः - न. न्या. भा. प्र. पृ० - 07 । (1 Limitorness अवच्छेदकत्वपदस्य विशेषणत्वमर्थः -न. न्या. भा. 28 f न्यायपारिभाषिकशब्दावली " यथा प्र. पृ० - 07। स्वरूपसम्बन्धविशेषः स च च क्वचित् प्रतियोग्यंशेप्रकारीभूतधर्मत्वम्। प्रमेयधूमाभावप्रतियोगिताया अवच्छेदकत्वं धूमत्वे । "सम्भवति लघौ गुरौ तदभाव इति नियमानुरोधेन गुरुभूते प्रमेयत्वविशिष्टधूमत्वेऽवच्छेदकत्वमनादृत्य शुद्धधूमत्व एवावच्छेदकत्व स्वीकृतमिति । क्ववित् अनतिरिक्तवृत्तित्वम् - तच्च द्विविधम् । आद्यम् तच्छून्यावृत्तित्वे सति तदधिकरणवृत्त्यभावाप्रति योगित्वम्। यथा घटाभावप्रतियोगिता अवच्छेदकत्वं घटत्वे - अत्रायं नियमः - अन्यूनानतिरिक्त वृत्तिधर्मस्यैवावच्छेदकत्वम् । द्वितीयं तु व्यावर्त्तकत्वसामानाधिकरण्य- स्वनिष्ठा-वच्छेद्यताकत्वएतत्त्रितयसम्बन्धेन यत्किञ्चिद्धर्मविशिष्टत्वम् । यथा घटकारणताया अवच्छेदकत्वं दण्डत्वे । अत्र च इतरभेदानुमितिजनकज्ञानविषत्वात्मकव्यावर्त्तक़तायामवच्छेदकस्तु परम्परासम्बन्धो बोध्यः । तथा च प्रयोगः ननु अवच्छेकत्वमिह न स्वरूपसम्बन्धविशेषः । अव निरु. दी. पृ. । प्रतियोगितावच्छेदकानतिरिक्तवृत्तित्वस्य विवक्षितत्वात् । अव निरु. दी. पृ० - 27 । 217311 अवच्छेदकतावच्छेदकम् - Limitor of limitorness अवच्छेदके विशेषणीभूतो धर्मः अवच्छेदकताया अवच्छेदको भवति न. न्या. भा. प्र. । तथा च प्रयोगः - साध्यादिभेदेन व्याप्तेर्भेदात् तादृशस्थले साध्यतावच्छेदकतावच्छेदकं प्रतियोगितान्या. सि. भु. वच्छेदकतानवच्छेदकमित्येव MO अवच्छेदकतावच्छेदकतावच्छेदकम् " अवच्छेदकतासम्बन्धः- Limitorness Relation नि न्यायपारिभाषिकशब्दावली 29 पृ० - 235 । PR PT कीट क शिव अवच्छिन्नत्वसम्बन्ध:/ क अवच्छेदकतासम्बन्धेन यावत्पदार्थाः अवच्छेदके वर्तन्ते, वह्निसाध्यकधूमहेतुस्थले साध्यता वह्नौ हेतुता च धूमे। साध्यतावच्छेदकं वह्नित्वं हेतुतावच्छेदकञ्च धूमत्वम्। अवच्छेदकतासम्बन्धेन साध्यता - वह्नित्वे हेतुता च धूमत्वे विद्यते । वह्न्यभावस्थले प्रतियोगितावच्छेदकं वह्नित्वं, प्रतियोगिता च अवच्छेदकतासम्बन्धेनवह्नित्वे विद्यते। "अवच्छेदकता धर्मे सम्बन्धे च प्रतिष्ठति । अवच्छेदकमात्रस्य धर्मः सेति प्रसिद्धयति ॥ समवायसमुत्पन्नं कार्यं प्रति च कारणम् । तादात्म्येन सदा द्रव्यमिति न्यायनिबन्धनम् ॥ कार्यता घटनिष्ठा तदवच्छेदकता खलु । घटत्वेऽस्ति कपाले च कारणता विराजते ॥ अवच्छेद्यत्वसम्बन्धः Limitor of limitorness ness अवच्छेदकतावच्छेदके विशेषणीभूतो धर्मः अवच्छेदकतावच्छेदकतावच्छेदकम्। अवच्छेदकता तस्याः कपालत्वे प्रतिष्ठिता। समवाये हि तादात्म्ये चावच्छेदकता मता ॥ कार्यतास्थितिः अवच्छेदकतायोगाद्घटत्वे अवच्छेदकशब्दार्थो व्यावर्त्तक इति स्मृतः ॥ 19 स. भा. पृ० - 22 । Limitedness Relation अवच्छेद्यतासम्बन्धेन वह्नित्वं साध्यतायां धूमत्वं 30 न्यायपारिभाषिकशब्दावली एक अनुयोगिन् noil: 22sm easn't on"पर्वतो वह्निमान् धूमादित्यत्र वह्निसाध्यके । अवच्छेद्यत्वयोगेन वह्नित्वं साध्यतोपरि ॥ स. भा. पृ० - 22 । Subjunct :585708 यत्राभावो वर्तते, सोऽनुयोगी भूतले घटाभावः इत्यत्र अधिकरणे च तत् सम्बद्धं तत्तस्य सम्बन्धस्य अनुयोगि। भूतलं घटवत् इत्यत्र घटभूतलयोः संयोगसम्बन्धः। तस्य च संयोगस्य भूतलं अनुयोगि। न्या. द. वि. पृ० - 3 । यत्र यः तिष्ठति स तस्यानुयोगि। सम्बन्धस्थले - सम्बन्धस्य एकं प्रतियोग, अपरञ्चानुयोगि भवति । यस्य सम्बन्धस्य यत् प्रतियोगि भवति तेन सम्बन्धेन तदेव तिष्ठति । ॥ यञ्च यस्य सम्बन्धस्य अनुयोगि भवति तेन सम्बन्धेन तत्र प्रतियोगि तिष्ठति । यथा कुण्डवदरयोः संयोगे वदरं प्रतियोगि, कुण्डश्चानुयोगि इति कुण्डे वदर वर्तते । सम्बन्धवदभावस्यापि एकं प्रतियोगि अपरञ्च अनुयोगि अस्ति । यः अभावः यस्य विरोधि प्रतिपक्षः, यश्चाभावो यस्य "घटस्य अभाव:" ॥ "पटस्य अभावः" इत्यादिरीत्या तत्सम्बन्धितया कार ॥ हेतुतायां, वहन्यभावस्थले च वह्नित्वं प्रतियोगितायां तिष्ठति । ॥ अभाव: प्रतीयते, तत् तस्य अभावस्य प्रतियोगि भवति । यथा – यत्र घटाभावोऽस्ति तत्र घटो नैव तिष्ठतीति घटाभावो घटस्य विरोधी । एवम् अयमभावो घटस्येति घटाभावस्य घटः प्रतियोगि, noitelo): रूपाभावस्य रूपं प्रतियोगि। यत्र अभावो वर्तते तद् अभावस्य अनुयोगि भवति । यथा वायुः रूपाभावस्य अनुयोगि। घटादिः जड़पदार्थः ज्ञानाभावस्य । न. अनुयोगिता अनुयोगितासम्बन्धः शरण 10p-opsi मार 4 155 15 न्या. भा. प्र. । Subjunctness अनुयोगिनि वर्तमानोधर्मः अनुयोगिता। न्या. द. वि. पृ० - 3 । अनुयोगिनि अनुयोगिता वर्तते - न. न्या. भा. प्र.। स्वरूपसम्बन्धविशेषः । यथा भूतले घटसत्त्वदशायां भूतलनिष्ठा भूतलस्वरूपा ___संयोगसम्बन्धस्यानुयोगिता । 1 moitsloseaombol न्यायपारिभाषिकशब्दावली 31 08 Subjunctness relation अनुयोगितासम्बन्धेन अभाव: अनुयोगिनि तिष्ठंति, अनुयोगि अभावे वा तिष्ठति, अनुयोगितायाः नियामकः स्वरूप सम्बन्धः भवति तर्हि अनुयोगितासम्बन्धेन अभाव: अनुयोगिनि तिष्ठति, यदि च निरूपकत्वं तदा अनुयोगि तेन सम्बन्धेन अभावे तिष्ठति। यथा घटाभाववद् भूतलमित्यत्र घटाभावः अनुयोगितसम्बन्धेन निर्घटभूतले, निर्घटभूतलञ्च अनुयोगिता निरूपकत्वसम्बन्धेन घटाभावे तिष्ठति । इत्थमेव अनुयोगि यदि सम्बन्धस्यानुयोगि तर्हि अनुयोगितासम्बन्धेन संयोगादिसम्बन्धानाम् अनुयोगिनि स्थितिः। संयोगेन घटवद् भूतलमित्यत्र घट: प्रतियोगि भूतलमनुयोगि, अनयोः संयोगः अनुयोगितासम्बन्धेन भूतले वर्तते । व्या. पंच. मा. वंग. टी. भू.। "अनुयोगिनि धर्मोऽनुयोगितेति प्रचक्षते ॥ प्रसिद्धा न्यायशास्त्रेऽस्मिन् सम्बन्धश्चानुयोगिता । यत्राभावोऽनुयोगी स विद्वद्भिर्व्यपदिश्यते ॥ तस्याः स्वरूपसम्बन्धो यदि नियामको भवेत् । तर्हि तेनैव सम्बन्धेनाभावः प्रतियोगिनि ॥ निरूपकत्वसम्बन्धों यदि तस्या नियामकः । प्रतियोगी च तेनैवाभावे Sirneshney 32 न्यायपारिभाषिकशब्दावली Sbp mortisers सर अनुयोगितात्वम् noils अव्याप्यत्वसम्बन्धः foujesind तर्छुपपद्यते ॥ भूतले घट इत्यत्र योगस्तेनैव भूतले । इति नैयायिकन्यायः सर्वत्र परिनिष्ठितः ॥ स. भा. पृ०-21 । नवीनमतेन त्वनुयोगिवृत्तिधर्मस्यैव सम्बन्धत्वस्वीकारात् .... क्वचिदनुयोगिता। व्यु. वा. आ. टी. पृ० - 3। Subjunctness ness अनुयोगितायां वर्तमानो धर्मः अनुयोगितात्वम्। न्या. द. वि. । ि Non-pervadedness relation अव्याप्यत्वं च स्वाभाववद् वृत्तिवम् । "सत्तावान् जातेः इत्यत्र स्वं सत्ताभावस्तदभावः सत्ताभावाभावः सत्तारूपस्तदधिकरणं द्रव्यं तन्निरूपिवृत्तित्वं जन्यद्रव्ये गुणे कर्मणि च तथा चैतत् सम्बन्धेन साध्याभावाधिकरणं जन्यद्रव्यं गुणादिकमपि तद्वृतित्त्वं जातौ। व्या. पं. गं. टी. पृ० - 40। स्वाभाववद्वृत्तित्वसम्बन्धेन धूमः वह्नौ तिष्ठति। स्वम् - धूमो, स्वाभाववद् धूमाभाववदयोगोलकः, तत्र वृत्तिः वह्निः। अयञ्च सम्बन्धः अव्याप्यत्वhamaal सम्बन्धः इति। "धूमस्य वह्निवृत्तित्वमव्याप्यत्वेन सम्मतम् । पर्वतो धूमवान् वह्नेरिति सद्भिरुदाहृतम् ॥ स. भा। अव्याप्यवृत्तित्वम् - Incomplete occurrenceness अव्याप्यवृत्तित्वं निरवच्छिन्नवृत्तिकान्यत्वम्। स्वप्रतियोगित्वस्वसामानाधिकरण्यस्वसमानाधिकरणभेदप्रतियागितावच्छेदकत्वैतत्त्रितयसम्बन्धेन यत्किञ्चिदभावविशिष्टत्वमिति यावत् । व्या. पं. मा. गं. टी. पृ०- 60 । I.R लिए :her Picknipp की मागी अव्याप्यवृत्तिः शिन्यायपारिभाषिकशब्दावली 33 टिप्पणी – पृ० -111, एवं धर्मकत्वम् =अव्याप्यवृत्तित्वम्- न्या. सा. टिप्पणी पृ०-112 । प्रदेशवृत्तित्वम् - अव्याप्यवृत्तित्वम् । संयोगः अव्याप्यवृत्तिः । स्वात्यन्ताभावसमानाधिकरणत्वमव्याप्यवृत्तित्वम्। स्वप्रतियोगित्वस्वसामानाधिकरण्योभयसम्बन्धेन अभावविशिष्टत्वमिति निष्कर्षः - किरणावली टीका (न्या. सि. मु.) - पृ० - 414 । Incomplete occurrence स्वाधारेऽपि यस्याभावो वर्तते, सः अव्याप्यवृत्तिः । यथा वृक्षे कपिसंयोगाभावोऽव्याप्यवृत्तिः । अव्याप्यवृत्तिपदार्थस्य वृत्तितायाः कश्चित सीमापरिच्छेदकः अस्ति । परिच्छेदक एवात्र अवच्छेदकनाम्ना व्यवयिते । स च क्वचिद् आधारस्य अंशविशेषः, क्वचित् कालविशेषः, क्वचिच्च देशविशेष इति । तथा "शाखायां वृक्ष कपिसंयोगी, न मूले" इत्यत्र वृक्षे कपिसंयोगस्य वृत्तितायाः सीमापरिच्छेदकतया शाखा अवच्छे1-दिका। कपिसंयोगाभावस्य तु मूलमवच्छेदकम्। "उत्पत्तिकाले पुष्पं न गन्धवत् किन्तु तदुत्तरम्" इत्यत्र पुष्पे गन्धाभावस्य वृत्तितायामुत्पत्तिकालः अवच्छेदकः। "वसन्ते यवा: मगधे तिष्ठन्ति, न तु गिरौ" इत्यत्र वसन्ते यववृत्तितायाः मगधदेशः अवच्छेदकः, यवाभावस्य वृत्तितायां गिरिप्रदेशः अवच्छेदकः । अव्याप्यवृत्तिताया अवच्छेदकवाचकपदे प्रायशः सप्तमी भवति । यथा "अग्रे वृक्षः कपिसंयोगी, न मूले" इति प्रयोगः । अव्याप्यi Symone Top 34 न्यायपारिभाषिकशब्दावली jay - 1 Str-op fup -IP ( अधिकरणम्, शु आधारः pre अधिकरणता वृत्तिरभावः प्रतियोगिसमानाधिकरणो भवति । यथा वृक्षे कपिसंयोगाभावः, वृक्षे कपिसंयोगः कपिसंयोगाभावश्चास्ति ।" न. न्या. भा. प्र. । अव्याप्यवृत्तिः (दैशिकाऽव्याप्यवृत्तिः) । तेन रूपादीनां कालिकाऽव्याप्यवृत्तित्वेऽपि न क्षतिः ।, अव्याप्यवृत्तित्वमत्र किञ्चिदवच्छेदेन स्वावच्छेदकसम्बन्धेन स्वाधिकरणे अन्यावच्छेदेन वर्तमानो यः स्वावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकोऽभावस्तत्प्रतियोगित्वम् । भेर्यवच्छेदेन समवायेन शब्दाधिकरणे आकाशे शून्यदेशावच्छेदेन स्वरूपसम्बन्धेन वर्तमानो यः समवायावच्छिन्नप्रतियोगिताकः शब्दाऽभावस्तत्प्रतियोगित्वस्य शब्दे सत्त्वात् शब्दोऽव्याप्यवृत्तिरिति किरणा. टीका (न्या. सि. मु.) पृ०- 98 । Substratum mar y vily यत्र तु यद् वर्तते तत्तस्य अधिकरणम् आधार आश्रय इति च उच्यते । यथा कुण्डे वदरं वर्तते, गृहे पटो वर्तत इत्यत्र कुण्ड गृहञ्च आधार इति । न. न्या. भा. प्र. पृ०- 3 । आधारोऽधिकरणम् - पा. सू. । - Substratumness यञ्च यस्य अधिकरणम्, तस्मिन् तन्निरूपिता अधिकरणता वर्तते। यथा "कुण्डे वदरं वर्तते, गृहे पटो वर्तते इत्यनयोरुदाहरणयोः कुण्डनिरूपिता वृत्तिता वदरे, गृहनिरूपिता आधेयता च पटे वर्तते । एकस्य वृत्तितायामपरस्य अधिकरणता अवश्यम्भाविनी। एवञ्च एकस्याधिकरणतायामपरस्य वृत्तिता नियता। अत एव वृत्तिताधिकरणतयोः परस्परन्यायपारिभाषिकशब्दावली 35 नियतसापेक्षतया वृत्तिताधिकरणतयोश्च परस्परं निरूप्यनिरूपकभावोऽस्ति । वृत्तितानिरूपिता अधिकरणता अधिकरणतानिरूपिता च वृत्तितेति । ततश्च "कुण्डे वदरम्" इति वाक्यस्य "कुण्डनिरूपितवृत्तितावद् वदरम्" किंवा कुण्डनिष्ठाधिकरणतानिरूपिताधेयतावद् वदरम्" इत्यर्थः प्रतीयते। एवं "वदरवत् कुण्डम्" इत्यस्य प्रयोगस्य "कुण्डं वदरनिरूपिताधिकरणतावत्" इति, किंवा -) वदरनिष्ठवृत्तितानिरूपिताधिकरणतावत्" इत्यर्थः -प्रतीतिसाक्षिकः पर्यवसीयते ॥ अधिकरणत्वं च अधिकरणमिति स्वरूपसम्बन्धविशेषः। यथा घटवद्भूतलमित्यादौ भूतले घटाधिकरणता। न. न्या. भा. प्र. पृ० 3 । - Substratumness relation 15 1. अधिकरणतासम्बन्धः आत्माश्रयः अधिकरणता सम्बन्धेन सर्वेपदार्थाः स्वाधिकरणे तिष्ठति, आधेयादीनाम् घटादीनाम् आधारेषु भूतलादिषु वर्तमानत्वम् । आधारोधिकरणमिति पाणिनिसूत्रम् । तेन च अधिकरणशब्दस्य आधाररूपार्थः। या एव आधारता सा एव अधिकरणता। आधारतासम्बन्धेन अधिकरणतासम्बन्धेन वा सर्वे स्वाधिकरणे वर्तन्ते । यथा आधेय: घटः आधारे भूतले वर्तते । "अधिकरणतानाम । सम्बन्धो विद्यते किल । सर्वे तेनैव वर्तन्ते स्वाधिकरणेऽर्थतः" ॥ स. भा. । Thdominol Fallacy of self - dependence, Ignoratio elenchi स्वज्ञानसापेक्षज्ञानविषयत्वम् । स्वग्रहसापेक्षग्रहकः, 36 न्यायपारिभाषिकशब्दावली " आत्मा The PIFFISE आकाशम् Self, Soul ज्ञानाधिकरणमात्मा (समवायेन) । आत्मत्वाभिसम्बन्धवान् आत्मा । आत्मत्वसामान्यवान् - त. कौ । आत्मत्वं नाम समवायेन ज्ञानेच्छादिमत्त्वम् - वाक्य वृ.। अमूर्तसमवेतद्रव्यत्वापरजातिः - सर्व. सं. । आत्मत्वजातिमानात्मा - न्या. च. । ज्ञानात्यन्ताnoli 22 भावरहित आत्मा । परत्वासमवायिसमवायित्वnolisaa रहितशब्दानधिकरणकार्याश्रयो वा -लक्षणा । संसारफलोपभोक्तानन्तोऽपरः Cherapie F आकुञ्चनम् स्वापेक्षापादकप्रसङ्गः, यथा ज्वरोपसर्गयुक्ते रोगो ज्वर इत्युक्तौ ज्वराज्ञानवन्तमुद्दिश्य ज्वरे लक्षणीये ज्वरज्ञानापेक्षायां तदभावात्कथं ज्वरोपसर्गज्ञानं सम्भविष्यति । स्वस्याव्यवहितस्वापेक्षित्वम् ॥ स. ल. सं. । स्वज्ञाने स्वज्ञानापेक्षया आत्माश्रयः कृष्णः। ि fire P FR न्या. सा. । "आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम्" का. 47 । by- Sky, Ether शब्दगुणकमाकाशम् । शब्दात्यन्ताभावानधिकरणं नभः लक्षणा.। आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुण: - का. 44 । आकाशत्वं शब्दा श्रयत्वम् - न्या. सि. मु. । शब्दसमवायिकारणमाकाशः त. कौ. । Contraction Sbsqsb-11 Idomm शरीरसन्निकृष्टदेशसंयोगानुकूलो व्यापारः । अग्रदेशविभागमूलदेशसंयोगजनकं कर्माकुञ्चनम्लक्षणा.। स्वसन्निकृष्टसंयोगहेतुः कर्माकुञ्चनम्आश्रयासिद्धः आप्तः आकाङ्क्षा त. कौ. । TELES न्यायपारिभाषिकशब्दावली 37 एक 100790 That reason whose subject is mart unknown, Unestablished in respect of abode, p" FP Non-existent substratum ti) यत्र पक्षोऽसन् सिद्धसाधनं वा, स आश्रयासिद्धः । यथा - शशविषाणं नित्यम् अजन्यत्वात् । शरीरं noupsadue हस्तादिमत्, हस्तादिमत्तया प्रतीयमानत्वात् । पक्षे पक्षतावच्छेदकस्याभावोऽऽश्रयासिद्धिः। यत्र च काञ्चनमयः पर्वतो वह्निमानिति साध्यते तत्र "पर्वतो न काञ्चनमय" इति ज्ञाने विद्यमाने काञ्चनमये पर्वते परामर्शप्रतिबन्धः फलम् - न्या. सि. मु. पक्षासिद्धिर्यत्र पक्षो भवेन्मणिमयो गिरिः – का. 76 । Trust worthy person आप्तस्तु यथार्थवक्ता। प्रकृतवाक्यार्थगोचरयथार्थज्ञानवानाप्तः । आप्तस्तु यथार्थभूतस्यार्थस्योपदेष्टा । आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य gribno lon चिख्यापयिषया प्रयुक्त उपदेष्टा, साक्षात्करणमर्थस्याऽऽप्तिस्तया प्रवर्तते इत्याप्तः ऋष्यार्यम्लेच्छानां समानं लक्षणं तथा च सर्वेषां व्यवहाराः प्रवर्तन्ते इति । न्या. भा. पृ० - 27 । Verbal expectancy, Sequence पदस्य पदान्तरव्यतिरेकप्रयुक्ताऽन्वयाननुभावbool कत्वम् आकाङ्क्षा । स्वरूपयोग्यत्वे सति अजनितान्वयबोधकत्वम् आकाङ्क्षा।"यत्पदेन विना यस्याननुभावकता भवेत् आकाङ्क्षा" । 38 न्यायपारिभाषिकशब्दावली आप्तवाक्यात् (शक्तिग्रहः) ि आवापः From the statement of a trust worthy person Noida geoniw SIFIE af Bardaildet प्रयोगहेतुभूतयथार्थज्ञानवान् आप्तः, तदुच्च htertadiue रितवाक्यश्रवणादपि शक्तिग्रहो भवति । "कोकिल: पिकपदवाच्यः" इत्याप्तवाक्येन "पिकपदस्यार्थमजानस्य बालस्य "पिक" पदस्य कोकिलात्मकेऽर्थे शक्तिग्रहो भवति। P *T Sans stems आत्मनेपदम् आख्यातम् -forsp 1 TS - Existence of a subsequent consequent on the presence of an antecedent कस्यचित्पदस्य संग्रहः । Verbal suffix आशीर्लिङ् धात्वर्थावच्छिन्नस्वार्थयत्नविधेयताकान्वयबोध- समर्थ : शब्दो वाऽऽख्यातं, तदेव च तिङाख्यातयोः पर्यायत्वात् । श. श. प्र. आ. प्र.। भावप्रधान- माख्यातम् । धात्वर्थेन विशिष्टस्य विधेयत्वेन बोधने। समर्थः स्वार्थयत्नस्य शब्दो वाऽऽख्यातमुच्यते ॥ श. श. प्र. का - 97। Middle personal ending यङन्तस्य धातोरर्थस्य स्वार्थकर्तृत्वबोधनक्षममाख्यातमात्मनेपदम् । "चैत्र: पापच्यते" इत्या● दिकमेव पौनः पुन्यः विशिष्टस्य पाकादेः कर्तृत्वं बोधयति । श. श. प्र. आ. प्र. । तङानावात्मनेपदम् पा. सू. 1/4/100. Benedictive Mood आशीलिङाशंसनस्य भावित्वस्य च बोधिका । आधेयता 19897 rora maharaatur विषयत्वम् - तर्का. पृ० - 56। आकृति: आधेयम् इन्द्रियप् Aspir क आधेयतासम्बन्धः किय indi ह न्यायपारिभाषिकशब्दावली 39 श. श. प्र. का. 106. का 106। "आशिषि Pawansh लिङ्लोटौ" -पा. सू. 3/3/173 । वक्त्रिच्छाabaik Bho आकृतिर्जातिलिङ्गाख्या। न्या. सू. 2/2/69. सा to lin Form Superstratum यच्च यत्र वर्तते तत्तस्य आधेयम् आश्रितं तद्वृत्ति 1 इति च उच्यते। न. न्या. भा. प्र. पृ० - 3। - Superstratumness आ यञ्च यस्य आधेम्, तस्मिन् तन्निरूपिता वृत्तिता (आधेयता) तिष्ठति, न. न्या. भा. प्र. पृ० - 3 । Superstratumness relation आधेयतासम्बन्धेन अधिकरणमाधेये तिष्ठति । घटवद् भूतलमित्यत्र अधिकरणं भूतलमाधेये घटे तिष्ठति । व्या. पं. मा. वं. टी.। आधेयमिति प्रतीतिनियामकः धर्मविशेषः । यथा भूतलं घटवद् इत्यादौ घंटे भूतलाधेयता। प्रकारताविशेष इति केचित् वदन्ति । आधेयाः प्रतियोगिनः आधारा अनुयोगिनः इति आधेयतासम्बन्धेनाधिकरणं आधेये वर्त्तते । भूतले घटः इत्यत्र भूतलमधिकरणमाधेये घटे वर्त्तते । स. भा. । Sense - Organ शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञान कारण मनः संयोगाश्रयत्वम् । 40 न्यायपारिभाषिकशब्दावली इन्द्रियार्थः इतरवारकपर्याप्तिः ॐ moilelyaa spns for कृष्णान गला 16The object of the sense इन्द्रियग्राह्यविषयः। The paryapti that puts a check on irrelevant objects साध्यतावच्छेदकातिरिक्तधर्मानवच्छिन्नत्वमिति वा साध्यतावच्छेदकताप्रतियोगिकपर्याप्त्यनुयोगिता-वच्छेदकरूपावच्छिन्नानुयोगिताक स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताक पर्याप्तिप्रतियोग्यवच्छेदकताकत्वमिति वा स्वाच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन साध्यतावच्छेदकताप्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वमिति वा साध्यतावच्छेदकेतरवारकपर्याप्तिनिवेशप्रकारो ज्ञेयः। त. सं. सर्व. पृ०42 । साध्यतानिरूपित संसर्गतावच्छेदकातिरिक्तधर्मानवच्छिन्नसंसर्गताकत्वमिति वा साध्यतानिरूपितसंसर्गतावच्छेदकताप्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकरूपावच्छिन्नानुयोगिताक स्वनिरूपितसंसर्गतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्यप्तिप्रतियोग्यवच्छेदकताकसंसर्गताकत्वमिति वा स्वनिरूपितसंसर्गताऽवच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेकत्वसम्बन्धेन साध्यतानिरूपितसंसर्गतावच्छेदकताप्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वमिति वा साध्यतानिरूपितसंसर्गताऽवच्छेदकतेतरवारकपर्याप्तिनिवेश प्रकारो ग्राह्यः। तर्क. सं. सर्व. पृ० -43 । Hot स्पर्शविशेषः । उपादानकारणम् - Material Cause घटस्य कपालादिकम् । उपमितिः उपमानम् उपलक्षणम् उपलब्धिः उपनयः o dearl र न्यायपारिभार्षिकशब्दावली 41 । जण Analogy, Assimilative experience, The knowledge due to similarity, Assimilative cognition संज्ञा - संज्ञि- सम्बन्धज्ञानमुपमितिः। - Comparison, Assimilation उपमितिकरणम् (सादृश्यज्ञानम्) उपमानम् । Meaning through suggestion, Adventitious qualifier अविद्यमानत्वे सति इतरव्यावर्त्तकत्वम् । उदाहरणम् The Exemplification व्याप्तिप्रतिपादकदृष्टान्तवचनमुदाहरणम् । यो Tolqatoms to bयो धूमवान् स स वह्निमान् यथा महानसम्। साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् । तद्विपर्ययाद्वा विपरीतम् । न्या. सू. 1/1/36-37. अंकीराज Application, Knowledge, Acquirement all no साक्षात्कारः, ज्ञानं प्राप्तिश्च । The subsumptive correlation उदाहृतव्याप्तिविशिष्टत्वेन हेतोः पक्षधर्मताप्रतिवादकवचनमुपनयः, वह्निव्याप्यधूमवानयम् । उदारणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनय: - न्या. सू. 1/1/39 । व्याप्तिविशिष्टलिङ्गप्रतिपादकवचनमुपनय: - त. सं. दी. अ. प्र 42 न्यायपारिभाषिक शब्दावली उपाधि : sonhos svillimie - Limitation condition, Adventitious condition उप- समीपवर्तिनि आद्धाति-स्वधर्मं संक्रामयति इत्युपाधिः। साध्यव्यापकत्वे सति साधनाऽव्यापdizelimie of sub sal कत्वमुपाधिः। समवेतभिन्नधर्मत्वमुपाधित्वम् । उपमानात् (शक्तिग्रह:) - From the instrument of comparison गोनिरूपितगवयनिष्ठसादृश्यप्रत्यक्षम्, तस्मात् "गवयो गवयपदवाच्य" इति उपमानात् शक्तिग्रहो भवति । यथा गवादिपदशक्तिधीसाचिव्येन श cotaggedoगोसादृश्यातिदेशवाक्याद् गवयपदवाच्यत्वबोधोत्तरं गवयत्वजात्यवच्छिन्ने गोसादृश्यग्रहाद् गवयो गवयपदवाच्य इत्याकारः । श. श. प्र. पृ० - 106 उद्वाप: Jhorasi-Non- existence of a subsequent फर consequent on the absence of an उपचारछलम् noilsoft antecedent noiislamga Appoin कस्यचित्पदस्य त्यागः । Quibble in respect of a metaphor धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारछलम्। न्या. सू. 2/1/14 । धर्म: शब्दस्यार्थेन सम्बन्धस्तस्य विकल्पः - विविध: कल्पः शक्तिलक्षणान्यतर1 रूपस्तथा च शक्तिलक्षणयोरेकतरवृत्त्या प्रयुक्ते शब्दे तदपरवृत्त्या य: प्रतिषेधः स उपचारछलम् । उपचारप्रयोगे मुख्यार्थकल्पनया प्रतिषेध उपचारछलम्। मञ्चाः क्रोशन्तीत्युक्ते छलवाद्याह । पुरुषाः क्रोशन्ति न मञ्चाः, तेषामचेतनत्वादिति । न्या. सा. पृ०-64। गौणं लाक्षणिकं वार्थमभिप्रेत्य ਦੀਆ Sapan noilysing क d as 12s - क उत्कर्षसमः Peeler jr. 15 lap उपपत्तिसमः न्यायपारिभाषिकशब्दावली 43 वाक्यप्रयोगे वक्तुरभिप्रेतमेव मुख्यार्थमारोप्य तदसंभवेन दूषणाभिधानमुपचारछलम्। यथागंगायां घोषः प्रतिवसति, सिंहो देवदत्त इति वा प्रत्यवस्थानम् । "उपचारप्रयोगेषु गौणलाक्षणिकेषु यः । मुख्यार्थसंभवद्बाध उपचारछलं तु तत्" ता. र. का.5790 97 1 Balancing an addition MA दृष्टान्तधर्मं साध्ये समासजत उत्कर्षसमः - न्या. 3भा. पृ० सं. - 422। दृष्टान्ते दृष्टस्य पक्षेऽनिष्टस्य धर्मस्य साध्येन सहापादनमुत्कर्षसमः - न्या. भा. प्रस. टी. पृ० सं. - 422। साध्ये दृष्टान्तादनिष्टधर्मप्रसङ्ग उत्कर्षसमः - न्या. सा. पृ० - 67 । "कस्याप्यनिष्टधर्मस्य वादिसाधनशक्तित: । दृष्टान्तात् पक्ष उत्कर्ष उत्कर्षसम उच्यते" ता. र. का - 05 । दृष्टान्तधर्मिणि दृष्टस्य पक्षे । चाविद्यमानस्य धर्मस्य वादिनिर्दिष्टसाध्यसाहचर्यमात्रेण साध्यधर्मस्येव दृष्टान्तात् पक्षे समुत्कर्षेण प्रत्यवस्थानमुत्कर्षसमः। ता. र. पृ० - 162 । Balancing the demonstration उभयकारणोपपत्तेरुपपत्तिसम: । न्या. सू. 5/1/25 "अस्मत्पक्षेऽपि किमपि प्रमाणमुपपत्स्यते । त्वत्पक्षवदिति प्राप्तिरुपपत्तिसमो मतः" ता. र. का - 24 । वादिना साध्यसिद्धये प्रमाणेऽभिहिते मत्पक्षे किमपि प्रमाणं भविष्यति त्वत्पक्षवदिति प्रमाणसद्भावमात्रोपपादनेन प्रत्यवस्थानमुप पत्तिसमः - ता. र. सा. सं. - 191 । 44 न्यायपारिभाषिकशब्दावली उपलब्धिसमः $ 35 उपसर्गः उद्देश्यत्वम् उद्देश्यम् उद्देश्यतावच्छेदकम् 1 Balancing the perception निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः । न्या. सू. 5/1/27. निर्दिष्टस्य साधनस्याभावेऽपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानमुपलब्धिसमः। न्या. भा. पृ० सं. 435 । "अवधारणतात्पर्यं वादिवाक्ये विकल्प्य यत् । तद् बाधात् प्रत्यवस्थानमुपलब्धिसमो हि सः" ता. र. का. - 25 । वादिवाक्यस्यावधारणतात्पर्यं तावदारोप्य तद्विशेषं विकल्प्य सर्वथावधारणबाधेन प्रत्यवस्थानमुपलब्धिसमः । ता. र. सा. सं. पृ० - 192 । Preverb उपसर्गाः क्रियायोगे. पा. सू. 1/4/59। प्र परा अप सम अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप एते प्रादय: उपसर्गाः भवन्ति । Subjectness विषयताविशेषत्वम् यथा पर्वतो वह्निमान् इत्यनुमितौ पर्वतस्योद्देश्यत्वम् । विशेष्यत्वमेव उद्देश्यत्वमिति नामान्तरम् - न. न्या. भा. प्र. । Subject विशेष्यैव उद्देश्यमिति नामान्तरम् - न. न्या. भा. प्र । Limitor of subjectness उद्देश्यतावृत्तिधर्मः। उद्देश्ये यद् विशेषणतया प्रतीयते तद उद्देश्यतावच्छेदकम् । उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयी Having relation with the predicate in all the cases of the limitor of subjectness तथा च प्रयोगः वाक्यं हि – द्विविधम्..... उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयपरम् । द्वितीयं यथा- शङ्खो लक्ष्मीपतेः पाञ्चजन्य pario इत्यादिः, अस्य च विष्णोः शङ्खः पाञ्चजन्यपदद्वितीयम् -शशक्य इत्यर्थः । तात्पर्यमस्य विष्णुसम्बन्धि Taro शङ्खत्वावच्छेदेन तस्यैव शक्यताऽच्छेदकत्वात् । श. वा. हरि. टी. पृ० - 83 । उद्देश्यतावच्छेदका пои वच्छेदेन विधेयान्वयस्य व्युत्पत्तिसिद्धत्वात्........ ...........व्यु. वा. पृ० 434 I क एतद् न्यायपारिभाषिकशब्दावली 45 SS noilib उद्देश्यतावच्छेकसामानाधिकरण्येन विधेयान्वयी समर Having relation with the pradicate in some of the cases of the limitor of subjectness – तथा च प्रयोगः – वाक्यं हि द्विविधम्-एकमुद्देश्यतावच्छेदकसामानाधिकरण्येन विधेयान्वयपरम् । आद्यं यथाisionao नीरूपस्पर्शवन्मनः, अस्य च रूपशून्यस्पर्शवद् यत् तद् मनः पदार्थ इत्यर्थः। अस्य च रूपशून्यत्वविशिष्टस्पर्शवत्त्वसामानाधिकरण्येन मनः पदशक्यत्वान्वये तात्पर्यं मनस्त्वजातेरेव शक्यताऽवच्छेदकत्वात्। श. वा. ह. ना. टी. पृ० - 83 । Demonstrative pronoun 'this' प्रत्यक्षबुद्धिविषये एतद् पदस्य शक्तिः । श. बा. २० 46 न्यायपारिभाषिकशब्दावली पृ० - 159 । diw noilet in एकवचनम् to 28 Singular ऐतिह्यम्'इति होचुः' इत्यनिर्दिष्टप्रवक्तृकं प्रवाद पारम्पर्यम् -ऐतिह्यम् । न्या. भा. पृ० सं 164 । इति होचुर्वृद्धा इति ऐतिह्यम्। अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमैतिह्यम् – न्या. सा. पृ० - 116 । औपाधिकीसंज्ञा - Conditional Noun 1 - in औत्पत्तिकः काल: एकत्वविवक्षायामेकवचनम्। "येकयोर्द्विवचनैकवचने" पा. सू. 1/4/22। जातौ एकवचनम् । Rumour, Tradition 1/4/ stabibang sdt diiw noite या चानुगतोपाध्यवच्छिन्ने संकेतवती संज्ञा सा त्वौपाधिकी, यथा भूतदूतादिः । औपाधिकी Timilsill to 22त्वनुगतोपाधिना या प्रवर्त्तते । श. श. प्र. का-221 5- Baan 2. यदुपाध्यवच्छिन्नशक्तिमन्नामतदौपाधिकम्, यथाऽऽकाशपश्वादि। "औपाधिकमुपाधिना" श. का क ption "airly no श. प्र. का. - 23 । TE Non-created or Natural उत्पत्तिर्यस्य सः । Time अतीतादिव्यवहारहेतुः कालः । अतीतत्वम् वर्त्तमानध्वंसप्रतियोगित्वम् । वर्त्तमानत्वम् इह शब्दाधिकरणकालवृत्तित्वम् । भविष्यत्त्वम्वर्त्तमानप्रागभावप्रतियोगित्वम् । जन्यानां निमित्त. snols roilsimins जगतामाश्रयो मतः" - का. सं. - 45 । त कपिशः Brown Colour कृष्णपीतमिश्रवर्णः। Pungent रसविशेषः । कटुः कषायः **** कर्म anoln [noilsgon ni कारणम् कार्यम् ..1 - Astringent Taste रसविशेषः । Action, Motion 1 संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म । गुणभिन्नत्वे सति असमवायिकारणं कर्म । -चलनात्मकं कर्म । करणम्- Efficient Instrumental cause, 1:5PY FIRSIPSPProximate cause श न्यायपारिभाषिकशब्दावली 47 कारणं यः स कालः । "जन्यानां जनकः कालो की opinगाड तिकीट 4 व्यापारवदसाधारणकारणं करणम्। साधकतमं करणम् । असाधारणकारणं करणम् । Cause, Mean कार्यनियतपूर्ववृत्तिः कारणम् । यस्य कार्यात् पूर्वभावो नियतोऽनन्यथासिद्धश्च तत् कारणम्, अन्यथा सिद्धिशून्यत्वे सति नियतपूर्ववर्त्तित्वम्कारणत्वम्। "अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता कारणत्वम् - कारिकावली -16 । (causality) ह Action, Effect अनन्यथासिद्धानियतपश्चाद्भावित्वं (effectness) कार्यत्वम्। कार्यं प्रागभावप्रतियोगि। 48 न्यायपारिभाषिकशब्दावली केवलान्वयी केवलव्यतिरेकी कोशात् (शक्तिग्रहः) कारकम् IPPT करणकारकम् 1 Concomitant in affirmation alone अन्वयमात्रव्याप्तिकं केवलान्वयी । यत्र साध्यव्यतिरेको न कुत्राप्यस्ति स केवलान्वयी । यथा - इदं वाच्यं ज्ञेयत्वात्। वृत्तिमत्त्वे सति अत्यन्ताभावा प्रतियोगित्वम्। From Dictionary स्वसमानार्थबोधकशब्दसमूहात्मकाद् अमरसिंहादिकोशात् "पिताम्बरोऽच्युतः शार्ङ्ग" त्यत्र पिताम्बDaदिशब्दस्य श्रीकृष्णपरमात्मनि शक्तिग्रहः । Case Concomitant in negation alone व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकी । यत्र साध्यप्रसिद्धिः पक्षातिरिक्ते नास्ति स केवल व्यतिरेकी । यथा- पृथिवी स्वेतरभिन्ना गन्धवत्त्वात् । जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् । यद्धातूपस्थाप्ययादृशार्थेऽन्वयप्रकारीभूय भासते यः सुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायां कारकम् । (श. श. प्र.का.) क्रियान्वितविभक्त्यर्थान्वितत्वं कारकत्वमिति जयरामभट्टाचार्याः। "विभक्त्यर्थद्वारा क्रियान्वयित्वं" मुख्यभाक्तसाधारणं कारकत्वम्, क्रियानिमित्तत्वसहितं मुख्यमिति भवानन्दतर्कवागीशाः । "धात्वर्थांशे प्रकारो यः सुबर्थ: सोऽत्र कारकम्" इति जगदीशः । (श. श. प्र. क. सं. 67)। क्रियान्वयि कारकम् । Instrumental Case सिविकरणस्य यद्धातोरुपस्थाप्ययादृशार्थे तृतीयया I 1977 कर्मकारकम् कर्तृकारकम् sve polqibihag svia 1:TSE ping hep pp न्यायपारिभाषिकशब्दावली 49 यादृशः स्वार्थोऽनुभाव्यते स तद्धातूपस्थाप्यतादृशक्रियायाः करणसंज्ञकं कारकमुच्यते। (श. श. प्र. का. प्र.) सांधकतमं करणम्। (पा. सू.)। कारकान्तरेऽचरितार्थत्वे सति फल (क्रिया) हेतुत्वं करणत्वम्। कर्मधारयः Accusative Case यगन्तस्य यद्धातोरुत्तरस्थतिङा यत्र स्वार्थे तदीयो यादृशोर्थोऽनुभावयितुं शक्यते तद्धातूपस्थाप्यतादृशक्रियायां स तिङर्थः कर्तृताभिन्नः कर्मत्वं नाम कारकमित्यर्थः श. श. प्र. का. प्र. । परसमवेततत्तद्धात्वर्थान्वयिफलविशेषशालित्वं Nominative Case । जीए सविकरणेन यद्धातुनोपस्थाप्यो वादृशार्थस्तदुत्तरतिङा स्वोपस्थाप्य यादृशार्थेऽनुभावयितुं शक्यस्तद्धातूपस्थाप्यस्य तस्य तदेव कर्तृत्वं कारकम् । slqining lasq श. श. प्र. का. प्र. । तत्तत्क्रियानुकूलकृतिमत्त्वं तत्तत्क्रियाकर्त्तृत्वम् अनुकूल कृतिमत्त्वं वा कर्तृत्वमित्यन्ये । यत्तु "स्वतन्त्रः कर्त्ता" इति पाणिनीयसूत्रानुसारेण कारकान्तराप्रयोज्यत्वे सति कारकान्तरप्रयोजकत्वं कर्तृत्वम् । श. श. प्र. टी. । तत्तद्धात्वर्थकर्मत्वमिति भवानन्दतर्कवागीशः । धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वगि जयरामभट्टाचार्या: । "कर्तृरीप्सिततमं कर्म" - पा. सू. । कर्मत्वं च क्रियाजन्यफलशालित्वम् - व्यु. वा. द्वितीयाकारकप्रकरणम् । aalgium F- Appositional Compounds यन्नामद्वयं तयोरेकस्य नाम्नोऽर्थे धर्मिणि तादा50 न्यायपारिभाषिकशब्दावली त्म्येनापरनांनोऽर्थस्यान्वबोधं प्रति समर्थं तादृशं नामद्वयं कर्मधारयः । नीलोत्पलम् । (श. श. प्र. एस. प्र.) । तत्पुरुषः समानाधिकरणः कर्मधारयः(वरी) पा. सू.। कर्तृवाच्यः कि कर्मवाच्यः कृत्य-प्रत्ययः क्वसुकानचौ क्त्वाच् ि क्तक्तवत् TE Active Voice 988लक्षणं कर्तृवाच्यस्य प्रथमा कर्तृकारके । द्वितीयान्तं भवेत् कर्म कर्त्रधीनं क्रियापदम् ॥ व्या. कौ. वा. प्र. । Passive Voice । कर्मवाच्यप्रयोगे तु तृतीया कर्तृकारके । प्रथमान्तं भवेत् कर्म कर्माधीनं क्रियापदम् ॥ व्या. कौ. वा. प्र. । Potential passive participles तव्यानीयौ ण्यद् यत् क्यप् पञ्चैते कृत्यसंज्ञकाः। भावे कर्मणि चैते स्युर्लक्ष्यतोऽन्यत्र कुत्रचित् । व्या. कौ. पृ० 432 inteiro Perfect Participles "लिट: कानज्वा" "क्वसुश्च" पा. सू. 3/2/106-7. गम्-जग्निवस्, जगन्वस् आदि । Indeclinable past participle पूर्वकालीनत्वं कर्त्ता च वचाऽर्थः । तर्का. पृ०58 । "अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा" पा. सू. 3/4/18, दत्त्वा, भुक्त्वा । Past Participles "क्तक्तवतू निष्ठा" पा. सू. 1/1/26। ज्ञातः, ज्ञातवान् । कार्यसमः का काशकीय 1610 कार्यान्वितस्वार्थः किम् as noits Balancing the effect noil आग । Bho लात एन न्यायपारिभाषिकशब्दावली 51 Store प्रयत्नकार्यानेकत्वात् कार्यसम:- न्या. सू. 5/1/37 कार्याविशेषेण प्रत्यवस्थानं कार्यसमः - न्या. भा. पृ० सं - 442 । "असिद्धतां वादिहेतोरुत्क्रान्तं साधयेत् स्वयम् । तद्द्दूषणान्मूलहेतुभङ्गः कार्यसमो मतः" ता. र. का-29 । हेतुशब्दोऽत्र साधनाङ्गोपलक्षणार्थः, तेन पक्षहेतुदृष्टान्तानामन्यतमस्य साधनाङ्गस्यासिद्धत्वमद्भाव्य तत्साधकत्वेन स्वयमेवोत्प्रेक्षया किञ्चिदभिधाय स्वोत्प्रेक्षितदूषणेन वादिसाधनभंगापादनं कार्यसमः । ता. र. सा. सं. - 205 । Word meaning conveyed as related to the action to be accomplished कार्यान्वितस्वार्थे पदानां शक्तिरितिवादिनां गुरूणां श. वा. पृ. 18 । प्रभाकरमीमांसका हि घटादिपदानां क्रियान्वितघटादौ शक्तिं मन्यन्ते । न्या. सि. मु. किर. टी. पृ० 304 । आनयान्वितघटे घटपदस्य शक्तिः । Interrogative pronoun 'What' किम्पदस्य जिज्ञासिते शक्तिः, अत् एव स्वीयजिज्ञासाज्ञापनाय किं पदघटितं प्रश्नवाक्यं प्रयुज्यते। तत्रोद्देश्यवाचककिं पदस्य स्वसमाभिव्याहृतपदोपस्थाप्यताऽवच्छेदकधर्मावच्छिन्नविधेयतानिरूपितोद्देश्यताऽवच्छेदकत्वेन वक्तृजिज्ञासितो धर्मः प्रवृत्तिनिमित्तम् । श. वा. पृ० 148 । 52 न्यायपारिभाषिकशब्दावली कालिकसम्बन्धः Temporal qualification as a delimiting relation सर्वस्य पदार्थस्य काले वर्तमानत्वे कालिक: सम्बन्धः, अत्र च सर्वाधारः काल इति नियमो नियामकः। जन्ये पदार्थसत्त्वेऽपि कालिक एव सम्बन्धः तत्र जन्यानां कालोपाधित्वमिति नियमो नियामकः । नित्येषु कालिकायोग इति नियमेन नित्यपदार्थेषु न कोऽपि पदार्थः कालिकसम्बन्धेन वर्तते । तर्क. स. सर्व. पृ० 48 । कालिकसम्बन्धेन जायमानकार्यं प्रति तादात्म्यसम्बन्धेन कालस्य कालान्तर्भावेण कारणत्वं बोध्यम् - तर्क. सं. सर्व. batshaan bengavamo पृ० - 156 । कालिकनामकः सम्बन्धः कश्चिद् barisilgmanon ad of वृत्तिनियामकः, कश्चिद् वृत्त्यनियामकः अस्ति। वृत्तिनियामकेन कालिकसम्बन्धेन काले सर्वं वर्तते । स च कालः महाकालरूपः, खण्डकालरूपश्च । "काले सर्वम्" इति महाकालविषयिणी प्रतीतिः 1 न. न्या. भा. प्र. -3 । B W 87 काल + ठक् = कालिकम्- कालिकसंसर्गेण कालिकविशेषणताविशेषसंसर्गेण वा नित्यानित्ययोः काले वर्तमानत्वम्, मतविशेषे च "नित्येषु कालिकायोगात्" इति न्यायेन कालः जन्यमात्रं क्रियामात्रं वा भवति, अर्थाद् यावज्जन्यपदार्थाः महाकाले तिष्ठन्ति, महाकालातिरिक्तनित्येषु कालिकसम्बन्धेन न कस्यापि वृत्तित्वम् । जलहृदस्य जन्यत्वात् तत्र कालिकसम्बन्धेन घटस्य विद्यमानत्वम्, संयोगसम्बन्धेन जलहूदे वह्निधूमयोरविद्यमानत्वेऽपि कालिकसम्बन्धेन तत्र तयोमशक कुब्जशक्तिः न्यायपारिभाषिकशब्दावली 53 5 विद्यमानत्वे न काचन विप्रतिपत्तिः । वन्य। भावस्य जलहूदे स्वरूपसम्बन्धेन वृत्तित्वेऽपि कालिकसम्बन्धेन तस्य तत्र वृत्तित्वे न कश्चिद्बाधः, काले वस्तुनर्विद्यमानत्वे "इदानीम् इदमस्ति" इत्यादि प्रतीतिरेव प्रमाणम् । Dwart or indirect expressive power in individual व्यक्तिशक्तावस्माकं न वैमत्यम्, अपि तु व्यक्तिशक्तिज्ञानत्वेन हेतुतायामेव, अत एव व्यक्त्यंशे कुब्जा शक्तिरिति गीयते । शक्तिवाद. पृ० 178 । कुब्जा - वाच्यत्वव्यहाराजनिकेत्यर्थः श. वा. वि. पृ० 178, कुब्जशक्तिवादिनः प्राभाकराः । क्रोड़पत्रम् This is which deals with the noits analysis of a particular problem the phras Aroras thoroughly ग्रन्थपरिष्कारविशेषः । कारणतावच्छेदकः vembre insp its-obi कारणता Basmbat कारणत्वसम्बन्धः, कारणतासम्बन्धः Limitor of Causeness यद्धर्मविशिष्टं कारणं भवति स धर्मः कारण1 तावच्छेदकः त. सं. सर्व. वृ. - 21 । Causeness, Causality पटं प्रति तन्तुत्वविशिष्टं कारणं, तन्तुत्वं कारणतावच्छेदकं, तन्तुत्वावच्छिन्ना कारणता, त. सं. सर्व. पृ० - 21 । Causeness relation कारणतासम्बन्धेन कारणेषु कार्यपदार्थानां वर्त54 न्यायपारिभाषिकशब्दावली ""म ovieesiqxs कार्यता asr of कार्यतावच्छेदकः कार्यत्वसम्बन्धः गन्धः गुणः 25 Firs गुरुत्वम् Isubivili क कारणानि, कारणमानत्वं, "घटः" इत्यत्र घटः कार्यं, कपालकपालद्वयसंयोगकुम्भकारादयः कपाल-कपालद्वसंयोगकुम्भकारादिषु तासम्बन्धेन घटस्य वर्तमानत्वम् । व्या. पं. मा. वं. टी. । कारणताख्यसम्बन्धी विख्यातः शास्त्रमण्डले । तेन कार्यपदार्थाश्च कारणे सन्ति वस्तुतः ॥ सम्बन्धभासनम् – का. सं. 72 1 elsob Effectness पटत्वविशिष्टं पटकार्यं पटत्वं कार्यतावच्छेदकं, पटत्वावच्छिन्ना कार्यता, त. सं. सर्व. पृ० - 21. Limitor of the effectness यद्धर्मविशिष्टं कार्य भवति स धर्मः कार्यतावच्छेदकः। त. सं. सर्व. पृ० - 21 Effectness relation कार्यतासम्बन्धेन कारणानि कार्येषु वर्तन्ते, घटादिषु कार्यतासम्बन्धेन कपालकपालसंयोगकुम्भकारादयः वर्तन्ते । व्या. पं. मा. वं. टी. भू । Small, Fragrant घ्राणग्राह्यो गुणो गन्धः। Quality गुणत्वसामान्यवान् गुण: । द्रव्यकर्मभिन्नत्वे सति सामान्यवत्त्वम् । कर्मभिन्नत्वे सति असमवायिकारणम् । nocleGravity, Weight 1922 आद्यपतनासमवायिकारणं गुरुत्वम् । गमनम् गौणम् sily gain म घटकत्वम् गौणी शाली कलाक -- 1: घ्राणम् घटितत्वम् मित्रा ि wolo 1 Movement, Motion, Going उत्तरदेशसंयोगानुकूलो व्यापारः । - Secondary or metaphoric word गौर्वाहिक इत्यादौ तु शक्यार्थसदृशत्वावच्छिन्नबोधकतया गौणं गवादिपदं गोसदृशादौ लक्षकमेवास्तु न तु ततो लक्षकाद्भिद्यते। श. श. प्र. पृ० - 144 । Figurative, Qualificative transfer or metaphorical extension शक्यसदृशत्वप्रकारेण बोधकतया गौण्युपगृह्यते । यथा अग्निर्माणवक इत्यादावग्निसदृशत्वादिना की : अग्न्यादिपदस्य श. श. प्र. पृ० - 155 । ET ISPUH PERS anibnd 19 19 1 ि न्यायपारिभाषिकशब्दावली 55 मन Comprisorness तद्विष्यताव्यापकविषयतावत्त्वम् । स्वभिन्नत्वस्वव्यापकत्व एतदुभयसम्बन्धेन विषयताविशिष्टकाविषयतावत्त्वमित्यर्थः। यथा वह्न्यभावज्ञानीयविषयताव्यापकत्वस्य वह्निविषयतायां सत्त्वेन वह्नेर्वहन्यभावघटकत्वम् । न्या. को. पृ० - 273. Nose, Olfactory sense इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्त्तिः । dhuol Comprisedness तद्विषयताव्याप्यविषयतावत्त्वम् । यथा वह्न्यभावविषयताया वह्निविषयताव्याप्यत्वेन वह्न्यभावस्य वह्निघटितत्त्वम् । 56 न्यायपारिभाषिकशब्दावली चक्रकम् browsinon चित्र: चालनीयन्यायः चक्षुः चतुर्थी चेष्टा HoM fi dependence 32 Cicular reasoning, Cyclic 1 स्वज्ञानसापेक्षज्ञानसापेक्षज्ञानसापेक्षज्ञानविषयत्वम् । स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनप्रसंगः । Variegated Colour नानावर्णयुक्तरूपविशेषः। fluffy चालनी तितउः। तत्र तण्डुलादिकं शोधनार्थं निक्षिप्यते। चालनी यदा चाल्यते तदा धूलिपाषाणखण्डतुषादिकमधः पतति, शुद्धं धान्यमुपरितिष्ठति । तथा दोषान् अधः पातयित्वा गुणान् स्फुटीकुरु इति भक्तो भगवन्तं याचते । न्या. श. पृ०-11 । यथान्नादिपरिष्कर्तुं चालनीति पात्रविशेषे पौनः पुन्येन चाल्यमाने सर्वाण्यन्नानि तत्रस्थानि छिद्राण्यनुसृत्य तैरधोनिर्यान्ति, तद्वद् "पर्वतो वह्निमानित्यत्र हेत्वधिकरणे तत्तत्पर्वतादौ सर्वेषां वह्नीनामभावो धर्तुं शक्य इत्यर्थः । अष्टोत्तरशतन्यायमाला। स Sifting Eye, Visual Sense रूपग्राहकमिन्द्रियं चक्षुः कृष्णताराग्रवर्त्तिः। Fourth Case-Ending EFTUTTE ददात्यर्थदानधर्मिकसम्प्रदानत्वानुभावकसुप्सजातीयत्वं चतुर्थीत्वम् । श. श. प्र. । सम्प्रदाने चतुर्थी - पा. सू. । Sign प्रयत्नजन्या शरीरतदवयवक्रिया चेष्टा 1 न्या. Fly TOIR छ लम् orists P Pr जल्पः FTH KEPTRE न्यायपारिभाषिकशब्दावली 57 सा.। चेष्टा नाम प्रमाणान्तरमिति तान्त्रिकाः । हिताहित:प्राप्तिपरिहारा (नुकूला क्रिया) र्था क्रिया । संकेतबलेन स्वाभिप्रायप्रकाशनमिति नर्तकाः । - Specious argument or quibbling वचनविघातोऽर्थविकल्पोपपत्त्या छलम् । तत्त्रिविधंवाक्छलं सामान्यच्छलमुपचारच्छलं चेति। न्या. सू. 1/2/10-11 । किञ्चिदर्थमभिप्रेत्य प्रयुक्ते वचने पुनः। अनिष्टमर्थमारोप्य तन्निषेधश्च्छलं मतम् । ता. र. का 94 । अर्थान्तरविवक्षया वाक्यप्रयोगे वक्तुरनभिप्रेतमेवार्थं तदर्थत्वेन अध्यारोप्यारोपिता- र्थदूषणं. छलम्। ता. र. सा. सं. । परतात्पर्याविषये शब्दतात्पर्यसञ्चारेण दूषणाभिधानं छलम्- न्या. च. पृ०-35 । अभिप्रायान्तरेण प्रयुक्तस्य शब्द- स्यार्थान्तरं परिकल्प्य दूषणाभिधानं छलम् - त. भा. पृ० gnied 360 । ₹ Jado - Argument"both constructive and destructive" or Disputation wrangling 152 bibe यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्प: न्या. सू. 1/2/2। उभयपक्षसाधनवती • विजिगीषुकथा जल्पः । त. भा. पृ० - 345। उभयसाधनवती विजिगीषोः कथा जल्पः। परपक्षे दूषिते सति स्वपक्षसाधनावसानो वा जल्पः58 न्यायपारिभाषिकशब्दावली त. च. पृ० -18 । स्वपरपक्षसाधनोपालम्भवती विजिगीषुकथा जल्पः । विजिगीषमाणयोरपि साधनोपालम्भवती कथा जल्प इति आचार्या : ता. र. सा. सं. पृ० - 136 ।. विसा जाति: (diup to ins- Unavailing or futile objection, Futility जाति: कीरि (क) जातिबाधकम् firs जलम् साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः - न्या. सू. 1/2/18। आचार्यास्तु- यदुत्तरं परकीयसाधनस्येव स्वस्यापि व्याघातकं भवति सा जाति: । व्याप्तिमपुरस्कृत्य साधकत्वसाधनाभिप्रायेण प्रयुक्तमुत्तरं जाति: - न्या. च. पृ० - 36 । असदुत्तरं जातिः त. च. पृ०- 18 । प्रयुक्ते हेतौ समीकरणाभिप्रायेण प्रसङ्गो जाति: न्या. सा. पृ०- 65 । RPPI Genus, Generic Character besavibusianos dod property जीवात्मा अनुवृत्तिप्रत्ययहेतुः जातिः, यथा घटत्वादिकम् । समानप्रसवात्मिका जाति: न्या. सू. 2/2/70 । Obstacle to being a jati, Obstacle to become generic noistuqai (Ch-10 "एकव्यक्तिमात्रवृत्तिस्तु न जातिः। तथा चोक्तम् "व्यक्तेरभेदस्तुल्यत्वं संकरोऽथाऽनवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसंग्रह:" किरणावली । Water शीतस्पर्शवज्जलम् । अप्त्वसामान्ययुक्ता आपः । The Embodied Self समवायेनाऽनित्यज्ञानवान् आत्मा जीवात्मा।. जीवनयोनिः जहल्लक्षणा जहदजहल्लक्षणा जिज्ञासा ज्ञानम् ज्ञानत्वम् न्यायपारिभाषिकशब्दावली 59 Life - Generate जीवनादृष्टजन्या। जीवनयोनित्वं साहजिकप्राणसंचारविषयकयत्नत्वम् । Exclusive implication जहतीति जहति, जहति स्वानि पदानि यं सः जहत्स्वः, जहत्स्वः - अर्थो यस्यां सा इति व्युत्पत्त्या शवयार्थसम्बन्धिमात्रबोधजनिका जहल्लक्षणा । यथा गंगायां घोषः, मञ्चा: क्रोशन्तीति । Exclusive - Non-exclusive implication जहति च अजहति च जहदजहति, जहदजहति स्वानि यं सः, तादृशोऽर्थो यस्यां सेति व्युत्पत्त्या शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रबोधजनिका जहदजहल्लक्षणा। यथा तत्त्वमसीत्यत्र । - Cognition, Knowledge सर्वव्यवहारहेतुबुद्धिर्ज्ञानम्। Knowledge - ness ज्ञानवृत्तिधर्मविशेषः। ज्ञानलक्षणाप्रत्यासत्ति:-- Supernormal operation based on knowledge, This is a relation based on knowledge of something which is always connected with the object of cognition Curiosity ज्ञातुमिच्छा। अप्रतीयमानेऽर्थे प्रत्ययार्थस्य प्रवर्तिका जिज्ञासा। fivans न्यायपारिभाषिकशब्दावली ज्ञातता (कुमा.) ज्ञानशक्तिः (मीमांसकः) णमुल् wifnailan णिजन्तप्रकरणम् तेजः तर्कः to buesdnoiissage oitnistraf Boas idioga to ज्ञानलक्षणा प्रत्यासत्तिस्तु यद्विषयकं ज्ञानं तस्यैव प्रत्यासत्तिरिति। विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः - का. सं. - 651 Known - ness ज्ञानविषयता। घट इति ज्ञानानन्तरं घटे ज्ञातता उत्पद्यते, ततो मयाज्ञातो घट इति ज्ञातता प्रत्यक्षम्, ततो व्याप्त्यादिप्रत्यक्षानन्तरं ज्ञानानुमानम् । Expressive power inherent in the knowledge of words यस्तु ज्ञाने पदानां शक्तिः न त्वर्थे, तथा च तज्ज्ञानशक्तत्वं तद्वाचकत्वम् - श. वा. पृ. 17 । tere Causative verbs "हेतुमति च" पा. सू. 3/1/26.। भवन्तं प्रेरयतिभावयति । Gerund "आभीक्ष्ण्ये णमुल् च" पा. सू. 3/4/22. स्मारं स्मारम् । PSFIE Argument, Confulation अविज्ञाततत्त्वेऽर्थे कारगोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः। न्या. सू. 1/1/40 । Fire, Light उष्णस्पर्शवत्तेत्रः । तेजस्त्वसामान्यवत् तेजः । तिक्तः तुल्यत्वम् तर्कः XP-319 bnoogmo ड त्वक् तात्पर्यम् गण 20ex anibins mero तिङ्न्तम् तिङ् विभक्तिः न्यायपारिभाषिकशब्दावली 61 Bitter taste रसविशेषः । Equality of extension, The individuals in question being the same neither more less तुल्यव्यक्तिवृत्तित्वम् । अन्यूनानतिरिक्तव्यक्तिकत्वम् । कलशत्वम् । समानव्यक्तिवृत्तित्वम्, समनियतत्वम् इत्यर्थः । यथा घटत्वं यदा जाति:, तदा कुम्भत्वम्, कलशत्वं वा जातिर्न वा इति प्रश्ने, यावत्सु घटत्वं वर्तते तावत्स्वपि कलशत्वं कुम्भत्वं च वर्तत एव । अतश्च समनियतानां भेदे प्रमाणाभावात् कलशत्वादिकं घटत्वापेक्षयातिरिक्ता जातिर्न भवति । तर्कसंग्रहालोकटीका - पृ० 12 । Indirect argument, Reduction ad absurdum, Ratiocination व्याप्याऽऽरोपेण व्यापकाऽऽरोपस्तर्कः । Touch, Skin, Tactus sense स्पर्शग्राहकमिन्द्रियं त्वक् सर्वशरीरवर्तिः । Speaker's intention, Intended sentence तत्तदर्थप्रतीतीच्छ्योच्चरितत्वं तात्पर्यम्। "वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम् ।" Conjunction of Verbs भवति, गच्छतीत्यादिकं तिङन्तपदम्। Verbal Inflection स्वभिन्नप्रथमान्तस्य नाम्नोऽर्थे स्वार्थसंख्याबोधं 62 न्यायपारिभाषिकशब्दावली odT nolanslx तत्पुरुषः fötter aalso तृतीया तद्रितप्रत्ययः तत् APPEN प्रति समर्थाः प्रत्ययास्तिङ् उच्यन्ते । ताश्च - लड्लोड् –लिङ्-लङ्-लृड्-लिड्-लुड्- आशीर्लिङ्लुङ् - लृङ् भेदेन दशविधाः। i Determinative Compound 1:0 कि noins hoto यदर्थगतेन सुवर्थेन विशिष्टस्य यदर्थस्यान्वयबोधं प्रति यः समासः स्वरूपयोग्यः स तदर्थस्य तदर्थे तत्पुरुषः। (श. श. प्र. सं. प्र.) । उत्तरपदार्थप्रधानस्तत्पुरुषः, व्या. कौ. । राजपुत्रः । गङ्गाजलम्। Third Case-ending पच्यर्थधर्मिककरणत्वान्वयबोधाकू लसुप्सजातीयत्वं तृतीयायाः लक्षणम् - श. श. प्र. वि. प्र. । कर्तृकरणयोस्तृतीया - था. सू. । T129 Secondary suffixes or norminal ym suffixes विभक्तिधात्वंशकृद्भ्योऽन्यः प्रत्ययस्तद्धितम् । विभक्तिधात्वंशकृद्भिन्नः प्रत्ययस्तद्धितः । "वृक्षक" इत्यादौ ह्रस्वाद्यर्थकः कादिरपि तद्धितमेव । श. श. प्र. त. प्र. । तद्धितप्रत्यया आपि नामप्रकृतिकाः क्वचित् प्रकृत्यर्थेन स्वार्थैकदेशस्य क्वचिच्च तेन स्वार्थस्यान्वबोधं जनयन्ति । व्युत्प. वा. तद्धि. प्र. । Third person pronoun बुद्धिविषयताऽवच्छेदकरूपावच्छिन्नस्तत्पदाद्वोद्धव्यः । श. श. पृ० - 91 । बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने तत्पदस्य शक्तिः । तात्पर्यानुपत्तिः तादात्म्यम् (25) तादात्म्यसम्बन्धः किसी Relation of essential identity t तादात्म्यं नाम अभेदः । स एव आत्मा- तदात्मा, तस्य भावः तादात्म्यम् । तदात्मता तत्स्वरूपता वा । यद्वस्तु यदात्मकं तस्मिन् तस्य तादात्म्यसम्बन्धः। स्वस्मिन् स्वनियामकसम्बन्धः। निजेन सह निजस्य यः (homसम्बन्धः स तादात्म्यमिति । यथा घटत्वावच्छिन्ने nitrons TITEIST न्यायपारिभाषिकशब्दावली 63 Untenability of speaker's intention यत्रार्थे वक्तुरिच्छात्मकतात्पर्यं न उपपद्यते तत्रार्थे तात्पर्याऽनुपपत्तितः लक्षणयाऽन्योऽर्थो बोधितो भवतीति भावः। न्या. सि. मु. किर. टी. पृ०319 । यष्टीः प्रवेशयेत्यत्र यष्टिप्रवेशे भोजनतात्पर्यानुपपत्त्या यष्टिधरेषु लक्षणा - न्या. सि. मु. 1 ] पृ० - 320 । Essential identity स आत्मा स्वरूपं यस्य स तदात्मा तस्य भावः तादात्म्यमिति तादात्म्यशब्दस्य व्युत्पत्तिः । तया च स्ववृत्त्यसाधारणो धर्मः तादात्म्यम् । स च धर्मः तद्व्यक्तित्वरूपः। शान घटस्य सम्बन्धः तादात्म्यम् । "स एवात्मा तदात्मा तद्भावस्तादात्म्यमेव च । तादात्म्यमिति सम्बन्धो वृत्त्यनियामकात्मक:" स्वनियामकसम्बन्ध: स्वस्मिन् तादात्म्यमुच्यते । घटे घटो हि तादात्म्यसम्बन्धेनेत्युदाहृतम् । स. भा. का42-43। तादात्म्यसम्बन्धेन स्व स्वस्मिन्नेव तिष्ठति, तादात्म्यसम्बन्धेन घटस्य घटे घटत्वस्य घटत्वे विद्यमानता । BE 64 न्यायपारिभाषिकशब्दावली दृष्टान्तः भन द्रव्यम् द्रव्यत्वम् दीर्घम् TPS F द्रवत्वम् ap – Example 1 S ST = दिशाjabin Quarter or Space pp लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः। न्या. सू. - 1/1/25 Substance समवायिकारणं द्रव्यम् । समवायसम्बन्धेन गुणाश्रयत्वं क्रियाश्रयत्वं द्रव्यत्वजातिमत्वं वेति द्रव्यसामान्यलक्षणम्। "तानि च द्रव्याणि पृथिव्यप्तेजोवाय्याकाशकालदिगात्ममनांसि नवैव । " Substance-ness द्रव्यवृत्तिधर्मविशेषो जातिविशेषो वा । 1515 प्राच्यादिव्यवहारहेतुर्दिक्। उदयाचलसन्निहितमूर्त्तावच्छिन्ना दिक् प्राची (Eastern Quarter), तद्व्यवहितमूर्त्तावच्छिन्ना च दिक् प्रतीची (Western Quarter) मेरुसन्निहितमूर्त्तावच्छिन्ना दिगुदीची (Northern Quarter) तद्व्यवहितमूर्त्तावच्छिन्ना तु दिगवाची (Southern Quarter) Long परिमाणविशेषः, "दीर्घ" इतिशब्दनिष्ठवाच्यत्वसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणत्वसमानाधिकरणजातिमत्त्वं दीर्घपरिमाणलक्षणम् । Fluidity, Liquidity आद्य स्यन्दनाऽसमवायिकारणं द्रवत्वम् । तद्विदुःखम् द्वेषः (हेत्वाभासः) Pain abuqm प्रतिकूलवेदनीयं दुःखम् । अधर्मजन्यं दुःखम् । 1- Aversion, Dislike is ill-feeling Die oppe क्रोधो द्वेष : । द्वेषोऽनिष्टसाधनत्वज्ञानजन्यः। दुष्टहेतुःy द्विगुः द्विवचनम् ATA द्वितीया baupasil न्यायपारिभाषिकशब्दावली 65 विधम्-सांसिद्धिकं नैमित्तिकं चेति । Dual jastisd Is वचने" पा. सू. 1/4/22 । द्वित्वविवक्षायां द्विवचनम्। "येकयोर्द्विवचनैक- Numerar Appositional compounds - Fallacious Reason हेतुवदाभासत इति हेत्वाभासः । सव्यभिचारो विरुद्धः सत्प्रतिपक्षोऽसिद्धो बाधितश्चेति पञ्च । व्याप्तिपक्षधर्मतारहितहेतुः दुष्टहेतुः, दोषवत्त्वं दुष्टत्वम्, दोषवत्त्वं च स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन। L: संख्यावच्छिन्नशक्तयत्पदोत्तरत्वविशिष्टं यन्नाम स्वार्थधर्मिकं तादात्म्येन तदलक्ष्यार्थस्यान्वयबोधं प्रति समर्थं तन्नामोत्तरतापन्नं तन्नामैव तदलक्ष्यार्थभिन्नस्वार्थे द्विगुरुच्यते। त्रिलोकी। संज्ञाविषयान्यत्वे सति संख्यावाचकपूर्वपदकतुल्याधिकरणसमासो द्विगुरिति । (श. श. प्र. स. प्र.) । संख्यापूर्वो द्विगुः, पा. सू.। Second Case-ending तिबन्तपच्धातूपस्थाप्यपाकधर्मिककर्मत्वानुभवा66 द्वन्द्वः न्यायपारिभाषिकशब्दावली दोषः aniles धर्मः धातुः Innollied ध्वन्यात्मकशब्दः नुकूलसुप्सजातीयत्वं द्वितीयाया: लक्षणम् -श. श. प्र. वि. प्र. । अनभिहिते कर्मणि द्वितीया पा. सू. Copulative compounds यद्यदर्थोपस्थापकस्य क्रमिकयादृशनामस्तोमस्य निश्चयस्तत्तदर्थप्रकारकान्वयबोधं प्रति तत्त्वेन समर्थस्तादृशनामनिवह एव तावदर्थको द्वन्द्वसमासः। परस्परानन्वितसमस्यमाननिखिलपदार्थबोधकसमासत्त्वं द्वन्द्वव्यवहारविषयत्वं वा द्वन्द्वसमासत्त्वमिति । श. श. प्र. स. प्र. । चार्थे द्वन्द्वः, पा. सू.। उभयपदार्थप्रधानो द्वन्द्व, व्या. कौ । धवखदिरौ, पाणिपादम्। Fault प्रवर्तनालक्षणा दोषा: । न्या. सू. 1/1/18 । Merit, Spiritual benefit श्रुतिविहितकर्मजन्यो धर्मः । स्वर्गादिसकलसुखानां स्वर्गसाधनीभूतशरीरादीनां च साधनं धर्मः। Noise, Inarliculate sound भेर्यादौ । ध्वनिः तारतारतरत्वादिधर्मवानभिघातादिजन्योऽस्फुटशब्दो मृदङ्गादिजन्यः । Root यः शब्दः स्वोत्तरतृचः शक्यार्थे स्वोपस्थाप्यस्य यादृशार्थस्यान्वयबोधं प्रति समर्थः स तादृशा धातुरुच्यते। पचादिः। श. श. प्र. धा. प्र. । भूवादयो धातवः पा. सू.। धारावाहिकज्ञानम् धेनुः निवृत्तिः शिक न्यायः -pap निर्णयः vilbiuli Isibilihधेनुपदस्य धानकर्मताविशिष्टगोत्वावच्छिन्ने शक्तिः । श. वा. 65 । गरीका Dan 9803 Isransg evitabiilsup-no निग्रहस्थानम् Chain knowledge एकस्मिन्नेव घटे घटोऽयं घटोऽयमितिधारवाहिकज्ञानानां त. भा. पृ० - 531 Milch Cow न्यायपारिभाषिकशब्दावली 67 ... FASTE Cessation द्वेषजन्या । निवृत्तित्वं द्वेषजन्यतावच्छेदकतया सिद्धो जातिविशेषः । Logic, Reasoning, Syllogism प्रमाणैरर्थपरीक्षण न्यायः। उचितानुपूर्वीकप्रतिज्ञादिपञ्चावयववाक्यसमुदायत्वम् (दी) । अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञान जनकवाक्यं न्यायः, चि. । प्रतिज्ञाद्यवयवपञ्चकसमुदायत्वम् । Decisive knowledge, Ascertainment = विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः न्या. सू. 1/1/41। WWE Fault in a syllogism or vulnerable point, An occasion for rebuke reproof कथायां पराजयहेतुर्वाक्यम् । विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्। न्या. सू. 1/2/19. 68 न्यायपारिभाषिकशब्दावली नित्यत्वम् नीलः नैमित्तिकद्रवत्वम् निमित्तकारणम् डीएन निर्विकल्पकम् निगमनम् 188 निदर्शनम् - Eternal - ness home 91.10) sigolive gri FITE ध्वंसभिन्नत्वे सति ध्वंसाप्रतियोगित्वम् । Blue Colour । BIPTIO कृष्णवर्णविशेषः। Contingent, Artificial fluidity तेजः संयोगजम्। Occasioning cause, Instrumantal cause, Cause in general समवाय्यसमवायिकारणाभ्यां भिन्नं कारणं निमित्तकारणम्। समवायिकारणताभिन्नत्वे सति असमवायिकारणताभिन्नत्वे सति कारणत्वं निमित्तकारणस्य लक्षणम् । तर्कसंग्रहालोकटीका पृ०-15 । DEFIST Indeterminate, Non-qualificative निष्प्रकारकं ज्ञानं निर्विकल्पकम् । वस्तुस्वरूपमात्रावभासकं निर्विकल्पकम् - न्या. सा. प. प. । by Conclusion पक्षे साध्यस्याऽबाधितत्वप्रतिपादकवचनं निगमनम् । तस्माद् वह्निमान्। हेत्वपदेशात् प्रतिज्ञायाः पुर्नवचनं निगमनम् - न्या. सू 1/1/39। सहेतुकं प्रतिज्ञावद् वचनं निगमनम् - न्या. सा. अ. प्र. । ollve Illustration अनुमेयसामान्येन लिङ्गसामान्यस्यानुविधानदर्शनं साधर्म्यनिदर्शनम्। अनुमेयविपर्यये च लिङ्गस्याभावदर्शनं वैर्धर्म्यनिदर्शनम् । निरूढ़लक्षणा निपातः o sldmuanso-nor नैमित्तिकी संज्ञा नामधातुः 11 निन्दा Jet नित्यसमः Salug PPT PEFT FENG 1 न्यायपारिभाषिकशब्दावली 69 Frozen metaphor, Conventional indication अनादितात्पर्यवतीलक्षणा निरूढ़लक्षणा । Particle यः शब्दः केवले यादृशस्वार्थे शब्दान्तरार्थस्य तादात्म्येनान्वयबोधं प्रत्यसमर्थः सुबादिप्रत्ययेभ्यः प्रत्येकं भिन्नः स तादृशार्थे निपातः - श. श. प्र.। Occasional Noun, Conditional Noun यन्नामजात्यवच्छिन्नसंकेतवत् सा नैमित्तिकी संज्ञा । गोचैत्रादिः । Nominal Verbs नामप्रकृतिकः क्यच्ङादिः । पुत्रीयति श. श. FYR प्र. धा. प्रक.। सुप आत्मनः क्वच् पा. सू. 3/1/81 Blame अनिष्टफलवादो निन्दा । न्या. भा. पृ० 157 । अर्थवाद. प्र. Balancing the eternal नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः । न्या. सू. 5/1/35. विवक्षितस्य कस्यचिद्विशेषणधर्मस्य तद्रूपत्वमतद्रूपत्वं वेति विकल्प उभयथाप्यु पपत्त्यभिधानेन धर्मिणः तद्विशिष्टत्वखण्डनं नित्यसमः। "धर्मस्य तदतद्रूपविकल्पानुपपत्तितः । धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेत्" ता. र. का. -28 । नित्यत्वस्य प्रसङ्गो नित्यसमः 70 न्यायपारिभाषिकशब्दावली निरर्थकम् 03 निरनुयोज्यांनुयोगः न्यूनम् न्यूनवाकरपर्याप्तिः Ismai न्या. सा. प. पञ्चि । The Meaningless वर्णक्रमनिर्देशवद् निरर्थकम् । न्या. सू. 5/2/8. अवाचकपदं प्रयुञ्जानस्य वादिनो निरर्थकं न निग्रहस्थानं भवति – ता. र. पृ० - 229 । o non con Censuring the non- censurable अनिग्रहस्थाने निग्रहस्थानाभियोगे निरनुयोज्यानुयोगः न्या. सू. 5/2/22. अतन्निग्रहसम्प्राप्तं तन्निग्रहनिमित्ततः । निगृह्णतो निग्रहः स्यादचोद्यस्यानुयोगतः। ता. र. का. - 19। Saying too little हीनमन्यतमेनाप्यवयवेन न्यूनम् - न्या. सू. 5/2/ 12 । आत्मसिद्धान्तसिद्धेषु वादाङ्गावयवादिषु । एकस्यावचने प्राहुरन्यूनं न्यूननिग्रहम् ॥ ता. र. का - 10 । Paryapti that puts a cheek on less objects साध्यतावच्छेदकतापर्य्याप्त्यधिकरणधर्मावच्छिन्नत्वमिति वा साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकत्वमिति वा, स्वावच्छेदकताप्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन साध्यतावच्छेदकतात्वावच्छिन्प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वमिति वा साध्यतावच्छेदकतान्यूनवारकपर्याप्तिनिवेश प्रकारो विज्ञेयः । तर्क. सं. सर्व. पृ० - 41। साध्यतानिरूपितसंसर्गताi न्यायपारिभाषिक शब्दावली 71 वच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नसंसर्गताकत्वमिति वा, साध्यतानिरूपितसंसर्गतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकसंसर्गताकत्वमिति वा, स्वनिरूपित संसर्गतावच्छेदकताप्रतियोगितापर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन साध्यतानिरूपित संसर्गतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वमिति वा, साध्यतानिरूपितसंसर्गतावच्छेदकतान्यूनवारकपर्याप्तिनिवेशप्रकारो ग्राह्यः। निरूपकत्वसम्बन्धः - Determinantness relation निरूपकत्वसम्बन्धेन प्रतियोगिताऽभावे, अधिकरणता आधेयतायां, प्रतियोगिता चावच्छेदके तिष्ठति, यत अभावादयः प्रतियोगितानिरूपिकाः भवन्ति । व्या. प. मा. टी. भू. । निरूपकत्वसम्बन्धेनाभावे प्रतियोगिता । सम्बन्धभासनम् का. 73 । निरूपकता स्वरूपसम्बन्धविशेषः। सापेक्षधर्मयोः परस्परं vagbalwonlu निरूप्यनिरूपकभातो भवति । यथा कार्यत्वकारणsomfa hilnv 10 त्वयोः, अधिकरणताधेयत्वयोः, वाच्यत्ववाचकaghalwomlio त्वयोः । तत्र एकमन्येन निरूपितं भवति । यथा दण्डो घटस्य कारणमित्यादौ घटनिष्ठकार्यतानिरूपकत्वं दण्डनिष्ठकारणतायाम् । यथा वा भूतले घट इत्यादौ भूतलनिष्ठाया आधारताया निरूपकत्वं घटनिष्ठाधेयत्वे । न्यायायनम् - पृ०- 28 । Determinableness Relation निरूप्यत्वाख्ययोगेनाधेयता परिनिष्ठिता। अधिनिरूप्यत्वसम्बन्धः 72 न्यायपारिभाषिकशब्दावली परीक्षा पदार्थः फीकी STRIFE VESTE nolisies रा प्रमाणम् प्रमेयम् हीजड शिशुक करणतायाञ्च विचक्षणैर्विचारिता ॥ सम्बन्धभासनम् का. 74. निरूप्यत्वसम्बन्धेन अभाव प्रतियोगितायां, आधेयता अधिकरणतायां अवच्छेदकत्वञ्च प्रतियोगितायां विद्यते. व्या. पं. मा. वं. टी. भू. । Analysis लक्षितस्य लक्षणमुपपद्यते न वेति विचार: । - Category अभिधेयत्वं - शब्दशक्यत्वं पदार्थसामान्यलक्षणम् । intपदाभिधेयः (त. दी.) । स च "जात्याकृतिव्यक्तयः पदार्थ:" न्या. सू. 2/2/68। यथा घटमानयेत्यादौ घटपदाभिधेयः। नव्यास्तु जातिव्यक्त्योरेव (जातिविशिष्टव्यक्तौ), एकशक्तिप्राप्त्यर्थ सौत्रमेकवचनम् (श. श. प्र ) । आकृतिपदं तु जातिव्यक्त्योः समवायायात्मकसंसर्गपरत्वमेव । वृत्तिज्ञानाधीनपदजन्यप्रतीतिविषयत्वं पदार्थत्वम् । - Means of true knowledge, Instrument of valid exprience Instrument of knowledge प्रमाकरणम् । प्रमाता येनार्थं प्रमिणोति तत् प्रमाणम् । "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" प्रमीयते अनेन इति करणव्युत्पत्त्या प्रमासाधनमित्यर्थः। सम्यगनुभवसाधनं प्रमाणम् - न्या. सा. Object of valid knowledge, Object of the cognition, Knowables न्यायपारिभाषिकशब्दावली 73 योऽर्थः तत्त्वत: प्रमीयते तत्प्रमेयम् । यथा घटपटादि सर्वं जगत्प्रमेयम् । "आत्मशरीरेन्द्रियार्थबुद्धिमनः lliwodi ai front Inno प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् । न्या. सू. 1/1/9. प्रमाविषयः प्रमेयमिति न्या. सा. । TR15 प्रयोजनम् TESTER पृथिवी परमात्मा परमाणुः पीतः htey - Purpose, Motive पृथक्त्वम् "यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्" न्या. सू. 1/1/24 । यमर्थमाप्तव्यं हातव्यं बाध्यवसाय तदाप्तिहानोपायमनुतिष्ठति प्रयोजनं तद्वेदितव्यम् । प्रयोजनत्वञ्च प्रवृत्तिहेत्विच्छाविषयत्वम्। TIST avienone Earth समवायेन गन्धवती पृथिवी । पृथिवीत्वसामान्यवती पृथिवी । The supreme self समवायेन नित्यज्ञानवान् । जगज्जननकर्त्ता । Kovinorine Atom निरवयव: क्रियावान् परमाणुः। "जालमध्यगते भानौ यत् सूक्ष्मं दृश्यते रजः । तस्य षष्ठतमो भागः परमाणुः प्रकीर्त्तितः"। Yellow Colour हरिद्रावर्णविशेषः। परिमाणम् nolleg- Measure, Quantity, Size गर मानव्यवहाराऽसाधारणं कारणं परिमाणम् । तच्चतुर्विधम्.- अणु, महत्, दीर्घं ह्रस्वं चेति । Separateness, Severalty पृथग्व्यवहारासाधारणं कारणं पृथक्त्वम् । 74 न्यायपारिभाषिकशब्दावली परत्वम् प्रयत्नः प्रवृत्तिः प्रसारणम् परम् परापरम् (जगदीशमते) POL । yilovoi प्रागभावःvidRemoteness परव्यवहारासाधारणकारणं परत्वम्। Effort, Volitional effort is the will to do कृति: प्रयत्नः, उत्साहः प्रयत्नः । कृतिस्त्रिविधा जीवनयोनियत्नरूपा, प्रवृत्तिः, निवृत्तिश्च । alsai Activity इच्छाजन्या । प्रवृत्तित्वं रागजन्यतावच्छेदकतया सिद्धो जातिविशेषः। प्रवृत्तिर्वाग्बुद्धिशरीरारम्भ इति न्या. सू. 1/1/17। Expansion शरीरविप्रकृष्टदेशसंयोगानुकूलो व्यापारः। More comprehensive, Highest universal अधिकदेशवृत्तिः - सत्ता । Both Comprehensive किञ्चिदपेक्षयाऽधिकदेशवृत्तिसदितरकिञ्चिदपेक्षयाऽल्पदेशवृत्तिः द्रव्यत्वम् । एकव्यक्तिमात्रवृत्तिस्तु न जातिः। तथा चोक्तम् "व्यक्तेर भेदस्तुल्यत्वं संकरोऽथानवस्थितिः । रूपहानिरसम्बन्धो जाति- बाधकसंग्रहः" । Antecedent negation प्रागभावो विनाशी अजन्यः । विनाश्यभावत्वं प्रागभावत्वम् । उत्पत्तेः प्राक् कारणे कार्यस्याभावः प्रागभावः। घटो भविष्यति । प्रध्वंसाभावः agbalwoolbu प्रमा प्रत्यक्षम् (ज्ञानम्) प्रत्यक्षम् प्रमाता प्रमिति: न्यायपारिभाषिकशब्दावली 75 - Destruction negation, Subsequent 1 K or annihilative non-existence ध्वंसो जन्यः अविनाशी च । जन्याभावत्वं ध्वंसत्वम्। उत्पन्नस्य कारणेऽभावः प्रध्वंसाभावः। घटो ध्वस्तः । Valid knowledge, Right apprehension, True knowledge यथार्थानुभवो प्रमा। तद्वति तत्प्रकारकोऽनुभवो यथार्थः।"अयं घटः" ज्ञानम् । तद्वद्विशेष्यकत्वे सति तत्प्रकारकानुभवत्वं यथार्थानुभवस्य लक्षणम् न्या. बो.। सम्यगनुभवः प्रमा - न्या. सा. । Proof sensory knowedge, Sence-perception इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् - न्या. सू. 1/1/4। ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् ।. Perception, The perceptive instrument प्रत्यक्षज्ञानकरणं (इन्द्रियम्) प्रत्यक्षम् । Knower, Perceiver यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता । प्रमाश्रयः प्रमाता न्या. सा. । Certain or true knowledge यदर्थविज्ञानं सा प्रमितिः । 76 न्यायपारिभाषिकशब्दावली Camarg supsedul प्रकारत्वम् प्रामाण्यवादः परत: प्रामाण्यम् (नैया) पक्षः Egonnor प्रमात्वम्-प्रामाण्यम् – Authoriativeness Validity T तद्वति तत्प्रकारकज्ञानत्वम् । परामर्श: non आगर ugbawoml Variety, Qualifierness भासमानवैशिष्ट्यप्रतियोगित्वम्। Theory of velidity of knowledge noilgs agbslwonpl External proof, External validity of knowledge ज्ञाततालिङ्गकानुमितिसामग्रीभिन्नानुमित्यादि सामग्रीजन्यग्रहविषयत्वम् । ज्ञानप्रामाण्यं तदप्रामाण्यग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वाभावत्वम्। Minor term the subject of a syllogism, Subject सन्दिग्धसाध्यवान् पक्षः, यथा धूमवत्त्वे हेतौ पर्वतः सिषाधयिषितसाध्यधर्माधर्मी वा पक्षः । यत्र साध्यसन्देहः स पक्षः । Subsumptive reflection, Consideration, Logical antecedent, Logical dotum N व्याप्तिविशिष्टपक्षधर्मताज्ञानम् । व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उच्चते - का. । व्याप्यस् व्याप्तिविशिष्टस्थ पक्षेण सह यद्विशिष्टवैशिष्ट्या वगाहिज्ञानं तदनुमितिजनकम् - न्या. सि. मु. । पक्षधर्मता, पक्षता - Subject adjunctness, । पूर्ववत् (अनुमानम्) The inference of the effect from the cause, Reasoning from cause brow nwon dliwylito effect यत्र कारणेन कार्यमनुमीयते तत् पूर्ववदनुमानम् । यथा मेघोन्नत्या भविष्यति वृष्टिरिति । Charactenisic of minor term, Being an attribute to the subject. Jnag Subsistance in the subject. व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता। सिषाधयिImage । षाविरहसहकृतसिद्ध्यभावः पक्षता। पञ्चन्यायावयवाः न्यायपारिभाषिकशब्दावली 77 र । परार्थानुमानम् 98- Inference of others हमीर biggs to bnwपरार्थं पञ्चावयवसाध्यम्। न्यायप्रयोज्यानुमानं श्री शि प्रत्याम्नायः प्रतिज्ञा TT-The thesis set down, Proposition, A proposition to be proved in logic, Pramise सध्यवत्तया पक्षवचनं प्रतिज्ञा । पर्वतो वह्निमान् । साध्यनिर्देशः प्रतिज्ञा। साध्यविशिष्टपक्षबोधकवचनम् । अनुमेयोद्देशोऽविरोधी प्रतिज्ञा। निव परार्थानुमानम्। The five premises (members) in a syllogism अवयवाश्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि । Repetition अनुमेयत्वेनोद्दिष्टे चानिश्चिते च परेषां निश्चयापादनार्थं प्रतिज्ञायाः पुनर्वचनं प्रत्यम्नायः । 78 न्यायपारिभाषिकशब्दावली प्रतिबन्धकः प्रयोजककर्त्ता प्रयोज्यकर्त्ता कार प्रवृत्तिनिमित्तम् उपदेष्टा गुरुः। Instrumental agentdity शिष्यः । प्रसिद्धपदसान्निध्यात् (शक्तिग्रहः) -d (anodimam) TEPTSTE Impeding, Obstructing, Resistant कारणीभूताऽभावप्रतियोगि nisg Causative agent IWdinis owledge (C) From contiguity with known word इह सहकारतरौ मधुरं पिको रौतीत्यादौ पिकपदस्य कोकिले शक्तिग्रहः । Connotation, Cause of application of a word, The ground of application of a word वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारताश्रयत्वम्। Radical प्रकृतिः ogor,awob स्वेतरशब्दार्थाविशेषितस्य यादृशस्वार्थस्याऽन्वaigolai bavang ad of यबोधं प्रति स्वाव्यवहितोत्तरत्वसंसर्गेण यादृशशब्दवत्ताया निश्चय एव हेतुस्तादृशशब्दस्तथाविधार्थे प्रकृतिः । पटः, भूप्रभृतयो हि शब्दाः "स्वेतरार्थानवच्छिन्नयत्स्वार्थस्यावबोधने यच्छब्दनिश्चयो हेतुः प्रकृतिः सा तदर्थिका स्वोपस्थाप्ययदर्थस्य बोधने यस्य निश्चयः । तत्त्वे हेतुरथवा प्रकृतिः सा तदर्थिका ।" श. श. प्र का - 7-8। प्रत्ययः abi सा शिश logrl. 9/20 पारिभाषिकीसंज्ञा पञ्चमी mastay प्रथमा :श्रीक 901152910 Suffix न्यायपारिभाषिकशब्दावली 79 यादृशार्थकप्रकृतिनिपाताभ्यां भिन्नो यादृशा शक्तिनिरूढलक्षणान्यतरात्मकप्रशस्तवृत्तिमान् यादृशः शब्दः स तादृशार्थकप्रत्ययः । "यः स्वेतरस्य यस्यार्थे स्वार्थस्यान्वयबोधने । यदपेक्षस्तयो पूर्वा प्रकृतिः, प्रत्ययः परः ॥ (वाक्यप.) । यादृशार्थे प्रकृत्यन्यो निपातान्यश्च वृत्तिमान् । स तादृशा शब्दः स्यात्प्रत्ययोऽसौ चतुर्विधः ॥ इतरार्थानवच्छिन्ने स्थार्थे यो बोधनाक्षमः । तिर्थस्य निभाद्यन्यः स वा प्रत्यय उच्यते ॥ श. श. प्र. का. 9-10 । Current Noun उभयावृत्तिधर्मावच्छिन्नसंकेतवती संज्ञा पारिभाषिकी आकाशडित्थादि । "उभयावृत्तिधर्मेण संज्ञा स्यात् पारिभाषिकी ॥ यद्वाधुनिकसङ्केतशालि स्यात्पारिभाषिकम्॥ श. श. प्र. का. 22-23 । यत्रार्थे यन्नामाऽऽधुनिकसंकेतवत्तदेव तत्र पारिभाषिकम्, यथा पित्रादिभिः पुत्रादौ संकेतितं चैत्रादि, यथा वा शास्त्रकृद्भिः सिद्धयभावादौ पक्षतादि ॥ Fifth Case-ending पतधात्वर्थतावच्छेदकरूपावच्छिन्नधर्मिकविभाग बोधानुकूलसुप्सजातीयत्वं पञ्चमीत्वम्। श. श. प्र. वि. प्र. । अपादाने पञ्चमी - पा. सू. । First Case-ending या विभक्तिस्तादात्म्यभिन्नस्वार्थधर्मिकप्रकृत्यर्थबोधं प्रति न स्वरूपयोग्या सा प्रथमा । श. श. प्र. 80 न्यायपारिभाषिकशब्दावली परस्मैपदम् प्रेत्यभावः fis प्रतितन्त्रसिद्धान्तः परकृतिः 1() ॥ 500 पुराकल्पः पुनरुक्तः प्राप्तिसमः शिष्ट PRIVE वि. प्र. । प्रातिपदिकार्थ- लिङ्ग-परिमाण-वचनमात्रे प्रथमा - पा. सू. A verb used with parasmaipade inflexions gnib क्यजन्तस्य धातोरर्थस्य स्वार्थे कर्तृत्वेऽन्वयबोधनक्षम यादृशमाख्यातं तत्परस्मैपदम् । "पुत्रीयती" त्यादावे पुत्रादीच्छाकर्तृत्वमाश्रयत्वलक्षणं बोध्यते । श. श प्र. आ. प्र.। लः परस्मैपदम्" पा. सू. 1/4/99 Transmigration 19TEI IPT पुनरुत्पत्ति: प्रेत्यभाव: न्या. सू. 1/1/19. A dogma peculial to some schoo समानतन्त्रासिद्ध: परतन्त्रसिद्धः प्रतितन्त्रसिद्धान्तः न्या. सू. 1/1/29. पृ० gnibre ser Tautology F Warning अन्यकर्त्तृकस्य व्याहतस्य विधेर्वादः परकृतिः न्या. भा. पृ. 157 (अर्थवाद. प्र.). pro Prescription ऐतिह्यसमाचरितो विधिः पुराकल्पः । न्या. भ सं. 157 (अ. प्र.) नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासोपपत्तेः मा 2/1/66 Balancing the co-presence प्राप्त्या प्रत्यवस्थानं प्राप्तिसमः । न्या. भा. 425 प्राप्य साध्यम्... 5604 सं. Mor न्या. सू. 5/1/7 प्राप्यसाध्यं साधयति हेतुश्च स प्रसङ्गसमः Balancing the infinite regression noitiogo साधनस्यापि साधनं वक्तव्यमिति प्रसङ्गेन प्रत्य1:वस्थानं प्रसङ्गसमः । न्याय भा. पृ० सं - 426 दृष्टान्तस्य कारणानपदेशात् .. न्या. सू. 5/1/9 सिद्धे दृष्टान्तहेत्वादौ साधनप्रश्नपूर्वकम् । अनवस्थाभासवाचः प्रसङ्गसमजातिता ॥ ता. र.का - 16। प्रतिदृष्टान्तसमः ि - Balancing the counter example f प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः। न्या. भा. पृ० सं. - 426 । दृष्टान्तस्य कारणानपदेशात् nobiaoqoto प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्त- समौ । न्या. सू. 5/1/9 । हेतुरनङ्गं साध्यातिदेशो 512 दृष्टान्त एवाङ्गमित्यभिमानेन उत्थानहेतुता प्रति- दृष्टान्तमात्रावष्टम्भेन बाधप्रतिरोधयोरन्यतरेण प्रत्यवस्थानं प्रतिदृष्टान्तसमः ॥ अनङ्गत्वधिया हेतोः प्रतिदृष्टान्तमात्रतः। प्रत्यवस्थानमाचख्युः प्रतिदृष्टान्तलक्षणम् ॥ ता. र. का - 17 । न्यायपारिभाषिकशब्दावली 81 प्राप्तिकर्मणः । साध्यस्य पूर्वं सिद्धिस्स्यादिति प्राप्तिसमोदयः। ता. र. का. -14 । 1F प्रकरणसमः lizoqon Balancing the controversy fr उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः। न्या. सू. 5/1/16. समानं चैतद्वैधर्म्येऽपि -उभयवैधर्म्यात् प्रक्रियासिद्धेः : प्रकरणसमः । न्या. भा. पृ० सं 1430 । प्रतिरुद्धः प्रकरणसमः स्यात् प्रतिसाधनैः। ॥ प्रतिप्रमाणप्रतिरुद्धो हेतुः प्रकरणसमः॥ प्रतिरोधो नाम हेतोरर्थनिश्चयप्रवृत्तिप्रतिबन्धः। सत्प्रतिपक्षो frie 82 न्यायपारिभाषिकशब्दावली श 1stinit प्रतिज्ञाहानिः दारा TH STR हेतुः प्रकरणसम इति आचार्याः । ता. र. पृ० 141 । स्वपक्षपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः न्या. सा. । उर siymsxsisin"कथायां TUES Hurting the proposition प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः। न्या. सू. 5/2/2। वादिना प्रतिवादिना वा येन कथायां यत्पक्षहेतुदृष्टान्तदूषणानामन्यतमं प्रथमं निर्दिष्टं तस्य दूषणसमुन्मेषेण तथा निर्वाहमपश्यता तेन पुनस्त्यागः प्रतिज्ञाहानिर्नाम निग्रहस्थानं भवति । यच्च पक्षादि येन निर्दिष्टमादितः। स्यतेन पुनस्त्यागः प्रतिज्ञाहानिरुच्यते" ता. र. PASS का. -2 । प्रतिज्ञान्तरम् – Shifting the proposition करी प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देश: प्रतिज्ञान्तरम्। न्या. सू. 5/2/3. अविशिष्टस्य साध्यभागस्य प्रतिषेधे कृते धर्मविकल्पं प्रक्षिप्य तदर्थस्य तस्यैव पूर्वोक्तस्यार्थस्य तदर्थं सिद्ध्यर्थं वा निर्देश: प्रतिज्ञान्तरमित्यर्थः।"अविशेषितपूर्वोक्ते साध्यांशे दूषिते पुनः । तद्विशेषणनिक्षेपः प्रतिज्ञान्तरमिष्यते ॥ ता. र. का. 31 प्रतिज्ञाविरोध: once Opposing the propositionार प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः । न्या. सू. 5/2/4. एकवक्तृकयोः पदयोर्वाक्ययोर्वा यः परस्परव्याघातः स प्रतिज्ञाविरोधो नाम निग्रहस्थानं भवति। "पदयोर्वाक्ययोर्वा य एकवक्तृकयोर्मिथः । व्याघातो निग्रहस्थानं स्यात् प्रतिज्ञाविरोधतः" ॥ ता. र. का - 4। प्रतिज्ञासंन्यासः पुनरुक्तम् noitalor brow की कुर पर्य्यनुयोज्योपेक्षणम्- Overlooking the censurable पूर्वपक्षः noom bris mue न्यायपारिभाषिकशब्दावली 83 Renouncing the proposition पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः । न्या. सू. 5/2/5. स्वयमुक्तापलापेन प्रतिज्ञान्यासनिग्रहः। स्वोक्तस्य स्वयमेवापलापः प्रतिज्ञासंन्यासः । ता. र. का. - 5 । Repetition शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् । न्या. सू. 5/2/14. प्रतीतस्यैवार्थस्य प्रयोजनमन्तरेण पुनरपि शब्देन प्रतिपादनं पुनरुक्तम् । "शब्दादाक्षेपतो वापि प्रतीतस्यैव कीर्तनम् । प्रयोजनविनाभूतं पुनरुक्तमितिस्थितिः। ता. र. का. - 12 । पर्याप्तिसम्बन्धः -brow too. Prospe निग्रहस्थानप्राप्तस्याऽनिग्रहः पर्यनुयोज्योपेक्षणम् - 5/2/21 । "अवश्योद्भाव्यमापन्नकालं निग्रह- मागतम् । अनुद्भावयतः पर्यनुयोज्योपेक्षणं भवेत् ॥ 18 I ता. र. का. E B को. । Relation of completion, Complete unlimited relation अयमेको घट इमौ द्वावितिप्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः पर्याप्तिरिति । व्या. पञ्चकम्, leog vrohibato गंगाटीका पृ० सं - 81 । उक्तं च दीधितिकृतापर्याप्तिश्च "अयमेको घट इमौ द्वौ" इत्यादिप्रतीति The primafacie position, Opponent's position शास्त्रीयसंशयनिरासार्थप्रश्नरूपाफक्किका। न्या. 84 न्यायपारिभाषिकशब्दावली noiliaoqorg -ISTENTE FOISPIS STERK POPISA प्रति sldamwanso SISTE FIRE FEET FE पदवृत्तिः पदार्थोपस्थितिः पुष्पवन्तपदम् प्रतियोगिन् not क साक्षिकः स्वरूपसम्बन्धविशेषः । व्यु. वा. पृ० 147। "अयमेकं इमौ द्वावित्यादिप्रतीतिसाक्षिकः। पर्याप्तिश्च स्वरूपः सम्बन्धो हि व्यपदिश्यते ॥ संख्याया गुणरूपत्वाद् द्रव्येषु समवायतः । अवस्थितिर्न रूपेषु तत्र पर्याप्तितः परम् ॥ स. भा. - 80-81 ।"अयं न द्वौ किन्तु द्वित्ववान्" इति प्रतीतेः "द्वौ द्वित्ववान्" इति पदयोः अर्थविशेषावधारणाय नवीनैः कश्चित् पर्याप्तिनामकः सम्बन्धः स्वीक्रियते । पर्याप्ति पर्यवसानम्, साकल्येन सम्बन्धः, अर्थात् यस्य यावन्त आश्रयाः सन्ति, तावत्स्वेवाश्रयेषु मिलितेष्वेव सम्बन्धः । पर्याप्तिसम्बन्धेन द्वित्वसंख्या मिलितयोरेव द्वयोर्वर्तते offt; न त्वेकैकस्मिन् – न. न्या. भा. प्र. पृ०- 3 । opast Word function, Word relation COLL सङ्केतो लक्षणा चार्थे पदवृत्तिः श. वा. पृ० – 1 । Recollection of word - meaning पदार्थस्मरणम् । शाब्दबोधे पदज्ञानजन्यपदार्थस्मरणं व्यापारः। TAZ Word expressive sun and moon एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ इत्यमरnofolm कोष उक्तिपदं शक्तिपरं पुष्पवन्तपदं तत्प्रतिपाद्यपरं, तथा च सूर्य्यचन्द्रमसावेकशक्त्या पुष्पवन्तपदप्रतिपाद्यावित्यर्थ: । श. वा. पृ० 83. Adjunct, Counter - positive, Absential adjunct, Contradictory यस्याभावः स प्रतियोगि। भूतले घटाभावः इत्यत्र न्यायपारिभाषिकशब्दावली 85 घटस्य प्रतियोगित्वम्। न्या. द. वि. पृ० - 2 यत् केनापिसम्बन्धेन कस्मिश्चिद् अधिकरणे वर्तते -तत्तस्य सम्बन्धस्य प्रतियोगि। न्या. द. वि. पृ० 3 का सम्बन्धस्य एकं प्रतियोगि, अपरञ्चानुयोगि भवति । यस्य सम्बन्धस्य यत् प्रतियोगि भवति तेन सम्बन्धेन - तदेव तिष्ठति । यञ्च यस्य सम्बन्धस्थ अनुयोगि भवति तेन सम्बन्धेन तत्र प्रतियोगि तिष्ठति । यथासंयोगे वदरं प्रतियोगि, कुण्डकुण्डे वदर वर्त्तते, धर्मधर्मिणोः धर्म: प्रतियोगि, अत एव धर्म एव धर्मिणि वर्त्तते, न तु धर्मी धर्मे । सम्बन्धवदभावस्यापि एकं प्रतियोगि अपरञ्च अनुयोगि अस्ति । य अभावः यस्य विरोधि प्रतिपक्षः, यश्चाभावो यस्य 'घटस्य अभाव' 'पटस्य अभावः' इत्यादिरीत्या प्रतियोगिता तत्सम्बन्धितया अभाव: प्रतीयते, तत् तस्य अभावस्य प्रतियोगि भवति । यथा यत्र घटाभावोऽस्ति, तत्र -घटो नैव तिष्ठतीति -घटभावो घटस्य विरोधी । एवं अयमभावो घटस्येति घटाभावस्य घटः प्रतियोगि, रूपाभावस्य रूपं प्रतियोगि। न. न्या. भा. प्र. पृ० - 4 । -कुण्डवदरयोः "श्चानुयोगीति -सम्बन्धस्य गीका की - Adjunctiness, Counterpositiveness प्रतियोगिनि वर्तमानो धर्मः प्रतियोगिता । न्या. द. वि. पृ० 3 प्रतियोगिनि प्रतियोगिता - न. न्या. भा. प्र. पृ० - 4। प्रतियोगिता नाम विरोधित्वम् (निषेध्यत्वम्) अयमर्थोऽभावस्य प्रतियोगिनि विर्त्तमानायामभावनिरूपितप्रतियोगितायां संगच्छते । फोरयथा घटो नास्तीत्यत्र प्रतीयमानाभावस्य प्रतियोगी -Bir ins प्रतियोगिता और 86 न्यायपारिभाषिकशब्दावली की TERS F5shop mp जिश्रि की घटः । अत्राभावनिरूपिता प्रतियोगिता वर्तते । प्रतियोगिता अखण्डोपाधिरूपा इत्यपि केचित् । अन्योन्याभावविरहात्मत्वं प्रतियोगिता इति उपस्कारकारः।अभावविरहात्मत्वं वस्तुनः प्रतियोगिता (न्या. कु. तृ. स्त. -2) इति उदयनाचार्याः । तथा च अभावाभावरूपत्वं प्रतियोगित्वमिति । घटाभावाभावो घटस्वरूपः। तद्रूपत्वमेव घटे वर्तमानं प्रतियोगित्वमिति तन्मतम् । वस्तुतोऽत्र विरहपदस्यार्थो "ज्ञानप्रतिबन्धकज्ञानविषय:"। (अनु. चि. दी. पूर्वपक्षप्रकरणम्) अत एव स्वाभावज्ञान1. प्रतिबन्धकज्ञानविषयत्वमेव प्रतियोगिताया लक्षणम् । यस्याभावः तत्त्वं प्रतियोगित्वमिति सामान्यजनाः। तद्वित्तिवेद्यत्वं तत्प्रतियोगित्वमिति मणिकारः । इदं च लक्षणं सर्वासु प्रतियोगितासु घटते । अभावज्ञानवेद्यत्वं घटे वर्त्तते - न्यायायनम् पृ०- 17। प्रतियोगितावच्छेदकम् – Limitor of adjunctness दण्डस्य अभावत्वे विवक्षिते दण्डे प्रतियोगिताअस्तीति कृत्वा दण्डत्वं दण्डस्य प्रतियोगितावच्छेदकम्। न्या. द. वि. । येन रूपेण धर्मेण यस्याभावादौ प्रतियोगिता बोध्यते स धर्मः प्रतिonwitieosimयोगितावच्छेदकः । यथा घटाभावे घटस्य घटत्वरूपेण प्रतियोगिता, अतो घटत्वं प्रतियोगितावच्छेदकम् । प्रतियोगितावच्छेदकोऽपि सम्बन्धो भवति । स च येन सम्बन्धेन प्रतियोगिताया अभावांशे भानं तादृशः सम्बन्धः । यथा संयोगेन घटो नास्तीत्यत्र संयोगेन घटस्याभावांशे प्रतियोगिताभानमिति तत्र संयोगसम्बन्धः प्रतियोगिताme FOR 150 zeninanimmoishi easnavillaog PP प्रतियोगितासम्बन्धः क और art most apol १५ न्यायपारिभाषिकशब्दावली 87 वाच्छेदकसम्बन्ध: । "अभावस्य प्रतियोगिता केनचित् सम्बन्धेन केनचिद्धर्मेण च अवच्छिन्ना भवति । येन सम्बन्धेन येन वा धर्मेण अवच्छिन्ना भवति, स सम्बन्धः, स च धर्म: तस्याः प्रतियोगिताया अवच्छेदको भवति । येन सम्बन्धेन यत्र यन्नास्ति स एव सम्बन्धस्तत्र तदभावस्य प्रतियोगितामवच्छिनत्ति (विशेषयति) । अत एव स एव सम्बन्धस्तस्या: अवच्छेदको भवति । सर्वेषु प्रतियोगिषु वर्तमानः, तदन्यत्र अवर्तमानः प्रतियोगिगतः कश्चन असाधारणो धर्म एव प्रतियोगिताया नियामको भवति । य एव नियामकः स एव अवच्छेदक इत्युच्यते । यश्च प्रतियोगि भवति, तत्र विशेषणतया प्रतीयमानोऽसाधारणो धर्मः तद्गतप्रतियोगिताया अवच्छेदको भवतीति फलितार्थः"। न. न्या. भा. प्र. पृ० - 5 । Adjunctness relation, Counterpositiveness relation प्रतियोगितासम्बन्धेन प्रतियोगिनि अभावस्य विद्यमानत्वम्, उत वा प्रतियोगि अभावे तिष्ठति, अनयोर्मध्ये प्रतियोगिताया: नियामकसम्बन्धः यदि स्वरूपं भवति तर्हि अभाव: प्रतियोगिताया: नियामकं प्रतियोगिन्येव तिष्ठति । यदि प्रतियोगितासम्बन्धेन अभावे तिष्ठति यथा घटाभाव: प्रतियोगि सम्बन्धेन घटे घटात्मकप्रतियोगि तेन सम्बन्ध अभावे च तिष्ठति । अत्रेदमवधातव्यं यत् प्रतियो ausolgariwसम्बन्धेन संयोगादिसम्बन्धानां प्रतियोगिनि स्थिति "भूतले संयोगेन घटोऽस्ति" इत्यत्र (संयोगेन घटव 88 न्यायपारिभाषिकशब्दावली Si poli प्रतियोगिताकत्वसम्बन्धः, प्रतियोगितानिरूपकत्वसम्बन्धः TE प्रतियोगितात्वम् nailsion भूतलम्) घटस्य प्रतियोगित्वं भूतलस्यानुयोगित्वं संयोगस्य च प्रतियोगिता सम्बन्धेन घटवृत्तित्वम् । व्या. पं. मा. वंग. टी. भू. । mste फिर Relation of the determinantness G of the counterpositive - ness यदि प्रतियोगितायाः नियामकं निरूपकत्वं भवति तर्हि प्रतियोगि प्रतियोगितानिरूपकत्वसम्बन्धेन अभावे तिष्ठति । यथा घटाभावः प्रतियोगितासम्बन्धेन घटे, घटात्मकप्रतियोगि च प्रतियोगितानिरूपकत्वसम्बधेन अभावे तिष्ठति । व्या. पंच. मा. वंग. टी. भू. । Counterpositiveness - ness प्रतियोगितायां वर्तमानो धर्मः प्रतियोगितात्वम् । न्या. द. वि । प्रतियोगिव्यधिकरणम्- Deffering in locus from the counterpositive प्रतियोग्यनधिकरणवृत्तित्वम् । प्रतियोग्यधिकरणावृत्तित्वम् । प्रतियोग्यनधिकरणत्वं - प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वम् । व्याप्यवृत्तिस्तु प्रतियोगिव्यधिकरणः । यथा आकाशे रूपाभाव:न. न्या. भा. प्र. पृ० - 6 । प्रतियोगिव्यधिकरणाभावः - An absence whose locus is inferred प्रतियोगिनो यदधिकरणं ततो विरुद्धं भिन्नम् ह प्रतियोगिसमानाधिकरणम् OSIM P प्रयोजकत्वम् ए) Cpm प्रतियोग्यसमानाधिकरणम् प्रयोज्यत्वम् 1 ballsinagbalwo न्यायपारिभाषिकशब्दावली 89 अधिकरणं यस्य अभावस्य तादृशाभावः । स्वप्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्त्यभाव:स्वं लक्षणघटकाभावः । 1 Having a common locus with the counterpositive अव्याप्यवृत्तिरभावः प्रतियोगिसमानाधिकरणो भवति । यथा वृक्षे कपिसंयोगाभावः, वृक्षे कपिसंयोगः कपिसंयोगाभावश्चास्ति । न. न्या. भा. प्र. पृ० - 5 । Not sharing the locus with the counterpositive प्रतियोगिनोऽधिकरणेऽवर्त्तमानोऽभावः । व्याप्यवृत्तिस्तु प्रतियोग्यसमानाधिकरणः । यथा-आकाशे रूपाभावः। आकाशे रूपाभाव एवास्ति, न तु रूपमिति । Promoterness परम्परया कार्यजनकत्वम् । यथा काश्यां मरणान्मुक्तिरित्यादौ मोक्षं प्रति काशी मरणस्य प्रयोजकत्वम् ।अत्र मुक्तौ तत्त्वज्ञानस्यैव साक्षात्कारणत्वम्। काशीमरणस्य तु मुक्तौ परम्परया कारणत्वम् इति तस्य प्रयोजकत्वं ज्ञेयम् । न्या. को. पृ० 571। Promotedness प्रयोजकत्वनिरूपकत्वम् । न्या. को. पृ० 572 प्रतियोगितावच्छेदकसम्बन्ध: 002 Limitor of counter positiveness 90 न्यायपारिभाषिकशब्दावली परम्परासम्बन्धः auook Tyranthe FIGYET फलम् सम्बन्धान्तरघटितः (यस्य सम्बन्धस्य निर्माणे सम्बन्धान्तरापेक्षा विद्यते तादृशः) सम्बन्धः परम्परासम्बन्धः यथा - स्वसमवायिसमवेतत्वरूपेण सामानाधिकरण्यनामकेन परम्परया सम्बन्धः पटे aldlwal adl तन्तोरपि रूपमस्ति । न. न्या. भा. प्र. पृ० - 2 । बुद्धिः येन सम्बन्धेन यन्नास्तीत्युच्यते तन्निष्ठा प्रतियोगिता तत्सम्बन्धावच्छिन्ना । संयोगसम्बन्धेन घटो नास्ति संयोगसम्बन्धः प्रतियोगितावच्छेदकसम्बन्धः त. स. सर्व. पृ० - 22 । System Indirect Relation relation, De- limiting relation of counterpositiveness - Fruit फलोपधायककारणम्- Actual Cause फोर प्रवृत्तिदोषजनितोऽर्थः फलम् । न्या. सू. 1/1/20 । फलनिष्पादकत्वम्। स्वजनकत्वसम्बन्धेन फलविशिष्टत्वम् । Cognition, Knowledge, Intellect सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् – न्या. सू. 1/1/15। बाधितः - कालात्ययापदिष्टः The stultified reason, Belated reason, Contradicted reason बहुव्रीहिः बहुवचनम् भावः भावत्वम् ho 1 न्यायपारिभाषिकशब्दावली 91 यस्य साध्याभावः प्रमाणान्तरेण पक्षे निश्चित: स बाधित: ः। यथा बह्निरनुष्णो द्रव्यत्वात् । यस्य प्रत्यक्षादिप्रमाणेन पक्षे साध्याभावः परिच्छिन्नस्य कालात्ययापदिष्टः स एव बाधितविषय इत्युच्यते । "कालात्ययापदिष्ट: कालातीतः" । न्या. सू. 1/2/09 I Attributive Compound स्वांशस्य निरूढ़लक्षणया ज्ञापकेन शब्देन घटितः स्वगर्भस्य यादृशार्थस्य सम्बन्धित्वप्रकारेणान्वयबोधं प्रति समर्थः समासः स्वगर्भतादृशार्थसम्बन्धिबोधने बहुव्रीहिरित्यर्थ: । (श. श. प्र. स. प्र.)। "अन्यपदार्थप्रधानो बहुव्रीहिः "व्या. कौ । " नीलाम्बरः। "शेषाद्बहुव्रीहिः" पा. सू.। Plural बहुत्वविवक्षायां बहुवचनम्। "बहुषु बहुवचनम्" पा. सू. 1/4/21। व्यक्तौ बहुवचनम्। Existence, Positiveentity विधिमुखप्रत्ययविषयः। "भाव: षड्विधः - द्रव्य-गुण-कर्म-सामान्यविशेष-समवायभेदात् ।" Presence - ness, Positive ness स्वरूपसम्बन्धेन -समवायावच्छिन्नसत्तासम्बन्धित्व -स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नसत्ता सम्बन्धित्व -स्वसमवाय (संसर्गत्वाख्य) विशेषणतासम्बन्धावच्छिन्नसत्तासम्बन्धित्वैत4. 92 न्यायपारिभाषिकशब्दावली ए भूतम् भूतत्वम् भावना भेदः भिन्नम् ": भावना शामि y भक्ति:/भाक्तः वीडि bawegmoeyhudam FFF novtfaot दन्यतमव्रत्त्वरूपं भावत्वम् । भावपदार्थेषु त्रीणि तादृशसम्बन्धित्वानि स्वरूपसम्बन्धेन वर्तन्ते, अतः स्वरूपसम्बन्धेन तदन्यतमवत्त्वं भावत्वम् । विधिमुखप्रत्ययविषयत्वम् भावत्वम्। 1 Element Secondary Signification तस्माच्छक्तेरिव भक्तेरपि ज्ञानमनुभावकं भवत्येव श. श. प्र. पृ० 159 । भक्तेरपि-लक्षणाय linsavihi अपि। श. श. प्र. कृ. का. टी. पृ० -159 Difference अन्योन्याभावः । अन्योन्याभाव एव भेदः - न. न्या भा. प्रः पृ० - 6 । Different भेदानुयोगि। Mental impression, Reminiscent पृथिव्यप्तेजोवाय्वाकाशानि पञ्चभूतानि । Elementness बहिरिन्द्रियग्राह्यत्वे सति विशेषगुणवत्त्वम् । आत्मभिन्नत्वे सति विशेषगुणवत्त्वं भूतत्वम्। Activity producing the bringing etc भावना नाम भवितुर्भवनानुकूलो भावकव्यापारविशेष: - मी. मा. न्या० प्र. पृ० - 10 । impression अनुभवजन्या स्मृतिहेतुः भावना। विशिष्टज्ञानजन्य भावनाख्यसंस्कारः। भाववाच्यः मनः Sno agaibioxs स्पर्शरहितत्वे सति क्रियावत्त्वम् । सुखाद्युपलब्धि70 29uthiy lu0साधनमिन्द्रियं मनः । मनस्त्वाभिसम्बन्धवन्मनः boldans at ano raidvi. प्र. भा.। eanint to eghalwon. मूर्त्तम् मूर्त्तत्वम् Verbal Voice भावे कर्तुस्तृतीया स्यात् कर्माभावश्च सर्वदा । प्रथमपुरुषस्यैकवचनं स्यात् क्रियापदे॥ अकर्मtion काणां हि धातूनां भावे प्रत्यय उच्यते । "भावे कर्मणि वाच्ये च सदा स्यादात्मनेपदम् । लड़ादिषु चतुर्व्वेव यकारस्यागमो भवेत्॥ व्या. कौ. । Serist Ismalks मतानुज्ञा 1:brans domisils ev or barordi महत् मधुरः मोहः 1STE TSFF FERREPEND by the Swe 1. । Yulidisquano is fcibis impris Mind न्यायपारिभाषिकशब्दावली 93 Corporeal, Moving substance पृथिव्यप्तेजोवायुमनांसि पञ्चमूर्त्तानि । Corporealness क्रियावत्त्वम्, अपकृष्टपरिमाणवत्त्वं वा मूर्त्तत्वम् । Sweet Taste रसविशेषः। Stupidity मिथ्याज्ञानं विचिकित्सा मानः प्रमादः मोहः, OM न्या. भा. पृ० 346 । Admission of an opinion स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा - न्य. सू. 5/2/201 Large, Great परिमाणविशेषः, "महानिति शब्दनिष्ठवाच्यत्व94 न्यायपारिभाषिकशब्दावली यलः sonstedua gnivo Fler stir युक्तः महत्परिमाणलक्षणम्। - Volitional effort म योगजधर्मलक्षणाप्रत्यासत्तिः DE युञ्जानः :FIER FIP T575 योग्यता 1 noinigo na ि सम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धा वच्छिन्नकारणत्वसमानाधिकरणजातिमत्त 1012 । di उत्साहः प्रत्यनः । कृत्युत्साहपदद्वयवाच्यः प्रयत्नः यत्नत्वजातिमत्त्वं यत्नस्य लक्षणम् । niM By practising yoga exercises on gains certain occult virtues a powers by which one is enable to have knowledge of things pas Present and future with 0 without any external sense-objec contact योगाभ्यासजनितो धर्मविशेषः श्रुतिस्मृतिपुराणा दिप्रतिपाद्यः। योग: चित्तवृत्तिनिरोधस्तज्जन्य संय ध्यानधारणासमाध्यामकः सन्निकर्षः । Those who have attained suc powers युक्तस्य तावद्योगजधर्मसहायेन मनसा आकाश परमाण्वादिनिखिलपर्दाथगोचरं ज्ञानं सर्वदैव भवति Those who are on the road for suc attainment चिन्ताविशेषोऽपि सहकारीति । Congruity, Compatibility बाधकप्रमाविरहो योग्यता । अर्थाऽबाधो योग्यत यौगिकम् योगरूढम् यौगिकरूढ़म् Tiroron यङन्तधातु यत् LOFE न्यायपारिभाषिकशब्दावली 95 "पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता"। Derivative यत्रावयवार्थ एव बुध्यते तद्यौगिकम्-पाचकादिपदम् । योऽवयवशक्तिस्तन्मात्रेणार्थप्रतिपादकं यौगिकम्। "योगलभ्यार्थमात्रस्य बोधकं नाम यौगिकम्। समासस्तद्धितान्तं च कृदन्तञ्चेति तत्त्रिधा ॥ श. श. प्र. का. - 30 । Derivative - conventional योगरूढिभ्यां परस्परसहकारेणार्थप्रतिपादकं योगरूढ़म। पङ्कजादिपदम् । यत्र तु अवयवशक्तिविषये समुदायशक्तिरप्यस्ति तद्योगरूढम् । "स्वान्तर्निविष्टशब्दार्थस्वार्थयोर्बोधकृन्मिथः। योगरूढं न यत्रैकं विनाऽन्यस्यास्ति शाब्दधीः ॥ श. श. प्र-26। - Derivative-and-conventional Frequentative verbs यङोऽर्थः पौनः पुन्यं, तच्च तदानीन्तनप्रकृत्यर्थसजातीयक्रियान्तरध्वंसकालीनत्वे सति वर्तमानादिकृतिविषयत्वम् । पापच्यते इत्यादौ तादृशकालीनत्वमेव यङा प्रत्याय्यते । तर्का. पृ०- 57 । froq"धातोरेकाचो हलादेः क्रियासमभिव्याहारे यङ्" ouiss vilonibaib on hibab यौगिकं च तद्रूढञ्चेति व्युत्पत्त्या योगेन रूढ्या च परस्परस्वतन्त्ररूपेणार्थप्रतिपादकं यौगिकरूढम् । यथोद्भिदादिपदम् । यत्र तु यौगिकार्थरूढ्यर्थयोः स्वातन्त्रेण बोध: तद्यौगिकरूढ़म् । IPO. पा. सू. 3/1/22। Relative pronoun 'What' (that) यत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयताऽवच्छेद96 न्यायपारिभाषिकशब्दावली युष्मत् यथार्थ: रूपत्वम् रक्तः रसः 1Isohns रूपम् - Colour 108 Innolins कोशिश रूपहानिः श्रीश SPEZI कत्वोपलक्षितधर्मावच्छिन्ने यत् पदस्य शक्तिः । श. वा. पृ० - 156 । Second person pronoun स्वजन्यबोधाश्रयतया प्रयोक्त्रभिप्रायविषयताऽवच्छेदकत्वरूपस्वसम्बोध्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने युष्मत्पदस्य शक्तिः। स्वसम्बोध्ये युष्मदः - श. वा. पृ० - 110 । 9CCT Real तद्वति तत्प्रकारकः। - Taste रसनाग्राह्यो गुणो रसः । मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । । edyरूपत्वं जातिविशेषः । Red Colour रोहितवर्णविशेषः। चक्षुर्मात्रग्राह्यो गुणो रूपम् । शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात् सप्तविधम् । Colourness Giving up the distinctive feature made out exhypothesi, Losing one's characteteristic निः सामान्यत्वगर्भितस्वलक्षणच्युतिः। सा विशेषस्य (IndrW'जातिमत्त्वे बाधिका। $10 न्यायपारिभाषिकशब्दावली 97 रसनम्gehsM - Tongue, Sense of taste, Gustatory sense रूढ़म् ill to noiseller ngie lo nolesbia POP FOens 1 लक्षणम् Persiff लक्ष्यम् लवणः •y : Definition, असाधारणधर्मवचनम् । व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम् । लक्ष्यतावच्छेदकभिन्नत्वे सति bool व्यावृत्तिभिन्नत्वे सति प्रमेयत्वादिभिन्नत्वे च सति लक्ष्यतावच्छेदकसमनियतत्वे सति धर्मत्वमिति लक्षणलक्षणं पर्यवसन्नम्। यदि व्यवहारोऽपि लक्षणस्य प्रयोजनम्, अर्थाद् व्यवहारसाधनं लक्षणम्। Definitum ASTRY. रसग्राहकमिन्द्रियं रसनम्, जिह्वाग्रवर्तिः । Conventional समुदायशक्ती रूढिस्तन्मात्रेणार्थप्रतिपपादकं रूढ़म् । विप्रादिपदम् । यत्रावयवशक्तिनिरपेक्षया समुदाशक्त्या बुद्ध्यते तद्रूढम्। यन्नाम यादृशार्थे सङ्केतितमेव न तु यौगिकमपि तद्रूढम् । "रूढं सङ्केतवन्नाम, सैव संज्ञेति कीर्त्यते । नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा ॥ श. श. प्र. का.- 17 । AT THE यदि व्यवहारसाधनं लक्षणं तदा यद् यद् व्यवहार(b) साधनं व्यावर्तकं वा तत् तत् सर्वमेव लक्षणलक्षणस्य शिलक्ष्यम् । RSalt रसविशेषः । 98 न्यायपारिभाषिकशब्दावली लिङ्गम् fest लिङ्गपरामर्श: लक्षणा लोट् लिङ् (विधि) Reason, Probans, Mark, Sign लिङ्गयति -लीनमर्थं गमयतीति लिङ्गं धूमादिः । व्याप्तिबलेनार्थगमकं लिङ्गम्। "हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम् वै. सू. 9/2/4। 1 Subsumptive reflection of the probans, Consideration of sign व्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानं परामर्श:, तदेव लिङ्गपरामर्शोऽनुमानम् । Implication लक्षणा शक्यसम्बन्धस्तात्पर्यानुपपत्तितः। शक्यसम्बन्धंः लक्षणा । तच्छक्तिशून्यत्वे सति तत्सम्बन्धिशक्तत्वमिति । "यादृशार्थस्य सम्बन्धवति शक्तन्तु यद्भवेत् । तत्र तल्लक्षकं नाम तच्छक्तिविधुरं यदि" ॥ श. श. प्र. का. - 24 । -Imperative Mood वक्त्रिच्छाविषयत्वम् । तर्कामृतम् पृ० -56 । "स्ववक्त्रनुमतत्वस्य धात्वर्थेऽन्वयबोधने। अनुकूला यादृशी तिङ् सैव लोट् परिभाष्यते ॥ श. श. प्र. का. सं. 100. "पत्नी पचत्वि" त्यादौ अनुज्ञैव लोटोऽर्थः । श. श. प्र. आ. प्र. "लोट् च" पा. सू. 6/3/1621 Potential Mood 1 विध्यन्वयबोधं प्रति समर्था लटो लोटश्च भिन्ना तिङ् लिङुच्यते। श. श. प्र. आ. प्र. । विधिलिङोऽर्थः कृतिसाध्यत्वे सति बलवदनिष्टाजनकेष्टसाधनत्वम्। तर्कामृतम् पृ०- 56 । लङ् GRAV लिट् TRAIFDE FOR 22 लुट् booMs न्यायपारिभाषिकशब्दावली 99 लिङ्" विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु पा. सू. 3/3/161। पृ० सं Imperfect past tense लङोऽनद्यतनत्वमतीतत्वञ्चार्थ: । तर्का. पृ० 56 । स्मशब्दस्य योगं विना शबन्तस्य धातोरर्थेऽतीतत्वस्यान्वयधीहेतुर्यादृशी तिङ् तादृशी तिङ् लङ् उच्यते । श. श. प्र. आ. प्र. "अनद्यतने लङ्" पा. सू. 3/2/1111 Aorist Tense लुङोऽर्थ उत्पत्तिर्भूतत्वं च, तथाच विद्यमानध्वंसप्रतियोग्युत्पत्तिकत्वं लब्धम् । तर्का. पृ० सं - 551 कृतवध्यादेशस्य हन्तेरर्थे किंवा सिजन्तस्य धातोरर्थे याऽतीतत्वस्य बोधिका तादृशी तिङ् लुङ्ा लुङ् शब्देनोच्यते। श. श. प्र. आ. प्र. । "लुङ् " पा. सू. 3/2/110. brow sviinoibni - Perfect Past Tense लिटोऽनद्यतनत्वं, परोक्षत्वम्, अतीतत्त्वं चार्थ:- तर्का. पृ० सं - 55। द्विरुक्तभिन्नधात्वर्थे स्वार्थस्यान्वयпой बोधने। या न योग्या तादृशी तिङ् लिट्पदेनाभिधीयते ॥ श. श. प्र. का. सं - 104 "परोक्षे लिट्" पा. सू. 3/2/115। Periphrastic Future Tense लुटोऽर्थोऽनद्यतनत्वमपि - तर्का. पृ० सं - 551 धात्वर्थे श्वस्तनत्वस्य बोधिका तिङ् लुडुच्यते । श. श. प्र. का. - 106. "अनद्यतने लुट्" पा. सू. 3/3/151 100 न्यायपारिभाषिकशब्दावली लृट् Future Tense भविष्यत्त्वं लृटोऽर्थः । तच्च विद्यमानप्रागभावप्रतियोग्युत्पत्तिकत्वम् । तर्का. पृ० - 55 । या तिङ् क्रियाया धात्वर्थस्यातिपाते विगमे भाविकालावच्छेद्यत्वस्य बोधिका तादृशी लृट् । श. श. प्र. आ. प्र.। "लृट् शेषे च" पा. सू. 3/3/13 । लृङ् FIR- Conditional Mood क लेट् op lan ल्यप् लक्षणामूला लक्षितलक्षणा व्याप्यक्रियया व्यापकक्रियाया आपादनं लृङोऽर्थः, तात्पर्यवशात् क्वचिद् भूतत्वं क्वचिद् भविष्यत्वञ्च लृङा बोध्यते। तर्का. पृ०-56 । या त्वतीतकालावच्छेद्यत्वस्य तादृशी लृङ् । श. श. प्र. आ. प्र."लिनिमित्ते लृङ् क्रियातिपत्तौ" पा. सू. 3/3/139 I je Subjunctive Mood लेट्लकारश्छन्दोमात्रगोचरः । ल. कौ. पृ० -79 । Perfect Participles अव्ययपूर्वपदेऽनञ्समासे क्त्वो ल्यबादेशः स्यात् । "समासेऽनञ्पूर्वे क्त्वो ल्यप्" - पा. सू. - 7/1/37। f-Based on indication "मुखं विकसितस्मित" मित्यत्र विकसितपदेन विस्तृतार्थलक्षणया मुखस्य प्रकटितस्मितवत्तामनुभाव्योत्तरकाले कुसुमतुल्यसौरभादिमत्त्वं तस्य लक्षणामूलव्यञ्जनया वृत्त्या बोध्यत इति रूढादि । - Indication of the indicative word aor यत्र तु शक्यार्थस्य परम्परासम्बन्धरूपा लक्षणा सा लक्षितलक्षणेत्युच्यते । यथा द्विरेफादिपदात् न्यायपारिभाषिकशब्दावली 101 रेफद्वयसम्बन्धो भ्रमरपदे ज्ञायते भ्रमरपदस्य च TOE-0 To Insmugh avilao सम्बन्धो भ्रमरे ज्ञायते इति तत्र लक्षितलक्षणा। न्या. सि. मु. पृ० 325। live stadsblo लाक्षणिकम् लक्षकम् लक्ष्यतावच्छेदकः. लघुधर्मः LIKER - - Indicative Word वादः bruce etslusihA dade 1: Light Property संभवति च लघौ धर्मे गुरौ तदभावात्........... sanslades अ. नि. दीधि. टी. पृ० 1 गुरुत्वाभावः। 1.FR"कम्बुग्रीवादिमान् घटः" इत्यत्र घटत्वं लघुधर्मः । nolaivic लघुधर्मस्य प्रतियोगितावच्छेदकत्वं सम्भवति । 'लक्ष्यार्थबोधकपदं लाक्षणिकम् । यथा तीरादौ गङ्गादिपदम् । श. श. प्र. पृ० - 74 । किन्तु लाक्षणिकं पदं नानुभावकम् । न्या. सि. मु. पृ० - 326. स शा Limitor of secondary implication लक्ष्यवृत्तिधर्मः लक्ष्यतावच्छेदकः । यथा गङ्गापदस्य लक्ष्यं तीरम् । तदवच्छेदकं तीरत्वम् । noilomula MEC Argument for truth biruve affT प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्ध: पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः । न्या. सू. 1/2/1। तत्त्वबुभुत्सो: कथा वादः । प्रामाणिकवचनमात्राभिप्रायपूर्विका कथा वादः । "तत्र तर्कप्रमाणाभ्यां साधनाक्षेपसंयुता । तत्त्वावसाया वादस्तत्फलं तत्त्वनिर्णयः ॥ ता. र. का. - 771 fy: Discussion, To arrive at the truth bua 102 न्यायपारिभाषिकशब्दावली वितण्डा वायुः Jupilgmi विभुः विभुद्रव्यम् विभाग: वर्णात्मकशब्दः वेगः विभागज: (शब्द:) abnoरूपरहित: स्पर्शवान् वायुः । वायुत्वाभिसम्बन्धवान् वायुः । - All pervading substance like time etc. ail क क 1 MAH तत्त्वनिर्णयोद्देशप्रवृत्तकथा वादः, न्या. च. पृ० - 301 Mere destructive argument or wrangling, or form of debate, Cavil स प्रतिपक्षस्थापनाहीनो वितण्डा । न्या. सू. 1/2/3। प्रतिपक्षस्थापनाहीना विजिगीषुकथा वितण्डा । स्वपक्षस्थापनाहीना वितण्डा स्वपक्षस्थापनाहीना वितण्डा - न्या. च. पृ०care 31 । प्रतिपक्षस्थापनामात्रहीनो जल्प एव वितण्डा भवति – ता. र. पृ० - 137 । Air Sol सर्वमूर्त्तद्रव्यसंयोगि विभुः । All - pervasive substance आकाशकालदिगात्मनः । Disjunction, Division संयोगनाशको गुणो विभागः । P5 Alphabetic sound, Arliculate sound संस्कृतभाषादिरूपः। Born of disjunction, The sound caused by disjunction वंशे पाट्यमाने दलद्वयविभागजन्यश्चटचटाशब्दः । Velocity, Speed वेगत्वजातिमान् वेगः, वेगाख्यः संस्कार : आद्य•oshnsnshi व्यक्तेरभेदः -The individuals in question being only one, Fo विपर्ययः PARICHA afeduagnisdi Existing in only on individuals. orll to nolosआकाशत्वम् (Etherness) । । avinladua स्वाश्रयव्यक्तेरैक्यम् । oil विशेष:-nolhnoiParticularity Speciality or शा विशेष्यः न्यायपारिभाषिकशब्दावली 103 क्रियाजन्यो द्वितीयादिक्रियाजनकश्च । वेगेन बाणश्चलतीति । Instxa 1stim व्यापार: bavis.g differentia नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव । Misapprehension, Opposition समानधर्मवद्धर्मिज्ञानविशेषादर्शनैककोटिस्मरणैः शुक्ताविदं रजतमिति ज्ञानं जन्यते । मिथ्याज्ञानं (9onविपर्ययः । मिथ्याध्यवसायो विपर्ययः - न्या. सा. । अत्र यद्ययं निर्वह्निः स्यात्तदा निर्धूमः स्यादिति तर्को विपर्ययमध्ये बोध्यः । तत्र नैयायिकमते स्वप्नानध्यवसायौ विपर्ययमध्ये प्रविष्टौ । । तेन तन्मतेऽयथार्थज्ञानं द्विविधं- संशयो विपर्ययश्चेति - तर्का: । Mediate activity, Activity, Intermediate cause, Operation with reference to a cause द्रव्यान्यत्वे सति तज्जन्यत्वे सति तज्जन्यजनकः। x insiya Pasino venormal - Entity, Substantive, Qualificand विशेष्यैव उद्देश्यमिति नामान्तरम् । 104 न्यायपारिभाषिकशब्दावली विशेषणम् gnisd noiteoup nis विशेषणविशेष्यभाव:व्यवसाय: विपक्षः 10 yillsboge व्यापकम् व्याप्यम् 1:3 divibA britiisuoy Determinant, Differentiator, Adjunct, Qualifier विद्यमानत्वे सति इतरव्यावर्त्तकत्वम् । विशेषणस्य प्रकार इति । UNT The relation of being substantive and adjunct, Connection of the attribute with the substantive, Particular qualification - relation अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः । विशेषणतयाऽभावस्य समवायस्य च प्रत्यक्षम् । Simple Congnition इन्द्रियार्थसन्निकर्षजन्यो बोधः । यथाऽऽदौ "घट:" इति व्यवसायः । Negative instance, Counter example निश्चितसाध्याभाववान् विपक्षः। महाहूदः । निश्चितसाध्याभाववान् धर्मी। यत्र साध्याभावनिश्चयः स विपक्षः । Pervasive of greater extent, Widely extending, Pervader P अधिकदेशवृत्तिः । तद्वन्निष्ठात्यन्ताभावाप्रतियोगि। Pervaded, Of less extent, The Middle term of a syllogism न्यूनदेशवृत्तिः । यत्समानाधिकरणान्योन्याभाव प्रतियोगिता येनावच्छिते तत् तस्य व्याप्यम्। यथा अयोगोलकाद्यन्तर्भावेन वह्निसमानाधिकरणाsostimoon 1: कामेश व्याप्तम् व्याप्तिः viobi वह्नेर्व्याप्यः। Pervading व्याप्तियुक्तम् । Invariable concomitance, Co-extension, Pervasion, Concomitance साहचर्यनियमो व्याप्तिः। साध्याभाववदवृत्तित्वम्। प्रतियोगिव्यधिकरणहेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् । Concomitance of negation 1 तदभावे तदभावः, कारणाभावे कार्याभावः। Negative concomitance, Negative generalization, Pervasion in FIPS F absence व्यतिरेकसहचारः aroble to व्यतिरेकव्याप्तिः baxino,noes व्यभिचारी व्यतिरेकी .— 1:8 व्यतिरेकव्यभिचारः व्याप्यत्वासिद्धः व्यभिचारः- Deviation न्यायपारिभाषिकशब्दावली 105 न्योन्याभावप्रतियोगिता धूमेनावच्छिद्यत इति धूमो Negative lavinsव्यतिरेकमात्रव्याप्तिकं व्यतिरेकी । । साध्याभावव्यापकीभूताभावप्रतियोगित्वम्। साध्याभाववद्वृत्तिः । Deviating thing साध्याभाववद्वृत्तिर्हेतुः । TPTC moha) Negative deviation कारणाभावे कार्यसत्त्वम्। तदभावे तत्सत्त्वम् । कार्याधिकरणवृत्यत्यन्ताभावप्रतियोगित्वम्। Unestablished in respect of its concomitance, 106 न्यायपारिभाषिकशब्दावली वाक्यम् विरुद्ध: nolasvasवाक्यशेषाद् (शक्तिग्रहः) 1 nolingan to व्यवहारात्(शक्तिग्रहः) ni molenvia Non-existent concomitance सोपाधिको हेतुर्व्याप्यत्वाऽसिद्धः। Sentence वाक्यं पदसमूहः। वाक्यन्तु आकांक्षायोग्यता सन्निधिमतां पदानां समूहः । साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा घटो नित्यः सावयवत्वात्। साध्यविपर्ययव्याप्तो हेतुर्विरुद्धः । यथा शब्दो नित्यः कृतकत्त्वाद् गगनवत् । सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः । From common usage of elders "घटमानये" त्यादिशब्दप्रयोगात्मकस्तेनापि गोपदार्थमजानानस्य बालस्य शक्तिग्रहो भवति । यथा प्रयोजकवृद्धेन घटमानयेत्युक्तम्, तच्छ्रुत्वा प्रयोज्यवृद्धेन घट आनीतः, तदवधार्य पार्श्वस्थो बालो घटानयनरूपं कार्यं घटमानयेति शब्दप्रयोज्यमित्यवधारयति। ततश्च घटं नय गां बधानेत्या30 दिवाक्यादावापोद्वापाभ्यां घटादिपदानां कार्यान्वितघटादौ शक्तिं गृह्णाति । From context, The adverse reason, Contradictory Peppe reason किरीट From supplementary statement अवशिष्टवाक्यजन्यशाब्दबोधादपि प्रयोजकात् प्रकृतवाक्यस्थपदानां स्वार्थे शक्तिग्रहो भवति । यथा "यवमयश्चरुर्भवति" इत्यत्र यवपदस्य दीर्घशूकविशेषे आर्याणां प्रयोगः, कङ्गौ च मलेच्छानाम् । cais विवरणाद् (शक्तिग्रहः) ylisnogor विभक्तिः ofdinol वाच्य-प्रकरणम् ESA - F वाक्छलम् काम oviensils STUD न्यायपारिभाषिकशब्दावली 107 तत्र हि - "यदान्या ओषधयो प्लायन्ने ऽथैते मोदमानास्तिष्ठन्ति"। "वसन्ते सर्वसस्यानो जायते पत्रशातनम् । मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः" ॥ इति वाक्यशेषाद्दीर्घशूके शक्तिर्निर्णीयते । From explanation, Commentary or exposition विवरणं तु तत्समानर्थकपदान्तरेण तदर्थकथनम्। arliam यथा घटोऽस्तीत्यस्य कलशोस्तीत्यनेन विवरणाद्धटपस्य कलशे शक्तिग्रहः । Case - endings संख्यात्वावान्तरजात्यवच्छिन्नशक्तिमान् यः प्रत्ययः सा विभक्तिः । सुप्तिङ् चेति भेदतो द्विविधा (श. श. प्र. वि. प्र.) "संख्याकारकबोधयित्री विभक्तिः" पा. सू. - Voice अपरिवर्त्तिताः सन् वाक्यार्था अनेकभावेन अर्थं प्रकाशयन्ति, तादृशवाक्यप्रकाशकारित्वं वाच्यः। Quibble in respect of a term अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम्। न्या. सू. 1/2/12। अर्थान्तरविषयामभिधामभिप्रेत्य प्रयुक्तस्य शब्दस्य अनभिमतार्थान्तरविषयामभिधामारोप्य कल्पितस्याभिधेयस्य निषेधो वाक्छलम्। वाच्यान्तरकल्पना यत्र तद्वाक्छलमिति । यथा -आढ्योऽयं नवकम्बलत्वादितिता. र. । वाच्यान्तरविवक्षया प्रयुक्तस्याfor forsvinefhept 108 न्यायपारिभाषिकशब्दावली विधिः व्यक्तिः वैधर्म्यसमः वर्ण्यसमः moo Jere FÉFIS I भिधेयान्तरमारोप्य तन्निषेधो वाक्च्छलम् । यथानवपत्नीको देवदत्तः। न्या. च. पृ० - 35। Injunction विधिः विधायकः। न्या. सू. 2/1/63 । विकल्पसमः 2015 दृष्टान्तसादृश्यमात्रेण साध्यापादनं वर्ण्यसमः न्या. भा. प्र. प. टी. पृ० सं. - 423 । साध्यवत्त हेतुमत्तया (च) दृष्टान्तेऽनुमानापादनं वर्ण्यसमा to bagesन्या. च. पृ० 36 । "हेतोस्तु यादृशं रूपं पक्षमा विवक्षितम्। तद्रूपहेतुमान् साध्यः सपक्षोऽप्यन्य पुनः ॥ भवेत् साधनवैकल्यमिति वर्ण्यसमोदयः ॥ ता. र. का. - 7-8 । Individual व्यक्तिर्गुणविशेषाश्रयो मूर्ति: - न्या. सू. 2/2/68 Balancing the heterogeneity वैधर्म्येणोक्ते हेतौ तद्विपरीतवैधर्म्येण प्रत्यवस्था साधर्म्येणोक्ते हेतौ तद्विपरीतवैधर्म्येण प्रत्यवस्था वैधर्म्यसमः । न्या. वार्त्ति । साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ न्या. सू. 5/1/2 । अपुरस्कृत्य तन्नियमं वैधर्म्येप् प्रतिपक्षोक्तिः वैधर्म्यसमा - न्या. च. पृ० - 36 - Balancing the questionable Balancing the alternative साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्य धर्मविकल्पं प्रसजतो विकल्पसमः । न्या. भा. पृ सं. 423 । पक्षदृष्टान्तयोर्धर्मान्तरेण वैसादृश्या साध्यसाधनमसाध्यसाधनं वा विकल्पसमः । न्य न्यायपारिभाषिकशब्दावली 109 FEVYP FROM भा. प्र. प. टी. पृ० सं - 422 हेतोः साध्यव्यभिचारापादनं विकल्पसमा न्या. च. पृ०- . MIO MORS 6 Mons 0 gmi1927 37 । "धर्मस्यैकस्य केनापि धर्मेण व्यभिचारतः । •benisinos vllsihn हेतोश्च व्यभिचारोक्तिः विकल्पसमजातिता" ॥ ता. र. का. 12 । विशेषगुणः algam विक्षेपः FIRTUTS keasy ty 1 SOM वैधर्म्यहेतुः b शाल लहान Evasion कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः । न्या. सू. 15/2/19 । अवश्यकरणीयधर्मातिरिक्तव्यासङ्गेन 1 Jo Specific quality भावनान्यो यो वायुवृत्तिवृत्तिस्पर्शावृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वाजलद्रवत्वान्यगुणत्वं विशेषगुणत्वम् - त. सं. सर्व. पृ० - 39 । "बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः । अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः" ॥ कारिकावली - 90 । क P कथाविच्छेदो विक्षेपः न्या. च. पृ० - 43 । "कथामभ्युपगम्यैव तद्विच्छेदाय कस्यचित् । व्याजस्य वचने प्रादुर्विक्षेपं निग्रहग्रहम् । ता. र. का. 16 । कथमुपक्रम्य परिषदि श्रोतुमेकतानमनसि प्रतियोगिनि च दत्तावधाने सम्प्रति मे महत्प्रयोजनमस्ति श्वः परश्वो वा कथयिष्यामीति कस्यचिद्व्याजस्य वचने विक्षेपलक्षणं निग्रहस्थानमाहुः आचार्या: - ता. र. पृ. 248 । Heterogeneous, Negative reason 1109 तथा वैधर्म्यात्। न्या. सू. 1/1/35. उदाहरणवैधर्म्याच्च साध्यसाधनं हेतुः । न्या. भा. पृ. 56 । 110 न्यायपारिभाषिकशब्दावली वैधर्म्यादाहरणम् व्यासज्यवृत्तिः 1: ९६ विधेयः श्रीग prste 12 vailang 1Property adhering to each other in its occurrence, Partially contained एकत्वावच्छिन्नप्रतियोगिताकपर्याप्तिकाऽन्यत्वं व्यासज्यवृत्तित्वम्। न्या. सि. मु. कि. टी. पृ० 233 । व्यासज्यवृत्तिर्नाम विभिन्नेषु आश्रयेषु आसज्य संसृज्य वृत्तिः । अर्थात् यो धर्म एकमात्रे नैवाश्रितः स इति । एकत्वावच्छिन्नानुयोगिताकपर्याप्ति प्रतियोगिभिन्नत्वमिति तल्लक्षणम् । अर्थात् यत्पर्याप्तेरनुयोगिता एकत्वावच्छिन्ना तद्भिन्नधर्मो व्यासज्य- वृत्तिरिति । यथा द्वित्वादयः । घटत्वादिषु पर्याप्ति- सम्बन्धे मानाभावात् लक्षणान्तरमुच्यते एकत्वानवच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वम् । अथवा स्वाश्रयाधिकरणवृत्यभावप्रतियोगितावच्छेदकत्वं व्यासज्यवृत्तित्वम् । न्या. पृ० 27 । Predicate Heterogeneous, Negative example तद्विपर्ययाद्वा विपरीतम् । न्या. सू. 1/1/37 उद्देश्ये प्रकारतया ज्ञायमानो विलक्षणविषयतावान पदार्थ: विधेयः। यथा पर्वतो वह्निमान् धूमादित्यत्र पर्वते वह्निर्विधेयः। अथवा पचतीत्यत्र पाककृति: पुरुषे विधेया। सा च विलक्षणविषयता विधेयतारूपा। केचित्तु प्रत्यसाधारणी विशेष्यतावच्छेदकता-भिन्न-मुख्यविशेष्यतानिरूपितप्रकारतैव विधेयता इत्याहुः -पक्षतागादा। वाच्यता, वाच्यत्वम् - Expressedness of the meaning 1928 गवादिपदबोध्योऽर्थत्वं वाच्यत्वम् । शक्तिवाद वि. टी.। वाच्यवृत्तिधर्मविशेषः । -Be व्यासज्यवृत्तिधर्मः मेरी वृत्तित्वम् :TSTE राज्या व्यधिकरणम् व्यधिकरणत्वम् व्यधिकरणधर्मः noiislors vd bati भवन्ति । न्या. पृ० 27 । neto sonsteixs of तय ensol Insretlic FP OTSIS FÉIREEN aasmsbse "hours" er op i is न्यायपारिभाषिकशब्दावली 111 Property existing in conjoint objects, Property of things adhering to each other in their occurance एकत्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगि घटत्वादिभिन्नत्वाद् द्वित्वादयो व्यासज्यवृत्तिधर्माः प्रिट व्यासज्यवृत्तिधर्मः - उभयवृत्तिधर्म: उभयत्वं पर्वतीयधूमाधिकरणे पर्वते यो वह्निजलोभयाभावस्तत्प्रतियोगिता व्यासज्यवृत्तिधर्मावच्छिन्ना भवति - न्या. सि. मु. किर. टी. पृ० 233 । The occurrentness वृत्तित्वं शाब्दबोधानुकूलज्ञानविषयसम्बन्धत्वम् श. वा. वि. टी. पृ० - 3 । Di Differing locus विरुद्धाधिकरणम् Bing related to different subject विरुद्धाधिकरणकत्वम्, असामानाधिकरण्यम्। व्यधिकरणधर्मावच्छिन्नप्रतियोगिता Contradictory property घटत्वेन वह्न्यभावीयप्रतियोगितावच्छेदकम् घटत्वं तदेव व्यधिकरणधर्मः । यो धर्मः प्रतियोगिताया अधिकरणे नैव विद्यते स एव प्रतियोगिताव्यधिकरणधर्मः । The counter positiveness limited by property existing in a different locus 112 न्यायपारिभाषिकशब्दावली ioinoo ni-galle agnirll to yo sisrit ni 19rito. rloss of व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाभावः व्याप्यवृत्तित्वम् "समनियताभावनामैक्यमते भावत्वेन अभावाभावस्य अभावत्वेन भावाभावस्य च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकतया समनियतत्वेनैक्यमिति... । जा. व्यधि. दी. पृ० 8 । व्यापकतावच्छेदकम् ग JEES - Absence the counterpositiveness of which is limited by a relation governing the existence of an object in a different locus स्वाधिकरणावृत्तिसम्बन्धावच्छिन्नप्रतियोगिताकाभावो व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिता____ काभावः । यथा समवायेन वाच्यत्वाभावः। OF instin Limitor of pervaderness By # post p व्यापकतावच्छेदकत्वन्तु तद्वन्निष्ठात्यन्ताभावप्रतियोगितानवच्छेदकत्वम् व्या. पं. मा. टी. einni s पृ० 82 । STEPS Complete occurrence व्याप्तवृत्तित्वन्तु निरवच्छिन्नहेत्वधिकरणवृत्तिकत्वम् व्यधि. जा.। व्याप्यवृत्तित्वं च निरवच्छिन्नाधिकरणताकत्वम्. व्या. पंच. गं. टी. पृ० -62 व्याप्यवृत्तित्वं च स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वम् - त. सं. सर्व. पृ० 13 । "व्याप्यं " सर्वमेव आधारस्यांशं कालं देशम् अवलम्ब्य वर्तते यः, स व्याप्यवृत्तिः। कस्मिन्नपि अंशे कालविशेषे Mami देशविशेषे वा यस्याधिकरणे अभावो नास्ति, स botiall viव्याप्यवृत्तिः । यथा - मनुष्ये मनुष्यत्वं जातिः, (shibgaihexआकाशे रूपाभावः, शशे विषाणाभावः। न. न्या. Vtrogong vi शीना व्यापारतावच्छेदकः व्यापकत्वसम्बन्धः की क व्याप्यतावच्छेदकः व्याप्यत्वसम्बन्धः न कागा noiision व्यधिकरणसम्बन्धः SMP. DEFT ग So RT वृत्तिनियामकसम्बन्धः न्यायपारिभाषिकशब्दावली 113 115 भा. प्र. पृ० 5 । Limitor of the import of a root in the form of an action etc. तज्जन्यत्वे सति तज्जन्यजनकतावच्छेदकः। Pervaderness relation व्यापकत्वसम्बन्धेन व्याप्यं व्यापके तिष्ठति । यथा तेनैव सम्बन्धेन धूमः वह्नौ तिष्ठति । Limitor of pervadedness व्याप्यवृत्तिधर्मः। Pervadedness relation व्याप्यत्वसम्बन्धेन व्यापकं व्याप्ये तिष्ठति । तेनैव सम्बन्धेन वह्निः व्याप्ये धूमे तिष्ठति । A relation governing the existence of an object in a different locus यो येन सम्बन्धेन न तिष्ठति स सम्बन्धः तस्य व्यधिकरणसम्बन्धः इति । यथा घटो भूतले संयोग सम्बन्धेन वर्तते किन्तु न स्वरूपसम्बन्धेन। अतः घटस्य स्वरूपसम्बन्धः व्यधिकरणसम्बन्धपदवाच्यः। सम्बन्धभासनम् पृ० - 14 । व्यभिचारित्वसम्बन्धः - Deviatedness relation bribe व्यभिचारित्वं नाम स्वाभावववृत्तित्वम् । स्वाभाववद् वृत्तित्वात्मकव्यभिचारित्व सम्बन्धेन धूमः वह्नौ वर्तते। व्या. पं. मा. वंग. भू. । - Occurrence exacting relation सहजबुद्ध्या प्रतीयमानत्वं वृत्तिनियामकत्वम्, 114 न्यायपारिभाषिकशब्दावली यथा घटस्य वृत्तिता भूतले संयोगसम्बन्धेन, स च संयोगः : सहजबुद्ध्या प्रतीयमानो भवतीति संयोगस्य वृत्तिनियामकत्वम्। संयोग - समवाय - स्वरूपकालिकादयः । व्या. पंच. मा. वंग. टी. भू. "आधारधेयभावस्य बोधो वस्तुद्वयस्य च । सम्बन्धेन भवेद् येन स हि वृत्तिनियामकः । सम्बन्धभासनम् पृ० - 16 । संयोगसमवायस्वरूपकालिकपर्याप्तिaeonbabava स्वाभाववद्वृत्तित्वादिरूपः वृत्तिनियामकः । तर्क सं. सर्व. पृ० - 26 । फोटकी noissly यस्मिन् च सम्बन्धे सति एकस्मिन् अपरस्य वृत्तित आधाराधेयभावः आश्रयाश्रयिभावो वा प्रतीयते स सम्बन्धो वृत्तिनियामक, न. न्या. भा. प्रदीपः (Milaroi conolaixs orll gnincsपृ० - 2 । वृत्तिनियामकसम्बन्धाः -संयोग- समवाय Bellib स्वरूप - कालिक - विषयत्व (मतभेदात्) संयुक्तसमवाय - संयुक्तसमवेतसमवाय-समवेत समवायाः। Joorho Inst fnofiniey वृत्त्यनियामकसम्बन्धः - Non-occurrence-exacting relation निरूप्यनिरूपककोटिप्रविष्टविषयत्वादिरूप परम्परासम्बन्धश्च वृत्त्यनियामकः तर्क. सं. स TEL पृ० - 26 । यस्मिन् च सम्बन्धे पूर्वोक्तरूपा वृत्तिता आधाराधेय भावश्च न प्रतीयते केवलं सम्बन्धितामात्रं, वृत्त्यनियामकसम्बन्ध: । न. न्या. भा. प्र. पृ०-2 "आधाराधेयभावस्य बोधो न किन्तु वस्तुनोः विशिष्टप्रत्ययो येन जायते सोऽपरः किल ॥ भा. का. 8 । सहजबुद्ध्याऽप्रतीयमानत्वं वृत्त्य नियामकत्वम्। घटभूतलयोः यः संयोगः, तं सहज्ज Suniley coligntiox श FEST REG" 11: वृत्तितावच्छेदकः फिल की F Ple 1:खी Ps is hum ॥ 1 PETIT न्यायपारिभाषिकशब्दावली 115 बुद्ध्यावगच्छामः, किन्तु घटः घटे तिष्ठति तयोः सम्बन्धः तादात्म्यं, तं सहजतया नावगच्छामः, इत्यतः, तादात्म्य – दैशिक - विषयिता इत्यादि सम्बन्धानां वृत्त्यनियामकत्वम्। अत्रेदमवधातव्यं वृत्तिनियामकसम्बन्धेन केवलं वृत्तितायाः ग्रहणं भवति वृत्त्यनियामकसम्बन्धेन च सम्बन्धितायाः ग्रहणम्। वृत्त्यनियामकसम्बन्धाः तादात्म्य दैशिक- विषयिता - प्रतियोगिता - अनुयोगिता अवच्छेदकता - अवच्छेद्यता कारणता कार्यता- निरूपकता - निरूप्यता - आधेयता आधारता - समवेतत्व - पर्याप्ति - स्वामित्व स्वत्त्व अभाववत्व 02898 व्यधिकरणधर्मावच्छिन्नाभावः 1 TE OF RAP boorinsidonoission स्वजनकजनकत्व स्वजन्यभ्रमिजन्यभ्रमिवत्त्व - स्वाभाववदवृत्तित्वस्वग्राहकयमग्राह्यत्व - स्वसामानाधिकरण्यादयः। Limitor of occurrentenss वृत्तिनिष्ठधर्मः, स्वरूपसम्बन्धविशेषः। 1 Absence, The counterpositiveness of which is limited by a property not existing in the some locus with the counterpositiveness अथेदं वाच्यं ज्ञेयत्वादित्यत्र समवायितया वाच्यत्वाभावो घंटे एव प्रसिद्धः, व्यधिकरणधर्मावच्छिन्नाnolialer mid/भावस्य केवलान्वयित्वात् । जा. व्यधि. पृ० - 1 वस्तुतस्तु - प्रतियोगिताविशिष्टप्रतियोगिताकाभाव "एव व्यधिकरणधर्मावच्छिन्नाभावपदार्थः। घटत्वेन वहन्यभावः। जा. व्यधि दी. दी. - पृ०-3 । 116 न्यायपारिभाषिकशब्दावली क री विषयतासम्बन्धः स्वाधिकरणावृत्तिधर्मावच्छिन्नप्रतियोगिताकाभावो Pos 1570 विषयिता, विषयित्व - सम्बन्धः 1 व्यधिकरणधर्मावच्छिन्नाभावः। अर्थात् यद्भावस्य प्रतियोगिता व्यधिकरणधर्मेण अवच्छिन्ना । यो धर्मः प्रतियोगिताया अधिकरणे नैव विद्यते स एव प्रतियोगिताव्यधिकरणधर्मः । यथा "अत्र घटत्वेन पटो नास्ति" इति अभावस्य प्रतियोगी पटः । प्रतियोगिता पटे विद्यते । अस्याः प्रतियोगिताया अवच्छेदकं घटत्वम् । इदमेव घटत्व प्रतियोगिताया व्यधिकरणधर्मः, प्रतियोगिताया अधिकरणे पटे घटत्वधर्मस्य अविद्यमानत्वात् । यद्यपि अयमभावः पटप्रतियोगिकः तथापि न पटत्वावच्छिन्नप्रतियोगिताकः, परन्तु घटत्वावच्छिन्नप्रतियोगिताकः । एतादृशोऽभावो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकोऽभाव इत्युच्यते । विषयित्वसम्बन्धेन सर्वे पदार्थाः ज्ञानेच्छाद्वेषकृतीषु casnsvhiaogrsinतिष्ठन्ति । घटस्य ज्ञानमित्यत्र ज्ञानेन सह घटस्य ton ysgoiq ayd holine विषयितासम्बन्धः। व्या. पंच. मा. वंग. टी. भू. । तत्र विषया घटपटादयो ज्ञानेच्छादौ विषयिता avaied सम्बन्धेन वर्तन्ते। न. न्या. भा. प्र. पृ० 3। allelon Contentness relation, Objecthood relation, Container relation ज्ञानेच्छाद्वेषकृतयस्तु विषयतासम्बन्धेन सर्वेषु पदार्थेषु तिष्ठन्ति । "ज्ञानीयो घट" इत्यत्र घटेन सह ज्ञानस्य विषयतासम्बन्ध: । व्या. पं. मा. वं. भू । rojinil Content possessorness relation, Subjecthood relation विषयता, विषयत्वम्- Contentness, Objecthood, Objectness विषयिता, ि विषयित्वम्-Content possessorness, Instant phensenFF needs talusine T विशेष्यितासम्बन्ध: न्यायपारिभाषिकशब्दावली 117 विषयतासम्बन्धेन च ज्ञानेच्छादयो घटपटादौ विषये तिष्ठन्तीति . न. न्या. भा. प्र.। Subjecthood, Subjectness 1. विषयिणि वर्तमानो धर्मः स्वरूपसम्बन्धविशेषः, घटस्य विषयी ज्ञानं, विषयिता ज्ञाने। व्याप्यत्वम् विषये वर्तमानो धर्मः स्वरूपसम्बन्धविशेषः, यथा घटज्ञानस्य विषय: घटः, विषयता घटे वर्तते । Qualificand possessorness relation, Qualificand possession relation roilie ज्ञाने विषयस्य सम्बन्धो विषयिता सापि त्रिविधा प्रकारितासंसर्गिताविशेष्यिताभेदाद, विशेष्यरूपविषयस्य ज्ञाने सम्बन्धो विशेष्यिता । व्या. पंच. मा. पं. उमानाथोपाध्याय. पृ. - 2 । व्यापकत्वम् Pervaderness व्यापकत्वं तदधिकरणवृत्त्यत्यन्ताभावाप्रतियोगि paus bnwo sb त्वमेकम्, तदधिकरणवृत्तिभेदप्रतियोगितानवच्छेद bawasatiकत्वमपरम्, अधिकदेशवृत्तित्वरूपव्यापकत्व opre मप्यस्ति तच्च स्वसामानाधिरण्ये सति स्वाभाव) Sy(सामानाधिकरण्यम् । त. सं. सर्व. पृ०-37 । Pervadedness तदभाववदवृत्तित्वरूपमेकं, स्वव्यापकतत्कत्वं (तत्सामानाधिरण्यं) अपरं न्यूनदेशवृत्तित्वरूपव्या118 न्यायपारिभाषिकशब्दावली विधेयता विशेषाभावः toital शब्दः पप्यत्वमप्यस्ति तच्च स्वसमानाधिकरणत्वे सति स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमेकं boorlonido स्वसमानाधिकरणत्वे सति स्वसमानाधिरणात्यन्ताभावप्रतियोगित्वमपरम् । त. सं. सर्व. पृ० - 37. ● Predicableness विधेयता च वह्निमनुमिनोमीत्यनुव्यवसायनियामकः पक्षतावच्छेदकव्यावृत्तो विषयताविशेषः । पक्ष. गा. पृ० 170। प्रत्यक्षादिसाधारणी विशेष्यतावच्छेदकताभिन्ना मुख्यविशेष्यतानिरूपितप्रकारतैव विधेयता इति केचित् - गा. पक्षता. श. प्र. । gator oitelor noieese शुक्ल: 20 Basto eesribaidu 158भी res Specific absence, Particular absence तत्तद्व्यक्त्यभाव एव विशेषाभावः । patrast Sound, Proposition, Verbal testimony श्रोत्रग्राह्यो गुणः शब्दः । White Colour Flexitor श्वेतवर्णविशेषः शब्दज: (शब्दः) - Born of sound, The sound caused by another sound it self, Caused by sound (वीचीतरङ्गन्यायेन) भेर्यादिदेशमारभ्य श्रोत्र पर्यन्तद्वितीयादिशब्दाः शब्दजा: । शब्दात् शब्दान्तर मुत्पद्यमानशब्दः शब्दजः । relation, शाब्दज्ञानम्, onelog शाब्दबोधः ।awot 1: त्री शब्दः to rowofrogra inning"-ins 1:6) शीतस्पर्शः श्रोत्रम् noiisiomobशक्यप्राप्तिः शेषवत्itadue ΜΕ ΤΟΝ est of FIFREDET मा y Reasoning from effect to cause यत्र कार्येण कारणमनुमीयते तद् शेषवत् । पूर्वोदकइ brow विपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोऽनुमीयते-भूता वृष्टिरिति । Power of the poof to produce knowledge "शक्यं प्रमेयं तस्मिन् प्राप्तिः - शक्तता प्रमाणानां aslqप्रमातुश्च" इति तात्पर्यटीका। प्रमातुः इन्द्रियसंयोन्यायपारिभाषिकशब्दावली 119 Verbal knowledge, Verbal cognition पदज्ञानकरणकं ज्ञानम् । शब्दाज्जायमानो बोधः शाब्दबोध: । Word or verbal testimony, Verbal experience शाब्दकरणं (पदज्ञानं) शब्दः । आप्तोक्तः शब्दः प्रमाणम्। Cold touch जलमात्रवृत्तिस्पर्शविशेषः । Ear, Auditory organ शब्दग्राहकमिन्द्रियं श्रोत्रं कर्णशष्कुल्यवच्छिन्नमाकाशम् । गादीनि प्रमेयज्ञानार्थानि भवन्ति तत्र प्रमेयज्ञाने प्रमाणानां प्रमातुश्च यत्सामर्थ्यं सा शक्यप्राप्तिरित्युच्यते । PL 120 शक्ति: न्यायपारिभाषिकशब्दावली शक्तिग्रहः शक्यतावच्छेदकः शरीरम् dast - Significative power of a word, Knowledge of import शक्तिग्रहस्तु व्याकरणादितः । तथाहि- "शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः । Determinent of denotation S शक्यवृत्तिधर्मः - Significative potency, Expressive power of words, Power, Potentiality "अस्मात्पदादयमर्थो बोद्धव्यः" "इदं पदममुमर्थं बोधयतु" इतीश्वरसंकेतः शक्तिः । शक्ततावच्छेदकः शतृशानचौ Body, Form चेष्टोन्द्रियार्थाश्रयः शरीरम् । न्या. सू. 1/1/11 । Limitor of the substratumness of the import of word शक्तिमत्पदं शक्तं तद्वृत्तिधर्मः। संकेतसम्बन्धेन Janburg of Joogडित्थादिपदवत्त्वस्य वा डित्थादिपदात् स्वौजसादिर्बोद्धव्य इत्याकारक पुरुष आनुपूर्वीविशेष एव शक्ततावच्छेदकः। । व्यु. वा. पृ० 125 । Present participles "लट: शतृशानचावप्रथमासमानाधिकरणे" पा. सू. 3/2/24। प्रकृतधात्वर्थकर्त्ता शतृशानंचो:, धात्वर्थजन्यफलवान् कर्म शानचोऽर्थः शत्रादीनां कर्त्ता वाच्यः, सविषयकार्थकप्रकृतिकानाम् आश्रयत्वे लक्षणा - तर्का. पृ० - 59 । वद्-वदत्, 1 सी षष्ठी सप्तमी सम्बोधनम् संयोगः सिद्धान्त DERNOS सुरभिः yd bo noil 1 न्यायपारिभाषिकशब्दावली 121 सेव्-सेवमानः। Sixth case-ending तिबन्तदाधात्वर्थधर्मिकस्वार्थान्वयबोधस्वरूपायोग्यत्वे सति प्रथमान्यसुप्त्वं षष्ठीत्वम् । श. श. प्र. वि. प्रक. । षष्ठी शेषे. पा. सू. । Seventh case-ending पचधात्वर्थतावच्छेदकरूपावच्छिन्नधर्मिक स्वार्थाधेयत्वबोधानुकूलसुप्सजातीयत्वं सप्तमीत्वम्। (श. श. वि. प्र.) "सप्तम्यधिकरणे" पा. सू. । Vocative, Case of address "सम्बोधने च" पा. सू. Conjunction, Contact संयुक्तव्यहारहेतुः संयोगः । अप्राप्तस्य प्राप्तिः संयोगः । 1552 Established conclusion, Tenet तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः । न्या. सू. 1/1/26। प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्त:त. भा. पृ० 339 । अभ्युपेतः प्रमाणैः स्यादाभिमानिकसिद्धिभिः। सिद्धान्तः सर्वतन्त्रातिभेदात् सोऽपि चतुर्विधः ॥ ता. र. का. - 57 । Sweet scent, Fragrant सुगन्धविशेषः। 122 स्पर्श: न्यायपारिभाषिकशब्दावली संख्या सांसिद्धिकद्रवत्वम् स्नेहः संयोगजः (शब्दः) सुखम् संस्कार: prolapl 1 Touch त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रिविधः शीतोष्णानुष्णाऽशीतभेदात् । त्वगिन्द्रियमात्रग्राह्यो विशेषगुणः पृथिव्यादिचतुष्टयवृत्तिः पृ० 264 । Number त. भा. एकत्वादिव्यवहारहेतुः संख्या । "एकं दश शतं चैव सहस्रमयुतं तथा । लक्षं च नियुतं चैव कोटिरर्बुदमेव च । वृन्दं खर्वो निखर्वश्च शंख: पद्मश्च सागरः। अन्त्यं मध्यं परार्धं च दशवृद्ध्या यथाक्रमम्॥" Natural fluidity निमित्तानपेक्षिस्वाभाविकत्वम् । Viscidity चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । The sound caused by contact, Born of conjunction भेरीदण्डसंयोगजो झांकारादिशब्दः । MUBTEDA * Pleasure अनुकूलवेदनीयं सुखम् । धर्मजन्यं सुखम् । Tendencies, Impression संस्कारत्वजातिमान् संस्कारः। संस्कारव्यवहारा साधारणं कारणं संस्कारः । सामान्यगुणाऽऽत्म विशेषगुणो भयवृत्तिगुणत्वव्याप्यजातिमत्त्वं संस्कारस्य लक्षणम् । स्थितिस्थापकः -TSI के शो सत्ता 1Imam 1 bozoqmi bruogmo qmi_bru Elasticity oldr. vians b अन्यथाकृतस्य पुनस्तदवस्थाऽऽपादकः स्थितिस्थापकः। कारणगुणप्रक्रमजन्यः। Existence, Beingness, Reality द्रव्यगुणकर्मसु त्रिषु वर्तमाना या सत्ता जाति: सा परजातिरुच्यते । "तत्र परं सत्ता महाविषयत्वात्" . प्र. भा.। सामान्यम् W समवायः प्रति मात Generality, Universal, Generic fe property, Class character नित्यत्वे सत्यनेकसमवेतत्वम्। नित्यमेकमनेकानुगतं सामान्यम्। अनुवृत्तिप्रत्ययहेतुः सामान्यम्। Name of a mixed caste, Cross-division 1 sauna olemill संसर्गाभावः न्यायपारिभाषिकशब्दावली 123 WTO i परस्परात्यन्ताभावसमानाधिकरणयोर्धमयोरेकत्र समावेशः । भूतत्वम् । Co-inherence, Inherence सम्बन्धिभिन्नो नित्यः सम्बन्धः समवायः । अयुतसिद्धयोः सम्बन्धः समवायः । अवयवावयविनोर्जातिव्यक्त्योर्गुणगुणिनो: क्रियाक्रियावतो• र्नित्यद्रव्यविशेषयोश्च य: सम्बन्धः स समवायः। Relational negation, Relational absence अन्योन्याभावभिन्नाभावः संसर्गाभावः । तादात्म्यातिरिक्तसम्बन्धावच्छिन्नप्रतियोगिताकोऽभावः । 124 न्यायपारिभाषिकशब्दावली सखण्डोपाधिः की insaan स्मृतिः संशय: स्वप्नः लाली 1 समवायिकारणम् Innoiisist Iner Doubt, Dubiety bommodal Compound imposed property, A 291 property that is on to logicially composite and analyzable - Recollection, Remembrance संस्कारमात्रजन्यं ज्ञानं स्मृतिः । सखण्ऽोपाधिस्तद्व्यक्तित्वादिरूपोऽनित्यघटादिगतः कल्पितधर्मविशेष: । न्या. सि. मु. कि. टी. 44 । समानधर्मवद्धर्मिज्ञानविशेषादर्शनकोटिद्वयस्मरणैरयं स्थाणुर्वा पुरुषो वेति ज्ञानं जन्यते स एव संशयः। एकस्मिन्धर्मिणि विरुद्धनानाकोटिकं ज्ञानम् । स्वीयैककोटिप्रकारतावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकीभूताऽपरकोटिप्रकारताशालिज्ञानत्वम्।"समानानेकधर्मोपपत्तेर्विप्रतिपत्ते रुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्श: संशय:" न्या. सू. 1/1/23 । तत्रानवधारणज्ञानं संशयः - न्या. सा. । - Dream अनुभूतपदार्थस्मरणैरदृष्टेन धातुदोषेन च जन्यते । Inherent cause, Intimate cause यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम् । समवायसम्बन्धेन कार्यं प्रति तादात्म्यसम्बन्धेन यत् कारणं भवति तदेव समवायिकारणम् । स्वरूपयोग्यकारणम्- Potential cause जनकतावच्छेदकधर्मवत्त्वं स्वरूपयोग्यतारूपसाधारणकारणम् mons सविकल्पकम् 30919 सन्निकर्षः of संयोगः (सन्निकर्षः) O noltaqo inm onuulse mor संयुक्तसमवायः 1 Tirp न्यायपारिभाषिकशब्दावली 125 जनकत्वम्। कारणतावच्छेदकधर्मवत्त्वं स्वरूपयोग्यत्वरूपं कारणत्वम्। LISTEN TO Universal cause, General cause, Common strayer cause TOM - Determinate knowledge संयुक्तसमवेतसमवायः कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वम् । कार्थमात्रं प्रति साधारणकारणानि - ईश्वरः, तज्ज्ञानेच्छाकृतयः, प्रागभावकालदिगदृष्टानि । to सप्रकारकं ज्ञानं सविकल्पकम् । सविकल्पकमेव विशिष्टवैशिष्ट्यज्ञानम् । Sense-relation विषयेण सहेन्द्रियस्य सम्बन्ध एव व्यापारः सन्निकर्ष उच्यते। Contact चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः। संयोगेन द्रव्यग्रहः । Inherence with the contacted object, Intimate union with conjunction घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः। संयुक्तसमत्रायेन शब्दान्यगुणकर्मद्रव्यवृत्तिजातीनां प्रत्यक्षम्। - Intimate union with intimately united with the conjunction, Inherence with the inherent in the contacted object 126 न्यायपारिभाषिकशब्दावली 114 (ous Inno प्रत्यक्षे समवायः (सन्निकर्षः) - Intimate union, Inherence समवेतसमवायः (सन्निकर्षः) bojdo babina स्वतस्त्वम् शब्दमात्रवृत्तिजातीतरसंयुक्तसमवेतसमवायेन गुणवृत्तिकर्मवृत्तिजातीनां प्रत्यक्षम् । रूपत्वसामान्यसंयुक्तसमवेतसमवायः सन्निकर्षः । ins समवायेन शब्दस्य, श्रीरेण शब्दसाक्षात्कारे समवायः सन्निकर्षः । THE सामान्यलक्षणाप्रत्यासत्तिः in Inherence with the inherent, Intimate union with intimatily united समवेतसमवायेन शब्दवृत्तिजातीनाम् । शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः । स्वतः प्रामाण्यम् (मीमांसकः) र The sense of common attribute relation, Supernormal operation based on a common feature इन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतसामान्यज्ञानमासत्तिः । Intrinsicality ज्ञानग्राहकसामग्रीग्राह्यत्वम् । Self validity of knowledge तदप्रामाण्याग्राहकया वज्ज्ञानग्राहकसामग्रीग्राह्यत्वं स्वतस्त्वम् । तदर्थस्तु ज्ञाननिष्ठाप्रामाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री इन्द्रियसन्निकर्षादिरूपा। परामर्शानुव्यवसायादिरूपा तज्जन्यग्रहudentaedorTwm साध्यम् Probandum, To be accomplished, 13 - major term, Inferable property sapoloma offlignसाधनीयम्, तच्च साध्यत्ववत् । यथा पर्वतो वह्निमान् 2 धूमात् इत्यादौ वह्निः साध्यम्। साध्यं च द्विविधम् mulsidadue nom धर्मिविशिष्टो वा धर्मः । यथा शब्दस्यानित्यत्वम् । धर्मविशिष्टो वा धर्मी। यथा अनित्यः शब्द इति (वा. भा. 1/1/36)। Similarinstance, Positive instance निश्चितसाध्यवान् सपक्षः। महानसम्। निश्चितसाध्यधर्माधर्मीसपक्षः । यत्र साध्यनिश्चयः स Vitag aliasmo) सपक्ष: jilonosovit T nimon TRTUTAS सामान्यतोदृष्टम् Induction, A from of inference anslni svilizo ब्रज्यापूर्वकमन्यत्र दृष्टस्यान्यत्रदर्शनमिति यथा स्वार्थानुमानम् चादित्यस्य, तस्मादस्त्यप्रत्यक्षाप्यादित्यस्य व्रज्येति । Inference for one self, Inferring for oneself JEUDISCOT संशयव्युदासः सपक्षः । aonseda साध्यता - 115 P न्यायपारिभाषिकशब्दावली 127 विषयत्वम्। ज्ञानग्राहकातिरिक्तानपे क्षत्वमेव स्वतस्त्वं प्रामाण्यस्य । 1 grlt avorg forp स्वीयव्याप्त्यादिज्ञानसाध्यं स्वार्थानुमानम् । स्वानुमितिहेतुः स्वार्थम् । स्वार्थानुमानं नाम न्यायाऽप्रयोज्यानुमानम् । Removal of objections साध्यविरुद्धधर्मोपपादनमेव प्रतिपक्षस्य विरुद्धधर्मस्योपपादनं तदेव संशयव्युदासः । tosgbolwo A technical term in logic, Probendum - ness 128 न्यायपारिभाषिकशब्दावली साधनम् qmood (old सामानाधिकरण्यम् समानाधिकरणम् सद्धेतुः F tovillaol सपक्षसत्त्वम् सिषाधयिषा सिद्धिः समानाधिकरणाभाव:साध्यनिष्ठधर्मः। स्वरूपसम्बन्धविशेषः । of Middle term, Proban, Instrument येन साध्यते तत्साधनम् - हेतुः । भा EIPTES olgol ni Tomo तदधिकरणवृत्त्यभावः। 1 The state of being in the same locuse एकाधिकरणवृत्तित्वं समानाधिकरणं तस्य भावः। Having a common substratum एकाधिकरणवृत्तित्वम्। एकाधिकरणवृत्तिकम् । to no A probans becomes its positive it ATME it non-fails any five conditions व्याप्तिपक्षधर्मताविशिष्टहेतुः सद्धेतुः । पक्षसत्त्वादिपञ्चविशिष्टहेतुः। Nominative absence Existence in positive instances सपक्षे विद्यमानत्वम् । o to pro The desire to prove the existence of the probandum P साधयितुमिच्छा 'पर्वते वह्न्युनुमितिर्जायतामित्याकारिका'। अनुमित्सा वा । तत्पक्षकतत्साध्यप्रकारकानुमितिविषयिणीच्छा सिषाधयिषा। Defini Definite knowledge of its existing in the subject साध्यवत्तानिश्चयः । 'पर्वतो वह्निमानि' ति निश्चयः । सव्यभिचारः साधारणः हेत्वाभासः) 5 for 1 PIR odi ei ylhelimia 10 सत्प्रतिपक्षः प्रकरणसमः न्यायपारिभाषिकशब्दावली 129 Jodi The reason that strays away, alba Discrepancy of reason, Straying सव्यभिचारोऽनैकान्तिकः । साध्यसंशयजनककोटिद्वयोपस्थापकपक्षधर्मता ज्ञानविषयत्वे सति हेत्वभिमतः सः । उभयकोट्युपस्थापकतावच्छेदक10 रूपवत्त्वं तत्त्वं सव्यभिचारत्वम्। fnailingosww to noitieoqsix स्वरूपासिद्धः reason - Common strayer noll का कुन 1. साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः । साधारणः साध्यवदन्यवृत्तिः । पर्वतो-वह्निमान् प्रमेयत्वात्। विशेष sabiy when the हेतु is named साधारण: । By ि the absence of सपक्षसत्त्व When it is ED By the absence of विपक्षसत्त्व named असाधारण: । By the absence of both when it is colled अनुपसंहारिन् । brows - The opposable reason, The counter balanced reason यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः, यथा - 'पर्वतो वह्निमान् धूमात् ।' पर्वतो वहन्यभाववान् महानसान्यत्वात्। "यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः"। Unestablished in respect of itself, Non-existent reson, That reason 130 न्यायपारिभाषिकशब्दावली whose very form is known not to wows avoue is exist in the subject, Unestablished giyside nozco in respect of itself. सादृश्यज्ञानम् सादृश्यम् सन्निधिः - आसत्तिः o yorisade vdbarmers स्वारसिकलक्षणा सार्थकशब्दः संज्ञा रामलील Mobog T -Similatrity यत्र पक्षावृत्तिर्हेतुः स स्वरूपासिद्धः । यथा पर्वतो वह्निमान् महानसत्वात् । पक्षे हेत्वभावः । Knowledge of similarity is the efficient instrument of assimilative cognition सादृश्यज्ञानमुपमितौ करणम् । तद्भिन्नत्वे तद्गतभूयोधर्मवत्त्वम् । STUSTISTRE Proximity, Juxtaposition पदानामविलम्बेनोच्चारणं सन्निधिः । अव्यवधानेनान्वयप्रतियोग्युपस्थितिरासत्तिः । "सन्निधानं तु पदस्यासत्तिरुच्यते ।" Natural indication विवक्षितार्थतात्पर्यानुपपत्तिप्रतिसन्धानमूला लक्षणा स्वारसिकलक्षणा । Meaningful word यादृशः शब्दः वृत्युपस्थाप्य यादृशार्थावगाहिबोधं प्रत्यनुकूलः स तथाविधार्थे सार्थकः। "शब्दान्तरमपेक्ष्यैव सार्थकः स्वार्थबोधकृत् । प्रकृतिः प्रत्ययश्चैव निपातश्चेति स त्रिधा ॥ श.श.प्र. । Noun रूढं संङ्केतवन्नाम, सैव संज्ञेति कीर्त्त्यते । नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा ॥ श. श. प्र. adav का. 17 Bleed । सुबन्तम्-०-Declension सुब्विभक्तिः- Declensional suffix, कांग FOT समासः Tap-og # Nominal inflection न्यायपारिभाषिकशब्दावली 131 सुप् अन्ते यस्मिन् – "रामः" इतिपदम् । सम्प्रदानकारकम् - Dative case 1 - यः शब्दः स्वार्थे धर्मिणि स्वप्रकृत्यर्थविधेयकान्वयबोधं प्रति समर्थः सा सुबादिविभक्तिरित्युच्यते। श. श. प्र. । की FIRETRAIT sifsey for ESTIST IPS IRISH TS opp गत्यादिभिन्ने यद्धातूपस्थाप्ये यादृशार्थे विग्रस्थ चतुर्थ्या यः स्वार्थो बोधयितुं शक्यते स तद्धा loorbears । तूपस्थाप्यतादृशक्रियायां सम्प्रदानत्वमुच्यते । श. श. प्र. का. प्र. । "कर्मणा यमभिप्रैति स सम्प्रदानम्" पा. सूत्रम्। करणीभूतकर्मजन्यफलभागित्वे नोद्देश्यत्वं सम्प्रदानत्वमिति। सम्प्रदानत्वं च हामी लि Purg to boge ____मुख्यभाक्तसाधारणं क्रियाकर्मसम्बन्धितया कर्त्रऽभिप्रेतत्वम्। व्युत्प. वा. चतुर्थी प्रक. । Compound कर्मधारय द्विगु तत्पुरुष - अव्ययीभाव बहुव्रीहि द्वन्द्व भेदात् षड्विधः । ET\SXF FFT UPPS यादृशमहावाक्योत्तरस्त्वतलादिः स्वार्थस्य यादृशार्थावच्छिन्नविषयताशालिबोधे हेतुस्तादृशं तद्वाक्यं तथाविधार्थे समासः । श. श. प्र. स. प्र। समर्थ: पदविधि: (पा. सू.) । एकपदीभावः समासः (व्या. कौ.) । स चायं निरुक्तः समासः 130 न्यायपारिभाषिकशब्दावली whose very form is known not to own eyele is exist in the subject, Unestablished gniyante noens in respect of itself. सादृश्यज्ञानम् सादृश्यम् सन्निधिः - आसत्तिः FPS सार्थकशब्दः संज्ञा 1 TAPET 10 vorisade vä 1:10Mert baras 7310 स्वारसिकलक्षणा stonoxid - Similatrity hallo यत्र पक्षावृत्तिर्हेतुः स स्वरूपासिद्धः। यथा पर्वतो वह्निमान् महानसत्वात् । पक्षे हेत्वभावः । Knowledge of similarity is the efficient instrument of assimilative cognition सादृश्यज्ञानमुपमितौ करणम् । קצוע (FTETERS) तद्भिन्नत्वे तद्गतभूयोधर्मवत्त्वम्। आ Proximity, Juxtaposition पदानामविलम्बेनोच्चारणं सन्निधिः । अव्यवधानेनान्वयप्रतियोग्युपस्थितिरासत्तिः । "सन्निधानं पदस्यासत्तिरुच्यते।" Natural indication विवक्षितार्थतात्पर्यानुपपत्तिप्रतिसन्धानमूला लक्षण 000 SPETT स्वारसिकलक्षणा। Meaningful word यादृशः शब्दः वृत्युपस्थाप्य यादृशार्थावगाहिबो प्रत्यनुकूलः स तथाविधार्थे सार्थकः। "शब्दान्तरम पेक्ष्यैव सार्थक: स्वार्थबोधकृत् । प्रकृतिः प्रत्ययश्चै निपातश्चेति स त्रिधा ॥ श.श.प्र. । Noun रूढं संङ्केतवन्नाम, सैव संज्ञेति कीर्त्त्यते । नैमित्तिक पारिभाषिक्यौपाधिक्यपि तद्भिदा ॥ श. श. सुबन्तम्-० " सुब्विभक्तिः सम्प्रदानकारकम् TESTA दिशाश समासः 182 ar 1 SS op 15 adavका. 17 inc । Declension looribe and सुप् अन्ते यस्मिन् – "रामः" इतिपदम् । - Declensional suffix, og Nominal inflection 1 - यः शब्दः स्वार्थे धर्मिणि स्वप्रकृत्यर्थविधेयकान्वयबोधं प्रति समर्थः सा सुबादिविभक्तिरित्युच्यते । श. श. प्र. । फी Dative case का ॥ गत्यादिभिन्ने यद्धातूपस्थाप्ये यादृशार्थे विग्रस्थ चतुर्थ्या यः स्वार्थो बोधयितुं शक्यते स तद्धा तूपस्थाप्यतादृशक्रियायां सम्प्रदानत्वमुच्यते । श. श. प्र. का. प्र.। "कर्मणा यमभिप्रैति स सम्प्रदानम्" पा. सूत्रम् । करणीभूतकर्मजन्यफलभागित्वे नोद्देश्यत्वं सम्प्रदानत्वमिति । सम्प्रदानत्वं च 8 F न्यायपारिभाषिकशब्दावली 131 FIRETRAIT P Posq Jaमुख्यभाक्तसाधारणं क्रियाकर्म सम्बन्धितया कर्त्रऽभिप्रेतत्वम्। व्युत्प. वा. चतुर्थी प्रक. । Compound 1 यादृशमहावाक्योत्तरस्त्वतलादिः स्वार्थस्य यादृशार्थावच्छिन्नविषयताशालिबोधे हेतुस्तादृशं तद्वाक्यं तथाविधार्थे समास: । श. श. प्र. स. प्र । समर्थ: पदविधि: (पा. सू.) । एकपदीभावः समासः (व्या. कौ.) । स चायं निरुक्तः समासः कर्मधारय द्विगु तत्पुरुष - अव्ययीभाव बहुव्रीहि - द्वन्द्व भेदात् षड्विधः । TET 132 न्यायपारिभाषिकशब्दावली सन्नन्त - धातु स्यतृस्यमानौ सिद्धान्तः सर्वतन्त्रसिद्धान्तः TISIST सामान्यछलम् 1:0 - Future participles भविष्यत्, भविष्यमानादि । Tenet Desiderative verbs सन: कर्त्तुरिच्छा अर्थः। तर्का. पृ० - 57। "धात्तोः कर्मणः समानकर्त्तृकादिच्छायां वा" पा. सू 3/1/7। पठितुमिच्छति पिपठिषति । धातुप्रकृतिकः सन्यञादिः। श. श. प्र. पृ०- 441 । तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः। न्या. सू. 1/1/26 । सर्वतन्त्र प्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्। न्या. सू. 1/1/27/ A dogma of all the school सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्र सिद्धान्त:। न्या. सू. 1/1/28 । सर्वतन्त्राविरुद्धोऽर्थः स्वतन्त्रेऽधिकृतश्च यः । स सर्वतन्त्रसिद्धान्तो यथामानेन मेयधीः॥ ता. र. का. - 58 । प्रमाणात् प्रमेयसिद्धिरिति सर्वशास्त्रानुमानं स्वशास्त्रे चाभ्युपगतमिति सर्वतन्त्रसिद्धान्तो भवतीति । ता. र. पृ०111 । सर्वतन्त्रसिद्धार्थः सर्वतन्त्र । यथा गन्धादय इन्द्रियार्थाः सर्वतन्त्रसिद्धाः - न्या. च. पृ० 27 । तत्र सर्वतन्त्रसिद्धान्तो यथा धर्मिमात्रसद्भावः त. भा. 339 । Quibble in respect of a genus सम्भवतोऽर्थस्याऽतिसामान्ययोगादसंभूतार्थकल्पना सामान्यछलम् । न्या. सू. 1/2/13 । "सामान्यछलमेतत् स्यात् अतिसामान्ययोगतः । HE ESA स्तुतिः By B5 ppm F सम्भवः Are समाधिः viborist OF IP SIE ESIPIS गाणागर । SSP-I7. साधर्म्यसमः न्यायपारिभाषिकशब्दावली 133 तात्पर्यवैपरीत्येन कल्पितार्थस्य बाधनम् ॥ ता. र. का. - 6 । सम्भवाभिप्रायेणोक्ते नियममध्यारोप्य दोषोद्भावनं सामान्यच्छलम्। यथा वहुक्षीरा धेनुरिति सम्भवाभिप्रायेणोक्ते दूषणमाह - नैवं स्वल्पक्षीराया अपि धेनोः सत्त्वाद् इति – न्या. च. 35 । Praise विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः । न्या. भा. पृ० 156 (अर्थवाद प्र.) । Tit जमा । TINTEST Probability, Inclusion सम्भवो नाम अविनाभाविनोऽर्थस्य सत्ताग्रहणादन्यस्य सत्ताग्रहणम्। न्या. भा. पृ० सं - 164 । केनचित् सहस्रमेतदिति कथितेऽत्र शतं सम्भवतीति ज्ञाने सम्भवाख्यं माणनिति केचिदाहुः न्या. सा. प. पं। भूय सहचारदर्शनजन्यज्ञानम्, यथा सम्भवति ब्राह्मणे विद्या, सम्भवति सहस्रे शतमिति । Meditation Jduob se 15 समाधिविशेषाभ्यासात् न्या. सू. 4/2/38। स तु प्रत्याहृतस्येन्द्रियार्थेभ्यो मनसो धारकेण प्रयत्नेन धार्यमाणस्यात्मना संयोगस्तस्य बुभुत्साविशिष्टः । न्या. भा. पृ० 412 Balancing the homogeneity "साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ। न्या. सू. 5/1/2. साधर्म्येणोपसंहारे तद्विपरीतसाधर्म्येण प्रत्यवस्थानं वैधर्म्येणोपसंहारे तद्विपरीतने साधर्म्येण प्रत्यवस्थानं simaसाधर्म्यसमः । न्या. वार्त्ति । अपुरस्कृत्य तन्नियमं 134 न्यायपारिभाषिकशब्दावली साध्यसमः Spar संशयसमः साधर्म्येण प्रतिपक्षोक्तिः साधर्म्यसमा - न्या. च. पृ० 36 । natanbrb साधर्म्यादाहरणम् Balancing the reciprocity हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यस्तं दृष्टान्ते प्रसजतः साध्यसमः । न्या. भा. पृ० सं- 423 । दृष्टान्ते दृष्टस्यापि साध्यत्वापादनं साध्यसमः । न्या. भा. प्र. प. टी. पृ० स. -422 । प्रमाणान्तरसिद्धा- नामेव पक्षहेतुदृष्टान्तानां साध्यधर्मस्येव तत एव लिङ्गात् साध्यत्वापादनं साध्यसमा - न्या. च. पृ० 37 । "दृष्टान्तहेतुपक्षाणां सिद्धानामपि साध्यवत् । साध्यतापादनं तस्माल्लिङ्गात् साध्यसमो भवेत् ॥ ता. र. का. 16। MAU Balancing the doubt सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसम: । न्या. सू. 5/1/14. नित्यानित्यसाधर्म्यादनिवृत्त: संशय इति । न्या. भा. पृ० सं- 428 । निर्णयकरणोपन्यासेऽपि यथा कथञ्चित् संशयापादनेन प्रत्यवस्थानं संशयसमा- न्या. च. पृ० 38। "सन्देहहेतुसद्भावात् सति निर्णयकारणे । संशयस्य प्रसङ्गो यः स संशयसमो मतः ॥" ता. र. का. 19 । साधर्म्यहेतुः - Homogeneous, Affirmative reason उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः । न्या. सू. 200 1/1/34 Homogeneous, Affirmative example साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् । सम्बन्धः IFE Isop न्या. सू. 1/1/36। #1: Relation, Connection aasnbons FV स्वरूपसम्बन्धः क न्यायपारिभाषिकशब्दावली 135 साम विशिष्टबुद्धिनियामकत्वम् । यथा "नीलो घट" इत्यत्र नीलगुणविशिष्ट इति ज्ञानं भवति। येन बलेन अत्र घटो नीलगुणविशिष्ट इति ज्ञानं भवति स एव सम्बन्धः समवायः । अथवा येन वस्तुद्वये आधाराधेयभावः कार्यकारणभावो विशेष्यविशेषणभावो व्याप्यव्यापकभाव साध्यसाधक भावो विरोध्यविरोधिभावश्च भवति स सम्बन्धः । सम्बन्धस्य "संसर्गताख्यविषयता" इति लक्षणान्तरम्न्यायायनम् पृ० 47। य. सम्बन्धिभिन्नः सन् सम्बन्ध्याश्रितः स सम्बन्ध: । "सम्बन्धः सन्निकर्षः । सच विभिन्नयोर्वस्तुनोविशेषणविशेष्यभावप्रयोजकः । यथा-दण्डी पुरुष इति विशेषणविशेष्यभावप्रयोजकः संयोगसम्बन्धः । न. न्या. भा. प्र. । Self linking relation, Self relation, Peculiar relation rs of 1 F moilgibieaonbaजननायोग्यत्वम् 100 निरूपककोटिप्रविष्टा अभावप्रभृतयः द्रव्यादिपञ्चकभिन्नाः स्वरूपसम्बन्धेन आश्रयेषु वर्तन्ते तथाच द्रव्यादिपञ्चकभिन्नानां आश्रयेषु वर्तमानत्वे स्वरूपसम्बन्ध एव सम्बन्ध इति फलितम् । तर्क. सर्व. पृ० - 48 । सम्बन्धान्तरेण विशिष्टप्रतीति। तत्त्व . चि. । यत्र कश्चन पदार्थ: सम्बन्धान्तरं न गृहीत्वा पदार्थान्तरेण सह स्वयमेव सम्बध्यते तत्र स्वरूपसम्बन्धः स्वीकार्यः । अत एवोक्तं सम्बन्धान्तरेण विशिष्टप्रतीतिजननायोग्यत्वं 136 न्यायपारिभाषिकशब्दावली साध्यता noibs साध्यतावच्छेदकः moltalanilne nobals साध्यतावच्छेदकसम्बन्धः स्वरूपसम्बन्धत्वम् – स. भा. पृ० 4 । "अयोग्यो यो विशिष्टायाः प्रतीतेर्जनने सदा । स स्वरूपो हि सम्बन्धो योगान्तरेण विश्रुतः ॥ स. भा. का. 34। अभावादे सम्बन्धः स्वरूपसम्बन्धः । यथा भूतले घटो नास्ति" इत्यादौ भूतले घटाभावस्य स्वरूपसम्बन्ध: प्रतीयते। स्वरूपसम्बन्धैव विशेषणता इति नामान्तरम्। न. न्या. भा. प्र. पृ० 2 । Inferredness विषयताविशेषः। तच्य पञ्चावयवसाधनीयत्वम्। यथा - पर्वतो वह्निमान् धूमादित्यादौ वह्नेः साध्यत्वम् । न्या. को. पृ. - 1002 । पर्वतो वह्निमान् धूमादित्यत्र वह्नित्वविशिष्टं साध्यं, वह्नित्वं साध्यतावच्छेदकं, वह्नित्वावच्छिन्ना साध्यता - तर्क. सर्व. पृ० 21 । Limitor of inferredness येन धर्मेण सम्बन्धेन वा साध्यतावच्छिद्यते स साध्यतावच्छेदकः। पर्वते संयोगसम्बन्धेन वह्नेः साधने पर्वतेः संयोगेन वह्निमान् इत्यादौ वह्नित्वं संयोगश्च साध्यतावच्छेदकः । न्या. द. वि. । यद्धर्मविशिष्टं साध्यंभवति स धर्मः साध्यतावच्छेदकः - तर्क सर्व पृ० 21 । यो धर्मः साध्यादौ विशेषणतया प्रतीयते, स धर्मः साध्यतादीनामवच्छेदको भवति । न. न्या. भा. प्र. पृ० 7 । Limitor of inferredness relation येन सम्बन्धेन यत्साध्यते स सम्बन्धस्साध्यतावच्छेदकसम्बन्धः। न. न्या. भा. प्र./ तर्क. सर्व । न्यायपारिभाषिकशब्दावली 137 सांसर्गिकप्रतियोगिता- Relational counter-positiveness or adjunctness, Relational adjunct येन सम्बन्धेन यन्नास्तीत्युच्यते तन्निष्ठा प्रतियोगिता तत्सम्बन्धावच्छिन्ना। संयोगसम्बन्धेन घटो नास्ति, संयोगसम्बन्धः प्रतियोगितावच्छेदकसम्बन्धः, संयोगसम्बन्धावच्छिन्ना प्रतियोगिता सांसर्गिकप्रतियोगिता । - Selfness relation or the relation of being a property अत एत स्वामित्वादिकं परित्यज्य स्वत्वादेः षष्ठ्यर्थत्वं नवीना: स्वीकुर्वन्ति । व्यु. वा. पृ० -90. "राज्ञः पुरुषः" इत्यत्र स्वत्वसम्बन्धेन राजविशिष्टः पुरुषः इत्याकारकः शब्दबोध: । व्यु. वा. स्वत्वसम्बन्धेन यस्य यद्वस्तु भवति, स्वत्वसम्बन्धेन तद् तस्मिन् वस्तुनि स्थातुमर्हति । यथा रामस्य ग्रन्थः इत्यत्र स्वत्वसम्बन्धेन रामो ग्रन्थस्योपरि वर्तते । स्वत्वं नाम अधिकारः । देवदत्तस्य धनमित्यत्र यथा स्वामित्वं देवदत्ते तथा स्वत्त्वं धने- व्या. पंच. वंग. टीका । Direct relation P nolisler स्वत्वसम्बन्धः antvs Boaido Insbroga साक्षात्सम्बन्धः bsido bemorni ort bafno gniilisinoa Regmanifnup सामान्याभावः 200 सम्बन्धान्तराघटितः सम्बन्धः साक्षात्सम्बन्धः। स च समवाय - संयोगस्वरूपादिभेदाद् बहुविधः । न. न्या. भा. प्र. पृ० 21 Generic absence तद्व्यक्तिर्नास्ति, तद्व्यक्तिर्नास्ति, इति सकलव्यक्तिर्नास्तीति सामान्याभावः। विशेषाभावकूटस्य 138 न्यायपारिभाषिकशब्दावली संसर्गमर्यादा स्वरूपसम्बन्धविशेष:अवच्छेद्यावच्छेदकभावोऽपि क्वचित्स्वरूपonilood to noil सम्बन्धविशेषः । गा. पक्ष. पृ० - 175 । अयमेक इमौ द्वौ इति प्रतीतिसाक्षिक: स्वरूपसम्बन्धविशेषः पर्याप्तिरिति। व्या. पञ्च. गंगा. टीका. पृ० - 81. सामान्यीयत्वम् समूहालम्बनज्ञानम् vhes सामान्याभावे कारणत्वम् । Relational seam आकाङ्क्षा, "शाब्दबोधे चैकपदार्थेऽपरपदार्थस्य संसर्ग: संसर्गमर्यादया भासते" इत्यापामरप्रसिद्धनियमेनाकाङ्क्षाभाष्यमित्यर्थः । Particular nature relation - Co-extensiveness संयुक्तसमवेतविशेणता L साध्यसामान्यीयत्वं च यावत्साध्यनिरूपितत्वं स्वानिरूपकसाध्यकभिन्नत्वमिति यावत्। व्या. पं. मा. पृ० 42. Knowledge Laving for its content a group of independent objects नानाविशेषणकैकविशेष्यकज्ञानं, एकप्रकारतानिरूपितनानाविशेष्यतात्मकज्ञानं वा समूहालम्बनज्ञानम्। व्यु. वा. पृ० 153. Qualifierness in the inhered object in contact with something contact -cum-inherence - cum qualifierness संख्यादौ रूपाद्यभावः स्वसंयुक्तसमवेतविशेषणतया । न्या. सि. मु. पृ० 205। घटस्थायाम् एकत्वसंख्यायां गुणे रूपाभावो वर्तते तस्य प्रत्यक्षं प्रति सम्बन्धसत्त्वे सम्बन्धिसत्त्वम सम्बन्धिः हरितः sonsisini as HPZTE. --The existence of a relation is the determinant of the existence of the related. सम्बन्धितावच्छेदकः सम्बन्धतावच्छेदकः हेत्वाभासः 6 gaisd न्यायपारिभाषिकशब्दावली 139 चक्षुस्संयुक्त (घट) समवेत (संख्या) विशेषणता सन्निकर्षः कारणम् । ROD T घटाभावभूतलयोर्यो वैशिष्ट्याख्यसम्बन्धस्तस्य नित्यत्वाद्घटानयने सत्यपि नाशासंभवात् "सम्बन्धसत्त्वे च सम्बन्धिसत्त्व" नियमबलाद् भूतले घटाभावात्मकस्य सम्बन्धिनः प्रतीतिरापद्येतेति भावः। न्या. सि. मु. किर. टी. पृ० 57 । One having a relation सम्बन्धोऽस्यास्तीति। यथा घटवद्भूतलमित्यत्र संयोगसम्बन्धस्य एकसम्बन्धिभूतलमपरसम्बन्धिश्च घटः । to aslica Limitor of relatedness सम्बन्धिवृत्तिधर्मविशेषः। Limitor of relationness सम्बन्धवृत्तिधर्मविशेषः । Greenish colour हरिद्वर्णविशेषः । Fallacy, Fallacies in reasoning or fallaciousreasons अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविष140 न्यायपारिभाषिकशब्दावली offl of noiisley to somsjaiya हेतुः शिशुर हेत्वन्तरम् शंगाणा गोरी nol हूस्वम् हेतुता हेतुदोषः -हेत्वाभासः- Fallacy of the reason 8891 हेतुतावच्छेदकः त्वम्। यद्विषयकत्वेन (लिङ्ग) ज्ञानस्यानुमिति विरोधित्वं तत्त्वम्। ज्ञायमानं सदनुमितिप्रतिबन्धकत्वं तत्त्वम्। सव्यभिचारविरुद्धप्रकरणसमसाध्य समकालातीता हेत्वाभासा: - न्या. सू. 1/2/4 । Middle term, Reason, The reason of an inference ज्ञापकः, यथा पर्वते धूमेन वह्निसाधने पर्वतो वह्निमान् इत्यादौ धूमः। अयमेव लिङ्गशब्देन अनुमानशब्देनापि च व्यवह्रियत इति । पञ्चम्यन्तं तृतीयतान्तं वा लिङ्गप्रतिपादकं वचनं हेतुः । धूमात् । उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः । तथा वैर्ध्यात् । The nature of being a cause हेतुनिष्ठधर्मविशेषः। हेतोराभासः, व्यभिचार-विरोध - सत्प्रतिपक्ष असिद्धि - बाधाः पञ्च हेतुदोषाः । indir Shifting the reason हेतो प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् । न्या. सू. 5/2/6 । अविशिष्टसाधनभागमभिधाय पुनर्विशेषणवत्तद्वचनं हेत्वन्तरम् –न्या. च. पृ० 43 । Limitor of causeness यद्धर्मविशिष्टे हेतौ विद्यमानधर्म: हेतुतावच्छेदकः । Short परिमाणविशेषः, "हुस्व" इतिशब्दनिष्ठवाच्यत्वसम्बन्धावच्छिनकार्यतानिरूपतिसमवायसम्बन्धावहेतुसमः न्यायपारिभाषिकशब्दावली 141 वच्छिन्नकारणत्वसमानाधिकरणजातिमत्त्वं ह्रस्वपरिमाणलक्षणम् । Balancing the reason हेतुत्वभङ्गेन प्रत्यवस्थानं हेतुसमा । न्या. च. पृ०39। न्यायसूत्रे तावद् हेतुसमः नास्ति किन्तु अहेतुसम: विद्यते । TATT tog or morw iol nang Sill morlw of sno to nomsg bohifaiipies rare: 2oU ook to alelenco vilno 6: Jusyndico alaq to noise lamell notegories logith villaritie sondeonovitetisodiy noiiqy ahaqde शि p क Shams ० अधिकारिन् अनुबन्धचतुष्टयः अदृष्टम् अपवर्ग: अणुपरिमाणम् अपदेशः अप्रामाण्यम् अनन्तदर्शनम् अद्वैतम् अव्यभिचारी अवयवी अवयवः अज्ञेयवादः prop font of gnoncist परिशिष्टः अ The proper person for whom the book; a qualified person or one to whom the result accrues This usually consists of four parts - Destiny - Eternal cessation of pain, Final emancipation - Infinite semality - Sign Non-Authoritativeness, Error, Invalidity Infinite perception – Pure unity - Invariable - Whole - Component parts - Agnosticism अज्ञेयवादी अन्तर्यामी अंतःप्रज्ञा अंतः प्रवृत्तिः अंतर्विवेकः अतीन्द्रियम् अनुभववादः अनुभवसापेक्षम् अनेकत्वम् अनेकार्थकः अन्वेषणम् अभ्युपगमः अव्यवहितत्वम् अहंकारः अखण्डदेशः olenodongqe अधिष्ठानम् अध्यवसाय: gninnigad paigb Agnostic - Immanent Conscience vidio Larrol Supersensible अतीन्द्रियप्रत्यक्षम् Extra-sensory perception. inoiding अनवस्थादोषः being - Regressus ad infinitum. अनासक्तिः p - Intuition Nisus e'ston - Detachment - Experientalism 1ns - A posteriori Whslio- Plurality - Equivocal alge- Investigation Postulate - Immediacy sinco lo b/- Egotism अणुत्वम् अणुपरिमाणम् moiling - Atomic size अत्यन्तासत् अतिदेशवाक्यम् - Indivisible space s परिशिष्ट: 143 - Smallness Assifie Xx! - Non-being out-and-out कह មកទ नह Real substratum Determinative Cognition RAIP जन - Assimilative proposition, Statement of se comparison 144 न्यायपारिभाषिकशब्दावली अनात्मा अनादिः अनित्यदोषः अनिर्वचनीयत्वम् अनुभूतः अनुव्यवसाय: Moiquorey mulinith अनुष्णाशीतः अन्तःकरणम् अन्त्यविशेषः अन्यथाख्यातिः अनिर्वचनीयख्याति: (अ वेदा.) अन्वयदृष्टान्तः अभिधेयः अभिधेयत्वम् अभिघातः अभेदः अभ्यासप्रत्ययः अप्रत्यक्षम् अयथार्थ: अयथार्थानुभवः अलौकिकः " - Withoutbeginning Occasional defect - Indefinable's apprehension - Indefinability - Sub-perceptional After-cognition, in which the subject also is presented, appreciation, Reflective awareness. Non-Soul - Misapprehension Affirmative example Denotable thing - Namability 1 1 ॥॥ Luke warm SP Inner instrument of knowledge Ultimate Particularity - Striking, a kind of contact producing A sound. 2016 Identity pistole Repetitional cognition s Imperceptibility Ahe TER:18 भएको inte Erroneous Erroneous experience - Extra-normal nolingoDovilerimptoCl FIC शनी TStic FIFA अविनाभावः अविवेकः अव्यपदेश्यम् असत् असत्ख्यातिः असाधारणधर्मः असुरभिः अख्यातिः अनुगमः अप्रसिद्धः अपोहः fnoib अधिकरणम् अधिकरणता (त्वम्) अनवच्छिन्नः अनुगतधर्मः अन्यतराभावः अनेकान्तः अनैकान्तिकत्वम् 1 90/1 rnolaristho otel nl boto 19VO - Non-being bnwoq अप्रयोजकः अप्रसिद्धिः अभावीयविशेषणता लाइक परिशिष्ट: 145 Invariable relation, in separability. Non-discrimination Non-verbal, unverbalisable the Non-being's apprehension Specific feature noitalg- Consecutive character Non-fragrant Cognition of unreal entity Locus, Substratum Locushood, Substratum-hood · Unlimited Absence of the alternation to mol- Non-one sidedness noian Being capable of thus and of not being thus. vdivit- Generality Un-exampled ि Pimpre noisaimbs - Exclusion ॥ - In-effective - Fault of un-exampled term Pe Absential qualifier-ness अयोग्यः - Invisible अयोग्योपाधिः boord - Invisible accident अर्थान्तरम् Jaroqua- Ignoratio ilenchi apime Te 146 न्यायपारिभाषिकशब्दावली अविसम्वादकत्वम् अवृत्तित्वम् अतिदेशः अनुपपत्तिः अन्वयी अभिधामूलाव्यञ्जना अवगाही अतिप्रसङ्गः अनित्यसमास: janorlengg- Irregular compound आत्मचिन्तनम् आत्मत्वम् आकरजः vailavn-Analogical extension 1 आनुमानिकम् आयोजनम् आरम्भवादः आरोपः -mulineduc bo motle आपाद्यम् आपादकः आधेयः आधेयत्वम् आधाराधेयभावः Non-contradiction Non-occurrence - Unwarranted over-extension का STARPTATE - Inapplicability - Counter-co-relate - Suggestion rooted in denotation — Embracing. आ 1- Self-Contemplation आत्मख्यातिःurt to o- Self-apprehension Self-hood 1 - Mine-born, Born of the mine e minte STRIFETTE (e Super imposed tan - Consequent - Ground गा Inferential - Concretive activity Creationistic theory causation L - Hypothetical admission, का Pre me afme me Pime ग - Superstratum 1ne - Superstratum-hood fpirine - Substratum-Superstratum relation आनन्त्यम् इष्टसाधनत्वम् इच्छा इन्द्रियम् इन्द्रियार्थसन्निकर्षः इन्धनम् ईश्वरः sm उभयत्वम् उभयाभावः उत्पत्तिः उदर्यः उपदेशः उद्देश्यम् उद्भूतः poilarmeas gotov - Desire उपलक्षणम्) Defect of universalness. bonioitibado इ holte lanou object sthqrava- Fuel God 1980— Sense-organ उपष्टम्भकः उपस्थितिः उपादानकारणम् उपेक्षा blolina M उ noiteadileo nomi Property of being a means of the desired end. sno) - Adventious qualifier Both-ness vilizoq yills Absence of the conjoint Gho Relation between sense-organ and Production - That of the stomach, gastric - Enumeration परिशिष्टः 147 balworal Stu - Subject - Perceptible, notSub-perceptional - Supportive - Thought आपक whims Material cause Indifference vailidPaudionep 201 Pray 148 न्यायपारिभाषिकशब्दावली उपमेयः उपाधेयः उपाधि : - Object of comparison - Conditioned Condition sam s gried to ch कर्मकर्तृवाच्यः कारणतावच्छेदकम् कृतिः कल्पनालाघवम् कल्पनागौरवम् कालोपाधिः केवलान्वयी केवलान्वयिहेतुः क्रिया कपालम् कपिशः कम्पनम् कलशत्वम् कल्पना कषायः कामः कृतकत्त्वम् Quassi-Passive voice T Limiter of causeness, Determinant of causality मुंशी 1 - Agency, Volitional effort eq-due - Simplicity of assumption, parsimony . (Logical) - Manifold ness of assumption Time segment, calibration of time Joinile Universally present, Conzomitant in affirmation alone Alone Universally positive reason Movement, action. Potsherd deeg stemnola 1 - Brown DOW - Shaking - Jarness :5136 - Presumptive knowledge, fictitious fabrication Astringent - Wish SE - Producibility respe "कृष्णतारा केवलव्यतिरेकिन् क्रोधः कारणत्वसम्बन्धः कार्यतावच्छेदकम् कार्यत्वसम्बन्धः Dark pupil Concomitant in negation alone .gailddiup 1 चक्षुष् चित् चित्र: (रूपम्) चालनीयन्यायः चक्रकः गुरुत्वम् गौरवम् घटत्वम् घ्राणम् Gunsbi Isangeed vi gnir Effectness relation कालिकविशेषणताविशेषसम्बन्धः sledo Dei & gris - Temporal particular qualification Viraqq relation अगल कालिकसम्बन्धः - Temporal relation केवलान्वयितावच्छेदकः - Limitor of Un-negatiableness gnirh Ill-feeling Causeness relation. Limitor of the effectness ग - घ परिशिष्ट: 149 plop मान्छ Weight Heaviness Potness Olfactory sense, sense of smell. च - छ Visual sense, sense of sight Jouboq - Spirit, Consciousness - Variegated - Sifting - Cyclic dependence Bit अली 150 न्यायपारिभाषिकशब्दावली चूर्णम् छलम् ज्ञप्तिः ज्ञापकः ज्ञातता ज्ञेयः तदुत्पत्तिः तन्तुः तमस् तादात्म्यम् तुल्यत्वम् तिक्तः nolegon जन्य: जीवः जातिबाधकम् elipis तुरी त्रसरेणुः त्रुटि: Powder 1" Dialectic quibbling. Lumobal Beard: - Individual soul nobst - Knowledge Jolmul Producible thing ormalkinidogan - Suggestive (Indicative) Known-ness क Obstacle to being a jati, obstacle to become generic property - Knowab - Knowable thing त Causality Thread - Darkness Complete identity, Essential identity - Equality 1 - Bitter Shuttle - Triad, Ternary product - Triad sonsbratel PR द्वैतम् दूषकम् दूषणम् दुष्टहेतुः द्रवत्वम् द्वयणुकम् द्वेषः धृतिः ध्वनिः ध्वंस: नानाव्यक्तिः निग्रहस्थानम् निमित्तम् निरवच्छिन्नवृत्तिः निरूपकः निरूपकता 1 निरूपितः to निरूप्यनिरूपकभावः निरधिकरणम् निषेधः Two-ness dev benima - Destructive Toriq 289 - Fault Joolebang hobadibe - Defective probans villumum Fluidity insbesstrigelde द - ध - Dyad, Binary product - Dislike Sustaining effort - Noise - Destruction; posterior absence न -- Having several instances - Conditioner-ship - Unlimited occurrance Ju । । । । परिशिष्टः 151 Occasion for reproof, Vulnerable point Conditioner, correlating, correlated Relation of conditioning, conditionerJoy ship J Conditioned, described Mutually dependent Without locus - Prohibition 152 न्यायपारिभाषिकशब्दावली निषिद्धः निर्धारणम् नामधातुः निरूढ़लक्षणा नित्यदोषः नित्यगुणः निदिध्यासनम् नियतः नियतपूर्ववर्त्तीः नोदनम् नैमित्तिकम् Jbuborg ale Tofts onsterपक्षधर्मता परतस्त्वम् परतः प्रामाण्यम् परतोग्राह्यः परमात्मा परम्परासम्बन्धः परार्द्धम् परिणाम: परोक्षम् पाक: पाचकः - Selection Nominal verb muni - Frozen metaphor - Permanent defect PICS - Eternal quality 1 - Invariable - Invariable antecedent Jionsan - Pushing Prohibited SO - Artificial - Subject-adjunctness - Extrinsicality Constant meditation bodnoel । । । । । । प - फ Theory of extrinsic validity Made out extrinsically Supreme soul Indirect relation - One thousand crores of crores Modification, digesting Non-perceptual - Heat, baking A cook prop कुर्स कर्मय पारिमाण्डल्यम् पाषाणः प्रकाशः प्रकृतिः प्रचयः प्रतिपाद्यप्रतिपादकभावः प्रतिबन्धकः प्रलयः प्रवृत्तिः प्रात्यक्षिकम् फलीभूतज्ञानम् पर्युदासः पर्यवसितार्थः पूर्वपक्षः प्रत्यासत्तिः प्रवृत्तिनिमित्तम् प्रयोजककर्त्ता प्रयोज्यकर्त्ता परिशेषः ovin Criolingo 1 - Luminosity - Primordial matter buborgan - Loose contact पिला The smallest size conceivable, Atomic size Stone - Counter-agent - Dissolution, universal dissolution Volitional decision परिशिष्टः 153 - Perceptual - Resultant cognition - Nominally bound negative - Extracted meaning Refutation of objection Relation of the treated and the treatise - Apprehensional connection in हारी Causative agent - Instrumental agent. - Elimenation. perception Cause of application of a word, the ground of application of a word, connotation Ansh 154 न्यायपारिभाषिकशब्दावली बद्धः भिन्नः भेदः visonoo भावकार्यम् भास्वरः भूयोदर्शनम् मणिः महाकालः मानसप्रत्यक्षम् मिथ्या मिथ्याज्ञानम् मुक्तिः मुख्यविशेष्यः मर्यादा योग्यता यथार्थ: यत्नः योग्यानुपलब्धिः Bound - Different onirud - Difference moms Positive product Fines pas - Brilliant and nonst - Repeated observation ब - भ nolti – Undivided time मov Hiloy: - Lens - Mental perception Unreal - False cognition - Final emancipation - Invariable substantive Limit conclusive - Real Congruity 1 - Volitional effort - Effectual non-cognition UIPE p ; 155 न्यायपारिभाषिकशब्दावली योग्यः यः योग्योपाधिः लक्षणम् Siege sudi. नाघवम् लिङ्गम् लङ्गपरामर्शः लक्ष्यम् वह्निः वाक्यार्थबोध: वायुलोकः विकल्पः वज्ञानम् विधेयः - Visible - Visible accident ल Definition Brevity, (Logical) Parsimony, Principle of parsimony, Economy L - Sign, Probans, Mark, Reason वपरीतख्यातिः वभुद्रव्यम् वैशिष्टप्रतीतिः गः यञ्जना यावर्त्तकम् यावृत्तिः वर्ण:Multdame - Alphabet - Fire - Consideration of sign, Subsumptive reflection of the probans gnit- Definitive foln - Verbal judgement व - स L - World of wind - God - Fictitious fabrication - Consciousness Predicate - Contrary experience All-pervasive substance Determinate cognition - Speed - Suggestion PPT - Differentiating feature - Differentiation विग्रहवाक्यम् विशिष्टज्ञानम् संकेत: सामग्री sigibni moment संगतिः grono साकल्यम् सृष्टिः स्फटिकः स्वतोव्यावर्त्तकः स्वतोव्यावर्त्तः Sentence of analysis - Synthetic knowledge Convention स्वेतरभेदः संसर्गमुद्रया - अनुगमः सांसर्गिकप्रतियोगिन् सिद्धान्तलक्षणम् स्वरूपभेदः स्वलक्षणम् स्वाभाविकः स्वारसिकलक्षणा ॥ Relevancy SpoM- All-ness tu valulo - Creation arindey - Crystal Condition, The whole causae apparatus, Causal complex - Self-discriminating - Self-differentiated - Difference from the rest - Common statement through the process relation. Relational adjunct Conclusive definition परिशिष्टः 156 - Essential difference - Exclusive particular Essential - Natural indication PAST TERSTE ग्रन्थकार–परिचय: पुस्तकस्यास्य कर्त्ता पं. श्रीवसन्तकुमारमहापात्रस्य सुपुत्र: डॉ. विष्णुपदमहापात्रः आकाशदिवसग्रहब्रह्मतमे आङ्ग्लसम्वत्सरे (ई.वी. १९७०) नवम्बरमासे वायुपक्षदिवसे (२५) पश्चिमवङ्गप्रदेशे पूर्वमेदिनीपुरमण्डले साहाड़ाग्रामे लब्धजनिः श्रीजगन्नाथपुरीवाराणस्यादिषु नव्यन्यायदर्शने प्राप्तोपाधिको दर्शनेषु रुचिमान् वाराणसीस्थ सम्पूर्णानन्दसंस्कृतविश्वविद्यालयादाचार्यवशिष्ठत्रिपाठिनां मार्गदर्शनेऽधिगतविद्यावारिध्युपाधिः सम्प्रति दिल्लीस्थ श्रीलालबहादुरशास्त्रीराष्ट्रिय संस्कृतविद्यापीठे वरिष्ठप्रवक्ता । शब्दशक्तिप्रकाशिकासमीक्षणम्, विवृतिसहितं तर्कामृतम् इति पुस्तकद्वयं प्रकाशितम् । विविधपत्रिकासु पञ्चविंशत्यधिकाः शोधनिबन्धाः प्रकाशिताः । "पञ्चटीकोपेतः शक्तिवाद: " (सम्पादनम्), "व्याकरणप्रकाशः" इति ग्रन्थद्वयमस्य मुद्रणपथमापन्नं नचिराद् विदुषां पुरस्तात् स्वरूपं प्रकाशयिष्यतीति। • ISBN 978-81-89149-43-7 Pa हमारे द्वारा प्रकाशित महत्त्वपूर्ण ग्रन्थ प्रो० रमेशचन्द्र दाश शर्मा प्रो० रमेशचन्द्र दाश शर्मा प्रो० रमेशचन्द्र दाश शर्मा डॉ० विष्णुपद गोस्वामी डॉ० वृन्दावन दाश डॉ० वृन्दावन दाश डॉ० रामराज उपाध्याय आ. वीरभद्रशर्मा शास्त्री डॉ० कृष्णचन्द्र त्रिपाठी प्रो० कैशवराम शर्मा प्रो० केशवराम शर्मा डॉ० जयकान्तसिंह शर्मा डॉ० जयकान्तासिंह शर्मा डॉ० बिष्णुपदमहापात्रः डॉ० बिष्णुपदमहापात्रः डॉ० कमला भारद्वाज डॉ० महेशप्रसाद सिलोड़ी डॉ० महेशप्रसाद सिलोड़ी डॉ० ज्योत्स्ना मोहन डॉ० बिहारी लाल शर्मा फलित ज्योतिष के कतिपय आधारभूत सिद्धान्त डॉ० परमानन्द भारद्वाज डॉ० परमानन्द भारद्वाज शैक्षिक दर्शन (महात्मा गांधी एवं विनोबाभावे के विशेष संदर्भ में) डॉ० नरेश कुमार यादव डॉ० नरेश कुमार यादव डॉ० नरेश कुमार यादव डॉ० सदन सिंह व्यंग्य आरोही (कुछ जग के, कुछ रब के, ये व्यंग्य सब के) व्यंग्य आरोही - २ (कुछ इधर की, कुछ उधर की ) अर्थशास्त्र - शिक्षण काव्य - तरङ्गिनी बहुआयामी व्यक्तित्व ( डॉ० हरिश्चन्द्र गुप्ता) विमला संस्कृतमार्गदर्शिका साहित्यकण्टकोद्धारपरिशीलनम् वृक्षविज्ञानम् व्याकरणदर्शनदीपिका पञ्चटीकोपेतः शक्तिवादः गौतमधर्मसूत्रार्थविमर्शः ज्योतिर्विज्ञान परिचय एवं उपादेयता मुहूर्त-चिन्तामणि 'विवाह-प्रकरणम्' कात्यायन शुल्वसूत्रम् व्रतों से रोगनिवारण संस्कार एवं शान्ति का रहस्य पूजन विधान जनसंख्या शिक्षण आधुनिक हिन्दी शिक्षण संस्कृतवाङ्मये जलविज्ञानम् उत्तरी बिहार का पुरातत्त्व Elite Woman of Mughal India शुक्लयजुर्वेदीय इष्टिप्रयोगः महर्षिकात्यायनप्रणीतं यजुर्विधानसूत्रम् शुक्लयजुर्वेदिय पार्वण श्राद्ध प्रयोग श्राद्ध संग्रह श्रीमद्विठ्ठलदीक्षितप्रणीता कुण्डमण्डपसिद्धिः कमलाकरभट्टविरचितः पूर्त्तकमलाकरः मनोऽभिलषितव्रतानुवर्णनम् वेदार्थ-निर्णये निरूक्तस्य महत्त्वम् (निरुक्त-परिचयः) शाण्डिल्यशतकम् शतकचतुष्टयम् हिमाचल वैभवम् समासशक्तिसमीक्षा लघुशब्देन्दुशेखरः श्री शङ्करभट्टविरचितः शाङ्करी शब्दशक्तिप्रकाशिकासमीक्षणम् तर्कामृतम् (म.म.जीवनकृष्णतर्कतीर्थकृतविवृतिसहितम् ) व्याकरणदर्शने शब्दत्त्वविमर्श: योगामृतम् सांख्यसुधा स्मृतियों का वातायन भारतीय वास्तुविद्या के वैज्ञानिक आधार मुहूर्त्तविवेचनम् प्रकाशन शान्ता गुप्ता शान्ता गुप्ता डॉ० भागीरथी नन्दः डॉ० धर्मानन्दराउतः डॉ० ज्योत्स्ना मोहन डॉ० प्रमोद कुमार शर्मा डॉ० बिष्णुपदमहापात्रः डॉ० सुधांशुभूषणपण्डा डॉ० विनोद कुमार शर्मा प्रो० प्रेम कुमार शर्मा प्रो० रमेशचन्द्र दाश शर्मा डॉ० रामराज उपाध्याय डॉ० रामराज उपाध्याय डॉ० रामराजउपाध्यायः डॉ० सदन सिंह डॉ० नरेश कुमार यादव डॉ० कमला भारद्वाज डॉ० अशोक कुमार सिन्हा Dr. Bharti Mohan मान्यता प्रकाशन 60 -C, मायाकुंज, मायापुरी, नई दिल्ली-110064 दूरभाष: 25407546, 25137546 to: 9999 88 9290, 98110 14522 Email : manyata_prakashan@yahoo.com manyataprakashan@gmail.com 225-00 295-00 35-00 800-00 35-00 275-00 525-00 255-00 40-00 175-00 325-00 265-00 325-00 795-00 393-00 550-00 495-00 625-00 600-00 375-00 165-00 355-00 325-00 150-00 250-00 600-00 110-00 200-00 300-00 495-00 (यन्त्रस्थ) (यन्त्रस्थ) (यन्त्रस्थ) (यन्त्रस्थ) (यन्त्रस्थ) (यन्त्रस्थ) (यन्त्रस्थ) (यन्त्रस्थ) (यन्त्रस्थ) (यन्त्रस्थ) (यन्त्रस्थ) (यन्त्रस्थ) (यन्त्रस्थ) (यन्त्रस्थ) In Press ISBN10-818914943-1 9788189149437