महानाटकम । महाकवि श्रीलहनूमत विरचितम् । श्रीमधुसूदनमिश्रेण सन्दर्भ्य सज्जोकतम् । वि. ए. उपाधिधारिण पण्डितकुलपतिना श्रीजीवानन्दविद्यासागरभट्टाचार्येण विरचितया व्याख्यया समलङ्गतम । तृतीयसस्करप्पम् । कलिकातानगर्य्याम् गिरीश्यन्ते मुद्रितम् । ई १८६८ । प्रकाशक - जोवानन्द विद्यासागर एण्ड सन्म । २४० रमानाथ मजुमदार ट्रोट्, कलिकाता । प्रिण्टार-वि, वि, चक्रवर्ती गिरीश मिष्टि' ओयार्कस् मन० आशतोष शौल लेन, कलिकाता । महानाटकम् प्रथमोऽङ्कः । नान्दी । विश्वेशो व. स पायाचिगुगमचिवतां योऽवलम्बानुवारं, विग्वद्रोचीनसृष्टिस्थितिविनयज: खेच्छ्या निर्मिमोते । यस्येयत्तामतीत्य प्रभवति महिमा कोऽपि लोकन्यतीतः, व्यक्तो यश्चक्षुगद्यैरपि निपुणतो)वदिक्रियासु ॥ १ ॥ प्रणम्य परमात्मानं श्रीजीवानन्दशर्मा । महानाटकविष्टतिः क्रियते छात्र हेतुका । 4 नन्दयतोति नान्दी आशीर्वादकरो वाक्, उक्तञ्च दर्पणे, "आशीर्वचनमंयुक्ता तृतिर्यस्मात् प्रयुज्यते । देवद्दिजनृपादोना तस्मानान्दोति संज्ञिता ॥" इति । विश्वेग इति । यः न जायते इति अजः सनातन इत्यर्थः, जनेईप्रत्ययः । वर्याणा गुणाना रजःसत्वतममां सचिवता माहाय्यं त्रिगुणसचिवता ताम् अवलम्बा आश्रित्य स्वेच्छया निजाभिलाषेण अनुवारं पुन पुन, वोप्सायामव्ययीभावः । सृष्टिय स्थितिय विनयश्चेति सृष्टिस्थितिविलयं, इन्देकवद्भावः । विश्वगतोति विश्वद्राक् तदेव विश्वद्रोचीनं, स्वार्थे ख-प्रत्ययः । [२] महानाटकम् । अपि च । विप्रेशो वः स पायान्जलनिधिमखिलं पुष्कराग्रेण पोवा, यस्मिन्नुहृत्य तोयं ( इस्तं) विटज्ञति, सकलं दृश्यते व्योनि देवैः । काम्यम्भः कावि विष्णुः क्वचन कमलभूः काम्यनन्तः क च श्री, काम्यौर्व: कापि शैला, कचन मणिगया: कापि नक्रादिचक्रम् ॥५॥ विश्वव्यापकमित्यर्थः, तच तत् सृष्टिस्थितिमलयश्चेति विश्वद्रोचोनस्सृष्टिस्थितिविलयं तत् निर्मिमोते रजोगुणपरि यामेन ब्रह्मरूपेय जगता सृष्टिं सत्वगुणपरिणामेन विष्णुरूपेय पालनं, तमोगुणपरिणामेन रुद्ररूपेण संहार करोतीत्यर्थः यस्य कोऽपि अनिर्वचनीय लोकव्यतोतः अलौकिक: अलौकिक: महिमा महत्त्वम्, इयत्ता परिमितता सोमामित्यर्थः प्रतीत्य अतिक्रम्य प्रभवति प्रकर्येण वर्त्तते, य. निपुणतमैः अतिसमर्थैरित्वर्थः, सूक्ष्मदर्गिभिरिति भावः, चक्षुराद्यैः नेवादिभिरिन्द्रियैरित्यर्थः, वोजगादिक्रियासु दर्शनादिव्यापारेषु व्यक्तः विषर्जित: वाद्मनस- गोचरत्वात् दर्शनेन्द्रियादिभिः ग्रहोतुमशक्य इति यावत्, म विश्वेश: जगदीश्वरः वः युप्मान् पायात रचतु, पाल रचणे इत्यष्मादागोर्लिङ् । स्रग्धराष्टतं, "मर्यानां त्रयेण विमुनि- यतियुसा सन्धरा कीर्त्तितयम्" इति तहसणात् । निपुणसमे रित्यव निपुपतम इति पाठे निपुणत: अतिसमर्थ इत्यर्थः, य इत्यस्य विशेषणम् ॥ १ ॥ विग इति । यस्मिन् विघ्ने ये पुष्कराग्रेण शुण्डाग्रेण तोयं जनम् उहत्य उत्तीय पोला पखिनं ममतं जलनिधिं समुद्रं विमृजति त्वजति मति रिलोशयेति भावः, यदा यमिन् विसं जलनिधि पुकराग्रेण उहत्य पोत्या तोयं विमझति प्रयमोऽङ्कः । जयति रघुवंशतिन्नकः कौशल्यानन्दिवर्धनो रामः दशवदननिधनकारी दागरथिः पुण्डरोकाचः ॥ ३ · वर्षति सति, समन्तादिति भावः, तोयमित्व हस्तमिति पाठ पुष्कराग्रेण श्रखिलं जलनिधिं पोत्वा हस्तं शुण्डादण्डम् उद्दृत्य उत्तोन्य विमृजति समन्तात् त्यजति मति व्यौन्नि आकाशे, स्थितैरिति शेषः, देवै: अम्भः जलम् उड़तष्टमिति भावः, क्वापि कुत्रचित् प्रदेणे, वर्धयस्य एकदेशिकत्वादिति भावः, विष्णुः नारायणः, समुद्रजलगायोति भावः, कापि कुवचित् स्थलप्रदेशे इत्ययें, कमलभूः विष्णुनाभिपद्मजः ब्रह्मत्यर्थः, क्वचन कुलचित् प्रदेगे अनन्त: वियोः गवनभूत इति भावः, क्कापि क्वचित् प्रदेगे, श्री: लक्ष्मोः, विष्णोर्वतः स्थलवामिनीति भावः, क्व च कुत्रचित् प्रटेशे, औव: बाड़वाग्निः, कापि कुलचित् प्रदेशे, शैला: मैनाकादयः पर्व्वताः कापि मणिगणाः रत्ननिकराः, कचन कुवचित् प्रदेगे, तथा नक्रादिचक्रं कुम्भीरादिजनजन्तुसमूहः, क्वापि कुवचित प्रदेशे, मलम् अन्यच्च सर्वे सामुद्रं दृश्यते, स विघ्नोगः गगणपतिः वः युष्मान् पायात् रचतु। यत्रापि पूर्वमेव वृत्तम् ॥ २ ॥ जयतोति । 1 रघुवंशतिनकः रघुकुलललाटालङ्कारभूतः, कौगन्याया जनन्या इति भावः, आनन्दिम् मानन्दं वर्द्धयतीति तथोक्तः, दशवदननिधनकारो रावणहन्ता इत्यर्थ: पुण्डरीके इव अक्षिणो यस्य सः पुण्डरोकाचः कमलनेत्रः, दशरयस्थापत्यं पुमान् दागरधिः, रमयति जगदिति रम्यते अम्मिमिति वा रामः जयति सर्वोत्कर्येण वर्त्तताम् । जेस्तुवन्तस्तिवन्त इति तुपस्तिवादेगा । आर्य्या वृत्तं, "यप्याः पाटे प्रथमे डाटणमालास्तया 1 [४] महानाटकम् । नमामि देवं सुरकल्पवृक्षं, धनुर्धरं नीरदनीलगात्रम् । गुणाभिरामं कमलाननं तं, यदास्पदं न क्षणमुज्झति श्रीः ॥ ४ ॥ राम लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं, काकुत्स्थं करुणामयं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम् , वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ ५ ॥ तृतीयेऽपि । अष्टादश द्वितीये पञ्चदश चतुर्थी के साय" इति तलक्षणात् ॥ ३ ॥ चष्म नाममोति। बोर्लक्ष्मी: यत् आस्पदम् आश्रयं, ह अपिरत्राध्याहार्थ्यः, अल्पकालमपौत्यर्थः न उज्झति न व्यजति, तं सुराग कल्पवान्दितार्थप्रदमित्यर्थ, धनुर्धरं कार्मकपाणिं, नोरं ददातोति नोरदो नवमेध तहत् नोलं गात्रम् अङ्गं यस्य तं, गुणै: दयादाक्षिण्यादिभिरभिरामः सर्वजनमनोरम: तं, कमला- ननं सरोजवदन, दीव्यतीति देवः तं, पचादित्वादच् प्रत्ययः । नमामि वन्दे । उपेन्द्रवज्ञावृत्तं "स्यादिन्द्रयच्चा यदि तो जगौ गः, " "उपेन्द्रवजा प्रथमे लवौ सा" इति तल्लक्षणत् ॥ ४ ॥ राममिति । वक्ष्मणपूर्वज लक्ष्मणज्येष्ठं, रघुवरं रघुवश श्रेष्ठं मोतापतिं जानकोवल्लभं, सुन्दरं सुरूपं, ककुदि तिठतीति ककुत्स्य तस्यापत्य पुमान् काकुत्स्थ नं, (पुरा पुरचय ( पर जय ) नाम कश्चिदैवाक. असुरजयाय सुरगणे रभ्यर्थित वृषरूपधरस्य देवेन्द्रस्य ककुदि स्थित्वा असुरान् निजघान, ततश्च तस्य ककुत्स्यता जाना, तश्याथ काकुत्स्था इत्युवा इति पुराणम् । करुणामयं दयापूर्णमित्यर्ध, गुणनिर्वि निधी यते अस्मिन्निति निधि: गणानां त्यौजन्याना निधिर्नलयः तं, प्रथमोऽङ्कः । [५] मनोऽभिरामं नयनाभिरामं, वचोऽभिरामं श्रवणाभिरामम् । सदाभिरामं संतताभिरामं, वन्दे सदा दाशरथिञ्च रामम् ॥ ६ ॥ योरामचन्द्र भुवि विस्त्रुत कीर्त्तिचन्द्र । स्मैरास्यचन्द्र रजनोचरपद्मचन्द्र । । आनन्दचन्द्र । रघुवंश समुद्रचन्द्र ! मोतामन: कुमुदचन्द्र । नमो नमस्ते ॥ ७ ॥ विप्रप्रियं ब्राह्मणप्रोतिक, धार्मिक धमत्यादिविहित कम्म तव रतः तं, राजेन्द्र राजश्रेष्ठं सत्यसन्धं सत्यप्रतिज्ञं, दशरथतनय दाशरथिं, श्योमनं दूर्वाटलवत् श्यामं, शान्तमूर्त्ति सौम्यकलेवरं, लोकाभिरामं लोककान्त, रघुकुलतिलक रघुवंशावतंस्, राघवं रघो: अपत्यं पुमान् राघव तं रघुवंशधरं, रावणारि रावणसूदन रामं वन्दे प्रणमामि । स्रग्धरा वृत्तम् ॥ ५ ॥ मनोभिराममिति। मनोभिरामं हृदयप्रियं, नयनाभिरामं चक्षु. प्रोगानं, वचोभिरामं वचनसुन्दरं, मधुरवाचमित्यर्थ, श्रवणा भिराम श्रुतिमुखप्रदं नामश्रवणादिति भावः, संदाभिरामं सततसुन्दरं, सर्तताभिरामं मन्ततसुखदं, दाशरथिं दशरथतनयं रामं, मदा सर्व्वस्मिन् काले च, वन्दे प्रणमामि । उपजातिवृत्तम् इन्द्रोपेन्द्रवत्रयोः ममोलनात्, तदुक्तं छन्दोमचर्य्याम् "अनन्तरो दोरितमभाजो पादौ यदीयावुपजातयस्ता." इति ॥६॥ . योरामेति । श्रीरामचन्द्र भुवि पृथिव्यां विश्व प्रसिद्ध, विस्तृत इति पाठान्तरं, कीर्त्तिचन्द्र: यश:शशाइ यस्य तत्मस्यदिः । रं ममन्दहामं विकम्खरच भास्यं वदनमेव चन्द्रो यस्य तथाभूत तत्सम्बुद्धि रर्जनोचरा राचसा एव पद्मानि तेर्पा चन्द्र सङ्कोचक इति भाव तत्सम्बुद्धि: । आनन्दचन्द्र J [६] महानाटकम् । कल्याणानां निदानं कन्निमलमयनं जोवनं सज्जनानां, पायेयं यन्ममुतो: मपदि परपदमाप्तये प्रस्थितस्य । विश्रामस्थानमेकं कविवश्वसां पावनं पावनानां, वीजं धर्मद्रमाणां प्रभवतु भवतां भूतये रामनाम ॥ ८ ॥ लोकरञ्जन इत्यर्थ, रघुवंश एव समुद्रः तस्य चन्द्रः तमम्बुद्धिः, चन्द्रो यथा समुद्रादुत्पन्न तथा अयं रघवंशादुत्पन्न इति भावः । हे मोतामन कुमुदचन्द्र । सीतायाः मनश्चित्तमेव कुमुदं तस्व चन्द्रः विकासकः, उहासक इत्यर्थ, तत्सम्बुद्ध, ते तुभ्यं नमः नमः पुनः पुनस्त्वां नमामोत्यर्थ । वमन्ततिलकं वृत्तं, "ज्ञेयं वसन्ततिलक तभजा जगौ गः' इति तल्लक्षणात् । रूपकालङ्कारः ॥ ७ ॥ कल्याणानामिति । कल्याणाना मङ्गलानां निधीयते अम्मि मिति निधानम् आश्रय: मङ्गलमयमित्यर्थ, कलितुयें युगं तत्र ये मला पापानि तेषा मधनं ध्वंसनं, कलोत्यनेन सत्यादि. युगपशपाना किसुतेति अर्थापत्तिर्यज्यते । सन्ही जना साधव इत्यर्थ, तैवा जोव्यतेऽनेनेति जीवनं रक्षामाधनं, सपदि भटिति परं पदं कैवल्यमित्यर्थ, तस्य प्राप्तये लाभाय प्रस्थितथ्य प्रवृत्तस्य मुमुचो. मोक्तुमिच्छो', संसारमिति शेष, जनस्य पायेयं सम्बन्लं, "पाथेयं सम्बलं विदु" इति विश्व: । कविवराणा कत्रि श्रेष्ठामा वाल्मीकिप्रभृतीना यानि वचासि वाक्यानि तेषाम् एकम् अहितोयं विश्रामस्थानं विनोदनिलय अबलम्बन मिति यावत्, पावयन्तीति पावनानि पापध्वंस साधनानि चान्द्रायणादोनि हेर्पा पावन शोधनं, सर्वेषु एव कर्मसु रामापरनाथविष्णुष्मरणस्य एतत्प्रयोजनकत्वस्य शास्त्रीयत्वादिति भाव:; धर्म एव द्रुम, वृक्षः तस्य वोक्षं मूलकारणं यत् तत् रामनाम ५ प्रथमोऽड: : पातु श्रौस्तनपत्रभङ्गमकरोमुद्राद्वितोरःस्थलो, देवः सर्व्वजगत्पतिर्मधुवधूवशालचन्द्रोदयः । क्रोडाकोड़तनोर्न वेन्दु विशदे दंद्राद्धु रे यस्य भूः, भाति स्म मलयाव्धिपत्वनतलोत्खातैकमुस्ताक्कतिः ॥ ८ ॥ [७] रामेति नाम भवतां सभ्यानामिति भावः, भूवये सम्पदे, ऐहिकपारलौकिकोभयरूपायें इति शेषः, "भूतिः भस्मनि सम्पदि " इत्यमरः । प्रभवतु प्रकर्येण अस्तु । स्रग्धरा वृत्तम् ॥ ८ ॥ पाश्चात्यपुस्तके एतमारभ्य चत्वार एव श्लोका नान्दोत्वेन पठिताः, तदत्रापरे त्वयः प्रतिष्य व्याख्यायन्ते । । + पाविति । विया लक्ष्मप्राः स्तनयोः पत्नभङ्गेषु पत्रावलोपु या मकरीमुद्रा मकराख्यजन्तु विशेषावयवरेखा, तथा श्रह्नितं चिह्नितं, तदालिङ्गनादिति भावः, अरःस्थलं वचःस्थलं यस्य सः, मधुर्नाम दैत्यभेदः तन्य वध्वः योपितः तासा वक्ताणि वदनानि एव जानि पद्मानि तेपा सम्बन्धी चन्द्रोदयः उदितञ्चन्द्र इति परम्परितरूपकं, वक्त्रेषु नरूपणस्य देवे चन्द्ररूपणकारणत्वात्, तदुक्तं दर्पणे – "यत्र कस्यचिदारोपः परारोपणकारणम् । तत् परम्परितं झिटालिटगन्द निवन्धनम् ॥" इति । (चन्द्रोदयो यथा । पद्माना मालिन्यापादकस्तथा भगवान् मधुबधूना मुखाना, तत् पत्युर्विनाशात्, मालिम्यहेतुरिति भावो । सर्वेषां जगता पतिरधीग्वरो देवः पातु रचतु, युष्मानिति शेषः । तमेव पुनर्विशि नष्टि क्रोड्रेति । क्रोड्या लीलया क्रोडी शूकरी तनुः शरीरॆ यस्‍ तस्य वगहरूपं बिभ्रत इत्यर्थः, यस्य देवस्य नवेन्दुवत् विशद निम्मल तस्मिन्, दंद्रादुरे दगनप्ररोहे भूः पृथिवी प्रलयास्थि कल्पान्तसागर: पत्वन्नम् अल्पं सर इव, तस्य तलात् उत्खात [८] महानाटकम् । य भैवा समुपासते शिव इति ब्रह्म ति वेदान्तिनो, बौडा बुद्ध इति प्रमाणपटव कर्त्तति नैयायिका । अर्हसित्यय जैनशासनरता कर्मेति मोमामका सोऽय वो विदधातु वाब्छितफल त्रैलोक्यनाथो हरि ॥१०॥ उम्मूलिता एका मुस्ता तदाख्यटप विशेष तस्या आकतिरिव आकतिर्यस्या तथाभूता सती भाति स्म राजते स्म । उपमा लद्वार । शार्दूलविक्रोडित वृत्त, सूर्यावैर्यदि मतलगा मार्टलबिक्रोडितम् इति तलचपात् ॥ ८ ॥ म सजी यमिति । गिवो देवता येषा ते गेवा शिवोपासका य शिव इति "महा रुद्राटभूत् प्रकृतिरत सूत्र ततोऽहमिति ततो विश्वम् इतिते । वेदान्तिन वेदान्तविद ब्रह्मति एकमेवा हितोय ब्रह्म नेह नानास्ति किञ्चन इतिते । वौदा बुद्ध धर्मिण वुद्ध इति प्राण्यालम्भन मसृति न नन्दयति माम् इति ते । प्रमाणानि प्रत्यक्षानुमानोपमानगन्दादीनि तेषु निपुण्या तसिदान्तपटव इति यावत् न्यायो युक्तिशास्त्र जानन्ति अधोयते वेति नैयायिका कत्लॅति - सनातना पशव प्रविशन्सि प्रमेयानुभूतै कतैव च तत इति श्रुते । अथ धनन्तर बौद्ध मतमचलनानन्तर मित्यर्थ जैनगासन बाद्धधम्मभेद तव रता तन्मार्गवर्धिन इति यावत् अर्हविति स्वभाव एवेश्वरो नान्यो ऽस्ति कदाप्यस्यानोगत्वापत्ते" इति श्रुते । मोमासका कम्म मोमामारता कम्मति का जायते नश्यति भयाभवसुमानि" इति गुते । उपामते मेवन्ते मोऽय बैलोक्यनाथ विनोको घरा हरि द युष्माक वाछितफलम् अभीष्टफल विद्धारा पूरयत । परोकस्य हरे गियादिरूपेणानेकधा कोर्मनादुले प्रथमोऽङ्कः । तं रामं रावणारिं दशरथतनयं लक्ष्मणायंत्र गुणाव्य, पूज्यं प्राज्यं प्रतापावलयितजलधिं सर्व्वसौभाग्य मिदिम् । विद्यानन्दैककन्दं कलिमलपटलध्वंसिनं सौम्यदेवं, सर्वात्मानं नमामि विभुवनशरणं प्रत्यधं निष्कलहम् ॥ ११ ॥ एतौ हौ दशकण्ठक एठक टेलीकान्सारकान्तिच्चिदौ, वैदेहोकुचकुम्भकुटुमरजःसान्द्रारुयाद्वाङ्क्षितौ । [2] खाख्योऽयमलङ्कारः । तदुक्त टर्पणे – "क्वचित् भेदात् ग्रहीतूणां विषयाणां तथा क्वचित् । एकस्यानेकधोल्लेखो यः स उल्लेख इते" इति । शार्टलविक्रीड़ितं वृत्तम् ॥ १० ॥ तमिति । तं प्रसिद्धं रावणा रावयशकुं, दशरथतनयं दाशरथिं, लक्ष्मणाग्री लक्ष्मगाग्रजं, गुणै: धैर्यगाम्भोर्व्यादिभिः श्राव्य: युक्तः तं, पूज्यम् अर्चनीयं, प्राज्यं प्रभूरूं, भूमस्वरूपमित्यर्थः, प्रतापेन आवलयित: आवड: जलधिः समुद्रो येन तं, सर्वेषां सौभाग्यस्य सिडिर्यस्मात् तं सर्वसौभाग्यसिद्दिदमित्वर्थः, विद्या- नन्दयोः चिदानन्दयोरेक महितीयं ऋन्दं मूलं, कलिमलपटल- ध्वंसिनं कलियुगकृतपापचयनाशिनं, सौम्यदेवं सौम्यः शान्त- मूर्त्तिर्दीव्यतोति देवश्चेति तं सर्वेयामात्मा आत्मभूतः तं, विभु- वनशरगां विलोकरचकं, निकलवम् अनघं, रम्यतेऽस्मिनिति रमयति- जगदिति वा तं रामं प्रत्यहं सततं नमामि वन्दे । स्रग्धरा वृत्तम् ॥ ११ ॥ एताविति । दशकण्ठस्य राव यस्य, कला एव कटलोकान्तारः रम्भातरुवनं तस्य, कान्तिच्छिदो प्रभानाशिनौ रावणशिरन्छ दिनावित्यर्थः, वैदेयाः सीतायाः कुचावेव कुम्भौ तयोः कुडुमरजांसि कुट्टुमचूर्णानि तेषां सान्द्रेय घनेन अरुणेन रक्तेन [१०] महानाटकम् । लोकवार विधानसाधुसवनप्रारम्भ भुजौ, देयास्तामुरुविक्रमी रघुपतेः श्रेयांस भूयति वः ॥ १२ ॥ बालक्रोडितमिन्दुशेखरधनुर्भावधि, प्रवता ताते कानन सेवनावधि, कृपा सुग्रोवसस्यावधि । श्राज्ञा वारिधिवन्धनावधि, यशो लङ्केशनाशावधि, श्रीरामस्य पुनातु लोकवशता जानक्य पेक्षावधि ॥ १३ ॥ अन चिड्रेन अद्धितो रञ्जिती लोकानां जगतां त्रायविधानं रक्षणानुष्ठानमेव साधुसवनम् उत्तमयज्ञः तदेव प्रारभ्यते इति प्रारम्भः कर्म तत्र यूपी पशुबन्धनार्थं दारुविशेषो. (चव पशवः लोककण्टका राक्षसा इति बोद्धव्यम् । अत एव उग्र विक्रमो महाविक्रमथालिनी रघुपतेः रामस्य एती हौ भुजी बाह्र वः युष्माकं भूयांसि महान्ति पेयांसि मङ्गलानि देवास्तां दत्ताम् आशीर्लिंड् डिवचनम् । रूपकालङ्कारः। गाईलविकीड़ित वृत्तम् ॥ १२ ॥ बालक्रीडित मिति । योरामस्य इन्दुशेखरस्य चन्द्रचूड़स्य धनुर्भङ्गः अवधिः प्रोषो यस्मिन् तत् क्रियाविशेषणम् ( एवं सवेव ) बालक्रोडितं प्रेशदलोला, कानन सेवनं बनवामः अवधिः यस्मिन् तत् यथा तथा ताते पितरि "तातलु जनक: पिता" इत्यमरः महता नम्रता, पितृवखता पितुराज्ञापालनमिति यावत् सुग्रीवे वानरेऽपोति भावः, मुख्यम् अवधि: यम्मिन् तत् यथा तथा कृपा अनुकम्पा, वारिधे: समुद्रस्य वन्धनं नितराम सम्भयमिति भावः, अवधिर्यम्मिन् तत् यथा तथा भात्रा शामनं, लद्देशस्य रावनस्य, त्रिभुवनविजयिन इति भावः, नाशः संहारः अवधिर्यस्मिन् तत् यथा तथा यश कीर्त्तिः, तथा जानक्या: प्रथमोऽङ्कः । नान्यन्ते सूत्रधारः । [क] वाल्मोकेरुपदेशतः स्वयमहो वक्ता हनूमान् कपिः, श्रीरामस्य रवूहहस्य चरितं, सौम्या वयं नर्त्तका । गौष्ठी तावदियं समस्त सुमन मोन संवेष्टिता, तडीराः ! कुरुत प्रमोदमधुना वक्तास्मि रामायणम् ॥१४॥ राजासीत् स महारथो दशरथचण्डांशवंशाग्रणी, तस्यासन् रमणीयकेलि (रूप) निलयास्तिस्रो महियः शमाः । [११] प्राणाधिकाया इति भावः, उपेक्षा परित्याग, अवधिर्यस्मिन् तत् यथा तथा लोकेवगता लोकरञ्जनं पुनातु पवित्रोकरोतु, सर्वा- नम्मानिति शेष. । गार्दलविक्रीडितं वृत्तम् ॥ १३ ॥ DO [क] नान्यन्ते इति । नान्दी पूर्वोक्ताशीर्वादरूपा तस्या अन्ते अवसाने सूत्रं धरतीति सूत्रधारः नाट्यप्रवर्त्तकाना प्रवरो नटविशेष आहेत क्रियाध्याहारयान्वेति । J वाल्मीकरिति ।" वाल्मोके : उपदेशत. शिक्षणात् हनूमान् कपिः वानरः स्वयं वक्ता कवयिता हो वानरस्यापि कवित्व * मित्यायध्यमित्यर्थ । रघूहहस्य रघुवंशधुरन्धरस्य श्रीरामस्य चरितम् अतोब मनोहरमिति भावः, नर्त्तका अभिनेतारो वयं सोम्याः शोभना:, कुशला इति यावत्, इयं तावत् गोष्ठी सभा समस्ताना समवेतानां सुमन॑सा सहृदयाना, विदुषामित्यर्थः, सङ्घन समूहेन सवेष्टिता सम्पूरिता तत्तस्मात् नाव्योपयोगि समग्रसामग्रोसंयोगादिति भावः, हे धीराः ! सुधिय. अधुना प्रमोदम् आनन्टं कुरुतः अनुभवत, रामायणं रामचरित वक्तास्मि वर्णयितास्मि । गार्टूलविक्रीडित वृत्तम् ॥ १४ ॥ कयामुपचिपति राजेति । सः प्रसिद्ध चण्डागो: सूर्यस्य [१२] महानाटकम् । वोरास्ताश्चतुर सुतान् सुघुविर क्षेत्रानुरूपास्तथा ज्येष्ठो राम इत कनिष्ठभरतन्तस्यानुजो लक्ष्मण ॥ १५ ॥ शत्रुघ्नो राजपुवस्तदनु समभवच्छत्रु निघ्नैकवोर सोऽय स्रेहानुवृत्त्या भरतमनुगत केकयोस् नुमेव । सोमित्री रामसेवान्वगमदथ सदा धर्ममेकम्मप्रवीण, श्रीमद्दाशरथा स्त्रय मुररिपोरशावतारा प्रमो ॥ १६ ॥ "आत्मान वशे वशस्य कुले कुलस्य वा अग्रणी श्रेष्ठ महारय सारथि चाखान् रचन् युध्येत यो नर । शस्त्रशास्त्र प्रवीणच स महारथ उच्यते ॥ राजा भूपतिरासीत् । गोयक्रोडानिपुणा इत्यथ इत्युक्ता लक्षण दशरया नामेत्यध्याहा तस्य राज्ञ रमणीयकेलिनिलया रम कमनोयरूप्रनिलया इति पाठे रमणीय सौन्दर्यशालिन्य इत्यर्थ ति शुभ शोभना महिय पत्ता ग्रामन् बभूवु । ता महिष्य चतुर तथा चलानुरूपान छत्रधर्मोपयोगिनो वौरान शौर्यगुणसम्पन्नान सुतान् पुत्रान् सुपुविरे प्रभूतवत्य तेपा ज्यडोऽग्रज राम इत रामात् कनिष्ठ अनुज भरत तस्य भरतस्य अनुज तदनु तदनन्तर शत्रुनिघ्न शत्रुघाती अतएव एक वीर अहितोयवोय्यै सम्पन्न राजपुत्र शत्रुघ्न समभवदिति सर्वत्रान्वति । सोऽय शत्रुघ्र सेहानुवृत्त्या सेहस्यानुसरशेन केकयोसून भरतमेव अनुगत अथानन्तर तयेति भाव, धर्म कर्मप्रवीण धर्मर्मकार्येपर सुमित्राया अपत्य पुमान् सौमित्रि लक्ष्मण इत्यर्थ, सदा सर्वस्मिन् काले राममेव अन्वगमत् अनु गत । वय साक्षात् मुररिपो वियो अशावतारा अ शरूपेगा उत्पन्ना श्रीमन्त दाशरथा दशरथतनया रामलक्ष्मण लक्ष्मण प्रथमोऽड: । [२५] श्रीरामे लज्जां कुर्वति सोताया उत्साह वर्धयन् लक्ष्मण: । देव (वीर) श्रोरघुनाथ ! किं बहुतया १ दासोऽस्मि ते लक्ष्मणः, मेर्वादोनपि भूधराम गणये जोर्ण: पिनाक: कियान् ? । तन्मामादिश वोर ! पश्य भवतो वाक्यादहं कौतुकी, प्रोडर्त्तु प्रचनायितु नमयितुं भङ्क्त सदैनत् नमः ॥ ३८॥ सायकलेवर: कोमलाङ्ग इत्यर्थः, नेदमनेन भेत्तु शक्यते इति भाव: । अनेन मधुरमूर्त्तिना रघुनन्दनेन इदं धनुः कथं केन प्रकारेण अधिज्यम् अधिरोधितगुणं विधीयता क्रियताम् ? न कथमपि अधिज्यं विधातुं सम्भाव्यते इति भाव, सम्भावनायां लोट् । ! अहहेति खेदे, हे तात ! पित. तव पण. शुल्क दारुण: अप्रतिविधेय इति भावः; यहा तातपणः इत्येकं पदं, तातस्य पण: यो मे धनुरधिन्यं करिष्यति तस्मै सोता दास्या- मोत्येवरूपः स्तवें स्तुत्यां, संकोर्त्तनेऽपोत्यर्थः, "म्तवः स्तोत्रं स्तुति- नुतिः" इत्यमरः । दारुण: भीषणः, तव पणश्वेन्नाभविष्यत्तदाई रामं पतिं माप्सरामि इति भावः । द्रुतविलम्वितं कृतं - "द्रुतविलम्बितमाह नभौ, भरौ" इति लचणात् ॥ ३७॥ {? देवेति । हे देव श्रीरघुनाथ! वीरति पाठान्तर हे वोर श्रीरघुनाथ ! बहुतया बाहुल्येन, विस्तार कयनेनेति भावः, किम् न किमपि प्रयोजनमस्तोत्यर्थः, अस्मीत्यहमित्यर्येऽव्ययम्, अस्मि अहं लक्ष्मणः ते तब दासः मेर्वादोन सुमेरु प्रभृतीन् अपि भूधरान् पर्वतान् न गणये न लक्षवे, दुर्धरत्वेनेति भावः । जोर्णः पुरातनः पिनाकोऽजगवम् ऐखरं धनुरित्यर्यः, "पिनाकोऽजगवं धनु: " इत्यमरः । कियान् ? अतितुच्छ इति भाव । हे वीर ! तस्मात् माम् आदिश प्राज्ञापय, पश्य अवलोकय, अहं ]] [२६] महानाटकम् । होतहरकोदण्डे रामे परिणयोन्मुखे । ५) पस्पन्दे नयनं वामं जानकोजामदग्न्ययोः ॥ ३८ ॥ रामेण धनुषि महोते लक्ष्मण वाक्यम् । पृथ्वि ! स्थिरा भव, भुजङ्गम ! धारयैनां, त्वं कूर्मराज ! तदिटं द्वितयं दधीथाः । भवतो वाक्यात् श्रादेशात् कौतुको समुत्सुकः, सत्वरः सन्निति यावत् । वीर ! पश्य भवतो वाक्यादहं कौतुकीत्यत्र पश्य पश्य च वलं मृत्यस्य यत् कौतुकमिति पाठे भृत्यस्य मम बलं पश्य यच कौतुकं तत् पश्येत्यर्थः । अहम् एनत् धनुः प्रोडर्तुम् उत्तोलयितु' प्रचलावितुं स्थानान्तरं नेतुमित्यर्थः नमयितुं नम्त्रोक भङ्क् खण्डयितुञ्च मदा सर्वस्मिन् काले तमः शक्तः । मोर्चु प्रतिनामित प्रचलितुं नेतुं निहन्तुं चम इति पाठे प्रतिनामितुं नम्त्रोकतु प्रचलितुं गुग्णारोपणेन सञ्चालयितुं नेतुं स्थानान्तरं प्रापयितु निहन्तुं नाशयितुं, भकुमित्यर्थः, चमः भक्त इत्यर्थ । ममैवावेशी शक्तिः भवतां तु ईश्वराणां किमु वक्तव्यमिति यमिति । ध्वन्यते । शार्दूलविक्रीडितं वृत्तम् ॥ ३८ ॥ गृहीत इति । गृहीतं हरस्य कोदण्डः धनुर्येन तथोक्त अतएव परिणयोन्म खे सौतालाभाभिमुखे सति जानको जामदग्न्ययोः सीता-भार्गवयोः वामं नयनं पस्पन्दे अस्फुरत् । स्त्री वामाचिस्पन्दनं शुभसूचकं पुंसान्तु अशुभसूचकमाह वसन्तराज:– "चतुर्वामं मृगट्टशी जयकारि भृशं तथा । तदेव पुरुषस्थागत् स्फुरितं भयशंसनम् ॥" इति । अनुष्टुप् वृत्तम् ॥३८॥ पृथ्वोति । हे पृथ्वि ! त्वं स्थिरा भव न कम्पवेति भावः, स्थिरत्वादेः सिद्धत्वेऽपि उपलवसम्भावनया यत्नातिशयोति प्रथमोऽद्धः । दिक्कुञ्जराः ! कुरुत तत्त्रितये दिधीर्पाम्, भार्थ्यः करोति हरकार्मुकमाततव्यम् ॥ ४० ॥ पृथ्वो याति रसातलं, फणिपतिर्नस्त्रं फग्गामण्डलं [२७] बिभ्रत् चुम्यति, कूर्झराजसहिता (तो) दिक्कुञ्जराः कातराः । श्रातन्वन्ति च द्वहितं, दिशि भटे: साईं धराधारिणः, च कम्पन्ते, रघुपुंगवे पुरजितः स॒ज्यं धनुः कुर्वति ॥ ४१ रियमेव सर्वत्र । हे भुजङ्गम ! नागराज ! एनां पृथ्व धारय, दाव्य नेति भावः । हे कूमराज त्वं तदिदं दिवयं पृथ्वी- भुजगमावित्यर्थः, दधोया: यत्नेन धारयेत्यर्थः । हे दिक- कुञ्जराः ! दिग्गजाः ! यूयं तचितये तेषां पृथ्वयादीनां वितये पृथ्वीभुजङ्गराजकूम्मराजे वित्यर्य:, दिघोष धारणेच्छां, विशिष्ट- प्रयासेनेति भावः, कुरुत । कुत इति अध्याहार्थम् अत्र, आर्थ: राम: इरकार्मुकम् ऐश्वरं धनुः आततज्यम् आरोपितमोर्वीकं करोति । आये इत्ववं राम इति पाठान्तरम् । अव कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः । वसन्ततिलकं वृत्तं "ज्ञेयं वसन्ततिलकं तभजा जगौ गः" इति लक्षयात् ॥ ४० ॥ पृथ्वोति । रघुपुगवे रघूणां श्रेष्ठे रामे पुरजित: विपुरारे ईरस्य धनुः कार्मुकं सज्यं ज्यया सङ्गतं कुर्वति सति पृथ्वी भूः रसातलं पातालं याति गच्छति, रमातलमित्यत्र विनम्रतामिति पाठे विनम्रताम् अधोनतिमित्यर्थः; फणिपतिः शेषनाग: फणामण्डलं नम्रम् अवनतं, पृथ्वावनमनादिति भावः, विनत् दधानः सन् क्षुभ्यति व्ययते । कुम्भराजेन कमठपतिना सहिताः दिक्कुञ्जराः दिम्बजा: कातरा: सन्त: दिमि हौंहितं म्व' गर्जितं, "वहितं करिगर्जितम्" इत्यमरः, घातन्वन्ति कुर्वन्ति [२५] महानाटकम् । तत्र नृपतीनां चेष्टा । रामे रुद्रारामनं तुलयसि, स्त्विा स्थितं पार्थिवः, ञ्जिामञ्जनतत्पर च हमितं दत्वा मिथस्तालिकाम् । चारोप्य मचलागलो किसलयैलनं गुणास्फालने, साराकर्षणभग्नपर्वणि पुन, सिंहामने मूर्च्छितम् ॥ ४२ ॥ घ। कूमेराजसहित इति पाठे कूम्मैराजसहितः फणिपति- रित्यस्य विशेषग्यम् । घराधारिणः पर्वता: "महीघ्रशिखरि- क्ष्मामढहाय्य धर पर्वता." इत्यमरः । भटै: वोरै, प्रतिपच्चोय रिति भाव, माई कम्पन्ते । वेपन्त इति पाठे स एवार्थ । अव चतुर्थवादवाक्यस्य पूर्वपादवयवाक्यानां हेतृत्वात् काव्यलिङ्ग- मलङ्कारः "हेतोर्वापदार्थले काव्यलिङ्गं निगद्यते" इति लच गात् । गार्टलविक्रीडितं हप्तम् ॥ ४१ ॥ रामे इति । रामे रुद्रसय घरस्य गरामनं धनुः तुलयति मिति पार्थिये. सभामदै: राजभि रिमवा मन्दं हमिला. यानचापत्यमिति धियेति भाय., स्थितम् श्रामितम् । गिजा मौ तस्या तथा वा भामधुनं भयोजन तव तत्परः प्रवृत्तः तस्मिन् सति च मियः परस्परं, "मियाऽन्योऽन्ये रहस्यपि"इत्यमरः । तालिकां करतनध्वनिं दत्वा हमितम्, उम्मतोऽयमिति धियेति प्रचनायञ्चला अस्प एवं किसलया: प्रज्ञानाः तः आरोग्य मोर्यो मङ्मय्य गुगस्य व्याया: पास्फानयतीति पाम्फालन तम्मिन्, नन्यादित्वादन् प्रत्यय, भाव: । प्रचनावञ्चना ज्याकर्षणेन ध्वनिमाम्यतोय्यर्थः, मतिनं मलिनत्वं प्राप्तमित्यर्थः । माराकर्षम हट्टाकर्ययेन भग्नानि पर्याणि प्रन्यय: येन तथा प्रथमोऽङ्कः । अन्येपामपि । उत्क्षितं सह कौशिकस्य पुलकैः, साईं मुखैर्नामितं भूपानां, जनकस्य संशयधिया साकं समास्फाज्ञितम् । वैदेही-मनसा समञ्च सहसा कृष्ट यतो भार्गव - प्रौढ़ाइल तिकन्दलेन महता तद्भग्नमैगं धनुः ॥ ४३ ॥ [२८] भूते सति पुनः सिंहासने मूर्च्छितं मोह: प्राप्त इत्यर्य: । शार्दूलविक्रीड़ित वृत्तम् ॥ ४२ ॥ उत्चिप्तमिति । तत् ऐशं धनुः कौशिकस्य विश्वामित्रस्य पुलकैः आनन्दजरोमहर्षैः सह उत्क्षिप्तम् उत्थापितं, रामेणेति कर्त्तृपदं सर्वत्र अध्याहार्य्यम् । रामो धनुरुत्चप्तवान् कौशिकस्य चाङ्गानि आनन्देन पुलकितानि अभवन्रित्यर्थः । भूपानां सभा• सदां प्रतिपक्षनृपायां सुखै, साई नामितम् अवनतोक्कृतं, धनुर्नमनकाल एव विपचनृपतीना मुखानि लज्जया अवनतानि अभवन्नित्यर्थः । जनकस्य संशर्यधिया रामो धनुर धिज्यं कर्तुं पारयति न वेति सन्देहबुद्धरा सार्क मह समास्फालितं सन्ताडित, धनुरास्फालनकाले एव जनकस्य सन्देहवुद्धिः निरस्तेति भावः । वैदेह्याः सौताया: मनसा समं सह सहसा आकटं, धनुराकर्षणं सीताया मनोहरणञ्च समकालमभूदित्ययः, ततः अनन्तरं महत्ता घोरेण भार्गवस्य परशरामस्य प्रौढ़ा या मह इतिः अहङ्कारः तथा कन्दलः विवादः क्षत्रियविरोधः तेन, सहार्थे तृतीया, भार्गवौढ़ाहङ्क्षतिदुर्मदेन सहितमिति पाठे भार्गवस्य प्रौढ़ाहङ्क्षतिदुर्मदेन उत्कटाहङ्कारगौरवेण सहितं सहेत्यर्थः, भग्न खण्डितं, धनुर्भगः परशरामचत्रविरोधश्च परशराम गर्वध्वंसश्च वा समकालमभूदिति भावः । सहोक्तिरलद्वार' "सहार्यस्य बलादेकं [३०] महानाटकम् । रुन्धवट विधे तोर्मुरयष्टौ दिशः, क्रोड्यन् मूर्तीरट महेश्वरस्य, दलयवष्टौ कुलक्ष्माभृतः । ( प्रत्यक्षैर्वेधिराणि पत्रगकुलान्यष्टौ च सम्मादयन्, उन्मोलत्ययमाय्यबाहुविदलत्कोदण्डकोलाइल. ॥ १४ ॥ यत्र स्यात् वाचक इयो.1 सा महोक्तिर्मूलभूतातिशयोक्लिर्यदा भवेत् ॥" इति लक्षणात् । शार्दूलविक्कोड़ितं वृत्तम् ॥ ४२ ॥ रुन्धव्रिति । अयम् आर्यस्य रामस्य बाहुना भुजेन बिदलतः भन्यमानस्य कोदण्डस्य धनुषः, ऐश्वरस्येति भावः, कोला हल' कलरव प्राय दीर्वलदलत्कोदण्डकोलाहल इति पाठे आर्थस्य दोर्बलेन वाहुबलेन दलत भन्यमानस्य कोदण्डस्य कोलाहल इत्यर्थ । विवे ब्रह्मणः ऋष्ट श्रुतोः श्रीवाणि श्रवणे द्रियाणि चतुर्मुखत्वादिति भाव रुन्धन् आम्लण्वन्, बधिरय- निति यावत् अटो दिश' मुखरयन् ध्वनयन् महेश्वरस्य अष्ट मुर्ती –"भूर्जनं वद्भिराकाशं वायुर्यज्वा गशो रवि । इत्यष्टो मूर्तय, भाभो " इत्युक्ता कोडयन क्रोडोकुर्वन् व्याघ्र वत्रित्वर्य', मतभेदादियमुति । कुलतमामत कुन्तपर्वतान्, विजय कुमुदो नोलो निषधो हिमवानथ । जयन्त कालनिपधो बाहोको- इष्टी दिगद्वय ॥" इत्युक्तान् दलयन म्फोटयन्, भष्टौ च पद्मग कुलानि - "यमन्तो वासुकि पद्मो महापझोऽय तत्तक । कुलीर: कर्कट हो घटी नागाः प्रकोर्त्तिताः ॥" इत्युतानि भत्युचैः अत्यर्थ बधिराणि, प्रत्यक्षैरित्यत्र तान्याति पाठे तानि प्रमि शनि पद्मगकुलानि या चतुपा बधिराणि, तेपा चक्षु श्रव स्वादिति भाव सम्पादयन् कुर्वन् उम्मीलति विस्फुरति । मार्दूलविक्रोडिस हत्तम् ४४ ॥ J प्रथमोऽङ्कः । अपि च । भिन्दनिद्रां मुरारे:, सकलभुजभृतां नोटयन् शौर्यदर्प, हिन्दन् दिग्दन्ति कर्णष्टलवलितफणं कम्पयन् सर्पराजम् । उद्दामोद्यद्गभोरप्रलयजलधरध्वान धिक्कारघोरः, टङ्कारः क्लथमायत्रिपुरहरधनुर्भङ्ग भूरा विरासोत् ॥ ४५ ॥ लोकान् सप्त निनादयन् हरिहयानुदुम्भ्रामयन् सप्त च, ध्यानात् सप्त निवारयन् मुनिवरान्, सप्तार्णवान् चोभयन् । उन्मूलानि रसातलानि जनयन् सप्तापि, सम्भूतवान्, श्रीमद्राघवबाहुदण्डविदलत्कोदण्डचण्डध्वनिः ॥ १६ ॥ [३१] भिन्दनिति । मुरारे: चोराब्धिशयितस्येति भावः, निद्रां भिन्दन् हरन्, सकलानां भुजभृतां बाहुशालिनां शौर्य्यदर्पं वोयगव त्रोटयन् खण्डयन् दिग्दन्तिनां दिग्गज्ञानां कर्णान् छिन्दन् कृन्तन् टलेन चापल्येन वलिताः कम्पिता: फणा यस्य तं तथोक्त सर्पराजं नागराजं कम्पयन् उद्दामम् उडतं यथा तथा उद्यत: उदयमानस्य गभोरस्य मलयजलधरम्य कल्पान्त मेघस्य ध्वान: गर्जितमिव धिक्कारेण (विपचनृपतीन् प्रति लोकानां निर्भर्स नरवेणे घोर: भीषणः, धोर इति पाठे गम्भीर इत्यर्थः, लयमार्गस्य विपुरहरस्य महेश्वरस्य धनुषः भङ्गात् भवतीति तथोक्त: हरधनुर्भङ्गजनित इत्यर्थः, टङ्कारः टंटमित्याकार मन्दविशेष: आविरासीत् उदतिष्ठत् । स्रग्धरा वृत्तम् ॥ ४५ ॥ लोकानिति । श्रीमतो राघवस्य रामस्य बाहुदण्डेन विदलतः भन्यमानस्य कोदण्डस्य धनुपः चण्डध्वनिः प्रचण्ड निस्वनः सप्त लोकान् भूर्भुवः स्वर्जनतपोमहः-सत्याख्यान् निनादयन् शब्दाययन् सप्त हरिहयान् सूर्य्यावान् च उद[३२] महानाटकम् । यावत् कन्दुकलाञ्छनाष्चितकरः शोणाचनालाकृति, कौशल्या र्पितमङ्गलप्रतिसरो रामस्य दोः कन्दलः । किश्चिञ्चञ्चति तावदेव विदलञ्चण्डीशचापोच्छल च्छन्दं कार्य वमग्न मेत्तदखिलं जातं विलोकीतलम् ॥ ४७ ॥ भ्रामयन् उभान्तान् कुर्वन् सप्त मरोचिरचिः पुलह: पुलख्य: ऋतुरङ्गिरा वशिष्ठश्य इत्युक्लान् मुनिवरान् सप्तर्पोनित्यर्थः ध्यानात् समाधे निवारयन् योगभ्रटान् कुर्वद्रित्यर्थः, सप्त अर्णवान् सागरान्, लवणेत्तुसुरासर्पिर्दघिदुग्धजलमया नित्वर्यः, चोभयन् उद्देलयन्, मप्त रमातलानि पातालखण्डान्, "अतलं वितञ्चैव नितलञ्च क्रमादष. । महातनच सुतलं पातालं सप्त- कोर्त्तितम् ॥" उन्मूलानि विध्वम्तानीत्यर्थः, जनयन् सम्भूतवान् उभी इन्वर्य । शार्दूलविक्रोडितं वृत्तम् ॥ ४ ॥ यावदिति । कन्दुकाना मेन्टुकाव्यकोडमद्रव्यागा लान्छनेन चिडेन, अनवरतकोडनजनितेनेति भाव अञ्चित थलङ्गत कर: पाय तयाभूत गो रक्त यत् यज्ञ पद्म तस्य नाल वत् घालतिर्यस्य म रक्तपद्मभूतस्य करस्य नालदण्डरूप इन्वर्य कोशल्यया समाता अर्पित निहित, मङ्गलप्रतिसर माइनिरुहस्तत्व यम्मिन् तथाविध रामस्य दो कन्दल. बाहुदण्ड: यावत् किश्चित् चव उससति वदेते इति यावत्. तावदेव एतत् अखिल ममस्तं विलोकोतलं त्रिभुवन विदन्नतः भञ्यमानात् चण्डीगस्य हरम्य चापात् धनुष उच्छलन् उद् गच्छन् भन्दो यस्मिन् तत् अत एव क. काल एव भर्गव: कार्णव. कम्पान्तमागर इत्य तस्मिन् मग्नं पतित जातम् । शव एव रामो धरधनुर्वमञ्चेति तात्पर्य्यम् । पार्टूलविक्रीडितं कृतम् ॥४१॥ J प्रयसोऽङ्कः । ट्यद्धोमधनुः कठोरनिनदस्तवाकरोत् विस्मयं वस्यहाजिरवेर्विमार्गगमनं शम्भोः शिरःकम्पनम् । दिग्दन्तिखलनं कुलाद्रिचलनं मप्तार्यवान्दोलनं, वैदेहौमदनं मदान्धदमनं त्रैलोक्यसम्मोहनम् ॥ ४८ ॥ दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोहत: (यत: ) टड्डारध्वनिरायवालचरितप्रस्तावनाडिण्डिमः । [३३] तुष्यदिति । बुव्यतो दलतः भोमस्य भोषणस्य धनुष: कठोर: दारुणः निनदः निखनः तव, स्थितानामिति शेषः, विस्मयम् आश्च वस्यन्तः विभ्यतः वाजिनोऽश्वा यस्य तस्य रवेः सूर्यस्य विमार्गगमनं विपरीतवमनि प्रयाणम्, अमार्ग- गमन मिति पाठे स एवार्यः, शम्भोर्हरस्य शिर. कम्पनं, दिग- दन्तिनां दिग्गजानां स्खलनं भयात् प्रद्रवणं, कुलाद्रीणां कुला- चलाना, "महेन्द्रो मलयः सह्यः शक्तिमानृचपर्वतः । हिमवान् पारिपात्रश्च सप्तैते कुलपर्वताः ॥" इत्युक्ताना चलनं स्थानात् चवनं, सप्तानाम् अर्णवानां सागराणां, लणेनुसुरामर्पिर्देधिदुग्धजल मयानामित्यर्थः, ग्रान्दोलनं नितरां मञ्चलनं, सप्तार्थवोन्मेलन मिति पाठे उन्मेलनम् अन्योन्य सम्मियपमित्यर्थः, वैदेह्या. मोताया मदनं हर्षण, मदान्धाना भुजवलदर्पितानामित्यर्थः, विपक्षभूपानामिति यावत् दमनं दर्योपशमनमित्यर्थः, किं वहुना त्रैलोक्यस्य त्रिभुवनस्य सम्मोहनं सम्म छनम्, - अकरोत् । शार्दूलविक्रीड़ितं वृत्तम् ॥ ४८ ॥ दोर्दण्डेति । आय्यस्य रामस्य वालचरित' वाल्यलीला तस्य प्रस्तावना घोषणा तस्या डिण्डिमः वादिलध्वनिविशेषभूत. दोर्दण्डेन बाइदण्डेन अश्चितस्य गृहीतस्य चन्द्रशेखरः शिव. * [२४] द्राक् पर्थ्यस्तकपालसम्पुट भ्रायत्यण्डितचण्डिमा महानाटकम् । मिलट् ब्रह्माण्डभाण्डोदर- कथमहो नाद्यापि विश्राम्यति ॥ ४८ ॥ शम्भो यदुगुणवहरीमुपनयत्यालय कर्णान्तिक, भ्रश्यन्ति त्रिपुरावरोधसुदृशां कर्णोत्पलग्रन्ययः । स्वञ्चास्फालयति प्रकोष्ठकमिमामुन्मुच्च तासामहो भिद्यन्ते बलयानि, दाशरथिना तज्ञग्नमेशं धनुः ॥ ५० ॥ तस्य धनुर्दण्डस्य अवभगः दलनं तस्मात् उद्गतः उत्थितः, उद्यत इति पाठे स एवार्थः, टङ्कारध्वनि द्राक् झटिति, "द्राग् झटि- त्यसमाहाय" इत्यमर', पर्य्यस्तेन उपरि पतितेन कपालसम्पुटैन मिलत सङ्गच्छत ब्रह्माण्डमेव भाण्डं तस्य उदरे अभ्यन्तरे भ्राम्यन् पिण्डित: पिण्डाकारता प्राप्तः चण्डिमा चण्डत्वं यस्य तथाभूतः मन् कय मद्यापि इदानीमपि न विश्वास्यति न निवर्त्तते ? अहो भायय्यम् । शार्दूलविक्रीडितं वृत्तम् ॥ ४८ ॥ ५ गम्भाविति । सम्भौ ईश्वर यस्य गुणवसरों मोवमञ्जरी कर्णान्तिकम् आकृष्ण उपनयति प्राकर्णमाकर्पतीत्यर्य, सति विपुरादरोधसुहमा त्रिपुरासुरान्त:पुरिकाणा कर्णोत्पलग्रन्थयः कर्योत्पनरचना भ्रश्यन्ति खलन्ति ततः इमा गुणवल्लरोम् उन्मय व निजं प्रकोठकं मणिबन्धोपरिभागम् आस्फालयति ताडयति मति तासां त्रिपुरावरोधसुयां वलयानि कहानि भियन्ते स्वयमेव भेदं गच्छन्तीत्यर्थः, कर्मकर्त्तरि लट। येन धनुषा त्रिपुरासुरजेता शम्भुरिति भावः, अहो आश्चर्य दाश रथिना रामेष्य तत् ऐशम् ऐश्वर धनु' भग्न' खण्डितम् । शार्टूनविक्रीड़ित वृत्तम ॥५०॥ प्रथमोऽद्धः । तद्ब्रह्ममाष्टवषपातकिमन्मयारि चवान्तकारि-करसङ्गमपायभीत्या ऐशं धनुर्निजपुरश्चरणाय ननं, । देहं मुमोच रघुनन्दनपाणितीयें ॥ ५१ ॥ कोदण्डभङ्गामुखरोक्कृताशं वरं वरेण्यं जनकात्मजायाः । अनन्यसामान्यधनुर्विलासं नमामि तं लोक विसर्पि कीर्त्तिम् ॥५२॥ [३५] तदिति । तत् ऐशं धनुः, ब्रह्मा च माता च ब्रह्ममातरौ तयोर्बंधेन ब्रह्मवधेन माटबधेन चेत्यर्थः, ययाक्रमं पातकिनौ पातिव्यवन्तौ मन्मयारि: हरः क्षत्रान्तकारी परशुरामः तो तयोः करसङ्गमेन हस्तसंसर्गेण यत् पापं संसर्गज नितपातित्य- मित्यर्थः, तस्मात् भीतिः भयं तया हेतुना निजपुरश्चरणाय तत्तत्संसर्गजनितदुरितक्ष्याय रघुनन्दनस्य रामस्य पाणिदेव तीर्थं पुण्यक्षेत्रं तस्मिन् देहं स्वरूपं मुमोच तत्याज । नूनमित्युत्प्रेक्षा "भवेत् सम्भावनोत्प्रेचा प्रकृतस्य परात्मना" इति लक्षणात् । (पुरा किस कस्मिंश्चिदपराधे रुद्रः क्रोधपरोतः पञ्चमुखस्य ब्रह्मणः गिर: एक चिच्छेद ततश्च ब्रह्महत्या तमाचक्राम/ तेनासौ ब्रह्मवधपातकीति पुराणवात्ती । भगवान् भार्गवस पितुरादेगात् मातरं जधान तेनासौ माटवधपातकीति भार तोया कथावानुसन्धेया । धनुपञ्चास्य गम्भुकरसंसर्ग: प्रोक्त एव, भार्गवकरसंसर्गस्तु शम्भुशियत्वात्तस्य कदाचित् धनुर्विद्याभ्यामे तहनुपा अस्त्रयोजनादिकरणादिति बोध्यम् । यथा कश्चित् पापी कृतपापगोधनाय गड्ढादितीयेंषु देहं त्यजति तद्वदिति भावः । वसन्ततिलकं वृत्तम् ॥ ५१ ॥ कोदण्डेति । कोदण्डस्य धनुपः भगात् मुखरोकता [३६] महानाटकम् । अथ शतानन्देनानीते दशरथे मिथिलां प्रविशति वैतालिकैः पठितम् । जनकनृपतिवाक्यं पुत्रसम्बन्धहृद्यं, मरभसमुपग्टद्ध श्रोशतानन्दवनात् । अपरमपि तनूजइन्द्रमादाय हृष्ट, उतरघुपतिशोध, कोशलेन्द्रोऽयमेति ॥ ५३ ॥ श्राविध्यमानमहितं मिथिलाधिनाथ, कृत्वाऽतिथि दशरथ स्वयमातिथय । ध्वनिता याशा दिगो वेन तं वरेण्य गुणश्रेष्ठं जनकात्मजाया: मोताया व परिगताम् अनन्यसामान्य अलोकमाधारण, धनुषा विलास व्यापार, यस्य तं लकिषु जगत्सु विसर्पिणो विस्तारिणी कोर्त्तिर्यस्य तथोक्त त प्रसिधं रामं नमामि ग्रन्य- कर्त्तुरुक्तिरियम् । उपजाति वृत्तम् ॥ ५२ ॥ जनकेति । अयं कोशलेन्द्र: दशरथः श्रीमतानन्दस्य खान यनार्यमागतस्येति भावः, वक्चात् वदनात् सरभस सदर्प, "रअसो वेगहण्यो." इत्यमर, पुत्रस्य रामस्थ सम्बन्धेन हा मनोरम जनकनृपतेः वाक्यम् उपग्टह्य वेति यावत् श्रुतं रघुपते. रामस्य गौर्य विकमी येन तथाभूत. अत एव हृष्टः प्रफुल्ल भन् अपरमपि तनूजद्दन्द भरतगवघ्नावित्वर्थ, आदाय ग्टहोला इति भागच्छति । मालिनोट-"ननमयथ्युतैय मालिनी भोमिलाकै." इति तमचयात् ॥ ५२ ॥ प्रातिष्येति । अतिथिषु माधु भातिथेय: मिथिलाधिनायो जनकः स्वयम् पतिथिम अभ्यागतम्, "पतिथिर्ना ग्टहागते" दशरथम् पातिध्येन अतिथिसमुचितेन मानेन इत्यमर, प्रथमोऽहः । तेषां रामः कुशिकतनयमार्थितो यन्त्रसिद्धैत्र, सातस्याज्ञां शिरसि विधलक्ष्मणेनानुयातः । पौरस्त्रीभिर्नयनकमलैः सादरं बोच्यमाणः, क्रव्याटालो (नां ) निधनकुतुको यज्ञभूमिं प्रतस्थे ॥ १७ ॥ ततः श्रीरामचन्द्रे तपोवनं प्रविशति वैतालिकवाक्यम् । विद्या विशिष्टां विजयां जयाच, सम्प्राप्य सम्यड् ननु गाधिपुवात् । रचासि हन्तुं ऋतुबन्धुवन्धुः समागतः सम्प्रति रामभद्रः ॥ १८ ॥ [१३] भरतशत्रुघ्नाः, वष्टधिरे इति शेषः । पूर्व्ववृत्तं शार्दूलविक्रीड़ितम्, उत्तरं स्रग्धरारचितमिति द्रष्टव्यम् ॥ १५ ॥ १६ ॥ तेषामिति । तेषां चतुर्णां दाशरथानां मध्ये रामः यज्ञस्य क्रतो: सिदै निर्विघ्नेन समाप्तायें कुभिकतनयेन विश्वामित्रेय प्रार्थित:, राजानमिति शेषः, तातस्य जनकस्य दशरथस्य प्राज्ञां "गच्छ विश्वामित्रेण सह अस्य यज्ञसिदये" इत्यादेशं शिरसि मूईनि विदधत् दधानः लक्ष्मोन अनुयातः अनुगतः पौरस्लीभिः पुरवासिनीभिर्नारोभिः नयनकमलैः नेवमरोज़ै. सादर मस्पृहं वोच्यमाण: दृश्यमानः सन् ऋव्यादालोनां निशाचरसद्वानां निधने बधे कुतुको कौतुकवान्, समुत्सुक इत्यर्थः, क्रव्यादानां निधनकुसुकोति पाठे स एवार्थ:, यज्ञभूमिं विश्वामित्रस्य यज्ञदेवं प्रतस्ये प्रचचाल । मन्दाक्रान्ता वृत्तं, "मन्दाक्रान्ताम्बुधि- रसनगमभनौ तो गयरमम्" इति तल्लक्षणात् ॥ १७ ॥ विद्यामिति । सम्प्रति क्रतंवो बन्धवः मित्राणि येषां ते ऋतुबन्धवः यज्ञशीला मुनय इत्यर्थः, तेया बन्धुः प्रियः, सहाय इत्यर्थः, रामभद्रः गाधिसुतात् विश्वामित्रात् विशिष्टाम् इत्छष्टां विजयां नयाच क्षुधाहारिणों [१४] महानाटकम् । मारोचं निजधान राक्षसचमूनाथं स्वयं राघवः, सर्वेऽन्ये किल लक्ष्मणस्य विशिखैर्याताः कृतान्तालयम् । तोपं प्रापुरथो महर्षिसहिताः सर्वे पुनर्ब्राह्मणाः, ताभ्यो सयुयुजुः शुभाशिषमतिस्फोताः समाप्तक्रियाः ॥ १८ ॥ हते रच. कुले तत्र रामेण विधिवत् क्रतो । निर्वृत्ते कौशिकः प्रायात्ताभ्या जनकपत्तनम् ॥ २० ॥ विद्यां बलामतिबलामिति रामायणपाठः । यथा-"तुत्यथा पिपासे न ते राम ! भविष्येते नृपात्मज । बलामतिबलाञ्चैव पठतस्तव राघव । इति । अधिगम्य रक्षासि निशाचरान्, # सम्यक् सुठु यथा तथा सम्प्राप्य यज्ञविघ्नकराणोति भावः, हन्तुं समागतः ननु समागत एव । उपजाति वृत्तम् ॥ १८ ॥ मारोचमिति । – राघव राम: स्वयं राजसीना चमूनां सेनानां नायम् अधिपं मारोच निजघान विव्याधेत्यर्थः, बिडा मिरास्यदिति यावत् । उत्तरत्न मारोचस्य मायामृगतयोपयोगि यादव निपूर्वकाइन्तेर्लक्षणया निराकरणार्थत्वमिति घोध्यम् । अन्ये सर्वे राक्षसाः लक्ष्मणस्य विभिखैः शरे: कतान्तालयं यमसदनं याताः किल गया एव, भधानम्सरं राधमरूप विघ्नशमनात् परमित्यर्थः, महर्षिभिः सहिता सर्वे ब्राह्मणाः तोयम् आनन्द प्रापुः लेमिरे, पुन: किस अतिस्फोता अतिरायेन स्फूर्त्तिथालिन समाप्ता क्रिया यज्ञानुष्ठानं यैः तयाभूताः सम्स: ताभ्यां रामलक्ष्मवाभ्या शुभाशियं संयुयुजः चक्रुः । शार्दूलविशोड़ित वृतम् ॥ १८ हते इति ।- रामेण तव तस्मिन् रचर्मा कुले हते नामिते समय कतो यज्ञकर्मणि विधिवत् यथाविधि मिट से ममाप्ति प्रथमोऽद्धः । [१५] श्रय मिथिलां प्रविशति रामे वैतालिकैः पठितम् । यो दत्तः कुशिकामजाय मुनये तातेन यज्ञोत्सवप्रत्यूहप्रगमाय, वर्त्मविपिने हत्वाऽहितां ताड़काम् । लब्यास्त्राणि मुनेरवेच्य च मखं तस्यानुगः कौतुकात् सोऽयं सम्प्रति राघवो निमिपतेः प्राप्तः पुरों सानुजः ॥ २१ ॥ बासोदुगटभूपतिप्रतिभटमोन्माथि विक्रान्तिको, भूपः पतिरथो विभावसुकुल प्रख्यातकेतुर्बलो । गते मति कौशिकः विश्वामित्रः ताभ्यां रामलक्ष्मणाभ्यां, सहायें दतोया, जनकपत्तनं जनकस्य पत्तनं नगर, मिथिलामित्यर्थः, प्रायात् गतवान् । अनुहुववृत्तम् ॥ २० ॥ यो दत्त इति । – यज्ञोत्सवस्य यज्ञरूपोत्सवकर्मणः प्रत्यूहः विघ्नः तस्य प्रगमाय शान्वयें तातेन पिला, "तातमु जनक: पिता" इत्यमरः, दशरथेनेति यावत्, घः मुनये कुशिकामजाय विश्वामित्राय दत्तः समर्पितः सोऽयं सानुज: सलज्मण: रायवः रामः वर्त्मविपिने अरण्यमार्गे अहितां शत्रुभूनां ताड़कां चला विनाश्य मुनेः विश्वामिवात् वस्त्राणि लया प्रस्त्रविद्यां प्राप्य इत्यर्थः, तस्य मुनेः मखं यज्ञम् भवेध्य दृष्ट्वा च कौतुकात् जनकपुरीदर्शने कौतूहलादित्यर्थः, अनुगः अनुगामौ मन्, तस्य मुनेरिति भावः सम्प्रति अधुना निमित: मोरध्वजस्य पुरीं राजधानी मिथिला मित्यर्थः प्राप्त: गनः । शार्टून विक्रोड़ियं वृत्तम् ॥ २१ ॥ पाश्चात्यपुस्तकहरापाठोध्येय ऋषणीयः । आसोदिति ।-हटा उडता भृपतयः राजान उत्पादियों मटा: प्रतियोगः वर्ष [१६] महानाटकम् । उर्वोवर्वरभूरिभारहतये भूरिखवा पुत्रता यस्यार खमयो विधाय महित पूर्णचतुर्धा विभु ॥ २२ ॥ तेषामोश्वस्तागुणैश्च अनुपा ज्यायानभूद्राघवो, राम सोऽप्यथ कौशिकेन मुनिना रक्षोभयात् याचित । राजान स यशोधनो नरपति मादात् सुत दुखित, तस्मै सोऽपि तमन्वगादनुगत सौमित्रिणोचैर्मुदा ॥ २३ ॥ विक्रान्तिर्वित्रम यस्य तथोक्त 'नात क विभावसु सूर्य्य, इति कप्रत्यय । विभावसुर्ग्रहपतिस्त्विपापतिरहर्पति F इत्यमर, तस्य कुल वश तस्य तस्मिन् वा प्रख्यात प्रसिद्ध केतु ध्वजभूत इत्यर्थ, बलो महाबल पडक्तिरथ दशरथ नाम राजा आसीत् । अथ कियद्दिनानन्तरम् उर्वीवर्वराणा पृथिवीपापण्डानां राक्षसानामित्यर्थ यो भूरिभार महा नुपद्रव इति यावत् तस्य हतये हरणाय पूर्ण विभु सर्व शक्तिमान् महित त्रिभुवनवन्दित इत्यर्ध भूरिश्रवा नारायण समामान चतुर्धा विधाय राम लक्ष्मण भरत शत्रुघ्ररूपेण विभज्येत्यर्थ यस्य पड़रियस्य पुत्रनाम श्रार प्राप ऋगताविति धातीर्लिट् । घालविक्रीडित वृत्तम् ॥ २२ ॥ तेषामिति । - तेषां चतुणी पुवाया मध्ये राघवो रधकुलजो राम ईश्वरतागुणैरेश्वरिकगुणातिरेकै जनुषा जन्मना च 'जनु र्जमनजन्मानि इत्यमर त्या चेत्यर्थ, ज्यायान् ज्येष्ठ अभूत् । अथानन्तर कौशिकेन मुनिना विश्वामित्रंण रचो भयात् राचमेभ्यो भयात् हेतो राजान दशरथ मोऽपि ज्येष्ठो इपि नितरा प्रियत्वादत्याज्योऽपोति भावः राम याचित प्रथमोऽसः । सुन्दस्त्रोदमनप्रमोदमुदितादास्थाय विद्योदयं, रामः सत्यवतीसुतादथ गतस्तस्याश्रमं लोलया। क्ल प्ते कोशिकनन्दनेन च मखे तत्रागतान् राक्षसान्, हत्वामुमुचदाश भाविविदसौ मारीचमुग्राकृतिम् ॥ २४ ॥ [१७] प्रार्थितः; यश एव धनं यस्य स यशोधन: यशोलिप्पु रिति भावः, स नरपतिः राजा दुःखितः सन्, पुत्रवियोगादिति भावः, तस्मै विश्वामित्राय सुतं रामं प्रादात् प्रदत्तवान् । सोऽपि राम सौमित्रिणा सुमित्राया अपत्यं पुमान् तेन लक्ष्मणेनेत्यर्थ., अनुगतः समभिव्याहृतः सन् उच्चैर्महत्या मुदा हर्येण तं मुनिम् अन्वगात् अनुजगाम । गार्दूलविक्रीडितं वृत्तम् ॥ २३ ॥ सुन्देति । सुन्दो नाम असुरः तस्य स्त्री ताड़का नाम गन्धर्व्वकन्या अगम्त्यशाशात् राक्षसोभूता, तस्या दमनेन संहारण य. प्रमोद आनन्दः तेन मुदितात् उल्लसितात् सत्यवतीमुतात् सत्यवतो नाम गाधेः पवो तस्य मुतात् विश्वामित्रादित्यर्थ., विद्याना धनुर्वेदानामुदय आगमः तम् आस्थाय प्राप्य अथ अनन्तरं तस्य कौशिकस्य आश्रम गतोऽसो राम. तत्र आयने कोशिकनन्दनेन विश्वामित्रेध क्लो रचिते, प्रस्तुते इत्यर्थः, मखे यज्ञे "यज्ञ. सवोऽध्वरो याग सप्ततन्तुर्मखः क्रतुः" इत्यमरः, आगतान्, तदुध्वंसायेति भावः, राचसान् लोलया अनायासेन इत्वा विनाश्य भाविवित् निमित्तभूतेमानेन मृगरूपेण छलयित्वा रावण. सोता हरिष्यति ततोऽम्रो मया संहार्य इति भविष्यज्ञ. सन् आश शोघ्र , तदानोमित्यर्थः, उग्रा भीपणा प्राकृति र्यस्य तं मारीचम् असूमुचत् तत्याज, पारे समुद्र बाणेनैकेन प्रचिचेपेति भावः । शालविक्रीड़ितं वृत्तम् ॥ २४ ॥ ८ [१८] महानाटकम् । पूणे यज्ञविधौ वियामुरभवट्टामेण माईं मुनि., सोतासंवरणागताखिलनृपव्याभग्नवोर्थश्रियम् । श्रुत्वा तदनुरुत्सवञ्च मिथिलामा स्थाय तैनाधिकं, सत्काररुपलम्भितः पुनरगाञ्चापावितं मण्डलम् ॥ २५ ॥ अथ जनकवाक्यम् । असरझरभुजङ्ग तानराणाम् अथ नरकिन्नरसिहचारणानाम् । नमयति यदि कोऽपि चापमेनं, मम दुहितु स परिग्रह करोतु ॥ २६ ॥ पूर्ण इति । यज्ञविधौ पूर्णे निर्विघ्नेन समाप्तिं गते सति मुनि रामेय साई मोताया. संवरणे समधिगमार्थमित्यर्थः, आगतानाम् अखिलाना या नृपाण व्याभग्ना विशेषेण भङ्गं नोसा बोस्य श्री समहिर्यस्मिन् तथाभूतं, मीतामवग्यागत सर्व्वभूपतिदर्पघ्नमिति भारतम्य नस्य धनुरुत्सर्वं धनुर्यज्ञ मित्यर्य: यहा तदेव धनु तद्धनु: तस्य उत्सवः तं त्वयियाम् जिगसिपुरभवत् जननामन्तितो मिथिलामगच्छदित्वर्य । मिथिलामाग्याय घामाद्य व तेन मैथिलेन जनकन सत्कारे मपय्यांभिरधिकम् भव्यर्थ यथा तथा उपलम्भित प्रत्युहत मन् पुन चापायित मण्डल धनुर्यशम्यानम् भगाच गतवाय । गा नविक्रीड़ित वृत्तम् ॥ २५ ॥ 4 धमुरेति । अमुराय मुगय भुजङ्गाः पद्यगाय वानदास तैपाम् पय किंवा नराय शिवराथ मिठाय चारणाय नेपा मध्ये, निहारे पठो, कोऽपि जन एवं पुरतः परितमान मित्ययं, चाप धनु नमयति यदि, म. य. कचित् नमवितेत्यर्य, + प्रथमोऽसः । तच्छ्रुत्वा रावणदूत: गौष्कल: सकोपम् । साईं हरेण हरवल्लभया गिरोशं, हेरम्बपएम खटपप्रमयाव कीर्णम् । कैलासमुद्धृतवतो दगकन्धरम्य, केयश्च ते धनुषि दुर्मददो: परीक्षा ? ॥ २७ ॥ तयोरुक्तिप्रत्युक्ती । माहेश्वरं धनुः कुर्य्यादधिज्यवेद्ददाम्यहम् । गुरोः शम्भोर्धनुर्नो चेचूर्णतां नयति चयात् ॥ २८ मे [१८] मम दुहितुः सोतायाः परिग्रहं स्वीकारं करोतु । पुष्पिताग्रा वृत्तम् - "अयुजि न-यगरेफतो यकारो, युजि तु नजो जरगाथ पुष्पिताम्रा" इति तल्लक्षणात् ॥ २६ ॥ साईमिति । हरेण महेश्वरेण हरवल्लभया गोर्खा माह हेरम्बः गणेशः परम् खः पड़ानन: कार्त्तिकय, वृष वाहनभूतः पुढवः प्रमथा: पारिषदा नन्यादयः, "प्रमधा: स्यु: पारिपटा: " इत्यमरः, तैरवकोर्णम् आटतं, व्याप्तमित्यर्थः, कैनासम् उद्धृतवतः उत्क्षिप्तवतः, दशकन्धरस्य दशग्रीवस्य रावणस्य सम्बन्धे ते तव धनुपि दुर्मटानां मदोद्धतानां दोप्णा भुजानां केयं परीक्षा ? नाव तस्य तथाविधस्य क्षुद्रे कम्मणि बाहुवलं परीक्षणीयं कैलासोहरणेनैवास्य दण्डापूपायितत्वादिति भावः । वसन्ततिलकं वृत्तम् । माहेश्वरमिति । महेश्वरम्य इदं माहेश्वरम् इदं धनुः चेत् यदि अधिव्यम् अधिरूठमोकं कुर्य्यात्, रावण इति य इति वेति शेषः, सदाहं ददामि कन्या, तस्मै इति शेष, ददामि तामिति पाठान्तरम् । जनकोक्लिरियम् । गुरोरिष्टदेवस्य शम्भी: [२०] महानाटकम् । दातव्येघमवश्यमेव दुहिता कस्मैचिदेनाम सौ दो क्रोडा मशकोत त्रिभुवनो लङ्कापतिर्याचते । तत् कि मूढवदोक्षसे ननु कथागोष्ठीषु न शासते, तहत्तानि परोरजाति मुनय प्राच्या मरोच्चादय ॥ २८ ॥ पुनश्च राम प्रति । समन्तादुत्ताले सुरसहचरीचामरमरु तरङ्गेरुभीलगुजपरिघसौरभ्यचिना । धनु नो चेत् न भवति यदि, तदा क्षणात् अल्पेनैव चणेनेत्यर्थ, चूर्णता नयति रावण इति शेष । शौष्कलोक्तिरियम् । अनुष्टुप् वृत्तम् ॥ २८ ॥ पाश्चात्त्य मुस्तकादुद्दृत्य योज्यते । दातव्येयमिति । दातव्येति । इय दुहिता कन्या अवश्यमेव कस्मैचित दातव्या न तु ग्टहे रक्षणीयेति भाव । तदेनाम् अवश्यदेयाम् असी दोप्या भुजाना, विशतेरिति भाव क्रोडया की कृत मशकवत्कृत तुच्छोक्कृतमित्यर्थ निर्जितमिति यावत त्रिभुवन येन तथाभूतो लडापति रावण याचते प्रार्थयते । सत्तर्हि कि कथं सूटवत् बालिशवत् ईचसे घश्यसि, न किमपि विचारयमोति भाव ननु वितक माच्या प्राक्तना पुराण इत्यर्थ मरीच्यादय मुनय कथागोष्ठोपु कथाप्रस्तावेषु न अस्मान् परोरयामि रजोगुणातीतानि, साविकानीत्यर्थ, विशुहानीति यावत्, यद्दा रनोभ्य भूरेशुभ्य पराणि अधिकानि, समन्यानोति यावत् परोरजांसि तस्य रावणस्य वृत्तानि चरितानि गासते कथयन्ति। शास्तेर्लट । गालविक्रीडित । . इसम ॥ ३M प्रथमोऽङ्कः । स्वयं पौलस्त्येन त्रिभुवनजिता चेतसि ताम् अरे राम ! त्वं मा जनकपतिपुत्रोमुपययाः ॥ ३० ॥ शम्भोरावाम मचलमुत्क्षेप्तं भुजकौतुको । माहेश्वरं धनुः क्रष्टुमते दगकन्धरः ॥ ३१ ॥ दूतः सखेदम् । माहेश्वरी दगग्रीवः चुद्रायान्चे महीभुजः । । [२१] समन्तादिति । अरे राम ! समन्तात् चतसृषु दिक्षु उत्तालैः उञ्चलैः सुरसहचरीणां सुराङ्गनानां ये चामरमरुतः वोन्यमानचामरवाताः तेषां तरङ्गाः जम्मयः तैः उन्मोलतां स्फुरतां भुजा एव परिघा अर्गलविशेषाः तेषां सोरम्येण सौगन्ध्यन शुचिरुज्ज्वलः तेन त्रिभुवनजिता विलोकोजयिना पुलम्त्यो नाम महर्षिः ब्रह्मपुत्रः तस्यापत्यं पुमान् तेन पौलस्त्वेन, एतेनाम्य महाकुलीनत्वं बोलते; रावणेन स्वयम् आत्मना चेतमि हृदये धृतां परिवार्यतामिति यावत्, जनक- पतिपुर्वी जानकों त्वं मा उपयवा : न परिणय 1 उपात् यच्छतेः "उपयमो विवाहे" इत्यात्मनेपदम् । लुडि भायोगे श्रमागमाभावः । गिखरिणो वृत्तं "रसैरुन्छिन्ना यमनसभला गः शिखरिणो" इति लतगात् ॥ ३० ॥ गम्भोरिति । गम्भोर्हरस्य आवामं वास्तव्यम् अचलं कैलासम्. उत्चेष्टुम् उदर्तु भुजकौतुको भुजकोतुकवान् दशकन्धरः दशाननः माहेश्वरं धनुः क्रटम् आकर्षणेनाधिज्यं कर्तुमित्वर्थः, अर्हते अधिकरोति,योग्यो भवतीत्यर्थः । यः कैन्नाममुद्धृतवान् तस्य धनुषोऽस्य कर्षणमकिञ्चित्करमिति भावः । अनुष्टुप् वृत्तम् ॥३१॥ माहेश्वर इति । दशग्रीवो माहेश्वरः महेश्वरोपासकः, [२२] महानाटकम् । पिनाकारोपणं शल्क हा मोते ! कि भविष्यति ॥ ३२ ॥ इत्युक्का गर्न दूते । सभायां नृपयुक्तायां जनकस्य पुरोहितः । शतानन्दो वचः प्राह शृखतो सर्वभूभुजाम् ॥ ३३ ॥ शृणुत जनकशुल्क चचियाः ! सर्व एते, दशवदनभुजानां कुण्ठिता य व शक्तिः नमयति धनुरैशं यः सहारोपणेन, विभुवनजयलक्ष्मोर्मेथिली तस्य दागः ॥ ३४ ॥ श्रत एवामी तनुरिदं न कर्पतीति भावः । अन्धे परे मही- भुजो राजानः क्षुद्राः लधव:, अचमा इति यावत् पिनाकस्य ऐश्वरधनुषः, "पिनाकोऽजगवं धनु " इत्यमरः, आरोपणम् अधिज्यकरणं शुद्ध पषः, सोतें हा कष्टं किं भविष्यति ? सव पराये न कोऽप्युपायो दृश्यते इति तात्पर्यम् । अनु टुप् वृत्तम् ॥ ३२ ॥ * सभायामिति । नृ: गजभिः युक्तायाम् अध्युपिताया सभाया जनकस्य पुरोहितः शतानन्द: मृगवतां सर्वभूभुजा मर्वेषां राजा, कम्मग्रि पठो, वचः वध्यमाणं प्राह उवाच । मनुष्टुप् वृत्तम् ॥ ३३ ॥ मृणुतेति । एते सर्वे क्षविया ! यूयं जनकस्य शुल्क पर्ण मृणुस अनककल्पाः क्षत्रियाः शस्फमेने इति पाठे जनको रुद्र. "लोकरुद्रनृपयाजतातेषु जनकः पुमान् इति धरणि: ; तमादीषदूना: जनककल्पाः रुद्रमहगा इत्यर्थ हे जनककम्पा: छविया राजानः एते मभामदो यूयं शुरूत पर्ण शृगाम । यस दगवदनस्य रावयस्य भजानां शक्ति: मामध्ये कण्डिता + प्रथमोऽद्धः । नृपतिभिरग्टहोते धनुषि जनकवाक्यम् । झाडीपान्तरतोऽप्यमो नृपतयः सर्वे समभ्यागताः, कन्येयं कलधौतकोमलरुचिः कीर्त्तिस्तु नातः परा । नाकट' न च टद्धितं, न नमितं, नोत्यापितं स्थानतः केनापोटमहो! महडनुरतो निर्वोरमुर्वोतलम् ॥ ३५ ॥ [२३] सङ्कुचिता, तदित्यध्याहार्यम्, ऐशं माहेश्वरं धनुः यः आरोपणेन मौर्वसिंयोजनेन सह नमयति मौर्या संयोजयति नमयति चेत्यर्थः, सहारोपणेनेत्यत्व तदारोपणेनेति पाठे तत् ऐशं धनुः आरोपणेन मौर्वोसंयोजनेनेत्यर्थः; विभुवनस्य जयलक्ष्मी: जयश्री: मैथिली सोता, जानकीति पाठान्तरम् ; नमयितुः दारा: भार्थ्या, भविष्यतीति शेषः । त्रिभुवनजयलक्ष्मी रित्वनेन मैथिलीपतेस्त्रिभुवनविजेतृत्वं भावोति ध्वन्यते । मालिनी वृत्तं – "ननमयययुतेयं मालिनो भोगिलोकैः" इति तस्य धनु नचगात् ॥ ३४ ॥ श्रीपान्तरत इति । आडीपान्तरतः हीपान्तरात् आरभ्य, श्राडीपात् परत इति पाठान्तरम् अपि अमो सर्वे नृपतयः राज्ञान: समभ्यागताः समुपस्थिताः । इयं कन्या कलधौत काञ्चनं, "कलधौतं रोप्यहेनो: " इत्यमरः, तहत् कोमला मृद्दी, मृदुलोज्ज्वलेति यावत् रुचि: कान्ति:, अप्रत्यर्थः यस्याः तादृगी, अतः अस्मात् धनुर्भङ्गेन कन्यायास्तादृश्याः परिग्रहात् परा, सहती कोर्चित गरनु, न यस्तोति शेषः । कन्यायाः कलधौतकोमलरुचे: कोत्तश्च लाभ पर इति पाठे कलधौतकोमन्नरुचे: कन्यायाः कीर्तेय यशसय परः महान् लाभः, कन्येयं कलधौतकोमलरुचिः कोत्तय लाभोऽपर इत्यपि पाठान्तरम् । [२४] महानाटकम् । सखोजनवाक्यम् । रामो दूर्वादलश्यामो जानको कानको लता । अनयोर्योग्य उद्दाहो धनुरैणं पणो महान् ॥ २६ ॥ ॥ प्रथ सौताया मनसि भावनम् । कमठपृष्ठकठोरमिदं धनुः, मधुरमूर्त्तिरसौ रघुनन्दन । कथमधिज्यमनेन विधीयताम्, प्रहह । ताल । पणस्तव दारुणः ॥ ३७ ॥ हो । आयर्थम् इदं महत् धनुः केनापि राज्ञा न प्राकटम् १ तत्तिष्ठतु. न टडितं न टङ्कारध्वनिमत् कृतम् ? सदप्यास्ता, न नमित न नतोक्कतम् १ तदपि तिउतु, स्थानतः निवेगस्थानात् न उत्यापितं न उत्तोलितम् १ अपसारितं वा १ भत. हेतो. उर्वोतलं भूमण्डलं न सन्ति वोरा यस्मिन् सत् निर्वोरं वीरशून्यं, वर्त्तते इति शेषः । गार्दूलविक्रीडि वृत्तम् ॥ २५ ॥ राम इति । राम. दूर्वादलवत् श्याम श्यामवर्षः, आनको जनकनन्दिनी सीता कानको काञ्चनो लता वलो, "वक्षो तु व्रततिर्लता" इत्यमरः, घनयोः सोतारामयो उद्दाह परिणय योग्य, अनुरूप, किन्तु ऐशं धनु' इरकाक, तद्भव इति भाष, महान् पप्प: शुल्कम्, असम्भवोऽय विधिरिति भावः । अमुष्टुप् वृत्तम् ॥ २६ ॥ कमठेति । इदं धनु. कमठस्य कच्छपस्य पूज्यत् कठोरं कठिनं, हदमित्चर्य, दुर्मेधमिति भाव । मो रघुनन्दनो रामः मधुरा मनोहारिणी कोमना वा मूर्तिर्यस्य तयोः प्रथमोऽसः । स्वीये सुतेऽप्यय कुगध्वजकन्यके च, मोत्या ददौ विधिवदेव तदात्मजेभ्यः ॥ ५४ निसानमर्दलरसानगभीरभेरीटड्डारतानवर काहननादजालैः । पूर्ण बभूव धरणोगगनान्तरानं, पाणिग्रहे रघुपतेर्जनकात्मजाय ॥ ५५ ॥ वैवाहिकं कुशिकनन्दनजामदग्न्यवाल्मोकिगोतमवशिष्ठपुरोहितायैः । [३५] सम्मानेन सहितं कृत्वा, मातिथेग्न सत्कृत्येत्यर्थः, प्रीत्या मानन्देन तदात्मजेभ्यः तस्य दगरयस्य आत्मजेभ्यः पुवेभ्यः, रामादिभ्यः चतुर्ग्य: इति शेषः, स्वीये सते निजकन्ये मोतोम्मिने इत्यर्थः, अपि प्रयानन्तरं कुमध्वजस्य स्खभ्रातुः कन्यकै माण्डवीयुत कोर्तौ च विधिवदेव यथाविधानमेव ददो, रामाय मोतां लक्ष्मणाय जम्मिलां भरताय माण्डवीं वायतकत्ति दत वानित्यर्थः । वसन्ततिलकं वृत्तम् ॥ ५४ ॥ स. निखानेति । रघुपते: रामस्य कर्तुः अनुरामजाया जानक्या: कम्मभूताया पाणिग्रहे विवाह योगगनामाग पृथियोषियदन्तरं नितरां खानो येषां में मिला: महामना इत्यथे, तेषां मर्दलानां रमालानां या गर्भाोगमां गम्भीरं ध्वनन्तीनां भेरोणां तदाग्यवादियां उद्वारा महा रेति पाठे कद्वाराः, तथा तालवग मत पाट वाद्यभेदानां रवाः, काहनामाटाः दन जालैः ममूह: पूर्ण व्याभं टम् ४९९१ ५० मु [३८] महानाटकम् । रामो विधिं परिसमाम्य सहानुजैस्तु, तेभ्यो ददौ बहुवसूनि तिलांच गाय ॥ ५६ ॥ रघुजनकमहोन्द्रयोस्तदानीम्, अभवदपत्य विवाहमङ्गलश्रोः । त्रिभुवनजनता ननर्त्त यत्र, प्रमदमवाप्य मनोरथव्यतीतम् ॥ ५७ ॥ सौता श्रीरघुनन्दनोऽय भरतः कौशवजीं माण्डवों, सौमितिः शतपवशव वदना सोतानुजामूर्मिलाम् । वैवाहिकमिति । -रामलु मनुजे. सह कुशिकनन्दन. विश्वामित्र: जामदग्न्यः परशरामः, अव जामदग्नेति पाठ- चिन्त्यः, तेन सह अयोध्याप्रयाणकाले सङ्ग तेर्वक्ष्यमाणत्वादिति, वामदेवेति पाठोयुक्त इति सुधोभिर्विभाव्यम् । वाल्मोकि गौतम गोतमपुत्रः मतानन्दः तथा वशिष्ठ एव पुरोहितः भायो मुख्यः येषां तैः मुनिभिरिति शेष, वैवाहिकं विधि पाणिग्रहसस्कार परिसमान्य निर्वाध तेभ्यः कुशिकनन्दना- दिभ्य: वहनि वसूनि धनानि तिलांच गाय ददौ प्रदत्तवान् । रामो विधिं सह समाप्य मलक्ष्मणस्तैरानन्दयन् जनकजां स्वपुरं अगामेति पाठान्तरम् । वसन्ततिलकं वृत्तम् ॥५६॥ रघिति । तदानी तस्मिन् काले रघुजनकमहोन्द्रयोः राघवज्ञनकयो:, दशरथस्य जनकस्य चेत्यर्थ, अपत्यानां पुवायां प्रवीपाश्च विवाह एवं मङ्गलं माङ्गलिकव्यापारः तस्य श्रीः शोभा अभवत् । यव थिया विभुषनजनता विनोकोलोक। वर्ग: मनोरथय्यतीतम् अभिलाषातोतं प्रमदम् आनन्दम् अवाप्य प्राप्य नव नृत्वं धकार । पुष्पिताग्रा वृत्तम् । ५७ ॥ तमत । श्रीरघुनन्दनः रामः सीताम् प्रधानन्तरं प्रथमोऽङ्कः । शत्रुघ्नः श्रुतकीर्त्तिमुत्तमगुणां कोगध्वजीमूढ़वान्, तानादाय कृतोत्सवो दशरथ: स्त्रीयां पुरीं प्रस्थितः ॥ ५ ॥ एप बोल- हनूमता विरचिते श्रीमन्महानाटके, वीरश्रीयुतरामचन्द्रचरित प्रत्यु॑ते विक्रमैः । मिन्य-योमधुसूदनेन कविना सन्दर्भ्य मज्जोकते, [३८] यातोऽवः प्रथमो विदेहतनयालाभाभिधानो महान् ॥ ५८ ॥ इति प्रथमोऽसः समाप्तः ॥ १ ॥ कुशध्वजम्यापत्यं स्त्री कौशध्वजी ता कुशध्वजमुत्रोमित्यर्थः, माण्डवों, सौमिति: सुमित्रानन्दनो लक्ष्मणः शतपत्राणां पद्मानां शत्रु : चन्द्रः तइत् वदनं यस्याः तां, चन्द्रमुखीमित्यर्थ, सोताया अनुज्ञा कनिष्ठा ताम् ऊर्मिला, शत्रुघ्नः उत्तमगुणाम् उत्कृष्टगुणगालिनों कोगध्वज कुगध्वजम्य कनिष्ठां कन्यां श्रुत कीर्त्तिम् ऊढ़वान् परिणोतवान् । दशरथः कृतोत्सवः पुत्राणां विवाहमङ्गलाय सम्पादितप्रमोदयापारः सन् तान् पुवान् आदाय स्वीयां पुरोम् अयोध्यां प्रस्थितः प्रायात् । शार्दूलविक्रीडित वृत्तम् ॥ ५८ ॥ [807 महानाटकम् । विशेष: यात: समाप्तः । नाटकलचणमुक्त दर्पणे-"नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम् । विलासर्यादिगुणवद युक्तं नानाविभूतिभिः ॥ सुखदुःखसमुदुभूति नानारसनिर न्तरम् । पञ्चादिका दशपरास्ताङ्काः परिकीर्त्तिताः ॥ प्रख्यात वंशो राजर्पिर्धीरोदात्त: प्रतापवान् । दिव्योऽथ दिव्यादिव्यो वा गुणवान् नायको मतः ॥ एक एव भवेदी शृङ्गारो वीर एव वा। अङ्गमन्ये रसाः सर्वे कार्यं निर्वहणेऽद्भुतम् ॥ चत्वारः पञ्च वा मुख्या: कार्यव्यामृतपूरुषाः । गोपुच्छाग्रसमाग्रन्तु बन्धनं तस्य कीर्त्तितम् ॥" इति । श्रृङ्खलञ्च तत्रैवोक्तम् – "प्रत्यक्षनेटचरितो रमभाव समुज्ज्वलः । भवेढगूढ़शब्दार्थः क्षुद्रचूर्णकसंयुतः ॥ विकिनावान्तरैकार्य:, किञ्चित् संलग्नविन्दुकः । युक्तो न बहुभिः कार्यैर्वानमंहतिमान्न च ॥ नानाविधानसंयुक्तो नातिप्रचुरपद्यवान् । आवश्यकानां कार्य्याणामविरोधात् विनि मितः ॥ नानेक दिन निर्वर्त्त्यकथया सम्मयोजितः । आसन- नायकः पावैर्युतस्विचतुरेस्तथा ॥ दूराद्वानं बधो युद्धं राज्य- देगादिविसवः । विवाहो भोजनं गायोसग मृत्युरतं तथा । दन्तच्छेद्यं नखच्छेथमन्चदुब्रोडाकरच यत् । शयनाधरपानादि नगरायुपरोधनम् ॥ स्रानानुलेपने चैभिर्वजितो नातिविस्तरः । देवोपरिजनादीनाममात्यवणिजामपि ॥ प्रत्यवचित्रचरितैर्युक्तो भावरमोदभवैः । अन्तनिष्क्रान्तनिखिलपात्रोऽद्ध इति कोन्तितः ॥" इति । महानाटकलक्षण यथा--"एतदेव यदा सर्वे: पताका ग्यानकैर्युतम् । श्रय दबभिर्धीरा महानाटकसूधिरे । शार्दूल विक्रोड़िसं वृत्तम् । ५८ ॥ इति श्रोजोवानन्दविद्यामागरभट्टाचार्य्यविरचिता महानाटकमयमाडव्याच्या समाप्ता ॥ १ ॥ हितोयोऽङ्कः । जामदग्न्यः । वृष्यद्-भैरवधनु:-कोलाहलामर्पमूर्च्छितः प्रलयमारुतोहूत-कल्यान्तानलवत्-प्रदीप्त रोपानलः । (क) घा अथ पथि परशरामेण सह संमर्ग: । यत् वमन्त्र जनकात्मजाकते राघवः पशुपतेर्महडनु: । तहनियवयरोपितम्वरवाजगाम जमदग्निजो मुनिः ॥ १ ॥ लक्ष्मण: श्रीरामं प्रति परशरामं स्मारयति । कुर्वन् कोपादुञ्चद्रविकिरणमटापाटलैर्ह टिपातैः, अद्यापि चत्रकण्ठच्युतरुधिरस रित्मिक्तधारं कुठारम् । तोत्रेर्निग्वामवातैः पुनरपि भुवनोत्पातमासूचयन् द्राक्, गजन्मौर्वीक-चापस्त्रिभुवन विजयो जामदग्न्योऽयमेति ॥ २ ॥ (क) चुय्यदिति । वृष्यतो मज्यमानस्य भैरवस्थ भोषणस्य धनुपः कोलाहलेन भगवनेन यः अमर्पः क्रोधः तेन मूर्च्छितः अन्ध इति यावत् मलयमारुतेन युगान्तवार्तन उद्भूत उल्लितः यः कल्पान्ताननः प्रलयाग्नि: तहत् प्रटीप्तः रोपानलः क्रोधाग्नि र्यस्य तयाभूतः, जामदग्न्यः परशुरामः प्रविशति इति यावत् । यदिति । राघवो रामः जनकान्मजाकृते सीतालाभार्थ पशु- पतेः वरस्य यत् महत् धनुः कार्मुकं वभन्न विभेद, तस्य धनुपः ध्वनेः भगरवस्य श्रवणेन रोयितः कोपितः जमदग्निजः जम- दग्न मनेजत: मुनिर्भार्गवः त्वरन् त्वरावान् सन् घाजगाम । तदनुर्गुणरवेण रोपितम्याजगामेति पाठे तस्य धनुषः गुणरवेण मौर्वोघोपेण रोपितम्न कोपित एवेत्यर्य, तुशव्दोऽवधारणार्यः । रथोडता वृत्तं "रात्परैर्नरनमैरयोहता" इति तनचपात् ॥ १ ॥ काय के [४२] महानाटकम् । अपि च । चूड़ाचुम्बितकद्धपत्रमभिवस्तूणोदय पृष्ठतो भस्मस्निग्धपवित्रलाच्छनसुरो धत्ते त्वच रौरवीम् । कुर्वविति । अयं त्रिभुवनविजयो जामदग्न्यः गर्जन्सी मौर्वी ज्या यस्य तादृशं चापं यस्य तथोक्त, "मौर्वी ज्या शिचिनी गुण: " इत्यमरः । कोपात् उदञ्चन्त: निर्गच्छन्तः रविकिरण सटावत् सूर्य्यरश्मिपरम्परावत् पाटला रक्ता: तैः दृष्टिपात: अद्यापि कुठारं परशुं क्षत्राणां कण्ठेम्य, च्युतानि निर्गलितानि रुधिराणि रक्तान्येव सरितः नद्यः ताभिः सिक्का चालिता धारा यस्य तथाभूतं कुर्वन् तथा तीव्र: उम्रै निश्वासवातैः पुनरपि भुवनानाम् उत्पातम् उपनवम् सूचयन् व्यञ्जयन् सन् ट्राक् झटिति पति भागच्छति । स्रुग्धरा वृत्तम् ॥ २ ॥ तमेव विशिनटि चूड़ेति । दृढतः अभितः पृष्ठस्य उभयोः पार्श्वयोरित्यर्थ चूडया गिग्वया चुम्मितः स्पृष्टः कङ्क्षपत्रः गरो यस्य तयोक्तं तूपोद्दयं भष्मना म्रिग्धं पवित्र यज्ञोपवीतं लाकर्म चिह्नं यस्य तथोक्तं, भस्मस्तीमपवित्रलाव्छनमिति पाठे भध्मनां स्तोमेन निचयेन पवित्र यज्ञोपवीतं विशुद्धं वा लाञ्छनं चिह्नं यस्य तथोक्तमित्यर्थः । भन्मसिन्धपवितनाव्दितमिति पाठान्त भमना खिग्ध यत् पवित्र वनोपयोतं तेन लाछितम् मलतमित्यर्थ उरः यतःस्थनं, रुरुर्मंगविशेषः सम्मम्वन्धिनो रोरयो तां त्वचं चम्मे, "कारोरवव्याप्तानि धर्माणि ब्रह्मचारिणः । बमीरखानुपूर्वेण गायसीमाविकानि च" इति मनुना रवियवधादियां शेरवधर्माच्छादनस्य अस्य ड इविद्या गर्भजलेन प्रयोग्मलेन च चवियत्रोभयधर्मित्वम्योलाद्वितीयोऽङ्कः मौजा मेडलया नियन्त्रितमधोवासच मान्जिठिकं, पाणो कार्मुकमतस्ववलयं दण्डं परं पैप्पलम् ॥ २ ॥ आजन्मब्रह्मचारी पृथुलभुजशिलाम्तभविभ्राजमानव्याघातश्रेणिमंज्ञान्तरितवसुमती चक्र जैवप्रशस्तिः । [४३] दिति बोध्यम् । मौजा मुञ्जमय्या मेखलया विप्रब्रह्मचारि धार्थलेनोक्कया, उक्लष्ट मनुना - "मोजी विष्टत् समा ऋण कार्य्या विप्रस्य मेखला" इति । नियन्त्रितं निवर्द्ध माञ्जिठिक मजिठारागेण रक्तम् अधोवासः परिधेयं वसनं, "ब्रह्मव्रतधरो वाम्रो वसानो रक्तमुत्तमम्" इति परागरवचनात् । पाणौ करे, वामे दक्षिणे च इति शेषः, कार्मुकं धनुः, अचसूत्रवलयं जप मालिका परमन्यं पैप्पलम् श्रखत्यं दण्डम्, "विभृयात् पैप्पलं दण्डं ब्रह्मव्रतधरः सदा" इति वचनात् धत्ते धारयति । 'दण्डोऽपर: वैप्पल.' इति पाठे पिप्पली ब्रह्मसूत्रमन्यास्तीति पेप्पन्नः ब्रह्मसूत्रवानित्यर्ध, आदित्वादचप्रत्ययः, ततः स्वार्धे तहितः । "अग्वये ब्रह्मसूत्रे च पिप्पलोऽम्बी गुणेष्वपि" इति धरणिः । अपर: नास्ति परं प्रधानं यस्मात् सोऽपर. भद्वितीय इत्यर्थ या अपरः अन्य: यमादृभिन इत्यर्थ, दण्डयतीति i, दण्डः दण्डयिता दण्डधरः अन्तक इति यावत्, मुनिविशेषणम् । या अपरोऽन्ध: पैप्पन: दण्ड: वर्त्तते चस्येत्यध्याहत्य व्याग्येय. । श्रवातिममुच्चयाग्योऽयमलङ्कारः । "पदार्थानामने केपा यवकस्मिन् निबन्धनम् । एकया क्रियया वि. स प्रोक्तोऽतिममुञ्चयः ॥" इत्युक्तेः । अव विरुडयोरपि वोरशान्तयोरेकल ज म समावेगो में दोपाय, उक्तञ्च, "युक्त्या तोऽपि संयोगस्तयोर्वाट न दूपति" इति । गार्दूलविक्रीडित वृत्तम् ॥ ३ ॥ [४४] महानाटकम् । वच. पोठे घनास्त्रव्रणकिणकठिने संचवान: पृषत्कान् । मातो राजन्य गोष्ठोवनगजमृगयाकौतुको आमदग्न्यः ॥ ४ ॥ सोऽयं सप्त समुद्रमुद्रितमही येनार्जुनादुड़ता, वित्वा भैरवसङ्ग रोऽतिजरठं कण्ठ कुठाराञ्चलै: । रेवानीरनिरोधहेतुगहनं बाहो: सहस्रं जवात्, खण्डं खण्डमखण्डयत् पितृवधामण वर्षीयसा ॥ ५ ॥ आजन्मति। आजनमब्रह्मचारी यावज्जीव ब्रह्मचर्यव्रत घर, नैष्ठिकब्रह्मचारीत्यर्थः, पृथुलो मांसलौ भुजौ एव शिला- स्तम्भौ तयोर्विभ्राजमाना विराजमाना या ज्याघातश्रेणिः तस्या, संज्ञया सूचनया, "नाम सूचनयोः संज्ञा " इति विश्वः, सङ्केते नेत्यय, तव्याजेनेति भावः, अन्तरिता व्यवहिता, ज्ञापितति यावत् वसुमती चक्रस्य जैवी जयमूचिका प्रशस्तिः प्रशंसालिपि- येन तथोक्त धनानि दृढ़ानि अस्त्राणि शत्रुप्रहितानोति भाव, तेषां व्रणे: चतैः ये किणा. मांसास ग्विवर्त्तविशेषा:, "मांमाग्- भरणं किय." इति धरणि: । तैः कठिनं तस्मिन् वच.पोठे टपत् कान् बाबान मंदाधान तोपोकुन गजन्य गोष्ठाः चनिय समाजा एव वनगजाः तेषां मृगया हननव्यापार इत्यर्थ, तस्यां कोठी कौतूहलवान जामदग्न्यः प्राप्त उपस्थितः । श्राप इतिरुपकयोः संसृटि । स्रग्धरा सृत्तम् ॥ ४ ॥ 8 सोऽयमिति । येन जामदग्न्येन सप्तभिः समुद्रः मुद्रिता परिवेटिता सप्तसमुद्रमुद्रिता मा चामी मही चेति मा मतमागरमहिता पृथिवीत्यर्थः, उड़ता पाहता यथेत्यध्याघ्रत्य प्यास्येयं, बस जामदग्न्य. वर्षीचमा अतिमहन पिटयधामर्षेष विधजनितक्रोधेन भैरयमगरे पतिभोषणे रणे कुठाराञ्चले: द्वितीयोऽङ्गः । येन त्रि:सप्तकृत्वो नृपवइलवसामांसमस्तिष्कपकप्राग्भारेऽकारि भूरिच्युतरुधिर मरिवारिपूरेऽभिषेकः । यस्य स्त्रीवाललहावधिनिधनविधी निर्दयो तोऽसौ, राजन्योचांसफुटक्रयनपटुटवीरधारः कुठार: ०६ [४५] + परशुधारामिः अतिजरठम् अतिकठिनं कण्ठं छित्त्वा रेवाया नर्मढाया नद्याः, "देवा तु नर्मदा मोमोद्भवा मैसलकन्यका" इत्यमरः । नोरायां जलानां निरोधस्य अवरोधस्य हेतुः कारणं गहनं निविड़ वाहोः सहस्रं भुजसहस्रं, कातवीर्यस्येति शेषः, जवात् वेगात् खण्ड' खण्डौं यथा तथा अखण्डयत् चिच्छेद अयं स: लामढग्न्य:-श्रागच्छतोत्वनेनान्वयः । पुरा कात वोय्यः रेवामरिति स्नोभिः सह क्रीड़न तत्प्रवाई भुजैरवरुरोधेति पुराणम् । सप्तममुद्रमुद्रितमहोयस्यार्जुनस्योदतम् । कुंठारे यः । वाइन् भहस्रम् । काण्ड काण्डमण्डयदिति पाठे यः कुठारे सप्तभिः ममुद्रैः मुद्रिता वेष्टिता या मही तां यांति गच्छति प्राप्नोति अधिकरोतीति यावत्, गत्यर्थानां त्वम्योक्तत्वा दिति भावः, मः तम्य, इनजनादिति इप्रत्ययः । अर्जुनस्य कार्त्तवोय्म्य भैरवमुद्गरे दारुणे मंग्रामे उदतम् मनत्रम् अतिअग्ठम् अतिकर्कगं, "समो जरठकको" इति विश्वः । कण्ठं विघ्घ्रा सहस्र बाहुन् काई का प्रतिपत्र्य, खण्डदिव्यर्थः । अस्य पिळवधकथा महाभारतेऽनुसन्धेया । शार्दूल विक्रीड़ित वृतम् ॥ ५॥ v येनेति । येन जामदग्न्येन त्रि.सप्तः कृत्वः एकविंशतिवारानित्ययः, नृपाणां चवियाणां वहनानि वतामेदांसि मांमानि मस्तिष्काणि गोष्टताकाराः पदार्था: तान्येव पहानि [४५] महानाटकम् । यत्राक्रामति सङ्गराग नभुवं दुर्वारधारा स्खलत् कुप्यत्क्षवकिशोरकण्ठ रूधिरेनोरेणुका भूरभूत् । तादृग् वीरवरस्वयंवरपर स्वर्लोककन्याकर- क्रीड़ा पुष्करदाम रेणुभिरभूत् योरेव रेणूत्कटा ॥ ७ ॥ + तेपा प्राग्भारः विस्तार. यस्मिन् तादृशे, "शोधं रायमासं मस्तिष्कम्" इति "प्राग्भारव्रजसम्मर्दा." इति च विश्व । भूरोणि प्रभूतानि च्युतानि रुधिराण्येव सरितो वारोणि तेषा पूरे प्रवाई अभियेक: स्रानम् अकारि कलः, यस्य असौ कुठार, परशु: स्त्रियो वाला. वृद्धाय श्रवधयो येषा तेपा, (ववियजात्याना यूनां का कथेति भावु, निधनविधी संहारव्यापारे निर्दय, राजन्यानाम् उच्चानि उव्रतानि यानि असकूटानि स्कन्धशिखराणि तेपा क्रायने दलने पढ़ कुशल भ्रटन्ती स्फुरन्तो घोरा उग्रा धारा यस्य तथाभूतः, यहा पर' समर्था रटन्ती स्खनन्सी घोरा धारा यस्य ताह, विश्रुत प्रसिदः, सोऽयमिति पूर्वेषान्वयः । साधरा वृत्तम् ॥ ६ ॥ थर्वोति । यत्र यस्मिन् जामदग्न्ये सङ्गगगनभुवं रग् वेवम् प्राकामति अभिगच्छति सति दुर्वारधारया अनिवार्य प्रवाहे रावलम्ति निमरन्ति यानि कुष्यता क्रुध्यतां चवकिशोरकाणां चविययूना घवियगिशूना वा कण्ठरुधिराणि तैः भू पृथिवी ग्राहक नरेणुका निर्धूलिरभूत ताहक तथा घोरेव स्वर्गोऽपि गगनमार्गोऽयोति वा वोरवसा वीरश्रेष्ठाना, रण निहतानां भवियाणामिति भाव स्वयंवरपरा: स्वयंवरण कारिश इति यावत्, था: वर्लोककन्याः सदसन्द६ तासां करेषु धानि क्रोड़ापुकरदामानि लोसाकमलमालिकाः तेयां द्वितीयोऽद्धः । [४०] जामदग्न्यः क्रोधं नाटयित्वा केनेदं कालदण्डान्तरमिच्छता (क) भग्नमजगवं नाम धनुः । सागड वारवयम् । पावत्या निशभरायुधमिति प्रेमृगा यदभ्यर्चितं, निर्मोकण च वासुकेर्निचुलितं यत् सादर नन्दिना । भव्यं यत्रिपुरेन्धनं धनुरिदं तन्मन्मयोन्मायिनः । सत्येवं भुवि रामनामनि मयि हुँधीसतं हरयते ॥८॥ ग्णवः परागा; तैः रेग्णूत्कटा रज. पूरिता प्रभूत् । गार्टून विक्रीडितं वृत्तम् ॥ ७॥ ( क ) कालदण्डान्तरमिति । कालस्य यमन्य दण्डः तस्य अन्तरम् मध्यम् इच्छता यमदण्ड विशेषमभिलपवेत्यर्थः, अजगवं पिनाकः, पिनाकोऽजगवं धनु." इत्यमरः । कालदण्डान्तरमित्वव कुपितकालदण्डपत्रान्तरानमिति पाठे कुषितस्य कालस्य दण्डा एव पवाणि क्रकचा: तेषाम् अन्तराचं मध्याव स्थानमित्यर्थः । पावत्येति । पार्वत्या गोर्खा निजभर्तुः शरस्य आयुधं युद्धमाघनमिति हेतोः प्रेम्या सेठेन वालभ्येनेति यत् अभ्यर्चितं सम्पूजितं, नन्दिना नन्दीखरेय प्रमयाधिपेन वासके. सर्प राजस्य निर्मोकेय कचकेन, "समो निर्मोककबुको" इत्यमरः, यत् सादरं यथा तथा निचुन्नितम् आहतं, यत् - भव्यम् अनुरूपं विपुरम् इन्धनं दाद्यं यस्य तत् विमुग्न्धनं त्रिपुरामुर दहनमित्वर्यः, मन्मथस्य कामम्य उन्माविनः मँहारिणः हरम्य तदिदं धनुः भुवि प्रथिव्यां रामेति नाम यस्य तम्मिन् मयि सति विद्यमाने, एवम् इत्यं देवीकृतं खण्डितं हम्पते। [४८] महानाटकम् । फुत्कार प्रफुल नासापुटकुहरोहोर्ण प्रभूतरोधानलोच्छ लितकालकूटधूमाच्छादित दिमण्डलम् ( ख ) भरे रे निजकुलकमलिनीपालेयवर्ष । दागरथे। कथम् अकाण्ड मचण्डको दण्ड खण्डनदोईण्डचण्डिमाडम्बरेवापूरित जगचयम् मतोमण्डला खण्डललक्ष्मीकुमुदिनीहरणकिरणमालिनं वेसि १ । येनोकः कार्त्तवोये इति । (ग) सकलवसुमा न जाम । प्रेमणेत्यत्र ज्ञानमिति पाठे ग्लानं मलिन, शत्रणा हर्षवर्धन मिति भाव, सत् दृश्यते इत्यन्वय । शार्दूलविक्रीडितं वृत्तम् ॥ ८ ॥ ख) फुकारेति । फुत्कारेण खेदजनितेनेति भावः, प्रफुल्ल स्मोतं यत् नासापुट तस्य कुहरात् विवरात् उद्गीर्ण उद्भूतः प्रभूत. प्रवृद्ध य रोधानल, क्रोधाग्नि तस्मात् उच्छलता कालकूटेनेव धूमैन याच्छादितं दिशा मण्डलं यस्मिन् तत् यथा तथा आहेत अध्याहृताया क्रियाया विशेषणम् । स्फोतफुत्कार प्रफुल्लनासापुट कोटरोहोर्णप्रभूत- गर्वानलो छलित कालकूटधूमस्तोमाच्छादित दिमण्डल इति पाठे जामदग्न्य इत्यस्य विशेषणम् । स्फोतेन प्रहडेन फुत्कारेण प्रफुल यत् नासापुटं तस्य कोटरात् उद्गीर्थ प्रभूतो यो गर्वानल दर्पाग्निः तस्मात् उच्छलितेन उहतेन कालकूटेनैव धूमस्तोमेन आच्छादित दिमण्डलं येन तथाभूत. सन् भाईत्यध्याहार्यम् । ! (ग) अरे रे । इत्यादेपे । निजकुलमेव कमलिनो पद्मिनो तस्याः प्रालेयवर्ध शिशिरपात प्रालेयवर्षे यथा कमलिनोना ध्वम, स्यात् तथा त्वयि जाते मत्कोपेन त्वदबंगध्वस: जात इति भावः । अकाण्ड्रेसि । अकागडे धनवसरे सहमेल्वर्य, "काण्डो हो दणाणार्यवर्गावसरवारिष" इत्यमरः । प्रचण्ड' यत् कोदण्ड: द्वितीयोऽङ्कः । [४८] सहस्रबाहुस्त्वमई दिवाहु, स्त्वं चक्रवर्ती, मुनिनन्दनोऽहम् । त्वं सैन्ययुक्तोऽस्यहमेकवोरस्तयापि नौ पश्यतु तर्कसर्कः ॥८॥ उत्त्योत्कृत्य गर्भानपि शकलयतः क्षत्रसन्तानशेषात् उहामानेकविंशत्यवधि विशसतः सर्वतो राजवंश्यान् । धनुरैश्वरमिति भाव, तस्य खण्डनः भजन: यो दोर्दण्ड : बाहुदण्ड तस्य चण्डिमा प्रचण्डत्वं तस्य आडम्बरेण प्रतिरेकेण जगत्रयं त्रिभुवनम् आपूरितं, त्वयेति शेषः । सकलेति । अकलाः सर्वे वसुमतीमण्डलानाम् चाखण्डला इन्द्रा, राजान इत्ययः, तेयां लक्ष्मीरव कुमुदिनी तस्या हरणे किरणमालो सूर्य त मां न वेरिस ? न जानाति ? अकाण्डमदान्धप्रचण्डटोर्दण्डकोदण्डखण्डचण्डिमाडम्बरेषेति पाठे अकाण्डे मदान्धाभ्या दर्पान्धाभ्याम् अतएव प्रचण्डाभ्या दोर्दण्डाभ्या कोदण्डस्य धनुषः खण्डः खण्डनं तस्य चण्डिमा चण्डत्वं तस्य आड़म्बरेणेत्यर्थः । महस्रबाहुरिति । त्वं सहस्र बाहवो यस्य सः, अहं हो वाहू यस्य सः, त्व' चक्रवर्ती राजराज: अहं मुनिनन्दनः, स्वं मैन्यैः युक्तः असि, अहम् एकः एकाकीत्यर्थः, वीरः । तथापि इत्यं सबलदुर्बलयोरपोति भावः, नौ आवयोः तर्क वादम्पर्क: सूर्य्यः पश्यतु अवलोकयतु । उपजाति वृत्तम् ॥ ८ ॥ [५] महानाटकम् । पिता तक्तपूर्ण हृदमवनिमहानन्द मन्दायमान- क्रोधाग्म: कुर्वतो मे न खलु न विदितः सर्वभूतैः प्रभावः" ॥ १० ॥ कुप्यत्चत्र किशोरकण्ठ विगलद्रक्तौवधारासरि- वित्ताभिपवस्य उत्तशिरसः केशान् कुशान् कुर्वतः । तावद्रक्तजलाञ्जलिः पिटगणैर्यस्य चमं स्त्रोकतः सन्तोपेष जुगुप्सया करुणया हासेन शोकेन वा ॥ ११ ॥ न स्तस्प्रत्यय । राजवंश्यान् चववंशोद्भवान् विशसत: विनाश- यत, पितंत्र पितृणामिद पिता पितृतर्पणार्थमित्यर्थः, तत् प्रसिद्ध रक्तपूर्ण, यहा तेपा रक्तै. पूर्ण ह्रद कुर्वतः तक्तपूर्णे हदे पितॄन् तर्पयत इति भाव, अतएव अवनी पृथिव्यां महता आनन्देन मन्दायमान उपशम गच्छन्त्रितार्थः, क्रोधाग्निर्यस्य तथाभूतस्य मे मम प्रभावः सर्वभूते. सर्वैश्व प्राणिभिः न विदितः १ न खलु नैव, विदित एवेत्यर्थः । शकलयतः इताव भकलयितुमिति, उद्दामानितात उद्दामसेति, न खलु न विदितः सर्वभूतैः प्रभाव ताव स खलु न विदितः सर्वभूतैः स्वभाव इति च पाठेषु शकलवितुं खण्डयितुम् उद्दामसा गतदयमेरसार्थः, सर्वभूतैः सः प्रसिद्धः स्वभावः न खलु विदितः ? नैव ज्ञातः १ ? अपि तु झास एवेतार्थ । स्रग्धरा वृत्तम् ॥ १० ॥ कुष्यदिति । कुप्यतां चत्रकिगोराणां क्षत्रियकुमाराणां कण्डेभ्यः विगलन्त ये रक्तीवाः रक्तसमूहाः तेषां धारा: प्रवाहा एव सरितः तासु निष्ठतः सम्मन्न अभिव: स्रानं यस्य तमा कृत्तमा दियमा गिरसः मुगडसर केशान कुशान् दर्भान्, तर्पणाद्रभूतानिति भावः कुर्वत यसर, मे. इति शेप', तावान् प्रभूत इति भाव, रक्तजलाञ्जलिः पिटगणे: जमदग्नि4 द्वितीयोऽद्ध: । प्राश्चर्ये कार्त्तवीर्य्यार्जुनभुजविपिनच्छेदलोलाखभित केयूरग्रन्थिरत्वोत्करकपणरणत्कारधीर: कुठारः । तेजोभिः चवगोवप्रन्नयसमुदितहादशार्कानुकार किं न प्राप्तः श्रुतिं ते पुरमयनधनुर्भङ्ग पर्युकुकमा ११ [५१] [५५] महानाटकम् । अभ्यग्नि जमदग्निरावसपरो यैः श्रूयते श्रोत्रियैः श्रये चाहमहं युभिर्नृपतिभिस्तत्रोभये साक्षिणः । इक्ष्वाकोरथवा भृगोर्भगवतो भावी वधाविप्लव स्वाध्यायेन शपे शपे परशना पत्या पशूना शपे ॥ १३ ॥ श्रीरामः सानुनयम् । बाहोर्बल न विदितं न च कार्मुकस्य तैयम्बकस्य सुतरामयमेव दोष । तच्चापलं परशराम मम चमस्त्र डिम्भस्य दु(दो) र्विलसितानि मुदे गुरुणाम् ॥ १४ तथापि इदं चापल्यमित्याश्चर्य भित्यन्वय । स्रग्धरा वृत्तम् ॥ २॥ अभ्यग्निमिति । यै. योचिये वेदविद्भिः, "योत्रियच्छान्दसौ मोइत्यमरः । आश्रमपर: वानप्रस्थधर्मतत्परः जमदग्नि अग्निम् अभि अग्निसविधावित्यर्थ. श्रूयते केवलमग्निहोत्र. परायणः श्रुत इत्यर्य, अहश्च भयुभि अहङ्कारशालिभिः नृपतिभि' ऋवियैः तत्र यायमे ये, ते उभये श्रोत्रिया नृपतय माक्षिण, सन्विति शेषे, इचाको अथवा भगवतो भूगो, स्वधाविनवः श्राइनर्पणाभाव भावी भविष्यति, वंश- ध्वंमादिति भाव, स्वाध्यायेन वेदाध्ययनेन थपे, परशुना गये पशूनां पत्या होग, गुरुमेति भावः, गपे, भुई स्वाध्यायादिना शपथं कृत्वा ब्रवीमि यत् रघुवंशध्वमो भगुवंगसो वा अवयं भविष्यतीत्यर्थ । गाईलविक्रीड़ितं सत्तम् ॥ १३ ॥ वासोर्भुजयो, तवेति शेष, बाहोरिति । हे परशुराम वलं न विदितं न भात वाम्मको रुद्रस्तस्येदं यस्मकं सम्य कार्मुकस्य धनुपथ वनं न विदितमित्यर्थः सुतराम् श्रतण्य द्वितीयोऽङ्कः । परशराम: । क्वस दाशरयो रामो मदयशञ्चन्द्रवारितः । [५३] पुरारेः कार्मुकं येन भग्न तिउति भार्गवे ॥ १५ ॥ योराम: सविनयम् । स्पृष्टं वापि न वा स्पष्टं कार्मुकं पुरवैरिणः । भगवन् ! आत्मनैवेदमभजात करोमि किम् १ ॥ १६ ॥ हारः कण्ठे प्रभवतुतरामत्र किंवा कुठारः, स्त्रीणां नेवाण्यधिवसतु नः कज्जलं वा जलं वा । वृत्तम् ॥ १५ ॥ > तत् चापलं धार्म्यम् अयं दोष एक सुतरामयमेवेत्यत्र महिमा न तवापोति पाठे वैयम्बकस्य धनुप तव वा महिमा माहामंत्र न च विदित इति लिङ्गव्यत्ययेनान्वयः, तत् चापलं धा दोप:, जात इति गेषः, गुरूणां विश्वासिवादीनां मुझे प्रोतये डिम्भम्य शिशोः मम दुर्विलसितानि दुश्चेटितानि चमख । दोविलमितानीति पाठे दोर्विलसितानि भुजचेष्टितानीत्यर्थ । वसन्ततिलकं वृत्तम् ॥ १४ ॥ । केति । मम यश एवं चन्द्रः वारितः तिरोहित इति यावत् येन तथाभूतः म दशरथम्यापत्यं दाशरवि रामः क ? वर्त्तते ? येन रामेण भार्गवे परशरामे तिष्ठति विद्यमाने पुरारे: ईश्वरस्य कार्मुकं धनुः भग्नं खण्डितम् । अनुष्टुप् कुत्र स्पष्टमिति । 1 हे भगवन् ! पुरवैरिणः हरस्य इदं कार्मुकं स्पष्ट वापि न वा म्प ष्टम् आत्मनैव स्वयमेव अभजात भग्नं कम्मकर्त्तरि लड् । (मायेय मुजीर्णमेतदामोत् मया स्पृष्टम्प् मेव भग्न जातमित्यर्थः किं करोमि १ अनुष्टुप् वृत्तम् ॥ १६ ॥ [५४] महामीटकम् । सम्पश्यामो निजजनमुखं प्रेतमतुर्मुखं वा यहा वहा भवतु, न वयं ब्राह्मणेषु प्रवीरा ॥ १७ ॥ अपि । निहन्तु हन्त ! गा विमान् न शूरा रघुवंशजाः । अयं कण्ठं कुठारस्ते, कुरु राम ! यथोचितम् ॥ १८ ॥ श्रय युद्धोद्यते परशुरामे दाशरथि । मुने ! क्षमस्व । भी ब्रह्मन् । भवता समं न घटते संग्रामवार्त्तापिन, सर्वे होनबला वयं, बलवतो यूयं स्थिता मूर्धनि । हार इति । अव कण्ठे हार किंवा कुठार प्रभवतुतराम् अतिशयेन विराजतु, हार कण्ठे विशतु यदि वा बोद्णधार. कुठार इति पाठान्तरम् । कज्जलं वा जलं वा न अस्माकं स्त्रोणां नेवाणि अधिवमतु श्राश्रयतु, निजजनानां बान्धवानां मुखं, ध्रुवमपि सुखमिति पाठान्तरं प्रेतभर्त्तु यमस्य मुखं वा सम्पश्याम, यदु वा तद् वा भवतु तथापि वयं ब्रह्मघ प्रवोरा प्रकष्टा वीकन्स न, ब्राह्मणेषु वय वीर्यं न प्रकाशयाम इति भाव । मन्दाक्रान्ता वृत्त, "मन्दाक्रान्ताम्बुधिग्मनगैर्मो भनो तो गयुग्मम्' इति तमक्षणात् ॥ १७ ॥ निहन्तुमिति । हे राम परशुराम रघुवंशजा' रघुयंग्याः गा विमान, निहन्तु न शूरा हन्त खेदे, राधवा गोविप्रान् न प्रन्तीति भाव । ते तब अयं कुठार कण्ठो, ममेति शेष, प्रक्षिप्यतामिति शेष यथोचित यथायुक्त दण्डमिति शेष, कुरु ॥ १८ ॥ 1 भोइ भो ब्रह्मन् भवता मम सहन अस्माक संग्रामवार्त्तापि, संग्राम सूरे विष्ठन्तु वझर्नाति न भूटते नयुज्यते । सर्वे वयं होनवला. दुर्बला यूयं बनवतामूनि द्वितीयोऽङ्कः । यस्मादेकगुणं शरासनमिदं राजन्यकानां वलं, युष्माकं हिजजन्मनां नवगुणं यज्ञोपवीतं बलम् ॥१८॥ परशरामः साभ्यसूयम् । येन स्वां विनिहत्य मातरमपि क्षत्रात्रमध्वासव- स्वादाभिज्ञपरश्वधेन विदधे निःक्षत्रिया मेदिनी । यदवाणवणवर्त्मना शिखरिणः क्रौञ्चस्य हंसच्चुला- दद्याप्यस्थिकणाः पतन्ति म पुनः क्रुडो मुनिर्भार्गवः ॥२॥ [५५] शिरसि स्थिताः । यस्मात् एकः गुण: मौर्वी यत्र ताहगम् इदं शरासनं धनुः राजन्यकानां क्षत्रियाणां वलं, डिजजन्मनां युमाकं नव गुणाः तन्तवः यत्र तथाभूतं यज्ञोपवीतं यज्ञसूत्रं वतम् । (वयमेकगुणा यूयं नवगुणास्तत् कथं भवद्भिः सह अस्माकं प्रतिम्पर्द्धितेति भावः॑ । शार्दूलविक्रीडितं वृत्तम् ॥१८॥ येनेति । येन स्वां निर्जा मातरमपि जननीमपि चवा. णाम् अस्त्राण्येव रक्तान्येव मध्वासवाः मधुमदाः तेषां स्वादम्य अभिज्ञ: म चासौ परश्वधयेति तेन । यद्दा स्वादस्य अभिज्ञः परश्वधो यस्य तेन, येनेत्यम्य विशेषणम् ; विनिहत्य विनाश्य पितुरादेशादिति भावः, मेदिनी पृथिवी निःक्षत्रिया चत्रियशून्या विदधे सर्व एव चविया निहता इत्यर्थः, तथा यस्य वाणानां शराणां व्रणाः क्षतानि तेषां वर्क पद्धतिः तेन हंसच्छलात् हंसानां निर्गमनव्याजात् क्रौञ्चम्य शिखरिणः पर्वतस्य अस्थिकणाः कालखण्डा: अद्यापि पतन्ति, "भृगुपतियशोव यत क्रौञ्चरन्धम्" इति मेघदूते कालिदामः स मुनिर्भार्गवः क्रुद्धः लामनिपात्य नाहं विनिवर्त्ते इति भावः । पुरा कार्त्तिकेयस्य क्रौञ्चदारणस्य प्रतिस्पईया भार्गवः क्रौञ्चाद्रिं शरवर्येण [५६] रामः । सविनयम् । महानाटकम् । स्वोपु प्रवोरजननी जननी तथैव, देवी स्वयं भगवतो गिरिजापि यमैत्र । त्वहोर्वशोकृत विशाखमुखावलोक- व्रोडाविदोर्षहृदया स्प, हयाम्बभूव ॥ २१ ॥ अथ परशराम प्रति लक्ष्मण मकोपम् । पुरोजन्मा नाद्य प्रभृति मम रामः, स्वयमई, न पुव पौत्रो वा रघुकुलभुवाञ्च चितिभुजाम् । अधोरं धोरं वा कलयतु जनो माम्, श्रयमयं मया बडो दुष्टडिजदमनदीचापरिकर' ॥ २३ ॥ छिद्रितमकरोत तेष विवरण मानसयायिनो ६साः सञ्चर न्तोति प्रसिद्धि । शार्दूलविक्रीडितं वृत्तम् ॥ २० ॥ स्लोष्विति । हे भार्गव । तवैव जननी माता स्वीपु मध्ये प्रवोरजननी मलष्टवीरप्रसविनो, एवशब्द इतरव्यवच्छेदकः, -नापति भावः, भगवती देवी गिरिजा गोरी थपियं तव दोभ्य भुजाभ्यां वशोक्कृतस्य निर्मितस्य विशाखस्य कार्त्तिकेयस्य मुखावनोकात या व्रीडा लब्जा तथा विदीर्ण हृदयं यस्याः तथा- भूता मतो यमैव तव जनन्यै म्प घ्याम्बभूव अहञ्चेटोदृक् पुत्र- माता म्यामिति न्य हां कृतवतीत्यर्थः । वसन्ततिलव वृत्तम् ॥२१॥ पुगेजमेति । यद्यप्रभृति प्रधाग्भ्य गम मम पुरोज्न्मा अयज न, अहच स्वयं रघुकुन्नभुजां क्षितिभुजां राज्ञां पुतः पोधो वान, श्रयं जनः माधुऊन इत्यर्य:, मामू अधीग्म् अविनोमं धोरं विनोस वा. कन्नग्रत् विवेचरात्, माप, धरं दुर भमुदतस्य दिजमा ब्राह्मणमा दमनं गामनमेय दोसा व्रतं द्वितीयोऽङ्कः । भूमात्र कियदेतदर्णवमितं तत्रिर्जितं हायेते योग्गा भवाहन ददता विःसप्तक्कत्वो जयम् । डिम्भोऽहं नववाहुरोहयमिदं घोरच वीरव्रत तत्क्रोधाद विरम प्रमोद भगवन् ! जात्यैव पूज्योऽसि नः ॥२३॥ [५७] तव परिकरः कटिबन्ध : वड: रचितः । शिनरियो वृत्तं, "रसे रुदिना यमनमभन्ना गः विरिणी" इति तलचणात् । - एप श्लोकः पाश्चात्तापुस्तके क्रोधमूर्च्छितमा गमस्यावैयावमरे उक्तिः । तथाचायमर्थः– प्रद्य प्रभृति रामः परशुराम: मम सम्बन्धे पुरोजन्मा अग्रजमा बाह्मणो न ब्राह्मणलेन न गएयः, पराजेयत्वादिति भाव । स्वयमहमपि रघुकुलभुयां चितिभुजां पुचः पोचो वा न, ब्राह्मणावमाननकारित्वात्तेपाञ्च तदकरणादिसि भावः । श्रयं भूलोकम्बो जनः श्रयं कोतुकदर्शनार्थमागतो देवाटिमणोऽपि मां योग्म अवीर वा कलयतु प्रथमदरा, अधीर धोठं वेति पाठान्तग्म् । अन्यदुतमेव ॥ २२ ॥ [५८] महानाटकम् । दिःशरं नाभिसन्धत्ते दिःस्थापयति नाश्रितान् । हिर्ददाति न चार्थिभ्यो रामो दिर्नाभिभाषते ॥ २४ ॥ अथ रामवाक्यम् । जातः सोऽहं दिनकरकुले क्षत्रिग्रयोविवेभ्यो, विश्वामित्रादपि भगवतो दृष्टदिव्यास्त्रपार । बालवृडयो:" इति विश्वः । अहं नवबाहु अभिनवी युवेत्यर्थः, ईदृशं घोरं दारुणं वीरव्रतं वीराचारः, (बालही परित्यज्य मास्त्रं हन्याद्रिपुं मदा" इति नीतिशास्त्रमप्यतिक्रम्य कदाचित् प्रवर्त्तनादिति भावः । ननु "यथाकथविदयुग्रं रिपुं हन्याद विचक्षणः" इत्युक्तेर्वृद्धोऽपि हन्तव्य एवेत्यत आह तदिति । हे भगवन् ! त्वं जात्या ब्राह्मणजातत्वेन न अस्माकं पूज्य एवासि न शत्रुः, तस्मात् त्वत्पराजयो न शत्रुपराजय इति भाव, तत् तस्मात् त्वं क्रोधात विरम निवर्त्तव, प्रमोद प्रसन्नो भव ॥ २३ ॥ भाव, हिरति । न राम: शरं दिः दिवारं न अभिसन्धत्ते न मन्दधाति, एकेन्द भरसन्धानेन नध्येषु कृतकार्यत्वादिति आश्रितान, जनान् हि दिवारं न स्थापयति, मकृत, स्थाप नेजेव तेषां चिरस्थितिलाभादिति भाव, अयिभ्य: याचकेभ्य: हि: दिवा न ददाति, एकेनैव दानेन तेषां यावज्जीवनिर्वाहा- दिति भावः, तथा दिः दियारं द्विविधमिति वा न भाषते न प्रवीति, एकयैव वाचा व्यवहरतीति भावः ॥ २४ ॥ ज्ञात इति । म रामोऽहं दिनकरकुले सूध्येवं क्षत्रिययोविवेभ्यः छवियाः श्रोविया: वेदविदः तेभ्य:, राजर्पिभ्यः इति यायत, जातः, भगवतः विश्वामित्रात इट: दिव्यास्ता द्वितीयोऽयः । अस्मिन् वंगे कथयतु जनो दुर्यशो वा यशो वा, विप्रे शस्तग्रहणगुरुणः साहसिक्याद विभेमि ॥ २५ ॥ तथापि श्रीरामं प्रति परशरामः । तचापर्मोगभुजपोड़न्पो तसा प्रागष्यभञ्यत भवन्तु निमित्तमात्रम् । राजन्यकप्रधनमाधनमस्मदीयम्, आकर्षं कार्मुकमिदं गरुड़ध्वजस्य ॥ २६ ॥ [५८] पारः अन्तः येन तयाभूतोऽपि प्राप्तदिव्याम्वपार इति पाठे प्राप्तः अधिगत: दिव्यास्त्राणां जृम्भकादीनां पारः परा काठा येन तथोक्तः । अस्मिन् वंशे सूर्यवंये जनः लोकः दुर्यशो वा यशो वा कथयतु कम्नयतु, कन्नयत्विति पाठे कलयतु कोर्त्तयत्वित्वर्यः, विप्रे विषये विद्रं प्रतीत्यर्थः, शस्त्रग्रहणेन गुरु महत् तस्मात् माहसिक्यात साहसात विभेसि गई । भन्दा- क्रान्ता वृत्तम् ॥ २५ ॥ तदिति । ईशस्य गम्भो: भुजेन यत् पोड़नं तेन पोतः होत: चयित इति यावत्, सार: उत्कर्ष: दा वा यस्य तत् तच्चापं तदनु: प्राक् अपि अभव्यत स्वयं भग्नमासो- दित्यर्थः यच्चापमिति पाठे तदित्यध्याहार्यम; भवांस्तु निमित्त- मात्र सामान्यमेव निमित्त मित्यर्थः, केवलम्पर्शमात्रकारीति भावः । राजन्यः छवियैः सह यत् प्रधनं सम्प्रहार: तस्य माधनम् उपकरणभूतम् अस्मदीयं मयि स्थितमित्यर्थः, गरुड़- ध्वजस्य नारायणस्य इदं कार्मुकम् आकर्ष मोर्चा समय । वसन्ततिलकं वृत्तम् ॥ २६ ॥ । [६०] महानाटकम् । रामस्तदादाय धनुः सहेलं बापञ्च मंयोज्य तदाचकर्ण । भाति म साक्षान्मकरध्वजो. यं, गतिं प्रचिच्छेद च भार्गवस्य ॥२७॥ तच्चापमाकर्षंति ताड़कारोबाकारगुप्तापि विशालनेवा । साठ्य मैक्षिष्ट विदेहकन्या कन्यां किमन्यां परिणेतीति ॥२८॥ भार्गव । सानुनयम् । य कार्त्तवीर्यस्य भुजा न महस्रं चिच्छेद वोरो युधि जामदग्न्यः स सायके रामकराधिरूट ब्राह्मण्य एव प्रणयी वभूव ॥२८॥ राम इति । राम. तत् गरुडध्वजस्य धनुः इति भाव., ग्रादाय बाणञ्च सयोज्य तत् बहेल सलोलम् आचकर्ष आकृष्टवान्, वाणं गुणे योग्य यदाचकर्णेति पाठे बाएं शरे गुणे योज्य सङ्गमय्य, योजेप्रति अस्कृत पाठश्चिन्त्य, यदा आचकर्ष, नदा साक्षात् स्वयं मकरध्वजः कामरूप. सन् भाति स शुशुभे, अतीव शोभनाचतिरभूदिति भावः । भार्गवस्य परशरामस्य गतिं स्वर्गपद्धतिमिति यावत्, प्रचिच्छेद च, तेन शरेषेति शेष उपजाति वृत्तम् ॥२७॥ द्वितीयोऽऽः । यावहूर्जटिधम्मपुत्रपरभक्षुसाखिलवचिय श्रेणोशोषित पिच्छिला वसुमतो, कोऽस्यामधास्यत्पदम् । 'वैलोक्याभयदानदक्षिणमुजावष्टम्भदिव्योदयो, देवोऽयं दिनलकुलै कतिलको न प्राभविषद यदि ॥ ३० ॥ कुशिकसुतसपर्य्याह दिव्यास्त्रपारो, भृगुपतिसहयुध्वा वीरभोगीणवाहु । दिनकरकुलकंत: कौतुकोहामवाह: बहुमतरिपुकर्मा कार्मुको रामभद्रः ॥ ३१ ॥ [६१] (भार्गवस्य स्वर्गमार्ग निरुष्य पुनः रामस्य करं प्राप्ते सति ब्राह्मण्ये ब्रह्मव्रत एवं प्रणयो तत्परः । ब्राह्मण्य दैन्य प्रायोति पाठे ब्राह्मण्येन यत् दैन्यं दुर्बलत्वं तस्य प्रथयो बभूव । उप्रजाति वृत्तम् ॥ २८ ॥ यावदिति । वैलोक्यस्य श्रमयदानेन दक्षिणयोः प्रवोग्योः विज्ञयोः निपुणयोरित्यर्थः, "प्रयोगदक्षियौ विज्ञे" इति विश्वः, भुजावष्टम्भयोः भुजस्तम्भयोरित्यर्थः, दिव्यः उटयः यस्य तथोक्तः, दिनकतः सूर्यस्य कुलं वंशः तस्य एक: अहितोय मुख्यो वा तिलकः अलङ्कारविशेषः अयं देवः रामः न प्रामविष्यद यदि न आविरभविष्यत् चेत् तदा अस्यां वसुमत्यां कः पदम् अध्यास्यत् प्राधेसात् १ न कोऽपोत्यर्थः । यावत्-यत: इयं वमुमती धूर्जटे: हरस्य धर्मपुत्र. -शिष्यः परशुराम: तस्य परशुना कुठारेच तुयानां निक्कप्तानाम् अखिलाना समस्ताना चविययेोना शोषितैः रतौः पिच्छिला पहिलेति यावत्-चिरं तिठसोति शेषः । भार्दूलविक्रीड़ितं वृत्तम् ॥ ३० ॥ कुणिकेति । कुशिकसुतस्य विश्वामित्रस्य सपर्थया सेवया गुरुलेनेति भावः, दृष्ट: दिव्यास्त्राणां जृम्भकादोनां पार: अन्तः [६०] महानाटकम् । रामस्तदादाय धनुः सहेलं घाणञ्च संयोज्य शदाचकर्म । भाति म माजान्मकरध्वजोऽयं गतिं प्रचिच्छेद च भार्गवस्य ॥२७॥ तापमापति ताड़कारौ-वाकारगुप्तापि विशालनेवा । सासूयमेदिष्ट विदेहकन्या, कन्यां किमन्यां परिणेष्यतीति ॥२८॥ भार्गवः । मानुनयम् । यः कार्त्तवीर्यस्य भुजा (न् सहस्रं चिच्छेद वीरो युधि जामदग्न्यः स सायके रामकराधिरूढ़ ब्राह्मण्य एवं प्रणयी बभूव ॥२८॥ राम इति । रामः तत् गरुड़ध्वजस्य धनुः इति भावः, आ- दाय बाणञ्च संयोज्य तत् महेलं सोलम् आचकर्ष आलष्टवान्, वाणं गुणे योज्य यदाचकर्षेति पाठे बाणं शरं गुणे योज्य सङ्गमय्य, योजेरति असंस्कृत पाठश्चिन्त्यः यदा आचकर्ष, तदा साक्षात् स्वयं मकरध्वजः कामरूपः सन् भाति स्म शुशुभे अतोष शोभनालतिरभूदिति भावः । भार्गवस्य परशु- रामस्य गतिं स्वर्गपद्धतिमिति यावत्, प्रचिच्छेद च, तेन शरणेति शेषः । उपजाति वृत्तम् ॥ २७॥ तच्चापमिति । ताड़कारौ रामे तत् चापं धनुः आकर्षति सति विशालनेवा आयताची विदेहकन्या सोता आकार- गुप्तापि संवृताकारापि, गुप्ताभिप्रायापोति भावः, अन्याम् अपरां कन्यां परिणेष्यति (एकस्य धनुषः आकर्षनाई परि पोता, पुनरेतत् धनुराकर्षणं दृश्यते तत् किमयमपरां कन्यां पुनरुदच्यति ? इति सासूर्य सेय॑म् ऐचिष्ट ददर्श ॥२८॥ घ इति । यो वीरो जामदग्न्यः युधि युद्धे कार्त्तवोय्यस्य भुजामहस्रं भुजानां सहस्रमित्यर्थः, भुजान सहस्तमिति पाठे सहस्त्रं भुजान्, चिच्छेद, स सायके शरे रामस्य कराधिरूढ़े द्वितीयोऽङ्गः । यावहूर्जटिधम्मपुत्र परशसुखाखिलचचिय श्रेणोशोधित पिच्छिला वसुमती, कोऽस्यामधास्यत्पदम् । चैलोक्याभयदानदक्षिणमुजावष्टम्भदिव्योटयो, । देवोऽयं दिनकुत्कुलैकतिनको न प्राभविषद यदि ३० ॥ कुगिकसुत संपर्य्यादृष्टदिव्यास्त्रपारी, भृगुपतिमहयुध्वा वीरभोगीणबाहुः । दिनकरकुलकेतुः कौतुकोद्दामबाडुः बहुमतरिपुकर्मा कार्मुको रामभद्रः ॥३१ ४ 61 + [३१] (भार्गवस्य वर्गमार्ग निष्य पुनः रामस्य करं प्राप्ते सति ब्राह्मण्ये ब्रह्मव्रत एक प्रणयो तत्परः । ब्राह्मण्यन्यप्रयोति पाठे ब्राह्मण्वेन यत् दैन्यं दुर्बलत्वं तस्य प्रणयी वभूव । उपजाति वृत्तम् ॥ २८ ॥ यावदिति । वैलोकास्य अभयदानेन दत्तिणयोः प्रयोगग्यो: विज्ञयोः निपुषयोरित्यर्यः, "प्रवोषदक्षिणी विशे" इति विखः, भुजावष्टम्भयोः भुजस्तम्भयोरित्यर्थः, दिव्यः उदयः यस्य तथोक्तः, दिनलतः सूर्यस्य कुलं वंशः तस्य एक: अद्वितीयः मुख्यो वा तिलक: अलङ्कारविशेषः श्रयं देवः रामः न प्रामविष्यद यदि न याविरभविद्यत् चेत् तदा अम्या वसुमत्या कः पदम् अध्यास्यत् प्रासात् ? न कोऽपोत्यर्थः । यावत्-यत: इयं न वसमती धूर्जटे: हरस्य धर्मपुत्र. -शिष्यः परशुरामः तस्य परशुना कुठारेण क्षुग्यान निलप्तानाम् अखिलाना समस्ताना क्षत्रियश्रेणी॒नां शोषितैः रक्तैः पिच्छिला पहिलेति यावत् चिरं तिष्ठतोति शेष. 1 शार्दूलविक्रीड़ितं वृत्तम् ॥ ३० ॥ कुशिकेति । कुशिकस्तस्य विश्वामित्रस्य सपय्येया सेवया गुरुत्वेनेति भावः, दृष्ट: दिव्यास्त्राणां जृम्भकादोनां पारः अन्तः [६३] महानाटकम् जामदग्न्यचरणे निपतितो रामः । " उत्पत्तिर्जमदग्नितः, स भगवान् देवः पिनाकी गुरुः, वीर्य्यं यत्तु, न तद्विरा पथि, ननु व्यक्तं हि तत्कम्मभिः । त्यागः सप्तसमुद्रमुद्रितमहोनिर्व्याजदानावधि, सत्यन्ब्रह्मतपोनिधेर्भगवतः किं किं न लोकोत्तरम्" ॥ १ ॥ ३२ ॥ येन तथोक : अधिगतमर्वदिव्यास्त्रसम्प्रदाय इत्यर्थः, भृगुपतिः परशुराम : तेन सह युध्यते इति तथाभूतः वोरः वोर्य्ययुक्ताः भोगोन: भोगिना भुजङ्गानामिन पति: वासुकिरित्यर्थ तइत् बाह यस्य तथाविध महाबाहुरिति भाव, "भोगः सुखे त्यादि- भृतावहेथ फणकायया:" इत्यमरः । दिनकरकुलस्य सय्येवंशस्य केतु ध्वजभूतः कौतुकाय उद्दामौ उडटो बाह यस्य तथाभूतः उद्दामबाहुत्वात् लोकानां कौतुकमाइनित्यर्थ., बहुमतं बहु यथा तथा आाहतं रिपुभिः शत्रुभिः कम्म रणव्यापार इति यावत् यस्य सः कार्मुको धन्वी रामभद्रः जयतीति शेषः । मालिनो वृत्तम् ॥ ३१ ॥ उत्पत्तिरिति । सत्यं ब्रह्म वेदः तपः चान्द्रायणादि तेषां निधि आश्रयः तस्य भगवतः सर्वशक्तिमतः तत्रेति शेषः, सत्यबह्मतपोनिध इति सम्बोधनपदं वा । जमदग्नितः महर्षे: जमदग्ने: उत्पत्तिः जन्म, सः प्रसिद्धो भगवान् देव: पिनाको हरः गुरुः आचार्थ्यः। यत्तु वीर्य्यं शौय्यँ तत् गिरां वाचा पथि मार्गे न, अनिर्वचनीयमित्यर्थः । ज्ञनु भोः ! तत् वोयें कम्मभिः का व्यक्त हि प्रकाशमेव । पथि नन्वित्यत्र अनुपयमिति पाठे पथि इत्यनुपथं विभक्त्यर्थेऽव्ययीभावः । त्यागः वदान्यता । सप्तभिः समुद्रः मुद्रिता वेष्टिता या मही पृथ्वी तस्या निर्व्याजम् हितोयोऽसः । [३] झात्वा प्रभाव रघुनन्दनस्य, तदङ्ग मालिङ्ग ततोऽपि गाढ़म् । विन्यस्य तस्मिन् ज॑मदग्निसूनुस्तेजो, महाघववधाब्रिष्टत्तः ॥३३॥ ययो रामं परिष्व (त्य) ज्य भार्गवः स्वीयमाश्रमम् । राजापि सह रामाद्यैः पुर्व रुत्तरकोशलाम् ॥ ३४ ॥ रुवा गतिं परशुराम-सुनेः स नाकोम् आमन्त्रा सर्वसुजनान् पिटमाटवंश्यान् । अकपटं निरुपधीत्यर्थ:, दानम् अवधि यस्य तथाभूतः । (अन्ये भूमिदातारः भूमेरुपस्वत्वमेव न्यजन्ति न तु तदधिकार, भार्ग. वस्तु सर्व पृथिवीं विप्राय प्रतिपाद्य समुद्रमपसार्थ्य तदैकदेश- मधितिठतीत्यस्य दानस्य निर्याजत्वमिति भावं, अतः लोका- न्तरम् अलोकिकं किं किं न ? सुर्वमेव भवतः अलोकसामान्य- मित्यर्थः । जन्मगुरुवोर्थत्यागैर्भवादृशः कोऽपि नास्तीति भावः गार्टनविक्रीडितं वृत्तम् ॥ ३२ ॥ ज्ञात्वेति । ततोऽनन्तरं जमदग्निसूनुः रघुनन्दनस्य रामस्य प्रभावं सामर्थ्य ज्ञात्वा विदित्वा, झालावतारमिति पाठान्तरं, तदन रामाङ्गम् अतिगाढ़ यथा तथा आलिङ्गा तस्मिन् रामाङ्गे तेज प्रतापं विन्यस्य समर्प्य निधायेत्यर्थ, महतां चत्राणां वधात् महत्चवत्रधादिति पाठे महदिति तेजोविशेषणम् । निवृत्त: विरतः । उपजाति वृत्तम् ॥ २३ ॥ ययाविति । भार्गव: रामं परिष्वज्य आलिङ्ग परित्यज्येति पाठान्तरं स्वोयमाश्रमं, राजापि दशरयोऽपि रामाद्यैः पुत्रैः सह उत्तरकोशलाम् अयोध्यां ययौ गतवान् । अनुष्टुप वृत्तम् ॥ ३४ ॥ रुति । स रामः परशराम एव मुनिस्तस्य नाकीं नाक[६४] महानाटकम् । सम्मान्य मान्यतमविप्रगुरु स्वजातीन्, पित्रा सम निजपुरी प्रजगाम राम ॥ ३५ ॥ घवान्तर जनकजारघुनन्दनौ च दृष्ट्वा चिरान्मदनबाणनिपोडिताङ्गो । गत्लास्त शैलशिखर खररश्मिमालो हर्षायपात सलिले चरमस्य सिन्धोः ॥ ३६॥ प्राप्यायोध्यां स्वजनपुरमोत्साह सम्भावनाभि नत्वा मूर्ध्नाखिलगुरुजनान् सोतया लक्ष्मणेन । सम्बन्धिनी स्वर्गीयामित्यर्थ गति रुड्डा निरुध्य बाणेनेति शेष, सर्वान् सुजनान् साधून् पितृमावश्यान् पितृवशीयान् माता महकुलजाच ग्रामन्त्रा आपच्छा मान्यतमा अतिशयेन माननीया ये विप्रा गुरव स्वजातय. चविया तान् सम्मान्य सत्लन्य पिता सस मह निजपुरीम अयोध्या प्रजगाम प्राप वसन्ततिलक वृत्तम ॥ ३५ ॥ अवेति । अनान्तरे अस्मिन्नवसरे खररश्मिमाली सूर्य्य नघद मत च मदन कम निपीडित व्यट्विा अस्तशैलशिखर गत्वा अस्ता चलचूडा प्राप्य हर्षात् आनन्दात चरमस्य पश्चिमस्य सिन्धो. समुद्रस्य सलिले पपात । सूर्योऽस्तमगमदिति निष्कर्ष । वसन्ततिलक वृत्तम ॥ ३६॥ प्राप्येति । राम वजनाना परमा राम स्वजनाना पामा महत्व या उत्साह सम्भावना उल्लासव्यापारा ताभि अयोध्या प्राप्य सहत्या समृदा अयोध्या प्रविश्येत्यर्थ, सौतया लक्ष्मणेन च अखिलान हितोयोऽडः । रामो यामत्रयमपि कथं मारनाराचभित्रो नोत्वा सद्यः स्वरथ-तुरगान् ताड़यामास दण्डैः ॥ ३० ॥ अस्तं याते सपदि नलिनोबान्धवे, सिन्धुपुत्रे प्राचीभागे सरसमुदिते पकनारङ्गकल्पे । रामः कामं गुरुजन गिरा मन्दिरे सङ्गतोऽभूत्, वामोरुस्तं जनकतनया नन्दयन्ती जगाम ॥ ३८ ॥ [५] सर्वान् गुरुजनान् मूहू नत्वा यामवयं महस्वयं कथमपि कृच्छ्रे नीत्वा अतिवाह्य मारस्य कामस्य नाराचेन अगा भिन्नः बिदः प्रतीव कामगरातं इत्यर्थः,) सद्यः दण्डैः खरथस्य तुरगान् भवान् ताड़यामास आजवान । कथं सूर्याखाः गोघ्र भगवन्तं सूर्यं न नयन्तीति क्रोधेन तज्जातीयानेतान् ताड़ितान् दृष्ट्वा सूर्याभ्वाः स्वयमेव वुड्डा इतगामिनो भवि- प्यन्ति इति भावः ) ( एप: लोको-न- समोचीनः परं पाश्चात्य- पुस्तके इष्ट इत्युद्धृतः ॥ ३७ ॥ अस्तमिति । नलिनीबान्धवे पद्मिनीकान्ते सूव्यें मपटि शोघ्रं, मुकुलनलिनीबान्धवे इति पाठे मुकुलिताता नलिनीना वान्धवे विकास हेतावित्यर्थः, अस्तं याते तथा पक्कनारङ्गकल्पे परिणतनारङ्गफलसहमे सिन्धुपु चन्द्रे प्राचीभागे पूर्वदिगभागे सरलं सविलासं यया गया उदिते मति प्रमदमुदितै, पकनारङ्ग पिङ्गे इति पाठे प्रमदं प्रोल्लामं यथा तथा, पचनारङ्गवत्पिङ्ग पिङ्गलः तस्मिन् । रामः गुरुजनानां पितादोनों गिरा वचसा मन्दिरे शयनागारे इत्यर्थः कामं स्वच्छन्दं सद्भुतः उपस्थितः अभूत् । वामौ सुन्दरौ ऊरु यस्याः मा जनकतनया सोता तं रामं नन्दयन्ती तोषयन्ती जगाम तुदेव.. 1 [६५) महानाटकम् । प्राचीमागे सरागे, धरणिविरहियोकान्तवको समुद्रे, निद्रालौ नीरजाली, विकसति कुमुदे, निर्विकारे चकोरे । श्राकाशे सायकाशे, समति सममिते, कोकलोके सोके, कन्दप मन्ददर्पे, वितरति किरणान् शर्वरोसार्वभौम: ॥ ३८ ॥ मन्दिरमिति शेष । 'रामं कामं गुरुजनगिरा मन्दिरं सुन्दरं स्व रम्भोरुस्तं जनकतनया नन्दयन्ती जगाम ॥" इति पाठे रम्भे इव करू यस्याः सा जनकतनया गुरुजनगिरा श्वश्रवचनेनेत्यर्थः तं राम कामम् अत्यर्थं नन्दयन्तो सतो स्व सुन्दरं मनोहरं मन्दिरं, यहा सुन्दरमिति राममित्यस्य विशेषणम् । जगमित्य- न्वय । मन्दाक्रान्ता वृत्तम् ॥ ३८ ॥ प्राचीभागे इति । रागो लौहित्यम् अनुरागश्च तेन सह वर्चमानः साग, तस्मिन् धरण पृथिवी एव विरहिणी रविरूप पतिविरहादिति भाव, तस्या, कान्त मलिन विरहदु. खात् तिमिरोहमाचेति भावे, व वदनं प्रारम्भश्च यस्मिन् तथाभूत अतएव समुद्रे अप्रकाशे प्राचीभागे पूर्वदिग्भागे तरणिविरहिणि क्रान्तमुद्रे समुद्रे इति पाठे तरणि सूर्य: तद्विरहिणि तदियोगिनि किन्तु सराग सानुरागे परपुरुषरूपचन्द्रानुरागिणि सति एतन प्राच्या साधारण नायिकात्व गम्यते । समुद्रे जलधी कान्ता प्राप्ता मुद्रा चन्द्रदर्शनजतित उल्लास: येन तथोक्त इत्यर्थ । नोरजाना कमलानाम् आली पड्को निदालो निद्राविधेये निमोलितायामित्यर्थ., कुमुदे विकसति विकास गच्छति, विकमितकुमुदे इति पाठे विकसित कुमुदं विकसितकुमुद सम्मिन् । चकोरे चन्द्रागृतपानलुब्धे इति भाव, निर्विकारे विपादशून्ये उल्लमतीति भाव, आकाशे मोकाशे द्वितीयोऽङ्कः । खें कैरवकोरकान् विदलयन्, यूनां मनः खेलयन्, अम्भोजानि निमोलयन्, मृगट्टयां मानं समुन्मूलयन् । ज्योत्स्रा: कन्दलयन्, तमः कवलयन्, अम्भोधिमुहेलयन्. कोकान् आकुलयन्, दिशो धवलयन्, इन्दुः समुज्जृम्भते ॥ ४० ॥ ' [६७] लोकसञ्चारात् दर्शनविषयतां गते इति भावः तमसि अन्धकारे शर्म शान्तिम् इते प्राप्ते तिरोहिते इति यावत् कोकलोके चक्रवाकसमूहे "कोकञ्चक्रचक्रवाक" इत्यमरः, सशोके अन्योऽन्य विरहादिति भावः, कन्दर्पे कामे अमन्दः प्रभूतः दर्पः यस्य तादृशे अतिमवृद्धे इत्यर्थः, कन्दर्पेऽनल्पदर्पे इति पाठेपिस एवार्थ:, सति शर्वरीसार्वभौम: निशानायः किरणान् वितरति वर्षति । ननु भविष्ये रामणापेऽत्यन्तनिकटवर्त्तिनि कोजाना मकस्मात् महोत्पातनिमित्तभूतं पार्खवर्त्तिनामपि प्रियजनाना- मनवलोकनात्तयोक्तमिति बोध्यमे । स्रग्धरा वृत्तम् ॥ ३८ ॥ स्वैरमिति । इन्दुश्चन्द्रः कैरवकोरकान् कुमुदकलिका: "कॅलिकाकोरकः पुमान् " इत्यमरः । स्वैरं शनैः शनैः विदलयन् विकासयन्, यूनां तरुणानां मनः खैलयन् उल्हासवन् उद्दोपकत्वादिति भावः, खेदयन्निति पाठे विषादयन् विरहित्यादिति भावः । अम्भोजानि पद्मानि निमोलयन् सोचयन् मृगां कामिनीनां मानं समुन्मूलयन् समुन्मोचयन् निराकुर्वन्नित्यर्थः, ज्योत्स्ना चन्द्रिका: ज्योत्स्रामिति पाठान्तरं कन्दलयन् समु तेजयन्, तमः अन्धकार कवलयन् ग्रसन्, अम्भोधिं समुद्रम् उडेलयन् वेलामतिक्रामयन्, कोकान् चक्रवांकान् श्राकुलयन. व्यययन् अन्योऽन्यविरहजनकत्वादिति भावः, दिश: धवलयन् राम्रोकुर्वन् समुज्जृम्भते समुदेति । गार्दूलविक्रीड़ितं वृत्तम् ॥४०॥ [८] महानाटकम् । अद्यापि स्तनशैलदुर्गविषमे सोमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष, धिगिति क्रोधादिवालोहितः । प्रोयन दूरतरप्रसारितकरः कर्पत्यसो तत्क्षणात् फुलत् कैरवकोपनिःसरद लिश्रेषोकपाणं शशी ॥ ४१ ॥ अद्यापोति । स्तन एव शैलदुर्ग गिरिरूपदुर्लयप्रदेशविशेष तेन विषमे दुरासदे सोमन्तिनोनां महिलाना हृदि एष. मान. प्रियेपु कोप: अद्यापि अभ्युदितेऽपोत्यर्थः, स्थातुं वाछति, विक् इत्य तिरोधाय स्थित रिपुमिति शेप- इति क्रोधात् आलोहित इव आरक्त इव असौ शशी चन्द्रः तत् क्षणात् प्रोयन् प्रकर्षेण उदय गच्छन् उत्तिष्ठन्विति यावत् दूरतर यथा तथा प्रसारिता विस्तारिता. करा: किरणा प्रसारितौ करो इस्तौ च येन तथोक्त "बलिइस्तावः करा. इत्यमर, सन् फुल्लत. विकसत: करवकोषात् निमोलित कुमुदादित्यर्थः, नि मरन्सी निर्गच्छन्तो या अलिषी भृङ्ग पड़ती सा एव कृपाणम् असिं कर्पति आकर्षति प्रसा गृहातीत्यर्थ, (कृपायस मालिन्यं प्रसिदम् उत्ताव इतर निबदमुष्टे: कोपनिषसस्य सहजमलिनस्य । कृपणस्य कृपाणस्य केयलमाकारतो भेद इति । स्वनशैलदुर्गविषमे इत्यत्न स्तुन शैलशिग्यरे इति, उद्यन दूरतरप्रसारितकर इत्यत्र उद्यहूरतरप्रसारितकर इति च पाठे स्तनावेव तुङ्गे उन्नते शैलशिखरे पर्वतय तथोक्त स्तनशैलशृङ्गस्य दुरारोहत्वात् तदन्त वर्त्तिनि हृदये स्थितस्य मानस्व सुतरा दुरासदत्वमिति भाव । छद्यन्तः स्फुरन्त. उद्यन्तौ च दूरतरं प्रसारिताः प्रसारितो च ! करो। 126 6 द्वितीयोऽडः । यातस्यास्तमनन्तरं दिनक्कतो वेशेन रागान्वितः स्वरं शोतकरः करं कमलिनीमालिङ्गितुं योजयन् । शीतस्पर्शमवाप्यं सम्मति तथा गुप्ते मुखाम्भोरुहे, हासेनैव कुमुद्दतोवनितया वैयपाण्डूकृतः ॥ ४२ ॥ [42] कृपाणमिति च रूपकडयं क्रोधादिवेत्तु प्रेक्षा । प्रसारितकर इति अपः तदेतेपामाङ्गिभाव सगरः । शार्टूल विक्रोडिसं वृत्तम् ॥ ४१ ॥ यातस्येति । अस्तं यातस्य अस्तं गतस्य दिनकृत: सूर्यस्य अनन्तरं परत: वैशेन आकृत्या रागान्वितः रक्तवर्ण: अनुरागवाश्च रविर्यथारुणम्तया प्रतीयमानः चन्द्रोऽपोति भावः । भोतकर: चन्द्रः स्वैर यथाकामं कमलिनों सूर्यप्रियामित्यर्थः आलिङ्गित करं किरणं हस्तञ्च योजयन् सन् सम्प्रति तदैव तया कमलिन्या सत्येति भाव, गोतस्पर्गमवाप्य पत्थुः सूर्य्यस्य उप्पणम्पर्शादिति भाव, मुखाम्भोरुहे मुखम् अम्भोरुहमेव तम्मिन् गुप्ते सोचिते, युक्त इति पाठेऽपि तथैवार्थ । रुहे इति पाठान्तरम् । कुमुद्दतो एव वनिता निजी तथा । निजपत्नी हामेनैव परनारोघर्षणदर्शनजनितमनोधपरिहासे नैवेत्यर्य, वैलच्यं विलज्जत्वम् अप्रतिभत्वं वा तेन पाण्डुकृत. नोरक्कीकृतः । यथा कथित् प्रेषितभर्तृका भतो परनारी धर्मयितुं गतस्तया चावमानित स्वपत्ननादिना दृष्टो लब्जातिरेकात् पाण्डुवर्णो भवति तददिति भाव । अव प्रस्तुते चन्द्रे परनारीकामुक व्यवहारभमारोपात् समासोक्तिरलद्वारः "समासोतिः समैर्यव कार्य्य लिङ्ग विशेषणैः । व्यवहारसमारोप प्रस्तुतेऽन्यस्व वस्तु ॥ इति । शार्दूलविक्रीडितं वृत्तम् ॥ ४२ ॥ 2014 [७० ] महानाटकम् । श्रीरामः सखों प्रति । कर्पूरैः किमपूरि, किं मलयजैरा लेपि, किं पारदैः प्रतालि, स्फटिकान्तः किमघटि द्यावापृथिव्योर्वपुः । एतत्तर्कय कैरेवलमहरे शृङ्गारदोचागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढ़ तुपारत्विपि ॥ ४३ ॥ पञ्जरस्था सारिका सखोनां समन्दिरगमनाशिषं पठति । चक्रक्रोडालतान्तस्तिमिरचयच मूस्फारसंहार चक्रं कान्तासम्भो( यो )गंसात्री गगनसरसिजो राजते राजहंसः । 1 कर्पूरैरिति । कैरवाणां कुमुदानां लमं क्लान्तिं मालिन्य- मित्यर्थः, हरतोति तथोके कैरवविकासिनीत्यर्थः, शृङ्गारस्य आदिरस्य दोचा उपदेश नियमो वा तस्या गुरुराचार्य, तस्मिन् दिगेव कान्ता तस्या सुकुर: दर्पणः तस्मिन् चकोराणां सुहृद बान्धवः तस्मिन् तुषारत्विपि शोतरश्मोढ़ प्रकटतां गते सति द्यावापृथिव्योः वपु शरीरं विभाग इति यावत् कर्पूर: अपूरि किम् ] पूरितं किम् ? मलयजैः चन्दनै. चालेपि किम् ? आन्तिमं किस ? पारदे: बदाख्यैर्धातुभिः अचालि किम् ? चालितं किम् ? स्फटिकान्त: स्फटिकमणि विशेषैः अघटि किम् १ रचितं किम् ? एतत् तर्कय । शत्र प्रकृते चन्द्र- किरणव्यासजगति कर्पूरादिपूरिततया संशय इति सन्देहा लङ्कार, तदुक्तं दर्पणे - "सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभो- त्थित." इति लक्षणात् । शार्दूलविक्रीडितं वृत्तम् ॥ ४३ ॥ चक्रेति । चक्राणां चक्रवाकाणं क्रीड़ायाः कृतान्तः यमः तैयां रात्रिविरहेण विच्छेदकत्वादिति भावः। तिमिरचयानाम् अन्धकारचयानां या चमू: मेना तस्याः स्फारस्य विस्तारस्य द्वितीयोऽद्धः । सम्भोगारम्भकुम्भः कुमुदवनबधूरोध निद्रादरिद्रो एनः चोरोदजन्मा जयति रतिपतेर्वाणनिर्माणमाणः ॥ ४४ ॥ सखोपु गतासु । कृत्वा जनकतनयां, हारेकोटे स्तटान्तात् पर्थ्यङ्काई विपुलपुलकां राघवो नम्रताम् । बाणान् पञ्च प्रवदति जनः पञ्चायोऽप्रमाणे- र्वाणे: किं मां प्रहरति, शनैर्व्याहरवानिनाय ॥ ४५ ॥ [१] संहारे चक्रं चक्राकारास्त्रविशेषः, कान्तानां सम्भोगस्य माचो साचाहूटा । कान्तासंयोगसाचोति' पाठान्तरम् । गगनमेव मरः सरोवरः तस्मिन् जायते इति तयोक्तः राजहंसः हंस- विशेष:, यहा राजा चन्द्रः हंसः इव राजहंसः । सम्भोगस्य शृद्वारस्य आरम्भे कम्मणि कुम्भः पूर्णकलसः कुमुदवनान्येव अध्वः नाये: तासां रोधो निमौलनमेव निद्रा ता दरिद्राति अपनय- तीति तथोक्तः रतिपते: कामस्य बाग्यानां शराणां निर्माण भाग: तोचणीकरणपावाणः चोरोदजन्मा चोरसागरज: देव: चन्द्रः जयति विराजते । स्रग्धरा वृत्तम् ॥ ४४ ॥ श्रद्धेकत्वेति । द्वारकोटे: डारमान्तस्य तटान्तम् अग्रभावात्, तलान्तादिति पाठेऽपि तथैवार्थः, विपुलपुलकां कान्तम्पर्गेन सज्ञातबहुलोमाञ्चामित्यर्थः, नम्रवक्तां लज्जया भवनतवदनां जनकतनयां सोताम् अडेक्त्वा राघवः, जनो लोकः पञ्चत्राणान् कामस्येति शेषः प्रवदति कथयति, किन्तु पञ्चबाणः काम: प्रमाणैः असंख्यंः बाणैः मां किं कथं प्रहरति इति भनेमन्द मन्दं व्याइरन् सन् पर्यहा भय्यो सङ्गम् पानियाय नीतवान्, व्याहरवा निनायेत्यव व्याहरन्तीं जगा[७२' महानाटकम् । अन्योऽन्य यूनो बाहुपाशग्रहगरसभराशोलिनोस्तृव भूयोभूय प्रभूताभिमतफलभुजोर्नन्दसोजत एपः । ससारो गर्भसारो नव इव मधुरालापिनो कामिनोमी गाठञ्चालिङ्गा गाठ स्वपिहि न हि न होति चुतो बाहुबन्धः ॥४६॥ वक्त तत फमिलतादलवोटिका स्व विन्यस्य चन्दन घनाकृत पुगगर्भाम् । मेति पाठे इति व्याहस्ती कथयन्ती जनकतनयामित्यस्य विशेषणम पर्यहं जगामेव्यन्वय मन्दाक्रान्ता वृत्तम् ॥ ४५ ॥ अन्योऽन्यमिति । तत्र सम्भगसमये अन्योऽन्यं परस्परं बाहुपाशाविक तयोर्ग्रह धारणे यो रसभर रागातिशय. औत्सुक्यातिरेक इत्यर्थ तम् आभोलतयः सम्यक् प्रकटयत इत्यर्थ तयो भूयो भूय पुन पुन पसूत प्रचुरम् अभिमतम् इष्ट फल सुरतसुखं भुजाते इति तयो अतएव नन्दतो. आनन्दातिशयमनुभवतो यूनो तरुपयो गाढ गाढम् अति मात्रमित्यर्थ, माम् श्रालिङ्ग स्वपिहि निद्राहि, नहि नहीति च मधुरालापिनो मनोहरे जल्पतोः कामिनो सौतारामयोः - सर्भे पन्त मार: उत्कर्ष, सुखाविशय इति भाव, यस्य तथाभूतः अतएव नव एव संसार एष जात, बाहुबन्ध: परस्पर बाहु सर्वेष. प्युत शिथिलता गत निद्रावैयादिति भावः । मन्दाT { क्रान्ता वृत्तम् ॥ ४५ ॥ वक्त इति । खत किञ्चिविद्रावेशानन्तरं राम व वक्त वदने चन्दनेन घनेन कर्पूरेण च आहेत. संयुक्तः पूग. गुवाक गर्भ अन्तर्यस्या वां फलितादलवोटिक ताम्बूलीदलवोटिकां Onk द्वितोयोse: । रामोऽब्रवोदय ग्टहाण मुखेन वाले । तच्झना तदधरं मधुरं प्रपातुम् ॥ ४७ ॥ मन्द मन्द जनकतनया का चतुर्धा विधाय स्वरें ज तदधरमध प्रेमतो मोनिताची । मेने तस्त्रास्तदनु कवलातू धम्मकामार्थमोचान् राम काम मधुरमधर ब्रह्म पोवापि तस्या ॥ ४८ सुप्ताया सोताया राम । भाति स्म चित्तस्थितरामचन्द्र संरुन्धतो निर्गमथइयेव १ स्तनोपरि स्थापितपाणिपद्मा, छद्माप्तनिद्रा हरियायताची ॥४८॥ [७३] विश्वस्य निधाय तच्छ्झना तस्य ताम्वनवोटिकाप्रदानच्छले म मधुरं तस्या' अधरम् अधरामृत प्रपातु प्रकर्षेण प्रासादयितुम् अधि वाले ! मुग्धे सोते ! मुखेन गृहाण इति यत्रवोत् । घसन्ततिलकं वृत्तम् ॥ ४७ ॥ मन्दमिति । जनकतनया सोता ता वोटिका चतुर्धा विधाय विभन्य तस्य रामस्य अधरमधुनि यत् प्रेम अनुराग तस्मात् मन्द मन्द गर्ने गर्ने खरं स्वाभिमत यथा तथा जड़े तो जग्राहेत्यर्थ (एकदैव ग्रहणे तदधरमधुन सम्यगलाभ 1 इति मन्दं मन्दमित्युक्तम् । तदनु तदनन्तर तदुग्रहयात् परं मोलिताची तदधरस्पर्शरसात् आमोलितलोचना सतो तस्या वोटिकायाः कवलान् ग्रासान्, चतुर इति भाव, धर्मकामार्थ- मोक्षान् चतुर्वर्गान, तत्माप्तिसमानिति भाव, रामोऽपि तस्याः मधुरम् अधरं पोत्वा तमेवावरं ब्रह्म ब्रह्मानन्दसममिति भाव, मेने - एतदधिक ब्रह्मसुखं नास्तीत्वमन्यत । मन्दाक्रान्ता वृत्तम् ॥४८॥ हरियायताची नगाची सोता स्तनयोरुपरि भातीति । म-७ [७४] महानाटकम् । तत्र सोतावचःस्थलस्यं भ्रमरमवलोक्य । (क) मदनदहनशुप्यतुलान्तकान्ताकुचान्त- हंदि मलयजप गाढ़बडाखिलाडि: । उपरि विततपक्षो लक्ष्यतेऽलिर्निमग्नः पर इव कुसुमेपोरेष पुडावशेषः ॥ ५० ॥ स्थापितं पाणिपद्म' करकमलं यया तथाभूता छद्मना छलेन ता होता निद्रा यया ताहणी अत एव निर्गमशङ्कया चित्तस्थितो यो रामचन्द्रः तं संरुन्धतीव वहिर्गन्तुमददतोवेति भावः, भाति स्म राज । छझाप्तनिद्रा हरिणायताचीन्यत्र सञ्जातनिद्रा सरसोरुहाचीति पाठान्तरं सुगमम् उत्प्रेचा Jलङ्कारः। उपजाति वृत्तम् ॥ ४८ ॥ ( क ) तत्र सोतावन्त:स्थलस्थं भ्रमरमवलोकोत्यत्र तत्र मैथिलसुतोरःस्थल निक्षिप्तयतकर्दमे सदa भ्रमरमालोक्येति पाठे मैथिलसुता सोता तस्याः उर. स्थले वचसि निक्षिप्तः निहितः यः यचकर्दम यक्षाणां प्रियः कर्दम: "कुटुमागुरुकस्तूरी कर्पूरं चन्दनं तथा । महासुगन्धमित्युक्त नामतो यचकर्दमः ॥" इत्युक्तो गन्धचूर्ण विशेषः तत्र । T े मदनेति । मदनदहनेन कामाग्निना शप्यन्तौ अत एव लाती यो कान्तायाः सोतायाः कुचौ स्तनौ तयोरन्तर्ह दि मध्यदये मलयजपडे चन्दनपढे गाढ़ं यथा तथा बडा लग्नाः अखिला ममग्रा भड्घयः चरण यस्य तथोक्श उपरि तितो विस्तृत पक्षौ येन यस्य वा सः अलिः भ्रमरः एषः पुडावशेषः, द्वितीयोऽङ्कः । अवावसरे । पृथुलजघनभारं मन्दमान्दोलयन्तो मृदुचलटलकान्ता प्रस्फुरत्कर्णपूरा । प्रकटितभुजमूलादर्शितस्तन्यलीला प्रमदयति पतिं द्राक् जानकी व्याजनिद्रा ॥ ५१ श्रीरामपादाः । निद्राणम्लोनितम्बाम्बरहरणरणन्मेखलारावधावत्[७५] कन्दर्पावडवाणव्यतिकरतरलाः कामिनो यामिनीषु । हन्तमात्रावशिष्टः कुसुमेपो: कामस्य शर इव निमग्नः लक्ष्यते दृश्यते । उत्प्रेक्षालङ्कारः । मानिनो ह्त्तम् ॥ ५० ॥ यथा तथा पृथुलेति । पृथुन: विशाल: जघनभारः, कटिपुरोभागः तं मन्दं यथा तथा आन्दोलयन्ती मञ्चालयन्ती मृदु मन्दं तथा चलत् सन्दमान: अलकानां चूर्णकुन्तलानाम्, "अलकाचूर्णकुन्तलाः" इत्यमरः अन्तः प्रान्तटेशः यस्याः तथोक्ता •प्रस्फुरन् प्रकर्येण उल्लमन् कर्णपुर: कर्णभूपणं यस्याः सा प्रकटितया अनाष्टतयेत्यर्थः, भुजमूलया दर्शिता स्तुनयोरियं स्तन्या स्तनसम्पन्धिन लीला विलासः यया तथाभूता व्याजेन कपटेन निद्रा यस्याः मा छद्मनिमोनितेति भावः, जानकी द्राक् झटिति पतिं रामं प्रमढयति प्रकर्पेग उल्लामयतीत्यर्थः 7 मृदु चनटलकान्तेत्यव प्रयुचलदलकाग्रेति पाठान्तरम् । मालिनी वृत्तम् ॥ ५१ ॥ निद्राणेति । यामिनी रात्रिषु ते प्रसिद्धाः कामिन : सकामाः श्रीरामपादाः श्रीराम इति भावः, निद्रामा निद्रावती या स्त्री पत्नो, सोतेत्यर्थः, तम्या नितम्बात् अम्बरहरगोन वसनहरणेन रणन्ती खनन्तो या मेखला काची तम्या रावेण रणनेन धावन् [4] महानाटकम् । 'साडोपान्त कान्तग्रथित मणिग पोहच्छद च्छच्छटाभिः व्यक्ताङ्गा स्तुग कम्पा जवन गिरिदरीमाश्रयन्ते यन्ते ॥ ५२ ॥ जानकी प्रबुद्धा । स्पृहपति च विभेति प्रेमतो बालभावामिलति सुरतसङ्गेऽप्यङ्गमाकुञ्चयन्ती । स्फुरन्नित्यर्थः, यः कन्दर्पः कामः तेन आब्रद्धाः संहिता: ये बाणा: शग: तथ्य: व्यतिकर भयं तेन तरला चपला, कामातिशयात् त्वरावन्त इत्यर्थ', यदा तरला. आत्मानं गोपायितुं व्यग्रा इत्यर्थः, अन्योऽपि चौर्यं कुर्वन् केनापि ज्ञातः पश्चात् धारणार्थमनुसृत, श्रात्मानं गोपायितुं व्यग्रो भवतीति भावः । निद्राणेत्यत्र निद्राविति, कन्दर्पाबडेत्यव कन्दर्पारब्धेति च पाठान्तरे स एवार्थ) ताडङ्कयो: हस्ताभरणविशेषयोरुपान्तेषु कान्ता: रम गीया: ग्रथिताः यतिविधा: ये मरिगणाः तेभ्य. उद्गच्छन्त्ये: निर्गच्छन्त्य या अच्छा निर्मला छटा दीतयः, प्रभा इत्यर्थः, ताभिः व्यक्तानि प्रकाशितामि भङ्गानि येषा तथोक्ता, तिथाच चौय्येऽपि प्रात्मानं गोपायितुमशक्ता इति भाव अत एव तुडो महान् कम्प: भयजनित इति भावः, सात्विक श्च येषा तथाभूताः सन्तः जवन एव गिरिदरी पर्वतगुहा ताम् श्राश्रयं निर्भयस्थानं श्रयन्ते, (गुहास प्रविष्टाचौरा न ज्ञायन्ते इति भावः । एतत्पद्यं साधारणमपि अत्र विशेषेण व्याख्यातम् । अव प्रकृते रामे कामिनि अप्रकृतचौरव्यवहारममारोपात् समासोक्तिरलङ्कारः "समासोक्ति, समैर्यत्र कायलिङ्ग विशेषणः । व्यवहारसमारोपः प्रस्तुतेलामा वस्तुन ॥" इति तत् ॥ ५२ ॥ ननणात् सुग्ध, वृतम् स्पृहयतोति प्रेमतः प्रेमवशात् स्पृहयति तादृशं सुरत1 IIT 1 [33] द्वितीयोऽङ्कः । अहह ! न हि न होति व्याजमप्यालपन्तो स्मितमधुरकटाचैर्भावमाविष्करोति ॥ ५३ ॥ श्रोरामः सानन्दं जानकीवाग्विलासमुल्लासयति । वाचां गुम्फेन रम्भाकरकमलदलोदारसञ्चारचञ्च- तन्त्रीमातमम्वररणनशतोहारवाराचरेगा । प्रत्यग्रोविट्ना कद्रुमकुसुमनवामोद संमो (वा) दमैत्री- पावीभूतेन धावीं युवतयति चिरस्थाविरां रामराजो ॥ ५४ ॥ माकाइतीत्यर्थ., बालभावात् मौग्धात् बिभेति च त्रस्यति च । अमाकुञ्चयन्ती संतृगवन्ती अपि सुरतसङ्गे मिलति सजति, अहह ! न हि न हि इति व्याजं कपटनिषेधमिति भावः, पन्ती जल्पती अपि स्मितेन मन्दहासेन मधुरा: मनोहारिण: कटाक्षा: अपाङ्गविलोकितानि तैः भावं मानसं रागम् आविष्करोति प्रकटयति । मालिनी वृत्तम् ॥ ५३ ॥ [७८]/ महानाटकंम् । अपि च । घरण्यं सारङ्गेर्गिरिकहरगर्भाय हरिभि दिशो दिमातङ्गे: तिमपि वनं पङ्कजवनैः । प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यविजितैः सतां माने म्लाने मरणमथवारण्यशरण (गमन)म् ॥५५५ आश्रय इत्यर्थः तेन वाचां गुम्फेन रचनया "सन्दर्भों रचना गुम्फ." इत्यमरः, चिरस्थाविरां स्थविरा एव स्थाविरा चिरं स्थावि चिरस्थाविगं अतिहामिति यावत् धात्रों पृथिवीं युवतयति युवतिं करोति रसवती करोतोति यावत् । ( एते. नास्या. मधुरस्वर: वृद्धामपि रसयतीति भावः । रणनशतोहारे, त्यत्र सरसतरेति, युवतप्रति चिरस्थाविरामित्यत्र सुरभयति चरस्थावनमिति पाठे सरसतर. अतिशयेन रसवान्, उद्द्वार इत्यस्य विशेषणम् । चरस्थावरा चरिष्णुस्थानुरूवां, सुरभवति आमोदयति उल्लासयतीत्यर्थ । सग्धरा वृत्तम् ॥ ५४ ॥ अरण्यमिति । प्रियाया सौताया चक्षुषी नेवे मध्यं काटिदेश. स्तनौ पयोधरी वदन सुख तेषा सौन्दयण विजिता: विशेषेणा जिता. ययाक्रमं परिभूता तैः सार. मृगे, चक्षुर्विजितै रिति भाव, अरण्य वन, हरिभि कि है, मध्यविजितैरिति भाव', 'मिंहो मृगेन्द्र पञ्चायो हव्येच केशरी हरि " इत्यमर, गिरेः पर्वतस्य कुहराणि गहराणि तेपा गर्भा. अभ्यन्तराणि दिशात: दिग्गजे., स्तनविजितैरिति भाव, दिश, पङ्कजवने, कमलस, मुखविजितैरिति भाव, वनं जलम् अपि श्रितम् प्रश्चितम् । तयाहि मता साधूना, सम्भावितानामिति भाव, माने जाने क्षीणे सति मरयम्, अथवा अरशरण भरण्याणम्, अरण्य गमनं. दरसरामिति मिल + मंत्र > द्वितीयोऽध: । अयि प्रिये ! पश्य । वा मुखं ते सरसोरुहाणि भृङ्गाक्षमालां जग्गृहुर्जपाय । एणोदृशस्तेऽष्यवलोक्य वेग्णीं भोगं भुजङ्गाधिपतिर्जुगोप ५६ ४ हृष्ट्वा सुवर्णं दहते स्वदेहं चिक्षेप वर्णं, तव दन्तपङ्क्तिम् । विलोक्य तूर्णं मणिवीजपूर्ण फलं विदो किल दाड़िमस्य ॥५॥ सामान्येन हत्तम् ॥ ५५ ॥ [७८] विशेषममधनरूपोऽर्थान्तरन्यासः । शिखरिणी सरमोरुहाणि पद्मानि ते तव मुखं दृष्ट्वा अपाय मन्त्रजपेन देवान् आराधवितुमिति भावः, भृगा एव अचमाला जपमाला तां जगृहु: गृहीतवन्ति, पराजिताः पुनरुत्कर्पलाभाय तपस्यन्तीति भावः । भुजङ्गाना- मधिपतिः नागराज एगोहम, नृगाच्या: ते तर वेण केश- पाशम् अवलोक्य भोगं म्वदेहं जुगोपे विवरे संतृतवान्, लज्ज येति भावः । दृष्ट्वा मुर्ख ते इत्यत्र वक्त वनान्ते इति वेणी भोगमित्यत्र वेगोमन मिति च पाठे चनान्ते जलमध्ये व वदनम् अवलोक्येति क्रिययान्वेति । इन्द्रवजा वृत्तं "स्यादिन्द्र वना यदि तौ जगो ग." इति लक्षात् ॥ ५६ ॥ दृष्ट्वेति । सुवर्ण काञ्चनं तव वर्णं वा स्वदेहं दहने अनौ चिचेप, तव दन्तपतिं विलोक्य मण्वित् वीजाना पूराः सङ्घा यस्य यव वा तत् टाडिमस्य फलं तूर्णं शीघ्रं विदोर्ग किलेत्यत्मेचा । दृष्ट्वेत्यव स्वर्णमिति, वर्णमित्यत्र कान्तिमिति, मणिवीजपूरमित्यव मणिवोजपूर्णमितिपाठे सुवर्णमिति स्वर्णमित्वस्य विशेषण, कान्तिं विलोक्येति क्रियायाः कम्मे । मगर sa वोजानि : प मणिवीजपर्णमिति । उपजाति वृत्तम हवेति । हे प्रिये ! [८०] महानाटकम् । पश्य कान्ते । सवोर्व्याम् वदनममतरश्मि अनिलतुलनदण्डेनास्य वार्धी विधाता । स्थितमतुलयदिन्दु खेचरोऽभूलघुत्वात् चिपति च परिपूयें तस्य तारा किमेता ? ॥ ५८ ॥ ( सीता सपरिहासम् )। रमण । चरणयुग्मं तावक भावयित्वा मधुरगिरमुदार रामदासौ ब्रवीमि । कृतमपि गुरु धात्रास्वाय निर्णीयता मे वदनममतरश्मे मण्डल वा प्रियेण ॥ ५८ ॥ उच्चा वदनमिति । हे कान्ते । पश्य अवलोकय । पृथिव्या स्थितमिति उभयत्रान्वेति, तव वदन वार्षी वारिधी स्थितम् अमृतरश्मि चन्द्रम् अनिल वायुरेव तुलनदण्ड तेन आस्य डभयकोथ्यो ममावेश्येति भाव, अतुलयत् तोलग्रामास किन्तु इन्दु अमृतरश्मि लघुत्वात् खेचरोऽभूत् कई गत इति यावत्, गुणगौरवात्तु तव वदनमत्र स्थितमिति भाव इदानीमपि तस्य चन्द्रस्य पूर्ये पूरणाय तथ मुखलावण्वस्य सम्यक् प्राप्तये इति भाव, एता तारा नचत्राणि क्षिपति च समन्तात् योजयति च, विधातेति कर्त्तृपदम् । मालिनी हत्तम ॥ ८ ॥ "नेनु सिताखण्ड वेदल्पतर गुडलु बहुतर, तत् किम आकारगौरवात् गुणाधिक्यमित्यत आह. रमणेति । हे रमण प्रिय रामदासी ग्रह तव इद तावक त्वसम्बन्धि चरणयुग्मं आवयित्वा चिन्तयित्वा मधुरगिर मधुरभाषिणम् उदार महान्त त्वा नवोमि पुच्छामोत्यर्थ, प्रियेग्य कान्तेन त्वया द्वितीयोऽहः । सोतां मनोहरतरां गिरमुहिरन्ती मालिङ्गर तंत्र वुभुजे परिपूर्णकामः । रोमस्तया, विभुवनेऽपि यथा न कोऽपि 4 रामां भुनक्ति वुभुजे न च भोच्यतोशः ॥ ६० ॥ मृदुसरभिसुवर्णस्फीतकतापुटोद्यमलितभुजलतायाः सम्युटालिङ्कितायाः । धावा विधावा गुरु कृतमपि मे मम वदनम् मण्डलं वा ग्राम्बाद्य पानेन दर्शनेन चानुभूय कतरनोर्गुरु इत्यवधार्थ्यताम् ; गुणातिरेक एक गौरव- हेतुरिति भावः । मालिनी वृत्तम् ॥ ५८ ॥ [si ] +] अस्मृतरश्मेfण सोतामिति । रामः तत्र शयनम न्दिरे मनोहरतराम् अति मनोहरां, वाचमित्यस्य सोतामित्वस्य च विशेषणं, गिरं वाचम् उहिरन्तोम् आलपन्त सोताम् आलिङ्गर परिपूर्ण- काम: परिहप्तमनोरथः - सन् तथा वभुजे भुक्तवान् यथा विभुवने विलोक्या कोऽयोगः प्रभुः रामां कान्तां न भुक्ति, न बुभुजे न च भोयति, (कालत्रयातीतं रामस्य सोतासम्भोग सुखमिति भावः । वसन्ततिलकं वत्तम् ॥ ६० ॥ मृहिति । नेदुः कोमलः सुरभिः सुगन्धः सुवर्षः काञ्चनवत् शोभनवर्णः स्फोत: मांसल: य: कतापुर: बाहुमूलमित्यर्थ, तस्मात् उद्यन्तो उदयमाना ललिता मनोहारियो, "चलितं विपु सुन्दरम्" इत्यमरः, भुजलता यम्याः तथाविधायाः सम्पुटेन सम्पुटास्येन रमणव्यापारविशेषेण आलिङ्गिता तस्याः; उत्तष्ठ - "उत्तानसुप्तप्रमदोपरिस्थ: कत्तां समाव यदूक युग्मम् । सम्मर्दयान स्तुममण्डलं यट्टमेत म स्यात् किल [३] महानाटकम् । सुरत-रसंवगाया राघवस्य मियाया हरति हृदयतापं कापि दिव्या स्तनयोः ॥ ६१ ॥ आगामिदोर्धविरई चिरमादिराठोत् ज्ञात्वेव रईभवनेऽगुसकामकेलि । युवा तथा गिरमपूरयदुतसन्तोम् उद्गीर्षकर्णरमणां चरणायुधानाम् ॥ ३२ ॥ मम्पुटाख्यः ॥" इति । अत एव सुरतरसेन वथा वशङ्गता तस्याः प्रियाया: सोतायाः दिव्या कापि अनिर्वचनीया स्तनयोः कुचोभा राघवस्य रामस्य हृदयतापं हरति नाशयति, सुख- मतिमात्रं जनयतीत्यर्थ: । एतच दुःखाभाव एव सुखमिति मतानुसारादुक्तम् । मालिनी वृत्तम् ॥ ६१ ॥ 11 आगामीति । रङ्गभवने सुरक्षागारे अद्भुतकाम केलि अद्भुतसुरतोत्सवःतयोरिति शेप, आगामिदीर्घविरई दण्डका रगामवेशात् रावणहरगोनेति भावः, नात्वेव चिरं दोर्घकालं व्याप्य भाविगसीत् समपद्यतेत्यर्थः, तथा उल्लसन्तो विवईमाना मती चरणायुधानां कुक्कटानाम् उही कर्णाभ्यां रम सुरतोत्सबमनोहरवचनसुखं यथा तथाभूतां सुरतमुख विधोधिनी मिति भाव, गिरं वाचं, प्रभातसूचिकामिति भावः त्वा अपूरयत् पूर्णतामगमत् (गुरतव्यापारी निवृत्त इति भावे: । युवा तथा गिरमपूरयदल्लसन्तीमुद्री करमणामित्य श्रुत्वा तयोगिरमपूजयदोपलो मुहीकरणामिति पाठे तयोः मीतारामयोः गिरम् अन्योऽन्यानुरागवतीमिति श्रुत्वा आकण्यैवेत्यत्प्रेचा, चरणायुधानां कुक्क टानाम् उद्गोम उदोरितं वचनं, प्रभातसूचकमिति भावः तस्य कर्णयोः मर त भावः, T वतीयोऽङः । एप बोल हनूमता विरचिते श्रीमन्महानाटके, वीर योयुतरामचन्द्रचरित प्रत्युते विक्रमैः । मिश्र योमधुसूदनेन कविना सन्दर्भ्य सज्जोकते, वैदेहीसुरताभिधोऽत्र गतवानको द्वितीयो महान् ॥ ६६ ॥ तृतीयोऽङ्कः । भुक्का भोगान् सुरम्यान् कतिपयदिवसान् राघवो ध साईं वर्डिणुकामः श्रवणमुनिपितुः प्राप हा ! शापकालम् । [८३] प्रवेशो यस्याः ता कुक्कुटशब्दान् शृखतीमिति भावः, श्रोतु- पत्नीम् श्रपूजयत् अर्चयामास, प्रशश सेत्यर्थ, विड़ालाश्च कुक्कु- टानां शब्द श्रुत्वैव तान् घ्नन्ति ततश्च तदभावात् प्रभातज्ञान- विरहेण अजस्रमहं प्रवत्त इति कामकेलेराशय इति बोध्यम् । वसन्ततिलकं वृत्तम् ॥ ३२ ॥ एप इति । वैदेही सोता तस्याः सुरतं सम्भोगः अभिधा यस्य तथाभूतः । अन्यत् सुगमम् ॥ ६३ ॥ इति श्रीजीवानन्दविद्यासागरभट्टाचार्यविरचिता महानाटक द्वितीया व्याख्या समाप्ता ॥ २ ॥ भुक्वोति । राघवो रामः धर्मपला सोतया साईं वर्धिष्णुकाम: प्रष्टइहृष्ण: समित्यर्थः, कतिपयदिवसान्, अत्यन्तसंयोगे [८४] महानाटकम् । धत्तेऽकस्मादिवखान् मलिनकिरणता हा महोत्पातहेतोः उल्कादण्ड प्रचण्ड प्रपतति नभसः, कम्पते भूतधावी ॥ १ ॥ दिग्भागो धूमरोऽभूत् ग्रहनि बहुतरा स्फारतारा: स्फुरन्ति, स्वर्भानोर्भानवीयं ग्रहणमसमये, रौधिरो शक्रष्टि । द्वितीया । कतिपय समयमिति पाठान्तरं, सुरम्यान् भुज्यन्ते इति भोगा. सुखानीत्यर्थ तान्, सुरम्यानित्यव सुरङ्गानिति पाठे स एवार्थ, भुक्का सम्भुज्य, भोगानाञ्चाष्ट विधत्वमुक्त यथा सुगन्धि वनिता वल गोव ताम्बूजभाजनम् । वाहनं भूषण चेति भोगाष्टकमुदोरितम् ॥ इति । केचित्तु राघवा दशरथ. धम्म साई वर्धिष्णुकाम अपूर्णविषयाभिलाष इति व्याचक्षते । श्रवणमुनिपितु यज्ञदत्तनास्त्रो वैश्यतपस्विन शापकालं प्राप, हा इति खेदे । एकदा मृगया गतो राजा दशरथ वनगजभ्रमेण निशि शब्दवेधिना शरेण जलकलसं पूरयन्तं यज्ञसुतं श्रवणाख्यमुनिम् अव जवान । अथास्य पित्रा यज्ञदत्तेन प्रप्त -'त्वमपि अस्यामेव अवस्थायामहमिव पुत्रशोकात् परलोकं गमिष्यति' इति रामायण कथा । अवान्तर दुर्निमित्ता न्यासन् इत्याह, धत्ते इति । - विवखान् सूर्य अकस्मात् सहसा मलिनकिरणता मलिनप्रभतां धत्ते दधारेत्यर्थ, भूतायें तमयो: । हा विषादे । धत्तेऽकस्मादित्यव धत्ते तस्मिन् इति पाढे तस्मिन् तत्र समये इत्यर्थ., महान् उत्पात अमङ्गल तस्य हैतो. प्रचण्ड भोषण, उल्कादण्ड. दण्डाक्कति अग्निशिखा विशेष नभस. आकाशात् प्रपतति, भूतधात्री पृथ्वी कम्पते । स्रग्धरा वृतम् ॥ १ ॥ दिग्भाग इति । दिशा भाग: दिग्भाग, धूसरः रजस्खलः तृतीयोऽऽः । मध्याह्ने ध्वाइघोषः, वगणरुतमतिस्फीतफेरु प्रचारो वारं वारं गभीर प्रलय इव महाकालचीत्कारघोषः ॥ २ ॥ अत्रान्तरे दशरथस्य चेष्टा । रामे नयचयं दृष्ट्वा लोकधम्म सहञ्च यत् यौवराज्याभिषेकाय नृपे मतिरभूततः ॥ ३ [८५] अभूत्, अहनि दिवसे बहुतरा: बहुसंख्या: स्फारतारा: प्रानि नचवाणि स्फुरन्ति प्रकटतां गच्छन्ति, असमये प्रमावस्यादि- व्यतिरिक्तकाले इति यावत् स्वर्भानो: राहो: भानवीयं सौरं ग्रहणं ग्रासः, शैधिरो रुधिरमयो गक्रस्य दृष्टिः, विन्दुष्टष्टिरिति पाठान्तरम् । मध्याहे ध्वाहाणां काकानां घोषः शब्दः, श्वगणानां सारमेयाणां रुतं रवः मध्यान्हे ध्वाइवोप: खगणस्तमित्यव मध्याहोङ्क्षस्य कागग्वगणरुतमिति पाठे मध्याहे कई ऊर्द्धगतः आस्यकोश: मुखसम्पुटः यस्य तथाभूतः खगणः सारमेयकुलं तस्य रुतं रव इत्यर्थः, अतिस्फीतानाम् अतिप्रवृद्धानां फेरुपां शृगालानां प्रचारः सर्वतः सञ्चारः, वारं वारं पुनः पुनः गभोर: भीषणः प्रलय इव कल्पान्तकाल इव महाकालस्य सहारियो रुद्रस्य चोकारघोष: इसारध्वनिः, प्रभूदिति सर्वत्र योन्यम् । स्रग्धरा वृत्तम् ॥ २ ॥ रामे इति । ततः उत्पातदर्शनानन्तरं रामे नयचयं राजनोतिसामग्री लोकधम्मसहं लोकाचारानुमतं धम्मसहितच यत्, वृत्तं तदिति शेष: दृष्ट्वा स्थिते नृपे राजनि दशरथे यौवराज्ये अभिषेक: तस्मै, रामस्येति शेषः, मतिः वुद्दिः, प्रभूत् प्रासीत् । अनुष्टुप् वृत्तम् ॥ ३ ॥ [८६] महानाटकम् । सुमन्त्रो वहिर्निसृत्य नागरान् प्रति । खोया जरामुपगतामवलोक्य राजा रामञ्च राज्यवहनचममाकलय्य । राज्याभिषेकपरमोत्सवमस्य कर्तु व्यादिष्टवान्, पुरजना । कुरुत प्रमोदम ॥ ४ ॥ रामाभिषेके मदविलाया कक्षाचुरतो हेमघटस्तरुण्या । सोपानमारुह्य चकार शब्द उठ ठठ ठ ठठठ ठठ छ ॥ ५ ॥ श्रथ कैकेयी [ खगतम् ] । पतितमिदमनर्थान्तरम् । (क) [ राजानमुपसृत्य प्रकाशम् ] । जयति जयति महाराज । दशरथ । कैकेयि । इस श्रागस्यताम् । प्रविश्य कैकेयो एवमेव कथयति राजानम् । किन्तत् १ अमङ्गलेय बधू । खोयामिति । राजा स्त्रीया जरा वाईकम् उपगताम उप स्थिताम अवलोक्य राम राज्यवहनक्षमञ्च प्राकलय्य विविच्च अस्य रामस्य राज्याभिषेक एव परम महान् उत्सव तं कर्तु व्यादिष्टवान् आज्ञापयामास अस्मानिति शेष हे पुरजना । नगरवासिन । प्रमोदम् आनन्द कुरुत अनुभवत । वमन्त तिलक वृत्तम् ॥ ४ ॥ रामाभिषेके इति । रामस्य अभिषेके अभिषेक समये मदेन उल्लासेन विहला परवमा तस्या तरुण्या युवत्या कक्षात् भुज मूलात् च्युतो निपतित हेमघट सौवर्णजलकलस सोपानम् अधिरोहणोम् प्रारुह्य प्राप्य ठठ ठठ ठ ठठठ ठठ छ इत्येव शब्द चकार । अभिषेकस्य प्रजानामतीवानन्दहेतुत्वमुक्त भवतोति भाव । उपजाति वृत्तम् ॥ ५ ॥ (क) भय केकेयोति । अनर्थान्तरम् अपरोऽनर्थ इत्यर्थ, अन्यदमङ्गलमिति यावत् । तृतीयोऽङ्गः । [[3] यतोऽस्या श्रागमनानुपदमेव महोत्पाता दृश्यन्ते, तदेनां दूरतो निःसारय, मध्यञ्च प्राक् स्वीकृतं वरदयं प्रदीयताम् । तदेव सोतालक्ष्मणमहितस्य रामस्य वनप्रयाणं भरतस्य चक्रवर्त्तित्वेऽभिषेक: । ततो दशरयः । हा रामचन्द्र ! प्राणाधिकप्राण । त्वयि किमेतटापतितम् [इति मूर्च्छति । समावस्य । भाकाशे ] भूपुची ( ख ) तव पत्नो, तथापि तस्या भुवः परिग्रहणमनु चितमिटमिति कृत्वा कैकेयो त्वां निवारयति । ततः सुमन्त्रः । [ स्वगतम् । ] राज्ञ एषोऽभिप्रायस्तत् स्वयमेव गत्वा रामचन्द्राय निवेदयामि [ इति निष्क्रान्तः । ] [ उपसृत्य च ] जयति जयति श्रीरामचन्द्रः । भृत्यस्ते सुमन्त्रोऽस्मि निवेदयामि आमानमिदमन्चञ्च । त्व केकयस्ता नगरोजनानां मागल्यमुन्मदकलाकुलवारयोपम् । तुभ्यं श्रियं न्यसति शक्रसखे नरेन्द्रे, प्राक् स्वोकृतं वरयुगं समयाचतैनम् ॥ ६ ॥ (ब्र) भूपुवोति । तव पो सोता भूतो पृथिव्या दुहिता, तथापि तथाच तस्याः भुवः वा इति भावः । सुवेति । गक्रमसे इन्द्रमिते नरेन्द्रे राजनि दशरथे तुभ्यं श्रियं राजलक्ष्मी न्यमति घर्पयति मति, धर्पयितुमुद्यते सतोति यावत्, केकयसुता कैकेयी नगरीजनानां पुरवासिनाम् उन्मदा उल्लासपूर्णेत्यर्थः, कलाकुला कला नृत्यगीतादिः तया आाकुला भासता वारयोषा वेश्या यस्मिन् तथाभूतं माङ्गल्यं मङ्गलोत्सवं [८८] महानाटकम् । तदेव वरयुगम् । रामो यातु वनं चतुर्दश समा सूर्या जटा धारयन् वन्या वृत्तिमुपागतो विरचितां मोतासवः सानुजः । राज्यं सानुचरं ममुद्रतमिदं संन्यस्यता मत्सुते, श्रुत्वैवं तु निर्दयावच इदं भूमिं गतो विवलः ॥ ७ ॥ ( दाक्षिणात्यपुस्तकपाठ: कैकेयी प्रात्मगतम् । प्राप्तः किल मदवाग्बन्धकाल: तर्हि दूतं राजानं भरतराज्यं प्रार्थये न खलु कालक्षेप श्रेयसे । [ रहसि उपगम्य प्रकाशम् । राजन् ञमङ्गलोयेय बघूः, अमङ्गलीयेय बघूः, यतोऽस्या भागमनमा महोत्पाताः सम्भवन्तीति । ! तानुत्पातानवेच्य क्षितिपमंथ दशस्यन्दनं ऋन्दयन्ती लोकान् शोकानलौघै. शिव शिव तरसा भस्मसात् कुर्वतोव । युत्वैव आकण्यैव एन राजानं प्राक् पूर्वं स्वीकृतम् अङ्गीकृतं वर- युगं वरडयं समयाचत प्रार्थितवती । वसन्ततिलकं वृत्तम् ॥६॥ राम इति । रामः सौतासख सानुज सलक्ष्मणः सोतालक्ष्मणसहित इत्यर्थ चतुर्दश समा वत्सरान्, अत्यन्तसंयोगे द्वितीया, व्याप्येत्यर्थ, सूर्या शिरसा विरचिता-जटां धारयन् वन्या हत्तिम् आरण्यजीविकाम् उपागत आश्वित: सन् वनं यातु गच्छतु । इदं समुन्नत समृद्धं मानुचरं स्वगणसहितं राज्यं मम सुते भरते सद्मास्यता संन्यस्तं भवतु । स तु राजा एवम् इत्थम् इदं निर्दयायाः कैकेय्या: वच श्रुत्वा आकर्ण्य विह्वल: विमुग्ध मन् भूमिं गत भुवि पपात । शार्दूलविक्रीडित हत्तम् ॥ ७॥ तृतीयोऽधः । कैकेयो वाचमूचे निखिलनिजकुलागारमूर्त्तिः ससीतः शन्त्यैि पुत्रस्य राज्यं भवतु वनमभिप्रेयतामेष रामः ॥ ८ ॥ दशरथः । सकरुणं स्त्रोवचनस्वोकरणं मरणोत्साहव नाटयन् महती मूर्च्छामासाद्य धरणितलमुपगतः कथमपि चेतनामुपलभ्य । रामं कामाग्रजमिव वनं प्रस्थितं वीच्य शक्तो धर्त्तु प्राणान् शिव शिव कथं तान् विहायाथवाहम् । निर्मुक्तः स्यां वचनमनृतं तत् पुनर्नान्यथा मे भूयात् भूयस्तदनु वचनं हा बभाषे तथेति ॥ ८ ॥ [2] तानिति । अथानन्तरं निखिलं समस्तं निजकुलं निज वंश, केकयराजवंश इत्यर्थ, तस्य श्रद्वारा मालिन्धकरी मूर्त्ति- र्यस्याः सा कैकेयी तान् उत्पातान् पूर्वोक्तान् अमङ्गलसूचकान् धूसर दिग्भागान) अवेच्य दृष्ट्वा दशस्यन्दनं दशरथं क्षितिपं राजानं क्रन्दयन्ती रोदयन्ती शिव शिवेति खेदे लोकान् जनान् शोकानलोवै. रामदशरथवियोगजनितटु खाग्निसञ्चयैः भस्म मात् कुर्वतीव दहन्तोव याचम् उवाच शान्त्यै पूर्वोक्तामङ्गल शान्त्यर्थं ससोत एप रामः वनम् अभिप्रेष्यत पुत्रस्य भरत स्थेति शेष, राज्य भवतु । स्रग्धरा वृत्तम् ॥ ८ ॥ राममिति । कामाग्रजमिव मदनाग्रजन्मानमिव, वासा दपि श्रेष्ठं सुन्दरमिति भाव, रामं वनं प्रस्थितं वोच्य प्राणान् धर्त्तु' कथम् अहं शक्तः १ नैव मध्यामोत्यर्थः, शिव शिवेति खेरे, अथवा तान् प्राणान् विहाय निर्मुक्त: अनृतात् परित्रातः स्याम् अतः तत् मे वचनम् अमृतम् अमत्यम् अत एव अन्यथा अन्य प्रकारं न भूयात् न भवतु, तदनु इत्यं विवेचनानन्तरं हा [201 महानाटकम् । सुखा वा श्रीमचरण्या प्रमाणमिति निष्क्रान्त । श्रीरामो लक्ष्म प्रति । वत्स लक्ष्मण । निजा प्रजा वतीम् (ग) आदाय अग्रे भव अहं सुस्य सात नत्वा याव दागच्छामोति । तात दशरथ नत्वा मातरौ जननीं तत । मैथिल्या सहितो रामो लक्ष्मणेन वन ययौ ॥ १० ॥ गुर्वाज्ञा प्रतिपालनात् प्रति वन सम्म स्थित राघव, दृष्ट्वासौ खरिता विदेहतनया श्खयू ( स्व स्व ) जन पृच्छतो । नत्वा कोशलकन्यकाङ्घ्रियुगल, पश्चात् सुमित्रां पुन, पृष्ट्वा स्व शकसारिका पिककुल, रामानुगा प्रस्थिता ॥ ११ ॥ इति खेदे तथा अस्विति शेष, इति वचन वभाषे उक्तवान् कैकेयोमिति शेष । ८ ॥ (ग) प्रजावत भ्रातृजाया "प्रजावती भ्रातृजाया" इत्यमर । तातमिति । राम तात पितर दशरथ तत अनन्तर मातशे केकयोमुमित्रे जननी कौशल्या नत्वा मैथिल्या सोतया लक्ष्मणेन च महित सन् वन ययौ प्रतस्थे । अनुष्टुप् वृत्तम ॥ १० ॥ दृष्टेति । अमौ विदेहतनया जानको त्वरिता सत्वरा ख जन स्व स्व जनमिति वा पाठ, हृष्ट्वा पृच्छतो आमन्त्रयन्ती कोशलकन्धकाया कौशल्याया अङ्गियुगल चरणयुग्म पश्चात् सुमित्रा पुन नत्वा स्व शकसारिकापिककुल पृद्धा श्रामन्त्रा रामानुगा राममनुगच्छन्तो प्रस्थिता । शार्दूलविक्रीडित वृत्तम् ॥ ११ ॥ व्रतोयोऽइः । अय सोतां प्रति कौशल्यावाक्यम् । अयि जानकि पुति ! शैशवे प्रतिपत्रासि बधूजनक्रियाम् । श्रय गच्छसि यौवने वनं परिणामे भवितासि कोहयो ? ॥ १२ ॥ लक्ष्मणं प्रति सुमित्रावचनम् । रामं दशरथं विधि, विधि मां जनकात्मजाम् । अयोध्यामटवीं विधि, गच्छ मुत्र ! यथासुखम् ॥ १३ ॥ रामं प्रति । वाला विदेहतनया ललितौ भवन्तौ, दिग्दक्षिणा च रजनीचरचक्रजुष्टा । तइत्स ! वत्सलतयेदमुदाहरामो, मा राम ! गच्छ नयदक्षिण ! दक्षिणायाम् ॥ १४ ॥ [८१] अयोति । अयि पुत्रि जानकि ! शैशवे वाल्ये बधूजन क्रियां खुपाजनोचितमाचारं प्रतिपद्मासि प्राप्तासि, अथानन्तरं, गैंगवात् परमित्यर्थः, यौवने तारुस्ये वनं गच्छमि, ततः परिणामे मे वयमि कोशी भवितामि १ करुयोक्तिरियम् । सुन्दरोष्टत्तम् "अयुजोर्यदि सो जगो युजो: सभरा लगौ यदि सुन्दरी तदा इति लक्षणान् ॥ १२ ॥ राममिति । हे पुत्र ! लक्ष्मण : रामं दशरथं विद्धि जानीहि, मां जनकात्मजां सीतां विधि, अटवीं वनम् अयोध्यां विद्धि यथासुखं गच्छ । अनुष्टुप् वृत्तम् ॥ १३ ॥ वालेति । विदेहतनया सोता वाला शिशुः, भवन्तौ युवां ललिती सुकुमारी, दक्षिणा दिक् च रजनोचराणां राजस्रानां चक्रे: हन्दै जुष्टा सेविता, तत्तमात् हे वत्स ! वत्सलतया वात्सल्येन, सेहेनेत्यर्थः, इदम् उदाहरामः ब्रूमः हे नयदक्षिण [८२] महानाटकम् । मगृहे विरम राम मुहमै पुच्यते पुनरसी चितिपाल: । आश्रयन्ति परिष्टत्तिमकमहुदस्य जरतश्च वचसि १५ ॥ अनावसरे पौरा: प्राडुः । अभिनवगुणग्रामे रामे विमुञ्चति पत्तनं, तरुणकरुणापारावारे निमज्जति सज्जने । अचलदचलैरुर्षो, परं न तु केकयो, कुलिशवड़िभप्रायं प्रायो मनो वत: योषिताम् ॥ १६ ॥ नोतिकुशल । राम दक्षिणाशां याम्यां दिशं मा गच्छ न याहोत्यर्थः । वसन्ततिलकं वृत्तम् ॥ १४ ॥ मदुग्गृहे इति । हे राम मदुग्गृहे मदालये मुहू । कियन्तं कालमित्यर्थः, विरम विलम्बं कुरु इत्यर्थः । असो क्षितिपाल: राजा पुन: पृच्यते, अस्माभिरामो वनं गच्छतु न वा इति शेषः । कि सेनेस्याह आश्रयन्तीति । दुर्मदस्य मदमत्तस्य जरत सविरस्य च वचासि अकस्मात् सहसा परिवृत्तिम् अन्यथात्वमित्यर्थ, आश्रयन्ति परिणमन्ति। "यदि पुनः राजा रामं बनवासात् निवर्त्य राज्यमर्पयेदिति भावः । अत्र सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यास, प्रस्तुता प्रस्तुतयोर्जरहुर्मदयो ने कधम्म सम्बन्धात् दोपकालङ्कारथ तदनयोः संसृष्टि, "अप्रस्तुत प्रस्तुतयोर्दोपकन्तु निगद्यते" इति लक्ष्गात् । स्वागता वृत्तं, "खागता रनभगेर्गुरुणा च" इति लक्षणात् ॥ १५ ॥ अभिनवेति । अभिनव नूतन गुणग्राम: गुणममूहः यस्य तथोते रामे पत्तनं नगरं विमुञ्चति अत एव सज्जने साधु जनसमूह तरुण अभिनवा या कणा मोकः तस्याः पारा: वारः समुद्रः तस्मिन् निमज्जति निपतति सति उव्व पृथिवी तृतीयोऽधः । अथ वनप्रस्थाने पथि सीतावचसा रामखेदः । सद्यः पुरीपरिसरे च शिरोपमृद्दी सोता जवाचिचतुराणि पदानि गत्वा । गन्तव्यमस्ति कियदित्यसकद्वाषा रामानुण कृतवती प्रथमावतारम् ॥ १७॥ धरणीं प्रति राम । अरुणदल (लि) तनिम्ना स्निग्धपादारविन्दा कठिनतरधरण्या याव्यकस्मात् खलन्ती । अवनि ! तव सुतेयं, पादविन्यास देशे त्यज निजकठिनत्वं, जानको यात्यरण्यम् ॥ १८ ॥ [८३] अचलैः पर्वतैः सहेत्यर्थ, चलत् अकम्पत, परं किन्तु केकयो न तु नैष अचलदित्यन्वयः । वत खेटे, योषितां स्रोणां मन. प्राय: बाहुल्येन कुलिशं वज्रं वडिशं मत्स्यवेधनायें लौहतार- निर्मितक्षुद्रावयवतीच्णवस्तुविशेषः तत्प्रायं तत्सदृगम् । मामान्येन विशेष समर्थन रूपोऽर्थान्तरन्यास ॥ १६ ॥ सद्य इति । शिरोषकुसुमसुकुमाराङ्गी भीता मचः महमा पुरीपरिसरी नगरोविभागे जयात् वेगात् विधशुगणि पदानि गत्वा कियत् गन्तव्यम् श्रम्ति इति श्रमकृत् पुनः पुन, वाणा कथयन्तो सतो रामायण, रामस्य नयनयाष्पस्य प्रथमावतारं कृतवती । वमन्ततिल वृत्तम् ॥ १० ॥ [ 28 ] महानाटकम् । पथि पथिकबधूभिः सादरं पृच्छामाना कुवलयदलनीलः कोऽयमार्थे । तवेति । स्मितविकसितगण्ड व्रोडविभ्रान्तनेनं, मुखमवनमयन्तो स्पष्टमाचष्ट मीता ॥ १८ ॥ मसृणचरणपातं गम्यता, भू सदर्भा, विरचय सिचयान्तं मूर्हि, घमः कठोरः । तदिति जनकपुचोलोचनैरवपूर्णैः पथि पथिकबधूभि शिक्षिता वोचिता च ॥ २० हेतुना सिन्धे पादारविन्दे चरणकमले यस्याः सा, अरुणदल नलिन्यास्निग्धपादारविन्देति पाठे अरुणदला रक्तच्छदा या नलिनो पद्मिनी तहत् शास्त्रिग्धे सम्यक् स्रिग्धे पादारविन्दे यस्याः तथाभूतेत्यर्थ, तब इय सुता जानकी कठिनतरधरण्याम् अतिवाठोरारण्यदेशे इत्यर्थ, कठिनतनुधरण्यामिति पाढे स एवार्थः, स्खलन्ती सती अकस्मात् याति पतसि अतः पाद- विन्यासदेंगे निजकठिनत्वं स्ख' कार्कश्यं त्वज्ञ मुञ्च, जानकी अरण्यं याति । मालिनी वृत्तम् । काव्यलिङ्ग मलङ्कारः ॥ १८ ॥ पयोति । पथि मार्गे पथिकाना पान्याना बधूमि, यद्धा पथिका पान्धा या बध्व. नायै, नाभि, सादरं, हे आ साध्वि । कुवलयनील नीलोयलश्यामलः अयं तव कः इति पृच्छामाना अनुयुज्यमाना सोता स्मितेन ईपइसितेन विकसितौ स्फुरितो गण्डौ यस्य तथोक्त व्रोडेन लज्जया विभ्रान्ते विभ्रमयुक्त नेले यस्य तथाविधं सुखम् अवनमयन्तो अवनतं कुर्वती मती स्पष्टं व्यक्तम् चाचट पार्यमुत्तोऽयं समेत्ति कथित वतो । मालिनी कृप्तम् ॥ १८ ॥ मोति । पथि मार्गे पथिकबधभि: जनकपत्नी सीता तृतीयोऽधः । प्रथमपथिकमस्मिन् कानने रामभद्रं, तदनुचरणचारिण्येवमेकाकिनी सा । टुरितमगणयन्तो पर्यटन्तो दिगन्तान्, कृशरुचिम चिरेन्टुं रोहिणोवान्वियाय ॥ २१ ॥ तदानीं सोतां प्रति रामः । ग्रावग्रन्थिं परिहरपुर, कण्ट किन्यत वोरुत्, विखगबर्हिः, पदमवहिता किञ्चिदुञ्चैः कुरुष्व । [५] महण: मन्दः चरणपातः पदविक्षेप: यस्मिन् तत् यथा तथा गम्यतां यतः भूः पृथिवो सदर्भा दर्भा: कुशा: तैः सहिता, कुशवनावृतायां भुवि सवेगपदनिचेपे चरणयो: कुशाडुरवेध : म्यादिति भावः। मूर्डि, शिरमि मिचयान्तं वसनाचलं विरचय आच्छादय यतः धम्मः श्रातपसन्तापः कठोरः अतितीक्ष्णः तदिति इत्येतत् अयुपूर्णैः भराष्पैरिति भावः, भावः, लोचनैः गिक्षिता वोचिता दृष्टा च । लोचनैरिति विशेषणे करणे च टतोया । मालिनो वृत्तम् ॥ २० ॥ प्रथमेति । एकाकिनी मा सोता अस्मिन् कानने अरण्ये एवम् इत्यं तदेव अनुचरणम् अनुगमनं चरति अनुतिष्ठतीति तथोक्ता दुरितं लेगम् श्रगणयन्तो अवुध्यमाना दिगन्तान् पर्यटन्ती परितो गच्छन्ती कृया होगा रुचि: कान्तिः यस्य तम् श्रचिरेन्दुं नवोदितं चन्द्रं रोहियोव प्रथमपयिकं नूतनपान्यम्, अनातारण्यचर्यमिति भावः, रामभद्रम् भन्वियाय अनुजगाम । मालिनी वृत्तम् । उपमालद्वारः ॥ २१ ॥ [८६} महानाटकम् । तिर्य्यग्ग्रीवं विनमय शिरः पश्य वक्षी शिरःस्थामग्रस्थस्ते चरति च करो, सत् स्थिरा तावदेधि ॥ २२ ॥ यचिन्तित तदिह दूरतर प्रयाति, यञ्चेतमा न गणित सदिहाभ्युपैति । / प्रातर्भवामि वसुधाधिपचक्रवत्तों, मोऽहं व्रजामि विपिनं जटिलस्तपस्वो ॥ २३ ॥ ग्रावेति ! हे प्रिये । पुर. अग्रतः ग्रावणा प्रस्तराणा ग्रन्थि पङ्क्तिमिति यावत् परिहर परित्यज, अव न गच्छ सदस्खलने विशेषाघातसम्भवादिति भावः, अब वीरुत् लता, परिदृश्य मानेति शेष, कण्ट किनो कण्टकचिता विश्वक् समन्तात् बर्हि कुशवनम्, चत. अवहिता तो किचिच्चे: ईषत् मन्द मन्दम् इत्यर्थ., उच्चे. उपरि पदं कुरुष्व निधेहि, (निर्भर न्यासमा कुरु तथाले पदतलस्फोटनसम्भवादिति भावे । तिरथो गोवा यत्र तत् यथा तथा शिर मस्तकं विनमय अवनतं कुरु, शिरःस्था शिरस उपरि वर्त्तमाना वल्लों लता पश्य अवलाकय, शिरोनमनाकरणे अन्या वलरा शिरः सलियते इति भावे, करी इस्ती च से तव अग्रस्थ सम्मखचत्त चरति तत्तस्मात् तावत् स्थिरा निचला एधि भव, गन्तव्यमग्रतः साम्प्रतमिति भावे । मन्दाक्रान्ता वृत्तम् ॥ २२ ॥ यदिति । यत् चिन्तितम् अहं यौवराज्य प्राप्य एवमेवं करिष्यामीति मनोरथोकतमित्यर्थ इह संसारे तत् मनोरथो कृत दूरतरम् अतिश्येन दूर प्रयाति गच्छति, नश्यतोति भाव, चेतसा यत् न गणितं न चिन्तितम् इह संसार व्रत् दु.खमिति भावः, अभ्युपैति उपतिष्ठते । यद्दा इह संसारे , तृतीयोऽड: । ८७ प्रय श्रीरामम् अनुव्रन्य आगतः (घ ) सुमन्त्रो दशरथं प्रति । भवद्विरा राज्यमपास्य तूर्णं वनं जगामेव रघुमवीरः । निपनपृष्ठः शरचापहस्तस्तं लक्ष्मणोऽगादनु सोतया च ॥ २४ ॥ तदाकलय्य दशरथः । आहतस्याभिषेकाय विसृष्टस्य (प्रस्थितस्य ) वनाय च । न मया लचितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥ २५ ॥ • यत् चिन्तितं, लोकेनेति शेषः, तत् दूरतरं प्रयाति, यत् चेतसा न गणितं, लोकेनेति शेषः, इह तत् अभ्युपैति । वाच्छितं न सिध्यति अनिष्टञ्च समुपैतोति भाव । तथाहि य. अहं प्रातः प्रभाते वसुधाधिपाना राज्ञां चक्रवर्ती सम्राट् भवाभि, सोऽहं जटिन, तपस्खो सन् विपिनं वन प्रजामि गच्छामि, हो विधे- विन्नमितमिति भाव । विशेषेण सामान्य समर्थन रूपोऽर्थान्तर- न्यासः । वसन्ततिलकं वृत्तम् ॥ २३ ॥ ( घ) अनुव्रज्य अनुगम्य । भवदिति । रघुप्रवीरः रामः भवतः गिरा वचनेन, आदेशे नेत्यर्थः भवहिरेत्यव गुरोगिरीति पाठश्च, राज्यम् अपास्य विधाय तूर्णं गोधं वनं जगासैव । लक्ष्मण, निषङ्ग तूणीर पृष्ठे यस्य स: तथा शरा: चापं धनुथ हस्ते यस्य तथाभूत. सन् सोतया नं रामम् अन्वगाव अनुजगाम च । उपजाति वृत्तम् ॥ २३॥ ग्राहतस्येति । हे समन्त्र । मया अभिषेकाय ग्राहतस्य आमन्त्रितस्य बनाय विसृष्टस्य प्रेषितस्य, प्रस्थितस्यति पाठान्तरं, तस्य रामस्य स्वल्पोऽपि आकारविश्वमः आकारखैनचण्य मिति यावत्, न लक्षित. न निरोचितः । अनुष्टुप् वृत्तम् ॥ २५ ॥ मुह म [२८] महानाटकम् । हृदयावापयातोऽसि दिक्षु सर्वासु वीक्ष्यसे । वत्स । राम । गतोऽसौति सन्तापादनुमोयते ॥ २६ ॥ सुत्वा सुमन्त्रवचनेन सुतप्रयाणं, मापस्य तस्य च विचिन्त्य विपाकवेलाम् । हा राघवेति सक्दुच्चरिते नृपेण निश्वस्य दीर्घतरमुच्छ्रसितं न भूय ॥ २७ ॥ अथ पौरजनः । जात सूर्य्यकुले, पिता दशरथ क्षौषोभुजामग्रणोः, हृदयादिति । हे वत्स राम । त्वं हृदयात् न अपयात. न निर्गत असि, हृदये तिष्ठस्येवेत्यर्थ., सर्वासु दिक्षु बोध्यमे दृश्य से, सङ्कल्पातिशय महिम्ना सर्वजगतामेव राममयदर्शनादिति भाव:, किन्तु सन्तापात् दु.खात् गतोऽसि इति अनुमोयते, यत्र यत्र रामसद्भाव तत्र तत्रैव सन्तापाभाव, यतोऽयं मे सन्तापाति शयो वर्त्तते तस्मात् रामो मम दूर गत इत्यनुमानमिति भाव । अनुष्टुप् वृत्तम् ॥ २६ ॥ श्रुत्वेति । नृपेण राजा दशरथेन सुमन्त्रस्य बचनेन सुतस्य रामस्य प्रयाणं वनप्रस्थान श्रुत्वा तस्य च शायस्य यज्ञद्रत्तमुनि दत्तस्येति भावः, विपाकवेला, "दिष्टान्तमाप्सासि भवानपि पुत्रशोकात्" इति मुलभोकरूपत्रमरणकाल विचिन्त्य, हा राघव । हा राम ! इति सकृत् एकवारम् उच्चरिते सति दीर्घतरं निश्वस्य भूयः पुनः न उच्छ्रसितं न निश्वसित, प्रायविगमो जात इसि भावः । उञ्चरितमिति पाठे दीर्घतरं निखस्य हा राघव ! इति सकृत् उच्चरितं भूयः पुन न उच्छुसितमिव्यन्वयः । वसन्त तिलकं वृत्तम् ॥ १७ ॥ / तोयोऽङ्कः । मोता सत्यपरायण प्रणयिनी, यस्थानुजो लक्ष्मणः । दोर्दण्डेन समो नचास्ति भुवने, प्रत्यचविष्णुः स्वयं [22] रामो येन विड़म्वितोऽपि विधिनाऽन्यस्मिन् जने का कथा ? ॥२८॥ जामाता पुरुषोत्तमो, भगवतो लक्ष्मीः स्वयं कन्चका, दूतो यस्य बभूव कौशिकमु निर्यज्वा वशिष्ठः स्वयम् । दाता श्रीजनकः, प्रटानसमये चैकादशस्या ग्रहाः, किं ब्रूमो भवितव्यतां इतविधेः रामोऽपि यातो वनम् ॥ २८ ॥ F जात इति । सूर्यकुले सूर्यवंशे जातः, महाकुलीन इति भावः, चोग्योभुजां भूपतीनाम् अग्रणीः श्रेष्ठः, सार्वभौम इत्यर्थः, दशरथ: पिता, महापुरुषम्य पुत्र इति भावः, सत्यपरायणा सत्यधभरता सोता प्रणधिनी प्रेयसी, लक्ष्मणः श्रनुजः, यस्ये- - त्युभयवान्वेति, भुवने विलोक्यामित्यर्थः, दोर्दण्डेन बाहुबलेन सम: तुल्यः, यस्यति पूर्वान्वयः, न च अस्ति नैव विद्यते, स स्वयं प्रत्यचविष्णु माचात् नारायणः रामः अपि येन विधिना विड़ेस्वितः प्रवञ्चितः तस्य हतविधेः अन्यस्मिन् जने का कथा ? किं वक्तव्यम् ? विडम्बनस्योति भावः । अल अन्यस्य विड़म्बनं दण्डापूपिकया आयातमित्यर्थापत्तिरलङ्कारः, "दगडापूपिकयान्यार्थागमोऽयपत्तिरिष्यते इति लक्षणात् । गार्दूलविक्रीड़ित वृत्तम् ॥ २८ ॥ जामातेति । पुरुषोत्तमः स्वयं विष्णु: जामाता वरः, भगवतो स्वयं लक्ष्मो : सौतेत्यर्थः कन्यका कौशिकमुनि विश्वामित्र: दूतः वार्त्ताहर:, योजक इति भावः, बभूव, स्वयं वशिष्ठ: यन्वा विवाहयकर्त्ता, यस्येति सर्ववान्वेति, स योजनक: दाता सम्प्रदानकर्त्ता, प्रदानसमये च ग्रहाः रव्यादयः [१०] महानाटकम् । श्रय वनस्खे रामे काकचरितम् । रचोऽभिचारच रुभाण्डभिव स्तनं यो देव्या विदेहदुहितुर्विददार काकः । ऐषोकमस्लमधिकृत्य तदा तमा काणोचकार चरमो रघुराजपुचः ॥ ३० ॥ अथ मन्त्रिभिरानीतो भरतो मातरम् उक्तिप्रत्युक्लिकया पृच्छति । मातस्तात. क्वयातः १ सुरपतिभवनं, हा कुत: ? पुत्रशोकात्, कोऽसौ पुत्तञ्चतुष ? त्वमवरजतया यस्य जात, किमस्य । , + , एकादशस्था लग्नात् एकादशराशिस्थिता, शुभा इति भाव "सर्वेऽप्युपान्त्ये शुभा." इति ज्योतिषबचनात्, आसदिति शेष तस्य जामाता स रामोऽपि वनं यात अतः हतविधे. दुर्दैवस्य भवितव्यताम् अवश्यम्भाविता किं ब्रूमः ? किं कथयाम ? दुर्देवस्य असाध्यं किमपि नास्तीति भाव । श्रन कारणेन कार्य समर्थन रूपोऽर्थान्तरन्यासः । शार्दूलविक्रीडित वृत्तम् ॥ २८ ॥ * रक्ष इति । यः काक रक्षमाम् अभिचारे मारणार्धयज्ञकम्मणि चरुभाण्डमिव पायसकलसमिव देव्या विदेहदुहित मौतायाः स्तन विददार नखैर्विदीर्यवान्, यदेत्यध्याहार्य मन्यथा सदैत्यस्यासप्रति स्यादिति बोध्यम् । तदा चरम आद्यः रघुराजपुत्र रामः ऐषोकम् ईथोका ढणविशेषः, तनिर्मितम् अस्त्रम् अधिकृत्य गृहीत्वा तं काकम् अक्षण नेत्रेण काणीचकार एक चम्पोकणास्य नाशितवानित्यर्थ वसन्ततिलकं चक्षुग्योकेणास्त्रे वृत्तम् ॥ ३० ॥ मातरिति । हे भाव : केकयि तात: पिता क्क यातः ? । तृतीयोऽसः । [१०१] प्राप्तोऽसौ काननान्तं, किमिति ? नृपगिरा, किन्तयासी बभापे ? महागवडः, फलं ते किमिड ? तव धराधीशता, हा! इतोऽस्मि ॥ ३१ ॥ सैषा निक्कष्टमतिरात्मकुलोचितेषु वंशेपु सत्म्वपि खला पिशिताशिनीव । कुल गतः १ ( भरतोक्तिः ) सुरपतेरिन्द्रस्य भवनं वर्गमित्वर्यः, गत इति शेषः । ( केकय्युक्ति: ) हा इति शोके, कुतः ? कम्मात् कारणात् ? ( भरतोक्ति: ) पुत्रशोकात् पुनस्य रामस्य शोकात् । ( केकव्युक्ति: ) चतुर्ण पुवायां मध्ये अमौ कः पुवः यम्य शोकादित्युक्तमिति भावः । ( भरतोक्तिः ) त्वंयस्य प्रवरजतया - अनुज्ञत्वेन जातः, तवाग्रज इत्यर्थः । ( केकय्युतिः ) अस्य मद ग्रजस्य किं, हत्तमिति शेषः । (भरतोक्तिः ) मीलदग्रजः, राम } इत्यर्थः, काननान्तं वनमीमां प्राप्तः गतः । ( केकयुक्ति: ) किमिति ? कथम् ? ( भरतोक्ति: ) नृपगिरा राजवाक्येन, (केरुव्युत) - राजा तथा त्वं वनं याहीवर्यः, किं कथं वभाषे उक्तवान् ? ( भरतोति: । मम वाचा सत्याकारणे त्यर्य:, बधः, मव्हत्यप्रतिपाननायें तं रामं वनं गन्तुमादिदेशेति भाव: । ( केकच्युक्ति: ) इ रामस्य वनइति भावः, ते तव फर्न प्रयोजनं किम् ? ( भरतोति: ) तव धरावीगता भूपतित्वं, तव राज्यप्राध्ययं मया एतत्कतमिति भावः । ( केकय्युक्ति: ) हा खेदे, हतोsसि विनष्टोऽमि । ( भरतोक्ति: । स्रग्धग वृत्तम् ॥ २१ ॥ सैपेति । सा एपा निलष्टा क्षुद्रा, नौचेत्यर्थः, मतिर्यस्याः मा श्रात्मनः स्वम्य कुलोचितेषु वंगानुरूपेषु, रघवंगयोग्येविति श्रत एव मत्स्वपि शोभनेषु अपि, निश्कलद्वेष्वपीत्वधः, वंगेषु. [१०२] महानाटकम् माकन्दशालिनि वने विषवलिकेव हा हन्त केकयसुता कथमाविरासीत् ॥ ३२ ॥ आनम्नमौलिम तिरोहितराजवेश मानन्दयन्तमखिलानवलोकनेन । हा हन्त । केकयसता नयनाभिराम राम कथ नु मुनिवेशधर चकार ॥ ३३ 1t अथ रामं प्रति भरतप्रयाणम् । रामो मूर्ध्नि निधाय काननमगान्मालामिवानां गुरो स्तइत्यापि च लक्ष्मणेन सकल माता सहैवोज्झितम् । केकयस्येति भाव, पिशिताशिनोव राक्षसीव पिशिताशमेवेति वा पाठ, खला क्रूरा केकयसुता कैकेयी माकन्दशालिनि रसालशोभिनि बजे विषवलिकेव विपलतेव कथम् आवि रासीत् उत्पन्ना ? हा हन्त शोकातिशयसूचनार्थ पदइयम् । उपमालङ्कार । वसन्ततिलक वृत्तम ॥ ३२ ॥ । आनत्रेति । हा हन्त इति पूर्ववत् केकयसुता आना मौलिम् आनतमस्तक, चरणे प्रगतमिति भाव, प्रतिरोहित राजवेशम् अतिश्येन रोहित शोभित इत्यर्थ, राजवेश, यस्य तथोक्तम् अवलोकनेन दर्शनप्रदानेन अखिलान् सर्वान् जनान् श्रानन्दयन्त नयनाभिराम दृष्टिप्रिय रामं कथ नु केन प्रकारेग्य खलु मुनिवेशधर तापमं चकार ? वसन्ततिलक वृत्तम् ॥ ३३ ॥ । राम इति । राम गुरो पितुराजा मानामिव मूर्ति शिरसि निधाय कानन वनम् अगात् गतवान्, तमतया तृतीयोऽद्धः । श्रीमद्राम ! मया त्वया सह वने स्वेयं, यतस्तेऽनुजः, सौमित्रिः स शिशुर्नृपोऽपि भवतस्तापादितः स्वःपयम् ॥ ३४ ॥ अय वनमायातं भरतं प्रति श्रीरामवाक्यम् । परस्त्री मातेव, क्वचिदपि न लोभः परधने, न मर्यादाभङ्गः, घणमपि न नोचेम्वभिरुचिः । रिपौ शौयँ, धैर्यं विपदि, विनयः सम्पदि मताम् इटं व भ्रातर्भरत ! नियतं यास्यमि सदा ॥ ३५ ॥ [१०३) तस्मिन् रामे भक्ति: तया हेतुना लक्ष्मणेनापि मावा जनन्या सुमिवया सहैव स भार्थ्यादिकम् उतिं परित्यक्त ग्रोम- द्राम ! श्रीसन् रामेति वा पाठः, मया त्वया सह वने स्पेयं स्थातन्यं, चतः तेऽनुजः, मौमिति: लक्ष्मणः, लदनुचर इति भावः, सः शिश: बालकः, तो बालकेन तेन भवतः परिचर्य्या न सम्भवति ततो मयैव तव सकाशे स्थातव्यमिति भावे, नृपोऽपि राजापि भवतः तापात् शोकात् इतः अमात् लोकात् स्वःपर्यं स्वर्गपयं, सुरलोकमित्वर्धः, इतः गतः, ममारत्यर्थः । शार्टल- विक्रोड़ितं वृत्तम् ॥ २४ ॥ परस्त्रोति । हे भ्रातः ! भरत ! परस्त्री परफ्नो भातव, स्येति "शेषः, क्वचिदपि परधने लोभः न, कार्य इति शेष:, मर्यादाभङ्ग: शिष्टाचारव्यतिक्रमः न, काव्य इति शेषः, क्षयमपि अल्पकालमपि नीचेषु श्रमज्जनेषु अभिरुचि: मनोनिवेशः, आदर इति यावत्, न, कार्येति शेषः, रिपो गो गोयें विक्रमः, विपदि धैर्यं सहिष्णुता, सम्पद अभ्युनती विनयः अनौदत्यम् इदं सतां माधूनां वर्क पन्यानं सदा सर्वस्मिन् काले नियतम् अवश्यं यास्यसि गमिष्यसि, भरत इत्यत भवतीति पाठे इदं [१०४] महानाटकम् । वाळा सज्जनसङ्गमे, परगुणे प्रोतिर्गुरौ नम्रता, विद्यासु व्यसन खयोपिति रतिर्लोकापवादाद्भयम् । भक्ति शूलिनि, शक्तिरात्मदमने, ससर्गमुक्ति खुले एते येषु वसन्ति निर्मलगुहाम्तेभ्यो नरेभ्यो नमः ॥ २६ ॥ -सामान्योऽयं धम्मसेतुर्नराणां काले काले पालनीयो भवद्भिः । नत्वा नत्वा भाविन पार्थिवेन्द्रान भूयोभूयो याचते रामचन्द्र ॥३७॥ वर्त्म भवति, त्व सदा नियत यास्यमि एतत् वर्मेति शेष । शिखरिषी वृत्तम ॥ ३५ ॥ वाति । सज्जनै साधुभि सह सङ्गम तस्मिन् वाव्या अभिलाष परगुणे पोषांगुणे विद्याविनयादी प्रीति सन्तोष गुरौ गुरुजने मात्रादिष्विति भाव, नम्रता श्रव नति, विद्यासु ज्ञानेषु व्यसनम आसक्ति स्वयोपिति निज पत्नप्रा रति अनुराग, लोकापवादात् लोकेषु अपवाद निन्दा दुष्कृत काव्य जनितेति भाव तम्मात् भय भीति, शूलिनि ईश्वरे भक्ति, आत्मदमने इन्द्रियवशीकरणे शक्ति सामर्थ्य, खले दुर्जन ससर्गमुक्ति सवर्जनम् एते निर्मलगुणा येषु वसन्ति तिष्ठन्ति तेभ्यो नरेभ्यो नमः ताम नरान् प्रणमामी- त्यर्थ । शार्दूलविक्रोडित वृत्तम् ॥ ३६ ॥ । सामान्य इति । श्रय नरामा सामान्य साधारण धर्म सेतु धर्ममक्रम, धर्मपथ इयि यावत् परस्ती मातेव इत्यायुक्त रूप भवद्धि काले काले समये समये पालनोय रचणीय इति रामचन्द्र भाविन भविष्यत पार्थिवेन्द्रान् राज्ञ भूयोभूय पुन पुन नत्वा नत्वा प्रणस्य प्रणम्य याचते । शालिनी वृत्तम्, "मात्तो गौ चेच्छालिनो वेदलोकै" इति लक्षणात् ॥ ३७ ॥ तृतीयोऽङ्कः । भरतः । हा हन्त ! मातरहह ! व्वलितानलो मां, कामं दहत्वगनिशैलकपाणबाणा: । मयून्तु तान् विषहते भरतः सलोलं, श्रीरामचन्द्रपदयोस्तु न विप्रयोगम् ॥ ३८ ॥ रामः । मां बाधते नहि तथा विपिनेषु वासो राज्येऽरुचिर्जनकबान्धववत्सलस्य । रामानुजस्य भरतस्य यया, प्रियायाः पादारविन्दयुगलचतिरुत्पलाच्याः ॥ ३८ ॥ [१०५] हा. हन्तेति । हा हन्त इति खेदातिशयव्यञ्ज कमव्यय इयम् । अहह मातः ! केकयोमुद्दिश्य सम्बोधनमिदम् । ज्वलितानलः ज्ञनदग्निः मां कामं यथेच्छं दहतु भस्मीकरोतु, श्रमनिर्वत्रं गैल: पर्वत: कृपा असिः बाणः शरः एते मां मथुन्तु हिंसन्तु, भरतः मलीनं सावहेलं यथा तथा तान् ज्वलिताननादीन् विषहते विशेषेण सोटं, विशेषेण सोटं मोतीत्यर्य:, श्रीरामचन्द्रपदयोः यिप्रयोगं विरहं न तु नैव, विषहते इत्यन्वयः । वसन्ततिलकं वृत्तम् ॥ ३८ मामिति । विपिनेषु वनेषु वाम: मां तथा नहि नैव बाधते पोडयति, पोडयति, अनकस्य पितुः बान्धवानाञ्च वत्सलस्य मियस्य रामानुजन्य मदनुजस्येत्यर्थः, भरतस्य राज्ये राज्यं कर्तुमित्यर्थः, अरुचिरनिच्छा वथा उत्पलाच्या नीलोत्पल नयनायाः प्रियायाः मोतायाः पादारविन्दयुगलचतिः चरणपद्मयुगलचतं, विपिनपर्यटनादिति भावः, - यथा - बाधते इत्यन्वयः । वसन्ततिलकं वृत्तम् ॥ ३८ ॥ 18047 महानाटकम् । ततः सोतां प्रणमति भरतः । मू बइजटेन वल्कलभृता देहेन पादानतिं, कुर्वाणे भरते, तथा प्ररुदितं तारस्वरैः सौतया । येनोद्दिम्न विहङ्गमुडुलतरुर्नि: सम्मदखापदः, शैलेन्द्रोऽपि किलेष भूरिभिरभूत् माः पयःप्रस्रवैः ॥ ४० ॥ ततो भरतः श्रीरामं प्रति । आर्थो राज्यमलङ्करोतु, विपिने वासो मया स्त्रोकृतः तातानापरिपालनत्र तफलं गृह्णातु मत्तो भवान् । इत्युक्तोऽप्युपगम्य नाकृत मनो राज्ये यदा राघवः, सम्माप्तो भरतस्तदा निजपुरीमादाय तत्यादुके ॥ ४१ ॥ मूर्ध्नोति । भरते बड़ा जटा यस्मिन् तादृशेन मुर्ध्ना शिरसा तथा वल्कलभृता वल्कलाच्छादितेन देहेन पादयो: आनतिं प्रणामं कुर्वाणे सति मोतया तारस्वरैः उच्चैः खरै तथा प्ररुदितं प्रकर्पेण क्रन्दितं येन-रोदमेन एषः तत्रस्थ इति भावः, शैलेन्द्रोऽपि पर्वतराजोऽपि उडिग्नै त्रस्तैः विमला: व्याप्ताः तरवः यस्य यस्मिन् वा सः निर्नास्ति समदो हर्ष: येषां वाहणा: खापदा: जन्तवः यस्मिन् तयाभूतः तथा भूरिभिः बहुभिः पयसां प्रस्रवैः निर्भरित्यर्थः साश्रु सवाष्पः अभूत् किल, अतिकरुणतरं तदासोदिति भाव । शार्दूलविक्रीडित । बृतम् ॥ ४० ॥ श्रा इति । आर्थ, भवानित्यर्थः, राज्यम् अलङ्कगेतु शोभयतु, मया विपिने वने वासः स्वोक्कतः अवलम्वितः भवान् मत्तः सत्सकाशात् नातस्य पितुः आभायाः आदेशस्य परितृतीयोऽद्धः । राज्ये ते चाभिषिच्चांघ नन्दिग्रामं गतः स्वयम् । राघवागमनापेची भरतोऽपालयत् महीम् ॥ ४२ ॥ रामे प्राप्ते बनान्तं कथमपि भरतश्चेतनां प्राप्य तात [१००] नोत्वा देवेन्द्रलोकं मुनिजनवचनादूर्द्धदेह क्रियाभिः । भ्रातुः शोकान्जटावानजिनवृततनुः पालयामाम नन्दिग्रामे तिष्ठन्नयोध्यां रघुपतिपुनरागामिभोगाय वीरः ॥ ४३ ॥ हृष्ट्वायमानव चिराय विहाय चित्रकूटस्थलोमिह विराघवधं विधाय । पालनमेव व्रतं तस्य फलं सुकृतरूपं गृहातु वोकरोतु इतो- त्यम् उपगम्य भरतेन उक्तोऽपि अभिहितोऽपि राघवः रामः यदा राज्ये मनः न अकृत नाकरोत् तदा भरतः तत्पादुके तस्य रामस्य पादुके आटाय ग्टहोला निजपुरोमयोध्या मम्माप्तः प्रत्याजगांम। गार्दूलविक्रीडितं वृत्तम् ॥४१॥ राज्य इति । अव निजपुरो प्रत्यागमनानन्तरं भरतः ते पादुके राज्ये अभिपिय स्वयं नन्दिग्रामं गतः राघवष्य रामस्य आगमनम् अपेचते इति तयाभूतः मन् महीं पृविवोम् त्रपलियत् ममाम् । अनुष्टुप् वृत्तम् ॥ ४२ ॥ t रामे इति । वोरो भरतः रामे वनान्तं वनसोमां प्राप्ते सति कथमपि चेतनां प्राप्य मुनिजनानां वशिठादोनां वच नात् कईदेहक्रियाभिः अन्त्येष्टि क्रियादिभिः तातं पितरं टेवेन्द्रलोकं स्वर्गं नोत्वा प्रापय भ्रातुः रामस्य शोकातृ उटावान् जटाधारी अनेन चमेवा आाहता तनुस्य तथाभूतः नन्दिग्रामे तिष्ठन् रघुपतेः रामस्य पुनरागामिने भोगाय भयोध्यां पालयामास गधास । स्रग्धरा वृत्तम् ॥ ४३ [१०८] महानाटकम् । कुम्भोद्भवेन मुनिना सह मन्वयित्वा रामो निवासमकरोदय पञ्चवट्याम् ॥ ४४ ॥ तं पयोदमिव वीच्य सवाष्पं कम्पमानकमनीयकलापाः । ताण्डवानि विदधुस्तरुपण्डे दण्डकामनशिखण्डियुवानः ॥४५॥ राघवेण लघुना रघुनाथप्रेरितेन विपिनादुपनोतम् । स्वर्णवर्णम करोदधिकर्ष कर्णिकारकुसुमं करेभोरुः ॥४६॥ हवेति । श्रय भरतप्रतिगमनानन्तरं राम: मान् तामसनिवासान् दृष्ट्वा चिराय चित्रकूटस्थलों चित्रकूटपर्वत- भूमि विहाय परित्यज्य इह अरण्यभूमी विराधस्य राक्षसस्य बधं विधाय कला अथानन्तरं कुम्भोइन मुनिना अगस्त्येन सह मन्त्रयित्वा पञ्चमस्या निवासमकरोत् । वसन्ततितकं वृत्तम् ॥ ४४ ॥ तमिति । दण्डकाननशिखण्डियुवानः दण्डकारण्यस्थित- तरुणमयूराः सवाष्पम् अतिजलसहितं तं रामं पयोदं मेघमिव वोच्य हवा कम्पमानः कमनीयः रमणीयः कलाप: वहः येषां से सन्तः, "कलापो भूषणे वर्डे" इत्यमरः, तरुपण्डे वृक्षस्कन्धे ताण्डवानि नृत्यानि विदधुः चक्रु' । स्वागता वृत्तं "स्वागता जनमर्गुरुणा च" इति लक्षवात् ॥ ४५ ॥ राघवेणेति । करभोरु: सोता रघुनाथेन रामेण प्रेरितः प्रादिष्टः तेन लघुना कनिष्ठेन राघवेण लक्ष्मणेनेत्यर्थः, विपि नात् वनात् उपनीतम् आहृतं स्वर्णवर्णं काञ्चनप कर्णिकार कुसुमम् अधिक कर्णे इति अधिकर्ण, विभक्तरर्थेऽव्ययीभावः, अकरोत् चकार । स्वागता वृत्तम् ॥४६॥ ढतोयोऽड: । तत्र गमनसमये रामं प्रति सोता । पदकमलरजी भिर्मु रूपाषाणदेहाम् अलभत युदहल्यां गोतेमो धम्मपत्नीम् । त्वयि विचरति शोर्षग्राणि विन्ध्याद्रिपाद कति कति भवितारस्तापसा दारवन्तः ॥ ४७ ॥ अथ लक्ष्मणो नदीं दृष्ट्वा नाविकमाध्यति । नाविकः प्रविश्य श्रीरामचन्द्र प्रति । 44 [२८] मानुपोकरणरणरस्ति ते पादयोरिति कथा प्रथोम्सो । चानयामि तव पादपङ्कजे नाथ । दारुहषदोस्तु का भिदा १ ॥४८॥ पदेति । हे नाथ ! येत् यतः- गौतमः पदकमलयोः चरणार- विन्दयो, सवेति भाव, रजोभिः धूलिभिः मुक्तः व्यक्त: पाषाण- देह: प्रस्तरावयव, यया तयाभूता धर्मपत्नोम् अहल्याम् अलभत लब्धवान्, तस्मात् त्वयि शीर्षा स्खलिता ग्रावाण: यस्मात् ताहमे विस्याद्रिपादे, भोर्णग्राव विख्याद्रिपादे इति पाठान्तरम्, विचरति पयेटति सति कति कति बहव इति भाव, तापसा: दारवन्तः सस्त्रोका भवितार, भविष्यन्ति । मालिनो वृत्तम् ॥४७॥ मानुषीति हे नाथ । ते तव पादयो, चरणयोः मानुषीकरणरेण: मानुषोत्पादनकारणं रज्ञ अति इति कथा वार्ता प्रथोयमो प्रमुिधिं गता, प्रचारितेत्यर्थः । अतः तव पांदण्डजे चरणकमले चानयामि धावयामि, येन रेखपगम: स्यादिति भाव: । ननु पापाणस्य मानुषत्वे काठमय्यास्तव तरणेः किमिति भयमित्यत आह, दार्विति) - दारुहपदोः साठपाषाणयोः भिदा [११० ] महानाटकम् । उपलतनुरहल्या गोतमस्येह शापात् इयमपि मुनिपत्नो शापिता कापि वा स्यात् । चरणनलिनसङ्गानुग्रह ते भजन्तो, भवतु चिरमियं नः श्रीमती पोतपात्रो ॥ ४८ ॥ श्रीराम. । दृष्ट्वातिदैन्यं जनकात्मजायास्तत्रैव रामः सह लक्ष्मणेन । गोदावरीतीरसमातेषु देशेषु चक्रे निजपर्यशालाम् ॥ ५० ॥ भेद: का तु ? कैव, न कापोत्यर्थ., (येन पाषाणं मानती क्रियते तेन काहं तथा न क्रियते इति केन वक्तु शक्यते इति भावो । स्थोडता वृत्तं "रात्परर्नरलगे रथोडता" इति लचयात् ॥४८॥ (ननु गोतमशापादहल्या पाषाणमयो श्रासीत् मम यदरजसा तस्या शापमुक्तिर्जाता तव कथं तस्मात् भीतिः ? इत्यत आह, उपलेति। - पहला गोतमस्य शापात् इह अस्मिन्, गौतमाय मे इति भाष, उपलतनु पापाशशरोरा, आाम्रोदिति शेष, इयमपि न अस्माकं पोतपाती नौका, पोतपुत्रीति पाठे चुद्रा नौरित्यर्थ', शापिता शापमिता कापि मुनिपत्नी वा स्यात्- भवितुमर्हतोव्यर्थ । तथापि रामस्य निर्वन्धे तत्का गति: ? इत्याह ) चरणेति । इयमपि ते तव चरणनलिनसङ्गानुग्रहं - पाटपद्मसंसर्गरूपमनुग्रष्टं भजन्ती लभमाना सती चिरं श्रीमती प्राप्त निजसौन्दर्या भवतु, शापात् -मुक्ता भवविति भावः । वसन्ततिलकं वृत्तम् ॥ ४८ ॥ हवेति । रामः जनकात्मजाया: सोनाया: अतिदैन्यम् प्रतिकातरत्वं, पुन, पुनः पर्यटनासामध्ये मिति यावत् दृष्ट्वा तत्रैव पञ्चवम्यां गोदावरीतीरसमातेषु देशेषु स्थापु, वनेषु दतोयोऽद्धः । लक्ष्मणस्तव पञ्चवटोरमणीयतामवलोक्य । एषा पञ्चवटी रचूहहकुरो, यत्नास्ति पञ्चावटो पान्यस्यैकघटी पुरस्कृततटो, संञ्चेपत्ती वटी । गोदा यत्र नटी तरङ्गिततटी कल्लोलचञ्चत्पुटो दिव्यामोदकुटी भवाव्विगकटी भूतक्रिया सुकटी ॥ ५१ ॥ [१११] G इति पाठान्तरम्; लक्ष्मणेन सह निजपर्णशालां पवरचित- कुटीरं चक्रे कृतवान् । इन्द्रवज्जा वृत्तम् ॥ ५० ॥ एपेति । एषा पञ्चानां वटानां समाहार: पष्ट पञ्चभि वॅटे: परिशोभिता भूमिरिति यावत्, रचूद्दहस्य रामस्य कुटो निवासः । रघूइहेत्यव रघूत्तमेति पाठान्तरम् । यहा है रघूहह । एपा पञ्चवटी तव कुटो निवामः, अस्त्विति शेष', रामं प्रति लक्ष्मणस्योक्तिरियम् । यत्र पञ्चवव्यां पञ्चवटी पञ्चानासघटानां गर्त्तानां समाहारः पञ्चावटी, पञ्चसु वटवृक्षमूलेषु पञ्च- सरस्वतोगर्त्ता.- मन्तोति भावः, "गतवटो भुवि सम्रै" इत्यमरः । तां विशिनटि, पान्यस्येत्यादि ।-- पान्यम्य प्रवामिनो जनस्य एका वहितीया घटी जलपानपात्रं (तवैव पान्या जलं पिचन्तीति मात्र पुरस्कृततो पुरस्कृताः । गोभिनाः तटा: प्रान्तदेशाः यस्याः तोक्का । मंत वटी मंश्लेष: दारापत्यादिम: तस्य वृत्ती प्रम वटी श्रौषध वटिकेन्वर्थ, मंसारनिवर्त्तिकेति भावः । मंचषभित्ताविति पाठे मंलेषम्य भित्तो भेदे, निवारणे इति यावत् । यत्र यस्याः समोपे तर तराविधी तटौ यस्याः तथासूता कल्लोले: ऊर्मिभि. चञ्चन्तः वेगेन स्फुरन्त इति भावः, पुटा: जलनिर्गम मार्गा यस्याः तथोक्ता दिव्यानाम् घामोदानां सौरभागां पद्मादिममुत्पन्नानामिति भावः, कुटो कूपिका, भवः सार [११२] महाभाटकम् । एव अब्धि समुद्रः तस्य भकटी यानरूपा, तत्पारगमनार्थं पोतरूपेत्यर्थ एतस्या दर्शने मेवने च लोकाना संसारचिन्तापगमेन परमार्थचिन्ताया समुद्भवादिति भावः । भूतानां प्राणिनां क्रियासु व्यापारेषु अवगाहनादिपु उत्कटो चौत्कट्य शालिनी, औडव्यवतोत्यर्थ, पान्दोलनवतीति भाव । । भूतक्रियाभिः क्रियाभि: सामान्यधर्में: । क्रियादुष्कटौति पाठे भूतानां दुष्कुटी दुर्लभा, बहुपुण्यलभ्येति भावः । यहा भूतानां पञ्चामां हित्यादोमा क्रिया सृष्टिरूपा, स्थूलशरोरमिन्यः तस्या दु.खं कुटति पिनष्टीति तथाभूना, संसारध्वंमनेन मुक्तिदायिनीति भाव । अपरश्वार्थ: – हे रघूह एषा कुटो आवासभूमि पञ्चवटी पञ्चानां पृथिव्यादीनां भूतानां वटी निहन्त्री, वट विशातने । इत्यस्मात् पचाद्यच्प्रत्यय । या प्राप्य न पुनर्जन्मबन्ध इति भाव यत्र यस्या पञ्चानां रूपरसगन्ध स्पर्शशब्दानाम् भवटो अनिहन्त्री च, रूपादिविषयभोगास्पदञ्चेत्यर्थ, यधेयं मोजभूमि म्तथा भोगभूमिरपोत्यर्थ पान्यस्य मोक्षमार्गक्कतप्रयाणस्य एका अहितीया घटी विश्वामस्थानं, घट विद्यभषे इत्यस्मात् पचाद्यच्प्रत्यय । यत्र यन्या पुरस्कृता सटहोता वटी समित् कुशादिदेवार्चनममृद्धिः यया तथोक्ता, तट च ममृडाविति धातो पचाद्यच् । तथा-संश्लेषस्य सखारासङ्गस्य भित्तो भेदे, ध्वंसने इत्यर्थ, चटो वज्ररूपा "वज्रं वटो पवि सारे" इति गाखतः । गोदा गावो वेदवाचः ददातोति गोदा मुनि मत्तेत्यर्थ, नटी नर्त्तको, आनन्देन वेदगानपरा नृत्यतीति भावः । तरङ्गिताः उन्नतानताः तटा प्रान्तभागा यस्या तथोक्ता, कलोलैर्देवै, "कलोलो देववारिणोः" इति धरणि । करणभूतैरिति भाव, चञ्चन्त राजन्तः पुटा निकुञ्ज देशा यस्या 1 व्रतोयोऽद्धः । क्रोड़ा कल्पवटं विसर्पितजटं विश्वाम्बुजम्मावटं ঊট पिटाण्डौघघटं घृताडि शकटं ध्वस्तक्षमासङ्कटम् । विद्युच्चारुरुचा विधूतकपटं सोताधरालम्पटं भिन्नारोभघटं विरुग्णशकटं वन्दे गिरां दुर्घटम् ॥५५॥ [११५] सा, दिव्य: अतिप्रगाढ़ इति यावत्य आमोदः संसारवासनेत्यर्थः, तस्य कुटो चयकरो, "निवासचययोः कुटो" इति चरकः । -अत एव भवाब्धिशकटो मंसारसागरतरणिः, भूतानां प्राणिना, वापदानामित्यर्थः, कियाभिरितस्ततः सञ्चारैः दुष्कुटो दुःखेन वस्तुं शक्येत्यर्थः, (मोक्षमार्गप्रष्टत्तानाम् आपाततः प्रतिबन्धभूताः वापदा अव वसन्तीति भोवः । शार्दूलविक्रीड़ितं वृत्तम् ॥५१॥ क्रोडेति । क्रोड़या लोलया कल्पाते इति कल्पः, कम्म एयग् प्रत्ययः, वट वटवृक्षपत्रमित्यर्थः येन तथोक्तं मलयाब्धिजले वटपत्रे भासमानमित्यर्य, विसर्पिता विस्तारिता जटा येन तथोक्तं जटाधरमित्यर्थः, विश्वमेव अम्बुजन्म पद्मं तस्य श्रा ममन्तात् वट: सूर्य, तत्प्रकाशकत्वादिति भावः तं पिष्टा चूर्णिता अण्डोघानां ब्रह्माण्ड सानां घटा विस्तार : येन तथाभूतं धृती श्री चरणो यः ते हताह यः भक्ता इत्यर्थः, तेषां गटं मंसारमार्गश्रम निवारकरयमित्वर्य, ध्वस्तः नाशित, क्षमाया: प्रविष्या: सफ्ट: उपद्रवः येन ताहणं विद्युत इव चाम: उज्ज्चना रुक् दीप्ति: तया विधूतः नाशितः दूरीकत: कपट : तमोरूपः, मायेत्यर्य: येन तथोक्त, सीताया अधरस्य आलम्पट सर्वया लुब्धः तं मित्रा भरयः शत्रवः इभघटा हस्तिमद्धा इव येन तयाभूतं विरुग्णाः खण्डिताः शकटा राधमेश्वरा येन तथोक्तं, "गको यवनराचसाः" इति विश्वः, "टो ★ [११४] महानाटकम् । इतः पञ्चवटोवृत्तान्तः । स्वीमायया हरति शूर्पणखेति बुद्धा सौमित्रिणा सपदि खद्धनिक्कत्तनासा । सा रावणस्य भगिनी कुपिताऽथ तत्र प्रत्यानिनाय खरदूषण सैन्यमुग्रम् ॥ ५३ ॥ तत्र श्रीरामगाम्भीर्यम् । कपोले जानक्या: करिकलभदन्तद्युतिमुषि स्मरस्मेर गण्डोल्लसित (डमर) पुलकं वककमलम् । मुहुः पश्यन्, शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढ़यति रघूणां परिवः ॥ ५४ ॥ महेश्वर प्रख्यात: " इत्येकाक्षरकोषः । गिरां वाचां दुर्घटम् अनिर्वचनीयमित्यर्थ, वन्दे प्रणमामि । पार्टूलविक्रीड़ित । वृत्तम् ॥ ५२ ॥ स्त्रोमाययेति । शूर्पा इव नखा यस्याः सा शूर्पणखा नाम राक्षसी वीमायया सुन्दरीनारीरूपकपटेन हरति नाशयति, अम्मानिति शेषः, इति बुद्धा सौमित्रिण लक्ष्मीन सयदि झटिति खद्धेन निक्कत्ता छिवा नासा यस्याः तथाभूता सा रावणस्य भगिनो, अथानन्तरं नासाकर्त्तनानन्तरं कुपिता सती तव पचवव्याम् उग्रं दारुणं खरदूषण सैन्यं खरय दूषणच तयो सैन्यं प्रत्यानिनाय उपस्थापितवतीत्यर्थः । वसन्ततिलकं वृत्तम् ॥ ५३ ॥ कपोले इति । रघू परिढ़: स्वामी रामः करिकलभस्य हस्तिशावकस्य दन्तद्युतिं दशनकान्तिं मुष्णाति हरतोति तथोक्ते तत्रिभे इत्यर्थः, जानक्या: सीतायाः कपोले हतोयोऽऽः । चतुर्दशसहस्त्रकं परमचण्ड रचोगणं निहत्य समराहने सकलमेकवाणेन सः । वरं विशिरमान्वितं तदनु दुर्धरं दूषणं जघान र्धमघोषणस्फुरितकार्मुको संघव ॥ ५५ ॥ S [११५] पादर्शभूते इति भावः, रमेकामावेशेन विकम्बरम् श्रत एव गण्डयो. उल्लसितम् उद्भासितं पुलकं लीमाञ्चः यस्य तयाभूतं वचकमल मुखपद्मं, प्रतिफलितमिति भाव मुद्दु. पुन पुनः पश्यन् तथा रजनिचरागा राजमाना सेनायाः कलकलं कलरवं, सिंहनादमित्यर्थः शृण्वन् जटाजूटस्य जटा निचयम्य ग्रन्थिं वन्धं दृदयति हटोकरोति । न चात्र "आद्य: करुणबीभत्स रौद्रवीरभयानकैः" इत्युक्तनयेनापाततः विरोधिनो- यो समावेश इति दोषी वाच. तव वीरारो- राजस्वनैकोन विरोध एन टोपायेत्युक्तत्वात् भव तु वीरस्या लम्बनं रजनिचरमेना, शृङ्गारम्यालम्वन मोतेति न कश्चित् विरोध इति वोध्यम् । शिखरियो वृत्तम् ॥ ५४ ॥ चतुर्दमेति । स राघवः रामः घनेन सान्द्रेण घोषणेन टडाररवेण स्फुरितं राजितं कार्मुकं यस्य तथाभूतः सन् समराङ्गने मंग्रामभूमो एकबाणेन एकेन गरेण चतुर्दशसहस्त्रक चतुर्दगम हस्रमंग्य कमित्यर्थः, परमचण्णम् अतिभोषणं रचोगणं मकले समग्र निहत्य विनाश्य तदनु तदनन्तरं विगिरसा विमूर्ध्ना नाम राजमेन प्रन्वितं सहितं खरं तथा दुर्धरं दुर्भेद्यं दूपणच अधान इतवान् । शिखरिणो वृत्तम् ॥ ५५ ॥ [११५] महानाटकम् । मोतारूपं सुधा शूर्पणखामुखात् । राममोहाय मारोचं प्रेषयामास रावणः ॥ ५६ ॥ मारीच, कृतान्त दण्डदोर्दण्ड: स्वगतम् । संकलचण्डाशवंभ्याखण्डली रामचन्द्र । अयमपि महेन्द्रावस्कन्दस्थानं लङ्गेश्वर । तदवश्य शमनभवनातिथिना भवितव्यं जीवितेनाद्य । (ड राघवादपि मर्त्तव्यं, मर्त्तव्यं रावग्गादपि । उभाभ्यामपि मर्त्तव्ये वर रामात्र रावयात् ॥ ५७ ॥ ॥ सोर्तति । रावण शूर्पणखाया मुखात् सुधावत् हृये मनोज्ञं सीताया रूपं सौन्दर्यं श्रुत्वा रामस्य मोहाय मोह- नाय, वञ्चनायेत्यर्थ, मारोचं नाम राजमं प्रेषयामास प्रेरित वान् । अनुष्टुप् वृत्तम् ॥ ५६ ॥ (ड) कृतान्तेति । कृतान्तस्य यमस्य, "कृतान्तो यमदैवयो इति विश्व, दण्ड इव दोर्दण्ड' बाहुदण्ड यस्य तथोक्त, सकलेषु सर्वेषु चण्डाशवश्येषु सूर्य्यवंशीयेषु आखण्डलः इन्द्रः । सकलेत्यत्र स किलेसि पाठान्तरम् । महेन्द्रेति । महेन्द्रस्य देवेन्द्रस्य अवस्कन्दः पराजय तस्य स्थानं क्षेत्रम, इन्द्रजयोति यावत् । भवितव्यं भावे तव्यप्रत्यय । राघवादिति । राघवात् रामात् अपि मर्त्तव्यं रावयाच्या सदभियोगे इति भावः, रावणादपि मर्त्तव्यम् अस्यादेशाकरणे इति भाव, उभाभ्यामपि मर्त्तव्ये मरणस्यावश्यम्भावित्वे रामात् वरं, मरणमिति शेष, रामात् मरणस्य मोचोपायत्वादिति भावः, न रावणात्, रावणात् मरणे भरके गमनमिति भावः । राघवादपोत्यत्र समादपि चेति, उभाभ्यामपोत्यत्र उभयोरिति, तृतीयोऽड: । मुललितफलमूलैस्तंव कालं कियन्तं दशरथकुलदीपे सोतया लक्ष्मणेन । गमयति, दशकण्ठोत्कण्ठया प्रेरितं द्राक कनकमयकुरद्धं जानको मन्ददर्श ५८ ॥ ततः सोता श्रीरामं प्रति । [११७] देहं हेममयं हरिएमणिमयं शृङ्गद्वयं वैद्रुमाश्चत्वारोऽपि खुरा रटच्छदयुगं माणिकाकान्तिद्युति । नेवे नीलसुतारके सुवितते तदञ्चलं प्रेचित तत्तद्रत्नमयं किमत्र बहुना सर्वाङ्गरम्यो मृगः ॥५८ वरं रामान रावणादित्यव वरं रामो न रावण इति च पाठान्तरम् । अनुष्टुप् हत्तम् ॥ ५७ ॥ सुन्नलितेति । तत्र पञ्चवट्यां दशरथकुलदीप रामे सोतया लक्ष्मणेन च सह सुललितैः गोमनैः सुखादेरित्यर्थः, फलमूलै: कियन्तं कालं गमयति अतिवाइयति सति जानको दशकण्ठम्य उत्कण्ठया श्रौत्सुक्येन प्रेरित कनकमयकुरद्धं काञ्चन मयमृगं द्राक् झटिति, महमेत्यर्थः, सन्ददर्श हटवती । मालिनी वृत्तम् ॥ ५८ ॥ कुरङ्गं विगिनटि, देहमिति ।- हेममयं स्वर्णमयं देहं शरोगं, हरिरामणिमयं मरकतमयं शृङ्खयं, वैद्रुमाः प्रवालमया: चत्वारोऽपि सुराः, रदच्छदयुगम ओठाधरहयमित्यर्थ., भाषिकास्य कान्तिवदद्युतिः कान्तिर्यस्य ताहगं, मौला मुतारका गोभना तारका कनोनिका ययो: तयाभूत सुविस्तृत ने०, प्रेचितं दर्शनं तत् तथैव चनं चञ्चलं तत्तदङ्गम् अवशिष्ट मिति -शेष, रत्नमयं यस्येति सर्वशेष अव विषये बहुना, उक्नेति [११८] महानाटकम् । खड्गं मायाकुर दुर्तानिधननिशाचारिमारोचमग्रे धावन्तं सञ्चरन्तं क्षणमपि गहने जानेको याचते स्म । रामं कौमाभिरामं निमितशरधनुर्धारिया लक्ष्मणेन चिप्रं तदक्षणायोल्लिखिततटभुवा सोऽप्यगात्तवधाय ६० ॥ प्रियतम । मृगमद्भुताङ्ग मे तं मृगपति विक्रम । देहि मे प्रसीद । J इति जनकसुतावचोऽनुरोधात् कनकमृगं सशरोऽन्वियाय रामः ॥ ६१ ॥ शेष:, किम् ? न किमपि प्रयोजनमित्यर्थः, मृगः सर्वेषु भङ्गेषु रम्य: मनोहर । शार्दूलविक्रीडितं वृत्तम् ॥ १८ ॥ खन मिति । जानको कासाभिरामं मदनसुन्दरं रामं स्वयं शोभनाङ्गं, द्रुतम् अचिरमावि निधनं यस्य तथोक्तः स चामो निशाचारी मारोचश्चेति तम् अग्रे पुरतः धावन्तं, क्षणमपि गहने निविड़देशे सञ्चरन्तं याचते स्म प्रार्थयाञ्चक्रे । सोऽपि जामः तस्याः सोतायाः रक्षणाय रक्षार्थम् उल्लिखितौ धनुष्कोट्या चिह्निती तो हारोपान्तभागौ यस्या तथाभूता भ्र: कुटो येन तथोक्रेन, (तदनुलेखां कोऽपि नोल्लद्धयिष्यतीति भावे, निशिता शरा. धनुश्च तानि धारयतोति ताहशेन लक्ष्मणेन सह तस्य स्वर्णमृगस्य बधाय चिम शीघ्रम् श्रगात् गतवान् । स्रग्धरा वृत्तम् ॥ ६० ॥ प्रियतमेति । हे मृगपतिविक्रम सिंह विक्रान्त ! प्रियतम ! अद्भुताङ्गं विचित्राङ्गम् एवं परितो दृश्यमानमित्यर्थः, मृगं मे मह्यं देहि, प्रसोद प्रसन्नो भव, इतीत्यं जनकसुताया. सीताया. तृतीयोऽद्वः ! [ize] रामः । वस लक्ष्मण ! त्वमस्याः प्रजावत्याः महायो भव । यावदहमेनं कनककुरङ्गं निहत्यागच्छामीति निष्क्रान्तः । आलोकयन् विशिख मेककरेण मन्दं कोदण्डकाण्डमपरेण करेग्य सज्यम् । संना पुष्पलतया पटलं जटाना रोमो मृगं मृगयते वनवोथिकासु ॥ ६२ ॥ श्रय मृगचरितम् । । हस्तप्राप्यमुपैति, लेढ़ि च तृणं, न स्पृश्यतां गाइते, गुल्मान् प्राप्य निवर्त्तते, किसलयान्याघाय चाधाय च । भूयः पश्यति, गच्छति प्रतिटिश, कण्ड्यते स्वां तनुं, दूरं धावति, तिष्ठति प्रचलति प्रान्तेषु मायामृगः ॥ ६३ ४ वचोऽनुरोधात् वचननिर्बन्धात् हेतोः रामः सशरः सन् कनकमृगम् अन्वियाय अनुसमार । पुष्पिताया वृत्तम् ॥ ६१ । आलोकयविति। रामः एककरे एकेन करेण दक्षिग्रेनेति भावः, विशिखं शरम्, अपरेण करेण वामेनेति भावः, सत्यम् अधिरोपित मौर्वोकं कोदण्ड काण्डं धनुर्दग्डं, धृतमित्युभयवाध्या- श, मन्दं मावहेलमिति यावत् यथा तथा आलोकयन् पश्यन्, आलोकयनित्यवान्दोलयनिति, मन्दमित्यव साहमिति, मन्यमित्यत्र धुन्वनिति च पाठान्तरं सुगमम्, पुष्पलतया जटानां पटलं चयं सत्र संयम्य वनवोधिकास भरवश्रेषिषु मृगं मृगयते अविष्यति । वसन्ततिलकं वृत्तम् ॥ ६२ ॥ इस्तेति । मायामृगः काञ्चनकुण्डः हस्तप्राप्यं यथा तथा उपैति उपगच्छति, समीपं गच्छतीत्यर्थ, हस्ताभ्यासमिति पाठे इस्तसविधमित्यर्थः, वणं लेढ़ि खादति, स्पृश्यतां [१२० ] महानाटकम् । तब सोता लक्ष्मणं प्रति । चिरयति मृगान्वेषी नाथः कथं रघुनन्दनो वनपरिसरा ह्येते क्रूरक्षपाचरभैरवाः । मुहुरपि भवानुक्तो न ज्यायम परिमार्गग्ये व्रजसि, तदहो चेत. कि किं न लक्ष्मण । भड़ते १ । ६४ ५ चिरादृष्टे रामे करणकटुभिमैथिलसुता वचोभि, कोदण्डाट निजनित रेखान्तरगताम् । स्पर्शयोग्यता न गाहृते न प्राप्नोति, धर्त्तु न शक्यते इति भावः, गुल्मान् लतागहनानि प्राप्य निवर्त्तते तत्र न प्रविशतोति भावः, किसलयानि पनवान् श्राघ्राय च भाघ्राय च पुन पुनराघ्रायेत्यर्थ, भूय. पुन, पश्यति, प्रतिदिशं गच्छति, म्वा निजा तनुम् अन कण्डूयते श्वनाभ्याम् उद्घर्षतीत्यर्थ, दूरं धावति, तिष्ठति प्रान्तेषु आश्रमस्य प्रान्तदेशेषु मचलति प्रकर्षेण चरति । पश्यतोत्यत्र त्रस्यतोति पाठे वस्यति बिभेतोत्यर्थः । प्रार्दूलविक्रीडितं वृत्तम् ॥ ६२ ॥ चिरयतोलि । हे लक्ष्मण नाथः आपुलः रघुनन्दनः मृगान्वेषो मृगानुसारो सन् कथ किमर्थं चिरयति विलम्बते ? एते बनपरिसरा. अरण्यविभागा: क्रूरै: दारुणै: तपाचरैः राक्षसे, भैरवाः हि भोषणा एव भवान् मुहुः पुनः पुनः उक्तोऽपि मया अनुरुडोऽपोत्यर्थ, ज्यायम, ज्येष्ठस्य परिमार्गणे परित, अन्वेषये न व्रजसि न गच्छसि तत् तस्मात् अहो आथर्यं किं कध कि किमपोत्यर्थः, न शइते ? अपितु भड़त एवेत्यर्थ. । हरियो वृत्तं "नसमरसला गः पड़वेदैई येईरिणी मता" इति लचपात् । ६४ ॥ तृतीयोs: । विधायैनां रामस्फुरितपदपद्माद्वितभुवं तदध्वानं पश्यन् कथमपि से सौमिविरगमत् ॥ ६५ ॥ [१२१] नीतो दूरं कनकहरिणच्छद्मना गमभद्रः, पश्चाटेनं द्रुतमनुसरत्येष वत्सः कनिष्ठः । विभ्यत् विभ्यत् प्रविशति ततः पर्णशालाव भिक्षुः धिग धिक् कष्टं प्रययति निजामाकृतिं शवोऽयम् ॥ ६६ ॥ रामोन्मुक्तैकवाणप्रतिहतहृदयः काञ्चनासः कुरङ्गः, सद्यो मारोचनामाऽजनि रजनिचरः सान्दरताकवचाः । चिराष्टे इति । म सौमित्रिर्लक्ष्मण रामे चिराइष्ट चिर- मस्टे, चिरयतीति-भाव, करणकटुभि इन्द्रियव्ययकरित्यर्थः, मैथिलसुतायाः सोतायाः वचोभिः हेतुभिः एना मोतां कोदण्डस्य धनुष. श्रटन्या कोव्या जनिता उत्पादिता या रेखा तस्या अन्तरम् अभ्यन्तरं गता तां विधाय धनुष्कोटिरेखातो वहिर्मा गच्छेत्युक्तति भावः, रामस्य स्फुरितैः राजितैः पदपद्मैः अद्धिता चिह्निता भूयव तं तदध्वानं तस्य रामस्य श्रध्वानं पन्यानं पश्यन् अवलोकयन् कथमपि अनिच्छ्येति भावः, अगमत् गतवान् । शिखरिणी वृत्तम् ॥ ६५ ॥ नोत इति । राम: कनकहरिगः काञ्चनमृगः तस्य छद्मना कपटेन टूरं नीतः चाकटः । एप कनिष्ठा वत्सः लक्ष्मणः पश्चात् द्रुततरम् एन रामम् अनुसरति अनुधावति । ततः अनन्तरम् श्रयं रावण: भिक्षुः मन्यासी सन् विभ्यत् विभ्यत् वस्यन् वस्यन् पर्णशालां प्रविशति, धिक् धिक कष्टं निजाम् प्राकृतिं दशाननावयवं प्रययति श्राविकरोति च। मन्दाक्रान्ता वृत्तम ॥ ६६० म- ११ [१२२] भहानाटकम् । भिक्षुः कोऽपि चणान्मणिखचितचलत्कुण्डलश्रेणिशोभावोचोखेलत्कपोलस्फुरितदशशिराः कुम्भकर्णाग्रजोऽभूत् ॥ ६७ ॥ बाणेन दिव्येन रघुप्रवीरो मृगस्य वक्षस्थलबद्दलच्यः । विव्याध यावत्तरमा, तपस्वी दशाननस्ताव दिहाजगाम ॥ ८ ॥ ॥ आह च । भिक्षां प्रयच्छ ननु सूर्यकुलावतंसे ! वंशे विदेहनृपतेः प्रथितासि साध्वि !! रामेति । काञ्चनाङ्ग कुरङ्ग, मृगः रामेण उन्मुक्ताः प्रहित. य एको बाणः शर' तेन प्रतिहतं हृदयं यस्य तथाभूतः मन् म॒द्य, नतॄक्षणं सान्द्रैः घनैः रक्त आक्तं लिप्तं वक्षो यस्य तथोक्त. मारीचनामा रजनिचरः राक्षस: अजनि अभूत् । कोऽपि भिक्षुः सयासी प्राक् पर्णशाला प्रविष्ट इति भाव' चॅप्पात् अत्यल्पात् क्षणात् मणिखचितानां रत्नाविडानां चलताम् आन्दोलयता कुण्डलानां कर्णभूषणविशेषाणां श्रेण्याः शोभावोचीभिः शोभातर: खेलत्सु स्फुरत्सु कपोलेषु गण्डदेशेषु स्फुरितानि प्रतिविम्बितानि दश शिरांसि यस्य तथाभूतः कुम्भकर्णस्य अग्रज' रावण: अभूत, स्वरूपं जग्राहेति भावः । स्रग्धग वृत्तम् ॥ ६७ ॥ बाणेनेति । रघुप्रवीरो राम. यावत् दिव्येन बाणेन मृगस्य वच.स्थले बद्ध: लक्ष्य येन तथाभूतः वचःस्थलं न्नचयन्नित्यर्थ, सरसा प्रसह्य विव्याध तावत् तपस्वी भिक्षुषेशधर : दशाननः इहरस्मिन् आश्रमे आजगाम । मृगस्य वच. स्थलबद्दलच्य इत्यत्र ततो मृगं वचसि बद्दलच्य इति पाठे ततोऽनन्तरं बद्ध- लक्ष्यः वचसि मृगमित्यर्थः । उपजाति वृत्तम् ॥ ६८ । ॥ भिचामिति । नन्विति सम्बुद्धिसूचकमव्ययम् । न्तु सूर्यतृतीयोऽङ्कः । एतदुग्टहाण हरिपादरजोविमियं, निर्मात्यदाम सकलेप्सित सिद्धिहेतु ॥ ६८ ॥ इति तुलसों दर्शयति । हरभङ्गिमन्दि(ञ्जि)मशतैरसतोरहस्यम् अन्वेषयन कपटभिक्षुक ! लचितोऽसि । त्रासं प्रभुः सुभग ! नाहमिति क्षमस्व, भैचाय मा कुरु भृपा, त्वयमञ्जलिम्ते ॥ ७० ॥ म व्याहरन् धर्मिणि । देहि भिनामलइयलक्ष्मणदत्तरेखाम् । जग्राह तां पाणितले चिपन्तो समाह्वयन्तो रघुराजपुत्रौ ॥७१॥ [१२३] कुलावतंसे सूयैकुलालङ्कारभूते । साध्वि ! मिक्षां प्रयच्छ देहि, विदेहनृपतेः जनकस्य राज: वंशे प्रथितासि विस्या तासि, हरे: नारायणम्य पादरजोभिः चरणरेणुभिः विमिश्रं युक्तः सकलानाम् ईसितानाम् अभिलयितानां सिद्धिहेतु सिद्धेः कारणम् एतत् निर्मात्यदाम निर्माल्यमानां गृहाण । वसन्त- तिलकं वृत्तम् ॥ ६८ ॥ हगिति । हे कपटभिक्षुक । गां भगीनां मन्दिमगतेः मन्दमन्दसञ्चालनशतै, कटाञ्चवोचणगतैरिति यावत्, मञ्जिम गतेरिति पाठे मनोहरतातिशयैरिति भावः, असतीनां पुंश्चलीनां रहस्यं वृत्तम् अन्वेषयन् मृगयमायः लचित्तः असि, हे सुभग ! सुन्दर चहं भेचाय भिचादानाय न प्रभुः न समर्था यासम् अभवम् इति हेतोः क्षमस्व भृपा व्यर्थं मा कुरु, -प्रयास- मिति शेप., अयं तु ते तव अञ्जलि, कृताञ्जलित्वां नमार्थं याचे इति भावः । वसन्ततिलकं वृत्तम् ॥ ७० ॥ । मइति । म गवणः हे धर्मिणि । धर्मचारिणि ! भिक्षां 1 [१२४] महानाटकम् । मार्ग मार्ग मृगयति मृगारातिरामेऽभिरामे शोकं शोकं गतवति गते लक्ष्म लक्ष्मणेन । सोता सोसातपनतनया राज्यलङ्कामलङ्कां नीता नीतासुरसुरवधूरावणे रावणेन ॥ ७२ । देहि इति व्याहरन् उच्चरन् लक्ष्मणेन दत्ता धनुष्कोव्या अद्धिते त्यर्थः, रेखा ताम् अलइयत् प्रतिचक्राम। (यद्यपि लक्ष्मणदत्तरेखाया केनापि त्वं तथापि रावणस्य कामचरत्वात् तपोऽतिरेकाच्च तल्लङ्घनमिति बोध्यम्। व्याहरनित्यत्र व्याहर दिति, अलङ्घयदित्यत्र मलइयन्त्रिति च पाठे लक्ष्मणदत्त ख मलङ्घयन् हे धर्मिणि भिक्षां देहोति व्याहरत् : वानित्यर्थः । धर्मिणि धर्माचारिणि मयि भिक्षां देहीत्यपि केचित् व्याचक्षते । चिपन्तीम् त्राच्छिन्दतीं रघुराजमुवो रामलक्ष्मणो समावयन्तोम्, भाकारयन्तीमिति पाठे म एवार्य, "इतिराका राधानम्" इत्यमर, तां मोतां पाणितले करतले जग्राह च । उपजाति वृत्तम् ॥ ७१ उक्त + मार्गमिति । मृगष्य अयं मार्गः तं मृगमसन्धिनं मार्ग पन्यानं मृगयति अन्विष्यति, अनुधावति इत्यर्थ, अभिरामे सुन्दर मृगाराति: मृगगव्यामो समयेति तस्मिन् मृगयाशीले रामे इत्यर्य, लक्ष्मने भते स्वनिकटं मासे मति नामेन प्रशभचिह्नभूतेन शिवारुतादिना गोकं शोषम् आभाच्छे दिर्भावः, अत्यन्तं मोकं गतवति, नितगम् उन्मनस्कतां भजतोति भावः कति नोतामुरमुग्यधूरायथे गयपेन नीतः प्रापितः असुराणां मुरायाद वधूनां नारीणां गययति ऋन्दयतोति रावण कामो यथ्य तयाभूतः गयय तेन असुरमुरबधूहारिणा रायमस्वयं, तृतीयोऽध: । सोता दशमुखनीता भोता वदति स्म काञ्चनद्योता 1 • रघुनन्दन रघुनन्दन रामचन्द्र रामचन्द्रेहि (ति) ॥७३॥ हा राम [ हा रमण ! हा जगदेकवीर ! ! ↑ हा नाथ ! हा रघुपते । किमुपेक्षसे माम् । इत्यं विदेहतनयां बहुधानपन्तीम् आदाय राक्षसपतिर्नभसा जगाम ॥ ७४ । [१२५] मोतातपनतनया मीता लागलपद्धतिः तया आ सम्यक, तपति तपश्चरतीति तथोक्तः सोतातपन: (यज्ञार्थं लाङ्गलकष्टक्षेत्रे यज्ञं कृत्वा यस्तपस्तप्तवानित्यर्य तस्य जनकस्येत्यर्य, तनया कन्या मोता राजते इति राजि: विद्योतमानेत्यर्थ, अतएव अनमत्यर्थ काम्यते इति अलङ्कामा अतिशयेन स्पृहणीयेत्यर्थ, सा चासो लङ्का चेति तां नीता प्रापिता । शिव मार्ग मार्गमित्यादिवर व्यञ्जनमंहते. क्रमेण तेनैवाहत्तेर्यमकालङ्कारः- "सत्ययें पृथ- गर्याया स्वरव्यञ्जनम॑हते । क्रमेण तेनैवावृत्तिर्यमकं विनि- गद्यते ॥" इति लक्षणात् । मन्दाक्रान्ता वृत्तम् ॥ ७२ ॥ ৩২ मोतेति । कञ्चनवत द्योतः दीतिर्यस्या' मा हेमार्य, सोता दशमुखेन रावणेन नीता हता मती हे रघुनन्दन ! रघु नन्दन । रामचन्द्र रामचन्द्र एहि आगच्छ इति, रामचन्द्रेति वा पाठ वदति स्म आकारयति कम ॥ ७३ ॥ 1 हा रामेति । हा राम हा रमण हा जगदेकवीर । हा नाथ ! हा रघुपते । किं कथं माम् उपेक्षसे न पश्यमीत्यर्थ, इत्यं बहुधा नपन्तो विदेहतनयां सोताम् आदाय राजसपति रावण नभमा श्राकाशमार्गेण जगाम गतवान् । वमन्ततिनकं वृत्तम् ॥ ७४ ॥ [१२६] महानाटकम् । रावणस्य रथ सङ्गता सती नूपुरं परिससर्ज सत्वरा । उत्तरीयमपि कङ्कणं कचिञ्चारुहारमपि सा स्थले स्थलै ॥ ७५ ॥ अथ जटायुवृत्तान्तः । इतो बाएं रामः क्षिप्रति हरिणे मुक्तकरुणः, मचाप मौमितिः स्वजनमनुयाति द्रुतमितः । इत: सोता भिक्षामुपनयति भिक्षोः करतले, वयं व्योनि मेहन् युगपदहमालोक्रयमिदम् ॥ ७६ । रावणेन हता मीता कृष्णपक्षेऽसिताष्टमी । रातो दिनस्याई चाईचन्द्राईभास्करी ॥ ७ ॥ रावणस्येति । सा तो पतिव्रता सोता रावणस्य रथ- सङ्गता रथोपरिक्या मतो सत्वरा कचित् क्वचित् स्थले स्थले नृपुरम्, उत्तरीयं, कङ्कणं, चारुहारं मनाहरहारम् अपि परि- ममर्ज परितव्याज । रथोडता वृत्तम् ॥ ७५ ॥ इत इति । इत अस्मिन् प्रदेशे रामः मुक्तकरुणः निर्दयः सन् हरिषे काञ्चनमृगे बाथ शरं चिपति. इतः अस्यां दिशि मौमिविलक्ष्मणः सचाप : धनुर्धरः मन् द्रुतमित सत्वरं गतः सन् ग्वजनम् आत्मजनं राममित्वर्थ, अनुप्रगति अनुगच्छति । इत अमुष्यां दिशि सीता नितो: सन्यासिनः करतले भिक्षाम् उपनयति ददाति । व्योति आकाशे प्रेद्धन मञ्चरन् ग्रहं युगपत् समकालम् इद वयं रामलक्ष्मणमोताव्यापार वितयमित्यर्थः आलोक्यम् अपश्यम् । शिखरिणो वृत्तम् ॥ ७ ॥ रावणेनेति । रावणेन कृष्णपक्षे असितपक्षे असितः शनैघरः घटमः स्वजन्मराश्यपेचया अष्टमराशिस्थः यस्याः मा. (मटम भने, अमङ्गल विधायित्वस्य ज्योति. गास्मतिया देतत्वादिति तृतीयोऽडः । रावणरयस्यां सोतां दृष्ट्वा स्वगतम् । मारोचमृगयाव्यग्रे रामभद्रे च लक्ष्मणे । कथमेया कुरङ्गाक्षी रावणस्य रथोपरि १ ॥ ७८ ॥ १२७] 4 भाव, राति ददातोति ईरा भित्तानस्य अर्द्धदानकर्त्री त्यर्थः, चन्द्रव्य तस्येव भाः कान्तिर्यस्याः सा मलिन- प्रायेत्यर्थः, सोता अविमुनेः समीपे आश्रमसन्त्रिधावित्यर्थः, दिनम्य अर्जे मध्याह्नसमये इत्यर्थः करे पाणी ता होते त्यर्थः । केचित्तु अईचन्द्राईभास्करे इत्येकं पद कृत्वा अईचन्द्रम्य अटमोचन्द्रम्येत्यर्थ, यत् अर्द्ध चतुर्थीचन्द्र इत्यर्थः, तहत् भास्करः सूर्य: यस्मिन् तथाभूते, कुलवधूहरणात् अतीव मलिनभास्करे इति भावः, दिनस्याहं इत्यस्य विशेषणतया व्याचक्षते । श्रचभास्करे इति पाठमाथित्य व्याख्यान्तरम् । टिनस्य, देवस्येति शेषः, अर्धे चैत्रे मासोन्यर्थः, मक गदिपटकं दिनं कर्कादिषट्कं निगेति स्मरणात् । "मामेन म्यादहोगव: पैवो वर्षेगा देवतः" इत्यमरोक्तर्देवानां मानुपवर्षे- गाहोगवकीर्त्तनाच्च । तत्रापि अपने शुक्रपचे अई: ग्रष्ट. कल: चन्द्रः यम्मिन् वाहने अराएव अईगळे, पितृणामिति शेष:, शुक्रपचम्य पितॄणां रावित्वेन कीर्त्तनात् तदर्हे इत्यनेन शुक्रपक्षोयाटम्यामित्यर्थः प्रतीयते । श्रईभाम्को मध्यन्दिन- वतिन दिये अमितः गनैयरः अष्टमो यस्याः तथोक्ता मोता गवणेन हता इत्यन्वयः । तदुतां वागहे,–"चैत्रमामसिताष्टम्यां मुहते इन्दमंजिये । राघवस्य मियां भायां जहार दगकन्धरः ॥' इति । अनुष्टुप् छत्तम् ॥७७ ॥ 13 [१२८] महानाटकम् । आकाशादवरतं जटायुं दृष्ट्वा रावणः । मैनाक: किमयं रुपडि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुत. ? म वज्रपतनागीतो महेन्द्रादपि । 'ता: सोऽपि समं निजेन विभुना जानाति मां रावणम् श्रां ज्ञातं स जटायुरेष जरसा ग्रस्तो बधं वाञ्छति ॥ ७९ ॥ रावं मनि जटायुः । 1 जन्म ब्रह्मकुले, हरार्चनविधी कृत्वा शिर कर्त्तनं भक्तिर्वचिणि बाहुदण्डदलनव्यापारशक्तिः परा (र्मता) । तत्र व्यग्र व्यामृतः तस्मिन् सति एषः कुरङ्गाची मृगनयना सोता रावणस्य ग्थोपरि कथ, तिष्ठतीति शेष' । अनुष्टुप् वृत्तम् ॥ ७८ ॥ मैनाक इति । अथ मैनाक, गगने प्रकाशे अध्याहतं श्रय केनापि अविनित मम मार्ग रुपदि ग्रहणोति किम् ? तस्य भैनाकस्य कुत कम्मात् शक्ति: सामध्ये १ यतः सः वच्चपतमात् वष्वप्रहारात् महेन्द्रादपि, किं पुनस्तदुविजेतुर्मत्त इति भाव, भोतः तस्मात् मैनाको नायमिति निश्चय:) मोsपि ता. गरुत्मान् निजेन विभुना नारायणेन समं मह मां रावण जानाति, (मया पूर्व प्रभुमहित पराजित, तस्मात् माऽपि नायमिति भाव) । आ ज्ञातम् । एप जरमा वाकेन ग्रस्तः लिट इति पाठान्तरम्, जटायु अधभत्समागादिति भाग, वान्छति प्रमिलपति । अव प्रकृतं जटा युधि धन्यस्य मैनाकादे: भंगयात् मन्देहाला, "मन्देह, प्रकृतेऽन्यस्य मराय, प्रतिभोस्थित." इति लचणात् । गाईलविक्रीड़ित वृत्तम् ॥ ७॥ तृतीयोऽङ्कः । हेलोत्तोलितकेलिकन्द कनिभः कैलास उत्पाटितस्तत् किं रावण ! लज्जसे न ? हरसे चौर्येण पत्नी रघोः ॥५०॥ जन्म ब्रह्मकुले, तपस्त्वनुपमं वोयंञ्च लोकोत्तरं, किञ्चेश्वर्यमहो त्रिलोकजयिन: (ता) स्वर्गाङ्गनास्वामिनः । इत्यस्मादपि वान्छितं किमधिकं, सोता समाक्लप्यते, तस्मात्त्वं मह वान्धवैः पशमते ! यातोऽसि निःशेषताम् ॥ ८२ ॥ [२२८] जन्मेति । हे रावण । ब्रह्मणः कुले वंशे जन्म, ब्रह्मणः प्रपौत्रोऽमोति भावः, हरस्य अर्चनविधी पूजनविधाने शिरसां कर्त्तनं छेदनं, क्वन्तनमिति पाठान्तरे स एवार्थ, कृत्वा भक्ति, (प्राणानपि अगणयित्वा हरमर्चयसीत्यर्थः, वजिणि वस्त्रायुधे इन्द्रे बाहुदण्डै: यत् दलनं स एव व्यापारः तव शक्ति, सामर्थं पुरा महतो, मतेति पाठे ख्यातेत्यर्थः । हेल्या अवलोलया उत्तोलितं यत् केलिकन्दुक क्रोड़ागेण्डुकं तद्रिमः तसदृश, हेलोल्लासितेति पाठान्तरं, कैलास: गिरि: उत्पाटित उन्मूल्य उद्धृत इत्वर्य, अथच चीखेंण रघोः रामस्य पत्नी हरमे, तत् तस्मात् न नज्जसे किम् ? निर्लज्जस्वमिति भावः । शार्दूलविक्रीडित वृत्तम् ॥ ८० ॥ जन्मेति । ब्रह्मकुले ब्रह्मण वंशे जन्म, तपस्तु अनुपमम् उपमारहितं, शिरःकर्त्तनावधिकत्वादिति भावः, वीर्यञ्च लोकोतरम् अलोकिक, विनोकविजयीति भावः । किञ्च विलोकजग्निः तथा खर्गाननानां देवाङ्गनाना स्वामिनः भोतु रिति यावत्, तवेति शेषः, ऐश्वर्य प्रभुत्वम् अहो आर्य, विनोक जयितेति पाठे विलोकजयितया हेतुना स्वर्गाङ्गनानां स्वामिन इत्यर्थः इत्यस्मादपि अधिकं वान्छितम् अभिलपितं किम्, [[३०] महानाटकम् । अविदुषस्तव दोषमहं सहे, विसृज गवण वोरपतिव्रताम् । शरणमस्मि जटायुरह सखा दशरथस्य रथस्तव तिष्ठतु । ८२ ॥ तथापि तमवधीय गच्छति रावणे जटायु । रेवेभो परदारचौर । किमिद धोरं त्वया गम्यते, तिष्ठाधिष्ठितगन्धमादनतट प्राप्तो जटायु स्वयम् । मुञ्चैनां पतिदेवता, न खलु चेन्मत्तुण्डचण्डाद्भुश- क्रोडा (क्रूरा) कर्पणनिर्गतास्त्रमुरस पास्यन्ति रटनास्तव ॥८३ ॥ अस्तीति शेष, यत् मोता समाकृष्यते चौव्र्येषापक्रियते तस्मात् हे यशुमते। पशोरिव मति बुडिर्यस्य तथाभूत । निशेषतां नास्ति शेयो यस्य स निशेष तस्य भाव ता निर्वगतामित्वर्य यात गत अमि, ( शतेन तव कम्प्रेणा रातमकुल निशेयं भविष्यतीति भाव । मार्दूलविक्रीडितं वृत्तम् ॥ ८१ ॥ अविदुष इति । हे रावण । अविदुष यज्ञस्य तव दोप सीताहरणापराधमित्यर्थ, अमुहे जमे, वोग्पतिव्रता वीर पतिरतां, मौतामिति शेष विसृज मुञ्ञ । यह दशरथस्य सखा जटायु शरणं रचिता अम्मि भवामि, 'शरणं गृह रचित्रो " इत्यमर तब रथ तिष्ठतु भूमो अवरोहविर्य । द्रुत विलम्बितं वृत्तं "द्रुतविलम्तिमाह नभी भरो' इति लक्षणात् ॥८२ बेरे इति । रे रे इति अवज्ञासूचकं सम्बोधनम् । भो परदारचौर परस्त्रोतस्कर त्वया धीर मन्द मन्द यथा तथा । निकडेगमिति भाव, गम्यते किमिदम् १ किमरे इति पाठा तरम् । विउ स्थिरो भव अधिष्ठित गन्धमादनस्य गिरे तरं येन म गन्धमादनवटघामोत्यर्य, गन्धमादनेत्यव चन्दनातृतीयोऽधः । [१३१] सोतामाश्वासयन् रावणं प्रति क्रोधं नाटयति । मा भैपो: पुत्रि सोते : व्रजति मम पुरी नैप दूरं दुरामा, वे रे रक्षः ! क्व दारान् रघुकुलतिनकस्यापहृत्य प्रयासि १ । चञ्चाक्षेप प्रहारै स्फु) स्त्रुटितधम निभिर्दिषु वित्तिस्यमाणै- राशापालोपहार दशभिरपि भृग लच्चिरोभिः करोमि ॥ ८8 ॥ t चलेत पाठे चन्दनाचलः मलयाट्रिरित्यर्थः, जटायुः स्वयं प्राप्तः उपस्थितः । इमां पतिदेवतां पतिव्रतां मुञ्च त्वज । चेत् यदि न खलु नैक, मुञ्चेरिविशेषः, तदा टधाः पक्षिविशेषाः तव उर॒सः व॒चःस्थलात् मम तुण्ड एव चण्डः तोक्ष्णः अद्भुशः अस्त्रविशेषः तस्य क्रीड़या यत् आकर्षणं निर्दल नं तेन निर्गतम् अस्त्रं रत, मचण्डतुण्डाशरावस्करणव्रण सृगिति पाठे मम चण्डं भीषणं तुण्डमेव अद्भुशः तेन यत् क्रूरं निदारुणम् अवस्करणं कुन तेन ये व्रणः क्षतानि तेभ्यः असृक् रुधिरं, निर्गतमिति शेषः, पास्यन्ति । शार्टूलविक्रीड़ित वृत्तम् ॥ ८३ ॥ मा भैयोरिति । हे पुवि सोते ! मा भैषोः भयं मा कुरु, एषः दुरात्मा मम पुरः अग्रतः दूरं न व्रजति न गन्तुं शक्नोतोव्यर्थः । रे रे रक्षः राक्षस रघुकुलतिलकस्य रामस्य दारानु भाथ्याम् अपहृत्य चोरयित्वा क्व कुव प्रयासि गच्छसि ? नैव गन्तुं शक्नोपोति भाव, चच्चा अपेण प्रसारणेन ये प्रहाराः तैः स्फुटिता: बताः, दुटिना इति वा पाठः, धमनय: शिराः येषां तैः दशभिरपि तव शिरोभिः मुण्डै: दिक्षु श्राशास विक्षिप्यमाणैः भृगमतिमात्रम् आशापालानां दिक्पानानाम् उपहारं पूजां करोमि । स्रग्धरा वृत्तम् ॥ ८४ ॥ [१३२] महानाटकम् । आ पापिन् पश्यतो मे रघुतिलकबधूं चोरयित्वा प्रयासुं सोतां प्रोतांशलेखामिव गिरिशशिरःशायिनीमुद्यतोऽसि । एभिवा शिरांसि प्रवनखमुखप्तचूडामणोनि त्वामा गरुत्मानुरगमिव सुधाहारि संहरामि ॥ ८५ ॥ जानामि त्वा दशास्य । प्रबलभुजबलव्ये ढ़कैलासशैलं नीत्वा वैदेहपुची' जलनिधिशरणं कस्य हेतोः प्रयासि १ । किं वा दूर शराणां दिशि दिशि पतता, किन्तु निर्लक्ष्यबाणव्यापारी नो विधेय, समरमनुसर, प्रीयतां साहसयोः ४८६ #t । आ पापित्रिति आ पापिन् पापाचार पश्यतो मे, ! अनादरे पड़ो, पश्यन्तं मामनाहत्येत्यर्थः, गिरिशस्य हरस्य शिर, शायिनी शिरःस्थिता शोताशुलेखामिव शशिकलामिव रघुतिलकस्य रामस्य वधूं सोता चारयित्वा अपहृत्य प्रयातुं गन्तुम् उद्यत: प्रात्त. असि, अद्य अहं गरुत्मान् गरुड़: सुधाहारिणम् अमृतचौरम् उरगमिव भुजङ्गमिव त्वाम् एभिः प्रखरै. तोक्ष्णैः नखमुखैः नखाग्रे. दोप्ता: चूड़ामण्यः किरोटा येषु तानि तव शिरासि छित्त्वा संहरामि नाशयामि । उपमा- लङ्काः । स्रग्धरा वृत्तम् ॥ ८५ ॥ जानामीति । हे दशास्य दशानन ! प्रचलेन भुजाना बलेन ब्यूढ़. उद्धृतः कैलामगेल: येन तथाभूतं महाजलभुजशालिनमित्यर्थः, त्वां जानामि बाहुबलं दर्शयेति भावः, वैदेहपुची जानकों नीत्वा अपहृत्येत्यर्थः, कस्य हेती: किमर्थं जलनिधिरेष शरणम् आश्रयः तत् प्रयासि गच्छसि ? वा अथवा दिशि दिशि पतता शराणा, दाशरथेरिति भावः दूरं किम् ? न किमपोत्यर्थ', किन्तु निर्नास्ति लच्यं यस्य तादृशः हतीयोऽः । अथ युद्धम् । पक्षं विचिपति, ध्वजं विभजते, मयाति नहं युगं, चक्रं चूर्णयति, चिम्पोति तुरगान् रक्षःपतेः पक्षिंराट् । रूक्षं गर्जति, तर्जयत्यभिभवत्यालम्बते ताडय- त्याकर्पत्यपकर्षति प्रचलति न्यञ्चत्युञ्चत्यपि ॥ ८७ ॥ [१३३] बाणानां शराणां व्यापार सम्प्रयोग: नो विधेयः न कर्त्तव्यः, समयं युद्धं, रामेति भावः, अनुसर कुरु, साहसस्य रणव्यापारस्य श्री. शोभा प्रोयतां प्रीता भवतु, चरितार्थतां गच्छत्वित्यर्थः । स्रग्धरा वृत्तम् ॥ ८॥ भक्षमिति । पचिराट् जटायुः रक्षमा पतेः रावणस्य अक्षं रथचक्रान्तरालं काष्ठं विक्षिपति विपरीतं चिपति, ध्वजं विभजते भग्नं करोति, दलयते इति पाठ दलयते वोटयती त्यर्थः, नद्धं सम्बद्धं युगं रथाग्रवर्त्तिकाष्ठविशेषं मयोति मर्दयत, ऋगातोति पाठे स एवार्थः । चक्रं चूर्णयति खण्डयति, तुरगान् अश्वान् चियोति नाशयति, रुचम् उग्रं यथा तथा, रुक्ष मित्यव रुन्धविति पाठे रुन्धन् मार्गमाष्टव नित्यर्थः, गर्जति चोत्करोति, तर्जयति तर्जनां करोति, अभिभवति तिरस्करोति, मालम्वते मार्गमालम्बा तिउति, ताडयति प्रहरति, आकर्षति, अपर्कर्षति अङ्गात् वमनादिकं प्याव्यतीत्यर्थः अवलुम्पतीति पाठे तथैवार्थ: प्रचलति उड्डयते, न्यञ्चति अधोगच्छति, उदश्वति उद्गच्छति अपि (चानेकास क्रियासु एकस्य कारकपदस्य उक्तत्वात् दीपकभेदः, तदुक्तं दर्पणे- "अप्रस्तुत प्रस्तुतयोर्दीपकन्तु निगद्यते । अथ कारकनेक स्याटनेकामु क्रियासु चेतु" इति। शार्दूलविक्रीडितं वृत्तम् ॥ ८॥ [१२४] महानाटकम् । क्रुद्ध ततो दृढचपेटशिलात लेन रच. पिपेष गगनेऽद्भुतपचिराजम् । ईपस्थितासुरपतद्भुवि राम ! राम ! रामेति मन्त्रमनिश निगदन् जटायुः ॥ ८ ॥ अथ कृतरथभङ्गं पक्षिराज (वोरं) निहत्य चितिगतमवलोक्य श्वासमात्नावशेषम् । जनकनृपतिपुत्री चिप्रमादाय लगा सरभसमुपदभ्रेऽशोककेलीवनान्ते ॥ ८८ ॥ क्रुड इति । ततोऽनन्तर रक्ष रावण क्रुद्धं सत्, क्रुड इति पुलिङ्गपाठ प्रामादिक, रक्ष शब्दस्य "नैर्ऋतो यातु रचसो" इत्यभरोक्तेर्नप सकलिङ्गत्वात्तदु विशेषणस्य तथैव युक्त त्वादिति बोध्यम् । हैढचपेट एव शिलातल प्रस्तरखण्ड तेन गगने अन्तरीचे स्थितमिति शेष, अद्भुतपक्षिराजम् आश्चर्यपचिप्रवर, गगर्ने इत्यव गहने इति पाठान्तरम्, पिपेष निष्पिष्टवान् । जटायु ईषत् अल्प स्थिता असवः प्राणा यस्य तथाभूत ठन, तेन प्रहारेणेति भाव, राम राम राम इति मन्त्रम् अनिशम् अनवरत निगद्न् उच्चरन् भुवि पृथिव्याम् अपतत् पपात । जटायुरित्यव मुमुक्षुरिति पाठे मुमुचुः मोक्नुमिच्छ, निर्वाण लिप्सु रित्यर्थ: 1 मुसुर्पुरिति पाठे मुमूर्षुः मर्तुमिच्छु आमचमत्युरित्यर्थ । वसन्ततिलक वृत्तम् ॥ ८८ ॥ . त अथेति । अथानन्तर कतो रथभङ्गो येन व पक्षिराज, पचिवोरमिति पाठान्तरं, निहत्य आाहत्य चितिगत भूपतित खासमाचावशेष नि. श्वास मावावशिष्टम् अवलोक्य दृष्ट्वा जनक तृतीयोऽः । अथ जटायुखेदः । न मैको निर्यूढ़ा दशरयनृपे कार्य विषया, न वैदेही वाता हठरणतो राक्षसपतेः । न रामस्यास्येन्दुर्नयन विषयोऽभुदक्क तिनो, जटायोर्जन्मेदं वितयमभवद्भाग्यरहितम् ॥ १० ॥ [१३५] नृपतिपुर्वी सोताम् आदाय चिमं शोषं मरममं सहर्षं लां नोवेति - शेषः, अशोककेलोवनान्ते अशोकाख्यक्रोड़ोद्यान सोमायाम् उपदध्रे रक्षितवान् । मालिनो वृत्तम् ॥ ८ नेति । दशरथनृपे विषये कार्यविषया कार्यनिवन्धना, कार्यवगात् जातेत्यर्थः, राज्यविषयेति पाठे राज्यसम्बन्धिनीत्यर्थः, मैत्री मुख्यं न निदान सम्पादितान कृतार्थोकतेति यावत्, न सख्यजनितम् ऋणं परिशोधितमिति भावः। राक्षम पते: रावणस्य ठहरणतः महसा हरणात् बन्नाडरग्यादा वैदेही सोता न वाता न रक्षिता, हठहरणतो रामपतेरित्यत्व न च राहतो रातमपतिरिति पाठे वैदेही न वाता राक्षसपतिय रणेन हत इत्यन्वयः । रामस्य श्रास्य मुवमेव इन्दुश्चन्द्रः न नयनविषय: दृष्टिगोचरः न अभूत् अतः अ तिनः प्रकृतकार्यस्य जटायो इदं भाग्यरहित हतभाग्यं जन्म वितयं विफलम् अभवत् । प्रकृतिनः इत्यव सुतिन इति पाठे सुलतिनो रामस्येति योन्यम् । वि पूर्वपादत्रयवाक्यानां चतुर्थपादवाकास्य हेतुलेनोक्तत्वात् काव्यलिङ्गमलद्वारः, "हेतोर्वाक्यपदार्थले काव्यलिङ्गं निगद्यते" इति लघगात्) शिखरिणी वृत्तम् ॥ ८० ॥ [१३५] महानाटकम् । अथ पथि रामलक्ष्मणयोरुक्तिप्रत्युक्ती । एका किनोमुटजसोम्नि विहाय सोतां किं वत्स ! मत्सविधमाकुलमागतोऽसि ? । अत्रागते चिरयति त्वयि वीर! देव्या नैव स्थितः कटुकदुक्तिकदर्थितोऽहम् ॥ ८१ ॥ बाणेनैकेनाद्भुतं तं निहत्य मारोचाख्यं यातुधानं जवेन । - सोताशून्यां पश्यतः पर्णशालां किं किं वृत्तं नो तदा राघवस्य ॥८२ ॥ मायाकुरङ्गं विनिहत्य बाणैर्माता समागत्य च पर्णशालाम् । कोणत्रयं तव समोच्य शून्यं द्रष्टुं चतुर्थं न शशाक रामः ॥ ८३ ॥ एकाकिनोमिति । हे वत्स ! लक्ष्मण । उटजसोम्नि पर्ण शालाप्रदेशे एकाकिनीम् असहायां सीतां विहाय परित्यज्य किं कथम् आकुलं यथा तथा मम सविधं सकाशम् आगतः असि ? इति रामोति' ! हे वीर ! अत्र आगते त्वघि चिरयति विलम्बमाने सति देव्या. सोतायाः कटुभि दारुणाभिः कटुक्तिभिः कुत्सिताभिः उक्तिभि: कदर्थितः क्षोभितः अहं नैव स्थितः स्थातुं न शक्त इत्यर्ट: । लक्ष्मणोक्ति । वसन्ततिलकं वृत्तम ॥ ८१ ॥ घाणेनेति । एकेन बाणेन शरेण तम् अद्भुतं विचित्रं मारोचाख्यं यातुधानं राजसं जवेन वेगेन निहत्य सीताशून्यां पर्णशालां पश्यतः अवलोकयतः राघवस्य रामस्य तदा किं किं नो वृत्तम् ? न जातम् न जातम् ? अपि तु दु. खस्य परा काठा शालिनी हत्तं "माती गो चेच्छालिनी जातेति भावः वेदलोकैः" इति लचयात् ॥ ८२ । मायेति । राम: बाणे: मायाकुरङ्गं मायाहगं, मारोचचतुर्थोऽङ्कः । एप योलहनूमता विरचिते श्रीमन्महानाटके वीरयोयुतरामचन्द्रचरिते प्रत्युद्धृते विक्रमैः । मिश्रश्रोमधुसूदनेन कविना सन्दर्भ्य सज्जोक्कते वैदेहीहरणाभिधोऽत्र गतवान स्तृतीयो महान् ॥ ८४ ॥ चतुर्थोऽङ्कः । अथ रामविलापः ) बहिरपि न पदानां पक्तिरन्तर्न काचित्, किमिदमिह न मोता, पर्यशाला किमन्या ? । [१३७] मित्यर्थः, विनिहत्य विशेषेण नियात्व पर्णशालां समागत्व च तत्र पर्णशालायां कोणत्रयं शून्यं ममोच्य दृष्ट्वा चतुर्थ, कोण मिति शेषः, द्रष्टुं न शशाक न शक्तोऽभूत् । ( युगपत् सर्वाशा- भगो नितरां दुःसह इति भावः ॥ २३ ॥ एप इति । वैदेहोहरणाभिध: सोताहरणायः । अष्टम् ॥ ४॥ इति श्रीजीवानन्दविद्यासागरभट्टाचार्यविरचिता महानाटकळतोयाडव्याख्या समाप्ता ॥ ३ ॥ बधिरपोति । बहिरपि बाह्यदेशेऽपि काचित् पदानां पङ्क्तिः पदपद्धतिः न, अन्तरपि मध्यदेशेऽपि न-दृश्यते इति शेषः । इह अस्यां वर्णशालायां सोता न, अस्तीति शेष, इदं किम् ? किमिदमियमसौतेति पाठे इयं पर्णमाला [१३८] महानाटकम् । अहमपि किल नाह सर्वथा राघवयेत् क्षणमपि न हि सोटा इन्त। सीतावियोगम् ॥ १ ॥ हा पर्णमालाङ्ग नवासयष्टे हा भूतलाविष्कृतचन्द्र लेखे । मज्जीवितानामवलम्ब गाखे । वैदेहि । वैदेहि । कुतो गवासि ॥ २ ॥ युक्तमेव हि कैकेय्या यदह प्रेषितो वनम् । ईदृशो यस्य से बुद्धिमृग कापि हिरण्मय ॥ ३ ॥ अथवा इयम् अन्य अपरा अहमपि किल निश्चित न राम इति शेष सर्वथा अहँ राघव रामश्चेत्, तदा क्षणमपि सोतावियोग न हि नैव सोटा किल सोट शक्त एव (भवामोति शेष । नाइमित्यव नायमिति पाठे अय राम इत्यात्मनिर्देश । मालिनो वृत्तम् ॥ १ हेति । हा इति खेदसूचक सम्बोधनम् । हा पर्णशालाया अने चत्वरे यो वाम तस्य यष्टि अवलम्बनदण्ड इत्यर्थ, तत्सम्बुद्धी (मम पर्णशालाङ्ग नवासयष्टे अवलम्बनभूते इत्यथे; हा भूतले आविष्कृता प्रकाशिता विधात्रेति शेष, चन्द्रलेखा तत्सम्बड़ो, भूतलोदितशशिकले इत्यर्थ, मम जीवितानाम अवलम्बशाखा आश्रयविटप तत्सम्बडौ, हे मम जीवनाव लम्बिनीत्यर्थं, वैदेहि । वैदेहि । कुत कुत्र कथ वा गतामि ? इन्द्रवजा वृत्तम् ॥ २ ॥ युक्तमेवेति । केकेय्या अहं यत् वनं प्रेषित तद्धि युक्तमेव उचितमेव । यस्य मे मम ईदृशी हिरण्म धमृगव्यापादनीति भाव, बुद्धि जातेति शेष हिरण्मय मृग क्कापि, सम्भवतीति नैव सम्भवतोत्यर्थ । अनुष्टप वृत्तम ॥ ३ ॥ A असीता सोताशून्या इद किम् ? पर कोयेत्यर्थं पर्णशाला किम् ? चतुर्थोऽङ्कः । [१३८] स भूरजोरञ्जितर्वकायो बभौ विभुर्मन्युविदीर्णचेताः । प्रोविडियोगानलदह्यमानं स्वकान्तमालिङ्गयतीव भूमिः ॥ ४ ॥ अवावसर मुनिजनवाक्यम् । एकेदैव तु रामेण लब्धमर्थचतुष्टयम् । राज्यनाशो वनेवामो हता सीता मृतः पिता ॥ ५ ॥ असम्भव हेममृगस्य जन्म, तथापि रामो लुलुभे मृगाय । प्रायः समासन्नविपत्तिकाले धियोऽपि पुंसां मलिनोभवन्ति ॥५॥ स इति । स विभुः रामः मन्युना शोकेन विदो चेतः चित्तं यस्य तथाभूतः अत एव भुवः पृथिया: रजोभिः रेणुभि: रञ्जितः अलङ्गतः, लिप्त इत्यर्थः सर्वः समग्र कायो यम्य तथोक्तः भुवि सुहितगात्र इत्यर्थः, सन् वभौ शुशुभे । अवोत् प्रेचसे योषिदिति, भूमि: योषितः कान्ताया: मपला इति भावः, वियोगानलेन दयमानं स्वकान्तं निजपतिम् आलिय- तोव, आत्मानमिति शेषः । उपजाति वृत्तम् ॥ ४ ॥ एकदेति । रामेण एकदैव अल्पकालमध्य एवेति भावः, राज्यनाशः राज्यात् भ्रंगः, वने वामः, सीता हता रावणेनेति शेषः, पिता मृत इति अर्धचतुष्टयं लब्धं, तु इति खेदे । अनुष्टुप् वृतम् ॥ ५ ॥ असम्भवमिति । हेममृगस्य जन्म असम्भवं न कदाचित् सम्भवतीत्यर्थः, तथापि तमर्थं जानन्नपोत्वर्यः, रामः मृगाय लुलुभे लोभं चकार, "रुच्यर्थानां प्रीयमाणः" इति मृगायेत्यस्य सम्प्रदानत्वम् । तमेवार्थमर्थान्तरेण यति, प्राय इति ।- समाचा सविहिता या विपत्तिः तम्या: काले ममये पुंसां घियोऽपि बडयोऽपि प्रायः बाइल्येन मलिनोभवन्ति मलिनतामापदान्ते [१४०] महानाटकम् । कर्मणा बाध्यते बुद्धिर्न बुद्धया कम्मे बाध्यते । / सुबुद्धिरपि यद्रामो हमें हरिगमन्वगात् ॥ ७ ॥ राज्याद् भ्रशयता वनं गमयता, घोरै स्त्रियामाचरै रेव कारयता, मति छलयता मायामृगच्छद्मना । दारान् हारयता, वने भ्रमयता नानावनालीतलं, रामस्यापि कृतं शठेन विधिना दु खातिदु खं महत् ॥ ८ विशेष समर्थन रूपोऽर्थान्तरन्यास । उपजाति सामान्येन वृत्तम् ॥ ६ ॥ कम्षेति । बुद्धि का बाध्यते वशोकिते, कर्म्माधीना भवतीत्यर्थ कम बुझा न बाध्यते न वशोक्रियते, बुधधीनं न भवतोत्यर्थ । यत् यत राम सुबुद्धि. सुधीरयि हेमं सौवर्ण हरिण मृगम् अन्वगात् अनुससार, अल रामस्य मृगानुसरणरूप कर्म न बुद्धाधोनमिति भाव । विशेषेण सामान्य समर्थन रूपोऽर्थान्तरन्यास । अनुष्टुप् वृत्तम् ॥ ७ ॥ राज्यादिति । राज्यात् भ्रंशयता च्यावयता वनं गमयता प्रेषयता घोरै दारुणे वियामाचरै: राजसै' एवम्-इत्य, विसंवादमिति शेष कारयता घटयता मायामृगच्छद्मना हिरण्मयमृगच्छलेन मतिं बुद्धि छलयता मोहयता वने दारान् भावी हारयता हता कारयतेत्यर्थ, नानावनालोतलं विविधारण्य व शितलभाग भ्रमयता पर्याटयता घटेन धूर्त्तन विधिना दैवेनगमस्यापि, अन्यस्य का कथेत्य पिशव्दार्थ, महत् दु खातिदु ख दु खात् प्रतिदु ख लतम् उत्पादितम् । शार्दूल। हृत्तम ॥ ८ ॥ चतुर्थी भूमेरुत्याय रामः । मावादिताइधरसुधा न शिरोयकोप- ही मयोरसि कृता सनुरायताच्याः । प्रोढ़े ! विरोधिनि! विमुञ्च विमुच कण्ठ- माक्रन्दितुं वितर जानकि ! जानकोतिट 1 हा वसभे! जनकवंशजवैजयन्ति 1 हा महिलोचनचकोरनवेन्दुलेखे ! । इत्थं स्फुटं बहु विलप्य विलम्य राम- स्वामेव पवसतिं परितयचार व १० ॥ [१४१] [१४२] महानाटकम् । अनलिखितमत चुम्वितमयात्रैव प्रणामः कृतः, किवातलिखिता कपोलफलके कस्तूरिकापत्रिका । इत्यालोच्य विलोचनोत्सवकरीस्ताम्ता विहारस्थनीवेतः किं शतधा न याति विरहे तस्याः कुरोश: ॥ ११ ॥ पुनः पर्णशाला विलोक्य । मालिङ्गिताइव सरसोरुइकोरकाची, पोतोऽधरोऽत्र मधुरो विधुमण्डलाये । रावतारमकरन्दविमर्हितानि पुष्पाण्यमुनि, दयिते क गतासि सुभ्नु ! ॥ १२ ॥ अवेति । अल अस्मिन् प्रदेशे आलिङ्गितम् आलिङ्गनं कृतम् अव चुम्बितं चुम्बनं कृतम्, श्रव प्रणाम: प्रणति कृत., किञ्च अत्र कपोलफल के गण्डतटे कस्तूरिकापत्रिका मृगनाभिपत्रावली आलिखिता रचिता इतोत्थं विलोचनयो, नयनयो उत्सवकरी विनोदनकरी ता. ता विहारस्थलो. क्रोडाप्रदेशान् आलोच्य झालोक्येति यावत्, आलोक्यति वा पाठ, चेत मानसं तस्या कुरोशः मृगाच्या विरहे शतधा न याति किम् ? अपि तु यात्येवेत्यर्थ: । झाल विक्रीडितं वृत्तम् ॥ ११ ॥ प्रालिङ्गिति। अत्र सरसोराहकोरकाविव पद्मकलिके इध, "कलिका कोरक, पुमान्" इत्यमरः, अचियो यस्याः सा, प्रियेति शेष, प्रालिङ्गिता त्राश्लिष्टा अव विधुमण्डलमिव आस्यं मुखं तस्मिन् मधुर अधर पोत त्रास्त्रादित । श्रमूनि पुरतः परिदृश्यमानानौत्यर्थः, पुष्पाणि रङ्गाणां केलीनाम् भवतारे आविर्भाव यः मकरन्दः मधुररसः तेन विमर्दितानि चतुर्थोऽद्धः । अथ सीतान्वेषणे रामचरितम् । हे गोदावरि ! रम्यवारिसुभगे ! दृष्टा त्वया ज्ञानको ? साऽऽतु कमलानि किं गतवतो, याता विनोदाय वा ? । इत्येवं प्रतिपादपं प्रतिपथं प्रत्यापगं प्रत्यगं, प्रत्येणं प्रतिवर्हिणं तत इतस्तां यांचते मैथिलीम् ॥ १३ ॥ भो वृताः ! पर्वतस्था बहुकुसुमयुता वायुना घूर्णमानाः, रामोऽयं व्याकुलामा दशरथतनयः पृच्छते शोकदग्धः । [१४३] निर्दलितानि, हे दयिते प्रिये ! हे सुभु ! शोभनभ्रूशालिनि ! क कुत्र गतासि ? गतासि सुम्नु इत्यत्र गतेत्यगेदोदिति पाठे *क्क गता इति, अरोदोत् रुरोद । वसन्ततिलकं वृत्तम् ॥ १२ ॥ क t हे इति । हे रम्यवारिसुभगे ! रम्यैः वारिभिर्जलैः सुभगा प्रिया तत्सम्बुद्दी, हे गोदावरि ! त्वया जानको दृष्टा ? इति काकु, दृष्टा किमित्यथः, रम्यवारिसुभगे दृष्टा त्वया जानकीत्यत्र पुण्यवारिपुलिने सोता न दृष्टा त्वयेति पाठे पुण्यानि वारोधि पुलिनानि च यस्याः तत्सम्बुद्दौ, अन्यत् सुगमम् । सा जानको कमलानि माहर्तुम् अवचेतुं गतवतो किम् ? वा विनोदाय तव जलेषु क्रोड़नायेत्यर्थः, याता ? इत्येवम् एवंप्रकारेण प्रतिपादपं प्रतिष्ठचं प्रतिपयं पथि पयोति प्रतिपयं प्रतिवर्म प्रत्यापगं प्रतिनदं प्रत्यगं प्रतिपर्वतं प्रत्येणं प्रतिमृगं प्रतिवर्हिण प्रतिमय तत इतः समन्तात् तां मैथिलों सोतां याचच्छतोत्यर्थः राम इति शेष: शार्दूलविक्रीड़िसं । वृत्तम् ॥ १३ ॥ भो ह्चा इति । भोः पर्वतस्था: बहुभिः वायुना धूर्णमाना: हच्चा: 1 भो इत्यत्र रे इति पाठान्तरम् । कुसुमैः युवा: [१४४] महानाटकम् । विम्बोष्ठी चारुनेवा गजपत्तिगमना दोर्घकेशी सुमध्या हा। स्रोता केन नौता मम हृदयगता केन वा कुछ दृष्टा ? ॥१४॥ भो भो भुजङ्ग । तरुपल्लवलोलजिङ्ग । बन्धुकपुष्पवरशामितनेवयुग्म । 1 श्रय व्याकुलामा दशरथतनय राम प्रोकेन दग्ध सन् पृच्छते आत्मनेपद निरङ्कुशा कवय इत्युपेक्ष्यम् । युष्मानिति शेष बहुकुसुमधुता इत्यत्न गिरिगहनलता इति चूर्णमाना इत्यत्र वीज्यमाना इति रामोऽयमित्यव रामोऽहमि त पृच्छते शोकदग्ध इत्यत्र शोकशक्रेण दग्ध इति पाठे हे गिरि गहनलता पर्वतस्थवनव्रतत्य इत्यर्थ शोकशुक्रण शोक एव शुक्र अग्नि तेन । विम्बमिव श्रोष्ठौ यस्या मा चाक नेत्रा सुनयना गजपतिगमना गजगामिनो मन्दगामिनो त्यर्थ दीर्घकशी सुमध्या चोएमध्या सम हृदयगता भनो रथवर्त्तिनी सोता हा इति खदे केन नोता हता केन वा कुत्र दृष्टा अवलोकिता ? गजपतिगमना दीर्घकेशी सुमध्येत्यव सुविपुलजघना बड़नागेन्द्रकाञ्चीति पाठे सुवि पुलजघना विस्तृतक टिपुरोभागा । बद्धा सयमिता नागेन्द्रा करिकुम्भमणिस्तोमनानारत्नोत्करैधिता । मध्ये कुभाकृति स्वर्णा सा नागेन्द्राख्या मता ॥ इति लक्षणा काञ्ची रशना यस्या सा । केन वा कुल दृष्टेत्यव को भवान् केन दृष्टेति पाठे भवान् क १ आकाशवचनम् । केन ज्ञनेन दृष्टा ? इत्ययें । स्रग्धरा वृत्तम् ॥ १४ ॥ भो भो इति । भो भो तरुपलववत् लोला चञ्चला जिला यस्य तथोक्त तत्सम्बुद्दी बन्धूक नाम यत् पुष्पवर कुसुमोत्तम चतुर्थोऽद्ध: । पृच्छामि ते पवनभोजन ! तुङ्गभोग ! मार्गे स्थिता सपदि चन्द्रमुखी न हटा ? ॥ १५ ॥ सा रेवातटिनो तदेव विपिनं सैपा निकुञस्थलो सोऽयं भूमिधरः स एव मन्नयोहूतमन्दानिलः । तान्येतानि सरांसि हन्त ! विमलान्युचुङ्गवचोरुहइन्दापोड़नभारमन्दगमना नाऽऽलोक्यते जानको ४१६ ० रामः । आदावेव कृशोदरी कुचतटोभारेण नम्रा पुनर्लोलाचद्रुमणञ्च नैव सहसे दोलाविधौ वाम्यसि । [१४५] तहत् गोभितं नेत्रयुग्मं यस्य तथोक्तः तत्सम्बुरौ, पवन- भोजन ! वायुभोजिन् ! तुगभोग ! महाकाय ! भुजङ्ग ! सर्प ! ८ ते तव, कर्मणिपठो, त्वामित्वर्यः पृच्छामि मार्गे पयि स्थिता चन्द्रमुखो सोता सपदि सम्प्रति न दृष्टा १ । वसन्ततिलकं वृत्तम् ॥ १५ ॥ > सेति । सा रेवा नम्मंदा नाम तटिनी सरित्, तदेव विपिन वनं, मा एपा निकुञस्थली लतादिप्रिहितविहारभूमिः सः अयं भूमिधरः पर्वतः स एव मलयात् चन्दनगिरेः प्रोद्भूतः निसृतः मन्दः मृदुवाहीत्यर्थः, अनिलः वायुः, तानि एतानि विमलानि निर्मलानि सरांसि सरोवराः, उत्तुङ्गेन समुद्यतेन बचोरुहद्दन्दन पयोधरयुगलेन यत् भापोड़नम् आक्रमणं तस्य भारेय प्रातिशय्येन मन्दं मन्यरं गमनं यस्याः तथाविधा जानकी न आलोक्यते न दृश्यते जानक्या: सर्वाण्येव विनोद- स्थानानि दृश्यन्ते परं सैव न दृश्यते इति खेदसूचकं इन्तेति पदमे । शार्दूलविक्रीडितं वृत्तम् ॥ १६ ॥ प्रादाविति । आदावेय पूर्वमेव छगोदरी तथा कुचतटोभारेष [१४६] महानाटकम् । स्रोत काननगर्त्तनिर्भरसरत्प्रायानपूर्वानिमान्, भूभागानपि भूतभैरवमृगान् वैदेहि । यायाः कथम् १ ॥ १७ ॥ गाह गाहं गहरे कानने ता, दर्श दर्श दर्शवक्षोमतलोम् । स्मारं स्मार भूपणान्ताच कान्ता रामः कान्तामद्विचारो चरोदीत् ॥ १८ ॥ अथ सोतायामलब्धयां रामः । मध्य केशरिभिः, स्मितञ्च कुसुमैने कुरीगणे, नम्मा पुन, त्वं लोलया विलासेन चद्भुमणं पुन, पुनः भ्रमणं न महमे न सोढु शक्कोषि, तथा दोलाविध दोलनव्यापार याम्यमि यान्ता भवसि, अत स्रोतासि जलप्रवाहा: काननेषु गर्भा निर्झरा सरित, नद्य ता. प्रायेण येषु तान् अपूर्वान् अपरिचितानित्यर्थः, स्रोत काननगर्त्तनिर्भर गिरिप्रायान पूर्वानिति : पाठान्तरम् । भूतेषु प्राणिषु भैरवा भोषणा मृगा. खापदाः येषु तान् अपि इमान् भूभागान् हे वैदेहि । कथं केन प्रकारेण यायाः ? गच्छे ? । शार्दूलविक्रीडितं वृत्तम् ॥ १७ ॥ १ । गाहं गाहमिति । राम, गहरे गुहाया कानने वने तां सोतां ग्राह गाहम् अवगाह्य अवगाद्य अन्विष्यान्वियेत्यर्थः, भूषणेन चलङ्कारेण अन्ता मनोहराञ्च कान्तां रस्यां कान्तां सीता स्मारं स्मारं-पुन, पुन, स्मृत्वा दर्शवलोषु दर्शनोयलतास मतलीं प्रशस्ता, "मतल्लिका मचर्चिका प्रकाण्ड मुद्दतलजौ । प्रशस्तवाचकान्य मूनि इत्यमरः, दर्श दर्श पुनः पुन ट्वेत्यर्थ,, अन्विय अन्विष्येत्यर्थः, अद्रिधारो पर्वतचरः सन् अरोदोत्। हिशब्द: पादपुरणार्थ । शालिनी वृत्तं, "मात्तौ गौ चेच्छालिनो वेदलोकैः" इति लचयात् ॥ १८ ॥ चतुर्थोऽड: । कान्तिसम्पककुमलैः, कलरुतं हा हा हवं कोकिलैः । वल्लोभिर्ललितं गतं करिवरैरित्यं विभज्याञ्जसा कान्तारे सकलैर्विलासपटुमिनतासि किं मैथिलि । १ ॥ १८ ॥ अथ सीताया नूपुरं प्राप्य । चतु में प्रोणयत्येतत् सोताया इव नूपुरम् । अवधारय सौमित्रे । भूषणान्तरसाम्यतः ॥ २० ॥ [१४७] मध्यमिति । हे मैथिति ! हा हा इति खेदातिशय सूचक मव्ययडयम् । केशरिभिः सिंहे: मध्यं मध्यभागः, कटिदेश इत्यर्थः कुसुमैः पुष्पैः स्मितं मन्दहसितं, कुरजोगणै मृगोवृन्दैः नेवं, चम्पककुचलैः चम्पकमुकुलै : कान्तिः, कोकिलै: कलरुतं मधुररव, वल्लोभिः लताभि: ललितं चेष्टितं, करिवरैः गजेन्द्रः गतञ्च हृतम् इत्थमनेन प्रकारेण सकलैः विलासपटुभि: विलसन- शोलैः केशर्य्यादिभिः कान्तारे गहने बने असा झटिति, "ट्राक् झटिव्यसाहाय" इत्यमरः, -विअन्य नीतामि किम् ? मध्योऽयं हरिभि. स्मितं हिमस्चा नेत्रे कुरङ्गीगणैरिति, कलरवो हाहा हृत कोकिलैरिति, मातर्गमनं कथं कथमहो हमे वैभज्याधुना कान्तारे सकलेविनाश्य पशुवनीतासि भो मैथि लोति पाठे हरिभिः सिंहै:, हिमरुचा चन्द्रेय मातङ्गे: हस्तिभि पशुवत् विनाश्य तत्तदङ्गं हत्वा नीतामि भचितासी- त्यर्थ, धातूनामनेकार्थत्वादिह नयतेर्भचणार्थत्वं, यहा नीतासि ग्टहीतामि, वत्तदङ्गेष्विति भावः । शार्दूलविक्रीडितं वृत्तम् ॥१८॥ चचरिति । हे सौमित । एतत् पुरो दृश्यमानं सोताया नूपुर मिव मे मम चतु: प्रोषयति श्रानन्दयति, भूपयान्सरसाम्यतः अलहारान्तरसादृश्यात् अवधारय निश्चिनु । अनुष्टुप् वृत्तम् ॥२०। [१४८] महानाटकम् । लक्ष्मणः । नाहं जानामि केयूरे नाहं जानामि कङ्कणे । नूपुरे चाभिजानामि नित्यं पादाभिवन्दनात् ॥ २१ ॥ कियहूरं गत्वा पतितं सोतोत्तरोयं दृष्ट्वा रामः । द्यूते पण: प्रणयकेलिपु कण्ठपाशः, क्रीड़ापरिश्रमहरं व्यजनं रवान्ते । भय्या निशोथकलहे हरिणेचषायाः प्राप्तं मया विधिवमादिदमुत्तरीयम् ॥ २२ ॥ ततश्चन्द्रं दृष्ट्वा रामलक्ष्मणयोरुक्तिप्रत्युक्ती । सौमिवे ! ननु सेव्यतां तरुतलं, चण्डांशुरुज्जम्भते, चण्डांशोर्निशि का कथा, रघुपते ! चन्द्रोऽयमुम्मोलति । नाहमिति । ॠई केयूरे भङ्गदे न जानामि अहं कङ्कणे चन जानामि, नित्यं प्रतिदिनं पादयोरभिवन्दनात् प्रणि पातात् नूपुरे च नूपुर एवं भभिजानामि । अनुष्टुप् वृत्तम् ॥ २१॥ द्यूते इति । मया द्यूते पण: पणनं, पराजयलभ्यं वस्त्विति भावः, प्रषयकेलिपु प्रेमक्रीड़ास, प्रणयमन्यु ध्विति पाठे प्रणय- कोपेष्वित्यर्थः, कण्ठपाशः कण्ठबन्धनरज्जु, रवान्ते सुरतावसाने कीड़या विहारेण यः परियमः तस्य हरतोति हरे, पचाद्यच् प्रत्ययः, वोन्यतेऽनेनेति व्यजनं मिशोषकलहे शय्या, निशोयसमये इति पाठान्तरं, हरिणेचणाया: सोतायाः, जनकात्मजाया इति पाठान्तरम्, इदम् उत्तरीयम् उत्तरासङ्गवमनं विधिवशात् भाग्यवशात् प्राप्तं लब्धम् । वसन्ततिलकं वृत्तम् ॥ २२ ॥ सौमि इति । हे सौमित्र ! लक्ष्मण । ननु भो तकतलं मेव्यताम् आश्रीयतां यतः श्रयं चण्डांश: उप्पर रिमः सूर्य्य: ++ चतुर्थोऽद्रः । वत्सेतदिदितं कथं नु भवता, धत्ते कुरङ्गं यतः, कासि प्रेयसि ! हा कुरङ्गनयने ! चन्द्रानने ! जानकि ! ॥ २३ ॥ ततचन्द्रं प्रति रामः । शोतरश्मिरसि चन्द्र ! कथं मान्तापयस्यनलगर्भमयूखेः । त्वा शरेण शतधा विभजेयं, जानकोमुखसमो यदि न स्याः ॥२४॥ अथ स्मृतिभ्रंशे रामलक्ष्मण्योरुक्तिप्रत्युक्तो । इत्यर्थः, उज्जृम्भते उदेति । रात्री चण्डांगो: सूर्यस्य कथा का ? न रामोतिः । [१४८] हे रघुपते ! निशि कापीत्यर्थः, अयं यतः कुरङ्गं चन्द्र: उन्मोलति उगच्छति । लक्ष्मणोक्ति: । हे वत्स ! भवता एतत् सूर्योऽयं न, चन्द्र एवोदेतीति कथं विदितं ज्ञातम् ? रामोक्तिः । यतः कुरङ्गं मृगं कलगभूतमिति भावः, धत्ते धारयति । लक्ष्मयोक्तिः । हे प्रेयसि प्रियतमे ! कुरङ्गनयने मृगाक्षि ! चन्द्रानने जानकि ! क्व कुत्र असि वर्चसे ? शार्दूल- विक्रीड़ित वृत्तम् ॥ २३ ॥ गोर्तति । हे चन्द्र ! त्वं शीतरश्मिः शीतलकिरणः असि भवति, प्रतः कथम् अनल: गर्भे येषां ते मय्वाः किरया. तैः मां तापयसि दहसीत्यर्थः, यदि त्वं जानक्या मुखेन समः तुल्यः न स्याः न भवेः, तदा त्वां शरेण शतधा शतखण्डे- नेत्यर्थः, विभजेयं खण्डं खण्डं विदध्यामित्यर्थः । मन्दरेण " मथितोऽसि न पापिन् ! ज्वालितोऽसि तमसा न दुरात्मन् । त्वां शरेण शतधा परिणिन्ये इति पाठे मन्दरेण पर्वतेन, समुद्रमन्थनकाले इति भावः, न मथितः न विलोड़ितः असि, तमसा राहुणा, "तमस्त राहुः खर्भानुः" इत्यमरः, न ज्वालितो- ऽसि । अन्यत् सुगमम् । स्वागता वृत्तम् ॥ २४ ॥ 3 [१५० ] महानाटकम् । के यूयं रघुनाथ ! नाथ। क्रिमिदं भृत्योऽस्मि ते लक्ष्मणः, कोऽहं वत्स ! वदाश, देव ! भगवानार्थी भवान् राघवः । किं कुर्मो विजने वने, तत इतो देवी समन्विप्यते, का देवीं, जनकाधिराजतनया हा हा प्रिये ! जानकि ! ॥ २५ ॥ हारो नारोपितः कण्ठे मया विच्छेदभोरुग्णा। इदानीमावयोर्मध्ये सरित्सागरभूधराः ॥ २६ ॥ के यूयमिति । यूयं के ? इति रामोति । हे रघुनाथ । हे नाथ ! इदं किम् ? अस्मोति अहमित्यर्थे अव्ययम्, अस्मि अहं ते तव भृत्यः किङ्करः लक्ष्मण: । इति लक्ष्मणोति । हे वत्स ! अहं कः ? प्राश शीघ्रं वद ब्रूहि । रामोक्तिः । देव! भवान् भगवान् सर्वशक्तिमान् आर्थः राघवः । लक्ष्मणोक्तिः । विजने वने किं कुर्म: ? इति रामोक्तिः । तत- इतः समन्ता- दिव्यर्थः, देवी सीता समन्विष्यते समनुसन्धीयते । लक्ष्मयोक्तिः । देवो का ? जनकाधिराजतनया । प्रिये जानकि ! हा हा किमिदमापतितमिति भावः । रघुनाथेत्यत्न वद नाथ इति, भृत्य इत्यव दास इति वदाशु देव इत्यत्र स आर्य एवेति, भवानित्यव स क इति च पाठान्तरं सुगमम् ॥ २५ ॥ हार इति । विच्छेदमीरुणा मया, विशेषभोरुऐति पाठान्तरं, कण्ठे हारः न आरोपितः न निहितः, इदानीम् आवयोः सीतारामयोः मध्ये सरित्सागरभूधराः नदीसमुद्रपर्वताः, वर्त्तन्ते इति शेषः । स्वल्पस्य विश्लेषस्य शान्तये कट हारार्पणं महवस्तु एतादृशस्य शान्तये कमुपायं करिष्यामीति भावः । आवयोर्मध्ये सरित्सागरभूधरा इत्यत्र अन्तरे जाताः पर्वताः सरितो द्रुमा इति पाठान्तरम । अनुष्टप व्रत्तम ॥ २४ चतुर्थोऽवः । [९५१] मोढ़स्तातवियोगः, सोढ़ो राज्य श्रियो वियोगोऽपि सोढ़ो विपिने वासः, सोढुं, न भवामि जानकी विरहम् ॥ २७ ॥ इयं गेहे लक्ष्मोरियममृतवर्त्तिर्नयनयो- रसावस्या: स्पर्शो वपुषि बहुलञ्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसर, किमस्या न प्रेयो यदि परमसास्तु विरहः ॥ २८ ॥ P वासि बात ! यतः कान्ता, तां स्पृष्ट्वा मामपि स्पृश रचेन्मां कोऽनया नान्यः, शक्यमेतेन जीवितुम् ॥ २८ ॥ सोढ़ इति । तातस्य पितुर्वियोग: सोढ़ः सतां नीतः, राज्यवियः राजलक्ष्मः वियोगोऽपि सोढ़ः, विपिने करण्ये वासः सोढ़, किन्तु जानकोवियोगं सोढुं न भवामि न प्रभवामि, न भन्मोमोत्यर्थः । आर्या वृत्तं यस्याः पादे प्रथमे दादशमात्रा तथा तृतीयेऽपि । अष्टादश द्वितीये पञ्चदश चतुर्थ के सार्या ॥" इति लचयात् ॥ २७ ॥ ! } इयमिति । इयं सौता गेहे लक्ष्मी: गृहलक्ष्मीरित्यर्थः, इयं नयनयोः चक्षुषोः अमृतवर्त्तिः सुधालेप इत्यर्थः, वपुषि शरोरे अस्याः सोतायाः असो स्पर्श: बहुल: प्रभूतः चन्दनरसः चन्दन- ट्रवः, कण्ठे अयं वाहुः शिशिरमसृणः शीतलकोमलः मौक्तिक- मर: मुक्ताहारः, मौक्तिकरस इति पाठे मौक्तिकरस: मुक्तामणि- द्रवः इत्यर्थ, यदि पर केवलं विरहः ते विच्छेद एव असह्यो न, तदा अस्याः किं प्रेयः ? प्रियतरं न ? सर्वमेव परमप्रियमित्यर्थः । १ रूपकालद्वारः । शिखरियो वृत्तम् ॥ २८॥ वासोति । हे बात ! पवन वर्तते - इति शेषः, ततः यतः यत्र कान्ता प्रिया, वासि वसि, तां कान्तां सुवा [१५३] महानाटकम् । तद्दियोगसमुत्थेन तच्चिन्ताविपुलार्चिषा । रात्रिन्दिवं शरीरं मे दह्यते मदनाग्निना ॥ ३० ॥ वायुर्दक्षिणतो, वनानि (शिखो च) पुरतो, भृगध्व निर्वामतः, पथाहु:सह चक्रवाकचरि ( रुदि) तं चोर्ड सुधादोधितिः । इत्थं दु सहपञ्चतापसहिते मध्ये मया ध्यायता, नेष्यन्ते कति वा प्रजागरभरैरत्यन्तदीर्घाः क्षपाः ॥ ३१ ॥ मामपि स्पृश । अनया कान्तया अन्य, श्रवान्य शब्दयोगे तृतीया कवेर्निरङ्कुशत्वात् सोढव्या । कः कोऽपोत्यर्थः, मौन रक्षेत् रक्षित शक्नुयात्। एतेन तत्स्पृष्टवातेन जोवितुं शक्यं कथमपि जीवनं धर्त्त पारयितव्यं, मयेति शेषः । अनुष्टुप् बृत्तम् ॥ २८ ॥ चडियोगेति तस्या वियोग. विरह. तस्मात् मुमुत्तिष्ठ नीति तद्वियोगसमुत्य' तेन तस्याश्चिन्ता एव विमुलाः प्रचुरा, धर्चिपो यस्य तेन मदनाग्निना कामानलेन मे मम शरीरं रानिन्दिवम् अहोरात दह्यते । रूपकालङ्कारः । अनुष्टुप् वृत्तम् ॥ ३० ॥ वायुरिति । दक्षिणत दक्षिणस्या दिश दक्षिणस्या दिशि वा वायु मलयपवन इत्यर्थः, वहतोति शेष, पुरतः अग्रतः, अग्रे इत्यर्थ, वनानि काननानि, वर्त्तन्ते इति शेष, शिखो चेति पाठे शिखी मयूरथेत्यर्थः । वामत वासभागे भृङ्गाणा ध्वनि भ्रमरविरुतम् । पश्चात् पृष्ठभागे दु.सहं मोठमशक्यमित्यर्थ, चक्रवाकाप्पा चरितं युगलभावस्य विच्छेद इत्यर्थः, रुदितमिति पाठे रुदितम् अन्योऽन्यस्य वियोगे करुणविरुतमित्यर्थ । अव उपरि च सुधादोधितिः चन्द्रः । इत्यम् चतुर्थोऽङ्कः । चन्द्रचण्डकरायते, मृदुगतिर्वातोऽपि वव्जायते माला सूचिकुलायते, मलयजालेपः स्फुलिङ्गायते । पालोक स्तिमिरायते, विधिवशात् प्राणोऽपि भारायते, हा हन्त ! प्रमदावियोगसमयः संहारकालायते ॥ ३२ ॥ [९५३) एवं दुःसहेः पञ्चभिः तापैः सहितं युक्त तस्मिन् मध्ये अभ्यन्तरे ध्यायता चिन्तयता, पञ्चाग्निसाध्यं रापयरतेति भावः मया, प्रजागरभरैः निद्राविरहातियः कति वा कियतीर्वा अत्यन्त दीर्घा: अतिमहत्यः चपाः रात्रयः रात्रय: नेप्यन्ते प्रतिवाद्धन्ते ? नातिवादयितुं शक्या इति भावः । भार्दूलविक्रीड़ित वृत्तम् ॥ ३१ ॥ चन्द्र इति । चन्द्रः चण्डकर: उप्परश्मि: तहदाचरतीति चण्डकरायते तोव तापयतीति भावः, मृदुगतिः मन्दसञ्चारो बातोऽपि पवनोऽपि वचमिव आचरतीति वज्जायते शरोरे वज्रमिव स्मृगतोत्वर्थ । माला पुष्पस्रक, माध्यमिति पाठान्तरम्, सूचिकुलमिव प्राचरति सूचिपक्लिरिव विध्यतीति भावः । मलयजस्य चन्दनस्य श्रालेपः प्रलेपः स्फुलिङ्ग: अग्निकण: स इराचरति स्फुलिङ्गायते अग्निकणवत् आलिम्पतीति भावः, "विपु स्फुलिङ्गोऽग्निकण." इत्यमरः । आलोक: उद्योतः, "श्रलोकी दर्शनोद्योती" इत्यमरः, तिमिरमिव भाचरति अन्ध कारवदाभासोति यायत्, भालोकस्तिमिरायते इत्यत्व रात्रिः कम्पगतायते इति पाठान्तरम् । किं बहुना विधिवशात् दुर्दैववशात् प्रायोऽपि नोयनमपि भारायते भार इवाचरति, अपगमे सुखं जनयतोति भावः । हाइम्त इति खेदातिशये, प्रमदायाः प्रेयस्याः वियोगसमयः संहारकाल इवाचरति । [१५४] महानाटकम् । रे रे निर्दय दुर्निवारमदन ! प्रोत्फुल्लपङ्गे रुहान्, । बाणान् सहणु संहणु, त्यज धनुः, किं पौरुषं मां प्रति । कान्तायास्तु वियोगजातहुतभुगज्वालाप्रदग्धं वपुः, शूराणा मृतमारणे न हि परो धर्मः मयुक्तो बुधैः ॥ ३३ ॥ आपुङ्खाग्रमी शरा मनसि मे मग्नाः समं पञ्च ते, निर्दग्धं विरहाग्निना वपुरिदं तैरेव साई मम । तत् कन्दर्प ! निरायुधोऽसि भवता जेतुं न शक्तः परो दु.खी स्यामहमेक एव, सकलो लोक: सुखी (खं ) जीवतु ॥ ३४॥ कल्पान्त इवावभासते इत्यर्थः । उपमालङ्कारः । शार्दूलविक्रो- ड़ितं वृत्तम् ॥ ३२ ॥ 7 रे इति । रे रे निर्दय निष्ठुर ! दुर्निवार। अप्रतिसमा धेय मदन मोत्फुल्ला. प्रकर्षेण विकम्बरा इत्यर्थ, पढेरुहा पद्मा: तान्, श्रव परुहशब्दस्य पुंलिङ्गता पूर्ववत् सोदव्यो । बापान भरान् संवृणु मंत्रण मा मुच मा मुञ्चेति भावः, धनु कार्मुकं त्यज मा प्रति पौरुषं पुरुषकार, पराक्रम इत्यर्थ', किम् ? किमर्थमित्यर्थ, वपु. शरीरन्तु समेति शेष, कान्ताया' वियोग एव जात उत्पन्न यो हुतभुक् अग्नि तस्य ज्वालाभि शिखाभि प्रकर्षेण दग्ध नृतोऽहमिति भावे, नृतस्य मारणे शूराणां बलवता परो महान् धर्मर्म बुधैः विद्धि न हि नैव प्रयुक्तः कथितः, मृतोपरि प्रहारो न पौरुषायेति भाव । शार्दूलविक्रीडितं वृत्तम् ॥ ३३ ॥ आपुड्ढाग्रमिति । ते तव अमी पञ्च भरा. आापुह्वायं पुङ्खाग्रपर्यन्तं समं युगपदेव मे मम मनसि मग्ना, निपतिताः मम इदं वपुः शरीरं विरहाग्निना वियोगानलेन कर्चा चतुर्थोद्धः । चयं विकसितागोकतने विवस्य । रक्तमुवं नवपनवेरहमपि नाध्ये : प्रियाया गुणे. स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुलाः सुखे । मामपि । कान्तापादतलाइ तिम्तव मुद्रे, तदम्ममाप्याययोः मर्वं तुल्यमगोक ! केवलमहं धावा सगोकः कृतः ॥ ३५ ॥ एवं दैवादस्तं गत मार्त्तण्डमण्डले प्रचण्डमाण्ड मिवोदयम्तमचण्डरश्मिमण्डलमाखण्डनदिगि अवलोक्य लक्ष्मणं प्रति रामः । ( क ) [९५५] तैरेव शरैः साई निर्दग्धं निःगेषेण भमोहतम् । तत्तमात् हे कन्दर्प ! त्वं निरायुधः निरन्त्रः असि, भवता पर: मदन्य इत्यर्धः, जेतुं न शक्तः, अहमेक एन दुःखी स्यां, तव शरेनिर्दग्धवादिति भावः, सफलः, अन्य इति शेष:, लोक: सुखो सन्, त्वत्पोड़नाभावादिति भावः, सुखमिति पाठे मुलं यथा तघेत्यर्थः, जोवतु प्राप्पान् धारयतु । शार्दूलविक्रीडित वृत्तम् ॥ २४ ॥ A [१५६] महानाटकम् । सौमित्रे । दाववकिस्तरुशिखरगतो यायेतो निर्झरोदे, का वार्ता दाववज्ञेरयमुदयगिरेरुब्जिहीते हिमांश । धत्ते धूम पुरस्तात् किमिति कथय तत नैष धूमो, धरण्या छ येय सङ्गवासूदयि धरणिमुते । कुल सोते । स्थितासि १ ॥३६॥ जानकि । जानकि । मैथिलि । मैथिलि । वैदेहि । वैदेहि ॥ जनकसुते । जनकसुते । सोते । सोतें । क्व यावाऽसि ॥ ३७ ॥ तहत् कान्ताया जानक्या पादतलाइति प्रणयकोपादिति भाव मुदे भवतोत्यन्वय । श्रत आवयो सर्वं तुल्यम ग्रह कवल धात्रा विधिना सशोक शोकसहित कृत त्वमशोक प्रहन्तु सशोक इति विशेष इति भाव । शार्दूलविक्रीडित वृत्तम् ॥ ३५ ॥ (क) मार्त्तण्डमण्डले सूर्यमण्डले । अचण्ड रश्मि मण्डल शोतरश्मि मण्डलम् । आखण्डलदिशि प्राच्या दिशि । सौमित्रे इति । हे सौमित्रे ! तक्शिखरगत बचायलग्न दाववकि वनाग्नि निर्भरोदे निर्भरवारिभि वायेता निर्वा प्यताम् । रामोक्ति । दाववत्र वनानलस्य वार्ता का ? क सवाद ? श्रय हिमाश चन्द्र उदयगिरे उदयाचलात् प्रज्जि होते उद्गच्छति । लक्ष्मयोक्ति । श्रय पुरस्तात् अग्रत किमिति धूम धत्ते । तत् कथय ? पुरस्तात् किमिति कथय तदित्यत्र हिमाश कथमयमिति पाठान्तरम् । रामोक्ति । एप धूमो न धरण्या पृथिव्या छाया इय सङ्गता अवेति शेष, अभूत् । लक्ष्मयोक्ति । अयि धरणिसुते पृथ्वीकन्ये सोते ! । कुल स्थिता भमि वर्त्तसे ! रामोशि । कुव माम्तेऽसि सोते इति पाठान्तरम् । स्रग्धरा वृत्तम् ॥ ३६॥ जानकीति । सुगमम् ॥ २७ ॥ 1 चतुर्थोऽऽः । illa15 535 यस यत्व न जगाम राघवस्तव तव बुबुधे स मैथिलीम् । यद्यदेति भवनं न भिक्षुकस्तत्तदनपरिपूर्ण मोचते ॥ ३८ ॥ एवं देवात् गोगवयगजान्तसिंहादिभैरवजन्तुसङ्कीर्णतालतमाल विशालासु अरण्यस्थलोपु सोतागतान्तरात्मना रामेण । विचिन्वता तेन विदेहपुचीं दृष्टो जटायुः खसितावशेषः । मोता हता ते दशकन्धरेषेत्यावेद्य सद्यः स तनुं मुमोच ॥३८॥ ज्ञात्वा दगरथस्यैनं मित्रं शत्रुनिसूदनम् । हा तात! किमिदं नाम रामः पचन्द्रमन्त्रवीत् ॥ ४० ॥ [१५७] म-१४ ********* यवेति । राघवो रामः यत्र यत्न प्रदेशे न जगाम, तत्र तत्र म राघव: मैथिली स्थितामिति शेषः, वुवुधे व्यतकेयत् । तथाहि भिक्षुकः यत् यत् भवनं न एति न गच्छति तत्तत् भवनम् अपरिपूर्णम् ईचत पश्यति, मन्यते इत्यर्थः । अव उभयोरपि वाक्ययोः सामान्यधर्मस्य एकरूपतया पर्यवमानात् प्रतिवस्तू- प्रमालङ्कारः, "प्रतिवस्तूपमा मा स्यात् वाक्ययोर्गस्यसाम्ययोः । एकोऽपि धम्मः सामान्यी यव निर्दिश्यते पृथक् ॥" इति लक्षणात् । स्योदता वृत्तं, "रातूप दैर्नरन्नमै रयोदता" इति लक्षणात् ॥ ३८ ॥ विचिन्वतेति । विदेहपुर्ची जनकात्मजां विचिन्वता प्रन्विष्यता तेन रामेय खसितं निखासः अवशेषो यस्य तयाभूतः जटायुः दृष्टः । म जटायुः दशकन्धरण, रावणेन ते तव सोता हता इति आवेद्य सद्यः तत्वगं तनुं कलेवरं भुमोच तत्याज । उपजाति वृत्तम् ॥ ३८ ॥ ॥ आवेति । राम: शत्रुनिसूदनं शत्रुन्तपम् एनं पक्षोन्द्रं पचिराजं जटावं जटायुपं या दगरयस्य मित्रं सवायं ज्ञात्वा [१५८] महानाटकम् । पारलौकिकं कृत्वा पुटाञ्चलिः । तात 1 त्वं निजतेजसैव गमित, स्वर्ग, ब्रज, स्वस्ति ते, ब्रूमस्ते किमिमा बघूहतिकथा सातान्तिके मा कृथाः । रामोऽहं यदि तहिने कतिपयैव्रडानमत्कन्धरः साई बन्धुजनैः सुरेन्द्रविजयो वक्ता स्वयं रावणः ॥ ४१ ॥ कियद्दूरं गत्वा भग्न रावणरथं दृष्ट्वा । भग्नोऽयं कथमस्ति रावणरथस्तातेन वष्वाड (र) क्रूरापस्किरमाणभङ्गुरनखत्रोटिनुटइन्धन । हा तात । इदं किं नाम इति अब्रवीत् उवाच । अनुष्टुप् वृत्तम् ॥ ४० ॥ तातति । हे तात । त्वं निजतेजसेव स्वर्ग गमित, नीत, व्रज गच्छ, ते तुभ्यं स्वस्ति शुभम्, प्रविति शेषः, ते तुभ्यं तष वा किं बूम. १ किं कथयाम, १ न किमपि कथनीय- मस्तोत्यर्थ, इमां वधूहृतिकथा जानकोहरणवार्ती तातस्य पिस, स्वर्गमस्येति शेष घन्तिके समीपे मा कथा न कथय । यदि अहं राम, स्यामिति शेष, तत् तदा कतिपर्यबस्पे- रवेत्यय, दिने, सुरेन्द्रविजयी देवेन्द्रजेता रावण बन्धुजने माई सह व्रोड्या लज्जया. मोताहरणरूपदुष्कृतजनितये वि भाव, नमन्तो कन्धरा ग्रीषा यम्य तथाभूतः सन् स्वयं वक्ता वध्यति त सुपाहरणात् मवंशोऽहं निधर्म गत इति लातान्तिकं स्वयं कर्यायिष्यतीत्यर्थ । गार्दूलविक्रीडितं कृतम् ॥ ४१ ॥ भग्न इति । अयं न्यवाहु वयनिर्मित रावणरथः रावणस्य स्वन्दनः सातैन वक्रामस्तं तहत् पूरा: दारुणाः उपस्किरमाथा: उडिद्य पाकर्षन्तः भगरा भञ्जनकारिण, चतुर्थोऽङ्कः । हा सोरध्वजराजपुति । स तटा दृष्टस्त्वया धन्यया पक्षीन्द्रो दशकण्ठकुञ्जरशिरःसञ्चारपञ्चाननः ॥ ४२ ॥ जटायुवचसा रावणेन सोता तेति निश्चित्य आत्मानमधिचिपति । राज्यनाशो बने वामो हता सोता ऋतः पिता । एकैकमपि यद्दःखं समुद्रमपि शोषयेत् ॥ ४३ ॥ 58 [१५८] कर्त्तरि घुरच प्रत्ययः न तु कर्मकर्त्तरि, तथाले भगरा भगप्रवण इत्यर्थ: स्यादिति बोध्यं, ये नखाः वोटयश्चञ्चवय तैः तदाघातै. रित्यर्थ: त्रुटत् विश्वयत् बन्धनं यस्य तथाभूतः कथं केन प्रकारेण भग्नः खण्डितः अस्ति ? (यसम्भवमिदमिति भावः, क्रूरावस्करणेन भट्टरम्नसत्कोटोवटच्जंर धनुरिति पाठे अयं रावणरथः तातेन कथं भग्नः, तथा वज्रानुशस्येव क्रूरं दुःसंहं यत् अवस्करणं तुण्डेन उद्भिद्याकर्पणं तेन भगने वक्रे लसन्त्यो ये कोटी धनुरग्रभागी तयोः सकाशात् तुटती ज्या मौर्वो यस्य तादृशं धनुच, भग्नमिति शेर्पा । हा इति खेदे सोरध्वजराजपुति। जानकि हे इति पाठान्तरम्, जदा तस्मिन् । काले, हरणसमये इत्यर्थः, धन्यया पुण्यवत्या त्वया दशकण्ठः रावण एव कुञ्जरः हम्तो तस्य शिरःसु सञ्चारे आरोहणे इति यावत्, पञ्चाननः सिंह, "सिंहो मृगेन्द्रः पञ्चास्यः" इत्यमरः, पचन्द्र पचिराजो जटायु: दृष्ट: अवलोकित श्रात्मवाणायेति भावः । तदेव तथेति पाठान्तरम् । शार्दूलविक्रीडितं + वृत्तम् ॥ ४२ ॥ राज्यनाश इति । राज्यस्य नाश: भंग, वने वामः, सोता हता, पिता ऋतः, एकैकमपि येषां राज्यनाशादोनां दुःर्स [१६०] महानाटकम् । एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारभिवार्णवस्य । तावद्वितीयं समुपस्थितं मे विद्वेष्वनर्था बहुलोभवन्ति ॥ ४४ ॥ युक्तमेव हि कैकेय्या भरतस्याभिषेचनम् । भायमपि न यो रचेत् स कथं पालयेन्महीम् ॥ १५ ॥ भद्रं कृतं हि तातैन, येनाहं वनवासितः । एपापि हिन मे बुद्धिः क मृगः क्व हिरण्मयः ॥ ४६ ॥ सगरात् सागरः कीर्त्तिर्गङ्गा कीर्त्तिर्भगीरथात् । समुद्रमणि शोषयेत् समुद्रशोषणमिव हृदयशोषणमिति भावः । धनुष्टुप् वृत्तम् ॥ ४३ ॥ एकस्येति । अहम अर्णवस्य समुद्रस्य पारमिव यावत् एकस्य दुःखस्य अन्तं न गच्छामि, तावत् द्वितीयं दुःखं मे मम समुपस्थितं, तथाहि अनर्था विपदः, दुःखानीत्यर्थः, विद्वेष रन्ध्रेषु बहुलीभवन्ति विस्तृतिमापद्यन्ते इत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । इन्द्रवजा वृत्तम् ॥ ४४ युक्तमिति । भरतस्य अभिषेचनं राज्ये नियोगः कैकेय्या युक्तमेव उचितमेव हि यतः य. भायां पत्नीमपि न रक्षेत् न रचितुं शक्नुयात् सः कथं केन प्रकारेण महो पृथिवीं पालयेत् रचेत् ? नैव रचितुं शक्नुयादित्यर्थः । अनुष्टुप् वृत्तम् ॥ ४५ ॥ भद्रमिति । येन तातेन पिता अहं वनवासितः वर्म प्रेषितः, तेन सातेन भद्रं युक्तं हसं हि नम वनप्रेषणं पितु रुचितमेवेत्यर्थः । मे मम एपा वुहिरपि न, प्रस्तीति शेष, यत, मृगः क, हिरण्मयः काञ्चनमयः छ ? रन कयमपि नगन्य हिरवमयत्वं मुम्भवतीति भावे । अनुष्टुप् वृत्तम् ॥ ४६॥ चतुर्थोऽवः । अस्माकमोशी कोर्त्तिरका भाया न रक्षिता ॥ ४७ ॥ लब्धव्यमर्थं लभते मनुष्यो, देवोऽपि तं वारयितुं न शक्तः । अतो न शोचामि न विस्मयो मे ललाटलेखो न पुनः प्रयाति ॥४८॥ या पाणिग्रहलालिता सुतरुणी तन्वी सर्वगोडवा, गोरो स्पर्शसुखावहा गुणवती नित्यं मनोहारिणी । सा केनापि हता, तथा विरहियो (ता) गन्तुं न शक्ता वयं, हे भिनी । तव कामिनी ? न हि न हि प्राणप्रिया यष्टिका ॥४८॥ सगरादिति । सगरात् मत्पूर्वपुरुषादिति भावः, मागरः कोति: जातेति शेष, अश्वमेधोयाश्वान्वेषणे पातालगमनायें पुत्रैः भूमिखननात् सागरो जात इति भावः) भगीरथात् अपरात् पूर्वपुरुषादिति भाव, गङ्गा कीर्त्ति: जातेति शेषः, सगरमुत्राणां कपिलकोपदग्धानाम् उद्धाराय भूतले गङ्गा आनीता भगीरथेनेति भावः, अस्माकम् ईदृशी कीर्त्ति: यत् एका अपिरवाध्याहार्थ्यः, एकापीत्यर्थ, वज्ररी भार्या दूरे आसतामिति भाव, न रचिता न रचितुं शक्ता । अनुष्टुप् वृत्तम् ॥४७॥ । लब्धव्यमिति । मनुष्यः लब्धव्यम् अर्थं लभते प्राप्नोति, देवोऽपि तम् अर्थं वारयितुं न शक्तः न क्षमः । अतः कारणात् न योचामि न दुःखं करोमि, न च मे सम विस्मयः चमत्कार- बुद्धिः, अस्तीति शेष, ललाटलेख: विधाटलिपिः न पुनः प्रयाति नैवान्यथा भवतीत्यर्थः । उपजाति वृत्तम् ॥ ४८ ॥ येति । या पाणिग्रहात् आरभ्य पाणिग्रहणेन करग्रहणेन च लालिता सादरं पालितेत्यर्थः, सुवरुपी सुन्दरी युवती सुनवीना च तन्वी कृशाङ्गी सुवंशोद्भवा महाकुलोद्भवा मुहु वेणुसम्भवा च गौरी गौरवर्षा एकव निसर्गात् अन्यन्न mana [१६१] 1 [१६२) महानाटकम् । अर्जे चेतसि जानको परितपत्य च लङ्गेश्वरः तच्चाईं मदनानल कवलयत्यत्र रोषानलः । इत्थं दुर्विधिसङ्गमव्यतिकरस्तुत्यो इयोरंभयोः एक वैझि तुषाग्निदग्धमपरं दग्धं करोषाग्निना ॥ ५० ॥ त्वगपनयनादिति भावः, स्पर्शसुखावहा सुखम्पर्णा गुणवतो शोलसौन्दर्य्यादिशालिनी चिकणतादिसमन्विता च नित्यं सततं मनोहारिणी हृदयङ्गमा, मा केनापि हवा चोरिता, तया विरहिणः वियोगिनः वयं गन्तुं चलितु न शक्ताः । हे भिक्षो ! सव कामिनी ? यस्तोति शेष इति केनापि पृष्ठे, नहि नहि कामिनी मम नास्ति नास्ति प्राणप्रिया यष्टिका अवलम्बनदण्ड इत्यर्थः । यत्र गोपनीयमय कथञ्चन द्योतयित्वा पश्चादन्यथा- करणात ग्रुपद्धतिरलङ्कार, "गोपनीय कमप्यर्थं द्योतयित्वा / कथञ्चन । यदि श्लेषेषान्यथा वाऽन्यथयेत् साप्ययद्भुतिः ॥" इति लक्ष्यात् । शार्दूलविक्रीड़ित वृत्तम् ॥ ४८ ॥ अर्हे इति । अद्धे चेतसि चित्तस्याडशेि इत्यर्थ., जानको सोता तिष्ठतीत्यर्य., अहें च, अपरस्मिन्निति शेप, लङ्केश्वरः रावय. परितपति परितस्तापं ददातीत्यर्थः । तचाई प्रथममिति भाव, मदनानलः कामाग्नि कवलयति ग्रमति, अर्द्धञ्च, द्वितोयमिति शेष, रोपानल' क्रोधाग्निः, कवलयतोत्वन्वयः, जानको प्रति मदनानुराग: रावणं प्रति क्रोध इति भावः इत्ये इयोरपि भयोः जेत_इति शेष, दुविधिः दुधं तस्य सङ्गमः समागम: तस्य व्यतिकर: प्रभाव सुल्य, इस एकम् अंश प्रथममिति भाव सुपाग्निना तुपानलेन दग्धम् अपरम् अं द्वितोयमिति भाव, करोषाग्निना शुष्कगोमयानलेन M चतुर्थोऽद्धः । अन्वेपयामि सुमुख, विमुखो विधाता, तां विरामि, निविड़प्रयो विरोधी । यङ्गीकरोमि गरलं, कुलयो: कलङ्कः, शान्तिं भजामि, कुटिलं धनुरन्तरायः ॥ ५१ ॥ न मै दुःखं प्रिया दूरे, न मे दुःखं हृतेति मा । एतदेव हि शोचामि, चापो यदभिवर्त्तते ॥ ५२ ॥ "मांमं कार्यादभिगतमपां विन्दवो वाष्पपातात् [१३] दग्ध वेद्मि मन्ये इत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ ५० ॥ अन्वेषयामोति । सुमुखीं सुवदनां मोताम् अन्वेषयामि अनुसन्धामि, किन्तु विधाता विमुखः प्रतिकूलः, अन्वेषणे फलं नास्तोति भावे। तां कान्तां विस्मरामि विमर्त्तुमिच्छामि, किन्तु निविडमयय: सान्द्रप्रेमा विरोधी प्रतीषः, विष्मरणं प्रतिबनातीति भाव.) गरले विषम् करोमि विषपानेन प्राधान् व्यक्तुमिच्छामीति भावः, किन्तु कुलयोः पिटमाटवंशयोः पिटश्वशुरवंशयोर्वा कलङ्क: अपवाट, स्यादिति शेष:, शान्ति भजामि तूष्यों तिष्ठामोत्यर्थः, किन्तु धनुः कार्मुकम् अन्तरायः विघ्न, धनुषा प्रतीकार विधाने मां समुदुयोजयतीति भावः । वसन्ततिलकं वृत्तम् ॥ ५१ ॥ नेति । प्रिया जानको दूरे, तिष्ठतीति शेषः, इति मे मम न दुखं, सा प्रिया हता इति मे मम न दु.खम्, अस्तीति शेष चाप: धनुः यत् अभिवर्त्तत तिष्ठति एतदेव शोचामि, हि मम धनुर्धारणं विफलं यदनेन प्राणाधिका कान्तापि न रक्षितेति दुःखमनुभवामोत्यय । अनुष्टुप् वृत्तम् ॥ ५२ ॥ (तहिरहे प्राणवारणादात्मनः काठिन्धं प्रारब्धावसभोग्यत्वं [१६४] महानाटकम् । तेज कान्तापहरणवशाद वायव' श्वासदैर्ध्यात् । इत्य नष्ट विरहवपुषस्तन्मयत्वाच्च शून्य जौवत्येव कुलिशकठिनो रामचन्द्र किमेतत् । ५३ ॥ दर्शयति मासमिति । कार्यात दुश्चिन्तया क्रमेण घोषत्वात् माम चितेरशभूतमिति भाव अभिगतं नष्टमित्यर्थ अपा विन्दव जलीयभागा इति भाव वाष्पाग्याम् अश्रूषण पातात् अभिगता इति लिङ्ग वचनव्यत्यासेनान्वय । तेज प्रताप इति भाव कान्ताया अपहरणवशात् अभिगतमित्यन्वय । वायव समुडागा इति भाव खासाना निश्वासाना दैर्ध्यात् अभिगता इत्यन्वय । इत्यम् एव विरहे यत् वपु शरीर तस्य तन्मय त्वात् सोतया पूरितनिखिलावकाशत्वादिति भाव शून्य व्योमभागथ नटम । ( उक्तञ्च सिद्धान्तमुक्तावल्याम्, "तस्मिन यत कठिनत्व मा भू तज्जल यदुद्रवात्मक, तेजो भवेद्य यदुष्यवं तत् स य म मारुत सुधिर यत्तदाकाशमिति पञ्चात्मक वपु" इति । कारणाभावात् काव्यस्याप्यभाव इति नयादेतत् कार्येन्द्रियगणोऽपि नष्ट इति घोतितम् । उक्तञ्च तत्रैव "श्रवणे व्योमतो वायोम्त्वक् नेवे तेजसो जलात् । रसना भूमितो घ्राणमिति पञ्चेन्द्रियोजन ॥ इति ग्राहकाभावे ग्रावस्याप्यभाव इति नयेन इन्द्रियग्राच्यविषयाणामप्यभावे व्यञ्जित । तथा चास्य चित्यादिपञ्चकमिन्द्रियपञ्चक तद्ग्राह्यविषयपञ्चकञ्च नटमिति ध्वन्यते । कर्मेन्द्रियाणाञ्च वायुकार्यत्वात् तलये नय एव महदहवारमनश्चित्तानाञ्च पृथिव्यप्तेजोवायूनां म भत तत्रनय सुतरां जात इति भावे) एव मत्यपि रामचन्द्र [१६५] चतुर्थोऽह्वः । (ख) एवं देवयोगाद गोगवयगजभुजङ्गगरभशार्दूलकोलबहुलकोलाहलाहतभूतधेतालसमुत्तालकालकराल चक्रबालकण्ठनालप्रोच्छलत्तुमुन्न घोर-चीत्कार- मिलित-बहुलान्धकार-कलित-गहरा न्तरालविन्नमदविरल-सरन परिमलबहन चञ्चलगलहिमल-सकरन्दविन्दकीलालजालपिच्छिलालवाललु लितप्रमत्तालि-माला-भन्दाकुलिशकठिन: वञ्चकठोर: अत एव जीवति, एतत् किम् ? चतुर्विंशतितत्वविगमेऽपि प्राणितीत्याञ्चय्य मिति सन्दर्भार्थः । मन्दाक्रान्ता वृत्तम् ॥ ५३ ॥ (ख) एवमित्यादि । दैवयोगात् विधिवशात्, सहसेत्यर्थः, गोगवयादि पचिणोपचष्वृद्धिमिति अरण्यानोमित्यस्य विशेपणम् । भुजङ्गचिवम्गः सर्पो वा, "भुजङ्गो सर्पचित्रको इति धरणिः । शरभः ऋष्टापदमृगविशेषः, गवयः गोसदृशो नन्तुविशेष:, कोल: वराह, 'कोन: पोवो किरि: किटि: " इत्यमरः । गोगवयादिकोलान्तानां कोलाहलेन निनादेन आइता: आकारिताः ये भूताः मृतशरीराविष्टाः प्रेता: वेतानाः रुद्गणभेदाच तेषां संमुत्तालानि महान्ति यानि कालवत्कगलानि भोपवानि चनवालानि समूहा, "चक्रचालन्तु मण्डलम्' इत्यमरः तेषां कण्ठनालेभ्यः प्रोच्छलन् समुद्रच्छन् तुमुलो महान् यः घोरः भोपयो कारः तेन मिलिताः सङ्गताः ये बहुला: प्रभृताः अन्धकाराः तैः कलितानाम् ग्राहतानां गहराणाम् अन्त रालेभ्यः अवकाशेभ्यः विनमन्तः स्फुरन्तः अविरलाः धनाः ये सरन्नानां देवदारूषां परिमन्नाः येप वाहगा; वहला बहला [१६६] महानाटकम् । निलान्दोलवाचाल - दरदलित ललितमाकन्दवन्द वकुलमुकुल. धूलिजाल खेलत् कोकिलकुल-विलासिनी कोमलालाप निखिल गिरिशिखर- शिखिलास्य-लीलाकलापस्यानुकूल लोलदुगोलांडूलचञ्चञ्चकोरचक्र-मञ्जगुञ्जद्-वृक्षपक्षिणी पचर्हि गगनचुम्बनबद्धलक्ष्य - विपुल फलभारावलम्बनालम्बितानन्त जन्तु सन्तोषपोष नि. दर्दोष भूपणाध्युपित-नि:शेष - सविशेषामृतवर्ष-स्पईि-वर्द्धिष्णु-रसरसाल-प्रियालहिताल-तमाल कृतमाल - विशाल-शाल्मल-मालूर. शल्लको शिरोपासन-शमोशाक-शिंशपाशोक-चम्पक-सुरदार कोवि + "पय: कोलालमनृतम्" इत्यमर, तैः पिच्छिलेषु पूर्णेषु चालवालेषु वृचमूलजलाधारगर्चेषु तुलिता लुब्धाः ये प्रमत्ता अलय: भ्रमः तेर्पा माला, तथा मन्दानिलस्य मन्दं मन्दं मञ्चरतो मातरिश्वनः आन्दोलेन प्रकम्पनेन वाचाला मुखरा या दरदलि तानाम् ईपदिकसितानाम् श्रतएव ललितानां सुन्दरायां, मनो. हराणामित्यर्थः, "ललितं त्रिषु सुन्दरम्" इति कोपः, माकन्दवृन्दानाम् श्राम्रममूहानां वकुलमुकुलानाश्च धूलजालेपु परामनिवहेषु खेलन्त्यः विहरन्त्यः कोकिलकुलविलामिन्यः कोकिला इत्यर्थ, तामां कोमलेन मृदुना आलापेन निखि· लानि पूर्णानि यानि गिरिशिखराणि पर्वतमृङ्गाणि तेषु ये शिविन मयुगः तेषां नाम्यलीलाकलापः नर्त्तनकोडातिगय: तस्य धनुकूला: तदुत्माइ हेतव इत्यर्थः, लोलन्त इतस्तत घनन्तः गोलाद्रुमाः वानराः तथा चञ्चन्तः समन्तात् प्रमन्तः चकोरा: पत्तिविशेषाः तेषां चलेगा समूहेनेत्यर्थः, मञ्जु मनोनं गुञ्जन्ती नदन्ती हवपक्षिणीनां ह्चस्थितपक्षिणीनां पत्तम्य कुलम्य हडिः समृदिः, ममघाय इति यायत् यग्याँ तथाविधाम् । चतुर्थोऽद्ध: । [१६७] ढारकर्णिकार- सिन्धुवार बहुसार निम्ब जम्बदुम्य र कदम्ब करश्चशोभाञ्जन यकुलनिचुल करूर खर्जूर वीजपूर. जम्बीर-भाण्डीरयानीर काश्मीर-नारङ्ग कम्मर कदली - चन्दनालिङ्गित - नवनीधात्री घटुकुटज-पाटलाडोल कङ्कोल चोल-भानातक-विभोतकहरीतक्यास्त्रातक केतक कङ्कत - वैकद्धत - मधूक - बन्धूक जयन्तीजयाश्वत्य तिन्तिड़ीनागकेसरादि-दुस्तराम् अरण्यानीं पर्यटन् महावराहस्कन्धारूढम् उत्कटं रटन्तं करेटं वामतो विलोक्य J B गंगनस्य आकाशस्य चुम्बनाय बई लक्ष्यं यैः ते समुन्नता इति यावत्, विपुलेन प्रभूतेन फलभारावलम्वेन आनम्त्रिता अव नताः अनन्तानाम् अशेषाणां जन्तूनां प्राणिनां सन्तोषं पुष्यातीति सन्तोषपोष. सन्तोषकर इत्यर्थ, निर्दोपं विशडं यत् भूषणम् अनद्वार: तदिव अध्युपित: नि.शेष: बहुल: सविशेष विशिष्टगुणयुगाः प्रमृतवर्पस्पर्दो पोयूपवर्पण सहा इत्यर्थ., वार्डणुः प्रड: रमः स्वादः येषां तैः रमालादि- कैमरा दिभि: दुस्तरां दुष्पारामित्यर्थः । रसाल: आमः, "चाम्रसूतो रसान:" इत्यमरः, प्रियाल: राजादनाख्यवृतभेदः, "राजादन: मियाल: स्यात्" इत्यमरः, हिन्तालो हिनोटकाख्यः वृक्षभेदः, तमाल: प्रसिद्धः, कृतमाल: चतुरङ्गलाग्यवतः, शाल्मलः शाल्मली, मांलूर: श्रीफलः, "मालूरः श्रीफलो विल्वः" इत्यमरः । शल्लको गजमध्यवृक्षविशेषः, शिरोष: प्रसिद्ध असनः तदाख्य वृक्षभेद: सुरदार: देवदारु, कोविदारः चमरिकास्यवृत्तः । बहुसारः सप्तच्छद. शोभाञ्जनः 'सजिना' इति प्रसिद्धः, निचुल: स्थलवेतसभेदः, करूरः वृक्षभेदः, कम्मरङ्गः, 'कामराजा' इति प्रमिदः, अन्ये च लवत्यादयः केसरान्ता वृक्षभेदा: आदी येषां [१६८] दक्षिणततु दक्षिणाचलप्रचलित मलयमालती-मरुवक लवङ्ग कोल दमनक-जाती-तगर शतपत्रादि-कमल मुकुल कुमुदिनोकसार परिमल मिलित चुम्बित तास्त्रपर्णी कावेरी तुगभद्रा सान्द्रगभीर नोरधारा तरह परिपोत मैत्रावरुणतरुणी लङ्क। शशाङ्क रुद्रपादाद्रिसरल मिहल सालकथीगोपालक-पाण्डामङ्ग लगिरिप्रबाल. चोल कुन्तल केरल पुन्नाटक कर्णाटक करहाट विदग्धाधुकामिनो नोरन्धु पोनस्तनवदन-वनजघनदोर्मूल-चम्मिणभारान्तराधिष्ठित महानाटकम् । तै, दुस्तरा ताम् । महान् वराह, शूकरः तस्य स्कन्ध तम् आरूढ तम् । उत्कट दारुण रटन्तं ध्वनन्त करटं काक, "काके तु करटारिष्ट" इत्यमरः । दक्षिणेति । दक्षिणाचलेषु दक्षिणदिग्वर्त्तिषु पर्वने॑षु मध्ये प्रचलितो यो मलय. तदाख्यो गिरि: तल ये मालतोना मरुवकाणा लवद्वाना कसोलानां दमनकाना बचभेदानां जातीना तगराणा शतपत्रादिकमल मुकुलाना शतपत्रसहस्रपत्नप्रभृतिपद्मवकुलाना कुमुदिनीनां कहाराणां रक्तोत्पलानाञ्च - परिमला: विमर्दजनिता गन्धा; तेषां मिलित मेलनं, भावे क्तप्रत्यय, तेन चुम्बिताः सङ्गताः याः ताम्बपर्यो कावेरी तुगभद्रा नदीविशेषा इत्यर्थ, तासा सान्द्रा घना. गभीराः या नीरधाराः जलप्रवाहा तासां तरङ्गेषु परिपोता. कृतावगाहना, परिपूर्वोत् पिबते, कर्त्तरि तप्रत्ययचिन्त्यः, यद्दा तासातरः कर्तृभिः परिपोताः चालिता धौवाङ्गा इति यावत् मैत्रावरुणतरुणी अगस्त्यपनी लोपामुद्रेत्यर्थः, तथा लहान्युपर्यन्सदेशानां कामिन्यः -- तासां नोरन्धाया घनानां पीनानां स्तनाना वदनानां घनजघनाना चतुर्थोऽहः । [१८] श्रो खण्डागुरु-कर्पूर-मृगमद कुडुम स्तोमसम्भृत-यक्षकई म विमईवर्द्धित विविधगन्ध कुसुमबहुलपरिमलोहारि मारुताशनोयितचोरनोहार-काश्मोर स्फटिक शडशड्ढ-- कर्पूरकुन्दावदात-महाभुजङ्गस्फीत फूत्कार प्रफुलफामणौ क्रीड़न्तं शोकभञ्जनं चावलोका वामेनाचा सकरुणं सवाष्पष्ठ दक्षिगोन सविसायं मानन्दम् । ( ग्वु ) सुञ्जनततोऽन्यतो गत्वा योखण्डागुरुकर्पूरमृगमदकुद्दुमतोममरुवरुजातोतगर-चम्पकादि-गन्धकुसुमबहुलमारुतोत्थितस्य चीरनोहारस्फटिकगढकर्पूरकुन्दावदातस्य स्फोतफुत्कारप्रफूलस्य टोर्मूलानां भुजामूलाना धम्मिलानां संयतकुन्तनानां, "धम्मिल्ला: संयता: कचा:" इत्यमरः, भारस्य अन्तर्रषु अधिष्ठितः यः श्रीखण्ड: चन्दनम् अगुरु कर्पूर नगमद: कस्तूरो कुशुमः तेपा स्तोम: समूह: तेन सम्भृतः यः यसकर्टम: प्रागुत: प्रइभेद: तस्य विमर्देन वर्हितः विविधानां गन्धकुसुमानां बहुल: प्रभृतः परिमन: तस्य उहारी वाही य: मारुतः वायुः स अशनं भोजनं यस्य स चामो उल्लितः अर्द्धमिति यावत्, चौ दुग्धं नौहार: मिशिर: काश्मीरस्फटिके इव शह: निर्मल:, / स्वच्छ इत्यर्थ, शहकर्पूरकुन्दवत् प्रवदातः शेती य. महान् भुजङ्ग. सर्पः, "अवदातः सिता गौरो बलची धवलोऽर्जुन." इत्यमरः, तस्य स्फीतेन प्रवृद्धेन फूत्कारेण खास विशेषेणेत्यर्थः, मफुल्लाया: फणाया: मनि: रत्नं तव क्रोड़न्तं विहरन्तं शोकभञ्जनं शोकनाशन, दर्शनेनैव दु. खमवसाययन्तमित्यर्थः । (ग) ततोऽन्यता गल्वेत्यादि । श्रीखण्डादिचम्पकाढोनां गन्धद्रव्याणां कुसुमानाञ्च बहुलेन मारुतेन तत्पानार्थमिति म-१५ [१७०] महानाटकम् । भुजङ्गस्य फणामणौ कामिनोलोचनगञ्जनं खञ्जनं दृष्ट्वा राम । (ग) काक कपोनस्थलमस्थितो मे कोलस्य वामे व्यसन भदौ स्थरम । राज्य भुजङ्गस्य फणाधिरूटो व्यनक्तवही दक्षिणखरोट ॥५४॥ क्षण विचिन्त्य विग्रस्य च सवाष्यम् । 1 भो भो भुजङ्ग । तरुपल्लवलोलजिह्व । बन्धूक पुष्पवरशोभित पुष्कराच । पृच्छामि ते पवनभोजन । कोमलाङ्गी काचित त्वया शरदचन्द्रमुखो न दृष्टा १ ॥ ५५ ॥ भाव उत्थितस्य महतस्येत्यर्थ, तोरेत्यादिवत् भवटातस्य गौरस्य स्फोतेन फूत्कारेण श्वासेन प्रफुल्लस्य प्रवृहकायस्थेत्यर्थ । कामिनीलाचनगञ्जन रमपोनयनतिरस्कारक तत्सहममिति भाव । तत इत्यादिपाठल प्रायमुस्तकेषु दृश्यते 1 काक इति । वामे वामभागे कोलस्य वराहस्य कपोलस्थल मंस्थित स्कन्धाधिरूढ़ इति यावत् काक मे मम मदोस्थ्य दुखावस्थानसहित व्यमन विपद भुजङ्गस्य फणाधिरूट दक्षिणखरोट दक्षिण दिग्वर्त्ती खञ्जन राज्य व्यनति सूचयति (अहो एकदैवार्थदय सूचका कुनत्वादाचर्यमित्यर्थं उपजाति वृत्तम् ॥ ५४॥ भो इति । भो भो तरुपववत् लोला चना जिद्धा यम्य तयोक्त तत्सम्युडी, धन्धूकपुष्पवय गोभिते ये पुष्करे पद्म से इव पत्तियो यस्य तथोकतमी हे पवनभोजिन् । वायुभोजिन् भुजङ्ग ते शुभ्य तथ या पृच्छामि कोमनाङ्गो मदुकलेवरा शरदचन्द्रमुसो गारदचन्द्रवदना काचित् त्वया चतुर्थोऽङ्गः । रामः । 4 टूटा गता चम्पकपुष्पवर्षा पोनस्तनी कुदुमचचिंतागो । आकाशव सुशोतलाङ्गो नचत्रमध्ये इव चन्द्ररेखा ॥ १६ ॥ व्यसनं किमतोऽप्यास्ते ज्ञातश्चाभ्युदयो मम । शरणं मरणं, राज्यं मा पुनर्मरन्तु तत् ॥ ५७ ॥ ततो रामः पुरस्कृत्य तिरस्कृत्य च दक्षिणम् । धन्यो धन्यशरण्यान्तामरण्यानीं व्यगाइत ॥ ५८ ॥ दृष्टा न १ न्विति पाठे दृष्टा नु दृष्टा किमित्यर्थः । वसन्त- तिलकं वृत्तम् ॥ ५५ ॥ गतेति । चम्पकपुष्पवत् वर्षो यस्याः तयाभूता गौरीत्यर्थः, पोनस्तनी स्थूलकुचा कुङ्कुमेन चर्चितं विलेपितम् अङ्गं यस्याः सा आकाशगङ्गेव भन्दाकिनोव सुशोतलाङ्गो नचत्र- मध्ये चन्द्ररेखेव, कापोति शेषः, गता दृष्टा १ । उपजाति वृत्तम् ॥ ५६ ॥ व्यसनमिति । इतोऽपि चस्मादपि, सौतावियोगादिति भावः, व्यसनं दुःखं किम् श्रास्तेन किमपोत्यर्थः, यदावेदयति न कस्ट इति भावः । मम अभ्यदयश्च समुन्नतिश्च ज्ञात, (खञ्जन- दर्शनेनेति भावः, माम्मतं मरणं शरणम् आश्रय इत्यर्थ, मरण- मेव आश्रयामोत्यर्थः) राज्य पुनः मा, विति शेषः, तत् राज्यं सरयन्तु मरणमेवेत्यर्थः, सोतारहितम्य ममेति भाव, सरण- नित्वत्यव लक्ष्मणेऽस्विति पाठे तत् राज्यं लक्ष्मी अस्तु भवतु, लक्ष्मण राज्यं लभतामित्यर्थः । अनुष्टुप् वृत्तम् ॥ ५७ ॥ तत इति । ततोऽनन्तरं शुभाशुभशकुनदर्शनात् परं धन्यः पुण्यकर्मा रामः पुरस्कृत्य -पवलम्वेत्यर्थः, अशुभशकुनमिति [१७२] महानाटकम् । ततः कबन्धदर्शनम् । आयोजन प्रसृतदोर्युगलेन मार्गम् आक्रम्य कण्ठकुहरे कुरुते नु कोऽयम् । सौमित्रिणेति गदितः स कबन्धक चिच्छेद गर्भकदलीमिव रामभद्रः ५८ ॥ पूतो रामशरेय दिव्यमगमद्देई कबन्धस्ततस्तडाक्याच्छ्रमणाश्रमे हनुमता संयुज्य सीतापतिः । भाव, दक्षिणं शुभशकुनमित्यर्थः, तिरस्कृत्य अगषयित्वेति भावः, राम: पुरस्कृत्य तिरस्कृत्य चेत्यत्र वामं तिरस्कृत्य पुरस्कृत्य ऐति पाठे वामम् प्रशुभशकुनं तिरस्कृत्य निर्भस्य दक्षिणं शुभशकुनं पुरस्कृत्य प्रशस्य चेत्यर्थः, धन्यानां पुण्यकमणामृषीणामिति भावः, गरण्याम् श्राश्रयभूतां वन्यशरण्यामिति पाठे वन्यानां वन- चारियां भरण्यामित्यन्वयः, ताम् अरखानों महारयं, "महारप मरवानी" इत्यमरः, व्यगाइत प्रविष्टवान् । मनुष्टुप् वृत्तम् ॥५८॥ आायोजनेति । कोऽयं योजनात् चा प्रायोजनं क्रोगचतु- ष्टयं यावदित्वयं, "स्याद योजनं क्रोगचतुष्टयेन" इत्युक्तेः, प्रसृतं विस्तृतं दोर्युगलं बाहुदयं तेन मार्गं पन्थानम् आक्रम्य निरुध्य कण्ठकुहरे गलविवरे कुरुते, भष्मानिति शेषः नु घिसकें । मोमिविणा लक्ष्मणेन ती गदितः अभिहितः म रामभद्रः कबन्धस्य योजनवाहोरिति भाव:) कण्ठं गर्भकदलोमिव कद. म्यन्तर्भागविशेषमिव विच्छेद चक। यमन्ततिलकं वृत्तम् ॥४८॥ पूत इति । ततः रामगरकर्तनानन्तरं कबन्धः रामस्य गरंग पूस: निम्तीर्णकलय इत्यर्थः, दिव्यं स्वर्गीयं देहम् भगमत् ff TO' Aan Het alastia चतुर्थोऽङ्कः । मोतोद्धार विधौ समं निजबलैः स्वीकार्य साहायकं संप्राप्त: प्रतिपन्नवालिनिधनः सख्यं कपीन्द्राधिपात् ( पे ) ०६०॥ ऋष्यमूकगिरौ रामो निःसहाय : परिभ्रमन् । सख्यं समानदुःखेन सुग्रीवेण सहाकरोत् ॥ ६१ ॥ पादास ठेन दूरं धरणिधरगुरुं दुन्दुभैरस्थिकूटं चिघासौ चित्रकारी विषमविनिहितान् वज्रवत् सप्त तालान् । बाणेनैकेन गन्दप्रतिहत सकलथोत्रगर्भान् विभिद्य प्रत्यामां बालिवे (बा)धे लवगवलपतेः पोषयामास रामः ॥ ६२ ॥ [१७३] सफार्शं सा ते उपायं विधास्यति" इति वचनादित्यर्थः वसणायाः तदाब्याया: सिद्धगवर्थ्या: आयमे हनुमता सह संयुन्य सङ्गत्य सोताया उदारविधौ उहारसाधने विषये निजबलै: कपिसेनाभिः समं मह साहायकं सहायभावं स्वीकार्य प्रतिश्राव्येत्यर्थः, प्रतिपन्नवालिनिधन: कृतवालिवधः सन् कपोन्द्राधिपात् सुग्रीवात्, कपोन्द्राधिपे इति पाठान्तरं, सख्यं सम्प्राप्तः लब्धवान् । स्वोकत्येति पाठे स्वोरुत्व अङ्गीकृत्य, स्थितादिति अध्याहृत्य कपोन्द्राधिपादित्वनेनान्वयः । शार्दूलविक्रीड़ितं वृत्तम् ॥ १० ॥ ऋष्यमूकेति । निःसहायो रामः ऋष्यमूकगिरौ परिभ्रमन् समानं दुःखं कान्तावियोगजमिति भावः, यस्य तेन सुग्रोवेण बानितदारणेति भावे, सह मख्यं मैत्रीम् अकरोत् । अनुष्टप् वृत्तम् ॥ ६१ ॥ पादेति । असो रामः धरणिधर: पर्वतः तहत् गुरुः महान् भाग्वान् वेत्यर्थः, दुन्दुभेः तदाख्यस्य दैत्यभेदस्य, (बालिना निइतस्येति भावः, अस्था कूट: राशिः तं पादस्य भङ्गुष्ठेन दूर चिघा निक्षिप्य चिप्रकारो द्रुतहस्तः समित्यर्थः, वञ्जवत् वज्रेयेव एकेन बाणेन गंव्देन भेदध्वानेन प्रतिहता : बधिरोकता [१७४] महानाटकम् । किष्किन्ध्या रौद्ररुद्रावतादृष्ट्वा रामो मारुतिं वाचमूचे । सोता नीता केनचित् कापि दृष्टा हृष्ट कष्ट संहरन् प्राह वोरः ॥६५॥ पापेनाकृप्यमाणा रजनिचरवरेणास्वरेण व्रजन्ती किष्किन्ध्याद्री मुमोच प्रचुरमणिभूषणान्यर्चितानि । इति यावत् सकलाना सर्वेषा माणिनामिति भाव, श्रोत्रगर्भा: श्रवमेन्द्रियविवराणि यैः तान् विषम विकट यथा तथा विनिहता विद्धा तान् सप्त तालान् येगीबद्धान् सप्तसंख्यकान् तालष्टचानित्यर्थ विभिद्य विशेषेण भिवा लवगानां वानराणां बलस्य सेनाया पति तस्य सुग्रोवस्येत्यर्थं बालिवेधे बालिनो वेधे गरेण भेदने, बाधे इति पाठे बाधे पोडने, हिंसने इत्यर्थ, प्रत्याशा पोषयामास जनयामास । यदा भय पादागुऱ्हेन दुन्दुभिकङ्कालं सुदूर नित्तिष्य एकेन गरेण सप्त तालान् बिभेद तदा अनेन बालिबध सम्भाव्यते इति सुग्रीवस्य मनसि आगा जातेति भावः । स्रग्धरा सुप्तम् ॥ ६३ ॥ किष्किन्ध्यति । राम किष्किन्यादी रोड' भोषण रुद्रम्य घरस्य अवतार, अगरूपेणाविर्भूत इति यावत् तं माइलिं वायुपुत्र, हनुमन्तमित्वर्थ, दृष्ट्वा वाचम् ऊचे अन्नवीत् (वस ) केनचित् जनेन कापि सोता नीता हटा ? त्वयेति गेप म वोर: हनुमान् ६९ मन् कष्ट दुःखं, रामस्येति शेष, मंदरन निरस्यन् माह प्रोक्कवान् । इन्द्रवश्या वृत्तम् ॥ ६३ । पापेनेति । पापेन दुराचारेण रजनिचरवरेगा राक्षमा धिपेन, केनचिदिति शेष प्रातघमाण नीयमाना अम्बरे चतुर्थोऽङ्कः । हा राम ! प्राणनाथेत्यहह जहि रिपुं लक्ष्मणेनालपन्तो यानीमानीति तानि चिपति रघुपुर, कापि रामाञ्जनेयः ॥६४॥ तालवेधसमये योरामो त्राणं प्रति । भावोऽनिशं कुशिकनन्दनपादयो में, यद्यस्माहं दिजतिरस्कृतिरोपहोन: । नान्याङ्गनासु च मन, शर । सप्त तालान् भित्त्वा तदा प्रविश भूतलमभ्यगाधम् ॥ ३५ ॥ एकेनैव शरेगा गर्भकटलोकाण्डेष्विवानुक्रमान् विद्वेषु प्रथितेन दाशरथिना तालेषु सप्तस्वपि A T [१७५] आकाशेन व्रजन्तो गच्छन्ती कापि रामा कामिनी, "कामिनो रमणो रामा" इत्यमरः हा राम । प्राणनाथ । अहह इति खेदातिशयाथे, लक्ष्मणेन मह रिपुं भवुं जह नाशय इति आलपन्ती प्रचुरमविगणै: अर्चितानि खचितानि यानि भूषणानि किष्किन्ध्याद्री मुमोच तत्याज, आञ्जनेय अञ्जनालनय हनुमान् तानि इमानि इति उक्चति शेष, रघुपुर रामाग्रत चिपति अर्धयति, भूतार्थे वर्तमानप्रयोगश्चिन्त्य । स्रग्धरा वृत्तम् ॥ ३४ ॥ भाव इति । यदि मे मम कुणिकनन्दनस्य विश्वामित्रस्य पादयोः अनिगं सततं भाव-भक्तिः, अस्ति इति भैषः, यदि अहं विजानां ब्राह्मणानां तिरस्कृतिः तिरस्कार: रोप: क्रोध, ताभ्यां होन: वर्जित, अस्मि त्राह्मणेषु नापराद अस्मोति भावः, यदि च मम मनः अन्याङ्गमासु परनारीषु न, अस्तोति शेष, तदा हे शर । मप्त तालान् भिवा श्रगाधम् अतनम भूतलमपि प्रविश । वमन्ततिनकं वृत्तम् ॥ ६५ ॥ एकेनेति । प्रथितेन प्रसिद्धेन दाशरथिना रामेण एकेनैव 1 शैला, सप्त रसातलानि भगत, सहानसाम्यादिव । ६६ ॥ वाहतान समरसूईनि सप्त तालान् रामेण दोनहृदयेन विनापराधम् । कोपानलञ्चलितह कमलोऽथ बाली रजावतारमगमत् गिरिगवरात् सः ॥ ६७ ॥ महानाटकम् । शरेण गर्भकदलोकाण्डेष्विव अभ्यन्तरवर्त्तिरम्भास्तम्भेष्विव अनुक्रमात् यथाक्रमं सप्तसु अपि तालेषु विद्वेषु सत्सु, बाल कदलोकाण्डप्रभङ्गक्रमात् कृत्तेषु प्रथमेषु दाशरथिना तालेषु सप्तस्वधेति पाठान्तरम् ( शैला सप्त रसातलानि भयतः सख्यानमाम्यादिवेत्यव तृतीयपादविरहात पाश्चात्य पुस्तकोयपाठ. अयोजितः ) अखा सप्त जगन्ति सप्त मुनय, सताब्धयः सप्त गाः शैलाः सप्त च मातरो भयभृत महरान साम्यादिव । सप्त अवा, वेरिति शेष, सप्त जगन्ति भूरादीनि सप्त मुनय मरोच्यादव, सप्त अव्यय समुद्रा लवणादय, सप्त-गा:- सप्त डोपानि सप्त भैला पर्वता सप्त मातरश्च जनन्यादया, "राजपत्नो गुरोः पत्नो खन्नूभूमि: प्रसूस्तथा । पिपली चोपमाता सप्तैता मातर. स्मृताः ॥" इत्युक्ता. सहानसाम्यादिव अस्माकमवि सप्तसंख्यास्तत् यदि अमानव्ययं विध्येदित्यामडावगादिव भयअतः भीताः आसविति शेष । शार्दूलविक्रीडितं वृत्तम ६६ 1 JA . युवेति । अथानन्तर म प्रसिदो बालो दीनदयेन शोकार्त्तवेतमा, (स्वस्थतायां किमु वक्तव्यमिति भाव, रामेण सप्त तालान् अपराधं विना इतान् नागितान् युवा कापानलेन ज्वलितं इत्कमलं हृदयपद्मं यस्य तथाभूत सन् गिरिगहरातू किष्कि भ्याद्रिगुहात समरसून रणगिरमित नर्त्तनार्थ4 J चतुर्थोऽद्धः । [१७७] ततस्तारा सहर्षमात्मगतम् । अद्यावश्यं श्रीरामचन्द्रचरणप्रमादात् निजवलभस्य चिरविरहियो वचःपीठे लुठिप्यामि वोरसुग्रीवस्य इत्याशियं पठति । ( क ) तारा सन्त्यतहारा गिरिशिखरवरव्यस्तधम्मिल्लभा (धारा शोकाव्धेः प्राप्तपारार्पितमदनशरा वीरसुग्रोवदाराः । नाना नाराचधारा निजरमपरतातापिन: पापिनोऽस्य प्राणान् मालावतीर्णा हरतु कलिकलाशालिनो वालिनोऽस्य ॥६८ ॥ मवतरणम् अगमत् रणभूमौ आजगामेत्यर्थ: । दोनहृदयेनेव्यव पापहृदयेनेति, गिरिगह्वरादित्यव गिरिचत्वरेष्विति पाठान्तरम् । वसन्ततिलकं वृत्तम् ॥ ६७ ॥ ( क ) अद्यावश्यमित्यत्र अवश्यं भगवतः श्रीपुरुषोत्तमस्य रामचन्द्रम्य प्रसादाढस्य चिरविरहिग्यः प्राणवस्य सुग्रीवस्य वचःपीठे लुठिय्यामीति मन्यमाना गिरिवरशिखरमारुह्य राम" पौरन्दरि- ममरम् चाकाङ्क्षन्ती चिन्तयामास इति पाठान्तरे रामपौरन्दरिसमरं रामय पुरन्दरस्यापत्यं पुमान् पौरन्दरिः वाली च तयोः समरः तम् । तारेति । सन्त्यक्तः परित्याः (प्राणवल्लभसुग्रोवशोकादिति भाव:) हारो यया सा गिरिशिखरवरे किष्किन्व्याद्रिशृङ्गठे व्यस्तः विपर्यम्तः श्रौत्सुक्यातिगयादिति भावे, धम्मिल्लभारः संयतर्कशनिवहः यस्याः तथोक्ता गोकाव्धे: विरहदुःखसागरस्य प्राप्तपारा पारंगता, सचिरभाविप्राणनाथसमागमलाभादिति भावः, ऋर्षित: निहित: मदनेन गरो यस्यां तथाभूता कामशरविदेत्यर्थः, वीरस्य सुग्रीवस्य दारा: पत्नी तारा निजरमणे स्वभतरि सुग्रीवे रता अनुरागिणी सती इति वक्ष्यमाणाम् [१७६] लक्ष्मण: महानाटकम् । । पृथिव्या चतुरन्ताया नास्ति बालिसमो बलो । वचसानेन लोकाना शतिव्यो महेन्द्रजः ॥ ६८ ॥ राम. स हासम् १ मा भैषोर्मयि सौमित्रे राघवेऽधिज्यधन्वनि । मता देहं परित्यज्य निर्गच्छत्यमतो भयम् ॥ ७० ॥ H आशिषं पठतोति प्रामुक्तपद्येनान्वयः । का मेत्या, नानेति । - अद्य नाना विविधा नाराचधारा अस्तविशेषधारा मानया श्रेणीक्रमेण अवतीर्णा पतिता सतो आतापिन सम्यक् सन्ता पिन पापिन कलिकलाशालिन विवादाशशोभिन सतत- विरोधिन इति यावत् अस्य बालिन प्राणान् हरतु नाशयतु । (निजरमणरतातापिन इत्यस्यैकपदले निजरमणे रतं सुरत- सम्भोग तस्य त्रातापिन प्रतिबन्धिन इत्यर्थः । गिरिशिखर चरा स्रस्तधम्मिल्लभारा शोकाधिप्राप्तपारेति पाठान्तरम् । नानेत्यत्र नारेति पाठे नरस्य रामस्य इयं नारा रामसम्बन्धि नोत्यर्थ । कलिकलाशालिन इत्यत्व किलकिलाशालिन इति पाठे किलकिलेति वानरजातोयशब्द विशेष:, तच्छालिन, तहस इत्यर्थ । स्रग्धरा वृत्तम् ॥ ६८ ॥ पृथिव्यामिति । चत्वार ममुद्रा इति भावः, अन्ता यस्या तस्यां पृथिव्या बालिना सम तुल्य वली वलवान् नास्ति अनेन लोकानां वचसा वाक्येन महेन्द्रज इन्द्रतनयः वालीत्यर्थं, गतिव्य भयहेतुतया गण्य इत्यर्थ । अनुष्टुप् वृत्तम् ॥ ८ ॥ मेति । हे मौमिळे । लक्ष्मण ! राघवे रघुवगजे मयि अधिज्यधन्वनि भारोपितकार्मुके सति मा भैपो भयं मा कुरु, चतुर्थोऽद्रः । बाली। गृहाय बाणं रघुराजपुध ! सुवामसूनुं समरेऽवतोर्णम् । जानीहि मां दुन्दुभिघातवत्रं [१७] नेप्यामि वा कालग्टहातिथित्वम् ॥ ७१ ॥ इत्युभौ युद्धमवतरतः । लक्ष्मण सुग्रोवं प्रति । आध्यवाणेन भित्रोऽयं वाली उठति भूतले । तंडिपत्तस्य शिरसि पुष्पवृष्टिः सुरैः कता ॥ ७ ॥ वालो । सुग्रीवोऽपि क्षमः कर्त्तुं यत् कार्य्य तव राघव ॥ तदहं न क्षमः कम्मादपराधं विना इत: १ ॥ ७३ ॥ भय सतां साधूनां देह परित्यज्य असतः दुर्जनान् निर्गच्छति नितरा प्राप्नोतीत्यर्थः । अनुष्टुप् वृत्तम् ॥ ७० गृहाणेति । हे रघुराजपुत्त ! बाणं घरं गृहाण, मा दुन्दुभैः दैत्यविशेषस्य घाते संहारे वज्रं कुलिशं दुन्दुभिदैत्यघातिन- मित्यर्य, तिवइनने किं वक्तव्यमिति भाव:) समरे युद्धे श्रवतीर्ण सुवामस्नुम् इन्द्रपुचं जानीहि, वा युवा, त्वा लक्ष्मण श्वेत्यर्थः, कालग्टहस्य यमान्नयस्य प्रतिथित्वं नेप्यामि हनियामोत्यधेः । उपजाति वृत्तम् ॥ ७१ ॥ आयेति । आर्यस्य रामस्य वाणेन भिन्न विदः श्रयं बाली भूतले लुठति विचेटते, सुरैः देवै: तस्य बालिनः विपञ्चः शत्रुः, राम इत्यर्थ तस्य शिरसि पुष्पवृष्टिः कृता । ट वृत्तम् ॥ ७२ ॥ सुग्रीव इति । हे राघव ! तव यत् कार्यं सोतोहाररूपं सुग्रीवोऽपि कर्त्तुं नमः शक्त, तत् कार्यं कर्तुम् अष्टं न क्षमः ? काँकु, सुग्रीवादपि प्रबलोऽहमभ्यं तत् कार्यं कर्त्तुं शक्त [१८०]. महानाटकम् । भुक्ताफलाय करिणं हरिणं पलाय सिंह निहन्ति भुजविक्रमसूचनाय । का नोतिरोतिरियती रघुवशवीर । 1 8 शाखामृगे जरति यस्तव बापमोक्षं १ ॥ २४ ॥ रामः सकरुणम् । शस्त्रौघप्रमोण रावणरसौ यहुर्यगोभागिनं चक्रे गाल मगापयन्त्रितभुजस्थेमानमा खण्डलम् । कचागर्त्तकुलोग्ता गमयता वोर । त्वया रावणं ! तत् म॑मृष्टमहो! विश्लपकरणो जागर्त्ति सत्पुत्रता ॥ ७५ ॥ इत्यर्थः प्रत कस्मात् हैतो अपराध दोष विना हत. अ- मिति शेष, विना दोपेण मां कथ इतवानसीत्यर्थ । अनु टुप् वृत्तम् ॥ ७३ ॥ मुक्ताफलायेति । मुक्ताफलाय मौक्तिक लाभार्थमित्यर्थः, करिण हस्तिनं, पलाय मोसाय मांसलाभार्थमित्यर्थः, हरियं मृर्ग, भुजविक्रमसूचनाय बाहुबलप्रकटनाथ सिंह निहन्ति हिनस्ति, जन इति शेप., हे रघुवशवोर ! जरति जो स्थविरे इत्यर्थ., गाग्वान्नगे वानरे तव य, बापमोच नर निक्षेप: इयतो एवंरूपा नोतिरीति नीतिमम्मत: भाचार का १ कया मोत्या प्रचलितयेति यावत् । (गोखामृगधे न किमपि फलमिति भावः । वमन्तसिन्दकं वृत्तम् ॥ ७४ ॥ * यस्तोघेति । अमो रावणस्य अपत्यं पुमान् रायणिः इन्द्रजित शोधप्रसरेण गम्ब्रममुहवर्धपेन गोतमस्य भहल्यापर्तरिति भाष, गापेन महत्वाधर्पण जनितम, लं पोरुप to होनो भव" इत्येषंकपणेति भावः, यन्त्रितः निरुद्धः भुजयो. चतुर्थोऽवः । अतिक्रान्तस्य ते धर्मं कामवृत्तस्य वानर । । भ्रावभार्थ्याभिमपैऽस्मिन् दण्डोऽयं प्रतिपादितः ॥ ७६ ॥ न च ते मध्ये पापं क्षत्रियोऽहं कुलोद्रतः । तदनं परितापेन स्वर्ग गच्छ कपीश्वर । ॥ ७ ॥ बालो । सोऽहं थोमतो रघुवभावतंसस्य भवतः प्रसादात् • [१८१] वाहीः स्थमा स्थैर्य, चित्रकारित्वमिति भाव यस्य तादृशम् आखण्डलं सुरपतिं दुर्यशोभागिन पराभूतमिति भाव, चक्रे कृतवान् इति यत्, हे वोर । त्वया रावण कचा मुजामूलमेव गर्न, तस्य कुन्नोरता कर्कटता गमयता मता तत् सैंमृष्टं परि शोधितम्, अहो आश्चर्य सत्पुत्रता उत्कृष्टपुत्रशान्निता विशल्यकरणो गल्योहारकारिणो मनोदु खनिराकरणोति यावत्, शोभते जाति इति यावत् । त्वया सत्पुत्रेण भगवान् देवेन्द्रः रावणिकृतपराभवदुःख भुमोचेति भाव । शार्दूल विक्रीडित वृत्तम् ॥ ५ ॥ ॥ किन्तु - प्रतिक्रान्तस्येति । है वानर । धम्मम् अति- क्रान्तस्य उन्नहितवत. कामवृत्तस्य स्वेच्छाचारिण ते तब अस्मिन् भ्रातु सुग्रीवस्य भार्याभिमपें भार्ग्याहरणे अय दण्डः प्राणान्तरूप इत्यर्थः, प्रतिपादित ऊत, मयेति शेषः ॥ २६ ॥ + न चेति । यतः अहं कुलीहत, महाकुलप्रसूत क्षत्रिय, अतः ते तव पामं - भ्रातृभागहरणरूपमिति भावः, न च मर्पये नैव चमे, महाकुलमस्ताना क्षत्रियाण दुष्टनिग्रह- मिष्टपालन रूपधम्मेव त्वादिति भाव, तत् तस्मात्, हे कपोश्वर ! परितापेन सन्तापेन श्रलं सन्ताप मा कुर्वित्यर्य, खगें गच्छ । अनुष्टुप् वृत्तम् ॥ ७ ॥ , [१८२] महानाटकम् । महावीरोचितां गतिं गच्छामि । अयं वत्सोऽङ्ग दस्तव दाम न एवेति स्वर्गारोहणं नाटयति । सद्यो निर्भिध बाणैः समरभुवि तदा बालिनं रामचन्द्रः किष्किन्ध्याराज्यमाजानिकमथ मददौ तत्र सुग्रीवहस्ते । वर्षाकालं घनालोधनरबदलितोद्दाम दिकचक्रवालं क्षेतुं वासं वितेने शिखरवनतटे माल्यवत्पर्वतस्य ॥ ७८ ॥ राज्ये सुग्रोक्मादौ सदयितमभिपिच्याइदं यौवराज्ये राम: सैनाधिपत्ये सपवनतनयान् वानरेन्द्रान् प्रतस्थे । लां सन्त्यज्य यद्धां तदनु कपिभटेर्माल्यवत्युत्तमाद्री वर्षाकालं गमयितुमचिरात् मन्विभिः मम्मतोऽभूत् ॥ ७८ ॥ सद्य इति । रामचन्द्रः तदा समरभुवि रणभूमी सद्यः बाणे: बालिनं निर्भिद्य निपात्य अथानन्तरं तत्र तस्मिन् सुग्रोवहस्ते आजनिक प्रतिसं, यहा का इति सहार्थमव्ययम्, मा मह जाययेति भाजानिक्रं, जायाया जानिरादेशः, भार्या- महिमित्यर्थः, किन्याराज्यं ददौ । प्रनालीनां मेघसङ्घानां घनन गभीरेण रवेण दलितं स्तब्यीकृतम् उद्दामम् उत्कर्ट दिशा चक्रयालं मण्डलं यस्मिन् से वर्षाकालं तेतुम् पति- वाइयितुं मास्यवत्पर्यंतम्य शिखरे यत् वनं तस्य तटे मान्तदेगे वासम् अवस्थितिं वितेने कृतवान्। सन्धरा वृत्तम् ॥ ७८ ॥ राज्ये इति । रामः चादी प्रयतः राजे किष्किन्ध्याया मित्यर्थः दयिता कासा तथा मह धर्तमानं मदविसं सभायेंमित्यर्थः, सुग्रीवं, योयराज्ये भदं, मेनाधिपत्ये मपयनतमयान् हनुमत्प्रभृतीन घानरेट्रान कपिप्रयशन अभिविष्य तदनु मदनन्तर कपिभट: वानरपोर: महगो भर्य सत्यन्ध पञ्चमोऽवः । एप श्रील हनूमता विरचिते श्रीमन्महानाटके वोर-श्रीयुतरामचन्द्रचरिते प्रत्युद्धृते विक्रमैः । मिश्रोमधुसूदनेन कविना सन्दर्भ्य सज्जीकृते रामाद्दालिवधाभिधोऽत्र गतवानञ्चतुर्थो महान् ॥ ५० ॥ पञ्चमोऽङ्कः । [१८३] रामाइलीयात्र परोऽस्ति कश्चिद्दारापहारान्न परोऽपमानः । तयापि रामः शरदं समीक्ष्य प्रतीक्षते सम्प्रति कालमेतम् ॥ १ ॥ निर्भय यया तथेत्यर्थः, लहां प्रतस्थे प्रचचाल । किन्तु अचिरात् साम्प्रतं माल्यवति तदाय्य उत्तमाद्री उत्कृष्टगिरो वर्षाकालं गमयितुं नेतुं मन्त्रिभिः जाम्बुवप्रमुखैरिति शेष, सम्मतः अभूत् । मन्त्रियां परामर्गेन माल्यवत्पर्वते वर्षाकालमनय- दिति भावः । स्रग्धरा वृत्तम् ॥ ७८ ॥ एप इति । सुगमम् ॥ ८० ॥ इति श्रोजोवानन्द विद्यासागरभट्टाचार्य विरचिता महानाटकचतुर्थाकव्याख्या समाप्ता ॥ ४ ॥ रामादिति । कश्चिदपि रामात् परः श्रेष्ठ: बलीयान् प्रबल: न अस्ति न विद्यते, दारापहारात भार्य्यापहरग्यात् परः श्रेष्ठः, महानित्यर्थ, अपमान न, अस्तीत्यन्वय, तथापि रामः शरदं समोध्य सम्यग् दृष्ट्वा यात्राकालं विधाय्यँति यावत्, सम्प्रति एतम् उपस्थितं कालं वर्षाकालं प्रतोचते गमयतीत्यर्थ, समोच्य प्रतोचते सम्प्रति कालमेतमित्यव प्रतोय बदाम्बुधौ सेतुमरिं जगामेति पाठान्तरम् । उपजाति वृत्तम् ॥ १ ॥ [१८४ महानाटकम् । अत्र माल्यवति पर्वते वर्षास विरही रामः । यत्वन्नेव ममानकान्ति सलिले मग्नं तदिन्दोवनं, मेघैरन्तरितं प्रिये तव मुखच्छायानुकारो शशी । येऽपि त्वद्गमनानुकारिगतयस्ले राजहंसा गता- स्त्वत्माश्यविनोदमात्रमपि मे देवेन न क्षम्यते ॥ २ ॥ लक्ष्मण । शिविलशिथिलं न्यस्य स्खैर धनु शिखरे शिरो नयनमलिलैः कुर्वन् मौर्योलतामपरामिव । अहह । विकल युवा श्रुत्वा घनस्तनितं मुहुः किमपि किमपि ध्यायन्त्रार्थो न याति न तिष्ठति ॥३॥ यदिति । हे प्रिये । यत् इन्दीवर नोलोत्पलं तव नेटेण समाना कान्तिर्यस्य तथाभूत तत् सलिले मग्न तव मुख च्छायानुकारी त्वन्मुखसन्निभ इत्यर्थः, शशो चन्द्रः मेघै, अन्त- रित आवृत । ये राजहसा' तव गमनम् अनुकरोतीति तथाभूता गतिर्येया तादृशा', तेsपि गताः मानम सर इति भाव, अत दैवेन विधिना तव सादृश्येन विनोदमावमपि प्रोतिलाभोऽपि न सम्यते न महाते । मादृश्यदर्शनं हि विर न हिगां विनोदम्तदपि मम नास्तोति भावः, दैव न हि चास्य तोति पाठान्तरम । यित्र पूर्ववाक्यत्रयस्य चतुर्थवाक्य हेतुत्वेन निर्देशात् कान्यलिङ्ग मलद्वार । शार्दूलविक्रीडितं वृत्तम् ॥२॥ मिथिलेति । श्रार्य राम. धनुष कार्मकस्य शिग्रेसपे गिर: गियिलगिधिलं मन्दं मन्दमित्यर्थ, स्वयं स्वच्छ्यान्यस्य निधाय नयनमलिले वाप्पधाराभिः अपरामिय भन्यामिव मोर्वोलतां ज्यावज्ञ कुर्वन् रचयन मह खेदे. विकल. पञ्चमोऽद्धः । एते ते दुरतिक्रमक्लम मिलहर्मोर्मिमम्मैच्चिदः कादम्वेन रजोभरेष ककुभो रुन्धन्ति भज्मानिलाः । घोरास्ताइनरूढ़नीरदघटा संघट्टनीलीभवद् व्योमस्फोटकटाइजातकपयो वेणोकणग्राहियः ॥ ४ ॥ ॥४॥ [९८५] नितराम् आकुलः सन् मुहुः पुनः पुनः घनस्तनितं मेघगर्जितं युवा अतिशयेन आकर्ण्य किमपि किमपि ध्यायन् श्रुत्वा चिन्तयन् न याति न गच्छति न तिष्ठति, गन्तुं स्थातुं ध्यमपि न शमोतीति भावः । हरियो वृत्तं – "नसमरसला गः पड़ वेदईये- हरियो मता" इति लक्षणात् ॥ ३ ॥ एते इति । दुरतिक्रमेण दुःशमनोयेन क्रमेन श्रमेण मिलन् सङ्गच्छन् यः घमं ग्रोमः तम्य ऊर्मिस्तरङ्गः तस्या सम्म हिन्दन्तीति तथोक्का: योष्मातिगयमन्तापहारिण इति यावत्) धौरा भोषणा : ताडनेन पवनस्याघातेनेति भाव, कढ़ा प्रखरचलिता या नोरदघटा: मेघवृन्दानि तासा सोन सङ्घर्पेण अनीलं नोलं भवदिति नीलीभवत् यत् व्योम आकाणं तदेव स्फुटतोति स्फोट: स चासौ कटाइश्चेति तयोतः सच्छिद्र इत्यर्थः, कटाहः तस्मात् जातान्येव जातकानि निर्गलिता नीत्यर्थः, यानि पयांसि जलानि तेषां वेण्या : प्रवाहस्य कप्पान् विन्टून् गृहन्तीति तथोक्ताः एते ते झानिला: सगर्जितवात्या इत्यर्थः, कादम्बेन कदम्यपुष्पसम्बन्धिमा रजोभरेण धूलिनिचयेन ककुभ: दिशः रुन्धन्ति श्रवन्ति । दुरतिक्रमा इति पाठे दु:महा इत्यर्थः । घोरास्ताडनेत्यव गाढ़ाखेड़नेति पाठे गाढ़ेन अत्यन्तेन आम्ब्रेडनेन सञ्चालनेनेत्यर्थः । शार्दूलविक्रोड़िसं वृत्तम् ॥ ४ ॥ [१८६] महानाटकम् । मन्द मरुद्दहति, गर्जति वारिवाहो, विद्युलता स्फरति, कूजति नीलकण्ठ एतावति व्यतिकरे रघुनन्दनस्य मूच्चैव केवलमभूदवलम्बनाय ॥ ५ ॥ राम । पूर्व पुरारिधनुषो निनदेन कष्टं रामं मुनिं रणमुखे परितो विलोक्य । शङ्खामथाङ्कपरितप्तमुखारविन्दां तामेव मैथिलसुतां सततं स्मरामि ॥ ६ ॥ वेल्लइलाका घना, याता शौकरियोदसुहृदामानन्दकेका कला: । विग्धण्यामलकान्तिलिप्तवियतो मन्द मिति । मरुत् वायु मन्दं वहति, वारिवाह, मेघ गर्जति विद्यलता तडिद्रपा वन्नी सुरति राजते, नीलकण्ठो मयूर कृजति नदति, "मयूरो घहियो वर्हो नोलकण्ठो भुजङ्ग भुफ्" इत्यमर, एतायति उताप्रकारे व्यतिकरे अवस्थायां मूर्च्छा एव रघुनन्दनस्य रामस्य केवलम् अवलम्बनाय जीवन रक्षणाय प्रभूत् (मर्येषामेवैर्तपा ममुद्दोपकत्वात् मोह एव रामस्य विरहव्यथा व्यनारायदिति भावः । वसन्ततिलक वृतम् ॥ ५ ॥ पूर्वमिति । पूर्ये प्राक् पुरारि: हरः तस्य धनु, तस्य निना देन अझनध्वानेन परित, सर्वत बट कुपितं मुनिं रामं भार्गवं रणमुग्वे मंग्रामगिरमि विलोक्य दृष्टा गड़ा नाम एव शशाइयन्द्रः सेन परितम मानं मुखमेव भरविन्दं पद्म यस्या तयाभूतां तामेय मैथिलसुता मोतां मततं मरामि । वमन्त तिलकं प्रम पञ्चमोऽद्धः । कामं सन्तु दृढ़ कठोरहृदयो रामोऽस्मि सर्वं महे, J वैदेहो तु कथं भविष्यति, हहा हा देवि! धीरा भव ॥ ७ ॥ नीलेन्दोवरशडया नयनयोर्बंन्धुकबुड्याऽधरे, पाणी पद्मधिया, मधूककुसुमभ्रान्त्या तथा गण्डयोः । लीयन्ते कवरीषु बान्धवजनव्यामोह नातस्पृहा, दुर्वारा मधुपाः कियन्ति तरुणि ! स्थानानि रतिप्यमि [१८७] 1 स्निग्धेति । धना मेघाः स्निग्धाभि: श्यामलाभिः कान्तिभिः लिप्तम् आच्छादितं वियत् प्राकाणं ये: तथाभूताः, "विद्यत् विष्णुपदं वापि पुंस्याकागविहायमो" इत्यमरः, तथा वेलन्त्यः मञ्चरन्त्यः वलाकाः वकपतयः येषु तथाविधाः, वाताः वायवः शौकरिणः, "गोकरोऽयणः सृतः" इत्यमरः, तदन्तः पयोद : मेघः सुहृत् येषां ते पयोदसुहट : मयूरा इत्यर्थः, तेषाम् आनन्देन केका: शन्दविशेषाः यासु ता: कैला: क्रोडनानि कामं सभ्यक् सन्तु भवन्तु, दृढ़ यथा तथा कठोरं कठिनं हृदयं यस मः रामः अस्मि भवामि, अतः सर्वमेतदिति शेषः, महे मोठं, शकोमोत्यर्थः, तु किन्तु वैदेहो सोता कथं भविष्यति तोव हृदुत्वात् नैव सोढुं शच्यतीत्यर्थ:, हा इति खेदे, हा देवि धोरा कयश्चित् महनशीलेत्यर्थः, भव । शार्दूलविक्रीड़ित वृत्तम् ॥ ७ ॥ ! नोलेति । हे तरुपि ! यौवनभृतशरीरे ! दुर्गारा वार यितुमशक्या मधुपाः भ्रमरा: नोलेन्दीवरगया एते नोलोत्पले इति भ्रमेणेत्यर्थः, नयनयोः ववेति सर्वत्र योल्यं, वन्चूक वुझा बन्धककुसुममेतदिति धिया अधरे, पद्मधिया कमलमिटमिति बोधेन पाणी करे मधककुसुमभ्रान्त्या मधूक[१८८] महानाटकम् । । कार्येषु मन्त्री, करणेषु दासी, धर्मेषु पत्नी, सहने धरिखो । सेहेषु माता, भयनेषु वेश्या, रङ्गे सखी लक्ष्मण सा प्रिया मे ॥६॥ जीवातु' कुसुमायुधस्य भुवने, सोमन्तिनीनां शिरो रत्नं मत्कुलदेवता प्रतिनिधिनेत्रोत्सवः कामिनाम् । माद्यद्दन्तिनितान्तमन्दगमना सा मे प्रिया जानको सौमित्रे । भतपत्रशत्रुवदना कुवाधुना सौदति १ ॥ १० ॥ कुसुमे एते इति भ्रमेष गण्डयोः कपोलयोः तथा बान्धवजन व्यामोहजातस्पृहा बान्धवजना, स्वजातीया इत्यर्थ, एते इति व्यामोहेन विमुग्धतया जाता या सहा तसईच्छा तथा हेतुना कवरोषु केशपाशेषु लोयन्ते लयं गच्छन्ति, अन्त प्रविशन्तोत्यर्थ अत कियन्ति स्थानानि रतिप्यसि ? एभ्य इति भाव । शार्दूलविक्रीडितं वृत्तम् ॥ ८॥ कार्येविति। हे लक्ष्मण सा मे मम प्रिया कान्ता काव्येषु . कर्त्तव्यार्थषु मन्त्रो सचिव करणेषु मासारिकव्यापारानुठानेषु J + दासो किडरी धर्मेषु धर्मलत्येषु पो (सस्तोको धर्ममाचरेत् इति सपत्नीकत्वश्रुतेरिति भाव सहने चमाया सहिष्णुतायां धरित्रो पृथिवो, पृथिवो यथा कस्यापि अपराधं न गृह्णाति तथा सा ममेति भाव., स्रेहेषु माता जननो, माता यथा पुत्राय त्रिवति तथा सा महामिति भावः गयनेषु भय्यास वेश्या वाराङ्गना, (यया वारनारी कामिनं नानारय प्रोग्यति तथा सा भामिति भाव, र परिहासादि नम्मव्यापारे मुखी महश्वरी । इन्द्रवत्रा वृत्तम् ॥ ८ ॥ जीवातुरिति । हे मोमिने कामस्य जोवातजवनीपवं, भुवने जगति कुसमायुधस्य "नीवासर्जीवनोपम" इत्यमर, 4 पञ्चमोऽइः । [१८८] ईट्टग्‌भानुकुले न कोऽपि भविता, यस्यागना कामुके राकष्टेति परस्परं निगदतां श्रुत्वा मुनीनां मुखात् । सौमित्रे ! कुलपांशलस्य चरितं श्रीरामचन्द्रस्य में शक्रासन मंस्थितेन गुरुणा दुःखं परं धीयते ॥ ११ ॥ रामो नाम नृपात्मजस्तुटवला सीता, म चासौ स्थितिं चक्रे पञ्चवटवने विहरतस्ताल्चाहरट्रावणः । इत्येवं जनसंकयां सुविपुला विस्फारितां शृण्वतः मौमित: व धनुर्धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ॥ १२ ॥ सोमन्तिनीनां रमणीनां शिरोरत्नं चूडामणि : मम कुलदेवतायाः प्रतिनिधिः, कामिनां नेत्रोत्सवः नेवानन्ददायिनीत्यर्थः, मोद्यत: मत्तस्य दन्तिन इव नितान्तं मन्दं गमनं यस्याः तथोक्ता शेतपत्र कमलं तस्य शत्रु चन्द्रः तद्दत् वदनं यस्या. तथाभूता मे मम मिया सा जानकी अधुना इटानों कुल सीदति क्लशेन - तिष्ठतोत्यर्थः । गार्दूलविक्रोडितं वृत्तम् ॥ १० ॥ । ईट्टगिति। हे मौमिव । भानो: सूर्यस्य कुले ईट्टक् एतादृशः कोऽपि न भविता न जनियतन भ्रत इति किमु वक्तव्यमिति भावे:, यस्य अङ्गना कान्ता कामु क: श्रीकृष्टा अपहृता इति परस्परम अन्योन्यं निगटता मुनीनां देवर्षीणा मिति यावत् मुखात् कुलपांशन्न प्य कुलाद्वारस्य श्रीराम- चन्द्रस्य मे सम चरितं श्रुत्वा शक्रस्य इन्द्रस्य अमनमस्थितेन गुरुणा पिता परम् अत्यन्तं दुःखं यथा तथा धीयते स्थीयते इत्यर्थः, स्यीयते इत्यपि पाठ । शार्दूलविक्रीडितं वृत्तम् ॥११॥ राम इति । रामो नाम नृपात्मजः राजपुत्र, तस्य अवला पत्नी सीता, स चासौ रामः पञ्चवटोवने स्थितिं चक्रे कृतवान् । ।१८०] महानाटकम् । श्रवोलाया प्राकृषि नागच्छति सुग्रोवे रामचरितम् । ततो राम्रो महातेजा लक्ष्मणं समुपाह्वयत् । सुग्रोवं प्रेषयामास स्कन्धावारं चकार सः ॥ १३ ॥ श्रीमद्रामो वनस्थः कपिवरनगरे लक्ष्मणः प्रेषितोऽहं किष्किन्ध्याहारमागा रघुपतिवचना लक्ष्मणस्तं जगाद । रामेति वाक्यं हसति कपिवरो रामनामा किमेतत् कस्मात् किंवा प्रमेयं सचकितमनसा विस्मितोऽसौ प्रमत्तः ॥१४॥ रावण विरत: मृगया चरतः तस्य ताम अबलाम् अहरथ जहार चइत्येवं सुविपुला सुमहतीं विस्फारितां विस्तृत जनाना महथा सलाखतः आकयत सौमित्र: लक्ष्मणस्य क धनु, धनुः धनुरिति व्यग्राः सत्वरा गिर वाच वः युमान् पान्तु रचन्तु । जटोक्तिरियम् । शार्दूलविक्रीड़ितं वृत्तम् ॥ १२ ॥ व्रत इति । तत. वर्षापगमानन्तरं महातेजा राम. लक्ष्मणं समुपाह्वयत् समाजुहाव, सुग्रीवं प्रतीति शेषः, प्रेषया मास चेत्यध्याहायें, स लक्ष्मणः स्कन्धावा युद्धोद्योगार्थं व्यापार- मित्यर्थ चकार कृतवान् । अनुष्टुप् वृत्तम् ॥ १३ ॥ श्रमी श्रीमदिति । श्रीमान् रामः वनस्य अरण्ये स्थित, अहं लक्ष्मण कपिवरस्य मृग्रोवस्य नगरे प्रेषितः प्रेरितः, (रामेणेति शेष । रघुपते. रामस्य वचनात् किष्किन्ध्याहारम् भागाम् आगतवानम्मि इति लक्ष्मणः तं सुग्रीवं जगाद उक्तवान् । अमो प्रमत्त, 'राज्यैश्वय्ये नाभादिति भाव, कपिवर मुग्रोवः रामेति वाक्यं वा विस्मित: विष्मयान्वित मन् सचकितमनसा चमत्कृतचित्तेन रामनामा, कयिदिति शेषः एतत् किम् ? कष्मात् किमर्थम् ? किं या प्रमेयं काव्यम ? इति सक्कोति + पञ्चमोऽहः । विश्वामित्रहिताय ताड़कबधं यज्ञस्य सम्पूर्त्तये सोतायें हरचापमङ्गसकरोच्छिष्यो जितः शूलिनः । मारोचः खलु लोलयाऽपि निहतो वाली हतः साम्प्रतं, सोऽयं सम्मति राघवः कपिपते । पञ्चामनो गर्जति ॥ १५ ॥ स्वस्ति श्रीरामपादाः समाज्ञापयन्ति । [१८१] न मे सचितो वाणो येन वानी हतो भया । समये तिष्ठ मुग्रोव ! सा वालिपथमन्वगाः" ॥ १५ ॥ r शेष, हसति जहासेत्यध, भूते वर्त्तमानप्रयोगश्चिन्त्यः । स्रग्धरा वृत्तम् ॥ १४ ॥ विश्वामित्रॆति । विश्वामित्रस्य हिताय यज्ञस्य सम्पूर्त्तये ताड़कबधं य., अकरोत् इति अध्याहार्यम् । सोतायें जानको लाभायें हरस्य चापभङ्गं धनुर्मम् अकरोत् कृतवान्, य इत्यध्या डार्थम् । वेन च श्रध्याइतेनेति भाव, शूलिन, शहरस्य शि: भार्गवः जितः पराभूत, लोलया अवहेलया मारीचोऽपि निहतः खलु नागित: एव, साम्प्रतं वालो हतय, हे कपिपते । सोऽयं राघवः पञ्चाननः रघुसिंहः, व्यस्तरूपकम्, सम्प्रति गर्जति नदति, त्वामाद्भयतीत्यर्थः । शार्दूलविक्रीड़ित वृत्तम् ॥ १५ ॥ नेति । हे सुग्रीव । मया येन वाली हता, मे मम स वाय. न सहुचित न विनष्ट इत्यर्थः, अतः समये प्रतिज्ञायां, "समया: अपचाचारकाल सिद्धान्तसंविदः" इत्यमरः, बालिनः पन्याः वालिपथ: त बालिगतमध्वानमित्यर्थः, मा अन्वगा. न गच्छ, बालिवत् निधनं न लभस्खे व्यर्थ पन्नगा इति मा योगेऽपि अमागमञ्चिन्त्यः । अनुष्टुप् वृत्तम् ॥ १६ ॥ [१८२] महानाटकम् । समागत्य सुग्रीवः । याऽसौ मक्कतिरम्माक वानरामा नरेश्वर । सामह त्यतुमिच्छामि न सा मा व्यक्तुमिच्छति ॥ १७ ॥ पुन सानुनयम् । दग्ध दग्ध त्यजति न पुन काञ्चनं कान्तमूर्त्ति ( वर्ण ) छिन छिन त्यजति न पुन स्वादुतामिक्षुदण्डम् । घृष्ट घट त्यजति न पुनश्चन्दन चारुगन्ध प्रायान्तेऽपि प्रकृतिविकृतिजयते नात्तमानाम् ॥ १८ ॥ ९ श्रीराम सुग्रीव दृष्ट्वा । सातेन दत्त भरताय राज्य सोता हता सम्प्रति रावणेन ! येति । हे नरेश्वर नराधिप : वानरा इस्माकं या असो प्रकृति, स्वभाव, चापल्यमिति भाव, अस्तोति शेषः, भहं ता प्रकृति व्यक्तुम् इच्छामि, किन्तु सा प्रकृति मा त्यतुन इच्छति । अनुष्टुप् ष्टत्तम् ॥ १७ ॥ दग्धमिति । काञ्चनं स्वर्ण दग्ध दग्धं पुनः मुनरतिशयेन सदग्धमित्यय, पुनरपात्वयं कान्तमूर्ति मनोहररूपं, मूर्ति- मित्वव वर्णमिति पाठान्तर, न त्यजति, इक्षुदण्ड दिन शिखं पुन, पुनन्दिपोत्य, स्वादुता सुखादत्वं न त्यजति, चन्दन चन्दनकाउमित्वर्थ, टं घृष्ट पुन पुन अतिगयेन एटमपोत्यर्थ चारुगन्ध मनाहरसीरभ न त्यजति एवष उत्तमानां मत्पुरुषाचा प्राणान्तेऽपि प्राध्यापगमेsपि प्रकृते स्वभावस्य विकृति, वैषम्य न जायते न भवति, मत्पुरुषो भवान् वानर मा क्षमतामिति भाष । मन्दाकान्ता वृत्तम् ॥ १८ ॥ सामनेति । राम तदा सुश्रीवदर्शनकाले त्वर्यः, * पञ्चमोऽद्धः । [१८३] विचिन्त्य रामो मनसाकुलेन विहाय चापं स तंदा रुरोद ॥ १८ ॥ सुग्रोवः । एते सत पयोधयो दश दिशः सप्तैव गोत्राचला: पृथ्ववादोनि चतुर्दशेव भुवनान्येकं नभोमण्डलम् । एतावत् परिमाणमल्पविषये ब्रह्माण्डभाडोट्रे क्वास यास्यति जानको ? रघुपते । किं कार्मुकं त्यक्ष्यते ? ॥ २०॥ 1 रामः । व्यसने महति प्राप्ते स्थिरैः स्थातुं न युज्यते । लां निःगद्धमालोक्य क इहागन्तुमर्हति १ ॥ २१ ॥ वातेन पित्रा भरताय राज्यं दत्तं, सम्प्रति रावणेन सोता हता इति आकुलेन व्यथितेन मनसा विचिन्त्य चापं धनुः विहाय विमुच्य कुराद रुदितवान् । उपजाति वृत्तम् ॥ १८ ॥ एते इति । हे रघुपते ! एन सप्त पयोधयः समुद्रा. न तु ततोऽधिका इति भावुः, दिशः दश न त्वधिका:, गोवाचला: कुलपर्वता: सप्तैव न तु ततोऽधिका इति भावः, पृथ्ववादीनि भुवनानि जगन्ति भूर्भुदः-खर्जन महस्तपः सत्यानि सप्त अतलानुतन्न वितलसुतलतलातलपातालरसातनानि सप्त इत्येवं मिलित्वा चतुर्दशैव न तु एतदधिकानोति भावः, नभोमण्डलं आकाशमण्डलम् एकमेव, न तु द्वितीयमस्तोति भाव., एतावत् अत्यम्प मे वेत्यर्थ, परिमाणं परिच्छेद (जगतामिति भावः अतः अल्पः विषयः स्थानं यस्य ताह्मे ब्रह्माण्डमेव भाण्डं तस्य उदरे अभ्यन्तरे असो जानको के कुल याम्यति ? (रावणेन नोयमानेति भावः, अवश्यमेव अस्माभिः सा शवुहस्तात् उहा येते इति भावः, अत. किं कथं कामुकं धनु त्यज्यते ? नैय त्यक्तमुचितमित्यर्थः । शार्दूलविक्रीडितं उत्तम् २०: ॥ व्यसन इति । महति व्यसने विपदि, "व्यमनं विपटि" म-१७ [२४] महानाटकम् । जाम्ब । श्राञ्जनेयः समाज्ञेयो योऽसौ कपिकुलोद्भवः । लङ्काप्रस्थापनायोग्यः, प्रोक्तं जाम्बवता सता (तदा) ॥२२॥ हनूमान् रामं प्रणम्य । किं प्राकार विशालतोरणवतों लङ्कामिहैवानये ? किं वा सैन्यसमु न त सकलं तत्रैव सम्पादये ? । हेलोत्तोलितपर्वतोच्च शिखरैर्वध्नामि वा तोयधिं ? देवाज्ञापय किं करोमि ? सकलं दोर्दण्डसाध्यं मम ॥२३॥ इत्यमरः, प्राप्ते उपस्थिते सति स्थिरेः निश्चिन्तैरित्यर्थः, स्थातुं न युज्यते नोचितमित्यर्थ । निशद्धं नास्ति शङ्खा यस्मिन् तत् यथा तथा लड्ढाम् आलोक दृष्ट्वा क इह अस्मत्सकाशे इत्यर्थ., भागन्तु प्रत्यागन्तुमित्यर्थः, अर्हति शोतोत्यर्थ । अनुष्टुप् वत्तम् ॥ २१ ॥ आञ्जनेय इति । योऽसो कपिकुलेषु उद्भव : उत्पत्तिर्यस्य स आञ्जनेयः अञ्जनासुत हनूमान् लगाया प्रस्थापना प्रेरणा तस्या योग्य समायः समादेश्य इति सतो सुवुदिना जाम्ब बता प्रोक्तं कथितम् । मतेत्यव तदेति पाठान्तरम् । अनुष्टुप् वृत्तम् ॥ २२ ॥ किमिति । हे देव आाज्ञापय आदिग, माकारण प्राची! रेष विशाला महतो, दुर्लयति यावत्, तोरणवतो प्रशस्तवहि द्वारा च तां, "तोरणोऽस्त्री वहिरम्" इत्यमर, लड़ाम दूध अस्मिन्, भवत्सविधावित्यर्घ., मानये किम् १ वा पचान्तरे तत्रैव महायामेव सकलं मवें स्थानं सैन्यैः वानरचमूभिरित्यर्थः, मया मोर्तरिति भाव.. समुद्रुतं मसुन्मूलितं, समुद्रसमिति पाठे समु प्रतिमदित्यर्थः, सम्पादये करोमि किम् १ वा पचान्तरे हेलया पञ्चमोऽङः । देवाज्ञापय कि करोमि ? सहसा लहामिदैवानये ? जम्बूद्दीपमितो नये १ किमधवा वारां निधि शोषये ? । हेलोत्पाटित विख्यमन्दर गिरिस्वर्ण विनेबाचलक्षेपक्षुष्पविवर्त्तमानमलिलं बध्नामि वारां निधिम् ? ॥ २४ ॥ रामः । दो स्तम्भास्फालनमभिनीय ब्रुवन्तं हनूमन्तं प्रति । एतैर्महत्वमुदुघुष्ट मारुते । तव तेजस । हथा परिश्रमः काव्ये, सोता जीवति वा न वा १ ॥ २५ ॥ [१८५] अवलोलया उत्तोलितै उत्पाटितै पर्वतानाम् उच्चै उसते. शिखरे शृङ्गे तोयधि समुद्र बध्नामि ? किं करोमि ? सकलं कार्थ्य मम दोर्दण्डेन बाहुदण्डेन साध्यं निष्पाद्यम् ( विशालेत्यत्र विहारेति पाठे प्राकारस्य विहार, दीप्ति: तोरणय asat तामित्वर्य, या प्राकारच विज्ञोयते अस्मितिति विहारय उपवनञ्चेत्यर्थ, तोरग्यश्च तहतो तामित्यर्थ । हेलोत्तोलितेत्यत्र हेनान्दोलितेति, वा तोय धिमित्यत्र वारां निधिमिति च पाठान्तरम् । शालविक्रीडित उत्तम् ॥ २३ ॥ देवेति । हे देव । श्राज्ञापय कि करोमि सहमा इह अस्मिन्नेव स्याने लढाम् आनये ? इत् अस्मिन् स्थाने जम्बू- प्रधान दोष जम्बूद्दीप नये आनयामि १ अथवा पक्षान्तरे वारा निधि सागरं शोषये किम् ? किञ्च वारा निधिं हेलया उत्पाटि ताना विन्ध्य मन्दरगिरि वर्णविनेवाचलौ सुमेरुकैलासौ च तेपा चेपेण सुखानि भालोडितानि विवर्त्तमानानि विप येस्तानि सलिलानि यस्मिन् तत् यथा तथा बध्नामि ? शार्दूल- विक्रीडितं वृत्तम् ॥ २४ ॥ एतैरिति । हे मारते हनुमन् । एते. मागुतैः तव + (१८६] महानाटकम् । कूर्मो मूलषदालवालवदप नाथो, लतावद्दियो, मेघा: पल्लववत्, प्रसूनफलवनक्षत्र सूय्येंन्दवः । राजन् ! व्योममहीरुहो मम तले खेति गां मानतेः, सोतान्वेषणमादिदेश सहसा रामः सहर्ष स्वयम् ॥ २६ ॥ सोतान्वेषणे तहत्तमनभिजानतो हनुमतः परिदेवनम् । कुत्रायोध्या १ क रामो ? दशरथवचनाद्दण्डकारण्य मागातू कासौ मारीचनामा कनकमयमृगः १ कुल सोतापहार: ? । तेजस: महत्वम् उद्घष्टम् उच्चैः प्रकटितं, किन्तु तथा निरर्थक: परिथम सागरलड नादिरिति भाव कार्य करणीयः यतः सोता जीवति वा न वा जोवति ? यदि सीता जीवति तदैव ते श्रमः सफल, नो चेत् विफलः इति भावः । अनुष्टुप् वृत्तम् ॥ १५॥ कूम्भ इति । हे राजन् । कूर्म कमठावतार मूलवत् मूलमिष, यस्येति सर्वत्र योग्यम्, पपा नाथ, समुद्रः श्रालवालवत् तलस्यजलाधारगर्त्तविशेष इव, दिश, लतावत् व्रतत्य इव, मेघा. पनववत् पलवा इव, नचवसूयेंन्दवः नक्षत्राणि सूर्य इन्दुयन्द्रय प्रसूनफनवत् प्रसूनानि फलानि च तहत् एवम्भूतो व्योम एव महोरुहः तरु मम तले करतले स्थित इति शेष, इति मारते. हनुमत. गावाचं मुला राम: सहर्ष: सन् महसा सद्य एव स्वयं सोताया अन्वेषणम् मादिदेश भाभापयामाम् । राजनित्यव स्वामिविति, व्योममहरुहो मम वले इत्यव व्योमतरुर्मम क्रमसले इति च पाठान्तरम् । शार्दूलविक्रोड़िसं + कृतम् ॥ २६ ॥ । कुसि पयोध्या कुछ १ कमिन् म्याने १ स्थितेति शेष, राम. फ? म च दशरथस्य पितुरिति भावः वचनात् का } पचमोऽधः । [१८७] सुग्रीवो राममिवं क ? जनकतनयान्वेषणे प्रेपितोऽहं १ योऽर्थोऽसम्भावनोयस्तमपि घटयति क्रूरकर्मा विधाता ॥ २७ ॥ राम: सत्वरं करमुद्रां ममुहृत्य । वीरमारुते ! मुद्रां समुद्रमुल्लय शीघ्रमाग्वान्य जानकीम् । विन्यस्य पुरतस्तस्या आगच्छ मयि जीवति ॥ २८॥ हनूमान् तथेति श्रीरामसुग्रोवौ प्रणम्य मुद्रां समादाय समुद्रोपकण्ठमागच्छन् । सम्पावेरथ दृष्टयोजनगतात्, पारसमुद्रं पुरी लडा तव विदेहराजतनयेत्याकर्ण्य वायोः सुतः । रण्यम् आगात् भागतवान् । असौ मारोचनामा कनकमय मृगः क १ सीताया अपहारः अपहरणं कुल १ वृत्तमिति शेषः, रामस्य सिवं सुग्रीवः क्व ? कुत्र ? स्थित इति शेष:, अहं जनक- तनयायाः सोतायाः अन्वेषणे प्रेषितः ? कति शेषः, अतः-योऽर्थः विषय: असम्भावनोय: अघटनोय:, क्रूरकर्मा दारुणव्यवसायो विधाता समपि अर्थ घटयति योजयति । अव चतुर्थपाटवाक्यस्य पूर्वपादत्रयस्य हेतुत्वेन प्रतिपादनात् काव्यलिङ्गमलद्वारः । स्रग्धरा वृत्तम् ॥ २७॥ मुद्रामिति । समुद्रम् उतर उत्तीर्य जानकीम् भावास्य तस्याः जानक्याः पुरतः अग्रतः मुद्राम् अभिज्ञानभूतामिति भावः, विन्यस्य दत्त्वा मयि जीवति सति शीघ्रम् भागच्छेत्य- न्वयः । अनुष्टुप् वृत्तम् ॥ २८ ॥ सम्पातरिति । भयानम्तरं वायोः सुतः हनूमान् समुद्रस्य पारे पारेसमुद्रं लड़ा नाम पुरी अस्तोति शेयः, तत्र विदेहTr [१९८] महानाटकम । अधि स्वल्पशरोरदुस्तरतर दृष्ट्वा तथाऽवर्डत व्याप्त येन तदोषकेशरसटाटोपैर्नभोमण्डलम् ॥ २८ ॥ भारम्भ विदधे महेन्द्र शिखरादम्भो निधेर्लंडने वोरथोरघुनाथपादरजसामुचे स्मरन् माइति । मूर्ध्ना जाम्बवतोऽभिवन्द्य चरणौ सश्लिष्य सेनापतीन् भावास्यायुमुखान मुहु प्रियतमान् प्रेथान् समादिश्य च ॥३०॥ राजतनया सोता अस्तोति दृष्ट योजनाना शत क्रोशशतचतुष्टय मित्यर्ध "स्यात् योजन क्रोशचतुष्टयेन इत्युक्ते येन तथा विधात् सम्पाते जटायुषोऽग्रजात् पचिराजात् आकर्ण्य श्रुत्वा पन्धि समुद्र स्वल्पेन क्षुद्रेगा शरोरेगा दुस्तरतरम् अतीव दुष्पार दृष्ट्वा तथा अवईत वृडिमगच्छत् येन वर्द्धनेन तस्य इमा तदीया या केशराणा जटानां मटा विस्तार तस्या आटोपा आडम्बरा तै नभोमण्डल गगनाभोग व्याप्तम आहतम् । शार्दूलविक्रीडित बृत्तम् ॥ २८ ॥ आरम्भमिति । मारुति पवनात्मज वोरस्य श्रोरघुनाथम्य पादरजसां चरणरेणून कर्मणि पठो उबै अतिशयेन भक्ति भावनेति भाव स्मरन् भावयन् जाम्बवत ऋक्षरानस्य चरणी मू शिरसा अभिवन्द्य सेनापतीन् सलिप्य समालिङ्गय प्रियं तमान् सुहृद अउमुखान: भाविविरहदु खादिति भावे मुटु पुन पुन भावास्य मान्वयिया प्रेयान् भवान् समादिय एवमेव कार्य युष्माभिरिति समाशाप्य च महेन्द्रस्य पर्यतथ्य शिवरात् शृङ्गात् (यवर्थे पश्चमो महेन्द्रगिवरमारुत्वर्थ प्रभोनिधे समुद्रस्य महने पारम्भम् उपक्रम विदधे । गार्दूल । विक्रीडितम् ॥ ३s पञ्चमोऽद्धः । लाइलोत्तानकेतुर्नभमि पृथुगतिस्फारसीमन्तिताः स्फूर्जप्रौढ़ोर वेगच्छलितजलनिधिः पृष्ठदेशोग्रसत्वः । दूरात् सिन्दूरपूरारुणमरुणरुचिस्तेजसः संविभाग- चक्रे दिग्वारणानां कटितटमभितः सूर्यविम्वावदातम् ॥ ३१ ॥ रत्नं किरोटे, तिलकं ललाटे, हारे वरे नायकतामुपेतः । क्रमेण भानुः पवमानसूनो: प्रबोधयामाम पदारविन्दम् ॥ ३२ ॥ [tee.] [२०] महानाटकम् । अथ स विलसदम्भः स्तम्भिताचि प्रकाशं जलचरखरखेलास्फालवाचालिताशम् । जलनिधिमतिवीरो लडितुं वायुपुत्रः खगपतिरिव चण्डोड्डोनमङ्गोचकार ॥ ३३ ॥ लागलेन गभस्तिमान् बलयितः, पीतः शशी मौलिना, जौमूता विधुरा: सटाभिरुड़वो दंष्ट्राभिरासादिताः । उप्तोर्पोऽम्युनिधिमुंगेर विशदेर्भीमाहहासोर्मिभिः लशस्य च लखितो दिशि दिशि मौदः प्रतापानलः ॥ २४ ॥ श्रेष्ठे हारे नायकतां मध्यमयित्वम् उपेतः प्राप्तः मध्यमणिरिव प्रतिफलित: मन् किरोटे रत्नं ललाटे तिलकं पादारविन्दव क्रमेण प्रबोधयामास दोषयामास । उपजाति वृत्तम् ॥ ३२ ॥ प्रयेति । अथानन्तरं सः अतिवीरः महावीरों वायुपुत खगपतिदिव गरुड इव विलसद्भि. उच्छद्भिः प्रभोभिः पयोभिः स्तम्भित आच्छादितः पचिप्रकाश: दृष्टिव्यापार: येन तं जलचराणा नक्रादीनां खरेगा उग्रेण खेलास्फालेन लोला- विचरणेन वाचालिता मुखरिता आगा दिशो येन तथोक्तं जल- निधि सागर लहितम् उत्तरोतुम् चण्डोड्डोनं प्रचण्डमुड्डयनम् श्रीचकार उपक्रान्तवानित्यर्य । मालिनी वृत्तम् ॥ ३३ ॥ । लाडू लेनेति । लागलेन गभस्तिमान् सुय्यः वलयित, वेष्टितः, मोलिना किरोटेन गिरसा या गगी चन्द्रः पोतः कयनितः, सटाभिः जटाभिः, "अटा मटाकेमरयोः" इत्यम, जोमूताः मेघा: विधुरा:- लता इति शेषः, विध्वम्ता इत्यर्थः, दंष्ट्राभि: दगने: उड़वः नचवाणि, "नववमचं भं तारा तारकाप्युड वा स्त्रियाम्" इत्यमरः, पासादिता: आकान्ताः भगे: पञ्चमोऽङः । कपोनां कटके घोरे जातः कनकलध्वनिः । आञ्जनेयः किमेकाको गच्छेद्रावसन्निधिम् ॥ ३५॥ वेलावने तालतमालमालामालोकमानः सहसाञ्जनेयः । उल्लोलयन् बालधिवालमुच्चैः कनोलिनीवल्लभमुल्लल ॥ २६ ॥ प्रविश्य सुरसामुखान्तरमतो विनिष्क्रम्य च क्रमादुदितमम्बुधेस्तु हिनशैलजं मानयन् । + [२०१] 1 महद्भिः अविशदैः पनिर्मलैः भीमाट्टहासोर्मिभि: उत्कटोच-' हासरूपतरङ्गैः अम्बुनिधिः समुद्र: उत्तीर्ण: लडेशस्य रावणस्य दिशि दिशि प्रतिदिशं मौद: प्रवृद्ध मतापानलः लढितय, हनुमतेति कर्तृपदं सर्वत्र योग्यम् । शार्दूलविक्रीडितं वृतम् ॥ २४ ॥ कपोनामिति । कपोनां वानराणां घोरे भीषणे कटके सैन्ये एकाको असहाय आञ्जनेयः अञ्जनासुतः हनूमान् रावणसन्निधिं गच्छेत् किम् ? इतीत्थं कलकलध्वनि, जातः । किलकिलाध्वनिरिति पाठान्तरम् ॥ ३५ ॥ वेलेति । श्राञ्जनेय: हनूमान् वेलावने समुद्रतोरवर्त्तिनि भरण्ये तालाना, (मालेति पाठे शालानामित्यर्थ, तमालानाञ्च माला श्रेणोम् आलोकमान, पश्यन् तथा बालधिवालं पुच्छ लोमचयं, वालधिबालमित्यव बालषिवल्लोमिति पाठे वालधि- वल्ली पुच्छलता मत्यर्थ, उल्लोलयन् विस्फारयन् सहसा झटिति उच्चै महान्तं कलोलिनोवलमं नदीपतिम् उल्ललई उल्लखित वानित्यर्थ: । इन्द्रवचा वृत्तम् ॥ २६ ॥ प्रविश्येति । स पवनजः वायुसुतः सुरमा तदाख्या नागमाता तस्या मुखान्तरं वदनविवरं प्रविश्य श्रवो मुखान्तरात् [२०२] महानाटकम् । निहत्य पथि रोधिकां नभसि सिंहिकां राक्षसों विला जलधिं ययौ पवनजः स लङ्कापुरोम् ॥ ३७॥ गत्वा लड्डा निशायां पवनसुतवशेऽन्विष्य मोतां विनीतां गेहे गेहे प्रयत्नात् स्थलजलविटपे सर्वतो वृक्षमध्ये । यत्रास्ते कुम्भकर्णः सुरजितभवने कन्दरे गहरे नो दृष्ट्वा वैदेहपुत्रों चिरमनुसरणाञ्चिन्तितोऽसौ हनूमान् ॥ ३८॥ विनिष्क्रम्य च महाविस्तारं तन्मुखमतिक्रमितुमकतया क्षुद्र- रूपेण तदन्त प्रवेशः तस्मान्निर्गमञ्चेति भावः) क्रमात् प्रस्बुधैः समुद्रात् उदितम् उत्थितं, खस्याभिनन्दनविश्रामदानार्थमिति भाव) तुहिनशैलजं हिमाद्रिसुतं मैनाकमित्यर्थः, मानयन् स्पर्शेन तदातिथ्यं स्त्रोकुर्वनिति भावः, नभसि पयि नभोमार्गे रोधिकाम् अवरोधकारिणों सिंहिका नाम राचम निहत्य निपात्य जलधिं विलङ्घन उत्तोय्ये लापुरी ययौ प्राप । पृथ्वी वृत्तं "जसो जसयना वसुग्रहयतिय पृथ्वी गुरु " इति तल्लक्षणात् ॥ ३७॥ । गवेति । असौ पवनसुतवः हनूमान् निशाय लड़ां गत्वा प्रविश्येत्यर्थः, गेहे गेरे प्रतिग्गृहं स्थलजल विटपे स्थले जले विटपे वृक्षगाखायामित्वर्थ, मर्चत सर्वस्मिन् वचमध्ये, खित्वेति शेष.. विनीतां• विनयवर्ती सोताम् घन्विष्य यव कुम्भकर्ण, भास्ते स्वपितोति भाव, तव्रेत्यध्याचा, मुराचां देवानां जितं भवन येन ताहगे कन्दरे गृहाकारे पर्वतनितम्मभागे गहरे गुहायां घंटेहपुती मोतां नो दृष्ट्वा अनयलोकोत्वर्ध:, चिरम् अनुमरयात् अन्वेषणात् हेतोः चिम्मितः चिन्ता अस्य जाति चिन्तित: फ्रिमियं न मृता या इति चिन्ताकुलित, पभूदिति शेष स्रग्धरा वृतम् ॥ ३८ ॥ पञ्चमोऽड्डू । मातृम्भ्राटकलवमन्त्रिसचिवप्रख्यातमुत्तालया: पौलस्त्यस्य मया निरूपितमपि सोसोधमेकैकशः । नानारूपरहःस्थलो च चरिता मोता न दृष्टा कचि- च्छ सागरलङ्घने निपतिता लङ्गेशशडाकुला ॥ ३८ ॥ संचिप्यार्थ तन निरोच्य सकला लङ्का शरचन्द्रिका निर्धौताखिलसोधमण्डलमहोद्योत प्रसन्नान्तराम् । हृष्ट्वाऽशोकवने से राक्षसवधूसंवेष्टिता जानकोम् आरूढ़ निभृतं स्थित पवनज, कडेलिभूमोरुहम् ॥ ४० ॥ [२०३] चिन्ताप्रकारमाह, भाविति । मया पौलस्त्यस्य रावणस्य मातृम्भ्राहकलवमन्त्रिसचिवप्रख्यातपुत्रालया. मातु भ्रातॄणा कलवाणा नारीया मन्त्रिणा सचिवाना भृत्याना प्रख्याताना प्रसिद्दानां पुत्राणाञ्च श्रालया: गृहाणि श्रीसौधमपि श्रीमन्दिर राजभवनमपि एकैकग एकमेक कृत्वेत्यर्थ, निरूपितं निरो चितं नानारूपा विविधप्रकारा रह स्थली विजनविहारभूमिरित्यर्थ, घरिता अन्विष्टा च, क्वचित् कुवापि सोता न दृष्टा भावलोकिता, अव - सागरलङ्घने समुद्रलङ्घनकाले लईशात् रावयात् या शहा भय तथा श्राकुला श्रात सतो निपतिता, सागरे इति शेष., इति गई मन्ये, इति चिन्तित इति पूर्वेणान्वय । गाईलविक्रोडितं वृत्तम् । २८ । संक्षिप्येति । श्रय चिन्तानन्तर स. पवनज्ञ हनुमान तन शरोर सचिष्य सङ्कोच्य शरचन्द्रिकया भारदोयया ज्योत्स्रया निर्धीतानां घालितानाम् अखिलाना सर्वेषा सौधमण्डलानां हर्म्यष्वन्दाना महता उदद्योतन आलोकेन, "भालाको दर्शनोदयोती" इत्यमरः, मसनं विगदम् अन्तरं अवकाशः यस्याः तां [२४] महानाटकम् । ः १ क नु कुलमकलद्धमायताच्या क नु रजनीचरसद्ग मापवाद: । अघि खलु विषम: पुराकताना 7 प्रभवति जन्तुषु कर्मणा विपाकः ॥ ४१ ॥ अब्रान्तरे रावण, स्वयमागत्य सोता प्रति । मुग्धे मैथिलि । चन्द्रसुन्दरमुखि प्राणप्रदानोषधि ! प्राणान् रक्ष मृगाचि मन्मयनदि । प्राणेश्वरि ! त्राहि माम् । सकलां लङ्कां निरोच्य विचित्येति यावत् अशोकवने न विद्यते शोको दु.खं यत्र तादृशं यत् वन तस्मिन् अशोकास्ये उद्याने राजमवधूमि सर्वेष्टिता परितां जानकों दृष्ट्वा कडेलिभूमो रुहम् अशाकतरुम् आरूढः निभृतं गूढं स्थितः किमिय से त निरूपणार्थमिति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ ४० ॥ कति । आयते विशाले अक्षियो यस्याः सा तस्याः सीताया प्रकलद्धं विशुद्धं कुलं का नु ? कुल खलु १ बजनो? घरमद्भमापवाद राचम सङ्गजनितकुत्सावादः क नु ? कुब खतु १ नोभयोरेतयो सङ्गतिः, अतोवायुक्तेति भावः, इति चिन्सिते देवमेवोत्तरमाइ, भयोति- भयोति कोमलामन्त्रणे, अधि । कोमलवुड पुराकृताना प्राक्तनाना कर्मणा विपच्यते इति विपाक: परिणाम, फलमिति यावत्, सन्तुषु प्राषिषु विषम दारुणः मन् प्रभवति खलु प्रकर्षेण स्वसामर्थ्य दर्शयत्येवेति भावः । सामान्येन विशेषसमर्थन रूपोऽर्थान्तर । न्यामः । पुष्पिताग्रा वृत्तम् ॥ ४१ ॥ मुग्धे इति । हे मुग्धे मुढ़े निर्विवके इत्यर्थः, मैथिलि ! चन्द्रमुन्दरमुखि चन्द्रानने ! प्राणप्रदानस्य मब्जीवनदानस्य पञ्चमोऽदः । रामथुम्वति ते मुखं सुललितं वक्क कमात्रेण तत् चुम्बिधामि दशाननैवहुविधं मुञ्च ग्रह मानिनि ! ॥ ४२ ॥ अयि जनकतनूजे ! तापसेन त्वमेवं ननु किमपि कुमन्त्रज्ञानिना शिक्षिताऽसि । नमदमरकिरीटोह, टपादारविन्दे प्रणमति मयि तस्मिन् मर्चकोटेऽनुराग: १ ॥४३॥ 1 सोते । त्वं परिमुख मानमधुना, राजादरो गृह्यतां पश्य त्वं कनकोळवलां सुन्गरों नईश्वर जोवय । 1 [२०५] ओषधि ! भेपजभूते ! मृगाति ! मृगनयने ! मन्मथनदि ! कामप्रवाहिथि ! प्रायान् रक्ष हे प्राणखरि मां वाहि जोवय, राम: वक्तैकमावेश एकेनैव वदनेनेत्यर्थः, ते तव सुललितं सुन्दरं मुखं चुम्बति, अहं दशभिराननैः तत् ते भुखं वहुविधं विचित्रं यथा तथा चुम्वियामि, हे मानिनि कोपने ! यह निर्वन्धं, पातिव्रत्यरचणे इति भावः, मुञ्च त्यज । शार्दूलविक्रीड़ितं वृत्तम् ॥ ४२ ॥ J अयोति । अयोति कोमलामन्त्रणे । हे जनकतनूजे जानकि ! कुमन्वज्ञानिना कुत्सितो मन्त्रः परामर्श: तस्य ज्ञानं विद्यते यस्येति तथोक्तेन असदुपदेशदायिनेत्यर्थ, तापमैन रामेण त्वम् एवं किमपि कटाचाररूपमिति भावः, शिक्षितासि ननु शिति- तास्येव । नमतां प्रणिपतताम् अमराणां देवानां किरीटै: मुकुट: ६ टं सङ्घर्षमाप्तं पादारविन्दं चरमपद्मं यस्य ताहये मयि प्रथमति तव चरणयोः पतति मत्वपोन्वर्यः तस्मिन् मयं कोटे मनुष्यापसदे इति यावत् रामे अनुराग: आसक्ति: १ पायर्यमेषा तब कुबुद्धिरिति भावः । शालिनी वृत्तम् ॥४३॥ ४६ [२०६] महानाटकम् । एकोनाय शतैकराजमहिपोत्यक्त्वा च मन्दोदरों सेवार्थ विनियुज्यते च सकलं लगाधिपत्याय ते ॥ ४४ ॥ सोते ! पश्य शिरांसि यानि शिरसा धत्ते महेशः पुरा तानि त्वत्पदसंस्थितानि सुभगे। कस्मादवज्ञायते ? । श्रुत्वैतत् परदारलम्पटवचः सोताऽऽह तं रावणं निर्मात्यानि शिरांसि मूढ । तव धिक्, सोतावचः पातु व ॥४५॥ सोते इति । हे सोते । त्वं मानं कोपं परिमुच परित्यज, अधुना राजादर. राज. मम आदरः तां त्वं कनकोञ्ज्वलां सुवर्णोच्चला सुनगरी लङ्कां पश्य लङ्गेश्वर, मामिति शेष, जोवय आत्मप्रदानेन परिरक्षेत्यर्थ, एकोनाच एकया जना होनाथ शतैकराजमहिषोः नवनवतिसंख्या: राजपत्नोरित्यर्थ, मन्दोदरीज सर्वप्रधानमहिपोञ्च त्यत्वा अनाहत्येति भाव, लाधिपत्याय सकलं लई खय्ये समग्रमित्यर्थः, ते तव सेवार्थ विनियुज्यते विशेषेष नियुक्त क्रियते, मयेति शेप मार्दूल- विक्रोडित वृत्तम् ॥ ४४ ॥ धसे मोते इति । हे सोते । पश्य पुरा पूर्व महेशः शम्भुः शिरसा यानि शिरांसि उपहारोक्तानीति भावः, मयेति शेप, गृहात हे सुभगे ! सौभाग्यशालिनि । तानि शिरोसि तव पदयोः संस्थितानि, त कम्मात् अवज्ञायते ? अवहेलनं क्रियते ! भावे लट्प्रत्यय । एतत् परदारलम्पटस्य परस्त्रीकामुकस्य वचः श्रुत्वा मोता तं रावणम् थाह प्रोतवतीत्यर्थ.. हे मूढ़ ! तय शिरामि निर्मात्यानि देवोच्छिटानि, विशेषत: गिवोच्छिष्टानि अग्राचा. योति भाव, "भग्राह्यं शिवनिर्मात्यम्" इति वचनात्, भतएव धिरु निन्दामीत्यर्थ, "धिनिर्भर्त्सननिन्दयोः" इत्यमरः । इति पञ्चमोऽद्धः । कारौकसि त्वमुपितथिरमेव यस्य निर्वापितो युधि स येन सहस्रबाहुः । तस्यापि रे ! पुरभिदाऽखिलमस्त्रवेद मध्यापितस्य विजयो मम जीवनाथः ॥ ४६ ॥ अपवदय दशास्यो जानकीपादपद्मे [२०७] करष्टृतपदयुग्मः कामुकस्तामुवाच । सुरपतिरपि यादे चापतद् यस्य, तस्मिन् पतति मयि (तव) न तुष्टिब्रूहि किं वा करोमि १ ॥४७॥ सीताया वचः वः युष्मान् पातु रचतु । नटोक्तिरियम् । गार्टूनविक्रीडितं व्रत्तम ॥ ४५ ॥ [२०८] महानाटकम् । इत्वं निशम्य मधुरं नृपमाह वाक्यं नम्त्रानना सपदि कोपवती च सोता । श्रीरामबाणहतरावण मस्तकेपु टनाः पदं दधति चेन्मम तुष्टियोगः ॥ ४८ ' यदन्तः वायम-वैनतेययोर्यदन्तरं सिंह-शृगालयोर्वने । खद्योत मार्त्तण्डकयोर्यदन्तरं तदन्तरं ते रघुनन्दनस्य च ॥४८॥ मोते। त्वं ननु कम्पिता मम भवेनाद्यैव, नान्ते तु तत् रामं द्रक्ष्यसि नष्टरूपमचिरात् आकारपूर्व वद । तवेति पाठे मयोत्यध्याहार्य्यम् । मालिनी द्वत्तम् ॥ ४७ ॥ इत्यमिति । इत्थं मधुरं नारीचित्तहरमिति भाव, वाक्यं निशस्य सोता सपदि सद्य. नम्रानना अवनतमुखी कोपवती च नृपं राजानं रावणम् ग्राह उक्तवती, श्रीरामस्य बाणेः शरैः हतानि निक्कत्तानि रावणस्य तवेति भाव, मस्तकानि तेषु ग्धाः कव्यादा; पतिविशेषाः पदं दधति न्यस्यन्ति चेत् यदि, तदा मम तुष्टियोग, सन्तोषनाभ, स्यादिति शेष । वमन्ततिलकं वृत्तम् ॥ ४८ ॥ यदन्तरमिति । वायस काक: वैनतेय: गरुडः तयोर्यत् अन्तरं प्रभेद, वने मिह-शृगालयो यत् अन्तरं प्रभेद: से पाका द्योतते इति खद्योतः आलोकवान् कोटविशेप, भात सूर्य तयो यत् अन्तर ते तव रघुनन्दनस्य रामस्य च तत् अन्तरं प्रभेद, त्वं काफ: रामो वैनतेय, त्वं मृगालः राम. मिंहः, त्वं खद्योत. राम. मार्त्तण्ड इति याक्यार्य: । वंगस्पविनं एवं "यदम्ति वंगस्य विनं जतो जरो" इति तमचन्यास ४८ मोते इति । हेमो। त्वं मम भयेन प्रवेष इदानीमेव पञ्चमोऽडः । मानेनैव तनुः चयं ननु गता, सत्यं बचोव्याधिना, श्रुत्वा रावण-सीतयोरिति वचो हास्यं हनूमान् ययौ ॥ ५० ॥ मोतया प्रतिक्षिप्ते (क) रावणे गते त्रिजटा सोतयो: रहस्यम् । पृच्छामि विजटे! सुखेन भवतो कस्मादयं रावणणे नीतिज्ञो ननु वाक्कतीह किल मामन्याङ्गनां कानने ? । सोते ! मन्मथपुष्पसायकहते का नाम नीते: कथा ? यावत् कामशराहतो न पुरुषस्तावद विशिष्टायते ॥ ५१ ॥ [२०६] परत्न एव न भविष्यतीति भाव: । कम्तिा ननु कम्तिा एव, तु किन्तु तत् कम्पनं अन्ते नं, भविष्यति इति शेषः । अचिरात् शीघ्रं रामं नष्टरूपं निहतत्वात् विरूपम् इत्यर्थः, यस अवलोकयिष्यसि इति रावणी आकारपूर्वम् आकार: पूर्वो यस्य तयोक्तं रामम् धाराममित्यर्थः, तव उपवनमिति यावत्, "आरामः स्यादुपवनम्" इत्यमरः, नष्टरूपं वानरैः भग्नत्वात् विपव्यम्तमौन्दर्यं द्रष्यसीति वद कथय । इति सोताप्रत्युक्तिः । मानेनैव ईप्याजनितकोपेनैव, "मान: कोपः स तु हेधा मणयेष्र्ष्या- समुद्भवः" इत्युक्ते, तनुः शरीरं तवेति शेष, क्षयं गता ननु तीव, इति रावयोक्ती सत्यं वयं गता तनुर्भमेति - अवितयं किन्तु वचोव्याधिना तव दुर्वचसेत्यर्थः, न तु मानेनेति भावः, इति मोताप्रत्युक्तिः । इतीत्थं रावणसोतयोः वचः उक्तिप्रत्युक्ति- रूपं वचनं श्रुत्वा हनूमान् हास्यं ययो प्राप, जहासेत्यर्थः 1 गार्दूलविक्रीड़ित वृत्तम् ॥ ५० ॥ (क) प्रतिक्षिप्ते निराकृते । पृच्छामोति । हे विजटे ! भक्तो सुखेन इदानी रावण[२१०] महानाटकम् । वत्र जीय्येति वनिषोऽपि च हरेञ्चक्रञ्च वक्र तथा, दण्ड खण्डशत यमस्य दलित पाशोऽभवत् पाशिन । लईशोरसि तत्र मन्मयशरो मग्नो न भग्नस्तत क शाखो भखि यस्य पुष्पमभवत् पुष्पायुधस्यायुधम् ? ॥ ५२ ॥ प्रतिगमनात् स्वच्छन्देनेत्यर्थं पृच्छामि, श्रय नीतिज्ञ राज नीतिविचचण रावण ननु अन्याङ्गनां परनारों किल माम् इहकानने अशोकवने कस्मात् किमर्थ वाञ्छति अभिलपति १ । हे सोते । मन्मथस्य कामस्य पुष्पसायकेन पुष्पेणैव मभ्येत्यर्थ, इले विडे, जने इति शेष, नीते कार्य्याकार्यविचारनयस्य कथा का नाम नैव कार्य्याकार्यविवेको विद्यते इत्यर्थ पुरुप यावस् कामशरण आहत विउ न, भवतीति शेप तावत् विशिष्टायते विशिष्ट इवाचरति, भज्जनायते इत्यर्थ । सामान्धेन विशेष ममर्थन रूपोऽर्थान्तरन्यास । शार्दूलविकोडित वृत्तम् ॥ ५१ * वचमिति । वज्रिण वज्रायुधस्य इन्द्रस्य वञ्त्रमपि लईथो रमि रावयवचमि जोयंति जीर्णता गच्छति, तथा हरेरा यणस्य चक्रं मुदर्शनाग्यमपि वक्र कुटिलरूपं विनटमिति यावत् यमस्य दण्ड' खण्डगत तथा पागिन वरुणस्य "प्रचेता वरुण पायो" इत्यमर, पाशोऽपि पाशास्तमपि दलित खण्डित प्रभवत् किन्तु तव लईगोरसि मन्मयस्य भर मान निपतित मन् तत तस्मात् न भग्न न खण्डित, अव हे मुखि मोते । यम्य पुष्प पुष्पायुधम्य कामस्य घायुधम् अम्लम् अभवत् म भाषी हरु क ? सर्वस्यापि चन्द्र कचिदपि विहत स्यात् किन्तु कामाडा कुवापि न विन्यत इति भाव । शार्टून. विकसित 1 पञ्चमोऽद्धः । सोताया हृदये शिरीषकुसुमप्राये पफालोचकैः पौलस्त्यस्य स एव कुण्ठकुलिशे वध्वाधिके वचसि । आपु निममन मन्मयशरस्तत् किं न जानोमहे ? व्यक्तं योरघुनन्दनस्य महिमा यस्त्रायते खां तनुम् ॥ ५३ ॥ श्रय सोतादर्शने हनुमान् । [२११] का त्वं पद्मपलायाचि ! पोतक्रौपेयवासिनि ! । द्रुभस्य शाखामालम्बा तिष्ठसि लमनिन्दिता ? ॥ ५४॥ सौताया इति । ग्रा- मम्मयशरः मोतायाः शिरोपकुसुमप्राये अतिकोमले इति भाव, हृदये उच्चकैः अतिशयेन पफाल विभेद, भग्नतां गतवानित्वर्यः स एव मन्मयगर: पोलस्त्यस्य रावणम्य कुंण्टं समुचितं, मोर्णमित्यर्य, कुलिगं वज्रं यस्मिन् तथाभूत अतएव वन्त्रादपि अधिके अतिकठिने इत्यर्थः वचमि + प्रदपर्यन्तं निममल, तत्त् किं न जानीमहे न जानीम: ? अवश्यमेव आनीमहे इत्यर्थ.. श्रीरघुनन्दनस्य श्रीरामस्य महिमा व्यक्तं स्फुटम् अवभासते इति भावः, य. महिमा स्त्रां तनुम् पदभूतां आर्ग्यामित्यर्थ', "गरोराई मृता जाया पुण्या- पुण्यफले समा" इति इम्प्रतिषचनात्, वायते रक्षति रामशरेण अहटम्तेिन मोसाहयपतितः कामगरो विहन्यते इति भावः । भालविक्रीडितं वृत्तम् ॥ ५३॥ का त्वमिति । हे पद्मपन्नागाचि ! पद्मपवनेवे । हे पीतकोपेयवामिनि ! पोतं पोसवर्णं यत् कोपेयं क्कमिकोपोत्यं वसनं, "कोपेयं धूमिकोपोयम्" इत्यमरः, सत् वस्त्राच्छादयतीति तधोक्ता तत्सम्बुहौ, अनिन्दिता त्वं, यहा अनिन्दिते इति [२१२] महानाटकम् । किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् । पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम १ ॥ ५५ ॥ सोता। दुहिता जनकस्याहं वैदेहस्य महात्मनः । सीतेति नाम तस्याह भार्य्या रामस्य धीमतः ॥ ५६ ॥ रचिता रघुवंशस्य जनकस्य च रचिता । रक्षिता जोवलोकस्य धर्मस्य च परन्तपः ॥ ५७ ॥ धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः । विपुलासो महावाहुः कम्बुग्रीवो महामनाः ॥ ५८ ॥ सम्बुद्धि, द्रुमस्व वृक्षस्य शाखाम् आलम्बा आश्रित्य धृत्वेति यावत्, तिष्ठसि, का त्वम् ? ॥ ५४ ॥ किमर्थमिति । पुण्डरीकपलाशाभ्या वेतपद्मपत्राभ्यां, "पुण्ड रोकं सिताम्भोजम्" इत्यमर, विप्रेको विगलितम उदकमिव तव नेवाभ्यां शोकजं वारि वाघ्यं किमर्थ स्रवति चरति ? ॥ ५५॥ दुहितैति । अहं महात्मन' वैदेहस्य विदेहो निमि' तस्या पत्यं पुमान् वैदेह तस्य जनकस्य सोतेति नाम दुहिता । तथा अधं तस्य प्रसिद्धस्य धीमतः महावुडे: रामस्य भार्या पत्रो०५६ ॥ रचितेति । य इत्यध्याहार्वम् । यः परम्प शत्रुघाती रामः रघुवंगस्य रचिता, जनकस्य जनकवंशस्य च रचिता जोवलोकन्य धर्मस्य च रचिता ॥ ५७ ॥ धनुर्वेदे इति । यय विपुलांमः वाहतूस्कन्धः महावाहुँ दीर्घभुजः कसुग्रोय: गद्दयोवः महामना प्रगम्तचित्त। उदारता इत्यर्थ, धनुर्वेदे च बेटे च वेदानेषु ( शिक्षा कम्पो पष्चमोऽड: ! श्रय हनुमान मुद्रां दर्शयति । सुवर्णस्य सुवर्णस्य सुवर्णस्य वरानने ! । प्रेषितं रामभद्रेण सुवर्णस्याङ्गरीयकम् ॥ ५८ ॥ सोता हनुमतोरुक्तिप्रत्यक्ती । मातजन कि ! को भवान् ? वनमृगः, केनाल संप्रे पितः ? त्वद्दोत्वेन रघूत्तमेन, किमिदं हस्ते स्थितम् ? मुद्रिका । दत्ता तेन, वदैव तां निजकरेणादाय चालिङ्गर च प्रेम्पाऽपि ससर्ज, शवदुदभूहात्रेषु रोमोहमः ॥ ६० ॥ [२१३] पड़गानि स्मृतानि च ॥ इत्यक्तेषु च निठा उत्कर्षः जाताऽस्येति निष्ठितः लघप्रतिष्ठ इति यावत् ५८ ॥ सुवर्णस्येति । हे वरानने ! चारुवदने ! रामभद्रेय सुवर्णस्य शोभनो वर्षो यस्य तथोक्तस्य सुवर्णस्य शोभना: वर्षा राम- नामाचराणि यत्र तथोक्तस्य सुवर्णस्य दशमापकप्रमाणस्य, सिव दगमापकम्" इत्युः सुवर्णस्य हेम्नः अरोयकम् अद्भया भरगां प्रेषितम् । चतुःपञ्चागतमारस्य चतुःपञ्चागतमारभ्य एकोनपरिपर्यन्तेपु लोकेषु अनुष्टुप् ह्त्तम् ॥ ५८ ॥ मातरिति । मातः ! जानकि ! इति हनूमदुक्तिः । भवान् कः १ इति सोताप्रत्युक्ति: । वनमृगः शाखामृग इति यावत् । हनुमदुति: । केन जनेन अव सम्प्रेषत: त्वमिति शेषः । सीताप्रत्युक्ति: । रघूत्तमेन रघुयेष्टेन रामेय तक दौत्वेन वार्त्तावहत्वेन, प्रेषितोऽस्मीति शेषः । हनुमदुक्ति: । हस्ते इदं किं स्थितम् १ सीताप्रत्युक्ति: । मुद्रिका मुद्रादितं सुवर्णद्गुरोय मित्यर्थः, तेन रामेष दत्ता महिता । हनुमदुक्तिः । सा सोता तदैव' सच्छ्रवणमात्रच एव तां मुद्रिकां निजकरण आदाय [२१४] महानाटकम् । सोतामुद्रयोरुक्तिप्रत्युक्तो । मुद्रे ! ते कुशलं प्रिये ! १ जनकजे । चेमञ्च रामस्य मे, सत्य मां स्मरति ? प्रविह्वलमनाः किं भाषते प्रोषिताम् १ । कासौ मदिरहात् कथञ्च नयतीत्युक्ता मुहूर्त्तानिमान् शयत्यालपति वसावभिमशत्यामुह्यति ध्यायति ॥ ६१ ॥ मुद्रे । ब्रूहि सलक्ष्मणाः कुशलिनः श्रीरामपादाः स्वयं ? सन्ति स्वामिनि ! भा विधेहि विधुरं चेतोऽनया चिन्तया । लिङ्ग च प्रेम्णा प्रोत्या अथूणि वाष्पवारोणि समर्जमुमोच, तदा च तस्या. गानेषु शखत् सततं रोमोहमः लोमहर्ष, प्रिय. तमान रोयस्पर्शादिति भाव, उदभूत् आविरासोच । शार्दूल विक्रोडित वृत्तम् ॥ ६ ० १३ मुद्रे इति । हे प्रिये मुद्रे । ते तव कुशलम् ? इति स्रोतोक्तिः । हे जनकजे! जानकि । मे मम रामस्य च क्षेमं कुशलम् । इति मुद्रोतिः । सा स्मरति सत्यम् १ प्रविह्वलं प्रकर्मेश विह्वलं व्याकुलं मनो यस्य तथाभूत सन् प्रोषिता देशान्तरस्यां, मामिति शेष किं भाषते किं कथयति ? इति सोतोक्तिः । सो मीता क ? कुल ? विठतोति शेष, कथञ्च इमान् मुहर्चान् समयान् नयति प्रतिवाहयति ? इति उका घसो राम शुध्धति शोय्यति चालपति त्वदिप जस्पति अभिमृति मन्वयति आमुह्यति मूर्च्छति ध्यायति चिन्तयति छ, हिगग्दोऽवधारणार्थः । इति मुद्रोतिः । वानेशास क्रियासु एकस्यैव कर्त्त त्वात् दोपका लहार, तदुक्तं दर्पणे- "अम्तुतप्रस्तुत योर्दीपकन्तु निगद्यते । अथ कारकमेकं स्यादमेकास क्रियामु चेत् ॥" इति । गा [1 विक्रीडितं वृत्तम् ॥ ६१ F पञ्चमोऽद्धः । मां वै व्याहर मैघिलेन्द्रसनये ! नामान्तरेग्याधुना रामस्वहिरहेष कङ्क्षणपदं यस्यै चिरं दत्तवान् ॥ ६२ । अघागरीयकमणोः प्रतिविम्यमासीत् C रामस्य सादरमि (म) तोव विलोकयन्ती । मद्रूप एव किमभूमम चिन्तयेति मोमांसया जनकराजसुता मुमोह ॥ ६३ ॥ मुद्रे इति । हे मुद्रे ! सलक्ष्मयाः लक्ष्मणसहिताः श्रीरामपादाः स्वयं कुगलिनः चेमवन्तः १ वृद्धि कथय । स्वयमित्यव मुखमिति पाठे मुखं तिष्ठन्तीत्यर्थः । हे स्वामिनि ! सन्ति, यो रामपादाः कुमलिनः इति शेषः, अनया चिन्तया चेतः चित्तं विधुरं व्याकुलं मा विधेहि न कुरु, हे मै विलेन्द्रसनये ! जानकि । मैथिन्नाधिपमुते इति पाठान्तरम्, मां वै नियये अधुना नामान्तरेण अन्येन नाम्ना, कहणेत्याग्यवेति भावः, व्याहर आलप, रामः तव विरहेण यस्यै, मद्यमिति शेषः, चिरं दीर्घकालं कडणपदं वलयस्थानं दत्तवान्, (तब विरहेण तथा काभवाप रामः, यथा अद्भुरीयकं वलयरूपेण दधारेति भावः । शालविक्रीड़ित वृत्तम् ॥ ६२ । P अयेति । अथ अनन्तरं जनकराजमुता सोता रोकमौ रामस्य प्रतिविम् आसीत् इतीव इति धियेवेत्यर्थः, सादरं यथा तथा विलोकयन्तो पश्यन्ती सती मम चिन्तया, ( वो जयेति पाठे घोच्या दर्शनेनेत्यर्थः) मटूप एव मत्सहम एक कृश इति भावः, अभूत् किम् ? इति मोमांसया विचारण्या मुमोह मोहं गतवती । वसन्ततिलकं वृत्तम् ॥ ६२५ [२१५] [२१६] महानाटकम् । हनूमान् । अनुदिन मनुशैलं त्वामनालोक्य सोते ! प्रतिदिनमतिदीनं वोक्ष्य राम विरासम् । गिरिरशनिमयोऽसी यत्ततो न दिधाऽभूत् चितिरपि न विद्रोर्णा सा हि सर्व सहैव ॥ ६४ ॥ समाश्वास्य । कि दूरमिन्दुमुखि ! रामशिलोमुखाना ? कि दुर्गम बलभिदा हरियूथपानाम् ? । दैव प्रसन्नमिव देवि तवाद्य सत्य रचासि कानि कुपितस्य च लक्ष्मणस्य ? # ६५ ॥ प्रतिदिनमिति । असौ गिरि पर्वत, यत्र रामो वसतोषि आव, अशनिमय वचमय यत् यत तव प्रतिदिन रामम् अतिदोनम् अतएव बिरमतीति विराम तम् उपरतप्राय मित्यर्थ, वोच्य दृष्ट्वा दिधा नाभूत् चितिरपि पृथिव्यपि न विदीर्णा, हि यत मा क्षिति सर्वसहैव सर्वमेव सहते इति तथाभूतैव, चिन्यथा सा विदोव्यैतति भावगे मालिनो वृत्तम् ॥ ६४ ॥ किमिति । हे इन्दुमुखि चन्द्रवदने । रामस्य शिलो मुखाना शराण दूर किम् ? न किमपि स्थान दूरमित्यर्थ' रामशरा हि दूरभेदिनों दुर्लध्यमे दिनयेति भावे, बलभिदा परमैन्यघातिना हरियूथपाना वानरसेनापतोना दुर्गमम् अगम्य किम् १ न किमपि : स्थान अगम्यमित्यर्थ, मर्धदेव से गन्तु क्षमा इति भाव कि दुर्गमर्गलभिदामिति पाठे धर्म द्वारावरोधकदण्ड विशेष भिन्दन्तीति तथोक्तानां दुर्ग दुर्गम स्थानमित्यर्थ । हे देवि अद्य साम्प्रत तक देयम् अहटे । ममयमिय अनुकुलमिव मत्यै निचित, मन्ये इति शेष पञ्चमोऽह: । सोता । चन्द्रो यस्य दिनेगदोधितितमस्तोयं स्फुलिङ्गायते, कर्पूर कुलिशोपमं, शशिकला शम्पासमा भासते । वायुर्बाड़ववद्भिवन्मलयजं दावाग्निवत् साम्प्रतं सन्देशं नय रामसनिधिमितो यात्रां द्रुतं कारय ॥६६॥ [२१७] कुपितस्य क्रुद्दस्य लक्ष्मणस्य च रक्षांसि कानि ? श्रतितुच्छा- नीति भावः । कुपितस्य सलक्ष्मणस्येति पाठे सलक्ष्मणस्य लक्ष्मणसहितस्य, रामस्येति शेषः । वसन्ततिलकं वृत्तम् ॥६५॥ चन्द्र इति । यस्य रामस्य, यवेति पाठान्तरं, चन्द्रः चन्द्रस्यायं चन्द्रः चन्द्रसम्बन्धी, किरण इति शेपः, दिनेशस्य सूर्यस्य दीधिति सम: किरणसमः, अतीव दुःसह इति भावः, तोयं जलं स्फुलिङ्गायते स्फुलिङ्ग: अग्निकणः, "विषु स्फुलिङ्गोऽग्नि ऋण: " इत्यमरः, स इवाचरति, पद्मं स्फुलिङ्गोषममिति पाठान्तरम् । कर्पूरं कुलिगोपमं वचतुल्यं, कर्पूर: कुलिशोपम इति पुंलिङ्गपाठोऽपि । शशिकला चन्द्रकला -गम्पासमा विद्युत्तुल्या भासते स्फुरति, वायुः वाडववडिवत् बड़वानल इव, मलयजं चन्दनं दावाग्निवत् दावानल इव उद्दीपकवेनासह्यत्वादिति सर्वत्र योग्यम् । साम्प्रतम् अधुना तस्य रामस्य सन्निधिं सन्देशं महाचिकं नय मापय, इत: अमात् स्थानात् द्रुतं शोघ्नं यावां कारय कुर्वित्यर्थः, करोतिर खायें गिजन्तः । अव यस्येति यच्छध्देन तच्छन्दस्याकाङ्क्षितत्वात् तेनैवान्वयी युक्तः किन्तु रासस विधिमित्येक देयरामेति शब्देन सम्बन्धो न घटते, उक्तञ्च * प्रतियोगिपदादन्यत् यंदन्यत् कारकादपि । वृत्तिदेकदेशस्य सम्बन्धस्तेन नेप्यते ॥" इति । तदव भद्र : सन्निधिमिति पाठे, हे भद्र । इति सम्बोष्य सविधिमित्यस्य "यच्छग्देन तु तच्छन्दो 4 म-१८ [२१८] महानाटकम् । सीता धूमशिखा भनो कालव्यालबधूरिव । उदस्य च शिरोरत्न विज्ञान स्वामिने ददौ ॥ ६७ ॥ तथा चित्रकूटे पर्वते । रचोऽभिचारचकभाण्डमिव स्तनं यो देव्या विदेहदुहितुर्विददार काक । ऐषोकमस्त्रमधिकृत्य तदा तमच्णा काणीचकार चरमो रघुराजपुत ॥ ६८ ॥ इति हितोयमभिन्जानम् । मन मिलायास्तिलक तथा मे गण्डस्थले पाणितले च घृष्टम् । स्मरेति विज्ञानमिद तोय जीवाम्यह राघव मासमात्रम् बोहव्य सततं बुधै " इत्युक्त तस्येत्यध्याहृतेनान्वय समोचीनतया सङ्गच्छते इति सुधीभिर्विभाव्यम् । शार्दूलविक्रोडित वृत्तम् ॥६६॥ सोतेति । कालव्यालबधूरिव कणसर्पकामिनीव शत्रो रावणस्य धूमशिखा दहनाग्नेरिति भाष, सोता शिरोरलं शिर स्थित रत्न स्वामिने रामाय विज्ञायते भनेनेति विज्ञानम् अभिज्ञानचिह्न ददो अर्पिसवतो इनूमकर इति शेष । धनु टुप् हत्तम् ॥ ६० रचोऽभिचारैति । १०० पृष्ठाय ३० झोके प्राग् व्याख्यातम् 451 मन मिलाया इति । हे राघव ! तथा पाणितले करतले तवेति शेष, एट मृदित मम शिसाया धातु विशेषस्य तिलकं मे मम गण्डस्थले कपोलतले, त्वया रचितमिति शेष सर दश्व वतीय विधानम्। भड माममात्रम् एकमेव माम जोवामि । ( एतमध्ये मदुधारायें यय करपीय पत पर था मयम इति भाव उपजाति कृतम् । ८ । पञ्चमोऽजः । T फलान्यपि ददाति । [२१८] श्रीमद्रामपदार विन्दयुगले दातव्यमेकं फलं सैन्येभ्यो युगले फले, कपिपतावेकं सुरम्यं फलम् । 'एकञ्चापि फलं ततस्तदनुजे देयं शुभाशी:भतं, पश्चात् सैन्यनिराकुलप्रक्कतिना भोक्तव्यमेकं त्वया ॥ ७० ॥ समुद्रतरणे तब कोहव्यवसाय इति पृष्टो हनुमान् । तव प्रसादात् पवनप्रसा॑दात्तवैव मर्त्तुश्चरणप्रसादात् । विभि: प्रसादैरनुकूलितोऽहं व्यलइयं गोष्पदवत् समुद्रम् ॥ ७१ ॥ सोतामभापवान्ते पवनसुतवर: कामनं भङ्गुकामो व्याजेनापि हिजोऽभूह लितरदमखः गोर्णकायोऽसिष्टद्धः । ग्रोमदिति । एकं फलं श्रीमतो रामस्य पदारविन्दयुगले दातव्यं, युगले फले फलइयमित्वर्थ, सैन्येभ्यः, दातव्ये इति शेषः, एकं सुरम्यं फलं कपिपतो सुग्रीवै, ततोऽनन्त तदनुजे लक्ष्मणे एकच फलं तथा शुभाभिया शतमपि देयम् । पश्चात् सैन्येषु मध्ये निराकुला भव्याकुला, धीरेत्यर्थ, प्रष्ठतिः स्वभावो यस्य तथाभूतेन त्वया एकं फलं भोक्तव्यम् । शार्दूलविक्रीडित वृत्तम् ॥ ७० ॥ तव प्रसादात अनुग्रहात् पवनस्य पितुरिति भाव, सादात् तथा तव भी रामस्य चरणप्रसादात् इत्येवं विभिरेव प्रसादै अनुकूलित: अनुकूत्वं नीतः अहं समुद्रं गोष्पदवत् गोष्पदमिव व्यलद्वयं लङ्कितवानस्मीत्यर्थः । उपेन्द्र- वजा वृत्तम् । ७१ ॥ तवेति । सोतेति । पवनसुतवरः हनूमान् सोतासम्भाषणान्ते सोतया संलपनानन्तरं काननं प्रमदवनं भड्कुकाम: भड्नुमिच्छुः [२२] महानाटकम् । श्वेतो मुण्डोऽपि भूत्वा वननिकटगतो भावते मन्दमन्दं भ्रातर्युभन्म सादात् पतदमृतफलं किञ्चिदभ्यर्थये च ॥ ७२ ॥ हनूमता भग्ने प्रमदवने रावचं प्रति उद्यानपालः । यत्रारण्ये वहति सततं मारुतो मन्दमन्दं सूर्यो यत्र वसति, चकितस्तोयदस्तोयदाने । यत्माचीरे पतति सहसा याति वै विश्वकर्मा तत्तेऽरण्यं ललितमधुना वानरैकेण भग्नम् ॥ ७३ सन्, अरण्यनिर्भक्कुकाम इति पाठस्तु प्रामादिक इति परि व्यक्त. प्याजेन छद्मना गलितरदनखः पतितदन्तनखः गोर्णकाय: कमतनुः अतिवृद्ध: खेत शुभ्रवर्ण : मुण्डोऽपि मुडितोऽपि हिजो ब्राह्मणः अभूत् । वननिकटगत. कानम सविहितय भूत्वा मन्दमन्दं शनैः शनैः भाषते कथयति, हे भ्रातः ! उद्यानपान । इति शेषः, युष्माकं प्रसादात् अनुग्रहात न्यतत् स्वयं विगलत् अमृतफलं सुधामहमं फलं विश्चित् स्प मात्रमित्यर्थः, अभ्यर्थये च प्रार्थये । स्रग्धरा वृत्तम् ॥ ७२ ॥ यवेति । यव भरण्ये उद्याने मारुतः वायुः सततं मन्द मन्दं न तु भङ्गभयात् सातिषेगमिति भावः, वहति, यव सूर्य वसति चिमेति समधिकतापदाने वृक्षाप्पा गोपणादिति भाव, सोयदः मेघः तोयदाने अनवर्पणे चकित: मंत्रान्त, भवतीति मेष:, भयथा वर्षणभयादिति भाव यस्य र प्राचीर प्राकारे पतति भग्ने कति विश्वकर्मा सहमा भटिति याति. संस्कारायमिति शेष तय प्रविदित एवेति भावः तत् ते तव मलितं सुन्दरम् भरण्यं प्रमोदकामनम् अधुना एकेन यानरेण 1 भग्न दलितम । मन्दाकारता उत्तम पञ्चमोऽs: 1, देवाकर्णय कर्कशेन कपिना केनापि केलोवने खेलद्दालधिचालिता विटपिन: साटोपमुत्पाटिताः । तवान्ये वनपालकाः सरभसं सर्वेऽपि निर्वापितास्तद्वार्त्ताकथनाय केवलमहं दैवेन संरचितः ॥ ७४ ॥ इत्याकर्ण्य रावणचेष्टा । इन्तीति ज्वलित क्रुधा, कपिरिति व्रौड़ानमत्कन्धरो हेलोज हितवाहिनोपतिरिति शङ्काचलत्कुण्डलः । रामस्थायमितीर्थया कलुपितो, लहामुपेत्योइटं विक्रामत्यनिलात्मजे दगमुखः कां कां दर्शा नो गतः ? ॥ ५ ॥ [२२१] देवेति । हे देव ! आकर्षय मृणु, केनापि कर्कशेन निष्ठुरेश कपिना केलीवने क्रोड़ोयाने खेलता चलता बाल- धिना लाडूलेन चालिताः सञ्चालनं नोता: विटपिन: तरवः साठीपं सवेगं यथा तथा उत्पाटिता: उन्मूलिताः । तत्र तस्मिन् व्यापारे सर्वेऽपि वनपालकाः उद्यानमालाः सरर्भसं सवेगं निर्धापिता: निर्वाणं नीताः, निहता इति यावत्, अहं केवलं तहातकथनाय तत्समाचारदानाय दैवेन भाग्येन संरक्षित : सञ्ञ्जीवितः । शार्दूलविक्रीड़ितं वृत्तम् ॥ ७४ ॥ इन्तोति । अनिलात्मजे इनूमति लडामुपेत्य भागल्य उइटम् उत्कटं यथा तथा विक्रामति विक्रमं प्रकटयति मति दशमुखो रावण्यः को कां दशाम् अवस्थां नो गतः ? न प्राप्तः ? तथाहि इन्ति, भरण्यपालानिति शेषः, इति हेतोः कुधा कोपेन ज्वलितः, कपिर्वानरः इति ब्रोड्या लाया नमन्तो कन्धरा ग्रोवा यस्य तथोक्तः, (वानरेण ममैतदरख्यमेवं कृतमिति लजया भधोवदन इत्यर्थ । हेलया भवलीलया उनहितः । [२२२] महानाटकम् । अत्रान्तरे सोताहनूमतो रहस्य विजटया उक्त रावणचेष्टा । मुद्रा मर्कटकेन रामनिकटादागत्य दत्ता करे सोताया इति सम्भ्रमात् त्रिजटया प्रोतस लङ्गेश्वरैः । किं किं किं किमिति लवद्भिरनिशं सिंहासनादुत्थितरचोमुख्यसुतस्तमेव हि कपिं धर्त्तृ नियुक्तीकृतः ॥ ७ ॥ रावणानया चलति अहे कुमारे पारिपार्श्विकः । प्राकारतोरणमय पुरसम्यलां लङ्कासिमां विशति कोऽपि कपिप्रवीरः । वाहिनीपतिः नदीनाथः, समुद्र इत्यर्थः येन तथाभूतः श्रयमिति हेतोः शड़या चलन्ति कुण्डलानि यस्य तथाभूतः । श्रयं वानरः रामस्य दूत इति शेष, इतीर्थया विद्वेषेण कलुपित. अन्तर्व्यथित इत्यर्थः । शार्दूलविक्रीड़ित वृत्तम् ॥ ७५ ॥ मुद्रेति । मर्कटकेन वानरेण राम निकटात् भागत्य सीतायाः करे इस्ते मुद्रा अभिज्ञानमङ्गरोयकमित्यर्थः, दत्ता इति विजटया तदाख्यया राचस्या सेभुमात् सन्त्रामात् प्रोतः अभिहितैः लङ्गेश्वरैः रावणेः, बहुवचनं गौरवार्थम् ; किं किं किं किमिति अनिशं पुनः पुनः सुवद्भिः सिंहासनात् उत्थितैः सद्धिः तमेव कपिं वानरं धर्त्त रक्षसां मुख्यः श्रेष्ठः सुतः पुत्रः, पत्तो-नामेति.. शेषः, अनियुक्त नियुक्तः कृतः नियुक्तोक्कतः प्रेषित इत्यर्थः, चभूततद्भावे चिप्रत्ययः गार्दूलविक्रीड़ित वृत्तम् ॥ ७६ ॥ प्राकार्गेत । कोऽपि कपिप्रयोरः मानरमुख्यः प्राकार• तोरणमय प्राकारेण परिपेंटित सोय परियोभितामिति S पञ्चमोऽद्धः । तत्सम्मुखं प्रचलति स्वयमचनामा नन्वेष राक्षसपतेः कुपितः कुमारः ॥ ७७ प्रय भचे पतिते गच्छति च शक्रजिति पारिपार्श्विकः । इत्वा कथञ्चिदधिराजकुमारमचं रे वानरापसद ! कुछ पलायितोऽसि । त्वां हन्तुमिच्छति दशाननशासनेन दर्पोहतो धृतधनुर्ननु मेघनाद: ॥ ७८॥ रामाभ्यागमनं निवेद्य सुचिरादाग्खास्य सोतां तत: तत्सोमन्तमणिं तदा रघुपतेः प्रत्यायनायाददे । भड़काऽशोकवनं निहत्य सहसा चाचादिकान् राक्षसान् द्रष्टुं रावणमात्मबन्धविषये सौम्योऽभवन्मारुतिः ॥ ७८ A [२२३] लड़यति, ननु भोः एपः अचनामा राचम्रपतेः रावणस्य कुमार: कुपितः सन् स्वयं तत्सम्मुखं तदभिमुखं प्रचलति प्रधावति । वसन्ततिलकं वृत्तम् ॥ ७७ ॥ इवेति । रे वानरापसद ! वानराधम कथञ्चित् केनापि प्रकारेण भेधिराजस्य रावणस्य कुमारम् अहं हत्वा विनाश्य कुल पलायितः प्रधावितः असि ? ननु भो: दर्पेण अहहारेण उद्धतः उग्रः मेघनाद: दशाननस्य रावणस्य शासनेन श्राज्ञया धृतधनु: धनुर्धरः मन् त्वां हन्तुम् इच्छति उदयच्छतीत्यर्थः । वसन्ततिलकं वृत्तम् ॥ ७८ ॥ रामेति । मारुतिर्हनूमान् रामस्य अभ्यागमनं युद्धार्थमव प्रयाणं निवेद्य सुचिरात् बहुचयमित्यर्थः, सीताम् भाखास्थ प्रबोध्य, सान्त्वयित्वेत्यर्थः, तदा तस्मिन् काले रघुपतेः रामस्य [२२४] महानाटकम् । (अव पाश्चात्यमुस्तकीय पाठ: ) इत्युक्तो रजनीचरस्य हनुमानुद्भिद्य लोलावनं वोरं तवसुतमचमात्तपरिघाघातैर्जघानागतम् । तत्कोपारुणलोचनेन्द्रजयिना प्रानिष्फलत्वात् धृतब्रह्मास्त्रेण विगर्हितेन विधिना बडो विदग्ध: कपिः ॥ ८० प्रत्यायनाय विश्वासार्थं तस्याः सोताया: सोमन्तमणिं शिरोरत्वं जग्राह । (ततः) सहसा अशोकवनं भला प्रचादि- कान् राचसान् निहत्य च रावणं द्रष्टुम् आत्मनः स्वस्य अन्ध- विषये सौम्यः सुसाध्य इति भावः, अभवत् नागपाशबद: रावण- सकाशं नीत इति भावः । शार्दूलविक्रीड़ितं वृत्तम् ॥ इतीति 1 इतीत्यम् ~ उत्ताः- सम्भाषितः, सोतयेति शेषः, हम्मान् रजनीचरस्य रावणस्य लीलावनं क्रोड़ोद्यानम् उद्भिद्य उच्चैरतिशयेनेत्यर्थः, भड्का प्रात्तस्य गृहीतम्य परिघस्य अर्मलस्य आघात : महारै भागतं वनभवात् कपिनिधनार्थमुपस्थितं वोरं तस्य रावणस्य सुतम् पतं अघान इतवान् । तत् तस्मात् कोपेन अरुणे रक्ते लोचने यस्य स चासौ इन्द्रजयो मेघनादयेति तेन प्राक् प्रथमं निष्फलत्वात् हनूमति विफलत्वात् विर्गर्हितेन विनिन्दितेन धृतब्रह्मास्त्रेण धृतेम ब्रह्मपागेन विधिना हेतुना विदग्धः चतुरः, विज्ञ इत्वयैः, कपिः वः । (वयं कथा, पूर्व ब्राह्मणा मेघनादाय दत्तो ब्रह्मपागः एतेन त्वं कपिं वनोहोति । रुद्रावतारे तु हनुमति म पायो निष्फलो जातः । ततो मेघनादेन ब्रह्मणो गर्दा कृता, ततय ब्रह्मणा प्रार्थितो हनूमान् वयं तत्सम्मानार्थं । यह इति । ८० [२२५] पञ्चमोऽडः । राव । रे रे दूत कपे । किमेव चरितं वारां निधिं दुस्तरं लहित्वा जलजन्तुमिः परिवृतं भीमं करे: १ । आयातोऽसि विना रथं कथमिह प्रस्थापित: केन वा ? ब्रूहि त्वं न हि बध्य एवमभयः, किंनामधेयो भवान् १४८१ हनू । श्रीरामेण सलक्ष्मणेन जयिना योचित्रकूटे स्थितः सोतान्वेषणकार्य्यसाधन विधौ प्रस्थापितो यत्नतः । लब्धा चैव वरं चिरात् पुरभिदः सर्ववगामी स्वयं वेसि त्वं पवनात्मजो दशमुख ! श्रीमान् हनूमान् कपिः ॥८२७ मेरे इति । रेरे इति श्रवन्नासूचकसम्बोधनम् । रेरे दूत । कपे वानर । जलजन्तुभिः परिहतं तरङ्गाणाम् उत्करैः समूह: भीमं भोपणम् अत एव दुस्तरं दुर्लइयमेव वारां निधिं समुद्रं लडिवा उत्तीर्य किं चरितम् ? किं कृतम् १ घटि च त्वया कयचिल्लद्धित एपः किन्तु कदाचित् मैवं साहसं तया इति निर्भर्सनोपदेशः । इह लड़ायां रथं विना कथम् घायातः भागत: असि ? केन वा प्रस्थापितः प्रेषितः ? त्वमिति शेषः, भवान् किं नामधेय किमास्यः ? म हि वध्य: नैव मया इन्तव्य एव, अतः त्वम् अभयः निर्भय सन् ब्रूहि कथय । शार्दूलविक्रीडितं वृत्तम् ॥ ८१ ॥ योरामैथेति । सलक्ष्मणेन जविना विजयता योरामेण योचित्रकूटे श्रीमद्दिचिवशृद्धशालिनि, ऋष्यमूके इति शेष, स्थित पवनामज. वायुसुतः श्रीमान् हनूमान् नाम कपिरहं सोताया अन्वेषयमेव कार्यं तस्य साधनविधो निर्वाहव्यापारे यत्नतः सादरमित्यर्थः, प्रस्थापितः प्रेषितः । हे दशमुख रावण । त्वं चिरात् दीर्घकालं तपश्चरणादिति भावः, पुरभिदः । [२२६] महानाटकम् । हत्वा वालिमहाबलं कविचमूमाखास्य सुग्रोवक राजानं कृतिनं सदा विजयिनं सख्युः सदानन्दिनम् । कृत्वा चैव विशेषदेवनिवहाख्यानस्य चिन्तान्वित । श्रीराम जनकात्मजहरणत कालोपमो राजते ॥ ८३ । रावणहनूमतो: उक्तिमत्युक्ती । रे रे वानर मारुते 1 किमथवा बालो बलो नेतरो ? दूतो दाशरथेरडं, कथय मे वीरस्य किं रे कपे !! देवालोडनखेलने च चरित कि ताहम बालिन ? रे । यवेह सतिर्मम प्रभवति, प्रेक्षा पुनस्तस्य किम् ॥ ८४ ॥ शम्भो सकाशात् वरं लब्या सर्वत्रगामी सन् स्वयं सि जानासि, सर्वगामितया तव किमपि अगोचनं नास्ति तदवश्यं त्वयाहं विदित एवेति भावे । शार्दूलविक्रीडितं उत्तम् ॥ ८२७ हवेति । श्रीराम: बाली महाबल. बालिमहाबलः तं महावलं बालिनमित्यर्थ, यहा वालिन महत् बलं महाबले हत्वा विनाश्य कपिचमूं वानरसेनाम् श्राखास्य सान्त्वयित्वा मंदा कृतिनं कार्यदक्ष विजयिन सख्युः रामस्य सस्ये इति वा पाठ, मदानन्दिन सदानन्द विधायक सुग्रोवं राज्ञामं कृत्वा च विशेषात् देवनिवहस्य देववृन्दस्य यत् भाग्याम राजसवर्गानिधनार्यप्रवृत्तिवचन मिति भाव. तस्य चिन्तया अन्वित युद्ध, द्राका कथं राधमवंशमुच्छिनौति चिन्तित इति भाव, पुनय जनकारलजाया. मोताया: रणतः हरयात् कालो पम यममहः राजते चोतते । गार्दूलविक्रीडितं वृत्तम् ॥८११७ रे रे इति । रे रे भारते मदतनय यानर ! किम् ? उपते त्वयेति गेष पथवा पचान्नारे वाली वली बनवान् H पञ्चमोऽड: ! रेवे वानर ! को भवानहमरे ! त्वत्सूनुहन्ताऽऽहवे दूतोऽहं खरखण्डनस्य जगतां कोदण्डगि दो) चागुरोः । मद्दोर्दण्ड कठोरताडनविधी कोऽसौ विकूटाचल: को मेरुः क्व च रावणोघगणना कोटिस्ल कोटायते ॥ ८५ ॥ [२२७] कथमिव गण्यते इति भावः, इतरः जनः इति शेष, न गवते, बलवान् इति शेष:इति रावणोक्तिः । अहं दाशरथे: रामस्य दूतः इति हनूमदुतिः । अथ रावण आह, ने कपे ! वीरस्य मे मम किम् ? तेनेति शेषः कथय, त्यच बालिनो महाबन्नत्वमुक्त तव च वच्मि) देवानाम् आलोड़नं ध्वंसनमेव ऐलनं क्रोडन, ममेति शेषः, तव तादृशं तथाविधं चरितं विचेष्टितं वालिनः किम् ? प्रस्तोति शेष, नास्त्येवेवर्धः । रे। वानर ! यत्र विषये इद्द जगति सम मतिः प्रभवति समर्था भवति तस्य वालिन: प्रेचा दूरदर्शिता किं पुनः तव, प्रभवति इति शेष, (वॉलिनो मम च महदन्तरमिति भावः । मार्दूलविक्रोड़ित वृप्तम् ॥ ८४ ॥ रे रे इति । रे रे वानर ! भवान् कः ? अरे इति अवज्ञारे सूचकं सम्बोधनम्, अरे रावण ! यहा है अरे वो ! अहम् आहवें युद्दे तव सूनो: अचस्थ हन्ता खरखराइनस्य खर राजमघातिन जगता कोदण्डमिक्षागुरोः धनुर्विद्याशिचायामाचार्यस्य, शिचेत्यव दोचेति वा पाठ:; रामस्येति शेषः, दूत । मम दोर्दण्डयो: बाहुदण्डयोः कठोरं कर्कशं यत् ताड़नं प्रहार: तदेव विधिर्यापारः तव असो विफूटाचल: विकूटपर्वतः यस्योपरि लड़ा वर्त्तते इति भाषः, का मेरुः सुमेरुगिरिः कः ? न गण्यते इति भावः, रावणानाम् घोघ [२२६] महानाटकम् । एकोऽहं पवनात्मजो दशमुख । त्वचापि कोटोश्वर- स्त्वां जित्वा समरे प्रभोः प्रणयिनीं सीताञ्च नेतुं क्षमः । किन्तु प्रौढ़तया पुरा भगवता रामेण सुब्रोतो दत्त्वा दक्षिणणपिना वसमतीं त्वां हन्तुमुक्त वचः ॥ ८६ । रे रे रावण ! राचसाधम ! पशो ! मूर्खोऽसि मूर्खाधम ! गर्व वर्वर ! मुच मुच झटिति प्रोत्या वयं (हितं) ब्रूमहे । मूर्ध्ना सेवय रामचन्द्रचरणौ दत्वा पुरो जानकी तस्माद्राज्य मकण्टकं कुरु चिरं पुत्त्रेण पौत्त्रेण वै ॥ ८० ॥ c गणना समूहसंख्यानञ्च क ?' रावणस्य गणनेंति पाठान्तरं, कोटिस्तु, रावणानामिति शेष कोटायते कोट इवावरति, एकस्तावद्रावणो दूरे तिष्ठतु बहवोऽपि न मया मण्यन्ते इति भाव: । गार्दूलविक्रोडित वृत्तम् ॥८५ ॥ एक इति । रे दमख ! पतनात्मजोऽहं एकः, स्वञ्च कोटी । श्वर: कोटिसेनानायक इत्यर्थ, यह त्वा समरे संग्रामे जिल्ला प्रभो स्वामिनः प्रणयिनों सोता नेतुञ्च चमः शताः। किन्तु भगवता सर्वशक्तिमता रामेय पुरा पूर्व प्रोतया प्रगत्यतया सुप्रोवतः सुग्रीवाय वसुमत पृथिव, राज्यमित्यर्थः, दवा दक्षिणपाणिना वा इन्सं वच, उक्त स्वयमिति शेषः । गार्दूल- विक्रीडितं वृत्तम् ॥८६॥ 1 रे रे इति । रे रे रावण ! मूर्खः मूदः पसि, रे मुच त्यज, मुख त्यज राचसाधम । पयो । मूर्खाधम ! वर्षर । वालिश । झटिसि मोघं गर्व प्रोत्या प्रययेन वयं, हितमिति पाठा तरं घूमहे कथयामः पुरः अग्रतः जान दवा प्रत्यर्प्य मूर्धा गिरमा रामचन्द्रस्य परयो सेक्य आराधय अध्यात् पञ्चमोऽहः । आत्मानं परिरक्षितुं यदि भवान् पुत्तञ्च पौत्तादिकं भ्रातुर्वर्गकुटुम्बक परिजनश्चान्यं तथा सैनिकम् । राज्यञ्चापि समुज्जलं दशशिरः ! काहत्यन्तं स्वेच्छ्या योरामाय महात्मने विजयिने तहोयता मैथिली # यावहागरधेर्न पश्यसि मुख यावय वारा निधि, वदो यावदियञ्च वानरबलाक्रान्ता न लङ्कापुरी । यावत् सौदरवन्धुपुचमुहृदा मृत्युं न चालोकसे तावद्रावण ! लोकनाघदयिता सोता स्वयं दोयताम् ॥ ८ किं बहुना । [२२८] रामचन्द्रचरणसैवनात् चिरं पुत्रेण पौत्रेण वै सह भकण्टकं राज्यं कुरु भुङ्क्ष्लेति यावत् । शार्दूलविक्रोडितं वृत्तम् ॥ ८ । श्रात्मानमिति । हे दशशिर रावण भवान् श्रमानं पुत्रं पौवादिकं च भ्रातु वर्गस्य स्वजनस्य कुटुम्बकं परिजनं च तथा अन्यं सैनिक सेनासंक्रान्तपुरुपवर्गे समुज्ज्वलं महाममृद राज्यवापि लम् अतीव काङ्क्षति यदि, तत् तदा महामने विजयिने श्रीरामाय मैथिली सीता स्वेच्छया दीय ताम् । शार्दूलविक्रीडितं वृत्तम् ॥ ८॥ यावदिति । यावत् दायरघे रामस्य मुखं न पश्यसि नावलोकयसि, यावच्च वारा निधि समुद्र न बद्द, यावच इयं लहापुरी वानराणां बलै: न श्राक्रान्ता, स्यादिति शेप, यावत् मोदराणा वन्धूनां ज्ञातीनां पुवाया सुहृदा मित्राणाञ्च मृत्यु न आलोकमे च न पश्यमि च, हे रावण । तावत् लोकनायस्थ रामस्य दयिता प्रिया सोता वयम् प्रार्थनायामिति भाव, दोयताम् । भार्दूलविक्रीडितं वृत्तम् ॥ ८ ॥ [२३०] महानाटकम् । सावलईश्वरो राजा, यावद्राया ति राघवः । आयाते राघवे वोरे लगा लङ्गेश्वरः कुतः १ ॥ ८ ॥ अलावसरे क्रुडे रावणे विभीषणवाक्यम् । वैरूम्यमङ्गेषु कशानिपातो मौण्डर तथा लचएस विवेशः । एतान् बधामर्हति रूक्षवादी शास्त्रेषु दूतस्य बधो न दृष्ट, ८१॥ अपि च । कपोना किल लाडू लमिष्टमेकं विभूषणम् । तदस्य दोप्यतामाश तेन दग्धेन गच्छतु ॥ ८२५ # नावदिति । तावत् राजा लडेश्वरः, शोभते इति शेष, यावत् राघव, रामः न आयाति नागच्छति, राघवे बोरे लाम् पायाते सति लद्वेश्वरः कुत. १ नेव स्थास्यतीति भावः । अनुष्टुप् छत्तम् ॥ १० ॥ वैरुप्यमिति । रुचवादो कर्कशवादी, कटुभाषोत्यर्थः, दूत अद्वेषु वेरूप्य कशानिपात, "अनादेस्ताडनी कथा इत्यमर, तस्या निपात. तत्प्रहार इत्यर्थः, मौण्डर सर्वकेशमुण्डनं तथा लावणस्य चिहस्य सविवेशः दुष्कृतसूतक चिरस्यायियारीरचिोकरयमिति भावः) इत्येतान् बधान दण्डानित्यर्थः, अर्हति मानोति, शास्त्रेषु दूतस्य यध: हननं न हटः नावलोकित । इन्द्रधा वृत्तम् ॥ ८१ कपोनामिति । कपीना वानरायां लाडूलम् एकं केवलं मुख्यं था, "एके मुख्यान्य केवला" इत्यमरः । इष्टं प्रियं विभूषणम् अलद्दार, अभ्य कपे: तत् लाइलम् पाशु गोधं दोप्यता मध्याम्पर्ता, तेन माइमेन दम्धेन गच्छरा स्वदेशं सोति शेषः । पयुटुप् म् ८२ ॥ [२३१] पञ्चमोऽद्ध: । ईपत् सज्जनमैवीव नाभिद्यत कपेस्तनुः । निहता चन्द्रहासेन रावणेनातिरंहमा ॥ २३ ॥ रावणस्तधाज्ञापयति । छेत्तुं तं जनितोद्यमः, चितिभुजां वध्यो न दूतो भवेत् इत्याक विभोषणस्य वचनं क्रुद्धस्तदा रावणः । बड्या बालधिवल्लरों बहुविधैर्वा मोभिराज्यन तैर्दवा वझिमटोपयहनुमतः कर्त्तुं विरूपं वपुः ॥ ८४ वद्भिवमो वानरपुच्छजन्मा प्रदह्य लवां खमिवोत्पतिभ्णुः । रामाद भयं प्राप्य किल प्रताप: पलायमानो दशकन्धरस्य ॥१५॥ रावणं प्रति हनूमान् कथयति । अग्निः प्रज्वलितः, समादिश भृशं वर्षन्तु धाराघरा', वातो वाति, न वास्यति ध्रुवमसौ देवस्त्वदाज्ञावशः । ईपदिति । रावणेन अतिरंहमा अतिवेगेन 'चन्द्रहासेम अमिना निहता कपेः हनुमतः तनुः सज्जनमैत्रीव साधुजन- सस्यमिव ईषत् अल्पमपि न अभिद्यत न भिन्ना । ८२ ॥ छेत्तुमिति । तं हनूमन्तं छेत्तुं हन्तुं जनितोद्यम: समुद्यत इत्य-कुडो रावणः सदा दूतः क्षितिभुजां रात्र वध्यः न भवेत् इति विभोषणस्य वचनम् श्राकर्ण्य श्रुत्वा हनूमतो वपुः विरूपं कर्त्त बालधिवहरी लागलमञ्जरीं वहुविधैः आज्यसतैः घृताक्तैः वासोभिः वस्त्रैः वड्डा वह्निं दत्वा, तवेति शेष, श्रदीपयत् ज्वान्लयामास । गार्दूलविक्रीडितं वृत्तम् ॥ ८४ ॥ वद्भिरिति । वानरस्य हनुमत पुच्चजन्मा लाडूलभवः वहि: नहां प्रदय प्रकर्षेण भस्मोकृत्य रामात् भयं प्राप्य पलाय- मान: दशकन्धरम्य रावयम्य खम् आकाशम् उत्पविष्णुः प्रताप इव बभौ किन शुशुभे खलु । उपजाति वृत्तम् ॥ ८५ ॥ अग्निरिति । अग्निः प्रञ्चलित, समादिश भाज्ञापय, [२२२] महानाटकम् । इत्थं सुव्ययकोक्तिभिर्हनुमतो लङ्कापतेर्मानसं दग्धं यादृशमक्रमेण न तथा दग्धापि लापुरी ॥८६॥ पलानि भुक्वा चर्पल पलाशिनां हुताशनस्तुतिमुपागतः परम् । विराजते स्म प्रतियातनाच्छलात् जलानि चाब्धी हृतिः पिबनिव ॥ ८७ ॥ I रावण स्वगतम् । यद्ययं रुद्रावतारो मारुतिस्तर्हि किमिति रुद्रभक्तस्य मे नगरी दहति ? अहह । ज्ञातम् । तुष्ट. पिनाको दशभिः शिरोभितुष्टो न चैकादशमो हि रुद्र' । अतो हनूमान् दहतोव कोपात् पेर्हि भेदो न पुनः शिवाय १८.८ धाराधरानिति शेष, ते 'धाराधरा: मेघा. भृशम् अत्यर्थं वर्णन्तु वातो वाति वहति ध्रुवं निश्चितं न वास्यति, पवन इति शेष, कुत. १ चमौ देवः वायुः तव श्राज्ञावशः भाज्ञाघोमः इत्थं हनू मत. सुव्ययकोतिभि: सुष्टु व्यथादायिनीभिः उक्तिभिः कथने लडापते रावणस्य मानमं यादृशं यथा. अक्रमेय अतिशये- नेत्यर्थ, दग्धं लापुरी नापि नैव तथा ढग्धा शार्दूल विक्रोड़ित वृत्तम् ॥ ८६ ॥ पलानोति । चपेलो हुताशनः पुच्चाग्निः पलागिनां क्रव्यादानां राचमानां पलानि मांसानि भुक्का परां ऋप्तिं सौहित्यम् उपागतः प्राप्तः अतएव विस: पाकुल: प्रति यातनाच्छलात् प्रतिविम्बच्याज्ञेन भयो जलधौ जलानि पियचिव विराजते म्म शुशुभे च ॥ १७ ॥ टइति । दशभिः गिरोभिः महत्तेरिति भावः, fa बद्र दस्यक इति भाष, सुट: एकादगम: रुद्र: न चैष पञ्चमोऽवः । अवान्तरे जनानां वितकः । अब्धि: किं बडवानलेन ? तरबेर्विस्वेन किं वा विग्रत् १ मेघ: किं चपलाञ्चलेन ? शशिभृत् किं भालनेवेष वा ? । कालः किं क्षयवहिनेन्द्रधनुषा धाराधर: किं महान् ? मेरुः किं ध्रुवमण्डलेन स ? कपिः पुच्छेन से राजते ॥८६॥ हनु । रामाये न च लक्ष्मणस्य पुरवः कृत्वा न चैवाहवं सोता निस्त्रप! वेपमानहृदया चौर्येण नीता त्वया । [२३३] (तुष्टः तदमातेरिति भाव, प्रतः कारयात् हनूमान् (एकादश- रुद्रावतार इति भावो, कोपात् दहतीव, हि यतः 'पः सवस्य सम्भूयवर्त्तिनामिति भागः, मध्ये भेदः अन्यतमस्य भेदकरणं पुनः शिवाय मङ्गलाय न, भवतीति शेषः । सामान्येन विशेषस्य उत्प्रेचितार्थस्य समर्थनादर्यान्तरन्यासः । तदनयोरुत्प्रेचार्या- न्तरन्यामयोरङ्गाङ्गिभावः सङ्करः । उपजाति वृत्तम् ॥ २८ ॥ 4 अधिरिति । ब्धिः समुद्र: बडवानलेन किम् ? वियत् श्राकाशम् अस्वरमिति पाठान्तरं तरणे: सूर्यस्य विस्बेन मण्डलेन किंवा ? मेघः चपला विद्युत् तस्या मञ्चलेन प्रान्तटेशेन किम् ? गणित् गइरः भालनेत्रेय ललाटचक्षुपा किंवा ? काल: कल्पान्तः चयवह्निमा युगान्तानलेन किम् ? महान् धाराधर : मेघ: इन्द्रधनुषा किम् ? स प्रसिद्धः मेरुः सुमेरुगिरिः ध्रुवमण्डलेन उपरि दौप्यमानेनेति भावः, किम् ? कपि: पुच्छेन पुच्छलम्मानलेनेति भावः, खे ग्राकाशे राजते द्योतते । मित्र निययान्तः मन्देहः, तदुक्त दर्पणे– "सन्देहः प्रकतेऽन्यस्य मंगय: प्रतिभोत्थितः । शुद्दो निश्चयगर्भोऽसौ निश्चयान्त इति विधा ॥" इति । गार्दूलविक्रीड़ितं वृत्तम् ॥ ८८ [२३४] महानाटकम् । प्रत्यक्ष तव दुम्भते । वरग्टहैः पूर्णा जनैराटता स्वर्णस्फाटिकरमौक्तिकमयो लड्डा मया दह्यते ॥ १०० । उल्का मुखाना भयवितलानां गृहे गृहे सञ्चरता मुखेभ्यः निर्गत्य बहिर्हिगुणप्रभावो ददाह लङ्कामनिवारिताचि ॥ १०१ ॥ राव । शोघ्रं रचत वाजिवारणगृह शय्यागृह योग्य रत्नागारधनालयौ बलवता वातेन दोशोऽमल । धूमव्याकुलनेत्रवक्त्रयुवतीवच स्थलोताडना- क्रन्दडालकवृद्धभोतवनिताहाहारव श्रूयते ॥ १०२ ॥ रामाये इति । रे निस्तप निर्लज्ज । । । वेपमानहृदया 1 भयात् कम्पमानचित्ता सोता त्वया चौय्यैण तस्करवाच्या नीता लडा प्रापिता, रामाये लक्ष्मणस्य च पुरत अग्रत न चंव ग्राह युद्ध कवा नीतत्वन्वय । हे दुर्मते मया तब प्रत्यच पुरत वरग्गृहे उत्तमभवनै पूर्णा जनै प्रष्टता स्वर्णस्फाटिक रत्नमौक्लिकमयो स्वर्णस्फटिकमणिमौक्तिकखचिता लगा दच्यते । शार्दूलविक्रोडित वृत्तम् ॥ १०० ॥ उल्कति । वह्नि भयविद्वलाना भयार्त्ताना गृहे गृहे सञ्चरतां भ्रमताम् उल्कामुखाना शृगालविशेषाणा मुखेभ्य निर्गत्य हिगुणप्रभाव हेगुस्यमाप्त इत्यर्थ, अत एव अनिवारि तार्थि दुर्घारध्याल मन् नां ददाइ भय्मोचकार । उपजाति उत्तम् ॥ १०१ ॥ गोघ्रमिति । वाजिनाम् भग्वाना वारणानां इस्तिनाच गृह गय्यागृह ग्रोग्टड राजलक्ष्मोनिलयं राजकार्यालय मित्यर्थ खागारधनालयी स्वभाण्डार धनभाण्डारच शीघ्र रचत, यूयमिति शेष । सत्यान् प्रत्युक्ति । वलवता मवसेन पञ्चमोऽद्धः । श्रोलडामवलोक्य घोरदहनैः सन्दयमानां भृशं प्रोवाचेति वचांसि सर्ववदनैस्तोयार्थिलङ्गेश्वरः । ग्रेनोरधिरम्बुधिर्निधिरां पायोनिधिः सम्भ्रमात् अम्भोधिर्जलधिः पयोधिरुदधिर्वारां निधिर्वारिधिः ॥ १०३ । निकुम्भ ! कुम्भोदर । कुम्भकर्ण ! कुम्भैरल केवलनामधेयैः । मन्दोदरोमन्दिरपावकोऽयं पानीयमानीय न कैर्विनोतः ॥१०४॥ वातेन वायुना अनल: दोप्तः प्रज्वलितः, तथेति शेषः, यथाधूमेन व्याकुले नेत्रे यस्य तादृशं वक्त्र वदनं यस्याः तथाभूता या युवती तस्याः वचःयल्यां या ताड़ना त्या क्रन्दतां बालकानां वृद्धानां भोतानां वनितानां स्त्रोणाच हाहारवः हाहा किमिदमापतितमित्यार्त्तनादः श्रूयते । शार्दूलविक्रीडितं [૨૩] वृत्तम् ॥ १०२ ॥ श्रीलडामिति । श्रीलङ्कां थोमतीं समृदामित्यर्थः, लद्वां घोरै: महद्भिः, भोषणेरित्यर्थः दइने : अग्निभिः भृगमत्यर्थं सन्दह्यमानां सम्यक् पुन: पुनरतिशयेन वा भस्मोक्रियमाणाम् अवलोक्य तोयार्थी जलार्थो, पिपासाकुल इत्यर्थः, स चास लङ्केश्वरवेति तथोक्तः टपार्त्तो रावय इत्यर्थः, सर्वे: दशभिरिति भावः, वदनैः सम्भ्रमात् भयजनितवासात् अग्रे पुरतः नीरधिः, अस्वधि, अपां निधिः, पायोनिधिः अम्भोधिः, जलधिः, पयोधि:, उदधि:, बारां निधिः वारिधि, यस्ति किमिति शेषः, इति वचांसि प्रोवाच । शार्दूलविक्रीड़ित वृत्तम् ॥१०३ ॥ निकुम्भेति । हे निकुम्भ ! हे कुभोदर ! हे कुम्भकर्ण ! केवलं नामधेयं कुम्भगन्दयुक्तमभिधानं येषां तैः कुम्भैः युष्माभिः अलं व्यर्थं, युमदाह्वानं विफलमिति यावत्, "अलं व्यर्धसमर्थयोः' इत्यमरः । कैरपि, महूत्येरिति शेषः, पानोयं जलम् आानीय भयं पञ्चमोऽद्धः । तथाऽशोकवने वायु पुचः सीतान्तिकेऽब्रवीत् । लड़ा दग्धा मया देवि ! विदायो दीयतामिति ॥ १०७ ॥ सोता। चन्द्रो यस्येत्यादिकं पुनः पठति । वेलाट्रेरेप हेलाक्रमयपरिपततुङ्ग माक्रम्य मौलिं मौलिं पूर्वाचलस्य मणिरिव नभो लङ्घयत्यम्युराशिम् । वेगप्रोद्भुतवातप्रतिहत सलिलोन्मक्तगम्भोरगर्भ- व्यक्तीभूतोरगेन्द्रप्रतिग लविलसत्कीर्त्तिहारो हनुमान् ॥ १०८ ॥ [२३७] यैः तथोक्तानि भर्त्तितः दशग्रीवः यैः तथाभूतानि प्रयुक्तरावण- भर्त्सनानोत्यर्थः, बडया अनलज्वालया अग्निशिखया प्रज्वलिता या स्वस्य बालधिलता पुच्छवली तथा निर्दग्धा लड्डा येषु तानि कपेरिमानि कापेयानि - वानरोचितचेष्टितानि अकरोत् कृतवान् । पार्दूलविक्रीडितं वृत्तम् ॥ १०६ ॥ लड्डा दग्धा वनं भग्नं लवितश्च महीदधि । यत् कृतं रामदूतेन स रामः किं करिष्यति ? ॥ इति अतिरिक्तः पाठ. अत्र दाक्षिणात्यपुस्तके दृश्यते । तथेति । वथा, अनुष्ठिते इति शेष, वायुपुतः अशोकबने सोताया अन्तिके समोपे, समागत्येति शेष, अग्रवीत् उक्तवान्, हे देवि । मया लढा दग्धा, विदाय: प्रस्थानानुमतिरित्यर्थः, दीयताम् इति । अनुष्टुप् वृत्तम् ॥ १०७ ॥ वेलाद्वेरिति । हेलया अवलीलया यत् आक्रमणम् श्रारोहां तत्र परिणतः परिपक्क एष. हनमान् पूर्वाचलस्य उदयगिरे: मौलिम् आक्रम्य नमः आकाशं घुमणिरिव सूर्य इव "युमणिस्तरणिर्मित्र." इत्यमर, बेला:- सागरतटगिरेः तुङ्गम् उम्रतं मौलिं शिखरम् आक्रम्य भारुह्य वैगेन लहूनजवेन प्रोद्भूतः प्रकर्षेष उद्गतः, य: वात. वायु. तेन प्रतिहतैः ताडितैः, [२३] महानाटकम् । मरुत्पुतस्त्वं कः कपिकटकरक्षामणिरक्षो समुद्यल्लाङ्गलो ध्वज इव समालिष्टगगनः । पुन: प्रत्यायाम्यत्यहह कपिसैन्ये प्रचलिते मुहुः प्रोचुर्नीचैर्भयचकितलगापुरजनाः ॥ १०५ ॥ श्रवावसरे हनमतश्चेष्टा । कापेग्रान्यकरोदसी कवलितबध्नानि सद्यस्तद्- बन्धानि प्रविमुग्धमैथिलसुता जीवातुभूतानि च । भग्नाशेषभटानि भर्त्तितदशग्रीवाणि बडानल- ज्वालाप्रज्वलितखबालधिल तानिर्दग्वलवानि च ॥ १०६ ॥ मन्दोदर्जा मन्दिरं गृहं तस्य पावकः अग्नि: न विनीत' ? न निर्वापितः १ । उपजाति वृत्तम् ॥ १०४ ॥ मरुदिति । असौ एकस्तु एक एव असहायो वा कपि कटकानां कपिसैन्यानां रचायां मणि: रत्नभूतः मरुत्पुवः पवनपुत: हनुमान् समाश्लिष्टगगन आक्रान्तगगन: ध्वज इव समुद्यलाङ्कलः ऊर्द्धलाङ्गुलः सन् कपिसैन्ये वानरसैन्ो प्रचलित युदयावास भागते सति पुन: प्रत्यायास्यति प्रत्यागमिष्यति, अहह इति खेदे भयचकिता: वाससम्भान्ताः लङ्कापुरजना. इति वाकां नोचैः शनैः, अस्पष्टमिति यावत्, रावणभवादिति भाव, मुहुः वारं वारं प्रोचुः कथयामासुः । पदम् इति पाठे पदं वाक्यमिति वार्थः । शिखरिणो वृत्तम् ॥ १०५ कापेयानोति । असो हनूमान् सं॑वलितनघ्नानि यस्तसूच मण्डलानि मद्यः सत्वगं वटन् बन्धः पूर्वोतनझपाशनियन्त्रणं येषु तानि प्रकेपेंण विमुग्धायाः राचसापचारात् मृतप्रायाया मैथिलसुताया: मोताया: जोषातुभूतानि जीवनीपवरूपाणि, समाजामकराणोति भावः, भग्नाः पनायिताः अगेपा भटाः पञ्चमोऽद्धः । तथाऽशोकवने वायु-पुत्वः सोतान्तिकेऽब्रवीत् । लहा दग्धा मया देवि ! विदायो दीयतामिति ॥ १०७ ॥ सोता । चन्द्रो यस्येत्यादिकं पुनः पठति । वेलाद्वेष हेलाक्रमणपस्थितस्तुद्ध माक्रम्य मौलिं मौलिं पूर्वाचलस्य युमणिरिव नभो लङ्घयत्यम्बुराशिम् । वेगप्रोद्भुतवात प्रतिहतसलिलोन्मुक्त गम्भीरगर्भ- व्यक्तीभूतोरगेन्द्रप्रतिग लविलसत्कीर्त्तिहारो हनूमान् ॥ १०८ ॥ [२३७] यैः तथोक्तानि भर्तितः दशग्रीवः यैः तथाभूतानि प्रयुक्तरावण- भर्त्सनानीत्यर्थः, बडया अनलन्चालया अग्निशिखया प्रज्वलिता या स्वस्य बालघिलता पुच्छवल्ली तथा निर्दग्धा लड्डा येषु तानि कपेरिमानि कापेयानि वानरोचितचेष्टितानि अकरोत् कृतवान् । शार्दूलविक्रीड़ित वृत्तम् ॥ १०६ ॥ लढा दग्धा वनं भग्नं लडितय महोदधिः । यत् कृतं रामदूतेन स रामः किं करिष्यति ? u इति अतिरिक्तः पाठः पत्र दाक्षिणात्यपुस्तके दृश्यते । तथेति । तथा अनुष्ठिते इति शेष, वायुपुवः अशोकवने सोताया अन्तिके समोपे, समागत्येति शेष, मनवीत् उक्तवान्, हे देवि मया लढा दग्धा, विदाय: प्रस्थानानुमतिरित्यर्थः, ढोयताम् इति । अनुष्टुप् वृत्तम् ॥ १०७ ॥ वेलाट्रेरिति । हेलया अवलीलया यत् श्रामणम् आरो हां तव्र परिणतः परिपक्क एम: हनमान् पूर्वाञ्चलस्य उदय गिरे: मौलिम आक्रम्य नभः श्राकाशं घुमणिरिव सूर्य इव "धुमविस्तरणिमित्रः" इत्यमरः, बेलाट्रे:- सागरतटगिरेः तुद्गम् उम्रतं मौलिं शिखरम् आक्रम्य आरुह्य वेगेन लखनजवेन प्रोद्भूतः प्रकर्षेण उद्गतः, यः वातः वायुः तेन प्रतिहतैः वाड़ितैः, [२३८] महानाटकम् । दग्धा लङ्कामशङ्कं जनकनृपसुतां तां समाखास्य भूयो वायोः सुनुस्तरस्त्री पुनरपि मिलितो जाम्बवन्मुख्यथैः । तेभ्यः सर्वं निवेद्य प्रमुदितहृयैस्तैः समं सन्निवृत्तः सुग्रीवप्रेमपात्रं मधुवनमय संसृत्य भोगं स चक्रे ॥ १०२ ॥ तैः पिबद्भिरभितो मधूचयं वारयन् विनिहतो महाबलेः । रचको दधिमुखोऽवधोरितः से नवपतिसन्निधिं ययौ ॥ ११० ॥ सलिलैः उन्मुक्तः परित्यक्तः यो गम्भीरः गर्भ: अभ्यन्तरभाग, पातालमित्यर्थः, तत्र व्यक्तीभूताः प्रकाशं गताः ये उरगेन्द्राः वासु किप्रभृतयः तेषां प्रतिगलं प्रतिक विलसन् स्फुरन् कोर्त्तिरेष हारो यस्य तथाभूतः, तादृशैः उरगेन्द्रैः संस्तुतकीर्त्तिः सन् इति भावः, अम्बराशि सागरं लयति स्म इत्यध्याहार्यम्. उत्ततरित्यर्थः । स्रग्धरा वृत्तम् । १०८ ॥ दग्धेति । तरस्त्रो महाजवः सः वायोः सूनुः हनूमान् अगई निःशद्धं यथा तथा लङ्कां ढग्वा तां जनकनृपसुतो भूय' पुन. समाग्वाम्य सान्त्वयित्वा पुनरपि जाम्यवान् मुख्यः येषां तेः यूथेः वानरसैन्यैः मिलितः सङ्गत, प्रधानन्तरं तेभ्य: जाम्बवत् प्रभृतिभ्यः सर्वे लात्तमिति भाव, निवेद्य प्रमुदितं हृष्टं, सद्वार्त्ताश्रवणादिति भावः, हृदयं येषां तथोक्तैः तैः समं मह मुद्रि वृत्तः मन् मुग्रोषस्य प्रेमपात्रम् अतिमियमित्यर्थः, मधुवनं संग्रव समागत्य भोगं विहार चक्रे कृतवान् । स्रग्धरा वृत्तम् ॥ १०८ ॥ तैरिति । स रचक; उद्यानपाल: दधिमुग्यः तदात्यो वानरः वारयन् मधूनि मा भवयत इति प्रतिषेधन् अभितः मध्ययं मधुममृहं पित्रद्भिः महाबलेः तैः हनुमदादिभिः yठोse: । E एप बोलहनूमता विरचिते श्रीममहानाटके घोर-न्योयुतरामचन्द्रचरिते प्रत्युते विक्रमैः । मित्र श्री मधुसूदनेन कविना सन्दर्भ्य सज्जोतते सन्देशाहरथाभिधोऽव्र गतवानको महान् पञ्चमः ॥ १११ [२३८] LH पष्ठोऽङ्कः । ततः प्रविशति दधिमुखः । जयति जयति मुग्रोवः । प्रणम्य । विन्ध्य भूमिधरं तदन्तरवनं तद्भाक्तुमिच्छारुचिं तवाधिष्ठितदेवतापरिकरं तत्प्रोसिदत्तं फलम् । वैदेहीमभितो विचित्य हरयः सुग्रीष ! मंप्रेषणात् आरोहन्ति वियन्ति यान्ति दधति ध्यायन्ति खादन्ति च ॥ १ ॥ 1 विनिहतः महतः अत एव अवधोरितः अवमतः सन् प्रवनपतेः सुग्रोवस्य सविधिं समीपं ययौ गतवान् । रथोडता वृतं, "रात्परैर्नरलगै रघोहता" इति लक्षणात् ॥ ११०० एप इति । सन्देशाहरणाभिधः सन्देशो वाचिक, वार्त्तत्यर्य, तस्य आहरणं हरणं वा आनयनमित्यर्थः, अभिधा आख्या यस्य सः । सुगमम् ॥ १११ ॥ इति श्रीजीवानन्दविद्यासागरभट्टाचार्यविरचिता महानाटकस्य पञ्चमाडव्याख्या समाप्ता ॥ ५ ॥ F विध्यमिति । हे सुग्रीव ! सम्प्रेपणात् सन्नियोगात्, तवेति [१४०] महानाटकम् । हनूमदागमनमजानन् सुग्रोवं प्रति रामः । मासमेकं गतो लां हनुमान निवर्त्तते । चिरं दूतेषु कल्याणं यदि बडो न तिष्ठति ॥ २ ॥ श्रय दधिमुखात् हनुमतः आगमनं श्रुत्वा रामं प्रति सुग्रीवः । अस्त्यस्माकं मधुवनसिह क्ष्माभुजामे कभोग्यं, भड़का भुङ्क्त पवनतनयवेदी लब्धकार्यः । शेष:, हरयः वानराः अभितः समन्तात् वैदेहीं सीता विचित्य अत्विय विन्ध्यं भूमिधरं पर्वतम् आरोहन्ति, तदन्तरवनं तस्य विन्यस्य अन्तर्गत काननं विशन्ति प्रविशन्ति, वनं भोक्तुं याति गच्छन्ति, इच्छया रुचिम् अनुरागं दधति धारयन्ति, तत्र वने अधिष्ठिता या देवताः तासा परिकर: समूहः तं ध्यायन्ति चिन्तयन्ति, भाराधयन्तीति भावः तेन देवतापरिक रेय मोत्या दत्तं फलं खादम्ति च भचयन्ति च । अव विध्यादोनामुद्दिष्टाना यथासंख्यम् भारोहन्त्यादिक्रियाभिरुहेगात् यथासङ्खामलद्वार "यथासङ्घरमद्देश उद्दिष्टानां क्रमेण यत्" इति लक्षणात् । शार्दूलविक्रीड़िसं वृत्तम् ॥ १ ॥ माससिति । हनूमान् एक मासं लद्वां गतः, न निवर्त्तते, अद्यापति शेष:, यदि वहः, शत्रुभिरिति शेषः, न तिष्ठति, तदा टूतेषु चिरं विलम्ननं कल्याणं शुभं, बहकाव्यसम्पादन सम्भवा दिति भावः । अमुष्टुप् वृत्तम् ॥ २ ॥ तोति । इह मिन् प्रदेगे घ्माभुज्ञ राजाम एकभोग्य कंयनभोगस्थानं, न त्वन्येपामिति भावः केवलं राजभोग्य. मिलने स्मार्क अवनम अस्ति मध्माकमिति बडोऽडः । [२४१] सत्यं प्रत्यागत इति, तयोरित्यमालापभाजो- स्तवायातः स्मितकिनकिलोवीतहर्यो हनूमान् ॥ ३ ॥ असौ मरुञ्चुम्बितचारुकेसरः, प्रसन्नताराधिपमण्डलाग्रणोः । वियुक्तरामातुरदृष्टिवोचितो वसन्तकालो हनुमानिवागतः ॥ ४ ॥ अथ रामहनूमतोरुतिप्रत्युक्ती । ★ हो मारुतनन्दनाऽऽदिग विभो ! दृष्टा त्वया जानको ? वान्नयः । चेत् यदि पवनतनयः भड्का, तत् मधुवनमिति भावः, भुड़ते भक्षयति, तदा सो सत्यं लव्वकार्थ्य: भुङ्क्ते सम्पादितनियोगः सन् इत्यर्थः, प्रत्यागतः, इतोयम् इत्येवमालाप भाजी: आलपतोरित्यर्थः, तयोः रामसुग्रोवयोः तत्र स्याने हनु मान् स्मितेन मृदुहामेन यत् किलकिना खजातीयगव्दविशेषः तया उद्रोतः प्रकटित: इर्ष: येन तथोक्तः मन् आयातः आगतः । मन्दाक्रान्ता वृत्तम् ॥ ३ ॥ असाविति । यसो हनूमान् मरुता वायुना चुम्बिताः स्पष्टाः, आन्दोलिता इत्यर्थः चारवः मनोज्ञाः केसरा: लोमानि पुष्पकिञ्चत्काश्च यस तथोक्तः प्रसन्नः प्रोतः यस्ताराधिपः तारा- पतिः, सुग्रीव इत्यर्थः तस्य मण्डलं चक्रं तस्य अग्रयोः श्रेष्ठ, अन्यव प्रसन्नम् अतिस्वच्छं ताराधिपमण्डलं चन्द्रमण्डलं तेन अग्रणी: रमणोयतया येठ इत्यर्थः वियुक्त: विरहो रामः तस्य चातुरया सिद्धार्थो न वेति व्याकुलया हव्या, अन्यत्र वियुक्ताभि विरहियोभिः रामाभिर्नारोभिः रामाभिर्भारोभिः आतुरया अातुरया खिन्रया ह्च्या वोचितः निरोचितः अतएव वमन्तकाल व चागतः उप- स्थितः । समागतः श्रीहनुमान् वसन्तर्वादिति पाठान्तरम् । उपमालद्वारः । वंशस्थविलं वृत्तम् ॥ ४ ॥ म-२१ . [२४२] महानाटकम् । दृष्टा, जीवति ? जोवति, प्रियतमा मां शोचते ? शोचते । मदिच्छेदकशा ? लगा, वदति किं ? हा राम ! हां लक्ष्मणे- त्येवं, तत्महितं किमस्ति ? सुतरामस्त्येप चूड़ामणिः ॥ ५ ॥ इति प्रथमाभिज्ञानं चूडामणिमर्पयति । कण्ठे सन्तनुते चिरं चिरमुर पोठे निवेश्य मिया- स्पर्गेलासभरं समाकलयति, प्रेम्णा चिरं पृच्छति । स्वामिन्याः कुशलं तवेति, पुरतः पणा ज्ञ त निस्पन्देचणमोचते क्षणभमु चूड़ामणिं राघवः ॥ ६ ॥ + हंहो इति । मारुतनन्दन ! हनूमन् ! हे विभो ! आदिश आज्ञापय, त्वया जानको हटा ? दृष्टा, जीवति ? जीवति प्राणितोत्यर्थः, प्रियतमा सा मां शोचते ? शोचते भवन्तमुद्दिश्य गोकं करोतीत्यर्थ । मम विच्छेदेन मम विच्छेदेन विरहेण कृमा ? लगा, हा लक्ष्मण इत्येवं वदतोत्यन्त्रयः । किमपि तथा प्रहितं प्रेषितम्, अभिज्ञानरूपमिति भाव, अस्ति १ एप. चुडामणिः सुतरां सुठुतराम् अस्ति, मेवित इति शेप । शार्टूलविक्रीडितं वृत्तम् ॥ ५ ॥ किं वदति ? हा राम कण्ठे इति । राघवो रामः प्रभुं चूड़ामणिं चिरं कण् सन्दुते मन्धत्ते, चिरम् उर. पोठे वचम्तटे निवेश्य प्रियायाः प इव व उल्लासभरः प्रमोदातिगयः तं समकलयति अनुभवति, प्रेम्णा प्रोत्यतिगयेन तव स्वामिन्याः मोतायाः कुशलम् इति चिरं पृच्छति अनुयुड़ के पुरतः अग्रतः पयेषा परिगतम पशुपा मंत्र से पाच्छचे निष्पन्दे ईसवे नेसे यश्मिन सत् यथा तथा क्षयम् ईच पश्यति । घिव एकस्य राधय इति कर्तृकारकस्य अनेकास कियाम सम्पन्धात् दोपकभेदः । उतच पठोऽद्धः । हन् । मनःशिलायाक्तिलकं सार गण्डस्थले त्वया । संघृष्टं, जानकीवचःस्पर्शात् कायोकृतः खगः ॥ ७ ॥ इत्यभिज्ञानदयं कथयति । [२४३] तत प्रालिङ्गितुमुपक्रान्तं रामं प्रति हनुमान् । पोतो नास्वनिधिर्न रावणपुरो निःशेषता, नानोतानि शिरांसि राक्षसपतेर्नानायि सोता मया । आलेपार्पणपारितोषिकमहं नामि वार्त्ताहर:, संजल्पत्य निलामजे स जयति स्मेराननो राघवः ॥ ८ ॥ दर्पणे–"अप्रस्तुतमस्तुतयोर्दीपकन्तु निगद्यते । श्रथ कारकमेकं स्यादनेकासु क्रियासु चेत् ॥" इति । शार्दूलविक्रीड़ितं वृत्तम् ॥६॥ मन इति । त्वया गण्डस्थले मंसृष्टं सम्यक् घर्षणं प्राप्तं, संमृष्टमिति वा पाठः, मनःशिलायाः द्रव्य विशेषस्य तिलकं तथा ज्ञानक्या: वचःस्र्थात् स्तनविदारणादिति भावः, काणीकृतः अकाणः काणः कृतः खगः पत्नी, काक इत्यर्थः, एतत् इयं सार । काणीकृतं खगमिति पाठान्तरम् । अनुष्टुप् वृत्तम् ॥ ७ ॥ पोत इति । ( हे राघव मया अम्युनिधिः समुद्रः न पोतः, रावधपुरी लड्ढा न नि:शेषं यथा तथा चूर्वीकृता, कोणपपुरी निष्पिय जुर्गोंकतेति पाठे कोणपा राजमा:, "राक्षस: कोपः क्रयत् क्रन्यादोऽस्रप आशरः" इत्यमरः, तेषां पुरी नइत्यर्थः) राजमपते: गिरांसि न आनीतानि, मोता न आनायि नानीता, अतः वार्त्ताहरः वार्तामावहारी महम् श्रलेपस्य आलिङ्गनस्य अर्पणमेव पारितोषिक पुरस्कार न अर्हामि नाधिकरोमि इति संजस्पति मंकथयति अनिलामजे षष्ठोऽङ्कः । श्रय उपविश्य रामहनूमतोरुक्तिप्रत्युक्तो । कास्ते सोता ? वसति विपिने देव ! लभगुप्ते, कोहक् पन्या: ? ललधिपिहितस्तोर्य्यते दैवयोगात् । इत्याख्याते पवनतनये व्रोडवित्रान्सनेवे हर्पव्रीड़ाभयमचकितो विलो रामचन्द्रः ॥ ११ ॥ चणं स्थित्वा सीता किमाहेति प्रवे । श्रीराम ! राम ! रघुनन्दन ! राम ! राम ! श्रीराम ! राम ! भरताग्रज । राम ! राम : । श्रीराम ! राम ! रणकर्कश ! राम ! राम ! श्रीराम ! राम ! शरणं भव राम ! राम ! ॥ १२ ॥ कोहयो सोता इति प्रत्ययार्थं हनूमान् । [२४५] कति । मोता क कुव श्रास्ते वसति ? हे देव ! लडेगेन रावणेन गुप्ते रचिते विपिने वने, अशोकवने इत्यर्थः, आस्ते इत्यन्वयः । पन्या: मार्ग: कोहक कयम्भूतः ? जलधिना समुद्रेण पिहित: वेष्टितः दैवयोगात् शुभादृष्टसम्बन्धात् तोय ते तोय्यते लख्यते । पवनतनये हनूमति व्रोड़ेन लब्जया, स्वसामर्थ्यप्रकटनजनितेनेति भावः, विभ्रान्ते विघूर्णिते नेत्रे यस्य तथाभूते इतोत्यम् आस्वातं कथितं येन तस्मिन् सति रामचन्द्रः हर्षेण सोतावार्त्तालाभजेनेति भावः, ब्रीड़या भार्य्याहरणजनितया क्रमागतयेति भावः, भयेन अन्तरा समुद्रादिमहान्तरायचिन्ताजनितेनेति भावः, मचकितः विभ्रान्तः विह्वलः कर्त्तव्यविमूढ़ इति यावत्, श्रासोदिति शेषः । मन्दाक्रान्ता वृत्तम् ॥ ११ ॥ श्रीरामेति । स्टम् ॥ १२ ॥ [२४५] महानाटकम् । इन्दुर्लिप्त इवाञ्जनेन, जडिता दृष्टिमृगौणामित्र, मलानारुणिमेव विद्रुमदलं, श्यामेव हेमप्रभा । कार्कश्यं कलया च कोकिलबधूक ठेष्विव प्रस्तुतं, सोतायाः पुरतश्च हन्त । शिखिना वर्हाः सग इव ॥ १३ ॥ विरहे सोताया: कोहशमङ्ग सौष्ठवमिति प्रवे । हनूमान् । काचेत् प्रतिपत्कला हिमरुचः स्थूलाऽथ चेत्पाण्डिमा नोला चैव मृणालिका, यदि पुनर्वाष्पः कियान् वारिधिः । सन्तापो यदि गोतलो हुतवहस्तस्याः किय इण्यं ते राम त्वत्स्मृतिमात्रमेव हृदयं नावण्यशेषं वपुः ॥ १४ ॥ । इन्दुरिति । सोताया. पुरतः अग्रत सन्त्रिधावित्यर्थः, इन्दु- चन्द्र श्रञ्जनेन कज्जलेन लिप्त इव, मृगीणां हरिणोना दृष्टि: जडितेव मन्यरेव, निर्व्यापारेवेत्यर्थ विद्रुमदलं प्रवालपत्र प्रलाना प्रकर्षेण म्लानिं गता अरुणिमा रक्तिमा यस्य तथोक्तम् इव, हेम्ब्र' काञ्चनस्य प्रभा श्यामेव कृष्णेव, कोकिलबधूना को कि लाना कण्ठेषु कलया अंशक्रमेण कार्कश्यं कर्कशत्वं प्रस्तुतमिव प्रसक्तमिव शिखिना मयूराणा वः पिच्छानि च सग इव कुत्सिता इव हन्त । भित्र मुखमयमोष्ठाद्भवचनकेशानां चूपें निगोर्णतयोत्कर्षातिशयद्योतनाय इन्द्रादीनाम् अञ्जनलितत्वादि- सम्भावनात् उत्प्रेक्षालङ्कारः, "भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना " इति लक्षणात् । शार्दूलविक्रीडितं वृत्तम् ॥ १३ ॥ कार्यमिति । तस्या सीतायाः काये कशता चेत्, स्यादिति शेष, तदा हिमकुच चन्द्रस्य, हिमनिधेरिति पाठान्तरं, प्रतिपकला प्रतिपदि विथबुदयमाना कला प्रोडशभागेकभागः "कला तु षोडशो भाग," इत्यमरः, स्थूला, प्रतीयते इति पठोऽव: । स्वभावादेव तन्वनी त्वद्दियोगाधिशेषतः । प्रतिपत्पाठशीलस्य विद्येव तनुता गता ॥ १५ ॥ कथं समुद्र उत्तीर्ण इति प्रश्न । [२४७] शाखामृगस्य शाखाया: शाखां गन्तु पराक्रमः । यन्मया लडितोऽम्भोधिः प्रभावोऽयं तव प्रभो ! ॥ १६ ॥ शेषः । अथ पाण्डिमा विरहजनिता पाण्डुता चेत्, तदा मृणालिका मृणालमेव मृणालिका नोलैव नीलवर्णैव, प्रतीयते इति शेपः । वाष्पः अशुभर पुन, यदि, स्यादिति शेष, तदा वारिधिः समुद्र कियान् ? अत्यल्प एवाभातोति भाव सन्ताय, विरहज इति शेष, यदि, स्यादिति शेष, तदा हुतवहः अग्नि: गीतलः, प्रतीयते इति शेष., है राम कियत्, वृत्तमिति शेष., वर्ण्यते ? हृदयं तव स्मृतिरेव मात्रा जोवनाधान हेतुर्यस्य तादृशं वपु. गरोरञ्च लावण्यशेपं लावण्य ("मुक्ताफलेपु छायायाप्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु तल्लावस्यमिहोच्यते ॥" इत्युक्तलक्षणं शेपो यस्य तथाभूतम् । सर्वयातीव कातरा चोयागो सा दृष्टेति भाव । शार्दूलविक्रीडित वृत्तम् ॥ १४ ॥ स्वभावादिति । स्वभावादेव निसर्गत एव विशेषतः तव वियोगात् तन्वनो कशानी सा मतिपत्माठगोलस्य प्रतिपदि स्वाध्यायनिषेधात् तत्र पाठरतस्य विद्येव, तनुता कृशता, स्वभावादष्यधिकतरामिति भावः, गता प्राप्ता । उपमालङ्कारः । अनुष्टुप् छत्तम् ॥ १५ ॥ शाग्वेति । शाखामृगस्य वानरस्य शाखायाः वृक्षविटपात् शाखाम्, अन्यामिति शेष:, गन्तुं पराक्रमः शक्तिः, अस्तीति [२४८] महानाटकम् । राम राम ! तव नाम जपन्तः पामरा अपि तरन्ति भवाब्धिम् । अङ्गभिवदङ्ग लिमुद्रः किन्नु चित्रमतरत्कपिरब्धिम् १ ॥ १७ ॥ रामः । विदशैरपि दुर्धर्वा लङ्का नाम महापुरी । कथ वीर । त्वया दग्धा विद्यमाने दशानने ॥ १८ ॥ हनू । निश्वासेनैव सोताया राजन् ! कोपानलेन ते । दग्धा पुरैष लङ्गेयं, निमित्तमभवं त्वहम् ॥ १८ ॥ - शेष, हे प्रभो । यत् मया अम्भोधिः ममुद्रः लडित, त्र्यं लखन व्यापारः इत्यर्थः, तव प्रभाव, सामर्थ्यम् । अनुष्टुप् वृत्तम् ॥१६॥ रामेति । । हे राम राम पामरा अपि पापिनोऽपि तव 4 नाम जपन्तः उच्चरन्तः सन्तः भवान्धिं संसारसागरं तरन्ति, अस्य महिनो भवतः अङ्गुलिमुद्रा यस्य तथाभूतः कपिः वानर अब्धिं सागर यत् अतरत् तत् किं चिलं नु ? न आश्चर्यं खलु । तव नाम्नः निरवयवस्थापि महासमुद्रस्य ससारस्य तरणे सामर्थ्य सावयवस्य तु त्वदङ्गरोयस्य ततोऽपि तुच्छ सागरतरणे सामर्थर किमु वक्तव्यमित्याचयमेवेति भाव । •अवार्थापत्तिरलङ्कार., "ढण्डा पूपिकयान्यार्थागमोऽर्थापत्तिरियते" इति लक्षणात् । खागता वृत्तं, "स्वागता रनभगैर्गुरुणा च" इति लक्षयात् ॥ १७ ॥ रिपोति । हे योर। दशानने विद्यमाने सति विदशै- रपि देवैरपि दुर्धर्षा दुरतिक्रमा, का कथा अन्यैरिति भावः, लड़ा नाम महापुरी महानगरी त्वया कथं केन प्रकारेण दग्धा ? अनुष्टुप् वृत्तम् ॥ १८ ॥ निखासेनेति । हे राजन् सोताया, निखासेनैव तथा से तब कोपानलेन इयं लङ्का पुरेव प्रागेव दग्धा, महन्तु केवलं पठोऽह: । रावणजये भवतः कोहग्व्यवसाय इति मने । रचस्तइहुकन्धरं बहुभुजं बचाननं दौप्तिमद्- दंद्रारौद्रमहं विलोक्य सहसा दम्रे मनो हिंसितुम् । देव ! त्वत्कृपया विजृम्भितधियां किं किं भवेत् दुष्करं भर्तुः कन्म भटस्य नोचितमिति व्यक्तो मया रावणः ॥२०॥ रामः । साधु वानर ! वोर्यं ते श्लाघनीयोऽसि मे पुरः । धिगस्तु मे बाहुबलं यत्तु जीवति रावण: ॥ २१ ॥ [२४८] ! निमित्तरूपं सामान्य कारणम् अभवम् । अभवन्त्वहमित्यव अभवत् कपिरिति पाठान्तरम् । अनुष्टुप् वृत्तम ७१८३ रच इति । हे देव बहुकन्धरं बहुग्रोवं, दशकन्धर- मित्यर्थः, बहुभुजं विंशतिभुजमित्यर्थः, बह्वाननं दशाननं दोप्ति- 'मसोभिः समुज्ज्वलाभि: दंष्ट्राभिः दशनै: रौद्रं भोषणं तत्- रतः रावणमित्यर्थः, विलोक्य अहं सहसा हिंमितुं हन्तुं मनः दधे कृतवानित्यर्थः । ननु कथं त्वया तथाविधः देवैरपि दुरासदो रिपुईन्यते इत्यवाह, त्वदिति । तव कृपया अनुग्रहेण विजृम्भित धियां विस्फुरितमतोनां किं किं दुष्करं भवेत् ? न किमपी- त्यर्थः । -भर्तुः स्वामिनः क कार्य भटस्य दूतस्य सैनिकस्य वा न उचितम् इति हेतोः मया-- रावयः व्यक्तः परिहतः, न हिंसित इति भावः । शार्दूलविक्रीड़ितं वृत्तम् ॥ २० ॥ t माध्विति । हे वानर ! ते तव वीर्य पराक्रमः साधु समोचोनं प्रशस्तमित्यर्थः, मे मम पुरः अग्रतः स्लाघनीय. प्रशमनीयः असि भवसि, मे मम बाहुबलं भुजवीर्यन्तु धिक् अस्तु, यत् यतः रावयः जीवति, अद्यापोति शेषः । अनुष्टुप् वृत्तम् ॥ २१ ॥ [२५० ] महानाटकम् । एकेनैवोपकारण प्राणान् दास्याम्यहं कपे ॥ अन्येनैवोपकारण शेषेण ऋणिनो वयम् ॥ २२ ॥ हनू । महिधा बहवो भृत्यास्तव तिष्ठन्ति राघव ! । त्वद्विधो गुणसम्पन्नः स्वामी नैव च लभ्यते ॥ २३ ॥ अथ प्रयाणम् । अथ विजयदशम्यामा खिने शुक्लपक्षे दशमुखनिधनाय प्रस्थितो रामचन्द्रः । हि विद्गय सहायेर्यूचनायैस्तथान्यैः कपिभिरपरिमाणैर्व्यासदिक चक्रवालः ॥ २४ ॥ L एकेनेति । हे कपे । अहम् एकेनैव उपकारेण मोता- वार्त्तानयनेनेति भावः, तुभ्यं प्राणान् दास्यामि, निष्क्रयत्वेनेति भाव, शेषेण अवशिष्टेन अन्येन उपकारेण - लवादाहादिनेति वयम् ऋणिनः चिरऋणबद्धा इत्यर्थ, तिष्ठाम इति शेष । अनुष्टप् वृत्तम् ॥ २२ ॥ भाव, महिधा इति । हे राघव । राघव तव सहिधाः मत्तुल्या, बहव. भृत्या: किङ्गराः तिष्ठन्ति, त्वधि तव सदृश, गुणसम्पन्न, खामो प्रभु नैव च लभ्यते नैव तु प्राप्यते । अनुष्टुप् वृत्तम् ॥ २३ ॥ अथेति । अथ सीताप्रवृत्तिलाभानन्तरम् चखिने मासि शक्लपक्षे विशेषेण जयो यत्न प्रयागो सा विजया, सा चास दशमो चेति तस्या विजयदशम्या रामचन्द्रः द्विविदो नाम वानरः गय. वानरः तौ सहायौ सहचरौ येषां तैः यूथनायैः दलपतिभिः तथा अन्यैः अपरिमाणे असंख्ये कपिभिः व्याप्तं दिशा चक्रवालं मण्डलं येम तथाभूतः सन् दशमुखस्य रावणस्य निधनाय प्रस्थितः प्रचचाल । दिविदगय सहायै रित्यत्र पष्ठोऽह्न: । उत्फाल: म्यगयन्द्रभः, किलकिलामञ्दैर्दिशो नादयन्, भञ्जन् पर्वतकाननानि, धरणीमुहूनयन् सर्वतः । प्रस्थाने रघुनन्दनस्य स तदा मुग्रोवसम्मालितो लड्डासम्मुखमुञ्चचाल सहसा हृट : कपोनां चयः ॥ २५ ॥ नमत्कमठकर्परं स्खलदनन्तदन्तावलि कुटत्कपट करोइट विशान्तदन्ताद्दुरम् । स्फुरत्सुरकरीश्वरप्रकटकुम्भ मुक्ताफलं चलद्गुरुकुनाचलं किल चचाल सा वाहिनी ॥२६३ [२५१] विरद विधुमहानो रिति पाठे हिरट: विधुः महाल: तत्तदाख्या वानरा: तेरित्यर्थ । मालिनी वृत्तम् ॥ २४ ॥ उत्फान्नैरिति । सुग्रोवेण मम्मालितः संरक्षित, सञ्चालित इति पाठान्तर, मः कपोनां वानराणा चयः समूहः रघुनन्दनस्य प्रस्थाने प्रयाणे हृष्ट: अत एव उत्फाले: उल्लम्फनैः नभः आकाशं स्थगयन् आच्छादयन्, स्वन्नयन्त्रिति वा पाठः, किलकिलागदै: दिग; नाट्यन् शन्दाययन्, पर्वतकाननानि भन्नन् भग्नानि कुर्वन्, सर्वतः समन्तात् धरण पृथ्वोम् उद्दूनयन् कम्पयन्, उडूनयनिति पाठे उद्रतधूलोकुर्वन्, सहसा वेगेन लङ्कासम्मुखम् उच्चचान प्रतस्ये । शार्दूलविक्रीडितं वृत्तम् ॥ २५ ॥ नमदिति । सा वाहिनी हरिचम्: नमन् अवनतिं गच्छन् कमठस्य कृम्भराजस्य कर्पर: गिरोऽस्थि यस्मिन् तत् खलन्ती अनन्तस्य शेषनागस्य दन्तावलिः दगनपति: यस्मिन् तत्, वुटन् भज्यन् कपटशूकरस्य आदिवराहस्य उद्धट: विशाल: महान् दन्तासुर: दगनप्ररोह: यस्मिन् तत् स्फुरन्ति विनिःसृत्य [२५२' महानाटकम् । विजेतव्या लङ्काऽचरणतरणीयो जलनिधि विपच, धौलस्त्यो रणभुवि सहायाच कपयः । तयाप्येको राम सकलमपि हन्ति प्रतिबलं क्रियासिद्धिः सत्वे वसति महता नोपकरणे ॥ २७ ॥ अथ समुद्रतीरावस्थितो राम स्वगतम् । पारसिन्धु पुरो, पुरोपरिसरे प्राचौरमभ्रंलिए, सिंहद्वेपि बलं, रिपुञ्जयबलास्ते कुम्भकर्णादय । राजन्ति सुरकरीश्वरस्य सुरगजस्य प्रकटात् विशालात् कुम्भात् मुक्ताफलानि यस्मिन् तत् तथा चलन्त गुरवः महान्तः कुलाचला कुलपर्वता, "महेन्द्रो भलय, सह्य शक्तिमानृच पर्वत, विध्यय पारिपालश्च सप्तैते कुलपर्वताः ॥" इत्यका यस्मिन् तत् यथा तथा चचाल किल, समुद्धतं प्रस्थितेति भावः । पृथ्वो हृत्तं, "जसौ जयला वसुग्रहप्रतिश्च पृथ्वो गुरुः" इति नक्षगात् ॥ २६ ॥ + विजेतव्येति । लङ्का या सुरैरपि दुर्जयेति भावः, विजेतव्या विशेषेण जयनीया, जलनिधिः समुद्रः अचरणतरणोय. न पदैरुत्सार्थ । पौलस्त्यो रावण, यस्त्रिलोकविजयोति भाव., विपच: शत्रु: रणभुवि संग्रामे कपयः वानराः, कार्य्याकार्य विवेकरहिता इति भावः, महाया । तथापि एवं जयमावन- वैगुण्येऽपोति भाव, एको राम सकलमपि प्रतिवलं विपक्ष- सैन्यं हन्ति हन्तु शक्कोतीति भावः, तथा हि महतां जनानां क्रियासिधि: कार्थसिद्धि सवे स्वस्थ शक्तावेवेत्यर्थः, वसति, उपकरणे सहायायुपायसामग्रा न । शिखरिणी वृत्तम् ॥ २७ ॥ पारे इति । सिन्धोः समुद्रस्य पारे पारसिन्धुः, "पारे मध्ये * + पछोऽड्ड: । भाक्तीकः स रिपुः स्तनन्धय इव भ्राता, सखा वानरो, मत्वैवं रघुवंशकेशरियुवा कोदण्डमुदीक्षते ॥ २८ ॥ सागरं दृष्ट्वा विपसं रामं प्रति सुग्रोवः । देवाज्ञां देहि राज्ञां त्वमसि कुलगुरुः, शोषये किं पयोधिं ? कि वा लङ्कामशङ्खामिह समुपनये जानको मानकोर्णाम् ? । सेतुं बध्नामि किं वा स्फटितगिरितटोसइटीभूतभङ्गात् उड्डाम्यन्त्रक्रचक्रं मकरजलकरिग्राइचीत्कारघोरम् ? ॥ २८ ॥ [५३३] इत्यव्ययीभावः । पुरी लङ्केति यावत्, पुर्य्या लङ्काया: परिसरे प्रान्तदेशे प्राचीरं प्राकार : अलिहं गगनस्पर्शीत्यर्थः, दुर्लडर- मिति भावः, वलं राक्षससैन्यं सिंहडेपि सिंहमपि द्वेष्टि हिनस्तोति तयो महावीर्यमिति भावः, ते प्रसिद्धाः कुम्भ- कर्णादय:, रिपून शत्रून् जयतीति रिपुञ्जयं वलं येषां तादृगाः शवघातिसामर्थ्या इत्यर्थः स रिपुः रावणः शक्तया युध्यते इति शाक्तोक: अमोघशक्त्यस्वयोधोत्यर्य:, भ्राता लक्ष्मणः स्तनन्धय इव स्तन्यपायो शिशुरिव, वानरः मूढ़: सदसदिवेक- रहित इति भावः, सहायः । एवं मत्वा रघुवंशकेशरियुवा रघुवंशतरुणसिंह, राम इत्यर्थः, कोदण्डं धनुः उद्दोचते विजय- साधनत्वेन पश्यतोत्यर्थः । शार्दूलविक्रीड़ित वृत्तम् ॥ २८ ॥ देवेति । हे देव ! श्राज्ञां टेहि, त्वं राज्ञां चत्रियाणां कुलगुरुः म्ववंगश्रेष्ठ: ; यद्दा कुलानाम् अस्मत्सद्धानां गुरुः उपदेष्टा, असि, पयोधिं समुद्रं शोषये किम् ? इद्द भवत्सन्निधौ श्रद्धां शङ्कारहितां जानकीमानेन जानकोकोपेन कोर्पा व्याप्ता, आकुलेति यावत् तां लड़ां समुपनये किं वा १ स्फुटिताभिः खण्डिताभिः गिरोणां पर्वतानां वटोभिः सङ्कटीभूतः सङ्कलीभूतः यो भङ्गः [२५४] महानाटकम् । हन् । देवाज्ञापय किं करोमि १ सहसा लगामिहैवानये जम्बूद्दीपमियो नये ? किमथवा वारां निधिं शोषये ? । हेलोत्तोलितविध्यमन्दरगिरिस्वर्णविकूटाचल 1 चेपचोभविवईमानसलिलं बघ्नामि वारां निधिम् ? ॥३०॥ तत्रैव चन्द्रोदये रामचेष्टा । सुग्रोवे प्रणयोन्मुखाः शशधरे बद्धाभ्यस्याश्चिर' साचर्या पवनात्मजे धृतरुप पौलस्त्यवत्या दिशि । सोत्साहाय शरासने सकरुणाः सौमित्रिवक्क बदा रामस्याब्धिनियन्तुगविरभववानारसा दृष्टयः ॥ ३१ ॥ तरग तस्मात् हेतो उद्भ्राम्यन्ति नक्राणां जलजन्तुभेदानां चक्राणि सङ्घा: यस्मिन् तत् तथा मकराणा जलकरियां जल- हस्तिनां ग्राहाणां जलजन्तु विशेषाणां चीत्कार: घोर भोपथं यथा तथा सेतं बध्नामि कि वा ? । स्रग्धरा वृत्तम् ॥ २८ ॥ + देवेति । हे देव ! याज्ञापय आदिश, किं करोमि ? सहसा इह भवसविधावित्यर्थ, नड्ढाम् आनये १ इत अस्मिन् स्याने जम्बूदोपं नये ? आाहरामि किम् ? अथवा वारां निधिं मागरं गोपये ? या वारां निधिं हेलया उत्तोनितानाम् उम्म लिलानां विख्यः मन्दरगिरिः स्वर्णविकूटाचली सुमेरुविकूट- पर्वती तेषां क्षेपेण पातनेन यः क्षोभ: विलोड़नं तेन विवर्द्ध- मानानि उहच्छन्ति मलिलानि यम्मिन् तद् यथा तथा वध्नामि १ । मार्दूलविक्रीडितं वृत्तम् ॥ ३० ॥ मुग्रो इति। अधिनियन्तु सागरं बनतः रामस्य दृष्टय तदा तस्मिन समये सग्रीवे यिपये प्रथयोखाः सहायप्रवाः 1 F पष्ठोऽद्धः । अथ समुद्रदक्षिणतोरे लावृत्तान्तः । रावणमात्रा निकपया, व्यसनाद्रावणो निवार्यतामित्युक्तो विभीषणो लङ्कानाथपदं प्रणिपत्याह- राजन् ! सेयं राक्षसकालरात्रिः सोता परित्यज्यताम् । यस्य वानरमात्रेण पुरोयं व्याकुलोकृता । कस्तेन सह युध्येत बुद्धिमान् राचसेश्वर ! ॥ ३२ ॥ लढा दग्धा वनं भग्न लहितश्च महोदधिः । यत् कृतं रामदूतेन, स रामः किं करिष्यति ? ॥ ३३ ॥ [२५५] J शशधरे चन्द्रे चिरं बड़ा अभ्यसूया ईर्ष्या याभिः ताई विरहो- होपकत्वादिति भावने पवनात्मजे हनूमति साञ्चर्या : विष्मया वहाः, पौलस्त्यवत्यां रावणाधिष्ठितायामित्यर्थः, दिशि दक्षि यस्यामित्यर्थः धृतरुपः मक्रोधाः शरासने धनुपि सोत्साहा: उत्साहवत्यः तथा सौमिवेर्लक्ष्मणस्य वक्त वदने सकरुणा: मदया: अतएव नाना विविधा रसाः भावविशेषाः यासां तथा- भूताः आविरभवन् अजायन्तेत्यर्थ । अत्र विषयभेदादेक स्था दृष्टेमेंटात् उल्लेखास्योऽयमलङ्कारः, तदुक्तं दर्पण- "क्वचिद भेदाद ग्रहोतॄणां विषयाणां तथा क्वचित् । एकस्यानेकधोल्लेखो यः म उल्लेख इष्यते ॥" इति । शार्दूलविक्रीडितं वृत्तम् ॥ ३१ ॥ } यस्येति । हे राक्षसेश्वर ! यस्य वानरमात्रेण एकेनैव वानरेगा, दूर्तनेति शेषः, इयं पुरी लङ्का व्याकुलीकृता विपर्यस्ता, बुद्धिमान् को जनः तेन सह युध्येत ? न कोऽपोत्यर्थः । अनु- टुप् वृत्तम् ॥ ३२ ॥ दग्धेति । महोदधि: समुद्रः लहितः, वनम् अशोककाननं भग्न ला दग्धा घ, रामदूतेन यदिदं मागुत कार्य. [२५६] महानाटकम् । त्यज प्रकोपं कुलकोर्त्तिनाशनं भजस्व रामं कुलकोर्त्तिवर्द्धनम् । अलं विरोधेन शमो विधीयतां, प्रदीयतां दाशरथाय मैथिली ॥ ३४ ॥ यावन्न ली समभिद्रवन्ति, बलोमुखाः पर्वतफुटमात्रा । दंष्ट्रायुध्वाचैव नखायुधाय प्रदोयता दाशरथाय सोता ॥ ३५ ॥ वयं कृतं स रामः किं करिष्यति ? अत्र किमु वक्तव्यमिति भावः । अनुष्टुप् वृत्तम् ॥ ३३ ॥ त्यजेति । कुलञ्च कोर्त्तिश्च तयोर्नाशनं संहारकं प्रकोपं विद्वेषं त्यज, स्वकोपमिति वा पाठ, कुलस्य कीर्तेय वर्धनम् अभ्युन्नतिकरं रामं भजस्व प्रोषय, विरोधेन विवादेन अलं विवादं मा कुरु, शम शान्तिः विधीयताम् अवलम्बाता, प्रसीद जोवेम सबान्धवा वयमिति तृतीयचरणस्य पाठान्तरम्, दाशरथाय रामाय मैथिलो सोता प्रदीयतां प्रत्ययंतामित्यर्थ । वैशस्थविलं वृत्तम् ॥ २४ ॥ G यावदिति । पर्वतकूटमात्राः गिरिशृद्गप्रमाणा, "दग्धमाव इयमम्माने" इति मात्रमस्ययः; दंष्ट्रायुधा नखायुधाय नखदन्त प्रहारिण इत्यर्थ, वनीमुखाः वानराः यावत् लड़ा न ममभि द्रवन्ति उत्पोडयन्ति तावत् दाशरथाय सीता प्रदोयताम् । मोता इत्यव मैथिलीति पाठ: प्रामादिकः चतुर्थपादे एकाचरवाहुल्येन छन्दोमनादिति ध्येयम् । एवं परख श्लोके च । उपजाति वृत्तम् ॥ ३५ ॥ uaiss: । यावत्र गृहन्ति शिरांसि वाया रामेरिता राक्षसपुगवानाम् । वञ्चोपमा वायुसमानवेगा: प्रदोयतां दाशरथाय सोता ॥ ३६ न कुन्भकर्णेन्द्रजितौ च राजन् । तथा महापार्श्वमहोदरी वा । निकुम्भकुम्भौ च तघातिकाय: स्वातु समर्या युधि राघवस्य ॥ ३७ ॥ तत कुम्भकर्णसुत । तथानेनोवृत्य स्फटिकशिखरो वै हि विधे समन्ताटामूलवुटितवसुधावन्धविधुरः । अमु वेनाद्यापि विमुरहरनृत्यव्यतिकरः समन्तादामूलं मृतु चननकाटुनलयति ॥ ३८॥ 1 [२५७] यावदिति । यावत् वच्चोपमाः कुलिशसमा वायुसमान- वेगा: वातजवा: गमेण ईरिता: चिप्ताः बाणा: राजसपुगवाना राक्षमवीराणां शिरांसि न गृहन्ति न कृन्तन्तीत्यर्धः, तावत् दाशरथाय सीता प्रदीयताम उपजाति वृत्तम् ॥ ३६॥ नेति । हे राजन् । कुम्भकर्णेन्द्रजितौ तथा महापाई- महोदरी वा निकुम्भकुम्भौ च तथा अतिकायः एते राघवस्य रामम्य युधि मंग्रामे स्थातु न समर्या. न चमा: । उपजाति वृत्तम् ॥ २७ ॥ तथेति । स्फटिकगिखरो कैलामगिरिः अनेन राजम [२५८] महानाटकम् । राव । शूरा श्रोतपथे पुनः कति कति प्राञ्चः पदं चक्रिरे तेषां वे हि विलय माम्यपदवीं जागर्त्ति लगाभट । यद्दोर्मण्डल चण्ड पौडनवशान्त्रिस्यन्दिरक्तच्छटा- शङ्कामहरयन्ति शङ्करगिरेरद्यापि धातुद्रवा ॥ ३८ ॥ राजेन वै हि निश्चितम् उडत्य, तथा तेन प्रकारण सम न्तात् आमूलं त्रुटितेन विच्छिन्नेन वसुधाबन्धेन विधुरः विश्लयः विदधे कृत कैलालियोकरणेन अद्यापि त्रिपुरहरस्य शम्भो नृत्यव्यतिकरः नर्त्तनकेलिः समन्तात् आमूल मूलपर्यन्तं खलु नियये चलनकात् प्रकम्पनात् श्रम कैलामम् उल्ललयति कम्पयति । (यस्य एतावान् प्रभावः तस्य रामाद भयमित्युक्तिरयुक्तैव भवत इति भाव । शिखरिणी वृत्तम् ॥ ३८ ॥ शूरा इति । कति कति दिवा: पच घड वेति भाव, प्राञ प्राचीनाः हिरण्याचादय इति भाव, शूरा वीर्यवन्तः श्रोayथे श्रवणेन्द्रियमार्गे पदं स्थान चक्रिरे कृतवन्तः, किन्तु लडाभट: लगावोर. तेयां प्राचां वीराणां वे हि निश्चितं साम्यपदवी सादृश्यं विलय अतिक्रम्य जागर्त्ति तानप्यतिशय्य राजते इत्यर्थ । यस्य लडाभटस्य दोर्मण्डलेन भुजसमूहेन यत् चण्डं प्रखरं पोडनम् उन्मूलनमिति याषत्, तदेव वशः हेतुः तम्मात् शहरगिरे कैलासस्य धातुद्रवा: गैरिकादिधातु. निस्रवाः अद्यापि निस्यन्दते इति निस्यन्दिनी या रक्तच्छटा रक्तधारा सस्याः शङ्काम अधुरयक्ति उत्पादयन्ति। शार्दूलविक्रीड़ित वृत्तम् ॥ ३८ ॥ ! पठोऽङ्कः । इन्द्रं माल्यक, सहस्रकिरणं हारि प्रतीहारकं, चन्द्रं छत्रधर, समीरवरुणौ सम्मार्जयन्तौ ग्टहान् । पाचको परिनिष्ठितं हुतवई किं मदुग्गृहे नेक्षसे रचोभच्यमनुष्यमात्रवपुपं तं राघवं स्तौ प किम् १ ॥४०॥ विभो । नातिं मानय मानुषोमतिवली दृष्टस्त्वया हैहयः 1 { [२५८] स्मृत्वा बालिभुजौ च साम्प्रतमवज्ञातु न ते वानराः । तत् पौलस्त्य ! महाग्निहोतिणमहं त्वामेवमभ्यर्थये मोतामर्पय मुञ्च च ऋतुभुज' काराकुटुम्बोलतान् ॥४१॥ इन्द्रमिति । मम गृहे इन्द्रं देवराजं माल्यकरं, सहस्र- किरणं सूर्य द्वारि प्रतीहारक द्वाररक्षकमित्यर्थः, चन्द्र छवधर, समोरवरुणो 'गृहान् सम्मार्जयन्ती समोरं मार्जनकर वरुणं जलधोतकरमिति भावः, हुतवहम् अग्नि पाचकस्य कम्म पाचक्यं तम्मिन् पाककमणीत्यर्थः, परिनिठितं नियुक्त न ईक्षसे किम् ? न पश्यसि किम् ? रक्षसां भच्यो यो मनुष्यः तन्मात्र वपुपं मनुष्यगरीरमावमित्यर्थः तं राघवं रामं किं कथं स्तीपि प्रशंससि । शार्टलविक्रीडितं वृत्तम् ॥ ४० ॥ जातिमिति । हे पोलस्त्य । रावण । मानुषो मनुष्यसम्बन्धिनों जातिं मानय मा अवमन्यखेति भावः, त्वया हैहयः कार्त्तवीर्यः अतिबली अतिवीर्य्यवान् दृष्ट: कार्त्तवीर्य्यात् पराजयं प्राप्य तत्कारागारे उपितत्वादिति भाव, बालिनो वानरस्य भुजी बाह, तदबलमित्यर्थः, स्मृत्वक निचिप्य सप्तसु सागरेषु मन्ध्यामुपासितवानिति भाव, वानराः ते तव ध्रुवज्ञातुं न साम्प्रतं न युक्तं, "युक्त हे साम्प्रतं स्थाने" इत्यमरः । तत् तस्मात् महान्तम् अग्निहोविणं साम्निकं, वेदविदुषमिति [२६०] महानाटकम् । रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम् मद्भाग्यविपर्ययादयदि पुन (पर) देवो न जानाति तम् । वन्दोवैष यांसि गायति मरुत् यस्यैकबाणाहति- श्रेणीभूत विशालतालविवरोद्गोर्णैः खरैः सप्तभिः ॥ ४२ ॥ अजनि रजनिमध्ये मण्डलं चण्डरश्ये: धनुरुदयमन बिस्ती योश्चकास्ति । । भावः, त्वाम् अहम् एवम् अभ्यर्थये याचे, सोताम् अर्पय, रामा. येति शेषः, काराकुटम्वोकतान् कारानिरुडान् ऋतुभुजो देवांच मुञ्च त्यज । शादंलविकोड़ित वृत्तम् ॥ ४१ ॥ राम इति । अराम: विक्रमगुणै: विक्रमाय गुणास भोलदातिएयादयश्च तैः भुवनेषु परां महतीं प्रसिद्धिं ख्याति, प्रतिष्ठामित्यर्थः, प्राप्तः, अस्माकं भाग्यविपर्ययात् दुर्दैववशात् इत्यर्थः, देवः-महाराजः पुनः तं रामं यदि न जानाति, (पुन रित्यत्र परमिति पाठे पर केवलमित्यर्थः, सर्व एव भुवनलोकान्त जानन्ति केवलं भवान् न जानातोति महदम्माकं दुर्दैव- मिति भाषे, एष-मरुत् वायुः बन्दोन सुतिपाठक इव एकस्य वाणस्य आहत्या आघातेन श्रेणीभूतानां विशालानां तालानां विवरात् छिद्रात् उहोर्णे: उलितैः मतभि: खरैः "निषादर्पभगान्धारपड़ जमध्यमघैवताः । पञ्चमथेत्यमो सप्त तन्वीकण्ठोटिताः खगः" इत्यमरोक्तैः यस्य यांसि गायति । एकबागाहसलीभूतसि पाठान्तरम् । शार्दूलविक्रीड़ित वृत्तम् ॥ ४२ ॥ लढायां दुर्निमित्तमाह अजनीति /- रजनिमध्ये गयो चण्डरश्मे: मण्डलम् अजनि उदभूत् । यो: घन्तरोक्षम् मनभं पष्ठोऽवः । अहह ! विधिरिदानों दृश्यते वाम एक, प्रदिश जनकपुर्ची, मित्रतामेतु रामः ॥ ४३ ॥ यस्यैकः कपिशावकः समतरहुर्लामम्भोनिधिं, दुर्भेद्यामपि देवदैत्यनिवचैर्लङ्करपुरी प्राविशत् । चिप्वा तान् वनरक्षकान् जनकजां दृष्ट्वा च भवा वनं हत्वाऽचं प्रदहन् पुरीं गत इतो रामः कथं मानुषः ? ॥४४॥ सुवर्णपुहाः सुखगाः सुतीक्ष्णा वज्जोपमा वायुसमानवेगाः । यावत्र गृहन्ति शिरांसि बाणा: प्रदीयतां दाशरथाय सीता ॥ ४५ ॥ [२३१] निर्मेधं धनुपः शक्रचापस्य उदयं बिभ्रती दधाना सतो चकास्ति राजते । अहह ! खेदे, इदानीं साम्प्रतं विधिः वामः अहद्द प्रतिकूल एव दृश्यते, अतः जनकपुवो प्रदिश प्रत्यर्पय, राम: मित्रतां सख्यम् एतु गच्छतु प्राप्नोत्वित्यर्थः । मालिनी वृत्तम् ॥ ४३ ॥ यस्येति । यस्य रामस्य यस्य रामस्य एकः कपिशावकः वानर शिशुः दुर्लकेनापि नहि तुमशक्यम् अम्भोनिधिं ममतरत् समुतोर्णवान् देवदैत्यनिवः सुरासुरहन्दैरपि दुर्भेयां दुर्लकगं, दुष्प्रवेशामिति यावत्, लढापुरी प्राविशत्, तथा तान् वन, रक्षकान् उद्यानपालान्, चिवा निपात्य जनकजां सीतां दृष्ट्वा वनम् अशोकं भका विमध्य अक्षं तव कुमारमिति भावः, हत्वा विनाश्य च पुरो लड्डा प्रदहन, भस्मोकुर्वन इतो लढाया: गतः प्रतिनिवृत्तः स रामः कथं मानुष ? सामान्यमानव इव कथमवज्ञायते इति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ ४४ ॥ सुवति । सुगमम् ॥ ४५ ॥ [२६२] महानाटकम् । गतायुपं त्वां विपरीतबुद्धिं निःसंशय राक्षस । लक्ष्यामि । यो मां हितं तथ्यमपि ब्रुवन्तं न मन्यमे राक्षसवीरमध्ये ॥ ४६ ॥ अंथ चरणहतो दशाननेन प्रकृतिविपर्ययमस्य लक्षयित्वा । सपदि च परिहृव्य तं स मन्त्रो परिकुपितो मनसा जगाम रामम् ॥ ४७ ॥ तथापि सानुनयम् । प्रस्टा रत्नानि विभूषणानि वासासि दिव्यानि मणीश्च मुख्यान् । गतायुषमिति । हे राक्षस । त्वा गतायुषम् आयु. शेष शालिनम् अतएव विपरोतबुद्धिम् 'आसत्रकाले विपरोतबुद्धि' इति शास्तात् नि संशयं निश्चितं लच्यामि श्रवधारयामि, यस्त्वं हितं तथ्यं सत्यं ब्रुवन्तमपि मो राचमानां मध्ये वीराः चमवोराः तेयां मध्ये न मन्यसे ? न गणयसि न गणयसि ? ( रामगुण कोर्त्तनेन वोर्थशून्यं भोतं मां कथयसोति भाव, उपजाति वृत्तम् ॥ ४६ ॥ प्रथेति । अथ एवं कथनानन्तरं म मन्त्री विभीषणः दगानतेन रावीन चरणहतः पादताडित- प्रतएव अस्य रावणस्य प्रकृतिविषय्येयं स्वभाववैपरोत्यं लचयित्वा परिकुपितः मन् उपदि माहिति में रावणं परिहल परिल्यव्य च सनमा गर्म जगाम सस्मारेत्यर्थ । पुष्पिताया वृत्तम् ॥ ४॥ ॥ पष्ठोऽद्धः । सीताञ्च रामाय निवेद्य देवो वसाम लडामण्यातु भद्धा ॥ ४८ ॥ [२६३] रावणः । जानामि सीतां जनक मसूतां जानामि रामं मधुसूदनञ्च । बधञ्च जानामि निजं मनुष्यात्तथापि सोतां न समर्पयामि ॥४८॥ विभौ । यस्य त्रयम्बकमोलिखेलद मलस्वर्लोककल्लोलिनीलोलालइनलम्पटेन यशसा दिग्भित्तयः चालिताः । सोऽपि त्वं जनकाधिराजतनयालब्धाभिलापः कथं हा ! जातोऽसि पुलस्त्य सन्ततियशःशीतयुतेर्लाञ्छनम् ॥५० प्रग्टह्येति । रत्नानि विभूपयानि रत्नालङ्कारान् दिव्यानि वासांसि वसनानि मुख्यान् उत्क्लष्टान् मणींश्च रत्नानि च देव सीताञ्च रामाय निवेद्य अर्पयित्वा (रामेण सह सन्धिं कृत्वेत भावः, लङ्कां वसाम शङ्खा भयम् अपयातु नश्यतु । उपजाति वृत्तम् ॥ ४८ ॥ जानामीति । जनकप्रसूतां सीतां जानामि, लक्ष्मीमिति भाव:, रामञ्च मधुसूदनं जानामि । मनुष्यात् निजं बधञ्च जानामि, मनुष्यादित्यव दशास्य इति पाठे दशास्योऽह मित्यर्थः । तथापि सोतां न समर्पयामि निहतो गन्तुमिच्छामि तहिष्णोः परमं पदमिति भावः । उपजाति वृत्तम् ॥ ४८ ॥ यस्येति । यस्य तव वयम्बकस्य मौलो शिरसि खेलन्तो क्रीड़न्ती अमला निर्मूला या स्वर्लोककल्लोलिनो मन्दाकिनीत्यर्थः, तस्या लीलया यत् लगनं तस्मिन् लम्पट: लुधः तेन सुरलोकव्यापिनेति भावः, व्यगसा दिग्भित्तयः दिश एव कुड्यानि चालिता:-शोधिता: दिगन्ताः व्याप्ता इति भावः, [२६४] महानाटकम् । ज्ञात्वासौ वत। रावणानुजबलो लडां कलङ्काङ्किताम् आशामस्य विचारयन बहुविधं न्यक्कर्वतः श्रेयसाम् । इत्यन्विष्य विसृज्य मानमधुना त्यक्ताग्रजं नग्नवद् यात. मानुचरस्तथैव झटिति श्रीरामसानिध्यकम् ॥ ५१ ॥ ततश्चतुर्मिं सह मन्त्रिपुत्त्रैरुपेत्य रच कुलधूमकेतुम् । लगामहातस इवाम्बरेण विभीषणो राघवमन्वियार्य ॥ ५२ ॥ सोऽपि तादृश कोर्त्तिशाली अपि त्वं जनकाधिराजतनयाया सीताया लब्याभिलाष जाताभिलाप, सन् इत्यर्थ, हा खेदे पुलस्त्यस्य ब्रह्मर्षे सन्ततीनां सन्तानानां यश एव शीतद्युतिः चन्द्र तस्य लाञ्छनं कलङ्क: कथ जातोऽसि । ( एतादृशं महत् पुलस्त्यकुल कलङ्कयसीति भाव । रूपकालद्वार । शार्दूल- विक्रीडितं वृत्तम् ॥ ५० ॥ ज्ञात्वेति । वत खेदे, असो रावणस्य अनुजो बलो बलवान् विभोषष, लङ्कां कलङ्काङ्किसा दूषितामित्यर्थ ज्ञात्वा श्रेयसा मङ्गलानाम् आशा न्यक्कुर्वत अग्टहत इति यावत् अस्य रावणस्य इति इत्यम् अन्विष्य अनुसन्धाय बहुविधं विचारयन् यसमामा नास्तीति विवेचयनित्यर्य, अधुना मानं विसुन्य व्यक्ता, स्वगौरवत्यागेन पराश्रयणादिति भाव, नग्नवत् बौद्ध- क्षपणकवत् अग्रज्ञं ज्येष्ठं रावणं प्राक्तनधम्मम् अग्रवर्त्तिपित्रादि- परिजनं वा व्यक्क्षा तथैव नग्नवदेव सानुचर, समुहचरः मन् झटिति सपदि श्रीरामस्य सान्निध्यकं मनिधिं यात गतवान् । गाविधीडितं वृत्तम् ॥ ५१ ॥ तत इति । ततः अनन्त विभीषणः चतुर्भिः मन्त्रिपुत्रैः सह उपेत्य लड़ाया महान् पातर इष भयमिव भग्वपष्ठोऽधः । विभीषणे समायाते सूर्य प्रतिमतेजसि । तदादौ रावणभ्भ्रान्त्या भङ्गः कपिकुलेऽभवत् ॥ ५३॥ रामं प्रति दोवारिकः । [२६५] देव ! द्वारि नभःपयेषु मिलिताः पञ्च त्रियामाचराः, एकम्तव विभोषणा दशमुखभ्राता, परे मन्त्रिणः । याचन्ते भयापहरणं, किन्तन जानोमहे कृत्याकृत्य विचारणैक निपुणस्तव प्रमाणं प्रभुः ॥ ५४ ॥ हेण श्राकाशेन रत.कुलधूमकेतुं राज कुलदाहकमग्निं राववं रामम् अन्त्रियाय शरणं जगामेत्यर्थः । उपजाति वृत्तम् ॥ ५२ ॥ विभीषण इति । तदा तस्मिन् कान्ले सूर्यप्रतिमतेजसि विभौषणे समायाते सति आदो प्रथमत. रावणम्भ्रान्त्या रावणी- ज्यमिति भ्रमेगा कपिकुले वानरयन्दे भगः भयात् प्रद्रवः अभवत् । अनुष्टुप् वृत्तम् ॥ ३ ॥ देवेति । हे देव ! द्वारि द्वारदेशे नभः पधेषु आकाशमार्गेषु पञ्च वियामाचरा • निगाचरा मिलिताः समागता इत्यर्थः । तत्र तेषु मध्ये दशमुखस्य रावणस्य भ्राता विभीषणः एक, परे चत्वारः, मन्त्रियः तस्येति शेषः, शरणं रचकं त्वामितिशेषः, भयापहरणम् अभयमित्यर्थः, याचन्ते प्रार्थयन्ते, तत् तेषामभिमतमिति भावः, किम् ? न जानीमहे नावधारयामः तत्र तम्मिन् विपये कलम्य कर्त्तव्यस्य अक्कत्यस्य अक तव्यस्य च विचारणे अवधारणे एकः मुग्य: निपुण: दचः प्रभुः देवः प्रमाणं देवो यदाज्ञापयतोति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ ५४ ॥ म-२३ [२६] महानाटकम् । श्रोरामेण वोचितो हनूमान् । सत्यं दाशरथे ! विभोषण इति भ्रातास्ति लङ्कापतेः निद्रासिन्धुतिमिडिलस्य चरम: योकुम्भकर्णस्य य । दाक्षिण्याद्युपलचितः पिटकुलापेक्षाबलचाग्यो रक्षोलोक विलक्षणां कलयति प्रत्यक्षलक्ष्मीमयम् ॥ ५५ ॥ सुग्रीवः लक्ष्मणं प्रति । यस्य न खजने प्रीतिः कुतस्तस्य पर जने । शक्षितव्यो हि सोमित्रे । दूरस्थोऽपि विभीषणः ॥ ५६ ॥ पठोऽड: अथ रामलक्ष्मणयोरुक्ति प्रत्यक्ती । धर्मात्मा दशकन्धरात् वहिरभूत् कस्मादयं रावणात् ? सम्भ्रान्तोऽविनयेन किं न कुरुते सुग्रीववहालिनः । रचोराजमहोदरस्य निभृतारम्भोऽपि सम्भाव्यते ? किं कुम्म: भरणागतं रिपुमपि द्रुह्यन्ति नेवाकवः ॥ ५७ ॥ दृष्ट्वा वानरवाहिनोमनिमृताहङ्कारहवारिणी शङ्कावान् स विभोषणः चणमभूदुदुर्वारदोर्विक्रमः । [२६७] दूरवर्त्ती अवि, समोपस्थे किं तव्यमिति भावः, दूरस्थितत्वात् महमा किमप्यनिष्टं कर्त्तुमत्तमोऽपीति तात्पर्यं) शद्वितन्यः हि शङ्कास्थानमेवेत्यर्थः । अनुष्टुप् वृत्तम् ॥ ५६ ॥ धम्ममिति । अयं धम्मात्मा धार्मिक,यदीति शेष:, तदा दश- कन्धरात् रावणात्, भ्रातुरिति शेषः, रावणदित्यत्र सोदरादिति पाठान्तरम् ; कस्मात् किमर्थं वहिरभूत् विपदि बन्धुं तत्याजेति भावः । इतिलक्ष्मणोक्तिः । अविनयेन दुराचारेण, रावणस्येति भावः, सम्भ्रान्तः सम्यक् वस्त वालिन सुग्रोववत् किं न कुरुते ? सुग्रोवो यथा बालिनस्वस्त तं परित्यज्य माम् आश्रितः तया यमपि सम्भवतीति भावः । इति रामोक्ति। उचोराजस्य राजस पते: महोदरस्य विभीषणस्वास्थ निभृतारम्भ: कूटकरणोपक्रम: अपि सम्भाव्यते (@लेनास्मासु प्रविश्य गूढमनिष्टार्थमस्य एप समुद्यम: सम्भवत्वपोति भावः । इति_लक्ष्मणोक्ति: किं कुम्म: ? इच्वाकव: इच्वाकुवंभ्या रिपुमपि शत्रुमपि शरणागतं न द्रुह्यन्ति न हिंमन्ति । इवि-यमोक्तिः । शालविक्रीड़ितं वृत्तम् ॥ ५७ ॥ दृष्ट्वेति । दुर्वारः दुर्लः दोर्विक्रमः भुजबनं यस्य तथोक्तः स विभीषणः वानराणां वाहिनीं सेनाम् अनिभृतेन प्रकटिते[२६६] महानाटकम् । श्रोरामेण वीक्षितो हनूमान् । सत्यं दाशरथे ! विभीषण इति भ्रातास्ति लङ्कापतेः निद्रासिन्धुतिमिङ्गिलस्य चरमः श्रीकुम्भकर्णस्य य. । दाक्षिण्याद्युपलक्षित: पिटकुलापेचावलचाशयो रचोलोकविलक्षणां कलयति प्रत्यक्षलक्ष्मोमयम् ॥ ५५ ॥ सुग्रोव. लक्ष्मणं प्रति । यस्य न वजने प्रोति, कुतस्तस्य परे जने । शद्धितत्र्यो हि सोमित्रे दूरस्थोऽपि विभीषणः ॥ ५६ ॥ सत्यमिति । हे दाशरथे विभीषण इति लङ्कापतेः । रावणस्य भ्राता प्रस्ति सत्यं व. निद्रा एव सिन्धुनंदी सागरो बा, "देशे नदविशेषेऽब्यौ सिन्धुर्ना सरिति स्त्रियाम्" इत्यमर तस्य-तिमिङ्गलः तिमिं मत्स्य विशेष गिलतीति सधोक्त (अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः । तिमिडिलगिलोऽप्यस्ति तदुगिलोऽप्यस्ति राघष ॥" इत्यक्ते तस्य सततनिद्राममुद्र विराजमानस्येति भाव.) श्रीकुम्भकर्णस्य घरम: कनीयान् । टाविण्यादिमि गुणे: उपलक्षित युक्तः पिटकुलापेक्षया पुलस्त्य वंगापेचया बलचः अवदात विशुद्ध इत्यर्थ., "प्रवदात, सितो गोरो बलतो धवलोऽर्जुन," इत्यमरः, आशयो यस्य नयाभूत, अयं विभीषणः रचोलोकविलक्षणा रातमकुल विपरीता प्रत्यक्ष लक्ष्मों परिदृश्यमानचियं कलयति धारयति । गाईल विक्रीडितं इत्तम् ॥५५॥ यस्येति । हे सोमिवे । 1 शकतोयजने, महोदरे इति परेऽन्धस्मिन् सने कुतः १ 4 ! लक्ष्मण ! यस्य जनस्य स्वजने भाय, न मोति, अतीत तस्य प्रोतिरिति शेष, अतः दूरस्थोऽपि पठोsड: श्रय रामलक्ष्मणयोरुक्ति प्रत्यक्ती । धर्मात्मा दगकन्धरात् वहिरभूत् कस्मादयं रावण्यात् ? सम्भ्रान्तोऽविनयेन किं न कुरुते सुग्रीववहालिनः । रचोराजमहोदरस्य निभृतारम्भोऽपि सम्भान्यते ? किं कुम्मैः शरणागतं रिपुमपि द्रुह्यन्ति नेवाकवः ॥ ५७ ॥ वानरवाहिनोमनिभृताहवारहवारियों शङ्कावान् स विभोषणः क्षणमभूदुर्वारदोर्विक्रमः । [२६७] दूरवर्ती अपि, समोपस्थे किं वक्तव्यमिति भावः, दूरस्थितत्वात् सहमा किमम्यनिष्टं कर्त्तमतमोऽपोति तात्पर्य गतियः हि शङ्कास्थानमेवेत्यर्थः । अनुष्टुप् वृत्तम ५६ ॥ ॥ २ धम्मत्मेिति । अयं धर्ममात्मा धार्मिक,यदीति शेष:, तदा दगकन्धरात् रावणात्, भ्रातुरिति शेषः, रावयादित्यव सोदरादिति पाठान्तरम् ; कस्मात् किमर्थं वहिरभूत् विपटि बन्युं तत्याजेति भावः । इति लक्ष्मणोक्तिः । अविनयेन दुराचारेण, रावणस्येति भावः, सम्भ्रान्तः सम्यक् वस्त. बालिन सुग्रीववत् किं न कुरुते ? (सुग्रीवो यथा बालिनम्तम्तः तं परित्यज्य माम् प्राचितः तयायमपि मम्भवतीति भावः । इति रामोतिः । उज्जोराजस्य राक्षस पतेः सहोदरस्य विभीषणस्यास्य निभृतारम्भः कूटकरणोपक्रमः अपि सम्भाव्यते ( हलेनास्मासु प्रविश्य गूढमनिटार्यमस्य एप समुद्यमः सम्भवत्वपोति भावः । इति _लक्ष्मणोक्तिः किं कुम्भः ? इच्चाकवः इक्ष्वाकुवंश्या' रिपुमपि शत्रुमपि शरणागतं न द्रुह्यन्ति न हिंमन्ति । इति-यमोक्तिः । शार्दूलविक्रीड़ितं वृत्तम् ॥ ५७ ॥ दृष्ट्वेति । दुर्वार: दु टोर्विक्रमः भुजबन्नं यस्य तथोक्तः 1 स विभीषणः वानराणां वाहिनीं सेनाम् अनिभृतेन प्रकटिते[२६८] महानाटकम् । पश्यन् दाशरथि प्रमोदलहरोगम्भीर उज्जभित स्तम्भ सतविक्रमो न चलित स्थातु ने चाय चम ॥ ५८ ॥ सुग्रीवस्य श्रिय दृष्ट्वा लक्ष्मणस्य च सेवनम । विभीषणस्य दोलेव मतिरायाति याति च ॥ ५८ ॥ दृष्ट्वा वानरवाहिनी मनिभृताहवारहङ्कारिणी नेत्यर्थ श्रहारेण हङ्कार मिहनाद वडती तां दृष्ट्वा घण शडावान् शद्धित एते मा प्रति किमाचरिष्यन्तोति सञ्जातगड़ अभूत। ततश्च दाशरथि राम पश्यन अवलोकयन् प्रमोदानाम् अन्त प्रसादजनितानन्दामा लहरोभित गम्भीर परिपूर्ण इति भाव उज्जृम्भितस्तम्भ विस्फुरितस्तव्धीभाव त सङ्कोचित विक्रम तेज येन तथोक्त सन निष्प्रताप इत्यर्थ चलित न स्थातुञ्च न क्षम न शक्त आसीदिति शेष । शार्दूल विक्रीडित वृत्तम् ॥ । सुयोवस्यति । विमोषणस्य मति सुयोवस्य श्रिय शोभा समृडिमिति भाव लक्ष्मणस्य मेवनच दृष्ट्वा दोलेव आध्याति याति चमिया एपा श्री माध्यते न वा मया ईदृश सेवाधि कारो लभ्यते न वेति समयदोलालष्टचेता पामोत् विभोषण इतके । (aareोषेण यथा भावनिम्यागात् रामायणेन यो समासादिता तथा मयापि रामाययणेन यो लभ्या इति देतो राम एव घाययोय इति एका आश्रयणीय चिन्ता, अथवा लक्ष्मण व स्वोयम् धत सम राम न पायगीय इति हितोया चिन्ता इति चिन्हाइयेन विभीषणस्य चित्तमाकुलितमभूत् इति भाय । मनुष्टुप व्रत्तम् ॥५ अवयम् एव मेवे पष्ठोऽङ्गः । पौलस्त्यः प्रविवेश विस्मित इव प्रत्येकमालोकयन् । सुग्रोवप्रमुखैरयं प्रतिपदं प्रत्युद्गमात् पूजितो निर्व्याजं रघुनन्दनस्य चरणे चिक्षेप हस्तं शिरः ॥ ६० ॥ नृपतिमुकुटरत्न । त्वत्प्रयाण प्रगस्तिं लवगभरनिमज्जदूभराक्रान्तभोगः । लिखति दगनट रुत्पतद्भिः पतद्भिः जरठकमटभर्तुः कर्परे सर्पराजः ॥ ६१ ॥ [२६८] दृट्वेति । श्रयं पौलस्त्यो विभोषग्यः वानरवाहिनीम् अनि भृताहङ्कारहकारियों दृष्ट्वा लिखित इव चित्रित इव प्रत्येकम् आलोकयन् पश्यन् प्रविवेश, शिविरमिति शेषः । ततः सुग्रीव- प्रमुखैः सुग्रोवादिभिः प्रतिषधं प्रतिपदक्षेपमिति भावः, प्रत्युद- गमात् एह्येहोति पूजितः सन् निर्व्याजम् अकपटं यथा तथा रघुनन्दनस्य चरणे हस्तं शिरस चिक्षेप अर्धयामास । शार्दूल- विक्रीड़ित वृत्तम् ॥ ६० ॥ नृपतोति । हे नृपतिमुकुटरत्न ! राजचूड़ामणे ! सर्पराज: शेषनाग: प्रवगानां वानराणां भरेण निमज्जन् अधोगच्छन् यो भूभरः पृथ्वोभरः तेन आक्रान्तः भोग: देह: फशमण्डलं वा यस्य तयाभूतः सन्, "भोगः मुसे स्वयादिभृतावहेश्च फणकाययोः" इत्यमरः, उत्पवेद्भिः भूभारोहरणार्थम् उन्नमभिः किन्तु पतद्भिः अतिभारधारणाक्षमतया निपतद्भिः दशनटई: दन्तरूपपापायदारणास्त्रभेदैः जरठः प्रतिजीर्ण: यः कमठभर्त्ता कूम्मराजः, तदद्ध:स्थित इति भावः तस्य कर्परे. पृष्ठफलके, तव प्रयाणस्य युद्दार्थ प्रस्थानस्य प्रशस्तिं प्रशंसावादं लिखति, यथा कोऽपि कस्यापि महात्मनो राजचरितं चिरस्थायि भवितेति पाषा[२७०] महानाटकम् । भ्रान्वा दिग्वलयं दशास्यदलन । त्वत्कीर्त्तिहसी दिव यावा ब्रह्ममराल सङ्गभवशात्तत्रैव गर्मिण्यभूत् । पश्य स्वर्गतरङ्गि गोपरिसरे कुन्दावदात तया मुक्त भाति विशाल मण्ड कमिद शीतत्विषो मण्डलम ॥ ३२ ॥ कृत्वा मेरुमुखल महसता वृन्देन दिग्योषिता स्वर्गद्गामुषलेन शालय द्रव वत्कोर्त्तय करिडता । तासा राशिरसौ तुषार शिखरी तारागणास्तत्कणा किञ्चान्यच्छशिखण्डसूर्पविसरज्जयोत्स्त्राश्च तत्पाशव ॥ ६३ ॥ पादिफलके खोदित्वा चणेन लिखति तहदिति भाव । मालिनौ वृत्तम् ॥ ६१ ॥ भ्रान्त्वति । हे दशास्यदलन । रावणारे । तव कीर्त्तिरेव इसी दिग्वलय दिझण्डल भ्रान्त्वा पर्थ्यटित्वा व्याप्येति भाव दिव स्वर्ग याता गता तत्र ब्रह्मणो यो मराल राजहम, वाहनभूत इति भाव तेन मङ्गम तस्मात् गर्भिणी एव गर्भ वत्येवाभूत्, तल परिपुष्टासौदिति भाव । पश्य अवलोकय स्वर्गसरङ्गिण्या मन्दाकिन्या परिसरे परित प्रदेशे तथा कोर्त्तिहस्या मुक्त परित्यक्त प्रसूतमिति यावत् कुन्दावदात कुन्दवत् धवल विशाल प्रकाण्डम् इदम् अण्डक डिम्ब शोत लिषो मण्डल चन्द्रमण्डल व्यस्तरूपकम्, भाति राजते । शार्दूलविक्रोडित वृत्तम ॥ ६२ ॥ कृत्वेति । दिश एव योषित दिग्योषित तांसा द्वन्देन समुहेन दिगङ्गनाभिरित्यर्थ, महसता सता मेरु सुमेरु गरिम उखुल कण्डनपात त्या स्वर्गमा मन्दाकिन एवं मुफ्तेन तब कोर्त्तय शालय इव धान्यानीव कण्डिता निस्तुपोकता पठोऽद्ध: । वीर ! चोरसमुद्रसान्द्रलहरोनावण्यलक्ष्मोसुपः त्वत्कोत्तस्तुलनां कलङ्कमलिनो धत्ते कथं चन्द्रमाः ? । स्यादेवं लदरातिसौधशिखरप्रोडूतशप्पागुर ग्रासव्यग्रमनाः पतेद्यटि पुनस्तस्या गायी मृगः ॥ ६४ ॥ [२०१] इत्यर्थः, असौ तुपारभिवरी हिमगिरिः तामां नितुपोकृत- कोर्त्तीनां राशिः स्तोमः, तारागणा नचववृन्दानि तासां त्वत् कोतनां कणा: क्षुद्रामाः, किष्ञ्च अन्यत् अपरं शशिखण्ड एव सूर्य: तस्मात् विसरन्त्यः निःसरन्त्यः ज्योत्स्राः चन्द्रिका तामा त्वत्कोर्त्तीना पांशव: रजामि, कण्डन रंगवश्वेत्यर्थः । अव शालय इवेत्युपमा अन्यत् सर्वं रूपकमित्यनयोरङ्गाङ्गिभावः सङ्करः । मादलविक्रीडितं वृत्तम् ॥ ६३ ॥ वोरेति । हे वीर । कलङ्केन मलिन. चन्द्रमा: चोरसमुद्रस्य सान्द्रा घना या लहरी तरङ्गः तस्याः लावण्यलक्ष्म कान्तिशोभा मुख्याति हरतोति तथोक्तायाः तव कोते: तुलनां साम्यं कथं केन प्रकारेण धत्ते ? धारयति ? न कयमपोत्यर्थः । यदि ~ पुन: किन्तु यदीत्यर्थः तस्य चन्द्रमसः अगायो उत्सद्वर्ती मृगः तव अराति: शवः तस्य सोधशिखरं हर्म्यापरिभागः, तस्मिन् प्रोद्भूताः प्रकर्येण जाता: ये गप्पाणं तृणानाम् अद्भुराः प्ररोहा., (शत्रुनिधनात् शून्यतत्सौधशिखरेषु मार्जनादिसंस्काराभावात् शष्पोत्पत्तिरिति भावे, तेषां ग्रामे कबलने व्यग्रम् आसतं मनो यस्य तथाभूतः सन् पतंत्, तदा एवं त्वत्कीर्त्तिसाम्यमित्यर्थ: स्यात् भवेत् । (निकलचन्द्रम्हव कीर्धिसाम्यं लभते इति भावः । भव यद्यर्यबलादाहृतमा म्यसम्बन्धाध्यव मायादतिशयोक्तिरलङ्कारः, "मिहत्वेऽध्यवसायस्यातिशयोक्तिनिंगद्यते" इति लक्षणात् । मार्दूलविक्रोड़ितं वृत्तम् ॥ १४ ॥ [२७२] महानाटकम् । कोदण्डमण्डलविनि ऋतचण्डवाण तुण्डो रुखण्डित दशाननवाहुदण्ड । श्राखण्डलारिगलखण्डनचन्द्रहाम: श्रीजानकोपरिढ़: सुप्रतिज्ञ ॥ ६५ ॥ पात त्रीणि जगन्ति सन्ततमकूपागत् समभ्युहरन् धात्री कोलकलेवरी हरिरभूयस्य कदंष्ट्राङ्करात् । कूम्म कन्दति नालति हिरसन, पलन्ति दिग्दन्तिनो, मेरु: कोपति, मेदिनो जलजति, व्योमापि रोलम्वति ॥ ६६ ॥ कोदण्डेति । सुहढा प्रतिज्ञा यस्य सः सुहृढप्रतिज्ञः सत्य सन्ध इत्यर्थ, कोदण्डमण्डलात् धनुर्मंण्डलात् विनिसृतस्य विनिर्गतस्य चण्डस्य तोत्तास्य बाणास्य तुण्डेन अग्रेश ठरु ढं यथा तथा खण्डिता निक्कत्ता' दशाननस्य रावणस्य बाहुदण्डाः येन तथोक्त आखण्डलस्य इन्द्रस्य अरोग्गा शत्रूणां गलखण्डनः कण्ठकन्तन चन्द्रहाम असि यस्य तथाभुतः योजानकीपरि हट: श्रीमान् सोतापति, जयतीति शेप । वसन्ततिलक वृत्तम् ॥ ६५ ॥ पातुमिति । हरि विष्णु कृपारात् प्रलयसागरात् धात्री पृथ्वी समभ्युद्धरन् समुत्तोलयन सन्तवं सततं त्रीणि जगन्ति भुवनानि पातु रचितुं कोलकलेवर वराहमूर्ति: प्रभूत्, यस्य कोलकलेवरस्य घरे एक पत्र दंष्ट्राङ्कुरः दशनप्ररोह तस्मात् कुम्भ: कमठराज: कन्दति कन्दो मूलं तदिवाचरति, हे रसने जिस यस्य स दिरंसन, नागराजोइनन्त इत्यर्थः, नलति नाल मिषाचरति, दिग्दन्तिनः दिगागजा पत्रन्ति पत्रापोवापष्ठोऽङ्कः कूर्मः पादोऽस्य, यष्टिर्भुजगपतिरसौ, भाजनं भूतधात्री, तैलोत्पुरा: समुद्राः, कनकगिरिरयं दोप्तवर्त्तिप्ररोहः । अर्चिश्व एडांशरोचिर्गगनमलि नमा कब्जलं दह्यमाना शत्रुश्रेणी पतङ्गाः, न्वलति रघुपते ! त्वत्प्रतापप्रदीपः ॥ ६ ॥ ॥ तुलाधारो धाता, वहति वसुधा शूर्पपदवीं, फणीश: स्यात्सूवं कनकशिखरी मानपलिका । तुलादण्डः सत्यं यदि भवति दामोदरगदा, तथाप्येषोऽशक्यस्तव गुणसमूहस्तुलयितुम् ॥ ६८ ॥ .. [२७३] चरन्ति, मेरुः सुमेरुगिरिः कोपति कोषो मुकुलं स द्रवाचरति, मेटिनी पृथ्वी जलजति जलजं पद्मं. "जलजं शड़पद्मयोः" इत्यमरः तदिवाचरति, व्योम आकाशमपि रोलम्बति रोलम्बो भ्रमरः स इवाचरति, मु हरिम्वमिति भावः । उपमालङ्कारः । शार्दूलविक्रीडितं वृत्तम् ॥ ६६ ॥ कृम्म इति । हे रघुपते ! तव प्रताप एव प्रदीप: व्वलति दोप्यते । अस्य प्रदीपस्य पाद: कून्म: कमठपतिः, असौ भुजग- पति: अनन्तनाग: यष्टिः दण्ड, भूतधात्री पृथिवी भाजनम् आधारः, समुद्राः तैलोत्पूरा: तैननिवहाः, भयं कनकगिरिः सुमेक: टोप्स: वर्त्तिप्ररोह: दशाइरः, चण्डांशरोचि : सौरालोकः अर्चि: शिखा, अर्चिने॑तिः शिखा स्त्रिय़ाम्" इत्यमरः, गगनस्य मलिनिमा मालिन्यं कब्जलं, तथा दह्यमाना शत्रुम्रेणी शत्रु- समूह: पतङ्गाः शलभाः । रूपकमलङ्कारः । स्रग्धरा वृत्तम् ॥६॥ तुलाधार इति । धाता ब्रह्मा तुलाधार: तोलनस्तम्भ इत्यर्थ: स्यात् यदि, वसुधा पृथ्वी शूर्पपदवीं तोलनपात्ररूपशूर्पतामित्यर्थः, वहति यदि, फणीशः अनन्तनागः सूत्रं रज्जुः [२७४] महानाटकम् । का शृङ्गारकथा कुतूहलकथा गोतादिकाना कथा माद्यद्दन्तिकथा तुरङ्गमकथा कोदण्डदोचाकथा । एकैचारित पर पलायनकथा त्वहेरिभूमीभुजा देव। श्रीरघुनाथ नाथ । जगति खप्रेऽपि नान्या कथा ॥ ६८ ॥ अत्युक्ती यदि न प्रकुष्यसि गृषावाच न चेन्मन्य से तद्ब्रूमोऽद्भुतवस्तुवर्णन विधी व्यग्रा कवीना गिर । स्यात यदि कनकशिखरी सुमेहगिरि मानपलिका परिमाण साधनभूत पलमित्यथ स्यात् यदि दामोदरस्य विष्णो गदा तुलादण्ड तोलनयष्टि सत्य भवति यदि, तथापि तक एघ गुणाना समूह तुलयितु समीकर्त्तु मातु वा अशका श्रमाध्य । अत्रापि पूर्ववत यद्यर्थबलादाहृतेन सम्बन्धेन अध्यवसायादति शयोति । शिखरिणो वृत्तम् ॥ ६८ ॥ केति । हे देव श्रीरघुनाथ नाथ जगति तब वैरिण शबव ये भूमौभुज राजान तेषा शृङ्गारकथा सुरतप्रमुगवार्ता का? कुतूहलक्या उत्सवकथा का ? गोतादिकाना कथा का? माद्यता मदस्राविणा दन्तिना हस्तिना कथा तुरङ्गमा ग्राम खाना कथा कोदण्डदीक्षाया धनुर्वेदशिक्षाया कथा च का ? -नेवास्तीत्यर्थ पर केवलम् एवैव पलायन कथा अस्ति स्वप्रेऽपि अन्या कथा न अस्तीति शेष । शार्टल विक्रीडित वृत्तम् ॥ ६८ ॥ अत्युक्ताविति । हे देव । अत्युक्ती अतिशयोक्तौ न प्रकुष्यसि न कोप करोपि यदि मृणावाच मिथ्यावाक्य न मन्यसे चेत् न बुध्यसे यदि तत् तदा घूम कथयाम अद्भुतवतुन आश्थव्ये॑ति वृत्तस्य वर्णनविधी व्यग्रा तत्पम कवीनां गिर वाच तव पष्ठोऽध: । देव ! त्वत्तरुणप्रतापतप ( दह ) नज्वालावलोशोषिताः सर्वे वारिधयस्तवारिवनितानेवाम्बुभिः पूरिताः ॥ ७० ॥ हनूमञ्चरितमपि स्तौति । ग्यः कृत्स्रो लोको, धनुरगपति फणिपतिः, स्मरोन्मायी योधः, सरसिजभवः सारथिरपि । ग शौरिदेव ! त्रिपुरपुरटहने परिकरा: कृता दग्धैकेन प्रभटमयलका हनुमता ॥ ७१ ॥ [२७५] तरुणः प्रचण्ड : प्रताप एव तपन : सूर्य, दहनेति पाठे दहन: अग्निः तस्य च्चालावनीभिः किरणराजिभिः शिखा श्रेणीभिर्वा शोषिताः शोपं नीताः, (तव प्रताप : कविभिर्वर्णयितुमशक्य इति भाव), तथा तव तरुणप्रतापतपनज्वालावलीशोषिताः सर्वे वारिधयः समुद्राः तव अरिवनितानां शत्रुनारीणां नेवा- म्युभिः पतिवियोगजनितायुभिः एव पूरिताः पुनः पूर्णतां नीता: । मार्दूलविक्रीडितं वृत्तम् ॥ ७० ॥ रथ इति । हे देव ! त्रिपुरपुरदाहे त्रिपुरासुरनगरदाहे तूत्रः समग्रः लोकः भुवनं रघ., अगपतिः शैलराजः धनुः, फणिपतिरनन्तनागः ज्या मोर्वो, स्मरोन्मायो मदनान्तकः हर इत्यर्य:, योधः योद्धा, वीर इत्यर्थः, सरसिजभवः ब्रह्मापि सारथिः, शोरिः विष्णुः शरम् पते परिकरा उपकरणानि, ग्रामस - निति शेषः, किन्तु एकेन - हनुमता साधनरहितेनैवेति भावः, प्रभटमयलढा मऊटवोरयुता लड्डा दग्धा भस्मीभूता कृता इत्यर्थ: । (श्रवोपमानात् त्रिपुरदाहिनो हरादुपमेयस्य हनूमतः आधिक्य मिति व्यतिरेकालङ्कारः, "आधिक्य मुपमेयस्योपमाना. नुरनताधवा । व्यतिरेकः - " इति लक्षगात् । शिखरियो वृत्तम् ॥७१॥ · [२७५] महानाटकम् । ततो राम विभोषणयोरुक्तिप्रत्युक्ती । श्रये रोनाथानुज कुशलमद्यैव कुशल यतो यौषमकोण चरणकमल हकपथनगात् । किमुद्देश्य ? युमत्यदकमल सेवैव विदित भवानद्यैवाभूविजनगरलङ्कापटि ॥ ७२ ॥ तस्यातिभक्तिमधिगम्य विभोषणस्य सोमित्रिणा च रजनीचरचक्रराज्ये । मोताऽभ्यषेचयदमु प्रवशे रघूया प्राय प्रपन्नकरुणावशमा महान्त ॥ ७३ ॥ अये इति । अनेरचोनाथस्य अनुज रचोराजानुज इति अद्यैव कुशल मङ्गल चरणकमल हकपथ पाठान्तर कुशल मङ्गल, नु ? इति शेष । समेति शेष यत योष्माकीण भवदीय दृष्टिपथम् अगात् दृष्ट मयेत्यर्थ । उद्देश्यम अभिमत किम् ? तवेति शेष । युष्माक पदकमलसंवैव चरणपङ्कजाराधनमेव उद्देश्य ममेति शेप । विदितं ज्ञात भवान् अद्यैव निजनगर लङ्काया परिहर अधिपति प्रभुरित्यर्थ प्रभूत् विद्यारस्य तव लगाधिपत्य जातमिति भाव । शिखरिणो वृत्तम् ॥७२॥ सन तस्येति । रघूण प्रवर श्रेष्ठ राम तस्य विभीषणस्य अतिभक्तिम् अत्यनुरक्तताम् अधिगम्य बुड्डा प्रोत सौमित्रिणा लक्ष्मणेन श्रम विभोषण रजनीचरचक्रराज्ये राचम सङ्घाधिपत्ये अभ्यषेचयत् अभिषेचयामास । तथाहि महान्त महापुरुषा प्राय प्राचुय्ये॑ष प्रपद्वेषु आथितेषु ग्रा करुणा तदधीना भवन्तोति शेष । सामान्येन । वसन्ततिलक वृत्तम ॥७३॥ कृपा तहगंगा विशेषसमर्थनरूपोऽर्थान्तरन्यास पष्ठोऽड़: । परस्परं वानराः । श्रयैवास्य विभोषणस्य शरणापत्रस्य मूननते हर्षादव ददात्ययं रघुपतिर्लंडाधिपत्ययियम् । एतस्यैव भुजाविह प्रतिभुवो सुग्रीवराज्यार्पण- वैलोक्यप्रयमानमत्यचरिती, सर्वे वयं माक्षिण. ॥ ७४ ॥ दृष्ट्वा दाशरथेविभीषणमनु प्रेमाणमाकस्मिक [२७७] मानन्दञ्च मविप्रयञ्च कपय लाघासहस्र जगुः (दधुः) । सुग्रोवाङ्गढजाम्बवत्प्रभृतिभि: साई हनुमानघ प्राज्ञस्तस्य विभोषणस्य कथने सौहार्टमारब्धवान् ॥ ७५ ॥ अद्येनि । अय रघुपति हर्पात् प्रोत्या अद्येव अस्य शरणा पत्रस्य शरणं गतस्य विभोषणस्य अव आनते मूर्ध्नि गिरमि लबाधिपत्यस्य श्रियं लक्ष्मीं ददाति । एत॑स्य रघुपते, मुग्रीवाय यत् राज्यार्पणम् अम्मदाधिपत्यदानमित्वर्य, तेन वैलोक्ये विभुवने प्रथमानं प्रचरत् सत्यचरितं ययो' तो भुजावेव वाह एव इह विभीषनाधिराज्यदाने इति भाव, प्रतिभुवी नग्नक, वयञ्च सर्वे साक्षियः माचाद्रष्टारः । शार्दूलविक्रीडितं हत्तम् ॥ ७४ । ॥ ऐति । कपयः वानराः विभोषणम् - अनुविभोषणेन सहेत्वर्थ, महार्यानुगन्दयोगे द्वितीया, "अनुम्तेषु महायें च" इति वोपदेव, दाशरथे. रामस्य आकस्मिकं महसोत्पन्नं प्रेमाणम् अनुरागं दृष्ट्वा सानन्दय (अनेन शवो: रावणस्य अन्तर्वार्त्तोपलम्भेन सुजयत्वमम्भव इति धियेति भाव) तथा सविस्मञ्च स्लाघामहस्वं प्रशंसातिशयमित्यर्थ, रामस्येति भाव, जगुः कीर्त्तयामासु, दधुरिति पाठेऽपि म एवार्थ । अथ प्राज्ञः धीमान् हनूमान् । श्रय म-२४ [२७८] महानाटकम् । या विभूतिर्दशग्रोये शिरश्छेदेन शहरात् । दर्शनादेव रामस्य सा विभूतिर्विभोषणे ॥ ७६ ॥ समुद्रं प्रति श्रीरामः । त्वमसि कुलगुरुमै मुच वर्माखराशे ! "शिरसि विनिहितोऽयं भक्तिपूर्णोऽञ्जलिस्ते । दशवदनहता ते सा स्रपा मेऽभ्यु पेया दशमुखनिधनेन चोयतां मे कलङ्कः । ७७ ॥ सुग्रीवाढ दजाम्बवत्प्रभृतिभिः साईं सह तस्य विभोषणस्य कथने आलापे: मौहार्दं मख्यभावम् चारव्यवान्, हन्मदा- दयो वानराः सर्वे विभीषणं प्रति सख्यभावमातेनिरे इति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ ७५ ॥ ‡ येति । शिरसां छेदेन शङ्करतुध्यर्थं कन्तनेन शङ्करात्, परितुष्टादिति शेष:, दशप्रोवे रावणे या विभूतिरेश्वयँ, - लई-- खम् इतिभावः प्रासोदिति शेषः, सा विभूति: रामस्य दर्शना देव विभोषणे, सङ्गतेति शेष:, (अतिरेयैव कालेन विभोषणस्य लहाधिपतित्वं भविष्यति इति भावः । अनुष्टुप् वृत्तम् ॥ ७६ ॥ त्वमिति । हे अम्बुराशे ! त्वं मे मम कुलगुरु: (मत्पूर्वज मगरस्य सन्तानत्वेनेति भावे, अतः वर्ल्ड पन्यानं मुञ्च देहोत्यर्थः । अयं भक्तिपूर्णः भक्त्या पूर्ण: ते तव, प्रीत्यर्थमिति शेषः, अञ्जलिः शिरसि, ममेति शेषः, विनिहितः कृतः कृताञ्जलिस्त्वां शिरसा वन्दे इति भावः । ते तव सा सुपा बधः सोता दशवदनेन रावणेन हता, मे मम अभ्युपेया अधिगन्तव्या, उद्धरणोयेति यावत्, दशमुखस्य रावणस्य निधनेन विनाशनेन मे मम कलङ्क: अपवाद: चीयतां जयं गच्छतु । मालिनी वृत्तम ॥ ७७ ॥ पष्ठोऽद्धः । [२७८] प्रायोपविष्टः रामः मार्गमत्यजति सिन्धो लक्ष्मणं प्रति । यात्रा दैन्यपराभव प्रणयिनो नेवाकुभिः शिक्षिता, सेवासंवलितः कदा रघुकुले मौलो निबडोऽञ्जलिः ? । तस्मात् लक्ष्मण ! दुर्मदस्य जलधेर्दण्डार्थ मभ्युद्यतः पाणिस्तं प्रति सम्प्रति प्रतिपदं व्यतुं शरं वान्छति ॥ ७८ ॥ सरोषम् । चापमानय सौमिवे। शरान् कालानलोपमान् । समुद्रं शोषयिष्यामि पयां यान्तु लवङ्गमाः ॥ ७ ॥ दम्भोलितोत्रैर्विशिखैरनेकैरम्भोनिधि पांशुनिधिं करिष्ये । स्थलोकरिष्ये मरुभूमयिष्ये भस्मोकरिष्ये मृगतृष्णविष्ये ॥ ८० ॥ यात्रेति । हे लक्ष्मण ! इच्चाकुभि: इक्ष्वाकुवंश्यैः टैन्येन यः पराभवः अवमानना तस्य प्रणयिनी सहचारिणी याचा ' प्रार्थना न शिक्षिता, रघुकुले सेवार्थं संवलित सङ्कल्पितः अञ्जलिः कदा कस्मिन् काले मौलो शिरमि निबद्धः कृतः ? न कदापोति भावः तस्मात् दुर्मदस्य दुर्विनीतस्य जलधे: दण्डायें दमनार्थम् अभ्युद्यत, पाणि तं जलधिं प्रति एवं वाणं व्यक्त प्रतिपदं प्रतिक्षयं सम्प्रति वान्छति अभिलपति शालविक्रीडितं वृत्तम् ॥ ७८ ॥ चापमिति । हे मौमित्रे चापं धनुः कालानलोपमान् अन्तकाग्निनिभान् शरांश्च आनय, समुद्रं शोषविष्यामि, प्लवङ्गमाः वानराः पदुद्भ्यां यान्तु गच्छन्तु । अनुष्टुप् वृत्तम् ॥ ७८ ॥ दम्भोलितोत्रैरिति । दम्भोलिर्वज्ञं तद्दत् तीव्राः उग्राः । तैः अनेकैः बहुभिः विशिखैः शरैः अम्भोनिधिं साग पांशुनिधिं धूलिराणिमित्यर्थः, करिष्ये, स्थलोकरिष्ये अस्थलं स्थलं करिष्ये, मरुभूमयिये मरुभूमिं करिष्ये, भस्मोकरिष्ये तथा [२८०] महानाटकम् । । श्रीरामचन्द्रे दशवक्तपुर्या मार्गाय पाथोनिधिबद्धकोपे । आग्नेयमस्त्र प्रतिसदधाने मैनाकमिन्धू चकितावभूताम् ॥ ८२ ॥ दिशो धमायन्ते, ज्वलितमभवत् सागरजल, परित्रेमुर्नका स्फुटनमगमन् शङ्ख मृणय । परित्यक्ते बाणे रघुपरिवृठनाथ सहसा दधन्मूर्ति सिन्धुर्जलदमलिना प्रादुरभवत् ॥ ८२ ॥ अथ सूर्योदये सूर्य्यसमुयोरुक्तिप्रत्युक्तो । भो सिन्धो भय भानुमन् । चलसि कि ? योगमभद्राशगो दबरिभयै कुतस्तव भय त्वत्सूनवस्त । के खानेक क्रियाकर्त्त मगतृष्णयिष्ये मृगतृष्णां वरिथ्ये । लाहीपकभेद । उपजाति वृत्तम् ॥ ८० ॥ श्रीरामचन्द्रे इति । श्रीरामचन्द्रे दशवक्त्रस्य रावणस्य पुर्या लगाया मार्गाय-प्रथे प्रन्यान कर्तुमित्यर्थ पाथोनिधी समुद्रे बड कोपो येन तथाभूते आग्नेयमस्त्र प्रतिसन्दधाने धनुषि योजयति मति मनाक सिन्धु सागरय तो चवितो भयमन्मान्ती 'चकित भयम्भुमे इत्यक्के अभूता बभूवतु । इन्द्रवजा वृत्तम ॥२१॥ दिश इति । अथानन्तर रघुयेरिटेन रघुनाथेन बाणे आग्नेये परित्यक्ते सति महमा हठात् दिश धूमायन्ते धूम मुहिरन्ति मागरस्य पल ज्वलितम अभवत नक्का कुम्भीरा परित्रेमु परितो भ्रमन्ति स्म शङ्खमणय शङ्खरत्नानि स्फटन विदारणम् प्रगमन (किमधिकेन) सिन्धु सागर जनदमलिना मेघश्यामला मूर्चेंदवत् दधान सन् प्रादुरभवत् आविर्बभूव । शिखरिणो वृत्तम् ॥ ८॥ भो इति । भो सिन्धो सागर । इति सूर्यस्योक्ति । । पठोऽद्धः । तस्येन्दुवंदने, रमा च सदने, पीयूषमाभाषणे, बाहो कल्पतरुर्निशात विशिख श्रेणोपु हालाहलम् ॥ ८३ ॥ अथ समुद्र, सानुनयम् । प्रलयदहनतीव्रं क्काऽमितं ते शरीजः १ क च मितसलिलोऽहं देव ! कोपं जहोहि । [२८] हे भानुमन् ! भय कथय, इति समुद्रस्य उक्तिः । किं कथं चलसि ? चलितो भवसि । इति सूर्यस्य उक्तिः । श्रीरामभद्रस्य आशगात् शरात् उदवत् उद्गच्छत् यत् भूरि महत् भयं तैः अहं चलितोऽस्मि इति—समुद्रोक्तिः । त्वत्सूनवः तव प्रसूताः चन्द्रादयः तत्र रामचन्द्रे सदा वै, तिष्ठन्ति इति शेषः, चित कारणात् कुत. तब भय सम्भवति यतः तस्य रामचन्द्रस्य वदने इन्दुश्चन्द्र, तव पुत्र इति भावः, सदगे गृहे रमा लक्ष्मोः, तक कन्या इति शेष आभाषणे वचने पोयूपम् अमृतं बाही कल्पयत् तं वाव्दति तडाहुस्तमेतत् ददातोति भाव' । एते चन्द्रादयः तव प्रसूताः सदा रामचन्द्रे तिष्ठन्ति अतः कुत. तत्र भद्रं सम्भवति ? इति सूर्यम्य उति । अथ समुद्र आह-निशातासु तोच्यासु निशिवेषीषु शरनिचयेषु, रामचन्द्रस्येति शेष., हालाहल विपं, प्राणहर बस्विति भाव, अस्तोति शेषः । यथा कुपुत्रात् पिता विभेति तथा अहं हालाहलरूपात् कुपवात् त्रिभेमि इति भाव, अतोऽहं तस्मात् भीतम्हसका गच्छामीति निष्कर्षः । शार्दूलविक्रीड़ितं www वृत्तम् ॥ ८३ ॥ प्रलयेति । हे देव ! प्रलयदहनः कल्पान्ताग्निः तहत् तीव्र दारुणम् अमितम् अपरिच्छेद्यं ते तव शरोज: गरतेज [२८५] महानाटकम् । नलकरतलको लैर्वानरानीत शैले विरचय मयि सेतु सुहु पार मयाहि ॥ ८४ ॥ नल सेतुबन्धारम्भे राम स्वीति । रामरत्नमह वन्दे चित्रकूटकपैटकम् । कौशल्याशक्तिसम्भूत जानकोकण्ठभूषणम् ॥ ८५ ॥ अथ सेतुबन्ध । उत्पाव्योत्पाव्य भैलानतिबद्दलतलप्राप्तपातालमूलान् उत्तुङ्गोत्शृङ्गानतिकलित नभोमण्डलान्, दिम्बिकौन । क ? मितसलिल परिमितजलयाह क ? (नोभयोर्वैरभावो घटते इति भावे तत् कोपं जन्होहि व्यज, नलस्य विश्व कम्मतनयस्य करतनसेन बोला सहसाधनानि लौहगलाका रूपाणि द्रव्याणि येषा ते दानरानीता शैला ते मधि सेतु विरचय बघ्नोहि सुधु सुखेन पा प्रयाहि गच्छ। पुरा नरोत्पत्तिकाले विश्वकर्मा नलमात्रे व ददौ - तव पुत्रो मम तुल्यो भविता, तेन न सागरे करतलेन प्रक्षिप्त शैलादिवा जले न निमाति उपर्येव स्यास्यतीति रामायणवार्त्ताचानुसन्धेया । मालिनो वृत्तम् ॥ ८४ ॥ > रामरत्नमिति । अ चित्रकूट एव चित्रकूटक खार्थे कन्मव्यय, स पेटक समुझक निभृतस्थानपावविशेष यस्य त कौशल्या एव शक्ति मुक्तास्फोट, "मुक्तास्फोट स्त्रियां शक्ति इत्यमर रत्नखनिरिति भाव, तस्मात् सम्भृतम् उद्भव जानक्या सीताया कण्ठभूषण कण्ठशोभनालङ्कारभूत कण्ठ हारभुतमिति यावत् राम एब रत्नं तत् वन्दे प्रणमामि । । रूपकमलङ्कार । अनुष्टुप् वृत्तम् ॥ ५॥ पठोऽद्धः । दुर्भार्थ्यानाञ्जनेय प्रभृतिकपिभटास्ते समानिन्धुरन्तः सिन्धोः सन्धाय दोभ्यी विरचयति नलो निर्भ: सेतुबन्धम् ॥८६॥ तदवसरे रामं प्रति लक्ष्मण: । कयोन्द्रसेनाप्लवगैः पुरोगैः पयोमयं भूवलयं व्यलोकि । तत्पृष्ठगँ: पद्धमयं तदन्यैरासोदिहाम्भोनिधिरेवमूचे ॥ ८७ ॥ [२८३] उत्पाव्येति । ते ग्राञ्जनेयं प्रभृतिकपिभटा हनूमदादि- महाकपयः अतिबहलेन अतिमहता तलेन तलभागेन प्राप्तं पातालमूलं यैः तान् उत्तुङ्गोत्तुङ्गानि अत्यन्नतानि शृङ्गाणि येपा तयान् प्रैतिकलितम् अत्याकान्तं नभोमण्डलम् का मार्ग: ये: तान् दिक्षु बिकोर्खान् विस्तृतान् दुर्धान् धतु मशक्यान शैलान पर्वतान उत्पान्य उत्पाव्य मिन्धो. मागरस्य अन्तः मध्यदेशे ममानिन्धु, प्रचिचिपु' । नलः दो वाहुभ्यां मन्धाय सयोन्य तानिति प्रय, निर्भरं निरतिशयो भग भार महनसामर्थ्यमित्यर्थ, यस्य ताः सेतुबन्धं विरचयति करोति । अवातीते वर्त्तमानोपचारः । स्रग्धरा वृत्तम् ॥ ८६ ॥ कपोन्द्रेति । पुरो: अग्रगामिभि. कपीन्द्र सेनास ये लवगा उल्लम्फनगामिनः ते. भूवलयं भूमण्डलं पयोमय जलमयं, तत् पृष्ठगे. तेषां पृठगामिभि: पसमयं कर्दमबहुलं व्यनोकि दृष्टम् । तदन्यैः शेये:-पयादर्त्तिभिरित्यर्थः, इह अम्भोनिधि: सागर. आसीत् एवम् इत्यम् ऊचे उलम् । एवमूचे इत्यव इत्यवादीत् इति पाठान्तरम् ॥ प्रथमगामिनां प्राक् सेतुबन्धात् सागरस्य विस्तारमालोक्य भूमण्डलस्य जलमयत्ववोध, तत्पृष्ठगामिना सेतोरल्पायतनत्वदृट्या नितिप्तशैलाना कृष्णवर्णत्वेन पहमयत्ववोध, सर्वशेषवर्त्तिनान्तु सम्यक् मेतुबन्धच्या [२८४] महानाटकम् । सुग्रीवः । क्रमचतुरकपोन्द्रेनीयमाने नगेन्द्रे गिरिकुहर निवासा राघव ! त्वत्प्रसादात् । सुरकरिकर (पर) पेयां प्राप्य मन्दाकिनों खे सुवलित करदण्डाः कुभिनोऽम्भः पिबन्ति ॥८॥ विभो । ये मज्जन्ति जले कियत्यपि चिरं ते प्रस्तरा दुस्तरे मिन्धी हन्त ! तरन्ति राजसमयं सम्पादयन्तो भृशम् । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुग्णा: श्रीमहाशरथेरियं हि सहजा शक्तिः समुन्नीलति ॥८॥ सागरस्य तव प्रागवर्त्तित्वबोध इति निष्कर्षः । अनुष्टुप् वृत्तम् ॥ ८७ ॥ क्रमेति । हे राघव ! क्रमचतुरा; उत्पतनपटवः कपोन्द्राः वानरवोराः तैः नगेन्द्रे पर्वतयेठे नोयमाने सति गिरिकुहर- निवासाः तत्पर्वतगुहावर्त्तिन इत्यर्थः कुम्भिन दन्तिन: सुवलित: सुचालित: करदण्डः शुण्डादण्डः येः तथाभूताः सन्तः तव प्रसादात् धनुग्रहात् से आकाशे सरकरिणां सुरगजानां करपेयां शुण्डादण्डपानीयां मन्दाकिनों प्राप्य अग्भः जलं पिबन्ति । मालिनी वृत्तम् ॥ ८८ ॥ ये इति । ये कियत्यपि स्वल्पेऽपोत्यर्थः, जले मज्जन्ति ते प्रस्तराः दुस्तरं सिन्धौ भृशमत्यर्थं राक्षसानां भयं सम्मादयन्तः सूचयन्तः सन्तः इत्यर्थः, चिरं तरन्ति प्लवन्ते हन्त खेटे, एसे ग्रावणां प्रस्तराणां गुणा न, वारिधेः समुद्रस्य गुणा नं, बानराणाञ्च गुणा न इयं हि श्रीमतो दाशरथे: रामस्य सहजा स्वाभाविको शक्ति सामर्थ्य समुमोलति समुज्जृम्भते । पार्टलविक्रीडित वृत्तम ॥ ८८ ॥ पष्ठोऽङ्गः । सुग्रीवः । दुर्वृत्तसङ्गतिरनर्धपरम्पराया हेतु. सता भवति, किं वचनीयमव । 1 लखरो हरति दाशरथे: कन्नवं, [२८५] + प्राप्नोति बन्धनमसौ किल सिन्धुराजः ॥ ८० ॥ खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोऽहरत् मीताम् अभूत् बडी महोदधिः ॥ २१ ॥ जाम्ब । उत्तुङ्गं निजमानमादपि, दृढं मुग्रीवमख्यादपि श्लिष्टं लक्ष्मणभक्तितोऽप्यविचनं सोताचरित्रादपि । दोघं रावणमोहतोऽपि, गिरिभिस्तैस्तैरहो वानरैः सेतुं कोणपधूमकेतुमकरोद्रनाकरे राघवः ॥ १२ ॥ दुर्वृत्तेति । दुर्ब,तैः दुराचार : जनैः सह मङ्गति सङ्गः सतां साधूनाम् अनर्थपरम्पराया: अनिष्टसमूहस्य हेतु: कारणं भवति, यत्र विषये बचनीयं वक्कथं किम् ? अस्तीति शेष, न किमपोत्यर्थ नखरो रावणः दाशरथे. रामस्य कलवं भायां हरति, अमो मिन्धुराजः सागरः वन्धनं प्राप्नोति किन्न । विशेषेष सामान्य समर्थनरूपोऽर्थान्तरन्यासः । वसन्त तिलकं वृत्तम् ॥ ८० ॥ खन्न इति । खलो दुर्जन तंदुष्कृतं करोति, माधुपु तत् दुईत्त फलति, माधव एव तस्य फलं भुञते इति यावत् । तथाहि दशानन मोतामहरत्, महोदधिः ममुद्र: बडः अभूत् । बन्धनं स्यात् महोदधो इति च पाठः । अवापि पूर्ववदर्यान्तर- न्यासः । अनुष्टुप् वृत्तम् ॥ ८१ ॥ उत्तुङ्ग मिति । अहो आश्चर्य्यं राघव. रामः वानरैः प्रयोज्यकर्त्तृभि है: है: गिरिभिः पर्वतैः करणभूतै निजमानसादपि [२७६] महानाटकम् । प्रहस्त । समुद्रबन्धन विषमजलधिमध्ये सेतुबन्धं विधाय निशितशरनिपाते राचसेन्द्र निहत्य । यदि नयति स सोता रामनामा तपस्वी मशकगलकर हस्तिदूथ प्रविष्टम् ॥ ८३ ॥ स्वाभिलाषादपि उत्तुङ्गम् उन्नत सुग्रोवसख्यादपि दृढम् अवि नखरमिति भाव, लक्ष्मणस्य भक्तितोऽपि लिए चिरलग्न सोताचरित्रादपि अविचलम अचल, स्थिरमित्यर्थ रावणस्य मोहत अज्ञानादपि दोर्घ कौणपाना राक्षसाना धूमकेतु दुर्निमित्तसूचक मुत्पातविशेषमिवेत्यर्थ रत्नाकरे सागर संतुम् अकरोत् । निजमानसादित्यादिपु अपेक्षार्थे पञ्चमी । यथा स्व चित्तम उन सुग्रोवमख्य दृढ लक्ष्मणभक्तिः चिरसङ्गता, सोताचरित्रम अचल रावणमोड़ अतिदीर्घव ततोऽपि सागर मेतोरुन्चतता दृढता सुश्लिष्टता अचलता दीर्घता चेति भाव । शार्दूलविक्रीडित वृत्तम् । ८२ ॥ विपमेति । रामनामा स तपस्वी विषमजलधिमध्ये दुस्तर सागरमध्ये सेतुबन्ध विधाय कृत्वा निभितशरनिपाते तो शरनिचेपै राचमेन्द्र राव७ निहत्य सोता नयति यदि उद्धरति चेत् तदा मशकस्य गलकरन्ध्रे कण्ठ विवो हस्तियूथ प्रविष्ट, अवतीति शेष । कात्र सागरबन्धनपूर्वकरावण निधन सशकगलरन्ध्रे हस्तियुधप्रवेश इवेति विम्बानुविम्वप्रत्यायनात् असम्भवटुवस्तुसम्बन्धरूपा निदर्शना । तदुक्त दर्पणे--- सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वापि कुत्रचित् । यत्र विम्बानुविम्बल बोधयेत् सा निदर्शना ॥" इति । मालिनी वृत्तम ॥ ८३ ॥ 1 पठोऽडः । अनावसरे रावणचेष्टा । आदो जहास बहुविस्मयमाप मध्ये, सेतोः समाप्तिसमये स निशाचरेन्द्रः । उद्भूतघम्मंघन निर्झरमिच्यमान उत्पातवात हतपर्वतवञ्चकम्पे ॥ ८४ ॥ पापाणा: पयसि प्रबद्धवपुपस्तिष्ठन्ति केतुं गताः श्रुत्वैवं वदतां दशाननधरः क्रुद्धः समुद्रं प्रति । धिक, त्वां नाम तवाम्बुधिः सलिलधिः पानोयधिस्तोयधिः पायोधिर्जलधिः पयोधिरुदधिरां निधिर्वारिधिः ॥ ८५ ॥ [२८७] आदाविति । स निशाचरेन्द्र: रावणः श्रादौ सेतुबन्धात् प्रागित्वर्थः, जहास, (न कथमपि सागरः बन्धुं शक्यते हथा प्रयास एषामिति धियेति भावः मध्ये (कथं-जले प्रस्तरलवन- मिति) वहुरत्यन्तः विस्मयः तम् आप अतीव विस्मितवान् इत्यर्थः । सेतोः समाप्तिसमये सम्पूर्णतायां सत्यामिति भावः, -उद्भूताः धर्माः खेदा एव घन: मान्द्रा निर्झरा: तैः सिच- मान: अतएव उत्पातवातेन हतः सञ्चालित यः पर्वतः तद्वत् चकम्पे कम्पितवान् । उपमालङ्कारः । वसन्ततिलकं वृत्तम् ॥८४॥ पापाचा इति । पाषाणाः प्रस्तराः पद्यसि जले प्रकर्पेण बद्धं संश्लिष्टं वपुः शरोरं येषां तयाभूत सेतुं गताः- सेतुभावेन परिणता इत्यर्थः तिष्ठन्ति, वदता कथयतां जनानां, मुखादिति शेषः, एवं श्रुत्वी इत्यमाक दशाननधरः रावणः समुद्रं प्रति तव अम्बुधि:, सलिलधिः, पानोयधिः, तोयधि:, पाथोधिः, जलधि, पयोधिः, उदधिः, वारां निधिः, वारिधिः इति नाम, लाम् एतब्रामधरमिति भावः, -धिक क्षुद्रे तापसेन ។ [२८८] महानाटकम् । माध्वीके विधुमण्डले वरबधूवक च गोतान्तरे सक्ते बक्केचतुष्टये दशमुखो विज्ञापितस्तचरं । बद्दोऽसाविति चेतरैर्भयवशाहूचे वच सम्भुमात् अम्भोधिजलधि पयोधिरुदधिर्वारा निधिर्वारिधि ॥ २६ ॥ पोतस्त्व फलसोडवेन मुनिना ध्वम्तोऽसि देवासुरे राघवेण मृदुना शाखामृगेर्लडित । नाम्नाम् आरभटो द्वथैव भवतो लोकैरिय पुष्यते पायोधिर्जलधि पयोधिरुदधिर्वाग निधिर्वारिधि ॥ ८७ ॥ त्व बध्यते इति निन्दामोत्यर्थ " धिड् निर्भर्सन निन्दयो " इत्य मर । शार्टलविकोडित वृत्तम् ॥ १५ ॥ तस्य माध्वीके इति । वक्कीण बढनाना चतुष्टय वक्तचतुष्टय तस्मिन माध्वीके मधुपानव्यापारे इति भाव, विधुमण्डले चन्द्रमण्डलनिगेक्षणोत्सवे इत्यर्थ, वरबधू उत्तमा कामिनी तस्या वक्त वदन तम्मिन गोतान्तरे सद्गीतविशेषव्यापारे इति यावत सव्यामृते सति एकेकक्रमेणेति भाव मञ्च दशमुखस्य चरे गूढपुरुमै तत: समुद्रबन्धनमित्यर्थ दशमुख राजण भयवशादितरैरन्यै प्रागुक्तचतुष्टयव्यतिरिक्त रिति यावत् इतरै पड् मिर्पदनैरिति भाव सम्भ्रमात् सम्यक् व्यग्रतयेत्यर्थ असौ अम्भोधि जलधि पयोधि वारा निधि, वारिधि बड़ इति वच ऊचे अभिहित । कम्मणि लट् । शार्दूलविक्रीडित हजम ॥ ८ ॥ विज्ञापित उदधि पोत इति । त्व कनसोडवेन कुभयोनिना मुनिना प्रम स्त्येन पोत देवास ध्वस्त विमथित अमि, मेहुना क्षुद्रेगा राघवेणापि आवड: संयत असि शाखामृगवन लडितथ · षष्ठोऽड: । सागरवन्धनं दशशिरा: सर्वैर्मखैरेकदा सूर्णं पृच्छति वार्त्तिकं सचकितं भोत्याकुलः सम्भूमात् । बड: सत्यमपां निधिर्जलनिधि: कोलाल धिम्तोयधिः पायोधिर्जन धिः पयोधिरुदधिर्वारा निधिर्वारिधिः १ ॥ ८८ ॥ सेतुबन्धं युवालापुरोवृत्तान्नः । मरुत्पुचस्त्वे कः कपिकटक रक्षामणिरसौ समुद्यल्लाङ्गलो ध्वज इव समाश्लिष्टगगन' । पुन: प्रत्यायास्यत्यहह । कपिनाथे प्रचलिते मुहुः प्रोचुर्नोचैर्भयचकितलङ्कापुरजनाः ॥ ८८ # अष्टादशमहापद्म संख्याऽध्यचाधिपालिता। सा वानरचमूस्तेन सेतुना गन्तुमुद्यता ॥ १०० t [[२८] अलिक पायोधि: जलधिः पयोधि, उदधि वारां निधिः, वारिधि इयं भवत नाम्नाम् आरभेटी रचना वथैव जड़- प्रकृतित्वेनैवेति भावः, घुप्प कीते। मार्टलविक्रीडित वृत्तम् ॥ १७ ॥ जुत्वेति । दशशिरा रावणः सागरबन्धनं श्रुत्वा सम्भ्रमात् त्वरातिशयात् भोव्याकुल: भयविह्वलः सन् एकदा युगपत् सर्वेः मुखैः सचकितं भयसम्भ्रान्तं वार्त्तिकं वार्त्ताहरं तूर्णं शोघ्नं पृच्छति, अपा निधिः, जलनिधि, कोलालधि:, तोयधिः, पाथोधि, जलधिः पयोधि, उदधि वारां निधि, वारिधिः सत्यं बद: ? । शार्दूलविकोडितं वृत्तम् ॥ ८८ ॥ H मरुत्पुत्र इति । व्याख्यातं प्राक् ॥ ८८ ॥ अष्टादमेति । अष्टादम महापद्मानि अयुतकोटोति संख्या म - २५ [२८०] महानाटकम् । कृतकलकलशब्द वासिताशेषलोकं लवगनृपतिसैन्य सेतुना तेन नोला । 1 मदितविपिनदुर्गे पर्वतेऽसौ सुवेले शिविरमकत लङ्कानाथनाशाय राम ॥ १०१ ॥ आयातौ शकसारणौ दशमुख प्रस्थापिती ही चरौ देह वानरमास्थितौ च कटकं सङ्घरातुमभ्युद्यतो । विज्ञायाऽथ विभोषणेन यमिती रामाय दत्तौ च तो मुक्तो च प्रभुषा विलोक्य कटक रामाझया तौ गतौ ॥ १०२ ॥ यस्था मा अध्यताधिपालिता सेनापतिमि सरक्षिता सा वानरचमू कपिसेना तेन सेतुना गन्तुम् उद्यता । अनुष्टुप् वृत्तम् ॥ १०० ॥ ऋतेति । असौ राम तेन सेतुना कृत कलकलशब्द, किलकिलाशब्द इति पाठान्तरं येन तत् वासिता भोषिता अशेपा लोका भुवनानि येन तथोक्त लवगनृपते सुग्रीवस्य सैन्य नोवा लङ्कानाथस्य रावणस्य नागाय मुदित दलित विपिनमेव दुर्ग दुर्गमस्थान यस्य ताहशे सवेले पर्वते शिविर सेनानिवेशम् अकृत कृतवान् । मालिनो वृत्तम् ॥ १०१ ॥ आयाताविति । अथानन्तरं दशमुखेन रावणेन प्रस्थापितो प्रेषित आयात भागती वानर देहम् अस्थितौ कपिदेह धारिणौ कटक कपिसेना सहयातुं गणयितुम् अभ्युद्यतौ शुकसारणौ नाम हौ घरौ विज्ञाय विभोषणेन यमितो निगड़ितो रामाय दत्ती अर्पितो च । श्रथ तौ प्रभुण रामेण मुक्तौ बन्धनात् थितौ । सतय तो रामस्य भाजया aer farte neो । । शार्दूलविक्रीडित वृत्तम् ॥ १०२ ॥ पठोऽड: । श्रय शकसारण रावणय निवेदयतः । आकाशे दिशि कानने जलनिधौ शैले तटे गहरे [२८१] न स्थानं तिलधारणेऽपि कलितं, संख्या कथं कथ्यताम् । भ्राता ते यमितो, कपोन्द्रकटकं तदर्शवितो श्रीरामेण महात्मना, कुरु यथायोग्यं प्रभो । रावण ! ॥ १०३ ॥ ततः प्रासादमारुह्य वानरसैन्यं पश्यता रावणेन कतरो राम इति पृष्टी शकसारणौ रामं दर्शयतः । कृत्वोत्तमा वगवलपतेः पादमतस्य हन्तु तारापुचस्य हस्तं, त्वचि कनकमृगस्याङ्गशेषं निधाय । बागं रक्षःकुलघ्नं प्रगणितमनुजेनादराहोत्तमाणः चद्रकोणेन लङ्कां, खटनुजवचने दत्तकर्णोऽयमास्ते ॥ १०४ ॥ आकाशे इति । हे प्रभो ! रावण । आकाशे दिगि कानने जननिधी शैले वटे गहरे तिलधारोऽपि तिलधारपार्थमपी- त्यर्थः, कनितं निरूपितमित्यर्थः, स्थानम् अवकाशः न, अस्तीति शेष, अतः संख्या, कपिसैन्यानामिति शेष:, कथं केन प्रकारेगा कथ्यताम् आवाभ्यामिति शेषः, नैव संख्यातं क्षमो आवामिति भावः, ते तव भ्रावा विभोषणेन यमिती निगड़ितो आवां महामना महानुभावन योरामेण तत् कपणेन्द्रकटकं वानरेन्द्र- सैन्यं दर्शयित्वा उती मोचितो। अत: माम्प्रतं यथायोग्यं यथाई कुरु । शालविक्रीडितं वृत्तम् ॥ १३ ॥ इति । अयं रामः प्रवगवलानां पतिः सुग्रीवः तस्य अकोड़े उत्तमाङ्गं कृत्वा शिरो निधाय अक्षस्य तत्र कुमारस्य हन्तुर्हनूमतः अङ्के पादं चरणं तारापुवस्य अङ्गदस्य अङ्के हस्तं, कनकमृगस्य मृगरूपियो मारोचस्य त्वचि चम्मणि अशेषम् २८२] महानाटकम् । राव । एते ते मम बाहवः सुरपतेर्दोर्दण्डकण्डूहराः, सोऽहं सर्वजगत्पराभवकरो लङ्गेश्वरो रावणः । सेतुं बद्धमहो शृणोमि, कपिभिः पश्यामि लांतां, जीव डिर्न च दृश्यते कि मथवा किंवा न च श्रूयते ? ॥१०५॥ आस तापसोऽसौ गिरिकुहरपरान् वानरान् मेलयित्वा वाहत्यागत्य नेतुं किल जनकसुतां मदुग्गृहोतां दुरोमा । E f अवशिष्टदेहं निधाय अनुजेन कनीयमा लक्ष्मगीन प्रगणित प्रकर्पेण संख्यात रक्षमा कुलघ्नं बागम् आइत् यत्नतः तथा चक्षुःकोरोन कोपसङ्घ चितेनेति भावः, लङ्कां वोनमाण पश्यन् तव अनुजस्य विभोषणस्य वचने दत्तकर्णः कृतावधानः, विभो पणवचः शृण्वन्त्रित्यर्थः, आस्ते तिष्ठति । स्रग्धरा वृत्तम् ॥ १०४ ॥ एते इति । मम एते ते प्रसिद्धा बाहवः भुजाः, विंशति- रिति शेषः, सुरपतेरिन्द्रस्य दोर्दण्डयो: बाहुदण्डयो: कण्डुहराः कण्डुतिध्वसिन', तत्पराभवकारिण इति भावः । अत एव सः प्रसिद्ध मर्वजगत्पराभवकर: लङ्गेश्वर रावणोऽहम् हो आश्च कपिभिः - चानः सेतु बह शृणोमि लङ्काच वृतां पूरितां पश्याभि । अतः जोवद्भिः अनैः किं न च दृश्यते ? अथवा किंवा न यते च १ (सर्वमेव श्रूयते इत्यर्थः । श्रूयते दर्शनं श्रवणञ्च जोविधम्म इति भावः । गार्दन विक्रीडित वृत्तम् ॥ १०५ ॥ आयर्थ्यमिति । सौ दुरात्मा वापस: गिरिकुहरपरान् पर्वतगुहानिलयान् वानरान् मेलयित्वा मङ्गमय्य, वानरैः सह मिलिवेति यावत्, भागत्य, लहामिति शेषः, मदुग्टहीतां मया इतां जनकसुतां नेतुम उहत वाल्छति किल, घायर्य्यम ! पठोऽड: । टंट्राः क्रष्टुं हरेः कः खरनखरमुखोत्खातमातङ्गकुम्भ अद्रक्ताक्तमुक्ताफलनिकररसास्वादगतस्य शक्तः १ ॥ १०६ ॥ मरुञ्चन्द्रादित्या: शतमखमुखास्ते क्रतुभुजः पुरद्वारे यस्याः सभयमुनमर्पन्त्यनुदिनम् । प्रकोपव्याकम्पाधरतटपुटैर्वानरभटैः समाक्रान्ता सेयं शिव शिव दशग्रोवनगरो ॥ १०७ ॥ [२८३] को जनः खरायां तीक्ष्णानां नखरायां मुखैः शिखरैः उत्खातः विदारितः यः मातङ्गस्य हस्तिनः कुम्भः तस्मात् भ्रश्यतां त्रिगलतां रक्तातानां मुक्ताफलनिकराणां मौक्तिकसङ्घानां रमस्य आवाटे शक्तः चम: तस्य हरीः सिंहम्य, "सिंहो नगेन्द्रः पञ्चास्यो हय्येचः केशरी हरिः" इत्यमरः, दंष्ट्राः क्रष्टुम् आहतुं शक्त: १ क्षमः ? न कोऽयोत्वयंः । (वयः सिंहद्वान कोऽपि उत्पा नेतुं शक्नोति तथा मम हस्तगतां सोतां नायं तापम: कदापि उर्त्तुं गच्यतोति निष्कर्षः । अव - मस्तुगतायाः सोताया नयनं सिंहमुखात् टंड्राहरपञ्च एक एव सामान्चधर्मः, वाक्पयोगस्य साययोः पृथक् निर्दिष्ट इति प्रतिवन्तूपमालङ्कारः, "प्रतिवस्तृपमा सा प्याद वाक्ययोर्गस्य माम्ययोः । एकोऽपि धम्म: सामान्यो यत्र निर्दिश्यते पृथक् ॥" इति लचपात् । गार्टलविकोडितं वृत्तम् ॥ १०६ । मरुदिति । यन्याः पुरद्वारे गोपुरे, "पुरदारन्तु गोपुरम्" इत्यमर, गतमखमुखा: इन्द्रप्रभृतयः ते प्रसिद्धाः मरुञ्चन्द्रादित्या: वायुचन्द्रसूर्य्याः क्रतुभुजः देवा: अनुदिनं प्रतिदिनं समयं यथा तथा उपसर्पन्ति समुपतिष्ठन्तीत्यर्थः, शिवशिवेति खेदे, मेयं दशग्रोवस्य नगरो लडा प्रकोपेण व्याकम्पानि विशेषेण प्राकम्प [२८४] महानाटकम् । इत्युक्खा शकसारण तिरस्कृत्य राम प्रति दूतप्रस्थापना । स्वस्ति योदशकन्धर त्रिभुवनव्या पिप्रतापानलो व्यामुग्ध लिखतोन्द्रवज्ञभिदुरो राम वनेवासिनम । आनीता जनकात्मजा खलु मया, सुग्रीवसेनान्वितो नेतु वाञ्छसि मूढ । तापस । कथ प्रापरिक्रोडसे ? ॥१०८॥ वाचिकम् । इन्द्रायास्त्रिदशा विलोक्य समरे य विद्रवन्ति द्रुत तं त्व तापम रावण कथमहो योड किमु स्पईसे १ । मानानि अधरतटपुटानि येषा तै वानरभटै कपिवोरै समाकान्ता ? समभिभूता ? । समभिभूता ? । यहा शिवशिवेति सम्बुद्धि शिव' हे शिव he । हे भक्तवत्सल महेश्वर । सर्वमेव तव विलसित मिति भाव । शिखरिणो वृत्तम् ॥ १०७ ॥ स्वस्तीति । स्वस्ति शुभमस्त्वित्यर्थ । त्रिभुवनव्यापी प्रतापानल यस्य तथाभूत इन्द्रस्य वज्ञ भिनत्तोति इन्द्रवज्र मिदुर योदशकन्धर श्रीमान् रावण व्योमुग्ध विशेषेण सर्वतो मूढं कार्य्याकार्यविवेकहीनमित्यर्थ वनेवासिन राम लिखति रे मूढ मया जनकात्मजा सीता श्रानोता खलु हतैव । रे तापम । रे तापम । त्व मुग्रीवस्य मेनाभि वानरैरित्यर्थं अन्वित सङ्गत सन् नेतुम् उर्त्तु, तामिति शेष वान्छसि अभिलपसि ? कथ किमर्थ प्राणे परिक्रोडसे १ प्राणान पयोकल्य क्रीडसि क्यमित्यर्थः यदि प्राणान् रचितुमिच्छसि तदा सत्वर पलायखेति भाव । शाहूलविकोडित वृत्तम ११०८॥ इ इ। इन्द्रमभृतथा बिदशा देवा समरे सग्रामे य विलोक्य द्रुत विद्रवन्ति पलायन्ते, रे तापस । पठोऽहः । अज्ञत्वं प्रतिपक्षराचममुखे मोहात् पदं मा लया: मोताया दिनित्य याहि भवनं गत्वेति गोष्धं वद १०८ ॥ रे रे तापन ! मूढ़ ! रावणहतामुकामः प्रियां किं लवाभिमुख प्रयामि कपिभिः प्रोत्साहितः कात: ? । को यवं कुरुते च पत्रगपतेः रत्नं फगामण्डनात् आकष्टुं महमा सचेतनमति: ग्व:न्येयमं चिन्तयन् १ ॥ ११० ॥ यत्त्विा मुदित: शिरांसि कृतवानचीं भवानोपतेः यम्यान्चावगवर्त्तिनो ऽसरगणा यः सर्वमायानिधिः । [२८५] त्वं तं रावणं योद्धुंम्पसे किमु ? कयमहो ! किमाञ्चर्थ्यम् । । लम् अज्ञः निर्विवेकः मोहात् अज्ञानात् प्रतिपदापा विगेधिनां राजमानां मुखे पढे पदनिक्षेपं सा कयाः न कुरु, मोताया: विनिवृत्य पराझवीभूय (मोलागतानुगगं त्यक्षति यावेत् भवनं गृहं याहि गच्छ । गत्वा इति वाचिकं शोघ्रं वट । वार्ताहर प्रति आः । शार्दूलविक्रोडितं वृत्तम् ॥१८॥ रे रे इति । वे बेमूढ़तापम ! रावगेन हृतां प्रियां कान्तामुर्मुकामः कातरैः दुन्नै: कपिभिः प्रोत्साहितः मन् किं किमर्थं लडाभिमुख: प्रयामि १ प्रयाणं करोषि निरर्धकः प्रापहरय ते प्रयास इत्याह क इति सचेतनमतिः सुविवेक- बुद्धिः श्वः परदिने श्रेयमं शुभं चिन्तयन् को जनः पनगपतेः मर्पराजस्य फलामण्डलात् स्त्रम् श्राकटुम् आइर्च् सहमा यत्नं कुरुते च १ करोति हि ? न कोऽपोत्वर्यः । अवापि पूर्ववत् प्रतिवस्तूप्रमालङ्कारः । शार्दूलविक्रोठितं वृत्तम् ॥ ११० ॥ य इति । यः मुदितः हटः, न तु कातरः सवित्यर्य:, गिरांसि किवा निरुत्य भवानीपतेः गम्भोः अर्चनां पूजा C [२८६] महानाटकम् । य: कैलासगिवि भुजेस्तुलितवान् यः कालदर्पापहः 1 तं त्वं वापस । दो (दु)र्बलैर्जलनिधि बड़ा कथं जेष्यसि ? ॥ ११ ॥ यावन्त्रायाति रुष्टः प्रलयघनघटाघोरनादै विचित्रे. संग्राम कुम्भकर्णस्त्यज समररसं राम ! मोतां विहाय । कुम्भकर्ण कपिमहितस्यापि सेना विदूशत् न स्थातु शक्ऋयुत॑त्यलयजपवनवासवातावताः ॥ ११२ ॥ श्रदाय लेखें दगकन्धरस्य गत्वा निकुम्भोऽखिलरूपधारो । + कृतवान्, श्रमरगण: देवनिवहाः यम्य आज्ञावशवर्त्तिनः याज्ञावहा इत्यर्थ यः सर्वासां मायाना कूटविद्यानां निधिः आश्रय, यः भुजैः कैलासगिरिं तुलितवान् उद्धृतवान् यः कालस्य यमस्य टर्पम् अपहन्तीति तथाभूत यमं जितवानि त्वर्थः, रे तापस । त्वं दोर्बले बाहुबले, दुर्बलैरिति पाठे दुर्बलै बनरेरित्यर्थ, जलनिधिं सागरं बड्डा तं, मामिति शेषः कथं केन प्रकारेण जेप्चमि ? । शार्दनविक्रीड़ित वृत्तम् ॥ १११ ॥ } यावदिति । कुम्भकर्णः रुष्टः कुपितः सन् विचित्रै अद्भुतैः प्रलयघनघटा कल्पान्तमेघमड तस्या इव घोराः विक्टा: नादा: गर्जनानि तै, विशेषणे तृतीग्रा, तथाविधान् नादान् - कुर्वन्त्रित्यर्य:, यावत् संग्रामं रगक्षेत्र नायाति नागच्छति, तावत् हे राम सोता विहाय सीतामा परित्यज्येत्यर्थः समररसं त्यज, कुम्भकर्णे आयाते आगते रणभूमिमित्यर्थः, कपिसहित स्थापि तव सेनाः विदुरात्वस्य कुम्भकर्णस्य प्रलयज पवनवत् कल्पान्तजनितसमोरवत् ये खासवाना. निखासमारता: है: अवधूताः आइताः सत्यः स्वातुं. रणभूमा. सप्तमोऽ: 1 [२८७] ददो रघूणां पतये पुरस्तादुपेत्य गाढ़ारभटोपटीयान् ॥ ११३ प्र एप श्रीलहनुमता विरचिते श्रीमन्महानाटके वीरश्रीयुतरामचन्द्रचरिते प्रत्युद्धते विक्र: । मिश्री मधुसूदनेन कविना सन्दर्भ्य सज्जीसते 1 पठः सागरबन्धनोऽव गतवान्डो महानुज्ज्वलः ॥ ११४ ॥ सप्तमोऽङ्कः । अथ श्रीराम सुग्रीवं प्रति । लङ्घाप्रस्थापनायोग्यः कोऽस्ति वीरो महावन्नः ? । राजवंशोद्भवो विद्वान् समानेयः कपोश्वर ! ॥ १ ॥ आदायेति । अखिलरूपधारी विविधरूपधरणक्षमः, महा- माय इति भावः, गाढ़ा दृढ़ा या आरभटो उद्योग: तव पटो- यान् प्रतिपटुः निकुम्भ दशकन्धरस्य रावणम्य लेख लिपिम्, आढाय ग्रहोत्वा गत्वा पुरस्तात् अग्रत. उपेत्य उपस्थाय रघुणां पतये रामाय ददौ । उपजाति वृत्तम् ॥ ११३ ॥ 17 एप इति । सागरस्य बन्धनं यत्व तथोक्तः । स्पष्टम् ॥११४॥ इति श्रीजीवानन्द विद्यामागभट्टाचार्यविरचिता महानाटकस्य पठाङ्कव्याख्या समाप्ता ॥ ६ ॥ 1 नङ्केति । हे कधीवर ! लङ्कायां प्रस्थापनं प्रेषणं तद्योग्य: तत्क्षम: महाबलः प्रबल: राजवंशोद्भवः राजकुलोत्पन्नः विद्वान् वीरः कः अस्ति ? म समानेयः मत्समीपमानेतन्यः । धनुष्टुप् बृत्तम् ॥ १ ॥ [२८] महानाटकम् । सुग्रोवः । राजवंश्यो न शूरा हि क्वचिच्छूरो न भूमिभुक् । राजपुचो गुणैर्युक्तः शक्तो भ्राट सुतस्तु मे ॥ २ ॥ राम: सुवेलाट्रितटे नियम. समुद्रमुलय विकीर्ण सैन्यः । लडाधिनाथस्य गृहाय दूतं सुरेन्द्रप्तारमथादिदेश ॥ ३ ॥ गत्वा गराकुमारः प्रथममभिनवं भौधमुलहिता पादाघातात् बभञ्ज प्रलयजलधरध्वानगम्भीरघोषः । एतत् कस्मादकस्मादिति चकितदशग्रोवमुद्ग्रोवयन् द्राक् कुर्वन् दूतानुपूर्वी वहिरभवदथ हारतः किञ्चिदूचे ॥ ४ ॥ राजय इति । राजवंग्य: राजकुलजातः जनः न शूरः अशूर, शौधरहित इत्यर्थ सदा अलस एव भवतीति शेषः । कचित् कुवापि शूरो वीर, भूमिभुक् न, केवलं वोर्थ्यवान् गुणहीनो जनः भूपतिर्न, भवतीति शेषः । मे मम भ्राट- मुतस्तु भातुर्बालिन पुत्रतु राजपुत्रः राजवंशोद्भवः तथा गुणे; युक्तः गुणवान् शक्तः वोदश्च । अनुष्टुप् वृत्तम् ॥ २ ॥ । राम इते । अथानन्तरं रामः समुद्रम् उल्लडर विकीर्ण सैन्यः लङ्काया चतुर्दिर व्याप्त सैन्यः सुवेलस्य अहे तटे निपणः स्थितः सन् लङ्घाधिनाथस्य रावणस्य गृहाय गृहं गन्तुमित्यर्थ, मुरेन्द्रस्य नहारं पौत्रम् अदमित्यर्थ, दूतम् आदिदेश आदिष्टवान् । निपण्ण इत्यत्रावतो तोवेति पाठान्तरम् । उपजाति वृत्तम् ॥३॥ गतेति । प्रलये कल्पान्ते यो जलघर. मेघ तस्य ध्वानवत् गम्भीर: घोर घोषः नादो यस्य सः ताराकुमार धद. गत्वा प्रथमं प्राक् अभिनवम् उल्लविताभं मेघपदवीमतिक्रान्तमत्युन्द्रतमिति भाव, सोधं सुधाधवलं हर्म्यं पादाघातात् रात्र । सप्तमोऽङः । रे राक्षसाः ! कथयत, क स रावणास्त्रो रत्नं रघुमवरयोरपहृत्व नष्ट: ? । त्रैलोक्य दोपनगरोग्र शिखाकराले [२८८] यो रामदावदहने भविता पतङ्गः ॥ ५ ॥ मा गास्तिठ, वहिर्ब्रज, चगमपि स्थित्वा प्रयास्याज्ञया, यत्रास्ते भुजविक्रमाखिलजगविद्रावणो रावण । चरणपहारात् वभञ्ज । अथ सोधभञ्जनानन्तरम् अकस्मात् ( एतत् सौवमञ्जनमित्चर्यः, कस्मात् कथं, वृत्तमिति शेषः, इति चकित: भय सम्भ्रान्तः दगग्रोवः तं द्राक् झटिति, "द्राक्कटिव्यञ्ज साहाय" इत्यमरः, उदग्रोवान् ऊईग्रोवं दशग्रोबं कारय- नित्यर्थः, दूतानुपूर्वी दूतविधिताचार कुर्वन् दारतः धारदेशस्य वहिः अभवत् किञ्चित् ऊचे उवाच च । स्रग्धरा वृत्तम् ॥ ४ ॥ रे रे इति । रे राचमाः ! निगाचराः ! यः रघुप्रवरयोः राम- लक्ष्मण्यो रत्नं सौतारूपं धनम् अपहृत्य नष्ट: पलायितः, यश्च वैलोक्यस्य त्रिभुवनस्य दोपनानां घराणाम् उग्राभिः घोराभिः शिखाभिः कराले व्याप्ते राम एव दावदहन : दवानलः तस्मिन् : पतङ्गः अग्निपतनोन्मुखकोट विशेष. भविता भविष्यति, स रावणास्यः -रावणनामा, राचम- इति शेषः, क १ वर्त्तते इति शेषः । रघुमवरयोरित्यत्र रवीन्दुकुलयोरिति पाठे रवोन्दुकुलयोः सूर्यचन्द्रवंशयोः रघुवंशजनक वंशयोरित्यर्थः । वैलोक्यदीपन- भरोग्रशिखाकराले यो रामदावदहने इत्यत्र वैलोक्यदीपनकर- विशिखाकराले यो रामनामदहने इति पाठान्तरम् । वसन्त- तिनकं वृत्तम् ॥ ५॥ मागा इति । रे अद्भद ! मा गाः न प्रविशेत्यर्थः, तिष्ठ, [२००] महानाटकम् । अस्यैवाद । बाहुपाशपतितो मूढ किमाक्रन्दसे ? सिहस्याङ्कमुपागत मृगमिव त्वाक परित्रायते ? ॥ ६ ॥ अथावलेपात् अद्भदे राक्षस श्रेणिधुमकेतौ रावणसिहासनाधिरूढे रावषादयोरुक्तिप्रव्यक्तिवैचित्राम् । कम्व] १ बालितनद्भवो रघुयसेनोऽस्मि बालोतिक ? को वा वानर । रायव ? समुचिता ते वालिनो विस्मृति । लागलान्त नितान्तबद्धवपुप समृच्छ्रितम्य ध्रुव घ्राण दर्पमिव स्त्रसुर्विरदयन् राम कथ विस्मृत ॥ ७ ॥ अत्रैव द्वारदेशे इति शेष वहि व्रज गच्छ क्षणमपि अल्प कालमित्यर्थ स्थित्वा याज्ञया प्रभोरादेशेन यत्र भुजाना बाहना विक्रमेण अखिलाना सर्वषा जगता विद्रावण शङ्कोत पादक रावण आस्ते तिष्ठति तत्व प्रयास गच्छसि गमिष्यमी त्यर्थ भविष्यसामोप्ये लट । मूदस्त्वम् अस्यैव रावणस्य बाहुपाशे पतित असोति शेप कि कथम प्राक्रन्दसे ? गर्जति ? सिहस्य अङ्ग क्रोडमुपागत नगमिव त्वां के परिवायते १ न कोऽपि परिवातु शक्नोवोत्यर्थं । शार्दूलविक्रोडित वृत्तम् ॥ ६॥ कस्त्वमिति । क त्वम् ? इति रावणस्य इति । बालिन तनूद्भव लभूज रघुपते रामस्य दूतोऽस्मि । इति असदस्य उक्ति । बाली इति नाम्ना क १ रे वानर ! राघव रघुपति को वा ? इति रावणस्य उति । लाङ्गलस्य अन्तेन लामनिचये नेत्यर्थ नितान्त बध वपु शरोर यस्य तथाभूतस्य समूर्च्छितस्य सम्यक मोह गतस्य ते तव बालिन तथा कुर्वत इति भाव विस्मृति विस्मरण समुचिता ध्रु० युवेत्यर्थ 'बहुकालिक त्यादिति भाव) किन्तु वसु भगिन्या शूर्पणखाया प्राण सप्तमोऽड: प्य क्रोधादिस्य रावणः । कस्त्वं १ बालितनूद्भवः, कुत इह ? श्रीरामसंप्रेषितो, वार्त्ता' ब्रूहि हनुमतः, म च कदा राज्ञा भयान्त्रिसृतः । तहोतेर्वद कारणं १ दशमुखं माङ्गं मपुत्रानुजं हत्वा यन्त्र गतो, निशम्य वचनं चित्रापिता राक्षसाः ८ राव। रे रे कस्यासि ? कौऽसि ? क पुनरिह गतः ? कस्य दूतः १ किमर्थं विस्पष्टं, पिष्टपानां विजयिनमपि मा मन्यसे त्वं तृप्पाय । [३०१] नामिकां दर्पमिव विरहयन् अपनयन् रामः कथं विस्मृतः ? इति असदस्य उक्ति । अस्य तु व्यापारस्य साम्प्रतिकत्वात् विस्मरणमनुचितमेवेति । पार्टून विक्रोडितं वृत्तम् ॥ ७ ॥ कम्त्वमिति । कः त्वम् कः त्वम् ? इति रावणोतिः । बालिनः तभृद्भवः आत्मज, बहमिति शेषः । इति श्रङ्गदोक्तिः । इद्द अस्मसकामे कुतः ? किमर्थमागतोऽसोत्यर्थः । इति रावणोक्तिः । श्रीरामेण मंप्रेपित, अहमिति शेष. । इति अङ्गदोक्तिः । हनुमतः वार्ता ब्रूहि इति रावणोक्तिः । रावणोक्तिः । स च हनुमान् कदा कस्मिन् काले राज्ञः सुग्रीवात् भयात् हेतोः नि. सृतः पलायितः । इति श्रदोतिः । तोते तस्य भोतेः भयस्य कारणं वद । इति रावयाक्ति: । यत् यतः साङ्गम् अङ्गानि अमात्यादीनि सप्त, तत्सहितं समुवानुजं पुतभ्राटसहितं दशमुग्वं हत्वा न गतः न प्रतिनिउत्त: । इति श्रद्भदोतिः । राक्षमाः वचनम्, अद्भदस्येति शेष निगम्या चित्रापिताः आलेख्यन्यस्ताः, स्तब्धोभूताः, आमन्विति शेषः ॥ ८ ॥ रे रे इति । लं कस्य श्रमि ? रे रे वानर इति सम्वोधनपटमध्याार्थम् । कः असि ? इह पुन, क कुछ गगः १ भागत [३०२] महानाटकम् । श्रङ्ग । हं हो पौलस्त्य सूना ! तव वनमयनस्यामजोऽहं सुवेनात् संप्रातो रामदूतो. विसृज जड़मते ! जानकीं वाप्यसून् वा ॥८॥ चेनेकन गरेण सप्त निहतास्ताला धनुम्तवतं, बडो वारिधिरेष तातमपि मे यः प्रापयत् पञ्चताम् । तद्भवं खलु विधि राजमपते सत्पादपद्मखल डूलीपालिपरागपुञ्जकणिकाजाताहृदञ्चाङ्गदम् ॥ १० ॥ । इत्यर्थः कस्य टून: ? किमर्थम् ? विस्पष्टं मुव्यक्तं यथा तथा, वदेति शेषः । पिटपाना जगतां विजयिनं विजेतारमपि मा त्वं उपाय मन्यसे गणयसि ? हो - पौलस्त्य सूनो ! पुलस्त्य नन्दन । तव बलमयनस्य बलदर्पप्रशमयितु बालिन इत्यर्थः, आत्मजः तनयः अहं सुवेलान् लगोपरिवर्त्तिनो गिरेः रामदूत: सन् सम्मास, त्वत्सकाथमिति शेषः । रे जड़मते ! मूदबुद्धे ! जानकीं वा असून् प्राप्पान् वा विसृज त्यज । स्रग्धरा वृत्तम् ? ॥ येनेति । येन एकेन शरेण सप्त ताला: निहताः बिद्धाः, तत् प्रसिद्धं धनुः ऐश्वरं कार्मुकमित्यर्थः, हतं खण्डितम्, एप वारिधिः समुद्रः बदः, यः मे मम वातं पितरं बालिनमपि पञ्चतां निधनं प्रापयत् नाशितवानित्यर्य, हे राक्षसपते ! तस्य रामस्य भृत्यं तस्य पादपद्मभ्यः स्वलन्त्यः निर्गच्छन्त्यः या धूलोनां पालयः समूहाः सा एव परागपुञ्जाः कौसुमरजश्चयाः, "पराग: कौसुमं रजः" इत्यमरः तेषां कणिकाभिः जातम् श्रदं भूषण विशेषः यस्य तं तञ्चरण रेणुरूषितबाहुमिति भावः, अद्भदं तत्रामानं वानरं विद्धि खनु जानोहि एवेत्यर्थः । शार्दूल विक्रीडितं इत्तम ॥ १० ॥ सप्तमोऽऽः । राव । कुत्रास्ते ममरे यमालयसमे रे दून ! राम: ? पुनः टारोदारणकारणेन मरणं वाळत्यसौ दुर्मतिः । स्त्रीरो नियतं ममैव विशिखे वज्ञिप्रभे तापसो देवेशोडतदर्पमर्पगरुडे सुग्रीवमित्रं चिरम् ॥ ११ ॥ तयोरुक्तिप्रत्यक्ती । [२०३] राम: को नाम ? जेवा जयति भृगुपतेः कय तादृग् भृगूषां ? यज्जेतृग्व्यातिपत्रं जगति, नवदितस्तस्य याक्प्रभावः । हन्ताऽसौ हैहयेन्द्रप्रभृतिनरपतेः, कस्तया हेड्यो वा ? व्यक्त जानीहि, यस्त्वां सुचिरमगमयत् क्रूरकारानिकायम् ॥ १२॥ कुवेति । रे दूत । यमालयममे अन्तकभवननिभे कुत्र कस्मिन् समरे युद्धे रामः त्रास्ते तिष्ठति ? न कुत्रापि स्यातुं मोतीत्यर्थः । सो पुनः दुर्मतिः मन्दधी: स्त्रोरडः स्रोपु कृपणः, स्त्रोरक्षणाक्षम इति यावत् सुग्रोवमित्रं तापस: दारो- डारणकारणेन भार्योदारहेतुना देवेशस टेवराजम्य उदतः प्रकटो यो दर्पः अहवार, अहमेव त्रिलोकाधिपतिरित्यभिमान इत्यर्थ, स एव सर्पः तस्य गरुडः तदपनयनहेतुरिति भावः, तम्मिन् चिरं सततं वह्निप्रभे अग्निनिभे ममैव विशिखे गरे निश्चितं भरणं वाञ्छति श्राकाङ्क्षति, अवश्यमेव मम इस्ते मरियतोति भावः । गालविक्रोडित वृत्तम् ॥ ११ ॥ राम इति । रामः को नाम ? य. भृगुपतेः परशरामस्य केता मन् जयति सर्वोत्कर्येण वर्त्तते । भृगूणां भृगुःश्यानां मध्ये ताक वीरत्वेन गण्य इति भावः, कश्च को हि ? जगति भुवने यस्य जेऌख्यातिपत्रं सर्वविजयो अथमिति प्रसिद्दिपत्रम्, अम्तीति शेषः । तस्य भार्गवस्य याहक, साहगिति वा पाठः, [३०४] महानाटकम् । कस्त्व ? वन्यपतेः सुती, वनपतिः को वा ममाग्रे वद ? देवाः शक्रपुरोगमा मम गृहे नित्यं वदास्ये स्थिताः । राम: किं कृतवान् कपोन्द्रपृथकै संलय रत्नाकरं ? चेदायाति मदोयदर्पदहने स स्यात् पतङ्गोपमः ॥ १३ ॥ अङ्ग । रे रे रावण ! रावणानपि बहनेसान् वयं शत्रुमै तेव्वे कः किल कार्त्तवीर्य नृपतेर्दोर्दण्ड पिण्डीकत: प्रभावः न विदितः न ज्ञात, त्वयेति शेषः, यहा न विदितो मयेति रावयोक्तिः । असो भार्गव: हैहयेन्द्रप्रभृतिनरपतेः कार्त्तवीर्य प्रभृतिराजन्यस्य हन्ता । हैहयो वा कार्त्तवोर्यो वा तथा वाहशप्रभाव इति भावः कः ? व्यक्त स्पष्टं जानोहि विडि, य: कार्त्तवीर्यः त्वां सुचिरं सुदीर्घकालं क्रूरः दारुणः कारानिकाय कारागारवासः तम् अगमयत् प्रापयामास, येन रो पराजितः कारागारं नीतोऽसीति भावः । स्रग्धरा वृत्तम् ॥ १२ ॥ : कस्त्वमिति । त्वं कः १ वन्यानां वनचारिणां वानराणामित्वर्थ, पतिः तस्य बालिन इत्यर्थः सुतः, अहमिति शेष । वन पति बालो समाग्रे मत्समीपे को वा १ वद कथय, न कोऽपीव्यर्थ, श्रगण्य इति भाव, यत शक्रपुरोगमा: इन्द्रादय: देवा: मम गृहे नित्यं सततं वस्य आत्मन, ममेति भाव, दास्ये कैय्यै स्थिताः । रामः कपोन्द्रपृथकः वानरेन्द्र शिशुभि, सहेति शेषः, रत्नाकर सागर मेल किं कृतवान् "न किमपि क शयतीत्यर्थः । स आयाति प्रागच्छति चेत् तदा मदोयदर्पदहने मसम्बन्धिनि दर्पाग्न पतङ्गोमः पतनिभ: स्यात् भवेत्. मरिष्यतीति भावः । शार्टलविक्रीडितं वृत्तम् ॥ १३ ॥ • सप्तमः । + [રૂપૂ] एको नर्त्तनलम्भितान्नकवनो दैत्येन्द्रदासोगतैः अन्यो मत्पिटवाहुमूलगलितस्त्वं तेषु कोऽन्योऽयवा १ ॥१४॥ राव । रे रे को गिशो! ममैव पुरतो गश्व घटः कथं नोमालोकलुपोकते किल पुरा कर्णेऽपि न यावितः ? । श्रय असदस्य भय प्रदर्शनार्थं मायया रचितान् वहन् रावण- रूपधरान् देहान् आलोक्य अङ्गदः कथयति, रे रे इति ।~रे रे रावण । वयमपि बहन् रावणान् एतान् शुम श्रुतवन्तः एतेषु रावणेषु मध्ये एकः कार्त्तवीर्यस्य नृपतेः दोर्दण्डेन वाहुदण्डेन पिण्डोलत: कारावास नीत इत्यर्थः । एकः, अपर इति शेषः, दैत्येन्द्रस्य वले: दामोगतैः नर्त्तनेन लभितः प्रापित: अनकवलः अन्नग्रासः यस्य तथोक्तः । पुरा दैवेद्रेय पराजितः याताले तत्- किराभिः यदि वं नृत्यमि तदा तुभ्यमनं टास्याम इत्युको गवनतत्कारावाने तथा ननं डाला तानामनुग्रहलयमन भक्षयन् प्रागान् ररहेति वार्त्तावानुसन्धेवो! अन्यः अपरः रावणः मम पितुः वालिन: बाहुनात् टेगात बनितः तदनुजम्मया विमुक्त झाले तेषुवानन्य अपरः गवग इति प। गववानपोत्यव रावगान् पोति, शत्रु- मैतेश्यक इत्यामिति, पिण्डोरात इत्यत्र पिण्डो- हातमिति एका नेत्तनलभितान्त्रकपना टैलेन्द्रदामोगतैरन्यो मलिटनाहुमूलगलित इत्यत्व एक नर्त्तनदापिताकपलं दैत्येन्द्र- टासीगैरन्यं वक्तुमपि त्रपामह इतोति च पाठान्तरं सुगमन् । शार्दूलविक्रीडितं वृत्तम् ॥ १४ ॥ मेरे इति । रे रे कोगगियो ! वानरगावक! ममैव त्रिभुवनविजयिनोऽपोत्यर्थः, पुरतः भयतः कथं केन प्रकारेण [३०६] महानाटकम् । युद्धे सुष्यबलः सुरेष्वपि न मे कचिद्रिपून वारयन् स्थाताऽह सबलो, यतः परबलं हन्ता ततो रावणः ॥ १५ ॥ भङ्ग । कृत्वा कचागतं त्वां कपिकुलतिलको बालिनामा बलीयान् भ्रान्त्वा सप्ताब्धितीरे तदनु चरितवान् ध्यानसन्ध्यार्चनञ्च । बाणेनैकेन बिडो झटिति निपतितो रामचन्द्रस्य सोऽपि त्यक्तासुस्तूर्णमागात् सुरपुरमधुना, मुञ्च लश ! गर्वम् ॥१६॥ गर्जन् सन् दृष्टः, (भिवसोति शेषः, मत्पुरतस्तव ईडगोहत्य प्रकटने भोतिनैति भाव) लोनामा लोभिर्निचयैः कलुषोकते आते इति यावत्, कर्णे अपि पुरा पूर्व न श्रावितः किल ? (ग्रहं केनापीति शेष । खस्य रोमनिचयावतकर्थत्वात् स्वयं श्रवणे सामध्ये विरहेऽपि अन्येनापि मदीया वार्त्ता त्वयि न थाविता किम् ? इति भावः) । सुरेषु देवेषु अपि मध्ये कश्चित् युद्धे मे मम तुल्यबलः न, अस्तीति शेषः, ग्रहं सबल, ससैन्यः सन् रिपून् शत्रून् वाग्यन् निराकुर्वन् स्याता स्थितिशीलः, यतः अहं परेषां बलं हन्ता घातकः, ततः कारणात् रावयति क्रन्दयति रिपूनिति रावणः, यथार्थनामेति शेषः । शार्दूलविकोड़ित वृत्तम् ॥ १५ ॥ कत्वेति । कपिकुलतिलकः वानरकुलश्रेष्ठ: बलोयान् महाबलः बालिनामा, मत्पितेति शेष, त्वां कक्षागतं बाहुमूलनिगड़ितं कृत्वा तदनु तदनन्तरं, सप्तानाम् भब्धीनां सागराणां तोरे भ्रान्त्वा परिभ्रम्य ध्यानसन्ध्यार्चनं ध्यानं समाधानं, चित्तैकाग्रामित्यर्थः, तेन सन्ध्यार्चनं सन्ध्याकालोचितं देवार्चनं चरितवान् कृतवांश्च । सोऽपि प्रसिद्धो वीरः बाली रामचन्द्रस्य एकेन बाणेन शरेण विजः सन् झटिति निपतित भूमौ पतितः सन् सप्तमोऽडः । राव । दोईण्डास्त इमे विलोचन गिरेरुत्तम्भ सम्भावितास्तान्येतानि दशानमानि, दशभिर्दिभिस्तथा विश्रुतिः । पश्याद्यापि स एव वीर्यमहिमा, तस्मिन् पुनस्तापस: संशोच्यो हि रिपुः स चापि कुपितम्तस्थापि दूत' कवि: [३००] श्रङ्ग । दोर्दण्डाति प्रचण्डार्जुनहनन विधिप्रौढ़दोष्णां सहस्र- च्छेदकोड़ामवीरस्थिरपरशुमहागर्वनिर्वापकस्य । दूतोऽहं राघवस्य त्वदपघनचिरावासषक्रायलीनः पुचः स्वामसूनो: लवगवलपते नमतश्चाङ्गदोऽहम् ॥१८॥ व्यक्तासु: मुक्तप्राण: सन् तूर्ण शीघ्रं सुरपुर स्वर्गम् आगात् गत वान् । अधुना साम्प्रतं, हे लश लमपि गर्व मुञ्च त्वज । स्रग्धरा वृत्तम् ॥ १६ ॥ दोर्दण्डा इति । ते प्रसिदा इमे विलोचनगिर: कैलासस्य उत्तम्भेन उद्दरणेन सम्भाविता सम्मानिताः, सर्वजनप्रशंसिता इति यावत्, दोर्दण्डा: भुजदण्डा:, तानि एतानि दश दशसंख्यानि भाननानि मुखानि दशभिः दिग्भिः तथा वाहगी विश्रुतिः विख्यातिः, ममेति सर्वत्र सम्बन्धः । अद्यापि स एव वीर्यमहिमा पराक्रमप्रभाव, पश्य अवलोकय । वाक्यार्थः कम् । तस्मिन् पुनः ताहमे वीर्य्यमहिन्त्रि तु तापसः रिपुः शत्रु, शोष्यो वराकत्वात् सम्यक् शोचनोयः एव, सच तापसः शत्रुः श्रपि कुपित: क्रुद्धः तस्यापि तापमस्य दूत, सच कपि: यामः, हास्यकरमेतदिति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ १० ॥ दोर्दण्डेति। दोर्दण्डेन अतिप्रचण्डम्य प्रत्युष्यनस्य पर्जुनस्य हननविधौ निधनव्यापारे प्रौढाना प्रकटार्मा दो (३०८ ] महानाटकम् । राव । भ्राता मे कुम्भकर्ण : सकलरिपुबलप्राण संहाररूपः पुत्रो मे मेघनादः प्रहसितवदनं येन बद्धः सुरेन्द्रः । खो मे चन्द्रहासो रणमुखचपला राक्षमा मे महाया: मोऽहं गोर्यायशतुस्विभुवनविजयो रावयो नाम राजा ॥१८॥ अङ्ग । रे रे रावण । कार्त्तवोर्खदलिताहङ्कार गत्वा स्वयं मोतामर्पय, पालय स्वतनयान् यावत्र रामः शरान् । सप्तमोऽसः । कोपान्मुञ्चति, हेहयाधिपभुजश्रेणी महाकाननहेत्तुर्येच कुठारधारणपटो: रामस्य जेता रगो ॥ २० ॥ रावणागदयोरुतिप्रत्युक्तो । [३०८] राम: किं कृतवान् ? प्रवोरविजयं, कोऽसौ प्रवीरो जित: ? बालो, मोऽपि च को ? न वेत्सि किममं १ को वेत्ति शाखामृगम् ? वाणिवापि विस्मृतिरहो ! १ मोहो महानोशः पये निजबालके लिकृतये बद्दोऽसि येनोरसि ॥ २१ ॥ 19 रावण । स्वयं गत्वा रामसमोषमित्यर्थः, सोताम् अर्पय, स्वतन यान् निजपुवान् पालय रच, न्य: हैहयाधिपस्य भुजश्रेणी बाहुसहस्रमित्यर्थः एव महाकाननं महारण्यं तस्य छेत्ता तस्य कुठारधारणे पट: चमः कुशल इत्यर्थः तस्य रामस्य भार्गवस्य च भार्गवस्थापि रणे जेता रामः दाशरथि: कोपात् गरान् यावत् न मुञ्चति न वर्षति, "यावत्पुराभ्यां भव्ये" इति भव्यार्थ- यावच्छन्दयोगे लट्/रॉमस्य कोपे तव वंशनाशो भविष्यतीति भावः । गार्टूलविक्रोड़ितं वृत्तम् ॥ २० ॥ राम इति । राम: किं कृतवान् ? इति रावणोक्तिः । प्रवीरविजयं प्रकृष्टवोरशव विजयं कृतवान् इत्यन्वयः । इति अगदोक्ति: । असौ प्रवीरः गवुः कः ? यो जितः ? बालो, प्रवोरो जित इति शेषः । सोऽपि वाली च कः ? अमुं बालिनं न वेसि न जानामि किम् ? को जनः शाखामृगं वानरं वेत्ति जानाति ? न कोऽपोत्यर्थः, शाखामृगेगा कः परिचय: ? इति भावः । श्राः इति विरक्तिसूचकमव्ययम् । येन मम पित्रा निजबालकेलिकृतये निजवालकस्य समेति भाव:, केलिक्कतये क्रोड़नार्थं पर्यडे खटु कदेशे इत्यर्थः, उरमि महानाटकम् । किं कार्यं वद राघवस्थ ? म तथा वदोऽमुनाऽम्भोनिधि, क्रोडार्थ कपिपोत कैरिह गर्जानात्ययं मा नहि ? । लङ्कालोकनिकायनाथवचसा वेत्त्येव, किं किं कपे । को लङ्काधिपतिः १ विभीषण इति प्रख्यातकीर्त्तिर्भुवि ॥ २२॥ राव । प्रवीरगणनासु वा तव पितेव कर्मयते ? पति: म हि वनौकसा त्वमपि को वराकोऽर्भकः ? । , वचसि बद्ध असि, तत्रापि तम्मिन्नपि बालिनि तवापि, अन्येषा विस्मरणं कथञ्चित् सम्भवतीति भाव, विस्मृति: ? अहो । आथर्थ्यम् ईदृशो महान् मोहः, ववेति शेषः । शार्दूलविक्रीडित वृत्तम् ॥ २१० किमिति । राघवस्य रामस्य कार्यं कर्म किम् ? वद कथय । इति रावणोति । अमुना राघवेण तथा तेन प्रकारेण स प्रसिद्धः अम्भोनिधि: सागर: बदः । इति पदोति । श्रयं राघव: इह जगति क्रोडाघ गते. नीतेः कपिपोतकै वानर- शिशुभिः, वानरमिशवः क्रोडायै सोकै हेपु पोषन्ते इति भाव) सह मा, रावणमिति शेष न हि नैव जानाति नाव- वुध्यते । इति रावणोति । लडालीकामां लावासिजनानां निकाय: निवामः, लत्यर्थः, तस्य नाथ, विभीषणः तस्य वचमा वाकोन वेत्ति एव जानात्येव । इति भदोक्ति । हे कपे किं किं. कथयसि इति शेष, लाधिपतिः लगाधोश्वर क: १ इति रावणोक्तिः । विभोषण इति भुवि पृथिव्यां प्रख्याता कोर्त्तिर्यस्य मः, लढाधिपतिरिति शेषः । इति भट्टदोशि: । शार्दू नविक्री- डितं वृत्तम् ॥ २२ ॥ प्रयोति । मोरगणनास के के प्रकटा योग इति सप्तमोssः । चकार किल राघवः किमपि कर्म लाजोत्त ? तैर॑यति यन्मुहुर्मम पुरस्तदीयं यशः १ ॥ २३ ॥ । राम्रो नाम स एषय, येन भगिनानासावसापडल: खडस्ते खरदूषणविशिरसां धोतः गिर. गोषितैः । बड्या त्वा चतुरस्वराशिषु परिभ्राम्यन् मुहर्त्तेन यः सन्ध्यामचंयति स्म निस्त्रप! कथं तातस्त्वया विस्मृतः ? ॥२४॥ [३११] संस्थानेषु तव पिता वाली केरेव गण्यते ? गणनाविषयो- क्रियते ? न कैरपोत्वर्थ, हि यतः सः वनोकसां वननिवा- सिनां शाखामगाणामित्यर्थः पतिः, वमपि वराकोऽनु- कम्पाई इति यावत्, अर्भक शिशुः कः ? राघवः रामः किमपि लोकोत्तरम् अलौकिकम्, असाधारयमित्यर्थः, कर्म चकार किल ? नैव चकारेत्यर्थः, यत् यतः लोकोत्तर- कर्मकरणादित्यर्थः, तदीयं रामसम्बन्धोत्यर्थः, यशः कोत्ति, मम पुरः अग्रतः मुहुः पुनः पुन: तैरङ्गयसि वर्षय मोत्यर्थः । पृथ्वी वृत्तम् ॥ २३ ॥ राम इति । स एप रामो नाम, येन रामेण ते तव भगिन्याः शूर्पणखायाः नासायाः नासिकायाः, वसाँभि: मेदोभिः पहिल: सकर्दमः खनः, निज इति शेषः, खरदूषणविशिरसां राजमानां गिरशोषितैः शिरश्छेदनरक्तैः धौतः चालितः हे निस्त्रप निर्लज्ज ! यः त्वां बड्डा, लाग लेनेति शेप:, मुहूर्त्तेन चतुरम्बुरामिषु चतुर्षु समुद्रेषु परिभ्राम्यन् सन्ध्याम् अर्चयति स्म उपास्ते, स तात: पिता वाली त्वया कथं विस्मृतः ? शार्दूलविक्रीड़ित वृत्तम् ॥ २४ ॥ [३१२] महानाटकम् । राव । यस्तातं तव निर्थ्यलोकमबधोत्तत्रापि निर्मत्सरः तस्य प्रेष्यतया भ्रमन् कविशिशो। निर्लज्ज । किं गर्जसि ॥ त्वत्पित्रे पुनरेकदा किल मया मैत्रीप्रसादः कृतः तत्पुत्रे त्वयि तावदेवमुचितो दण्डः कथं धायेते ? ॥२५॥ अङ्ग प्रपत्र पन्थान नयमयममित्रोऽपि नियतं निपेय साधूना न पुनरपनोति सुहृदवि । तथाहि त्वां हित्वा सहजमपि नक्तवरचम् विरामं श्रीरामं भवदनुज एवैष भजते ॥२६॥ कपिथियो ! य इति । य. तब निर्यलोकम् अक्कताप्रियमित्यर्थं, निरप राधमिति यावत्, "व्यलोकन्त्य प्रियानृते" इत्यमर, तव वातं बालिनम् श्रबधोत् इतवान्, हे निलेज। तत्रापि तस्मित्रपि, पिटमत्रावित्वर्य, रामे निर्मसर: विशेष- रहित. प्रत्युत तस्य प्रेष्यतया मृत्यतया भ्रमन् सन् किं गर्जसि ? एकदा मया तव पित्रे बालिने मैत्रीप्रसादः सख्यभावरूपानुग्रह: हात. किल, किलेसि सि तस्य पुत्रे यि तावत् उचितो प्रसिद्ध योग्यो दण्ड, अस्मत्कुत्सावादजनित इति भावः, केन प्रकारेण धार्यते क्रियते ? मयेति शेष दुतस्य तक दण्डाखेपि दण्डविधाने ममानुकम्पा जायते इति भावः । शार्दूल विक्रोड़ितं वृत्तम् ॥ २५ ॥ प्रपत्त इति । अमितोऽपि शत्रुरपि नयमयं पन्यानं नीतियुक्ता पद्धति प्रपद: यायितः जनः माधूनां निपेत्र्य आश्रयगोय, चैपनीति दुर्नयमम्पन्न सुहृदपि बन्धुरपि न पुन नैव । तथाहि एप भवदनुन एव विभीषण एव महअमपि मोटरसप्तमोऽङ्कः । राव । श्रुतमस्ति, विभीषणश्च नः सहज सम्प्रति राममाश्रितः । [३१३] कति सन्ति न रामनामका: ? कतमस्तेषु म यस्त्वयोच्यते ? ॥ २७ ॥ अङ्ग । जघान युधि ताड़कादिकमसोमरचः कुलं, बभन्न धनुरैश्वरं, परिवभूव तं भार्गवम् । स तालतरुसप्तकं सपदि कृत्तवानम्बुधिंध बबन्ध, न तथापि ते परिचितो रघुणां पतिः १ ॥ २८ ॥ मपि त्वां हित्वा त्यक्ता नक्तञ्चरचमूनां राक्षससेनानां विरामं विध्वंसनं थोरामं भजते सेवते । विशेषेण सामान्य समर्थनरूपोज्यन्तरन्यासः । शिखरियो वृत्तम् ॥ २६ ॥ + श्रुतमिति । नः अस्माकं सहजः सहोदर: विभीषणः सम्प्रति राम राममेव तिः श्रुति एतदिति शेषः । रामनामकाः रामाख्याः कति न सन्ति ? बहवः सन्तोत्यर्थः । तेषु रामनामकेषु मध्ये, त्वया यः, राम इति शेष, उच्यते कथ्यते, स कतम: ? । सुन्दरो वृत्तम्, "अयुजोर्यदि सो जगौ युजोः । सभरा लगौ यदि सुन्दरी तदा ॥" इति लचपात् ॥ २७ ॥ जघानेति । स रघूणा पतिः युधि युद्धे ताड़कादिकम् असीम अरोपं, बहुसंख्यकमित्यर्थः, रचसा कुलं जघान इतवान्, ऐखरं धनुः इरकार्मुकं बभड खण्डितवान्, तँ भार्गवं परशरामं परिवभूव निर्जितवान्, सपदि सहसा, एकनैयोश्चमे नेति भावः, तानतरूणां सप्तकं सप्त तालान् मायान् छिदवान्, अम्बुधिं सागरं वबन्ध, तथापि ते तय परिचिती न 13म-२७ [३१४] महानाटकम् । राव । भग्नं भग्नमुमापतेरजगवं, बाली इतोऽसौ हतस्वालाः सप्त हता हताच, जलधिर्बंडय बदच सः । था. किन्तेन, सशैलसागरधराधारोरगेन्द्राङ्गद साहिं रुद्रमुदस्यतो निजभुजान् जानातु रे ! रे ! हि मे ॥२८॥ अङ्ग । एकत्वा स शिखरो स्वभुजैरुटूढ़: शम्भोः प्रसादनविधौ दशकन्धरण । पूर्व वराहपाधिमध्यमग्ना तेनोहता गिरिसहस्रधरा धरित्रो ॥ ३० ॥ श्रविदित खलु ? । पृथ्वी वृत्तं, "जसो जमयला वसुग्रहयतिथ पृथ्वो गुरु" इति लक्षणात् ॥ २८ ॥ भग्नमिति । उमापतेः हरस्य भग्नम् प्रजगवं धनु भग्नम्, मौत: बाली हत, हवा सप्त ताला' हताय, बद्धय म जलधि: ममुद्रः बदथ, रामेणेति सर्वत्र शेष रामेणेति सर्वत्र शेष : । तेन आ ! धनु भङ्गादिना किम् ? सामर्थ्य प्रकटितमिति भाव । रे रे अद। सबैलसागरा पर्वतसागरसहिता या धरा तस्या धार, धारक: उरगेन्द्र शेषनाग वासुकिर्वा पदं बाहुभूषणं यस्य तथोक्तं सार्टि सपर्वतं, कैलाससहितमित्यर्थ, रुद्रं शवम् उदस्यत उत्चिपत निजभुजान् मे मम हि नियये आनातु, भवान् इति शेष, ईहग्-बाहुवीर्यशालिनो मम इरधनुर्भङ्गादि- कारो रामः कः १ इति भाव । शार्टूलविक्रीडितं वृत्तम् ॥२८॥ एक इति । दमकन्धरेण दशाननेन त्वया शम्भोईरस्य प्रसादनविधी भागधनव्यापार, बलोग्साहप्रकटनेन प्रोषनार्थमिति भाव, एक: एकमात्र म गिरी पर्वत, कैलाम इत्यर्थः, खभुजे निजवाहुभिः उटूट: उहतः । पूर्व प्राक् वराहयपुपा सप्तमोऽद्धः ! राव । कुतो हन्तारण्ये कनकनगमावं ट्रपचरं कुतो वृचादृट्टचनवनिपुणवालो विनिहतः । कुतो वहिज्वालाजटिनशरसन्धानसुदृढ़ स्त्वहं युद्धोद्योगी समरमवतस्येऽन्तकजयी ॥ ३१ ॥ अद: समदम् । 1 प्रवेहि मां रावण रामदूतं, वापास्तदोवा: खरदूषणादीन् । [३१५] वराहमूर्त्ति विभ्रता तेन रामेय अम्बुधिमध्यमग्ना-प्रलयपयोधि लोना गिरिसहस्रधरा पर्वतसहस्त्रशानिनो धरितो पृथ्वी उड़ता उत्यापिता । वसन्ततिलकं वृत्तम् ॥ ३० ॥ T कुत इति । अरण्ये तृणचरं लगभचकं कनकमृगमा काञ्चनमृगरूपधरं मारोचमित्यर्थः, हन्ता विनाशक, राम इति भावः, कुतकेत्यर्य., वृचाद वृते प्रवः सम्फनमित्यर्थः, तत्र निपुण: पट: शाखामृग इति यावत्, वाली विनिहत: विध्वंसित, कुत. ? केत्यध, वडिच्चालाभिः बाडयाग्नि शिखाभि जटिल प्रायेण दग्ध, समुद्र इति भावः, तत्र शरसन्धाने गरप्रयोगे सुट: पटु, राम इति भावः, कुतः ? के व्यर्थः । अहन्तु युद्दोद्योगो संग्रामनिपुण इति भाव, अन्तकजयो यमजेता सन्, यमजयार्थमिति भान, समरं संग्रामम् अवसस्ये अवस्थितः, (तदहं रामवेत्यनयोर्महदन्तरमिति · भावः । अत्र विरुपयोर्घटनात् विषमालङ्कारमेट्', "विरुपयो: सङ्घटना या च तद्दिपमं मतम्" इति लक्षणात् । शिखरियो वृत्तम् ॥ २१ ॥ अवेहोति । हे रावण ! मां रामस्य दूतम् अवेहि [३१५] महानाटकम् । भुक्ता तृषार्त्ता इव शोणिताम्भ: पास्यन्ति ते कराठघट: सरन्ः ३२ ॥ रॉव । मृत्युः पादान्तभृत्यस्तपति दिनकरो मन्दमन्दं ममाने तेऽप्यष्टौ लोकपाला मम भयचकिता: पादरेणुं चरसि । दृष्ट्वा मञ्चन्द्रहासं पतति सुरबधूपनगोनाञ्च गर्भो निर्लज्जो तापसी ही कथमिह समिती वानरान् मेलयित्वा ? ॥ ३२ ॥ श्रङ्ग । रे रे राक्षसवंशजात ! समरे जानासु तवाहेतं रामे तुङ्ग पतङ्ग चापयुगले तेजोभिराडम्बरे । जानोहि, तस्य इमे तदीया: रामसम्बन्धिन इत्यर्थ: बाबा शरा: खरदूषणादीन् भुक्ता मचयित्वा ढयार्त्ता व पिपासा- कुला इव ते तव सरन्ध्र सच्छिद्रैः कण्टघटे: गलकलमे. शोषिताम्भः रक्तजलं पास्यन्ति । अवोपमालङ्कारः। उपजाति वृत्तम् ॥ ३२ ॥ मृत्युरिति । मृत्युः यम: मम पादान्ते चरणतले भृत्य चरणमेवक इत्यर्थ, दिनकर: सूर्यः मम अग्रे मन्दमन्दं तपति किरणान् वर्षति । तेऽपि प्रसिद्धा इत्यर्थ: भ्रष्टो लोकपाला: इन्द्रादय: भयचकिता: भयाकुला मन्त मम पादरेणुं चरण रजः घरन्ति सेवन्ते इत्यर्थः । मम चन्द्रहासम् असिं दृष्ट्वा मुरबधूनां देवानानां पनगोनाम् उरगनारीनाथ गर्भः पतति व्यवति । निर्लजी हो तापसी वानरान् मेलयित्वा ममाहत्य कथम् इद्द लगायां समितो १ समागती ? 'मर्वया आमग्रमृत्यू एताविति भावः । स्रग्धरा वृत्तम् ॥ ३२ ॥ मेमे इति । रे रे राचमर्धगजात रचली राजम यंगघातेति पाठे राजसमंभघात ! राक्षसकुलक्षयकर । इत्यर्थ, सप्तमोऽदः । सैन्यं शीघ्रमिदं त्वदोयमखिलं भूमण्डले पावितं ग्रालुठितं खभिः कवलितं कार्क: चतं यास्यति ॥३४॥ राव । अरे । त्वामहं धर्मशीलतया कटुमलापिनमपि न इम्मि । दूतो यथोक्तवादी स्यान स बध्यो महीभुजाम् । क्रूरस्तेषान्तु कोपेन क्वचिड़ैरूप्य मर्हति ॥ ३५ ॥ [२१७] समरे युद्धे तुङ्गैम् उत्वर्ण पतङ्गचापयो: भरधनुषोः, "पतङ्गौ रविमार्गणी" इति विश्व, युगलं यस्य तस्मिन् वव-रामे तेजोभि. आड़म्बरे समारब्धे, समद्धे सति इति यावत्, त्वदोयम् इदम् अखिलं ममस्तं सैन्यं शीघ्रम् ग्राहतं प्रहतम्, अत एव भूमण्डले पातितं धैः कव्यादैः पचिभेद: लुठितं समन्तात् श्राक्रान्तं खभिः कुक्कुरैः कवलितं ग्रस्त, काकै: चतं यास्यति भविष्यती त्वर्य, धव याधातोर्गमनार्थत्वेऽपि कम्र्माविवचया भकमक- त्वम् । उक्तञ्च – "धातोरर्थान्तरे वृत्ते धात्वर्थेनोपसंग्रहात् । । प्रसिद्धेरविवक्षातः कर्मणोऽकमिका क्रिया।" इति । जानातु निश्चिनोतु, भवानिति शेषः । जानातु तवाहतमित्यत्र नाराच चक्राहतमिति, रामे तुङ्गेत्यत्र रामोत्तुङ्गेति, सैन्यं शोघ्रमित्यव मन्ये गोर्पमिति, भिरित्यत्र शिवा इति पाठान्तरं सुगमम् । गार्टनविक्रोडित वृत्तम् ॥ ३४ ॥ दूत इति । दूत यथोक्तवादी यथायथभापो स्यात्, स दूतः महीभुजा राजा न बध्यः न प्राणै: वियोजनीय इत्यर्थः । कचित् कृरस्तु- अतिदारुणस्तु, कटुभाषोति भावः, टूत: सेवा राज्ञां कोपेन क्रोधेन वैरूप्यं रूपस्य विकृतभावं, दण्डमिति भाव, अर्हति लभते । अनुष्टुप् वृत्तम् ॥ ३५ ॥ [११८] महानाटकम् । अङ्ग । परदारापहरये न श्रुता या दशानन ! । दृष्टा दूतपरित्नाणे साधोस्ते धर्मशीलता ॥ २६ ॥ राव । बधः सेतुर्यदि जलनिधी वानरैस्तावता किं ? किं वल्मोका: चितिधर निभाः न क्रियन्ते पिपोलैः ? । लगा दग्धा यदपि कपिना स प्रभावः किलाग्ने, शौर्याय निजभुजनयैः (बलै :) किं कृतं रामनाम्ना १॥३७॥ अपिच । परिमि ( चि) समहिमानं क्षुद्रमेनं समुद्रं चितिधररचनाभिः कोऽयमुत्तीर्थं गर्वः १ । परेति । हे दशानन परदारापहरणे परस्त्रोहरणे या न श्रुता, तवेति शेषः, दूतपरित्राणे दूसरचणे, दूतस्य प्राणदण्डा. करणे इत्यर्थः, साधो धार्मिकस्य ते तव सा धर्मशोलता धार्मिकता दृष्टा । अनुष्टुप् वृत्तम् ॥ २६ ॥ बद्ध इति । यदि वानरैः जलनिधी सेतुः बद: भावता तत इत्यर्थः, किम् ? न किमपि पौरुषमिति भावः । पिपोलेः कोटविशेषैः चितिधरनिभाः पर्वतसदृशाः स्का: मृतिका स्तपा इत्यर्थ: किं न क्रियम्से १ अपितु क्रियन्त एवेत्यर्थः । कपिना वानरेश, हनूमतेत्यर्थः, यदवि लड़ा दग्धा, म: दहन मित्यर्थः, विधेयप्राधान्यात् पुंस्त्वम् अग्ने प्रभावः किल शक्तिरेव । अतः रामनाम्ना रामाध्येन, तापसेनेति शेष:, निज- भुजनये: स्वाइनीतिभिः, निजवाहुनले रिति, निजभुजजये इति च पाठान्तरं किं मौर्व्याययम् अद्भुत शौर्यं कृतं १ प्रकटित- मित्यर्थः, न किमपोत्यर्थः । मन्दाकान्ता हत्तम् ॥ ३७॥ परिमितेति । परिमितः परिच्छिमः, परिधिर्तति पाठे परिचितः विदित- घस्यगण्डपानादिति भायः, महिमा सप्तमोऽडः । अकलितम हिमानः सन्ति दुप्पापपारा दशवदनभुजाख्या विंशतिः सिन्धुनाथाः ॥ ३८॥ श्रङ्ग । रे रे रावप्प ! शभुशैलकलने प्रख्यातकीर्त्तिर्भवान् रामं योडुमिच्छतोत्यनुचितं मन्यामहे केवलम् । रामस्तिष्ठतु, लक्ष्मणस्य धनुषो रेखापि नो लक्षिता तच्चारेण च लडितो जलनिधिर्दग्धा च लढापुरी ॥३८॥ [२१८] महत्वं यस्य तम् अतएव क्षुद्रम् एनं समुद्रं चितिधररचनाभिः पर्वतबन्धनैः चितिधरघटनाभिरिति पाठेऽपि स एवार्थः, उत्तोर्य पारयित्वेत्यर्थः कोऽयं गर्व: १ नाहङ्कारः समुचित इति भावः । अकलितः अनाक्रान्तः, अनभिभूत इत्वर्य, महिमा प्रभावः येषां ते दशवदनभुजा आख्या येषां तयोक्ताः, दशवदनभुजास्ते इति पाठे ते प्रसिद्धा दगवदनभुजा रावण बाहव इत्यर्थः, विंशतिः विंशतिसंख्यकाः सिन्धुनाथा: सागरा: दुष्पापः दुरुत्तरः पारो येषां तथाभूताः सन्ति विद्यन्ते, एकम्य क्षुद्रस्य सिन्धोः पारगामिनो रामस्य अस्मद्भुञ्जरूपविंगति सिन्धुपारे पौरुपं द्रष्टव्यमिति भावः । रूपकमलङ्कारः । मालिनी वृत्तम् ॥ ३८ ॥ रे वे इति । रे रे रावण ! भवान् शम्भुशेनस्य कैन्नासस्य कलने समुहरणे प्रख्याता कोर्त्तिर्यस्य तथाभूतः मन्- इह रामं योद्धुम् इच्छति इति केवलम् अनुचितम् अयुक्तं मन्यामहे । राम: तिउतु, लक्ष्मणस्य धनुपः रेखापि नो लडिता त्वया, सीताहरणकालेइति भावः तस्य चारे टूतेन, हनूमतेत्यर्थः, जलनिधिः लङ्घितघ, लङ्कापुरी दग्धा च । (यस्य कनोयसो धनुलेखा नातिक्रमितुं शक्ता, यस्य च दूतेन सागरमुलहर ॥ [३२०] महानाटकम् । राव । यद्भिवाः किल बालतानतरवो रामेण सार्टत्वचो भग्नं यच पुरातनं हरधनुस्तद्दोयमुहीय्यते । नासोदेतदनागतं श्रुपिये स्वर्लोकधूमध्वज: पौलस्य. करकन्दुकोलत हरक्रोडाचलो रावणः १ ॥ ४० ॥ लड्ढापुरी दग्धा, तेन रामेण सह युयुत्सा तव नितरां हासकरीति भाष:) शभुशेलमथन प्रख्यातवीर्यः कथं रामं योदुमिहे च्हसोदमखिलं चेत्तद्र युक्तं तथेति, रेखापि नो इत्यत रेखा कृतेति, दग्धा च लड्डापुरीत्यव दग्धा हतोऽचः पुरोति च पाठे शम्भु शैलस्य कैलासस्य मधनेन समुरणेन प्रख्यातं वोयें यस्य स सन् राम कथम् इह योद्धुम् इच्छसि, चेत्, तदा इद- मखिलं तव मननमिति भाव, न युक्तं नोचितम् । कृता रेखा लहिता ? काकुः । दग्धा पुरी, अचः तव कुमार हत इत्यन्वय: 1 पार्टूलविक्रीडितं वृत्तम् ॥ ३८ ॥ . यदिति । रामेण सात्वच: सरमवल्कला: बालतालतरव. अभिनवतालटचा, सप्तेति शेषः, भिनाः खण्डिता, भग्ना इति पाठान्तर, किलेति प्रसिौ इति यत् यज्ञ पुरातनं घरधनुः ऐश्वर कार्मुके भग्नं, वित्रमिति पाठान्तरं, हरधनुरित्यक्ष शिवधनुरिति पाठान्तरम् तेन तद्दोये तस्य रामस्य वोयम् उद्रोयेते उद्दीप्यते युष्माभिरिति शेष उद्दिश्यते इति पाठा न्तरम्, खुर्लोकानां देवानां धूमध्वजः अग्नि, देवगण निसूदन इत्यर्थ, करस्य कन्टुकीकृत कोडनगेण्डुकीत बाहुभि कक्षिप्त इति भाय., हरस्य गम्भो: क्रोडाचल: कैलास: येन म पोलम्त्यः रावणः इत्येषत् श्रुतिपथे श्रवणेन्द्रिये, युमाकमिति शेषः, अनागतम अनुपस्थितं, ऋतिपयमिति पाठेश्रुतिप सप्तमोऽदः । [१२१] यपिच । अलमप्रस्तुतालापैः श्रुत्वाऽपि मम विक्रमम् । इदानीं रघडिम्भेन वद किं कर्तुमिप्यते १ ॥ ४१ ॥ । खसुर्नासावसापड पहिलामसिवलरोम् । कटुणैस्वच्छिरोरके रामः चालितुमिच्छति ॥ ४५ ॥ रावणः । भावः कश्चित्तिरथां त्वमसि न विदितस्तेऽपि ताह्कुप्रभावाः ते किं मां नो विदन्ति त्रिभुवनजयिनं रामसुग्रीवमुख्याः । तेषां किं केन तावत् परनिजवलयोस्तारतम्यं विदित्वा सन्दिष्टं दुष्टदूत ! त्वरितमवितथं तत्तदावेदयत्र ॥४३॥ कर्मेत्यर्थः, न आसीत्. श्रुतमेवैतत् युष्माभिरित्यर्थः । शार्दूल- विक्रीड़ितं वृत्तम् ॥ ४० ॥ अलमिति । अप्रस्तुताः प्रकृतानुपयोगिन इत्यर्थः, आलापा: प्रसङ्गाः तैः अलं निष्प्रयोजनमित्यर्थः इदानी मम विक्रम वापि रघुडिम्भेन राघवशिशुना रामेण किं कर्त्तुम् इप्यते ? अभिलणते १ वट । अनुष्टुप् वृत्तम् ॥ ४१ स्वसुरिति । रामः कटुः ईपटुः तव शिरसा रक्तः स्वसुः तव भगिन्याः शूर्पणखाया: नासाया नासिकाया वसा मैदः यथा पहिलां मलिनामित्यर्थः असिवञ्जरोम् अमिलतां चालितुम् इच्छति । अनुष्टुप् वृत्तम् ॥ ४२ ॥ भाव इति । त्वं कथित् तिरया तिर्थक्जातीयाना शाव: बालकः न विदितः न ज्ञातः असि, ताक् तथाविधः, त्वद् वर्णितरूप इति भावः, प्रभावी महिमा येषां तेऽपि न विदिता इति शेषः । ते रामसुग्रोवमुख्या: रामसुग्रवादयः त्रिभुवनजयिनं विलोकोजेतारं मां रावणं किं भो विदन्ति ? नो [२२२] महानाटकम् । हुता अगदः । प्रथमतः थोरामपादास्यामादिशन्ति । अज्ञानादयवाधिपत्यरभसादमत्परोचे सीतेयं परिमुच्यतामिति वचो गला दशास्य वद । नो चेद्रमणमुकमार्गागणच्छेदी छलच्छोषित- च्छनच्छन्नदिगन्तमन्तकपुरं पुत्त्रैर्वृतो यास्यसि ॥४४॥ कुमारलक्ष्मणस्त्वामाह । सीतां मुञ्च, भजस्व रामचरणौ, राज्यं चिरं भुज्यतां हेर्या जानन्ति ? अपि तु जानन्त्येवेत्यर्थः, हे दुष्टदूत ! हे रामसुग्रोवादीनां मध्ये केन परनिजबत्तयोः तारतम्यं न्यूनातिरेकं विदित्वा किं तावत्, सन्दिष्टं ? वाचिकं प्रेषितम् ? त्वरितं द्रुतम्, अतिथं यथातथं तत् तत् सन्देशवचनम् आवेदयत्र कथय । रुग्धरा वृत्तम् ॥ ४२ सूद्रा. अज्ञानादिति । अज्ञानात् प्रभादात् अथवा आधिपत्येन ऐसय्येंष यो रभम: गर्वः तस्मात् हेतोः माकं परोक्षे असाचात् हता इयं सोता परिमुच्यतां परित्यज्यताम् । गत्वा इति वचः दगास्यं रावचंब्रूहि कथ्य, नो चेत् यदि न परिमुच्यते इत्यर्थः, -वै हुतः सपुवः समित्यर्थः, लक्ष्मवेति सगर्वपरिहार, लक्ष्मणेन मुक्हों: चिप्तेः मार्गपः शरमहः छेदेन मि प्रभृत्यज्ञानामिति भावः, उच्कलङ्कि: निर्गलडिः गोपितेः बजेः छत्रछवाः प्रतिगयेन छद्रा इत्यर्थः, दिगन्ताः यस्मिन् तद् यथा तथा चन्तकपुरं यमसदनं यास्यसि गमिघमि अवच्छवेत्यव च्छवच्छदेति पाढे रक्तरेव छयेः छत्रा इत्यर्थः । शार्दूलविक्रीड़ितं वृत्तम । ४४ । सप्तमोऽव. । [२२२] देवा सन्तु हविर्भज, परिभव मायातु लडापुरी । नो चेदानरवाहिनोपतिमहा चञ्चञ्चपेटालरे तत्तन्मुष्टिभिरव सगरगतस्तत्तत् फल प्राप्तासि ॥ ४५ ॥ श्रोसुग्रीवस्त्वामाह । दृष्ट योरघुनन्दनो ननु बलैवय्य महादर्पित तल्लङ्केश्वर । मुञ्च मानमखिल वा वध वालिन । • सोतामर्पय रच राचसकुलानीन्द्राधिका सम्पद, तस्माहच्छ दशास्य । रामचरणे दासत्वमङ्गोकुरु ॥ ४६ ॥ सीतामिति । सीता मुञ्च त्यन रामस्य चरणौ भज सेवख, चिर राज्य भुज्यता, देवा हविर्भुज यज्ञीयहव्य भोजिन सन्तु भवन्तु, लङ्कापुरो परिभव विध्वसजामव माननामित्यर्थ, मा यातु न प्राप्नोतु । नो चेत् यदि नेतत् रोचते इति भाव तदा सङ्घरगत संग्रामस्थ चानरवाहिनी पतोना वानरसेनाध्यक्षापा महत् चञ्चत् चलत् चपेटम् अन्तरे येपा से तत्तन्मुटिभि तत्तन्मुष्टिप्रहारै तत्तत् फल मदुपदिष्टानामननुठानफल मित्यर्थं प्राप्सासि लप्सासे । शार्टल विक्रोडित वृत्तम् ॥ ४५ दृष्ट इति । ननु रावण । बले सैन्यै , वोर्थे गौर्ये महादर्पित महोवत थोरघुनन्दन योराम दृष्ट लया, अस्माभियेति शेष तत् तम्मात् हे लइश्वर ! बालिन वध श्रुत्वा मान गर्व मुख त्यज सोतामर्पय देहि तस्मात् रामात् राचमकुलानि इन्द्रा धिका सम्पदम् ऐश्वर्यञ्च रच हे दगास्य । दशानन । गच्छ आगच्छेत्यर्थ रामस्य चरणे दासत्व दास्यम् अङ्गीकुरु भव लम्बख । गार्दूलविक्रोडित वृत्तम् ॥ ४६ ॥ J [२२४] महानाटकम् । प्रधानसेनापतिभिरादिष्टम् । रे रे रावण राचसाधम ! पशो ! मग्नोऽसि शोकार्णवे शत्रुस्ते समुपागतस्त्वमिह किं नो बुध्यते केवलम् १ । रामथापि करावलम्बितधनु स्तो हुए। ज्वलत्सायकः साक्षात् काल इवापरस्तव पुरद्वारि स्थितः सानुजः ॥४७॥ अष्टोऽपि त्वामहं पिटबन्धुवुड्या ब्रवीमि । रे रे रावण ! सर्वलोकविदित श्रीरामनामा नृप स्वां हन्तुं समुपैति वानरचमूमादाय बडोदधिम् । तेनाहं प्रहितस्त्वदोयनिकटं, मद्दाक्यमाकर्ण्यम, सोतां देहि, भजख रामचरणौ, राज्यं चिरं भुज्यताम् ॥४८॥ रे रे इति । रे रे राचसाधम । पयो ! रावण ! भोकार्णवे रे शोकसिन्धों मग्नोऽसि पतितोऽसि से तव शत्रुः रामः समुपागत समुपस्थित, इह लढायां शं शनुम् उपस्थितं किं कथं नो दुध्यते ? भवानिति शेष, केवलम् अन्यः सर्वो दुध्यत एवेत्यर्थ । सानुजः सम्राटक: राम करेण अवलम्बितं धृतं धनुर्येन सः तथा तोचण: उचलन् सायक; भरो यस्य तयोः ; यहा करेण अवलम्मितं यत् धनुः तव तोच्णं यथा तथा उज्ज्वलन् भायको यस्य सः, अपर द्वितीयः साचात् स्वयं काल इव अन्तक हव तव पुरद्वारि स्थितः भास्ते । गालविकोडितं वृत्तम् ॥ ४७ ॥ रे रे इति । रे रे रावण । सर्वेषु लोकेषु विदित विग्यातः, योरामनामा नृपः यानरचमं कपिमेनाम् श्रादाय उदधि सागरं हा त्वां हन्तुं हिंभितुं समुपैति ममुपगच्छति, सेन रामेण भई खदायनिकट महितः प्रेपितः, मम वाक्यम् सप्तमोऽड्डः ! [३२५] वाच । श्राः स्कन्धावधिकण्ठकाण्डविपिने द्राक् चन्द्रहासासिना ८ू छेत्तुं प्रक्रमिते मयैव भटिति व्यच्छिरः सञ्चये । रंगलद गद्गदपदं मन्दनु वा यद्यभूत् वक्तव्व कमपि स्वयं स भगवांस्तव प्रमाणं शिवः ॥४८॥ अ 1 शिरोभिर्मा देवो: शिव द्रव न ते दास्यति परो मनो दया: सेतावधिजलधि कैलासगुरुके । हितन्तु त्वां ब्रूमो मम जनकदोईण्डविभव स्फुरत्कीर्त्तिस्तम्भ । त्वज कमलवन्धो. कुलवधूम् ॥ ५० ॥ आकर्खता यता सोतां देहि, रामस्य चरणो भजस्व सेवख, चिरं राज्यं भुज्यताम् । शार्दूलविक्रीडितं वृत्तम् ॥ ४८ ॥ श्रा इति । आइति विरक्तिसूचकमव्यय, स्वन्धावधि स्कन्ध- पर्यन्तं करठा एव काण्डाः तेषा विपिनं वनं तस्मिन् स्कन्धा वधिकण्ठकाण्डानाम् भरण्यभूते मयेव स्वयमेवेति भावः, चन्द्रहाम्रामिना चन्द्रहासाख्येन मदीयेन खड्नेन द्राक् झटिति छेत्तु प्रक्रमिते उपक्रान्ते भतएव दुय्यता पतता गिरसां मञ्चये समूहे मति वक्त्रेषु वदनेषु मध्ये एकमपि स्मेरं हास्य- वर्जितं गलद उहाष्प गहदपदं भवेनाञ्चरितास्पष्टवाक वा मन्दनु समुचितनुभागम् अभूत् यदि, तव तेषु विषयेषु अमेर त्वादिषु स भगवान् शिव स्वयं प्रमाणम्, अस्तीति शेष नाह मृत्योर्विभमोति भावः । शार्दूलविक्रोडितं वृत्तम् ॥ ४ ॥ शिरोभिरिति । शिरोभि... पणभूतैरिति भावः, मा देवी, मा क्रोड, शिव इव परः अन्यः ते तुभ्यं न दास्यति, पुन: शिराम्रोति शेषः । अधिजलधि जनधी, विभक्त्यर्थेऽव्ययोभावः, कैलासगुरुके कैलासाद्रितोऽपि महति सेतो च मनो दद्या: म-२८ म्य [३२६] राव । मिथ्योत्तम्भिततातविक्रमकथाविस्फार ! निष्कारणं तस्य क्षत्रियडिम्भकस्य चरितं चित्रीयते त्वायम् । यडा तस्य मुहुर्महेश्वरधनुर्भादिकं गायसि प्रायस्तत्त्वविचारतो न महिमा प्राम्भारमारोहति ॥५१॥ महानाटकम् । निधेहि, दध्या इति पाठ समीचोन ; माकू त्वया कैलासाद्रिः समुहूतः कैलासाद्रिमिके) अधुना रामकृतमेतु मुत्पायित यतस्त्र । हृदानी रामेण सागरे सेतुर्बद्धस्त्वदुबधार्थम् अतो दया परिणामं पश्येति भाव । मम जनकस्य वालिन यो दोर्दण्ड- विभव तस्य स्फुरन् दोप्यमान कोर्त्तिस्तम्भ तत्सम्मुदी र मत्वाकटतम्भ त्वयि जोविते मम पितुहु बोये कोर्त्ति. स्थास्यतोति भाष, अत. कारणात् त्वा हितन्तु हितमेव ब्रूम कथयाम, कमलवन्धो सूर्यस्य कुलवधूं सोता त्यज रामाय प्रत्यपयेत्यर्थ । शिखरिणो वृत्तम् ॥ ५० ॥ 1 मिथेति । मिथ्या अलोक यथा तथा उत्तम्भितः उत्यापित तातम्य पितु, बालिन इत्यर्थः, विक्रमकथाया विस्फार: प्रकटन येन स तत्समुह ने था स्वपिष्टवोयनाघिनित्यर्थ) निष्कारण नास्ति कारणं हेतु यत्र तथोक्तम्, पतिम्राधारण मिति भाव, तस्य चचियडिम्मकस्य चत्रियमियो रामस्य चरितं त्वामं तव तुल्य क्षुद्र पशमिति भावः, चिवीयते अद्भुतायते विष्माययतोत्वर्थ, यदा यह एव तस्य क्षत्रिय डिम्भकस्य महेमरधनुर्भङ्गादिकं मुहुः पुनः पुन गायमि कोर्त्तयमि, प्राय तत्त्वविचारतः तत्वस्य परमार्थस्य विचारत. विचारात्, विचारे कृते इति भावः, महिमा प्रभाव प्राग्भारम् उत्कर्ष न भारोहति न प्राप्नोति । पापाततः तस्य रामस्य सप्तमोऽङ्कः । तयोरुक्तिप्रत्यक्ती [३२७] भग्न शभुषनुर्घुणैरुपहतं, सन्ताड़िता ताड़का सापि स्त्री जरती, खरप्रभृतयो व्यापादितास्तेऽर्भकाः । ताला: सप्त हतास्तृणानि किन ते, वाली इतोऽसौ कपिर्वडो वारिनिधिर्निरुत्तर इतिवद्रावणः ॥ ५२ ॥ रावणं निरुत्तरीभवन्तं दृष्ट्वा तदाच्छादनाय प्रहस्तः । ब्रह्मवध्ययनाय नैष समयस्तण वहिः स्थीयतां स्वल्पं जल्प बृहस्पते ! जड़मते ! नैषा सभा वचिण: । कमपि कार्यविशेपं दृष्ट्वा लोका: विस्मयं गच्छन्ति परमस्मिन् मया निहते सति स महिमा क गण्यते इति भावः । गाईल विक्रीड़ित वृत्तम् ॥ ५१ ॥ [३२८] महानाटकम् । वीणां संवृणु नारद ! तुतिकथावादैरलं तुम्बुरो ! सोताकामनभल्लसन्दितवपुः सुस्थो न लङ्केश्वरः ॥ ५३ ॥ सुस्थो न लङ्गेश्वर इति प्रच्छादयितुं स एव कथयति । प्रतापं संसोढ़, रविरपि दशास्यस्य न विभु निमज्जत्युन्मन्जत्य परजलधी पूर्वजलधौ । 'वारिनिधिः समुद्र: बद्ध: । इति भङ्गदोक्तिः । इति श्रुत्वा रावणः निरुत्तरः प्रतिवादवर्जितः अभवत् । शार्दूलविक्रीड़ित वृत्तम् ॥ ५२ ॥ ब्रह्मविति। हे ब्रह्मन् । एप समय: अध्ययनाय वेद- पाठाय न, वहि: तूष्णीं स्यीयतां, जड़मते ! वृहस्पते ! स्वल्पं शनैरिति यावत्, जल्प चालप, एपा वज्जियः इन्द्रस्य सभा न, तवैव तब स्वाच्छन्द्यमिति भावः । हे नारद । वीणां संत्रणु संस्तम्भय, हे तुम्बुरो। तुतिकथावादः अलं निष्प्रयोजनम् । -सीतायाः कामनमेव भल्लः अस्तविशेषः, तेन सोतागत- कामेनेति भावः, सन्दितं बद्धम्, चाक्रान्तमित्यर्थः, वपुः गरोगं यस्य तथोक्तः, लङ्गेश्वरः न सुस्यः न सुष्टु स्थित इत्यर्थः, सुस्व तायामेव युष्माभिरयमुपासितव्य इति भावः । वोग्णां मंहग्णु इत्यत्र स्तोत्रं संहरेति, स्तुतिकथावादे रित्यत्र स्तुतिकथालापैरिति, सोता हल्लकभल्लमन्दितयपुरिति तथा सौतारक्षकमलभन्नहृदयः इति च पाठाः । सीतायाः रत्नकः मोमन्तः, "शिर: सिन्दूरमरणिः स्त्रीणां में रक्षकः स्मृतः" इति हलायुधः । म एव भल्लः परू विशेषः तेन भग्न व्यथितं हृदयं यस्य तथाभूत इत्यर्थः । शार्दूलविक्रीड़िसं वृत्तम् ॥ ५२ ॥ प्रतापमिति । रविरपि तपनोऽपि दमास्यस्य रावपस्य सप्तमोऽइः । हरिः शेते सिन्धौ वसति च हिमाद्री स्मरहरः सुरज्येष्ठो धाता न हि मरमिजं मुञ्चतितराम् ॥ ५४ ॥ वीरोऽयं किमु वर्ण्यता दशमुखञ्चिन्नैः शिरोभिः स्वयं यः पूजास्रजमुत्सुको घटयितं देवस्य खट्राङ्गिनः । स्वार्थं हरकण्ठस्वभुजगत्र्याकर्षणायोद्यतः साटोपं प्रमयैः कृतभुकुटिभिः स्थित्वाऽन्तरे वारितः ॥ ५५ ॥ [३२८] प्रतापं मंसोढुं, न विभुः न शक्तः सन् अपरजलधौ पश्चिमसागरे निमज्जति पुनः पूर्वजलधी उन्मज्जति । हरिः तयाभूत इति भाव, सिन्धी समुद्रे शेते । स्मरहरः शिवश्च हिमाद्री वमति, सुरज्येष्ठः पितामह इत्यर्थ, धाता सरसिज कमलं, शीतन्नमिति भावः, न हि मुञ्चतितरां नैव त्यजतितरा, सततमेव कमलासने तिठतोति भाव । शिखरिणी वृत्तम् ॥ ५४॥ वोर इति । श्रयं वीरो दशमुग्नः रावणः किमु वर्ण्यताम् ? वर्णयितुं न शक्यत एवेत्यर्थः, य. स्वयम् आत्मना छिन्नै. शिरोभिः सुण्डे: खट्टाङ्गिन: खट्टाङ्गधरस्य देवस्य शभोः पूजा नजम् अर्चनमात्यं घटयितुं रचयितुम् उत्सुकः मन् स्वायें गुम्फनस्वसंग्रहार्थमित्यर्थ, हरस्य कण्ठसूत्रं कण्ठे गजचम्मग्रन्थनार्थमिति भावः, भुजग सर्पराजः तस्य व्याकर्षग्याय श्राकृच नवनाय उद्यतः किन्तु प्रमयैः शिवानुचरे: नन्द्यादिमि आटोप सम्भूमं यथा तथा कृता भ्रुकुटि: यैः तथाभूतैः सद्धि अन्तरे अन्तराले, न तु समक्षं भयादिति भाव:) स्थित्वा वारित मा मा नैवं कुर्विति प्रतिषिदः । शार्दूलविक्रीड़ित यो वृत्तम् ५५ ॥ 7 [२३०] महानाटकम् । यङ्ग । कैलाससानुपरितोन्ननवईमान । कारागृहेषु चिरमार्जितमर्जुनेन । त्वा वालिवालधिलताङ्गितमोलिदेश जानामि रावण । जगचयधूमकेतुम् ॥ ५६ ॥ महस्त सरोपमाह । स्याता नाम कपोन्द्र हैहयपतो तस्यादगाढान्तर स्थेमानौ दशकन्धरस्य महती स्कन्धप्रतिष्ठा पुन । सद्य पाटितकण्ठकोक सकप्पा कोर्णा यदसस्थलो स्वेनेभाजिनपल्लवेन मुदित सयोजयहूर्ध्नटि ॥ ५७ ॥ * केलामेति । कैलासस्य सानो पर्वतकदेशस्य न तु सर्व स्पेति भाव परितोलनेन समुद्धरणेन वर्द्धमान वृघामलापिन् हे रावण । घर्जनेन कार्त्तवोय्र्येण कारागृहेषु चिरम् आर्जितम् अधिवासित तथा बालिन मम तातस्य बालधिलताभि पुच्छ वल्लोभि अद्धित मौलिदेश धम्मिलाश यस्य त जगता वध त्रिभुवन तस्य धूमकेतु त रावण त्वा जानामि । वसन्ततिलक वृत्तम् ॥ ५६ ॥ स्यातामिति । कपोन्द्रयपतो बालिवातंवोय तस्य दशकन्धरस्य रावणस्य धुव्रगाढ प्रविष्टम् अनुभूतम् इत्यर्थ अन्तरस्थेमा आान्तरम अतिजलमित्यर्ध "स्थेमातिनलधैय्ययो इति हेमचन्द्र याभ्या तो स्याता नाम (सम्भावनायां बालो कार्म वीर्यथ अस्य बलवीर्य जानातोति सम्भाययामोत्यर्थ) पुन किन्तु द्धगकन्धरस्य - स्कन्धप्रतिष्ठा स्कन्धसुख्याति महतो मर्य श्रेष्ठेति यावत् । तत्र हेतुमाई मद्य इति । धर्जटिईर मुदित सप्तमोऽङ्गः । अङ्ग । रे रे राक्षसराज ! मुख सहसा देवीमिमां मैथिलों मिथ्या किं निजपौरुषप्रकटनप्रागल्भ्यमभ्यस्यसे ? । एतां पश्यसि किं न किन्नरगणैरुद्गोतदोर्विक्रमां सेनां वानरभर्त्तुरुद्भटभुजस्तम्भैगंभोरां पुरः १ ॥ ५८ ॥ राव । एते ते मम बाहवः सुरपतेर्दोर्दण्डकण्डूहराः सोऽहं सर्वजगत्पराभवकरो लङ्गेश्वरी रावणः । सेतुं बदमहं शृणोमि कपिभिः पश्यामि जीवद्भिर्न च दृश्यते किमथवा किं नाम न श्रूयते ? ॥५८॥ तां [३३१] (शिरः कर्त्तनेन पूजितत्वात् प्रोतः सने सेन स्वकोयेन इभाजिन पल्लवेन गजचर्मखण्डेन सद्यः पाटितानां निलत्तानां कण्ठाना कोकसकणे: अस्थिक, "कोकसं कुल्यमस्थि च" इत्यमरः, आकीर्णा. व्याप्ताः वस्य रावणस्य अंसस्थली स्कन्धदेशान् संयोजयत् योजयामास । गंजचम्मणां खतो दार्ग्यात् रावणकण्ठदेशानां दृढ़तरोकरणायें गजचर्मणा सन्नडा इति भावः । शार्दूल1 विक्रीडितं वृत्तम् ॥ ५७ ॥ रे रे इति । रे रे राक्षसराज ! सहसा शोघ्रम् इमा देवी मैथिली सीतां मुञ्च त्यज मिथ्या अलोकं निजपौरुषप्रकटनेन प्रागल्भाम् आत्मगौरवम् अभ्यस्य से किम् ? पुनः पुनः विश्वयोषोत्यर्य: किम् ? किन्नरगणे: उच्चैः कोर्त्तित: दोर्विक्रम. बाहुवोर्थ्यं यस्याः ता वानरभर्तुः सुग्रीवस्य उमटै: विकटेः भुजैः एव स्तम्भै गभीरा गहना, पालितामिति भाव, एता सेना पुर, अग्रतः न पश्यसि किम् ? । शार्दूलविक्रीड़ितं वृत्तम् ॥ ५८ ॥ एने इति । सुरपते: इन्द्रस्य दोर्दण्डकण्डूहरा: भुजदण्डकण्डूतिविनोदना;, दर्पहरा इति भावः, मम एते ते प्र. J [३३२] महानाटकम् । इन्द्रं माल्यक सहस्रकिरणं धारि प्रतीहारकं चन्द्रं छत्रधरं समीरवरुषो सम्मार्जयन्ती ग्टहान् । पाकस्योपरि निष्ठितं हुतवह किं मगृहे नेचसे ? बच्चोभव्य मनुष्यमाववपुषं किं स्तौषि रे राघवम् ॥ ३० ॥ अङ्ग । रे रे रावण । दोनहोन ! विमते ! रामोऽपि किं मानुषः ? p किं रम्भाप्यवला ? कृतं किमु युगं ? कामोऽपि धन्वी किमु ? किं गङ्गा च नदी ? गजः सुरगजोऽप्युच्चे बवाः किं इय: १ त्रैलोक्य प्रकट प्रभावविभव किं । हनुमान् कपि: १०६१० पश्यामि जोवाइजमें बाइव: भुजाः, विंशतिरिति शेष, अहं स प्रसिद्धः सर्वेप जगता पराभवकर लद्धेश्वरः रावण । पक्षं सेतु बद्धं शृणोमि लङ्काञ्च कपिभि वानरैः हताम् आकीची किं न च दृश्यते ? सर्वमेव दृश्यते इत्यर्थ श्रूयते सर्वमेव श्रूयते इत्यर्थ, दर्शनं इति भाव । शार्दूलविक्रीडितं वृत्तम् ॥ ५८ ॥ इन्द्रमिति । मदुग्गृहे मम गेहे इन्द्रं माल्यकरं माला कर, सहस्रकिरणं सूर्य द्वारि मतोहारक दीवारिकं, चन्द्र छत्रधर, समीरवरुणी गृहान् सम्मार्जयन्ती मार्जन्या श्लेन च सगोधयन्ती पाकस्य रन्वनयापारस्य उपरि विषये इति यावत्, हुतवहम् भग्नि निठित नियुक्त न ईसमे किम् १ न पयसि किम् ? सो भव्य मनुधमात्र वपु भरोर यस्य तं राघवं कि कथं स्तौषि प्रशंममि ? रे इति नीचमम्पोधमम् । शार्दूलविक्रीड़ित वृत्तम् ३६० ० रे इति । ११ रामद दोनो दुर्बल: होन. भाग्य वर्जित रत्यये, तमम्पद हे विमते ! विरो! मथ ▶ था किं नाम न प्रथा वववच जोविधर्म श्रवणश्च सप्तमोऽहः । [२३३] रामोऽपि किं स मनुज ? पयोधिमध्ये बबन्ध यः सेतुम् । तेऽपि च ननु किं कपयो ? येषां लङ्कादहनचरितम् ॥६२॥ पोहातमृत हनूमञ्चरितो रावणः । (क) च येनादाहि ममाग्रतः पुरमिदं, चाची बली लीलया येनामारि च पर्वतस्य कुहरं चाभारि वैरिव्रजैः । काले विपरीतवुद्दिरिति भावः, रामोऽपि मानुषः किम् ? रम्भापि तदाख्या सुरसुन्दरी अपि अबला बलहीना सामान्या नारी किम् ? कृतं सत्यं युगं सामान्यतः समयविशेषः किम् ? कामोऽपि धन्वी धनुर्धरः साधारण इति भाव, किम् ? गङ्गा च नदी सामान्या किम् ? सुरगज: गजः किम् ? उच्चैश्रवाः इयः अश्वः किम् ? रेइति नोचसम्बोधनं वैलोकोपु त्रिभु- वनेषु प्रकट: प्रसिद्धिं गतः प्रभावविभवः महिमा समृद्धिर्यस्य तथाभूतः हनूमान् कपिः किम् ? एते रामादयः नैव साधारण इति भावः । शार्दूलविक्रीड़ितं वृत्तम् ॥ ११ ॥ राम इति । यः पयोधिमध्ये मागरमध्ये सेतुं वबन्ध, स रामोऽपि मनुजः मनुष्यः किम् ॥ येषां लवादहनचरितम्, अस्ति इति शेषः, तेऽपि च रुपयः मामान्यवानराः किम् ? दुर्बुद्धिस्त्वं यत् राममेनं मनुष्य हनूमदादोंञ्च वानरान् गण- यसौति भावः । आर्या वृत्तम् ॥ ६२ ॥ (क) उपोधातेति । उपोहातेन प्रसङ्गक्रमेण स्मृतं हनूमतयरितं येन तथोक्तः । येनेति । हे अद्भद ! येन मम अग्रतः समक्षम् इदं पुरं लत्यर्थः, ग्रदाहि दग्धं, येन बली घलवान् श्रतः मत्कुमार: लीलया अवहेलया प्रमारि अघानि च वैरिव्रजैः शत्रु निवई: [३३४] महानाटकम् । येनाभाजि महावनं कपिवरणातार वारां निधिस्तत्तुल्यो भवतां नृपस्य कटके बोरोऽस्ति किञ्चाङ्गद ! १ ॥६३ ॥ अङ्ग । यो युष्माकमदीदद्दत पुरमिदं योऽटोदलत् काननं, योऽक्षं वोरममोमरहिरिदरों योऽर्भीभरद्वानरैः । सोऽस्माकं कटके कदाचिदपि नो वोty सम्भाव्यते दोत्येनायमितस्ततः प्रतिदिनं संप्रेष्यते प्रेष्यवत् ॥३४॥ यो लङ्कां समदोपयत्तव सुतं रक्षांसि चापोपिपट् यः कौशल्यमवोवदज्जनकजामधिं तथातीतरत् । स्वन्प्रभृतिभिरिति भावः, पर्वतस्य सुवेनस्य कुहरं गवरम् भार अपूरोत्वर्धः, येन कधिवरेण महावनम् अशोकाख्यम् प्रभाजि भग्नं, वारां निधिः समुद्रश्य प्रतारि अलडि, भवतां नृपस्य राज्ञः सुग्रोवस्य कटके सेनानिवेशे तत्तुल्य' तेन सदृशः वोरः अस्ति क्रिम् १ चेत्यवधारणार्थं नास्ये वेत्यर्थः । शार्दूलविक्रीड़ित वृत्तम् ॥ ६३ ॥ य इति । यः युष्माकम् इदं पुरम् श्रदीदहत् दाइयामास, यः काननम् अशोकवनम् अदीदलत् खण्डयामास, यः वीरम् अक्षम् अमोमरत् मारितवान्, वः वानरैः गिरिदरों मुवेलाद्रि गुहाम् अमोभवत् पूरयामाम, म: कटाचिदपि कटके G सैन्ये वीरेषु मध्ये नो सम्भाव्यते न गवते, श्रयं प्रतिदिनं दौत्येन दूतकमैया हेतुना प्रेयवत् भृत्ववत, मान्प्रतमिति पाठा. न्तरम् ; इतस्ततः संप्रेष्यत् प्रेयेते, राजेति शेषः । शार्दूल विक्रीड़ित वृत्तम् ॥ ६४ ॥ य इति । यः लड़ां ममदीपयत् ददाहेत्यर्थः, तव सुतम् अचं रक्षांसि च अप्रोपियत् निय्येषितवान्, यः जनकज मोत सप्तमोऽड्डः । 27\\ यथोराममनूमुटत् स हनुमानस्मत्प्रयोदय मे दूराक्क्रामणदोत्य एव न पुनर्योडुं समादिश्यते ॥ ६५ ॥ रावणः । रामः स्त्रीविरहेण हारितवपुस्तच्चिन्तया लक्ष्मणः सुग्रीवोऽङ्गदवाक्यविद्धिततया निर्मूलकूलद्रुमः [૨] गण्य. कस्य विभोषणः स च रिपोः कारुण्य दैन्यातिथि: लङ्घातसविटङ्कपावकपटुर्वध्यो मसैकः कपिः ॥ ६६ विरहेण हारित कोशल्यं कुशलवार्त्ताम् अवोवदत् उवाच, स्वायें णिजन्त, तथा अव्धिं सागरम् अतीतरत् लडितवान्, अवापि स्वार्धे शिजन्तः, यश्च आराम वनम् असुसुटत् बभन्ज स हनुमान् अस्माकं प्रवीराणा प्रकटवीराणाम् उद्यमे युद्धोद्योगे दूरस्य देशस्य आक्रामणं यस्मिन् तादृशे टौत्य एव समादिश्यते नियुज्यते न पुनर्योधुं युद्धार्थ नैव नियुज्यते इत्यर्थ नगण्यते इति भाव । शार्दूलविक्रोडित वृत्तम् ॥ ६५ ॥ राम इति 1. रामः स्त्रिया भार्ग्याया नाशितं वपुः शरीरं यस्य तथाभूतः (दुर्बलतया मृतप्राय इति भाव, लक्ष्मण, तस्य रामस्य चिन्तया तथैव हारिववपुरित्यन्यः सुग्रीवः अद्भदस्य वाक्येन विडिततया पिढघातकत्वात् अगदस्य सदेव मुग्रोवै दुर्वाक्यप्रयोग इति भावः, निर्मूलचासौ फूलद्रुमश्चेति तथाक्त, (पिटनिधनाम् अगदेन वाकशल्यविड. सन् निरुत्साहः सुग्रीवो हि तत्साहाय्यलाभे निराशतया वृद्धतया च पतनोन्मुखतटतरुवत् स्थित इति भाव। विभीषणः कस्य गण्य. १ न केनापि गण्यते, स च रिपोः शवोः रामस्य कारुण्यं करुणा तस्य दैन्येन दयाभावेन अतिथि, जात इति शेष । एक: केवलः, "एके मुख्यान्यकेवला." इत्यमरः, लङ्काया [५१६] महानाटकम् । अङ्गदः । यत् सन्देशहरेण मारुतसुतेनावारि वारां निधिः चिप्रं गोष्पदवन्त्रिजालयमिव प्रावेशि लङ्कापुरी। सोतादर्शि समभ्यभाषि च वनं चाभञ्जि रक्ष.पते ! मैन्यं भूर्यवधि व्यदाहि च पुरी रामः कथं वर्ण्यते १ ॥६७७५ दृष्ट. किं रघुनन्दनो न हि पुरा ? किञ्च त्वया न तो इये किं न विलम्बितोऽसि न पुनर्मार्ग स्थितोऽसि चणम् ? । ल : कोतामर्पय रत राक्षसकुलं दासत्वमङ्गोकुरु ॥ ६८ ॥ JI आतङ्क: भय तस्य विटङ्क. आाधारविशेषरूप: तस्य यः पावकः अग्निः तत्र तहाने इति भाव, पटुः लङ्कादाहक इत्यर्थ, कपि 'हनूमान् मम बध्य इन्तव्य रामादयस्तु स्वयमेव हवा, न ममै तेषु यतः करणीय केवलं हनूमानव वधार्ह इति भाव । शार्टलविक्रीडितं वृत्तम् ॥ ६६ ॥ 1 यदिति । हेरच.पते । राचसेखर यस्य सन्देशहरेण वार्त्तावहेन मारुतसुतेन प्रवननन्दनेन चिमं शीघ्रं धारा निधि' समुद्र, गोप्यदक्त्, अतारि उत्तीर्णः, निजालयnि Myt प्रावेशि प्रविष्टा, सोता अदर्गि इटा समभ्यमावि मुम्भाषिता च, वनम् अशोककाननम् अभञ्जि भग्नञ्च भूरि प्रभूतं सैन्यं राजसबलम् अवधि निहतं, पुरी लङ्का व्यदाहि विशेष दग्धा च स रामः कथं केन प्रकारे वर्ण्यते कोर्ध्यते ? (दूनशक्ति - दर्गमेनैव रामप्रभावो वेरितन्य इति भावः मालविक्रीडित वृत्तम् ॥ ६७ ॥ रघुनन्दनः रामः किन हि ताई भरण्ये पचव किं कथं न टइसि त्वया पुरा पूर्व हट: १ किश्व न सुतः विनस्वितः घसि १ (मोताहरणकाने इति भाव, मार्गे पथि न न सप्तमोऽद्धः । राव । मरुत्वद्दम्भोलिचणघटितधोरखयघुना निसर्गोदग्रेण प्रसभमुरमा व्याप्तगगनः । श्रियं देवद्रोच निजभुजवनोद्दामकरिणीमयं कुर्वन् वीर ! स्मरसि कथमासोद्द★मुखः ? ॥ ६८ ॥ येऽहंपूर्विकया प्रहारमभजन् मां छिन्धि मां छिन्धि मां छिन्धीत्युक्तिपराः पुरारिपुरतो लङ्कापतेर्मोलयः । [३१७] पुनः नैव चणं स्थित असि, तत् तस्मात् हे लईश्वर ! अखिलं समस्तं, सर्वथेति भावः, सानं मुञ्च त्यज, वालिन: मत्पितुः, त्वज्जयिन इति भावः, वधं श्रुत्वा सोताम् अर्पय, रातसकुलं रक्ष, दासत्वं भृत्यत्वम् अकुरु खोकुरु च, रामचरणे प्रणि- पत इत्यर्थ: । शार्दूलविक्रीड़ितं वृत्तम् ॥ ६८ ॥ । मरुत्वदिति । हे वीर ! अयं दशमुखः रावणः मरुतः सन्त्यस्येति मरुत्वानिन्द्रः, "इन्द्रो मरुत्वान् मघवा " इत्यमरः, तस्य दम्भोलिर्वचं तेन क्षणं योगः, आइतिरिति यावत्, सेन घटितः जनित: घोरः• तीव्रः श्वयधुः स्फोतता यस्य तेन निसर्गोग्रेग स्वभावोवर्तन उरसा वचसा व्याप्तम् आक्रान्तं गगनं येन तथा भूतः सन् देशानञ्चतीति देवद्रोचो ता देवसम्बन्धिनोमित्यर्थः, श्रियं लक्ष्मों निजभुजा एव वनानि तेषाम् उद्दामकरिण मत्त- हस्तिनीं कुर्वन्, (यथा करियो वनमाश्रयति तहत् निजभुज- वनाश्रितांकरिणीं विदधते कथं कोशः आसीत् तत् स्मरसि किम् ? वाक्यार्थ: कम् । शिखरिलो वृत्तम् ॥ ८॥ ये इति । ये लड्डापतेः समेति शेष, मौलयः शिरांसि मां छिन्धि मां छिन्धि मां छिन्धि इति उक्तिपरा: नदन्त इत्यर्थः, पुरारिपुरतः पुराईरस्य समचम् अहंपूर्विकया म - २८ [३३८] महानाटकम् । ते भूमी पतितः पुनर्नवभवानालोक्य मूर्खोऽपरान् याचिष्यन्त इमे हि नो वयमिति प्रोत्याट्टहासं व्यधुः ॥७०॥ अङ्ग । आस्ता मस्तकहोमविक्रमकया पौलस्त्य । विस्तारियो देहं किन्न निपातयन्ति दहने वैधव्यभीताः स्त्रियः १ । ? कैलासोदरणेन भारवहन प्रौटिस्त्वयाविष्कृता तूर्णं वर्णय किष्व किञ्चिदपर यत् पौरुपस्यास्पदम् १ ॥७१॥ अहमहमिकया प्रहार निकन्तनम् अभजन प्रापु, ते भूमौ पतिताः पुन, नवभवान् नूतनोत्यवान् अपरान् मूर्ध्न शिरासि आलोक्य इमे मूडान, याचिष्यन्ते हि प्रार्थयिन्ते एव, वरं पुरारेरिति शेष, न वय याचियामहे इति प्रोत्या याचा दैन्यमतीव दु सधैँ मानिनामिति भावः अहहासम् उञ्चैस्य व्यधुः कृतवन्त । शार्दूलविक्रीडितं वृत्तम् ॥ ७० ॥ श्रास्तामिति । हे पौलस्त्य ! विस्तारिणी विस्तारवतो, वृहतीत्यर्थः, मस्तकाना गिरसां होमे यो विक्रमः पौरुपं तस्य कथा यस्ता विष्ठ, स्त्रियः नार्यः वैधव्यात् स्वामिवियोगजनितकशात् भोता तत्क्लेगं मोठ मशक्क्रुबत्य इति भाव देहं दहने अग्नी किं न निपातयन्ति ? अपितु पातयन्त्ये वेत्यर्थः, वन्तु शत्रुपराजयभीत्या तथा शतवानिति किं तव पौरुपमिति भाव। त्वया कैलासस्य पर्वतस्य उद्दरणेन भारवहनस्य मौढ़ि: सामर्थ्यम् आविष्कृता प्रकटिता व इतर जनस्येव भारवहने मामध्यमस्ति, तव पौ किमिति भावः यत् पौरुषम्य पुरुषकारस्य भास्पदं स्वानं, वोय्येप्रकटनस्थानमिति यावत् अपरम् अन्यत् किश्चित् पस्ति पेदिति शेषः, तत् वर्णय प्रकटय । गार्टलविक्रीडितं वृत्तम ॥ ७१ सप्तमोऽद्धः । [३३८] दोर्दण्डाहितपौत्रभिक्षुरभवत् यस्मिन् पुलस्त्य मुनि: तदुबाहोर्वनमच्छिनत् परशुना यो राजवोजान्तकः । यौयं गौय्यरसाम्य॒धेर्भुगुपतेर्भासाय नासोज्जलं तत्तेजोवड़वानलस्य किमसी लगापतिः पत्वलम् ॥ ७२ ॥ रामकटके त्वं कीटश: स कपिर्वा क्व इति प्रये । दूतोऽहं खलु रामराजभवने, लेखार्थ संवाहक: यातो व पुरागतः स हनुमानिर्दग्धलङ्कापुरः । बडो रावणसूनुनेति कपिभिः सन्ताड़ितस्तर्जितः सव्रीड़: सपराभवो वनमृगः कुवेति न जायते ॥ ७३ ॥ दोर्दति । पुलस्त्यो मुनिः मन् राजनि कार्त्तवीखें दोर्दण्डेन बाहुदण्डेन, कार्यवीर्यस्येति भावः, आाहितः बद्धः पौल: विश्रवः सुतो रावणः तस्य भिक्षुः प्रार्थी अभवत्, यो राजवीजान्तकः राजसन्तानयमः, भृगुपतिरित्यर्थः, परशुना तम्य बाहोर्भुजयोर्वनं बाहुसहस्त्रमित्यर्थः, अच्छिनत् चिच्छेद • शौय्यरसाम्बुधे: वोयरस सागरस्य तस्य भृगुपतेः परशुरामस्य 부 गोखें- क्षुलं तस्य तेजो जनमिति भाव, तस्य बड़वानल स्त्र रामस्येति भावः, ग्रासाय गण्डूपमात्राय अपि नासीत्, असौ लङ्कापतिः, त्वमिति शेष रामबडवानलस्य पवनं क्षुद्रं सरः किम् ? नैवेत्यर्थः, समुद्रगोपकस्य जाडवाग्नेरिव भार्गवजेतुः रामस्य पचलमिव त्वमकिश्चित् यस्विति भावः । शार्दूल । विक्रीडितं वृत्तम् ॥ ७२ ॥ दूत इति । अहं राम एव राजा रामराजः तस्य भवने दूतः खलु दूत एव । पुरा पूर्वम् अत्र लङ्कायाम प्रगत: निर्दग्धं लापुरं येन सः वनमगो हनुमान् लेखार्थमंवाहक लेख } [३४०] महानाटकम् । " राव । ज्ञातं रामस्य वैदग्ध्यं येन दूतः कृतो भवान् । त्वयि दूतगुणः को वा तं व्याचा वनेचर ! ॥ ७४ ॥ अङ्ग । सन्धौ वा विग्रह वापि मयि दूते दशानन ! । अती वा चतो वापि क्षितिपृष्ठे लुठिष्यसि ॥ ७५ ॥ राव । रे रे क्षुद्रकपे । सुवेलकटकात्तौ तापसी वारय प्रा विनियोजयविजतनुं गच्छेति शीघ्रं वद । एवार्थ: वस्तु, "अर्थोऽभिधेयरै वस्तुप्रयोजन निवृतिपु" इत्यमरः, तस्य संवाहक पत्रवाहक इत्यर्थ:, रावणसूनुना मेघनादेन बजोsafafar कपिभिः वानरैः सन्ताडित: तर्जित: तिरस्कृतः अतएव सव्रोड़: सलज्ज सपराभवः सावमानः कुत्र यालो हि इति न ज्ञायते, प्रस्माभिरिति शेषः । दूतोऽहं खल्वित्यव कट्वं वानरेति, यातो ह्यत्र इत्यत्र यातस्तत्रेति, यातः कुत्रेति पाठा:, सनीड़: सपराभव इत्यत सव्रीड़ार्त्तिपराभव इलिच पाठान्तरं सुगमम् । शार्टूलविक्रीडितं वृत्तम् ॥ ७३ ॥ ज्ञातमिति । रामस्य वैत्र पाण्डित्यम्, अभिन्नत्वमित्यर्थः, ज्ञातं विदितं येन रामेण भवान् वानर इति भावः, दूत छत, हे वनेचर ! शाखामृग त्वयि दूतगुण: दूतधम्मैः क. वा. अस्तीति शेषः तं व्याचल कथय । धनुष्टुप् कृत्तम् ॥ ७४ । । सन्धाविति । हे दशानन : मयि दूते दौत्यकार्यं कुर्वति सति, त्वं सन्धी वा विग्रहे युद्धे वापि यतो या तो वावि क्षितिपृष्ठे भूतले लुठियमि, सन्धिपते रामचरणे प्रधतगरोण तथा गुरुपचेऽपि क्षतगरीरेण रणभूमी पतितव्यमित्युभयथापि सब भूतले पलनं नियतमेवेति भावः । मनुष्टुप् वृत्तम् ७५ ॥ रे इति। रे क्षुद्रकपे! ती तापी रामलक्ष्मणो सप्तमोऽङ्कः । उन्निद्रः समदः समुद्रनिकटे वोरोऽस्ति कुम्भ. स्वयं लालहृतिकः, सुरेन्द्रभवनाकाङ्क्षाकृतौ अयमतिशयदुष्टो हन्यतां इन्यतामि- रावण ॥७६॥ त्यभिहितवति कोपाद्रावणे बालिस्नु । धृतभुजमघ रचोवृन्दमुड्य सौधान् चरणतल निपातेचूर्णयित्वोत्पपात ॥ २७ ॥ [३४१] सुवेलकटकात् सुवेलपर्वतनितम्वात्, यवयं पञ्चमी, सुबेलकटकं गवेत्यर्थः, वारय, मत्कलहादिति शेष, वै नियये प्राणे, निज तनुं स्वरोरं विनियोजयन् अविरहयन् गच्छ, स्वमालयमिति शेपः, इति शीघ्रं वद । समुद्रनिकटे उन्निद्रः जागरित समदः मदोद्दत. वोर: कुम्भ, कुम्भकर्णाख्यो राक्षस तथा मुरेन्द्रस्य भवनम श्रमरावती तस्य आकाङ्क्षा तव या ऋतिर्यत्र तत्र लाया अलहती अलद्धारकरणे शोभासम्प्रादने यत् कं मुर्ख तत् विद्यते यस्य स तथाभूत, चैन लढायास्तथा श्री सम्पादिता ययामरावत्यामाकाङ्क्षा विनिद्वत्तेति भावे, रावणः स्वयम् अस्ति विद्यते, कुम्भकर्णरावणयोरेकेनैव तो निहन्तव्याविति भाव । शार्दूलविक्रीडितं वृत्तम् ॥ ७६ ॥ श्रयमिति । अतिशयदुष्ट श्रयं वानर हन्यता हन्यताम् इति कोपात् रावणे अभिहितवति उक्तवति सति वालिसुनु' अदः तो भुजी बाह येन तत् धृतहस्तमित्यर्थः, रचोष्टन्दं रातम निचयम् उड्डूय निरस्य चरणतलनिपातैः चरणतल प्रहारै: सोधान् हर्म्यान् प्रासादान् चूर्णयित्वा उत्पपात उत्प्नत्य जगामेव्यर्थ । मालिनी वृत्तम् ॥ ७७ ॥ [३४२] महानाटकम् । अथ रावणमन्त्रिपश्चिन्तयन्ति । एकेन लवगार्भकेण दलिता लङ्कापुरे सुन्दरा: में प्रासादा हि सितातपत्रसट्टा मेछा: क्षयादडिया । तन्मन्चे दशकन्धरः शिखरिभि साई समुन्मूलितो बद्धोऽयं सह सेतुना जलधिना साकं समुल्लडितः ॥ ७८ ॥ अथाइदो रामसन्निधिं गत्वा कथयति । गणयति हितवाक्यं रावणो नैष दर्पात् तव भुजबलवडी प्राप्तकालः पतङ्गः । तमध मुदितसेनावायुभिः प्रेयमाणं रघुकुलनृपवोर ! तुष्पशीर्ष विधेहि ॥ ७८ ॥ 1 एकेनेति । 'लापुरे एकेन सुहायरहितेन प्रवगार्भकेगा वानरशिशुना सुन्दरा. रम्या श्रेष्ठा: 'उत्कष्टा. सितालपत्र- महया: खेतच्छलोपमा सुधाधवला इति भाव, प्रासादा हि राजभवनानि च "प्रासादो देवभूभुजाम्" इत्यमरः, क्षणात् क्षण. मावात् षङ्घ्रिणा चरणप्रहारेणेत्यर्थः, दलिता. क्षुण्णा: भग्ना इत्यर्थः, वव् तस्मात् अयं दशकन्धर, रावयः शिग्वरिभिः पर्वत, संतुबन्धनार्धमानीतैरिति भाव, साई सह समुम्मूलितः समुत् पाटित, मेतुना सह बडः तथा जलधिना समुद्रेय मार्क सह समुहहितः इति मन्ये, पर्वताना समुन्मूलन मेतोर्बन्धनं जलधेर्लइनच रायणस्य समुन्मूलनं बन्धनं लङ्घनश्चैवेति भावः । शार्दूलविक्रीड़ित वृत्तम् ॥ ८॥ गप्पयतोति । तव भुजयोर्बलमेव वहि तव प्राप्तः काली यस्य तथाभूतः पतङ्गः कीट: एप रामप्पः दर्पत चहकारात् हितवाक्यं न गणपति म भूषोतीत्यर्थः हे रघुकुलनुपयोर ! अष्टमोऽङ्कः । एप योलहनूमता विरचित योभन्महानाटके वोर श्रीयुतरामचन्द्रचरिते प्रत्युद्धृते विक्रमैः । मिश्रयीमधुसूदनेन कविना सन्दर्भ्य सज्जीकृते यातोऽड्डः किल सप्तमोऽप्यतिमहान् दूताङ्गदो नामतः ॥ ८० ॥ [३४३] अष्टमोऽङ्कः । अथ युद्धोपक्रमः । काकुत्स्थ: सविशेषमङ्गदमुखादाकर्ण्य लङ्कापते- वृत्तं सम्यगलं कुलञ्च विभवं चक्रे विमर्शं मुडु. । लाध्योऽयं दशकन्धरो मम रिपुष्ट्वा च मधिक्रमं वैदेहो न समर्पिता यदमुना मुक्ता च नाहङ्गतिः ॥ १ ॥ अथेदानीं मुदिता. हृष्टा : सेना एव वायवः तैः प्रेयमाणं नुद्य- मानं पतङ्गरूपिणं तं रावणं तपशीर्ष निकत्तगिरमं विधेहि कुरु । मालिनी वृत्तम् ॥ ७८ ॥ एप इति । दूत: चङ्गदः यस्मिन् सः ॥ ८० ॥ इति योजीवानन्दविद्यासागरभट्टाचार्यविरचिता महानाटकस्य सप्तमाडव्याख्या समाप्ता ॥ ७ ॥ काकुत्स्थेति । काकुत्स्थः रामः अद्भदस्य मुखात् लङ्कापते: रावणस्य सविशेषं सविस्तरं द्वत्तं चरितं कुलं विभवञ्च सम्यक् अलमतिशयेन, विस्तरेणेत्यर्थः, आकर्ण्य मुला मुहुः पुन: पुन: विमर्गं विचारं चक्रे कृतवान्, अयं दशकन्धरः रावणः मम लाध्यः प्रशंसनीयः, रिपुः शत्रु, यत् यस्मात् अमना रावणेन मम विक्रमं सेतुबन्धनादिकमिति भावः, दृष्ट्वा च [३४४] महानाटकम् । अथ निजप्रतापप्रचण्डचण्डसमरोत्साहपरिपूर्णस्य लङ्कापतेः रसुवेलकटके साटोपम धनुटा: परिपूरयन्ति ककुभ: प्रोब्छन्ति कौक्षयकान् । अभ्यस्यन्ति तथैव चित्रफलके सोल्लासमध्ये पुनः वैदेहीकुचपत्रवल्लिरचनावेदग्धाम, करा: ॥ २ ॥ ततो लगायां निजराजमन्दिरशिखरसारुह्य रावण' । लङ्कायाः कृतवानयं हि विकृति दग्धाग्रपुच्छ पुरा सोऽप्येष प्रतिभाति कालसहशो नूनं नभस्वत्सुतः । हृष्ट्वापि वैदेही मोता न समर्पिता, अद्दल तिरहङ्कारय न मुक्ता न व्यतेत्यर्थ, संवया महाप्रभावो मानो चासाविति भाव । शार्दूलविक्रीड़ितं वृत्तम् ॥ १ ॥ सुवेलस्य अव्वेति । कटके नितम्बे, "कटकोस्लो नितम्बोऽद्रे " इत्यमर, दाशरथो दशस्यमुतौ रामलक्ष्मण श्रुत्वा स्थिताविति शेष अकरा: हस्ताः, दशेत्यर्थः, साटोपं साडम्बर यथा तथा धनुष्टङ्कारः ककुभ: दिश परिपूरयन्ति व्यामुवन्ति तथा कौ-पथिया चिम्यन्ते इति कोछेयका: शराः या कुचो निनध्यन्ते इति को तैयकाः कुचित्रा: तलवारा. इत्यर्थः तान् मोच्छन्ति विमलोकुर्वन्ति, तोच्लोकुर्वन्तीति यावत् । तथैव-प्रन्ये अपने पुन अ: का: दशेत्यर्वः, मोल्लामं, मामिलाएं यथा तथा चित्रकन वैदेया सोताया, कुचयो स्तनयोः पववहोना पत्रलतामां रचनायां वैदग्धा नैपुण्यम् अभ्यस्यन्ति शिक्षन्ते । सोसासमन्ये पुनरित्यव लापतेस्ते पुनरिति पाठान्तरं सुगमम् । शार्दूलविक्रीड़ित वृत्तम् ॥ २ ॥ वाड़ा.. लदाया इति । अयं हि भयमेव पुरा पूर्व दग्धम अग्रपुष्कं अष्टमोऽहः । श्यामः कामसमाकृतिः शरधनुर्धारो स सोताप्रियः प्रत्येकं रिपुमैक्षतेति निगटन् मञ्चस्थितो रावणः ॥ ३ ॥ अव अवसरे अरविन्दविरूपाचनामानौ मन्त्रिणी प्रविश्य जयति जयति देवस्त्रिदशाधिप मौलिमुकुटरत्ननोरा जितपादपोठो [३४५] रावणः । घर । देव ! त्वां प्रति सम्प्रति प्रतिभटस्तोवं न कुर्मो वयं देवाय प्रतिपाद्यते हितमिदं यस्माइयं मन्त्रिणः । मौतारचणलक्ष्मणचतधनुलेखाऽपि नो लहिता हेलोल्लङ्तिवारिधिः कपिवलैः साईं स रामो महान् ॥ ४ ॥ पुच्छाग्रं यम्य तथाभूतः सन् लङ्कायाः विकृतिं दुरवस्थामिति भावः, कृतवान्, नूनं निश्चितं सोऽपि स एव कालसंह: अन्तकनिमः नमस्वत्सुतः वायुतनयः हनूमान् एषः प्रतिभाति राजते । कोऽप्येष प्रतिभाति बालिसहगो नूनं तदीयः सुत इति पाठे कोऽपि एप वालिसहगः अतएव नूनं निश्चितं सदीयः सुतः वालिपुत्रः अवद इत्यर्थः प्रतिभातीत्यन्वयः। श्याम कामसमाकृतिः कन्दर्यमदृशावयवः शरधनुर्धारी धृत- धनु.गरः म सोताप्रियः सौतापति, राम अयमिति शेष:, मञ्चस्थितः खट्टारूढ़ो रावणः इति इत्यं निगदन् कथयन् प्रत्येकं रिपुं शत्रुम् ऐचत दृष्टवान् । गार्दूलविक्रोड़ितं वृत्तम् ॥ ३ ॥ + देवेति । हे देव । सम्प्रति वयं त्वां प्रति त्वत्समीपे प्रतिभटानां प्रतिवीराणां स्तोवं प्रशंसा न कुम्भः, यस्मात् वयं मन्त्रिणः मन्त्रकायें नियुक्ताः, देवेनेति भाव, समात् देवाय इदं हितं प्रतिपाद्यते उपदिश्यते, हिते नियोज्य: खुल भूतिमिच्छुना महार्थनाशेन नृपोऽनुजीविनेति भाव: [३४५] महानाटकम् । विरु । राजन् मुखसुखा वाचो मधुराः कस्य न प्रियाः ? । । ताथ चोदचमाः किन्तु नैता व्यसनसङ्गमे ॥ ५ ॥ प्रिया वा मधुरा वाक् च स्वाम्येष्वव विराजते । योरक्षणे प्रमाणन्तु वाच, सुनयकर्कशाः ॥ ६ ॥ , सोताया रक्षणाय लक्ष्मणेन क्षता धनुषः लेखापि नो लहिता, भवतेति शेष, किन्तु स राम: हेलया अवलीलया उल्लडितः वारिधिः : समुद्र: येन तथाभूत तस्मात् कपिजलै: साई स समो महान्, अतिभातोति शेषः । ( प्रतिभटस्त्रोत्रं न कुर्मो वयमित्यत्र प्रतिभटप्रोल्लासनं नो मुहे इति, देवायेत्यव देवायमिति, मोतारक्षणलक्ष्मणक्षतेत्यत्व सोतारक्षणदक्षलक्ष्मणेति च पाठालरे प्रतिभटानां विपक्षाणां मोल्लासनं प्रकर्षस्थापनं मुद्दे ग्रानन्दाय नेत्यर्थः, अन्यत् सुगमम् । शार्दूलविक्रीडितं 1 वृत्तम् ॥ ४ ॥ सुखस्य सुखाः राजनिति । हे राजन् मुखसखा सुखोचाया इति भाव. मधुरा मनोहारिष्य वाच वाक्यानि कस्य जनस्य न प्रिया १ मर्यस्यैव प्रौतिकय्ये इत्यर्थ, साथ वाच: चोदम् अल्प क्षमन्ते महन्ते इति चोदचमा (स्वल्पमहा इति यावत् परिहासमयोच्या इति भाव एवाः किन्तु व्यसनागने विपत्माते न, उपयोगिन्च इतिष । तोयेत्यव सवेति पाठे चोदचमा दु खसहा, दुखावहा इत्यर्थ., "चोद मइटचूर्णयो." इति हेमचन्द्र । अनुष्टुप वृत्तम् ॥ ५ ॥ प्रियेति । प्रिया वा मधुरा वा वाक स्वास्येषु घाधिपत्येषु लयमम्पत्तिमभोगेष्विति यावत्, निर्वाधिष्विति भावे, विराजले शोभते, सुनयेन गोभनया नीत्या कर्कशा: कटवः, अप्रिया अष्टमोऽद्धः । विभवे भोजने दाने तिष्ठन्ति प्रियवादिनः । विपत्तावागतायान्तु दृश्यन्ते खलु सज्जनाः ॥ ७ ॥ अग्रे प्रस्तुतनागानां मूकता परमो गुणः । तथापि प्रभुभक्तानां मौखदेवमुच्यते ॥ ८ ॥ यैरेव सुतिभिः स्वामी प्राप्यते व्यसनावटम् । पञ्चान्सूकत्वमापन्नैरुदत्तुं नैव शक्यते ॥ ८॥ [१४७] इति भावः, वाचस्तु वाक्यानि तु श्रीरक्षणे श्रियाः रक्षणे प्रमाणं हेतुरित्यर्थः । स्वाम्येष्ववेत्यव हर्म्येष्व वेति पाठान्तरम् । अनुष्टुप् वृत्तम् ॥ ६ ॥ विभवे इति । विभवे अभ्युदये, भोजने दाने च प्रिय- वादिनः, बहव इति शेषः, तिउन्ति स्थिति कुर्वन्ति । विपत्ती व्यसने आगतायान्तु उपस्थितायान्तु संजनाः खलु साधव एव दृश्यन्ते, न त्वन्ये इति शेषः । सन्जना इत्यत्र साधव इति पाठान्तरम् । अनुष्टुप् वृत्तम् ॥ ७ ॥ अग्रे इति । प्रस्तुतः प्रवृत्तः, उपस्थित इति यावत् नाशो येषां तथाभूताना विपनानामित्यर्थः, अग्रे समक्षं मूकता वर्षानुचारको भूकः तस्य भावः तूयोभाव इत्यर्थः, परमो महान् गुणः धम्मः, व कथायां तस्याप्रियत्वे तेन सह अका- रगावैरं स्यादिति भावः । तथापि इत्यं गतेऽपि प्रभुभक्तानां स्वामिभक्तनराणां मौखर्थ्यात् वाचालत्वात् एवम् उच्यते इत्यं कथ्यते । अनुष्टुप् वृत्तम् ॥ ८ ॥ येरवेति । येरेव जनैः खामी प्रभुः स्तुतिभिः प्रशंसावादः, प्रियोक्तिभिरित्यर्थः, व्यसनावटं विषटुरन्धं, व्यसनावटमित्यव व्यसनाटवीति पाठान्तरम् ; प्राप्यते, नीयते, तैरेव मूकत्व[३४८] महानाटकम् । नद्यथ खलमैत्रो च लक्ष्मी नयविडियाम् । सुकुमाराथ वनिता राजन्नचिरयौवना ॥ १० ॥ तेन च । यावद्दाशरथेर्न पश्यसि मुख यावत्र पाथोनिधि शुष्क, यावदिमा न पाकवशमा लङ्का निरस्तालका यावन्त्रैव निजानुजस्य चरित यात कुलाङ्गारता तावद्रावण । लोकनाथदयिता सीता स्वय दोयताम् ॥११॥ मापने स्थित पश्चात् उदर्श विपदस्वातु मित्यर्थ नेव शक्यते स्वामोति शेष' । शक्यते कयमिति पाठे कथ केन प्रकारेण शक्यते ? नैव शक्यत इत्यर्थ । अनुष्टुप वृत्तम् ॥ ८॥ नय इति । हे राजन् मद्य सरितश्च खलमैत्रो च दुर्जनमित्रता च नयविधिपा नोतिविरोधिनां लक्ष्मोय सुकुमारा सुकोमला वनिताच अचिरयौवना न चिर यौवनमुख लभन्ते इत्यर्थ, (न दीर्घकाल तिङन्तीति भाव । अव प्रस्तु ताया नयविमुखलक्ष्मग अप्रस्तुतानाच नद्यादीनामे कधम्मे सम्पन्धात् तुन्धयोगितालद्वार, 'पदार्थाना प्रस्तुतानामन्येथा वा यदा भवेत् । एकधर्माभिसम्बन्ध स्यात्तदा तुल्पयोगिता ॥ इति लक्षणात् अनुष्टुप् वृत्तम् ॥ १० ॥ सूची तूष्णी । यावदिति । यावत् दाशरथे रामस्य र प्रवृत्तस्येति भाव सुख न, यावत् पायोनिधि सागर शुष्क, हशिरथे शराग्नि नेति भावन शुष्कमित्यत्र वडमिति पाठान्तरें यावत् इमां निर स्तालकाम् अलका कुबेरनगरो मा निरस्ता न्यकृता यया लाहीम अलकाधिक समृहिमित्वर्थ लड़ा पाको दशा परिणाम दुरवस्थेति भाव, तस्य वगगा प्रगवत्तिनों न पायकवगामिति पाठे अग्निदग्धामित्यर्थ यायत् निजानुअभ्य अष्टमोऽड्ड । रावणो धैर्यमवलम्बर । मतिविपश्चिता मन्वा रतिर्मन्त्रो विलासिनाम् । घराक्रमै कसाराणामस्माकममिवल्लरी ॥ १२ ॥ नीतिशास्त्रमिद श्रुत्वा कुम्भकर्ण क्वचिद् बलो । इन्ति चेन्मारुतिं युद्धे प्रथम प्रेघतामयम् ॥ १३ ॥ [३४८] स्वातु विभीषणस्य चरित विक्रममिति भाव, निजानुज सुचरितमिति पाठान्तर सुगमम, कुलाङ्गारता कुलमालिन्च- करता यातं गत न पश्यसि, रावणनिधनेन विभोषणस्य कुला द्वारत्वमिति भावे । हे रावण । तावत् लोकनायस्य जगत्- प्रभो रामस्य दयिता प्रिया सोता स्वय दीयताम् । लोकनाथ दयिता मोता स्वयं दीयतामित्वव लोकपाल । तरसा सोता प्रयच्छानघामिति पाठे हे लोकपाल । तरसा शीघ्रम् अनघाम् अपापा सोता प्रयच्छेत्यर्थ । पार्टूलविक्रीडित वृत्तम् ॥ ११ ॥ मतिरिति । मतिः बुद्धि विपश्चिता विदुपा मन्त्र इष्ट साधनहेतुरिति भाव, रति सुरतं विलासिना कामिना मन्त्र, पराक्रम एक. मुख्य सारो धनं येपा तथाभूतानामस्माकम् अभिवल्लरी तलवारमञ्जरी मन्त्र इष्टसाधनहेतु । वोरा परा क्रममेव सुखसाधनं मन्यन्ते इति भाव । अस्माकमित्यत्र मानिना- मिति पाठ । अनुष्टुप् वृत्तम् ॥ १२ ॥ t श्रुत्वा नीतिशास्त्रमिति । इद नीतिशास्त इद नीतिशास्तं मदुक्तमिति भाव वली बलवान् कुम्भकर्ण क्वचित् युद्धे मारुति हनुमन्त हन्ति चेत् नाशयति यदि, तदैव मम जय इति भाव, तनात् अयं कुम्भकर्ण. प्रथम प्रेष्यता नियुज्यताम् । मारुतिमित्यत्र नामत म– ३० [३५० ] महानाटकम् । राज्ञोऽभिप्रायं झालाडरविन्दविरूपाचौ । नीतिशास्त्रविदो नोतिं पठन्ति नृपतेः पुः । 1 केवलं, युवराजादिपुरतो न कदाचन ॥ १४ ॥ भवांस्तु शुदाधिकारो न दुरधिकारी तदात्मनि वैरुण्य शङ्खारेपालमिति । (क) उत्तञ्च । न सर्पस्य मुखे रक्तं न दष्टस्य कलेवर न प्रजासु न भूपाले धनं दुरधिकारिणि ॥ १५ ॥ + इति पाठे नामतः सम्भावनायां हन्ति, शत्रूनिति शेषः । अनु टुप् इत्तम् ॥ २३ ॥ मोतीति । नीतिशास्त्रविदः नीतिशास्त्रज्ञाः केवलं नृपतेः पुरः अग्रतः नोतिं कार्य्या कार्ययोगति, धर्ममिति पाठान्तरं, पठन्ति कीर्त्तयन्ति, कदाचन युवराजादोनाम् अक्कतमतीना- मिति भावः, पुरतः भग्रतः न, ते हि अपरिपतवुद्दित्वात् नोति- शास्त्रार्थं नावधारयन्तोति भावः। अनुष्टुप् वृत्तम् ॥ १४ ॥ (क) शहाधिकारी शद: विशुद्धमतिरित्यर्थः अधिकारो नोतिशास्त्रज्ञानचमः । दुरधिकारी अनधिकारी, नीति शास्त्रार्थपर्य्यालोचने इति भावः । तत् तस्मात् आत्मनि खस्मिन् वेरुप्यमडा विरुडभावागडा, अनीतिज्ञ इति अस्माकमाथया. वबोध इति भावः तस्या हुरण प्ररोहेण अलं तथा गड्डा. लेशोऽपि न काथ्ये इत्यर्थः । नैति। रक्तं सर्पस्य मुखे न. दष्टस्य दर्शनेना इतस्यैत्यर्य, फलेवर शरीरे च न, विउताति शेष:, दंगनकाले सर्पः दष्टस्य अनस्य रक्त नाकर्षति पथच मत् कलेवर रक्तशून्यं स्यात् तशु केवलं विषेष अलोकियते इति भावः, तथा प्रशास 4 अष्टमोऽड: । [३५१] रावणः । एतौ छलोक्त्या मामेव दुरधिकारिणं व्याहरतः, तदरिभयमपि भविष्यतीति लच्यते । (ख) तथोक्तञ्च । नियुक्तहम्तार्पितरान्यभारा- स्तिष्ठन्ति ये सौधविहारमाराः । विड़ालवृन्दार्पितदुग्धपूराः स्वपन्ति ते मूढ़धियः चितौन्द्राः ॥ १६ ॥ A } * न, दुरधिकारिणि अयोग्ये इत्यर्थः, भूयाले राजनि, त्रन, (तिष्ठतीति शेषः, प्रजानां राजश्च ममृडिहेतुः केवलं नीतिशास्त्रं, तदुवैमुख्ये सर्वं नश्यतीति भावः । अनुष्टुप् वृत्तम् ॥ १५ ॥ (ख) क्लोक्त्या व्याजीक्तया । अरिभयं शत् भयम् । लक्ष्यते अनुमोयते, श्राभ्यामिति शेषः । नियुक्तेति । ये चितोन्द्राः राजानः नियुक्तानाम् अमात्यादोनां हस्तेषु अर्पितः निहितः राज्यभारः यैः तथोक्ताः स्वयं मोधेषु प्रासादेपु विहारः क्रीड़नमेष मार: सुखमाधनव्यापार: येषां तथाभूताः, ते मूदृषिय: चलतप्रज्ञाः विड़ालद्वन्देश्य विड़ालहन्देषु वा अर्पितः दुग्धपूरः चोरममूहः यैः तथाविधाः मन्तः स्वपन्ति निद्रान्ति । (यया गृहस्थेन दुग्धपोषिता विड़ालाः बुभुक्षाविरहात् गृहस्थित मूषकाटिविनाशाय न यतन्ते तथा राजा राजकार्यविमुखेन अर्पितभाग श्रमायाः यथेष्ट- भोग्यवस्तुभिः स्वोदरं पूरयित्वा वाह्यमन निरारगो स्वविनाशं शरमानास्तव उदामते, तेन च शत्रयो रन्ध्रान्वेविणस्तं राजानं समुन्मूलयन्ति' गृहम्यवस्तुजातं भूपका इवेति भावः । उपजाति वृत्तम् ॥ १६ ॥ ॥ 4 [३५] महानाटकम् । राजानः कदाचिदैरुपयेणापि निगूढ़ा भवन्ति । तत्वो दाहरणं हरिणाङ्कशेखरः । (ग) रोऽप्युत्कटकालकूटगरले, जोरो प्लष्टे तथा मन्मथे, नोते भासुरभालनेवतमुतां कल्पान्तदावानले । यः शक्त्या समलङ्गतोऽपि शशिनं शैलात्मजां स्वर्धनीं धत्ते कौतुकारा जनीतिनिपुणः पायात् व वः शहर. ॥ १७ ॥ शिवस्य नीतिवेपरोत्यमालोक्य यथा भृङ्गो, तथा समापि अरविन्दविरूपाची: तद्यथा । (ग) वैरुपयेण विरुद्धभावेन । निगूढाः गूढ़ाशया इत्यर्थः । हरिणइशेखरः शिवः । जोष इति । उत्कटं दारु कालकूटमेव गरलं विषं तस्मिन्, (उत्कटकालकूटकवले इति पाठे सत्कटस्य कालकूटस्व कवल: ग्रोस: तम्मिनित्यध, जोर्गे, मम्मधे कामे मष्टे दग्धे, तथा कल्पान्तदावानले प्रलयदायवडी भासुरस्य उज्ज्वलस्य भालनेवस्य ललाटनयनस्य तनुवाम् प्रवयवत्वं नीते पापितेऽपि यः शक्तया ऐश्वर्या भायया ममलङ्गतोऽपि निष्प्रयोजनो उपोति भावः, शशिनं कालफूटतापहरमिति भावः, जन् लात्मजां_गौरी, फामनागिनोमिति मावः, स्वर्धुनीं गङ्गां. भालाग्निमन्तापहारिणीमिति भावः, धोम कौतुकगज नोतिनिपुणः कुतूहलमेव राजनीतिः राजयाच्नयः तत्र निपुण: पटु, राजनीतिः सन्धिविग्रहादिरूपवार्याणां यथायथव्यवहाररूपा मानवानामुपयोगिनी न लीमराणां तेयान्तु तत्पालनं कौतुकार्यमिति भावः, शहरः शिवः वः युमान पायात् रक्षतु । शार्टूलविक्रीड़ित वृतम् ॥ १७ ॥ रष्टमोऽः । [३५३] दिग्वासो यदि तत् किमस्य धनुषा १ शस्त्रञ्च किं भस्मना ? भस्मावास्य किमङ्गना ? यदि च सा कामं ततो डेष्टि किम् ? । इत्यन्योन्यविरुडकम्मणि रतं पश्यन्त्रिजस्वामिनं भट्टी मान्द्रशिरावनडपरुपं धत्तेऽस्थिशेषं वपुः ॥ १८ ॥ ततः प्रविशति मन्दोदरी । मन्दोदरी रावणेन सह निभृतं मन्वयितुम् इच्छति, अतो मन्त्रियौ निष्क्रान्तौ । मन्दोदरी । स्वगतम् । । । दिग्वाम इति । दिगेव वामः वस्त्रं, नग्नत्वमिति भावः, यदि, तत् तदा अस्य शङ्करस्य धनुषा किम् ? प्रयोजनविड इति भावः । शस्त्रञ्च शस्त्रधारणञ्च यदि, तदा भस्मना विभूतिविलेपनेन किम् ? अथ यदि मस्सा, तदा ग्रस्य अनाकामिनी किम् ? कामिन्या किं प्रयोजनमित्यर्थः, यदि च.मा.अड़ना, अस्तीति शेष ततस्तदा कामं मटनं किं कष्ट निम्ति? इतोत्यम् अन्योन्यविरुड परस्परविरोधि यत् कम्म दिग्वसनत्वधनुर्धरत्वादि तस्मिन् र निजस्वामिन पश्यन् भृगी शिवानुचरविशेषः, वपुः शरीरं सान्द्राभिः घनाभि गिराभिः अवन जटिलं परुपं कठिनं, मांम्रराहित्यादिति भावः, अस्थिशेष कङ्कालावशिष्टं धत्ते धारयति, किमपि नावधारयतीति भावः । (यथा शिवविषयकचिन्तया भृङ्गोका तथा ममापि भावमनाकलय्य एतयोरोशनीतेरुद्भावनमिति तात्पव्यम् । अव विरूपमड्डटनात् विषमालङ्कारः, "विरुपयो. - मघटना या च तद् विषमं मतम्" इति लक्षणात् । शार्टूल विक्रोड़ित वृत्तम् ॥ १८ ॥ [३५४] महानाटकम् । कलas cu वीर: कुबेरानुज एक एषः 1 तथापि रामो जितबालिवोधः शङ्कास्पदं सम्प्रति राक्षसानाम् ॥ विभीषणो वैरिबलं प्रविष्टो, निद्रावशः सीदति कुम्भकर्णः । राजाऽभिमानी पतितः कलङ्गे. लई ! निमग्नाऽसि गभोरपडे ॥ २० ॥ cn A कैलासेति । एषः कुबेरस्य दिक्पाल विशेषस्य अनुजः कनीयान् कैलासस्य शैलस्य पर्वतस्य उद्धरणे उन्मूलने प्रवीष पटुः कृतकैलासोदरण इति भावः, अतएव एकः मुख्य अद्वितीय इत्यर्थः, "एके मुख्यान्चकेवला:" इत्यमरः, वोरः, तथापि अस्य अद्वितीयवीरत्वेऽपि सम्प्रति जित वालिनो वीर्यं येन तथाभूतः रामः राक्षसानो शङ्कास्पदं भयस्थानम् (अव शडाया हेतुं विनापि तदुत्पत्तर्विभावनालङ्कारः, "विभावना विना हेतुं कार्योत्पत्तिर्यते" इति लक्षवात् । शङ्काया अभावस्य हेती मत्यपि तदभावरूपफलाभावात् विशेषोलिस, "सति हेती फलाभावो विशेषोतिर्निगद्यते" इति लक्षणात् तदनयोः सन्देह- सदरः । उपजाति वृत्तम् ॥ १८ ॥ विभीषण इति । विभीषण: वेरिय: शोः रामस्य वर्ष प्रवि: राममाश्रित इत्यर्थ । कुम्भकर्ण: निद्राषण: निद्राया अधीन. सन् सोदति भवमादं गच्छति, अकर्मण्य भवतोति भावः । राजा घभिमानो मोनोवत: नैव रामं शरणं यास्य तीति भाव, कलई विपदि पतित, अतः हे लई ! त्वं गभोरअष्टमोऽहः । रामोऽयं रविदंशजो दशरथप्रापालचूड़ाम: पुत्रः सर्वमहीखरो नरगणै: मंपूजितो रक्षयात् । सोताहारिलतान्तको निजभुजमीढ़ प्रतापानलः वैलोक्यस्य हितार्थसाधनविधौ जानामि नैवं कथम् १ ॥ २१ ॥ [३५५] दृष्ट्वा राघवमेव राक्षसवन स्वच्छन्ददावानलं जानक्यां निजवल्लभस्य परमं प्रेमाणमालोक्य च । काङ्क्षन्ती मुहुरात्मपचविजयं भगञ्च सुग्धा मुहुः धावन्तो मुहुरन्तरालपतिता मन्दोदरी सुन्दरो ॥ २२ ॥ पई मान्द्रे कर्दमे, यत इत्यानु न शकते इति भावः, निमग्नासि पतितासि । उपजाति वृत्तम् ॥ २० ॥ राम इति । अर्थ रामः रवैः सूर्यस्य वंशजः कुलज: दश- रथ एवं मापालानां नृपागा चूड़ामणिः सम्राट तस्य पुत्रः, सर्वस्या मद्याः पृथिव्या ईश्वर प्रभुः, नरगणैः जानववृन्दैः - रक्षणात् सुष्टु पालनात् पूजित प्रशंमित इत्यर्थः, सोता- हारिगा: रावणस्य कृतान्त एव कृतान्तकः शमन इत्यर्ध., वैलोक्यस्य विभुवनस्य हितार्थानां साधनविधी सम्पादन- व्यापारे निजभुजाभ्यां खत्राहुभ्यां प्रौढ़ः प्रकर्षेण धृतः प्रतापा नलः येन तथोक्तः, अतः एवम् इत्यम्भूतम्, एनमिति पाठा न्तरं, कथं न जानासि ? । शार्दूलविक्रीडितं वृत्तम् ॥ २१ ॥ हवेति । सुन्दरी मन्दोदरी राघवं रामं राक्षसवनेषु खच्छन्दः स्वेच्छाचारी, स्वेच्छाप्रत इत्यर्थ, दावाननः तं दृष्ट्वा निजवल्लभस्य रावणस्य जानक्यां परमम् उत्कटं, दुर्निवार मिति भाव, प्रेमाणम् अनुरागम् आलोक्य च मुहुः पुन: पुन: आत्मपाणां राचसानां विजयं तथा भङ्गं पराजयञ्च, विपचादिति [३५६] महानाटकम् । वन्दा रुहन्दारकहन्दवन्दिमन्दारमालामकरन्दलेशैः । मन्दोदरीयं चरणारविन्द रेरा कर्करतामनेपोत् ॥२३॥ प्रकाशम् । त्वं बाहहतचन्द्रशेखरगिरिता जगतक: पुचः शत्रुनयो रिपुश्च स महादूनं बली बालिजित् । तद्राजन् ! अबला वलादपहृता देयाऽस्य मा जानको लडायां रहसोत्युवाच वचनं मन्दोदरी मन्दिर ॥२४॥ शेष.. सीतायां रावणस्य अनुरागं दृष्ट्वा रावणपतीयाणां राचसानां पराभवे मन्दोदर्य्या अभिलापः इति भावः कान्तो अभिलपन्ती मुग्धा मोहवशं गता मुद्दुद्रुतं धावन्तो अन्तराले रावणवरणान्तिके इति भावः, पतिता अपतत् । शार्दूलविक्रीड़ित वृत्तम् :२२॥ वन्दार्विति । इयं पविता मन्दोदरी चरणारविन्द रेणूनाम् उत्करान् समूहान् भर्तुः पादपद्मरजांसि वन्दारवः स्तुतिपाठगोला ये हृन्दारका: देवाः तेषां वृन्दस्य या बन्दा: इठहता नार्यः तासां या मन्दारमालाः देवतरुपुष्यमालाः, (ताभ्यः ममातय स्वयं मस्तकेषु धृता इति भाव, तासां मकरन्दानां मधूनां लेः विन्दुभिः, भुवि पतितैः इति भावः, कर्करताम् अनेपोत् मापया तेपां मास, चरपरेणुयु मस्तकस्थितपुष्पमालामकरन्दपातेन शुष्कतायां कर्करत्वं भवतीति भावः । इन्द्रवजा हत्तम् ॥ २३ ॥ त्वमिति । हे राजन् ! त्वं वाटुभि: भुजे: उड़त उत्तोलितः चन्द्रशेखरम्य गिरिः कैलासो येन तथोक्तः भ्राता सवेति मेष, कुम्भकर्ण इत्यर्थः, जगद्वचक: जगइचयक्षम इत्यर्थः, पुवः 4 मेघनादः भवजयो रिपुञ्जयः, शकजयोति या पाठ: । म रिपुः गवुद्य जूनं निचितं वलो बनवान् यतः वाणिजित वामिभं जितवानिव्वर्यः । तत् तस्मात् बलात् पपड़ता अष्टमोऽङ्कः । एक: सुग्रीवभृत्यः कपिरिदमखिलं पत्तनञ्चैव टन्धा यातस्तु तदानीं दयमुख ! भवतां किं कृतं वीरवर्गेः १ । मंप्राप्तो राघवोऽसौ मकलकपिथलै: माईमुलद्दर चाधिं सोतां तां मुञ्च मुत्वनिगमकथयत् प्रेमी रावणस्य ॥ २५ ॥ रावणो निजभुनाड़म्ब नाटयन् । किन्ते भोरु ! भिया निशाचरपर्नासौ रिपुमें महान यस्याग्रे समरोद्यतस्य न सुरास्तिष्ठन्ति गादयः । [१५७] अबला सा जानको अस्य शवो. रामस्य देया दातव्या मन्दोदरी लड़ायां मन्दिरे गृहाभ्यन्तरे रहसि निर्जने इति वचनम् उवाच । शार्दूलविक्रीडितं वृत्तम् ॥ २४ ॥ एक इति । रावणस्य प्रेयमो मन्दोदरी इति अनिशं पुन पुनः कथयत् चब्रवीत्. हे दगमुख एव: एक एव ! सुग्रीवस्य मृत्यः किर: कपिहनुमान् इदम् समग्र पत्तनं नगरं चैव दग्वा तू शोघ्रं यात: प्रतिनिवृत्तः तदानीं सम्मिन् काले भवता वीरख: नगरवामिभिः किं कृतम् ? न किमपि कर्त्तुं शक्तमिति यावत् । अस राघवः रामः सकन्नकपिवले: माहम् अन्धिं भागरम् उल्लवर च सम्प्रातः समायात, अतः तां सोतां मुख मुञ्च न्यज त्यज । वीरवर्गेत्यिव पौग्वर्गैरिति पाठान्तरम् । सम्प्राप्तो गववोऽसावित्वत्र प्राप्तोऽसो पत्तनान्तमिति, मकलकपिलैर्वाचिमुल्ला योहुमिति स पाठान्तरम् । स्रग्धरा वृत्तम् ॥ २५ ॥ क्रिमिति । हे भोरु ! भयशीले ! ते तव भिया भयेन किम् ? असौ रिपुः शत्रुः रामः निशाचरपतेः मे मम, घग्रे इति शेषः, महान् न प्रवलो न, समरोद्यतस्य संग्रामप्रवृत्तस्य [३५८] महानाटकम् । महोर्दण्डकमण्डलोद्यतधनुचिताः चणान्मार्गणा. प्राणानस्य उपस्विन' सति रणे नेष्यन्ति पश्याधुना ॥ २६ ॥ ततः स्वमन्दिर प्रविश्य रावणः । भो भो मायाविनो राक्षसाः । अद्य खलु प्रपञ्चरचनाभिः जानकोमदुसुरभि सुवर्णपोतपोनोव्रत कुचकलस-शोभितोरः स्थल-खेलन्मनाः तम्मधुराधर पल्लवं पश्यामीति सज्जीभवध्वम् । (घ) अनुचराः । यदादिशति महाराज इति मायां नाटयन्ति । अथ दशवदनोऽयं रामसौमितिमायाविरचित शिरसो ते तत्कृपाणावदोषै । 1 यस्य ममाग्रे शक्रादय, इन्द्रप्रभृतयः सुराः न तिष्ठन्ति न स्यातुं शक्नुवन्ति, रणे सति प्रवर्त्तमाने मम दोर्दण्डकमण्डलेन भुज दण्डमण्डलेन् उद्यतम् उद्धृतं यत् धनु, उद्धृतेति वा पाठ. तम्मात् क्षिप्ता प्रेषिता मार्गणा शरा. अस्य तपस्विन, रामस्य प्राषान् चणात् नेष्यन्ति हरिष्यन्ति अधुना साम्प्रतं पश्य श्रव लोकय । शार्दूलविक्रीडितं वृत्तम् ॥ २६ ॥ 1 (घ) प्रपञ्चेति । प्रपञ्चरचनाभिः विशेषकल्पनाभिरित्यर्थ, मनोभवध्वमिति - क्रिययान्वेति । जानकीति । जानक्या: मोताया मृदू कोमली सुरभी सरभवन्ती सुवर्णपती हेम पोतवण पोनोवती यो कुचकलमो स्तनकुम्भी ताभ्यां शोभितं यत् उरःस्थलं वचःस्थल तस्मिन् खेलतू मनो यस्य तथाभूत मन तस्या मधुराधर एव पल्लवः तम् । (अहमिदानों माया प्रपञ्च रचनाभिर्ज्ञानको मृदुसरभि सुवर्ण स्फोरा दोर्मन नालित्यविराजमान पोनोवतकुचकलसोपशोभितोरसम्यले खेलमान स्तन्मधुराधरं पास्यामोति पाठान्तरम् । · अष्टमोऽऽः । गलदविरलरक्ते प्रेतपर्यम्तनेव जनकटुहितुरने स्थापयामास पायः ॥ २७ ॥ तद् दृष्ट्वा जानको सवाष्पा भवति । अहह अनकपुचो फुलराजीवनेवा ! नयनसलिलधारावर्षनिर्भिवहारा । रमणमरणभीता मृत्युना किं न नीता हृदयदहनजालं सन्दहेदा विशालम् १ ॥२८॥ [३५८] अथेति । अथानन्तरम् अयं पापः दुराचार: दगवदन: रावण: ते रामसौमित्रग्रगे: रामलक्ष्मणयोः सम्बन्धिनो मायया विरचिते शिरसो तस्य रावणस्य कृपाणन असिना अषदीण निक्कत्ते गलत् - अविरलम् अजस्रं रक्तं याभ्यां तयाभूते प्रेतवत् मृतवत् पर्यस्ते विकृतिं गतं इति भावः, नेवे ययोः तथा विधे जनकदुहितुः सोतायाः अग्रे समक्षं स्थापयामास । ( दशवदनो- ऽयमित्यव रजनिचरेश इति, ते ततृकृपाणावदीर्णे इत्यत्व तद्रूप- लावण्यपूर्ण इति च पाठान्त सुगमम् । मालिनी वृत्तम्॥ २७ ॥ ग्रहहेति । अहह ! खेदे, फुल्लराजोवनेत्रा विकसितपङ्कज नयना नयनसलिलधाराणां वर्षेः निर्मिनः प्रविशेष इत्यर्थ, हारो यस्याः तथाभूता रमणस्य सरयाद भोता जनकपुत्रो सोता विशालम् अतिप्रबलं हृदयदहनजालं हृदयाग्निनिचय: सन्दहेत् भस्मोकुर्य्यात् वा यदीत्यर्थ, इति भयेनेति भावः, मृत्युना यमेन न नोता किम् ? (तथा प्रज्वलितहृदयानला जानको जाता यथा यमोऽपि तद्दहनमाश मानस्तां न नयति स्मेति भावः । मालिनो वृत्तम् ॥ २८ ॥ [३६०] महानाटकम् । रामशिर ममधिकृत्य हा जगदीश । तत् कि स्मरसि ? । हा जगदेकवोर । अधरमधु नदीय कामकलीपु पोत्वा अमृतमिति यदवादास्तारवानीरपुते । किममृतपरिपूर्ण शीर्णम म्येकमकन्ट्र म एव न हि शत्रुं नाथ ! मधूासि घोरम् ? ॥ २८ ॥ स्फुरति मधुरवाणो किं न वक्तारविन्दे नयनकमलयोस्ते तो मदई बिलाम: । अमरपुरबधूना वल्लभोऽद्यासि भूप ! व्रजति परमहमें मेयमालिङ्गनेते ॥ ३० ॥ अधरेति । हे नाथ । तोरवानीरकुजे नदीतटवर्त्तिनि वेतमलतापिहितप्रदेशे कामकेलीषु सुरतविहारेषु मदोयम् अधरमधु पीत्वा अमृतं, पोतमिति शेयः इति प्रवादी: उक्त- वानमि यत्वतः अमृतपरिपूर्ण अमृतपानेन परितृप्तम्तम् अमरभाव प्राप्त इति भाव, गोर्णमपि अङ्गच्छेदेन होणमपि एकम् एकमात्रम्, अमहायमित्यर्थः समः राहु., "तमस्त राहु स्वर्भानु," इत्यमरः अर्कमिव सूर्यमिव घोर शत्रुं रावणं किं कथं न हि नैव मधुासि ? नैिव प्रमसि न विनाशयमोति १ यावत् । मानिनो वृत्तम् ॥ २८ ॥ । स्फुरतोति । ते सव वकारविन्दे मुखपहजे मधुरवाणो न. नयनकमलयोः नेवोत्पनयो भदई ममाहोपरि विनाम व्यापार: नो स्फुरति न प्रमरति, हे भूप ! पद्य अमरपुर वधूनां सुरसुन्दरीणां वहभ अमि, मा द्रये तय मिया से तय आमिहने वामालित्यर्थ परमहंस परात्मानं, त्वामिति अष्टमोऽवः । [३६१] इति रामग्रिर: समालिङ्गय प्राणप्रयाणं नाटयति । आकाशे । न खलु न खलु सोते । रामभृपालमौलिः समरशिरसि बध्यो न प्रियस्ते कदाचित् । स्पृश कथमपि मातः ! मा निशाचारिणं त्वं शिव शिव शिवभक्तम्येष मायावतारः ॥ ३१ ॥ मोता समाजमिति । दशाननस अपसर्पति । सोता । अयि अरमे ! अद्भुतमेतत् । (क) सरमा । आकर्णयाकविशालनेवे ! रामागमाढार्त्तनिशाचराणाम् । गेष', व्रजति गच्छति भूपेत्य नूनमिति, ब्रजति परमह सेयमालिङ्गनैस्ते इत्यत्र व्रेजतु परमहमोरेवदालिगनेनेति, सुग्तोत्यवाहहेति च पाठे नूनं निश्चितं, त्वदालिगनेन लामालिङ्गर मे मम परमहंस जीवात्मा व्रजतु गच्छतु इत्यर्थः । मालिनी वृत्तम् ॥ ३० ॥ + न खस्विति । हे मीते ! न खलु न खलु नैव, नैव, प्राणत्यागः कर्त्तव्य इति शेष, ते तव प्रियः रामभूपालमोलिः ते गमराज शिर, समरशिरसि रणमुखे कदाचित् न बध्धः न छेत्तुं शक्य इत्यर्थः । हे मातः । त्वं कथमपि निशाचारिणं राजमं गवणं मा स्पृश, शिव शिवेति ग्वेटे, शिवभक्तस्य रावणस्य एप: मायावतारः इन्द्रजालाविष्करणम् । शिव शिव शिवभक्तेत्य हर हर हरभक्तति पाठान्तरम् । मालिनी वृत्तम् ॥ ३१ ॥ (क) मरमे इति । मरमा विभोषणपत्नो तत्सम्वुडौ । आयेति । हे आकर्ण विशालनेवे। ग्राकर्णमायताचि म- ३१ [३६२] महानाटकम् । कोलाहल काइलमर्दलानां हेपारवं सज्जतुरद्रमाणाम् ॥ ३२ ॥ विरम विरम शोकात् कोपवानद्य रामः । सतनयपशुबन्धु राव यं मर्दयित्वा । बलभिटुपलनोलः कोमल कोमलागि । त्वदधरमधुपानं स्वीकरिष्यत्यजस्त्रम् ॥ ३३ ॥ रावण. खगतम् । पुनरपि मायाधारिणा गन्तव्यम् । इति तथा करोति । मेरोनिखानशङ्खध्वनिगजतुरगस्यन्दनस्फीतना है. सानन्दं राक्षसेन्द्र कटकमटभुज (स्फाल कोलाहलेन । रामस्य आगमात्, लडायामिति शेष, आर्त्ता: वस्ता ये निश- चरा. राक्षसाः तेषा काहलमर्टलाना रणवाद्यभेदानां कोला हलं नादं तथा सज्जाना रखसज्जया भूषितानां तुरङ्गमायाम् अखानां हेमारवम् आकर्णय शृग (यदि रामशिरः सत्यमेतत् तदा कथं पुनः समरोद्योग इति भावः । इन्द्रवप्चा वृत्तम् ॥ ३२॥ विरमेति । हे कोमलागि। शोकात् विरम विरम, अद्य कोपवान् सकोप: बलभिदुपलनील इन्द्रनीलश्यामलः कोमल: रामः मतनयपशुबन्धुं तनये: पशुभिः अखादिभि, बन्धुभिः स्वजनैश्य सहित रावणं मर्दयित्वा विनाश्य अजस्त्रम् अविरसं तय अधरमधुनः पानं स्वीकरिष्यति करिष्यतीत्यर्थः । कोप वानद्येत्यत्र कोपमानोऽयेति, स्वीकरिष्यतीत्यव हडग्प्यितीति पाठान्तरम् । मालिनी वृत्तम् ॥ ३३ ॥ भेरोति । राजमेन्द्र राययः भेरोणां यादिवभेदानां अष्टमोऽद्धः । लडामापूर्य कामं स्वयमभवदयो राघवो रावणस्य छिन्रान् मूर्ध्नो दधानः शिरसिहभग्वेकतः पञ्च पञ्च ॥३४॥ सोता। साचादालोक्य हर्षात् झटिति कुचतटोभारमन्त्रापि रामं मोत्यायोदस्तदोध दरदलितकुचा भोगचेलोन्नताङ्गो । धन्याहं प्राणनाथ ! त्यज रजनिचरच्छिनशीर्षाणि, गाढ़ मामालिङ्गाद्य खेदं जहि विरहमहापातकं शान्तिमेतु । ३५ [३६३] निखानैः निनादैः शङ्कानां ध्वनिभिः गजतुरगस्यन्दनानां इस्त्यबस्थानां स्फोतैः अतिप्रवृहेदैः तथा कटकेपु सैन्येषु ये भटा: वोराः तेषां मुजयोः आस्फानकोलाहलेन आस्फालन- कलरवेण कामं सम्यक् लाम् यापूर्य भयो अनन्तरं स्वयं मानन्दं यथा तथा गवणस्य खस्येति भावः, छिनान् पञ्च पञ्च मूर्ध्नः शिरांसि एकतः एकेन एकेन करेऐति भावः, शिरसि- रुहभरेषु केशनिवेषु दधानः राघवः रामः अभवत् । काम स्वयमभवदयो राघव इत्यत राम स्वयमभवदयो माययेति पाठान्तरम् । स्रग्धरा वृत्तम ॥ २४ ॥ माचादिति । मा सोता साक्षात् रामम् आलोक्य कुच नटीभारा नस्त्रापि अवनतापि हर्षात् झटिति सहसा उत्याय उदम्तदोयीं प्रसारितभुजाभ्याम् उत्क्षिप्तभुजाभ्यां वा दर दलितम् ईपच्छिन्नं कुचाभोगचेलं स्तनाभोगवमनं, कञ्चुलिकेति यावत् यम्मिन् तद् यथा तथा उन्नतम् अङ्गं यस्याः तथाभूता मती, हे प्राणनाथ ! ग्रहं धन्या पुण्यवती या त्वामोहशमहं हवतीति भावः । रजनिचरस्य रावणस्य छिनानि शीर्षाणि त्यज, गाढं यथा तथा सामालिङ्ग खेदं सन्तापं जहि नाशय, [३६४] महानाटकम् । आकाशे । मन्दोदरी रघुशराहतराचमेन्द्र लुम्बिष्यति त्वमपि वेत्सि तु तत्र रामम् । जानीहि राचमपतिर्न हि रामभद्रो मायामयेन वपुषा विवच्छिरासि ॥ ६ ॥ जानको लज्जते । रावण स्वगतम । कृतकृत्ये च रामत्वे वर्त्तमाने मयि स्थिते । व्यरुन्धन् देवता सर्वा पापमूलप्रवृत्तय ॥ ३७ ॥ भवतु रणस्थलोषु तापमय निहत्य वैदेहोफेलिकलाकुतूहलमनुभवामि इति निष्क्रान्त । अद्य विरहमहापातक शान्ति गच्छतु शाम्यत्वित्यर्थ इत्या हेत्यध्याहाय्यम् । विरहमहापावक इति पाठान्तरम् । स्रग्धरा वृत्तम् ॥ २५ ॥ मन्दोदरोति । मन्दोदरी रघुगरेण रामबाणेन श्राहत विड रातमेन्द्र गवण चुम्निघति लमपि तव तस्यामवस्थाया राम वेसि तु जानास्येव । भयन्तु मायामयेन वपुषा शरीरग गिरामि छिद्रानो भाव विदधत् कुर्वन् राक्षम्रपति रावण न तु रामचन्द्र जानीहि वाक्याथ कम्मै । वमन्ततिलक वृत्तम् ॥ २६ ॥ कृतकृत्ये इति । रामले रामरूपयवे वर्तमाने अत एव कृतकये मिथुरम्मुखाने इति भाव मवि स्थित मति पाप मूला प्रवृत्तिर्यामा तयाभूता पापचाग दवर्ध सर्वा देवता व्यरुन्धन् विघ्नमकुर्व वित्यर्थ भाकागवाखेति शेव । अनुटुप् वृत्तम् ॥ ३० ॥ नवमोऽद्धः । एष श्रीलहनूमता विरचिते श्रीमन्महानाटके वीरश्रीयुतरामचन्द्रचरिते प्रत्युद्धृते विकमैः । मिश्रश्रो मधुसूदनेन कविना मन्दर्भ्य मज्जोकते मायाराघवसंज्ञकोऽत्र गतवानको महानष्टमः ॥ ३८ ॥ [३६५] नवमोऽङ्कः । नेपथ्ये । भो भो वोराङ्गद वानरभटान् ब्रूहि - अद्य ' खलु रात्री सावधानैः स्यातव्यम् । अद्य रावयप्रस्थापिता प्राभञ्जनी नाम राक्षसो निशि शयालू रामलक्ष्मणो हनियतीति विभीषणो वदति । ततो निशि प्रविश्य प्राभञ्ञ्जनो खगतम् । उत्खातदारुणसुतीच्णकृपाणपाणि वीराटवीप निगि निर्भयत, भयानम् । हो ! सुदर्शनपरिभ्रमणेन गुप्तं रामं निहन्मि कथमद्य वरं वराको ? ॥ १ ॥ एप इति । मायया राघव इति संज्ञा रावणस्येति भावः यत्र म ॥ ३८ ॥ इति श्रीजीवानन्दविद्यासागरभट्टाचार्यविरचिता महानाटकच्च अष्टमा व्याख्या ममाझा ॥८॥ उत्खातेति । हो । वराको दोना अहम् उत्खाता: कोपेभ्य: उहृताः दारुणा: भयङ्कराः सुतीक्ष्णाः सुनिशिताः कृपाप्पा: [३६६] महानाटकम् । तहत्वा लङ्गेशमेव निवेदयामि । 1 प्रविश्य प्राभञ्जनी । सुदर्शन चक्र भ्रमणेन जयति जयति लगानाथ, राजन् रक्षितं रामभद्र निशि हन्तं न शक्नोमि तद्राक्षसाः प्रातः समराङ्गनमायिन कार्य्या: । रावणः । सत्यमेतत् तथा करोमि । अथ युद्धोद्योग. । सुग्रोवो राजलक्ष्मोपरिमिलितवपुर्बालिपुत्तः कुमार: श्रीगम्भीराभिराम, लवगपरिहा: प्रोटिमारूढवन्तः । उल्लङ्घप्रोल्ला लां जलनिधिपरिखाभूतभूरिप्रभावां मवें सर्वानखर्वाः पिधुरथ रणे राक्षसान् चोभयित्वा ॥ २ ॥ तलवारा: पाणिषु येषां ते तथोक्ता ये वीरा. हनूमदनदादय इति भाव., तेषाम् अटवोष वनेषु निशि रात्री निर्भयत. अकुतोभयत शयानं सुदर्शनस्य नारायणचक्रास्त्रस्य परिभ्रमणेन समन्तात् मञ्चरिंग, गुरुभ्रमगोनेति पाठान्तरं, गुतं रचित व श्रेष्ठं रामं कथमद्य निहम्मि १ व्यापादयामि १ वमन्ततिन्न कं वृत्तम् ॥ १ ॥ सुग्रीव इति । अथानन्तरं राजलक्ष्मण परिमिलितं मङ्गतै वपु रोगं यस्य तथाभूतः राजयीममन्वित इत्यर्थ, सुग्रीष, कुमार: युवराजः श्रिया योवराजलक्ष्मरा गम्भोरः दुग्वगाह, अभिराम सुन्दरय वालीपुवोऽङ्गद तथा जलनिधि मागर एव परिखा परिवेष्टनजलराशि तया भूत मञ्जात भूरि महान् प्रभाव: दुरामदतेति भावः यस्याः तनहाम् उम्र उम्र मौद्धि प्रादुर्भावं, - प्रभावमिति यावत्, भारुढवन्त. प्राप्तवन्तः भव महान्त: सर्वे भवगपरिहटा: यानरप्रवराः सर्वान् मकलान् राधमान रगो शोभयित्वा ताडयिला विदधुः नवसोऽद्धः । प्राकारकूटादुपनान् पलाशेनिपात्यमानान् प्रतिग्टह्य दोर्भ्याम् । तैरेव मौधानि वभञ्जुरुच्चैः लवेशमाः कम्पकराः क्षिपन्तः ॥ ३ ॥ माकारमूर्ध्नि मिलिता रजनोचरेन्द्रा धाराघरा इब धराधरशृङ्गभाजः । नाराचपुञ्जमभितो मुखरा ववर्षुः तैनापि मत्तशिखिनो ननृतुः लवजाः ॥ ४॥ [३६७] आच्छादयामासुः समन्तात् रुरुधुरित्यर्थः, "वातोऽवाप्योः" इत्य कारलोपः । स्रग्धरा वृत्तम् ॥ २ ॥ प्राकाेति । प्लवङ्गमाः कम्पकरा: राक्षमान् कम्पयन्त इति भावः, पलाशेः कया', रातसैरित्यर्थः, प्राकारकूटात् प्राचीर शिखरात "कूटोऽस्त्री शिखरं शृङ्गम्" इत्यमरः, निपात्यमानान् वानगन्-प्रति-क्षिप्यमाणानित्यर्थ, उपलान् प्रस्तरान् दोटी वाहुभ्यां प्रतिग्गृह्य चिपन्तः, तानेवेति शेष:, व उपलै: उच्चैः उन्नतानि सौधानि हर्म्याणि वसञ्जः चूर्णयामासुरित्यर्थः । उपजाति वृत्तम् ॥ ३ ॥ प्राकरिति । प्राकारस्य प्राचीरस्य मूर्ध्नि शिरसि मिलिताः ममवेता: रजनीचन्द्राः राक्षसप्रवराः धराधरभाज: पर्वत शिखरस्था धाराधरा इव मेघा इव मुखराः सन्तः नदन्तः मन्त इति यावत्, अभितः ममन्तात् नाराच नाराचाग्यानि अस्त्रायीत्यर्थः, ववर्षुः सृष्टवन्तः वद्यर्पुरिति प्रयोगः महाकविप्रयोगात् सोढ़व्यः । तेनापि नाराचास्ववर्पणेन प्लवङ्गा वानराः मत्तशिखिनः मत्तमयूराः व्यस्तरूपकं, ननृतु, (यथा [३८]] महानाटकम् । वानराणां मिथ उक्ति । शक्का सम्मति सर्व एव हि वयं पृष्टाय दृष्टाच ये काकुत्स्थेन च लक्ष्मणेन च पुन शाखामृगेन्द्रेण च । किन्तु प्रौढकठोरकौणपघटां दृष्ट्वा गतो मारुतिः यत्कृत्ये करवामहे तदधुना, नान्यजतो भ्रातरः । ॥ ५ ॥ किञ्च । दुर्गान्तर्मिलिता निशाचरभटा, लङ्कावरोधो ह्ययं निम्तोर्ण सुमनायमानकटकैर्युडोत्सवोल्लासिभिः । मेघवर्षणमालोक्य मयूरा नृत्यन्ति तथा राचसान् तथास्त वर्षिणो दृष्ट्वा रणे नृत्यन्ति स्मेति भावः । वसन्ततिलक वृत्तम् ॥ ४ ॥ शता इति । ये काकुत्स्थेन रामेण च लक्ष्मणेन च पुन शाखामृगेन्द्रेण सुग्रीवेण च पृष्टा. किमिदं कम्युमाभिः साध्यते इत्यनुयुक्ता? ततो दृष्टा' निपुणतायां परीक्षिता इति यावत् सम्प्रति ते वयं सर्व एव शक्ता हि ममर्था एव तत्तत्काय्र्येष्विति भाव। किन्तु-प्रौटा प्रबला कठोरा निष्ठुरा च ग्रा-घटा बराचसचमूतां दृष्ट्वा मारुतिहमान, यत्कुत्ये यस्मिन कम्मणि, युद्धव्यापार इति भाव, गतः यात्रां कृतवान्, हे भ्रातर. । वयमपि श्रघुना तत्कूलं करवामहे करवाम, ततः तस्मात् अन्यत् अपरं कायेन सर्वे वयं हनुमानिव संग्रामेऽवतराम इति भाव. शार्दूलविक्रोडित वृत्तम् ॥ ५ ॥ दुर्गान्तरिति । निशाचरघटा राचससेना दुर्गस्य अन्तरभ्यन्तरे मिलिता, सङ्गताः । युडे थ उत्सवः आनन्दः तेन उसमन्ति येते तथोतो. सुमनायमान कटके: उत्साहपूर्णमेनिफैः प्रयं fear: तो निरोध: नितीर्ण: सह सम्पयः । नवमोऽङ्कः । [३६८] निष्क्रामन्ति निशाचरा यदि पुनः सम्भूय भूयस्तरां तत् को वेद किमेव कुर्य्यरधुना धैर्यान् नियुञ्जीमहि ॥ ६ ॥ अनन्तर । कपिकुलधनगर्जव्यक्तसंसकरचः कटकपटहकोटिध्वानभिन्नाद्रिगर्भम् । समगत गिरिशस्त्रक्षेपदक्षं मिथस्तदु रघुपरिटढ़लङ्कानाथयोः सैन्ययुग्मम् ॥ ७ ॥ अथ रावणः श्रीरामस्य कटकं दृष्ट्वा तदागमनदिनं महोदरं पृच्छति । ततो महोदरः । न्धञ्चवलयं चलतृत्चतिधरं क्षुभ्यत्सम॑स्तावं वस्यद्वैरिवधूविलोचनजलप्रायोरुवर्पोहमम् । यदि निशाचराः पुनः सम्भूय समेत्य भूयस्तरां बाहुल्वेन निष्कामन्ति लगाया निष्कृस्य संग्रामे प्रवर्त्तन्ते, तत् तदा किमेव कुछ को वेद ? को जानाति ? अतः अधुना सूर्यान् धुरन्धरान, तृषासग्रे प्रवर्त्तितुं शक्तानिति भावे, नियुञ्जीमहि नियुक्तान कुर्य्याम । शार्दूलविक्रीड़ित वृत्तम् ॥ ६ ॥ 1 कपोति । कपिकुलानां वानरनिचयानां घनेन सान्द्रेण गर्जेन गर्जनेन व्यक्तं स्फुटं संमक्ताः सम्मिलिता ये रतमां कटकस्य मैन्यस्य पटहकोटीनां वादिनविशेषमानां ध्वाना: निखना: ते: भिन्न विदोषः : सुवेलस्य गर्भ: अभ्यन्तर भाग: येन तथोक तथा गिरीणां शस्लाणाञ्च लेपे निचेपे दक्षं पटु तत् रघुपरिष्टद्लङ्कानाययोः रामरावण्यो सैन्ययुग्मं कपिराजमवलमित्यर्थ, मिय: परस्परं समगत मंसक्त, योडुं प्रवृत्तमभूदिति यावत् । मालिनो वृत्तम् ॥ ७ ॥ [३७०] महानाटकम् । प्रोदञ्चतूक पिवाहिनीकपिभटव्याधूतधूलीपटच्छन्द्रादित्यपथं कथं न विदितं तज्जैक्यावादिनम् १ ॥ ८ ॥ रावणः । क रहितराजलक्षणो राम आस्ते? महोदरः । देव ! भृभद्राहइसिन्धुः रघुपति रखताइन्दिना वेदितोऽसो विष्टस्ते मातुलस्य त्वचि पुनरनुजे मन्विणि न्यस्तकर्मा । बाणे दत्ताईदृष्टिस्तव भयपिशने लक्ष्मणे सस्मितो यः सुग्रीवग्रीवबाहुः कृतचरणमरः साङ्गदे वायुपुत्वे ॥८॥ न्यञ्चदिति । न्यंञ्चत् अधोगच्छत् भूवलयं यस्मिन् तत्, चलन्त: कम्पमाना: चितिधरा पर्वताः यत्र तत्, क्षुभ्यन्त विचलन्तः समस्ता अर्णवाः समुद्रा यस्मिन् तत् वस्यन्तीनां भयार्त्ताना वैरिवधूनां शत्रुनारीणां 'वलोचनजलै : नयन सलिन: प्रायेण प्राचुर्येण उरुर्महान् वर्षोहम, धारापात. यस्मिन् तथोक्तं प्रकर्येण उदञ्चन्तीषु प्रयान्तीषु कपिवाहिनीपु वानरसेनास ये कपिभटाः वानरवीरा है व्याधृता उचिता ये ये धूलोपटा: रजोवसनानि तै इन्र याद्भुत आदित्यस्य पन्या आदित्यपथ सूर्यमार्गः यस्मिन् तबाभूतं तस्य रामस्य जैवयावादिनं विजयप्रस्थान दिवम, वायं न विदितम् १ अपितु स्वत एव ज्ञातमित्वर्यः, तत्तद्व्यापाराणां म्वत गनुभूतत्वादित भावः । कपिभटेवन पदभनेति पाठे कपिवाहिनीनां पदभरित्यन्वयः । शार्टनविहित वृत्तम् ८१ भ्रूभद्रादिति । यः सुभगात् भुवो कोटिल्यात् बद मिन्धु: सागरी येन तथोक्त ते तव मातुलस्य मागेचष्य, कनकमगरूपिण इति भाव, त्वचि चम्मेति पिंट: पामोन, " नवसोऽहः । [३७५] रावणः । साभ्यसूयम् । आः किमिति वलासे ? पश्याद्य मे बाहुवोर्थ्यमिति संग्रामावतरणं नाटयति (क) । अलावसरे विभोषणः । सम्भूय प्रसभं पयोधिलहरोपुरिव माहता लड्दा वानरयूथपैः शिखिशिखाभङ्गोपिशड्डो ज्ञलेः । वैदेहोविरहव्ययेक विधुर लिटो हि लङ्गेश्वरः तस्मात् तिष्ठति युमदोयकटकाटोपः समुज्जृम्भते ॥ १० ॥ पुनः तथा मन्वियि साचिव्यकारिणि अनुजे, तवेति शेयः, विभोषणे इति भावः, न्यस्तं कम येन सः विभोषगयार्पित- मन्त्रकार्य इत्यग्री, तव भयपिशुने भयसूचके बाणे भरे दत्ता अदृष्टिर्येन सः, लक्ष्मणे सम्मितः मृदुमन्दहासौत्यर्थ., सुग्रोवस्य ग्रोवायां बाहुर्यस्य तथोक्तः सुग्रोवग्रीवायां दत्तहस्त इत्यर्थः, तथा माग दे श्रृङ्गदसहिते वायुपुत्रे हनूमति कृतः चरणयोर्भरः येन तयाभूत एकं चरणम् अद्भदाई अपरं चरणं हनुमद निदधदित्यर्य, वन्दिना सुतिपाठकेन वेदित ज्ञापितः असो रघुपति: राम अवतात् रचतु, अस्मानिति शेष: । (अवतादिति क्रियापदं रावणभयादस्य कण्ठे सवन्नितं छन्दःपूराय कविना प्रयुक्तं बोध्यम् । स्रग्धरा वृत्तम् ॥ ८ ॥ ८॥ ( क ) वला से व्याहरसि, भयपिशुने इति यदुक्तं तव विरक्त्या उक्तिरियम् । सम्भूयेति । शिद्धिनाम् अग्नीनां शिखा मंगोवत् पिशङ्गाः पिङ्गलाः उज्ज्वलाय तैः वानरय यथेः कपिसेनापतिभिः पयोधिलहरीपु जैरिव समुद्रतरङ्ग निचयैरिव सम्भूय समेत्य ला प्रसभं वेगेन प्रावृता पूरिता । हे वैदेवाः सीतायाः [३७५] महानाटकम् । आकरः पिहितवपुर्विशालवचाः प्राकारव्यतिकर जागरूक मू । उद्दामे नममि यथैकसैहिकेयः तेरेको रजनीचरो व्यतर्कि लोकैः ॥ ११ ॥ हेल/स्फालितरामुलक्ष्मणधनुर्ज्यावल्लरोभल्लरीझङ्खारप्रसरप्ररूढपुलकप्राग्भारमोरन्विताः । विरह अनधिगम इत्यर्थ, तेन या व्यथा सन्तापः तया एक: केवलः विधुरः विक्षुब्धः तत्मम्बद्धौ, हे रामचन्द्र ! यस्मात् न्युमदीयकटकाटोप वानरसेनानिवेशस्य आडम्बरः ममु ज्जम्भते समुद्भामते तस्मात् हेतोः लशर, रावण लिट: हि तिष्ठति लेगेन अधुना वर्त्तते । गाईल विक्रीडित वृत्तम् ॥१०॥ आकष्ठमिति । उ लोकः राघवमै निकैरिति भाव.. ग्रा. कण्ठं कण्डपर्यन्तं पिहितम् आष्टतं स्वसैन्यैः प्राचीरैर्वा वपुः शरीरं यस्य स विशाल बृहद्दचः यस्य तथोकः प्राकारस्य प्राची- रस्य व्यतिकरात् सम्पर्कात् जागरूका: प्रौढ़ मूर्दान: शिरांसि यस्य तथाभूतः, एको जनोचरः रावणः इति भावः, उद्दामे महति नभसि आकागे एक अद्वितीयः संहिकेय: मिहिका सुतः यथा राहुरिव, "तमस्त राहुः स्वर्भानुः मैहिकेयो विधुन्तुटः इत्यमरः, व्यनकि विसर्कित: श्रमानीत्यर्थः । उपमालङ्कारः। प्रहर्षि वृत्तं, "वरायाभिर्मनजरगाः प्रहर्थिगीयम्" इति लक्षात् ॥ ११ ॥ हेलेति । हेलया अवलोलया आस्फानित मञ्चालिते ये रामलक्ष्मणयो धनुष तो. ज्यावलरी मोर्वोमञ्जमै मा एव भलगे वायभेदः तम्या महारप्रमरेमा भन्झननादातिशयेन 17 नवमोऽद्धः । व्यावलमत्क पिकण्ठ काण्डकदलोक्रोडकृपाणावला: स्फूर्जत्स्फूर्जयुतर्जनैक चपलाञ्चञ्चन्ति राविञ्चराः ॥ १२ ॥ किञ्च । अग्रेसरी रघुपतेः परिणदपाककिम्माकपाटलमुखी कपिवोरसेना । नि. शेषमापिबति राक्षसवीरचक्रं [३७३] प्रातः प्रभेव तपनस्य तमिस्रजालम् ॥ १३ ॥ युधि हतेषु राक्षसेषु रावण । भो भो मन्त्रिणः ! प्रबोध्यतामयमनुजन्मा कुम्भकर्ण: । प्ररूढ़ा: जाता: ये पुलकप्रागभाराः रोमाञ्चातिशयाः, अयजनिता इति भाव, तैः नोरन्त्रिता. व्याप्ताः तथा व्यावलातां समन्ततः मञ्चरतां कपोनां वानराणा कण्ठा एव काण्डकदत्यः वादलो- स्तम्भा इत्यर्थः, तासु क्रीडन्ति चलन्ति कृपागञ्जुलानि तन- वारप्रान्तभागा येषा तयाभूताः रात्रिञ्चरा: राचसा: स्फर्जन् स्फरन् स्फूर्जथु: वज्रनिर्घोष: तद्दत् या तर्जना निर्भर्त्सनविशेषः तब एके मुख्यायपला: रता इति यावत् चञ्चन्ति विचरन्ति शार्दूलविक्रीडितं वृत्तम् ॥ १२ ॥ अग्रेसरोति । 'अघुपतेः रामस्य अग्रेस अग्रवर्त्तिनो परि- गाव: प्राप्तः पाको येन तथाभूतं यत् किम्पाक किम्पाकफन "माकाल" इति प्रसिद्धं, तहत् पाटलं खेतरफ्त, "खेतरक्तस्तु पाटल" इत्यमरः, मुखं यस्याः मा कपिवीरसेना वानरभटचम्: प्रातः प्रातःकाले तपनम्य सूर्य्यस्य प्रभा तमिस्रजालमिव अन्धकारस्तोममिव राजमवोरचक्रं राजसवोराणा चक्रं समूहं नि.शेष यथा तथा आपिवति नागयतीत्यर्धः । उपमालङ्कारः । वसन्ततिलकं वृत्तम् ॥ १२ ॥ म - ३२ [३७४] महानाटकम् । मन्त्रिणः । यदाज्ञापयति देव इति तथा कुर्वन्ति । दत्त्वा मन्तप्ततैलानि कुम्भकर्णस्य कर्णयोः । निद्रादरिद्रितं चक्रुस्तममात्यपुरोहिताः ॥ १४ ॥ विनिद्र, कुम्भकर्णो राजसमोपमागत्य, लन्ति त्यन्ति प्रथमपौलस्त्यपादाः । भिने रावणबन्धु सिन्धुर गिर. सम्पातिभिर्मोक्ति के, शव दिग्वजय प्रशस्ति रचना वर्षाव लोशिल्पिने। नाकान्त पुरिका कपोलविल सत्कारमोरपवाडुर- श्री विन्यामविलासभूपणभुजस्तन्भाय तुभ्य नमः ॥१५॥ दत्वेति । अमात्यपुरोहिताः अमात्यानामग्रेश्वराः, यहा अमात्यास पुराहिताश्च ते कुम्भकर्णस्य वार्णयोः सन्तप्तानि तैलानि दत्त्वा त कुम्भकर्ण निद्रादरिद्रितं निर्निद्रम् अपगत- निद्रमित्वर्य, चक्रु कृतवन्त । निद्रारदितमिति पाठान्तरम् । अनुष्टुप् वृत्तम् ॥१४॥ भिनेति । भिन्ना विदलिता ये ऐरावणस्य ऐरावतस्य बन्धव ज्ञातय, सिन्धुरा: दिवारणा इत्यर्थ, तेपा शिरोम्य, कुम्भेभ्य इति भावः, सम्पतन्तोति तथोक्त मातिकैः मुक्ताफलेः, अन्त्यि गन्धेति पाठे भिवः असिना विदलितः ऐरावण एव गन्ध सिन्धुरः गन्धगज, तस्य शिरसः कुभात् सम्पतन्तीति तैः मौक्तिकरित्यय, गश्वत् सर्वदा विखेषा जगता जयस्य प्रशस्तिरचना प्रशंसापत्र कल्पना तस्या वर्गावलो प्रचरपतिः तस्याः शिल्पो रचयिता तस्मे, नाकान्तःपुरिकाषा सुरनारोदां कपोलेपु विलमन्तः राजन्तः ये ऋप्रमोरपाडुराः कुसुमपत्र. रचना. रूपा श्रीजिन्यासः शोभामुम्पादनं तेन विनाम. विनोद: भूपयं येषा नाहगाः भुजा एव स्तम्भा यस्य तयाभूताय, भूषणे + [२७५] नवभोऽहः । यद्यपि चितिपालानामाज्ञा सर्वत्रगा स्वयम् ॥ तथापि शास्त्रदीपेन चरत्येव मतिः सताम् ॥ १६ ॥ इति वा तथेत्याह दशाननः । शास्त्रनि:संशया वाचः सतां व्यसनदुर्लभाः ॥ १७ ॥ रावणः । उत्क्षिप्तस्फटिकाचलेन्द्र शिखर ये पोविष्टष्टाइदै: एभिः पोनवरैः सुरासुरजयप्राप्त प्रतिष्ठैर्भुजैः । त्यव भोषणेति पाठे विलासेन भीपणाः भुजम्तम्भा यस्य तथोक्ता- येत्यर्थः, तुभ्यं नमः । शार्दूलविक्रीडितं वृत्तम् ॥ १५ ॥ यदीति । यद्यपि चितिपालानां राज्ञाम् आज्ञा स्वयं सर्वत्र गच्छतीति सर्वत्रगा सर्वस्थानगामिनीत्यर्थः, न क्कचित् व्याहव्यते इति भावः, तथापि अव्याहताच त्वेऽपि सतां माधूनां राज्ञामिति शेष: मति: प्रज्ञा शास्त्रदीपेन चरत्येव शास्त्रमनुसृत्य प्रवर्त्तते इत्यर्थ: । चरत्येव मतिः सतामित्यत्र मञ्चरन्त्यवनोश्वरा इति पाठान्तरम् । अनुष्टुप् वृत्तम् ॥ १६ ॥ इतीति । दशानन रावण: इतत्यं भ्रातुः कुम्भकर्णस्य वचः वाक्यं श्रुत्वा तथा तदेव कर्त्तव्यं, शास्त्रानुसारेणैव मतां चलितव्यमित्यर्थः, इति-बाह उवाच । किन्तु सतां साधूनां शास्त्रेण नोतिशास्त्र पयालोचनयेत्यर्थः, नास्ति संभयो द्वैधबुद्धि- यसु तथाविधा वाचः वाक्यानि व्यसनेषु विपत्सु दुर्लभाः, दुष्पाषा इत्यर्थ: (विपक्सु तथोपदेष्टारः विरला इति भावः, व्यमनदुर्लमा इत्यत्र कस्य न वल्लभा इति पाठान्तरम् । धनु- टुप् वृत्तम् ॥ १७॥ उत्क्षिप्तेति । उत् क्षिप्त: उड़तः यः स्फटिकाचलेन्द्रः कैलासाद्रिः तस्य शिखरगोभिः शृङ्गाग्रभागे[३७६] महानाटकम् । संग्रामे मम कुम्भकर्ण ! विजयः, किन्त्वगुजाड़म्बरप्रत्यागाशिथिलोऽस्माहं १ व्रज पुनः स्वप्नाय निद्रालयम् ॥ १८ ॥ कुम्भकर्ण: । सोताप्रियस दलितेश्वर कार्मुकञ्च वालिञ्च रचिताम्बुधिवन्धनञ्च । रक्षोहनञ् विजिगीषु विभीषणञ्च रामं निहत्य चरणौ तव वन्दिताहे ॥ १८ ॥ देव त्वं राक्षमेन्द्र परिहर टणवदिदिप शोकश हत्वा विद्वेषिवृन्द कलुषमहमपि चालयाम्यद्य रक्तैः । रित्यर्थ, विष्टष्टानि सङ्घर्ष प्राप्तानि अदानि भूषण विशेपा येषां : सुराथ असुराय तेवा जवेन प्राता लब्या प्रतिष्ठा स्थातिः ये. तथाभूतै एभि: पोनतरैः अतिपोवरै भुजे. बाहुभि, विंशत्येति शेष, संग्रामे मम विजय, भावीति शेष. । हे कुम्भकर्ण । अहं तव भुजयो आडम्बर: विक्रम. तस्य प्रत्याशया शिथिल, नियिन्त इति भावः, अस्मि भवामि किम् श्रव भुजवल प्रत्याशया नाहं विठामोत्यर्य, पुन स्वप्राय निद्रायें निद्रालयं शयनागार व्रज गच्छ, त्वत्लतेन विजयेन में प्रयोजन नास्ति इति भान । शार्दूलविक्रीडित वृत्तम् ॥ १८ ॥ सोतामियमिति । सोताप्रियच मीतापतिष्ठ, दलितं भग्नम् ईश्वरस्य हरस्य कार्मुकं धनुर्यन तञ्च, वालिदुहव निहत बालिनञ्च रचितं कृतम् अम्धेः ममुद्रत्व बन्धनं येन तथाभूतञ्च रचोहनञ्च रचमां खरटूपयादीना घातकच्च, विभिगोषु यिज यार्थी विभीषणो यम्य तयोक्तञ्च, यहा विजिगोपुः विजेतुमिच्छु विभोषयतीति विभीषयः तश्च रामं निहत्व विनाश्त तक भरणी चन्दिताहे वन्दिथे । वसन्ततिनकं वृत्तम् ॥ १८ ॥ ric नवमोऽदः । [३७७] को गमो लक्ष्मणः कः क इह हरिपतिः कोऽङ्गद : को हनुमान् कः कालः को विधाता चलति मयि रणे रोषणे कुम्भकर्णे ? ॥२०॥ गवणः । महावलपराक्रमै: राजसभः परिवृतो भवतु वसः । कुम्भकर्षम्तया रणशिरसि करोति । देवेति । हे देव । त्वं राचसेन्द्रः रातमानां नायः, विद्विषः गवो: मकामात् शोक एव गन्यं तत् हगवत्, हमेन तुल्यं परिहर शत्रुभयं परित्यजेत्यर्थः । अहम् अद्य विद्वेषिणां शत्रूषां हन्दं सह हत्वा विनाश्य रक्तः, तेपामिति - शेषः, कलुपमपि पापमपि, (प्रथमं तवाप्रियवचनोपदेशसमुल्यमिति मावेः, चालयामि शोधयामि । रोषणे क्रोवने कुम्भकर्णे मयि रणे चलति गच्छति मति रामः कः ? लक्ष्मणः कः ? इह अस्मिन् रणे हरिपतिः वानराधिपः सुग्रीवः कः ? अदः कः ? हनुमान् कः ? कालः यमः कः ? विधाता च कः ? न कोऽपि पुरः स्यातुं समर्थ इति भावः । राजन् ! मा गा विपादं परिहर बलवदुविद्विषः शोकशल्यं केल्याथान्याययन्तामहमहमिकया नो भवन्तं जहामि । । कः कालः को विधाता किमरिकुनभयं को यमः के च याम्या: Į ? को राम: ? के कपोन्द्राः ? चलति मयि रथे रोपिते कुम्भकर्णे । इति पाठे, हे राजन् ! विपादं खेटं मा माः न गच्छ, मा विद्यस्वेत्यर्थः । बलवान् विडिट् शत्रुः तस्मात् शोकशल्यं दु.ख. गल्यं परिहर, कल्यापानि मङ्गलानि अहमहमिकया पर स्परम्पतिया श्रावयन्तां त्वामिति शेषः, भवन्तं त्वां नो जहामि न त्वजामि । याम्याः यमानुचराः । अन्यत् सुगमम् । स्रग्धरा वृत्तम् ॥ २०॥ * [३७८] महानाटकम् । अपि कपिकुलमल्ला । कि मुधा जातकम्पा ? न हि जगति भवद्भिर्युध्यते कुम्भकर्ण 1 अपि जलधरमदो लेटि कि स्वल्पकुव्याम् ? अथ मशककदम्ब केशरी कि पिनष्टि ? ॥ २१ ॥ नाह बालो सुबाहुर्न खरविगिरसो दूपणस्ताड काह नाह सेतु ममुद्रे न च धनुरपि यत्रयम्बकस्य त्वयात्तम् । रे रे राम प्रतापानलकवलमहाकालमूर्त्ति किन्ना ह वोरागामूरुशल्य समरभुवि वर मस्थित कुम्भकर्ण ॥ २२ ॥ अयोति । श्रुपिभो कविकुलमल्ला । वानरचमूवीरा । सुधा हुवारि जात कम्प येपा तथाभूता ? यूयमिति शेष किमर्थ विभोघेत्यर्थ । जगति कुम्भकर्ण भवद्भि युष्माभि न हि नैव युष्यते । जलधरमद मेघसमूह स्वल्पकुल्याम् अन्या मरितम "दुल्यात्या विमा मरित्" इत्यमर अयि कि लेढि १ नैव पित्रतोत्चर्य अष्टतिरुरत्वादिति भाव, अथ वेगरो मिहय मगनावादम मगफममूह पिनदि कि ? दलति विनु ? नैवेत्यर्थ, नितरामयोग्यत्वादिति भाव । सामान्येन विशेष समर्थन रूपोऽर्थान्तरन्याम । कि स्वल्पयामित्वव कुल्या मऊम्यामिति पाठ । संगकदममित्यव भगकटुम्पमिति च पाठान्तरम् । मालिनी वृत्तम् ॥ २१ ॥ नाहमिति । दे रे राम अहवालोन सुवाचुन खर विशिरसो खरघ विशिराय न दूपण न पर साडका न अह समुद्रे सेतु म त्वया यत् वाम्पकस्य हरस्य धनु आर्श भग्नमिति भाय सत् धनुरपि न यह किन प्रतापा नलेन कवले जगदप्रामे महाकालस्य महारकवियो हृद्रस्य नवमोऽङ्कः । विघटितवहुसेनाचारिवोरः कपोन्द्र परिघगुरुभुभ्यां गामापोय त्वा निरगमदतितूर्णं चूर्णयन् पूर्वदिक कपिकुलमथ लङ्कासन्मुखं कुम्भकर्णः ॥ २३ ॥ तच्छ्रुत्वा रावणुः । यदर्पितं प्रान्चवलेन वालिना विधाय दोर्मूलवशं दशाननम् । तदुद्रुतं शल्यमनेन मानिना निवेश्य कचाकुहरे कयोश्वरम् ॥ २९ ॥ [३७५] मूर्त्तिः, यद्दा मूर्त्तिरित मूर्त्तिर्यस्य तथाभूत वरः श्रेष्ठः, वीराणां प्रतिपक्षमटानाम् उरु महत् शल्य गम्यभूत इत्यर्थः, कुम्भकर्णः समरभुवि रणभूमो संस्थितः उपस्थितः । समरसुवि वर इयत्र समरभुवि चर इति पाठान्तरम् । स्रग्धरा वृत्तम् ॥ २२ ॥ विघटितेति । अथानन्तरं विघटितासु विभयितास बहुषु सेनासु चरतीति तचारो वीरश्चेति तथाभूतः कुम्भकर्णः सूर्य दिकं पूर्वदग्वति कपिकुलं चूर्णयन् विटलन् -परिघवत् गुरु परिवगुरू यो सुजी बाह ताभ्यां कपीन्द्र सुग्रोवं त्वा गाढ़ यथा तथा आपोडा निष्पिप्य प्रतितूर्णम् अतिशोधं लङ्कासम्मुखं निग्गमत् निश्चयेन जगाम, "निर्निश्चयनिषेधयोः" इत्यमरः । मालिनी वृत्तम् ॥ २३ ॥ यदर्पितमिति । प्राज्यं प्रभूतं बलं सामर्थ्य यस्य तथोक्तेन प्रतिवन्नवतेत्यर्थः, बालिना कपिराजेन दशाननं, मामिति शेषः, टोर्मूलवशं कतानिवडमित्यर्थः, विधाय कृत्वा यत् शल्यम अर्पितं निखातं, मम हृदये इति भावः, अनेन मानिना मानो+ [३८० ] महानाटकम् । सुग्रोव बाहुमूले प्लवगवलपति कण्ठदेशे भुजेन विघा भीमेन गाढ रजनिचरपुरी सन्दधानो जगाम । मानन्द कुम्भकर्ण तदनु कपिभटस्तस्य तू सक घ्राण जग्वा जगाम म्वशिविरमुरस कूपरेणाहताच ॥ २५ ॥ निश्वस्योत्सृज्य वाष्प नयनकमलयोरात्मने वारि दत्त्वा, कृत्वा लडोपयूट सकरुणमपुनर्भावि नोला त्रिशूलम। कोषान्ध कोलमूर्ति प्रलयतहारनेत्रावकी किवघ्राणोऽतो पुनरपि समरप्राङ्गणे कुम्भकर्ण ॥ २६ ॥ व्रतेन कुम्भकर्णेन कबाकुहरे भुजामूल कपोलर सुश्रोष निवेश्य तत् शल्यम् उद्धृतम् उत्पाटितम् । वयस्थघिल वृत्त, 'वदन्ति वशस्थविल जतो जरो" इति लक्षणात् ॥ २४ ॥ E सुग्रीवमिति । वुभवर्य बाहुमूले भुजामूले तिमिति शेष लवगजलपति वानरयूथपति सुग्रोव भीमेन भोषणेन भजेन कण्ठदेशे चिघा गाठ यथा तथा मन्दधान संगृहन मानन्द यथा तथा रजनिचरपुरी लङ्का जगाम तदनु तद । नन्तर कपिभट वानरवीर मुग्रोध तूर्ण गोध्र शस्य कुम्भ कर्मन्य सकर्ण घाय कर्णनासिके इत्यर्थ जग्धा खादित्वा नखरे रुप व्येति भाव कूर्मरेण कफोषिना आाहतात् प्रहृतात् उरस वक्षस्थलात् स्वशिविरं निज सेनानिवेश ज्गाम। उरम कूपरेणादवाच इत्यव उदय कूर्परणाभिहत्येति पाठा न्तर समोचोन, फूरेय उदरम् आइत्येत्यन्वय । आइत्येत्यन्वय । स्रग्धरा वृत्तम् ॥ २५ ॥ निवस्येति । काली वर्णामूर्त्तिर्यस्य म यहा काल ब्येव यमस्येव मूर्तिर्यस्य म युभकर्म विवघाण निक्षत्त नामिक अत एष फोधेन पन्ध निर्धियेक इत्वर्य निश्वस्य नवमोऽडः । तं ह्दैव प्रविष्टा गिरिवरकुहरं त्रस्तचित्ताः कपोन्द्राः केचित् पादान्तरन्तःप्रचलितपवनान्दोलिताः खे चलन्ति । केचिद्दोर्दण्डचण्ड भ्रमण निपतिताः शोषितान्यु हिरन्ति प्राणान् केचित्यवीराः कथमपि जहति स्फोतफुत्कारभिन्नाः ॥२७॥ [३८१] दोर्घमिति भावः, नयनकमलयोः वाष्पम् मयुजलम् उत्सृज्य त्या आत्मने वारि दवा लेन भाविनः प्रेतस्य स्वस्य तर्पणं विधायेति भावः, अपुनर्भावि पुनर्भवरहितम् अत एव सकरुणं सशोकं यथा तथा लढाया उपगूढ़म आलिङ्गनं कृत्वा विशूलम् अस्तं नीत्वा गृहीत्वा प्रलये कल्पान्ते यो हुरुवहः अग्निः तस्य अङ्गाग्वत् प्रज्वलितदग्धकाठवत् ये नेत्रे ताभ्याम् अवको: युक्तः सन् इत्यर्ध पुनरपि समरप्राङ्गणे युद्धभूमौ अवतीर्थ: उपनीतः । प्रन्नयहुतवहाद्वारनेवावको इoa प्रन्नयहुतवहाद्वारनेवो विकर्ण इति पाठान्तर ससोचोनम् । स्रग्धरा वृत्तम् ॥ २६ ॥ · इत्यत्र तमिति । कपोन्द्राः वारनसेनापतयः, केचिदिति शेषः, तं कुम्भकर्ण दृष्ट्दैव वस्तुचित्ताः भीतान्तःकरणा: मन्तः गिरिवरस्य सुवेलस्य कुहर गहरं प्रविष्टाः । केचित् वीरा, पादयो चरणयो, कुम्भकर्णस्येति भानः, अन्तरन्तः अभ्यन्तरातू अभ्यन्त रात् प्रचलितेन पादविक्षेपवेगात् प्रचलितेनेति भावः, पवनेन आन्दोलिताः उत्क्षिप्ता: मन्तः इत्यर्थः खे आकाशे चलन्ति उड्डोवन्ते इत्यर्थः । केचित् दोर्दण्डाभ्या चण्डं यत् भ्रमणं विजन्ताद भ्रमधातोरनट्प्रत्ययः, भ्रामणमित्यर्थः, तेन निपतिताः भ्रामयात् परं निपतिता सन्तः इति भावः, शोषितानि [३८२] महानाटकम् । उत्क्षिप्य शूलमजयं त्रिपुरान्तकस्य संहारकेतुमिव कोटितडित्प्रभश्च । घोरं ज्वलन्तमुरसि चिपति स्मरतः तारापतेस्तदिपुणा रघुणा निरस्तम् ॥ २८ ॥ क्रोधाग्नेर्जाठराग्ने: कपिशिविरगतो मुहरञ्चाददानो वक्त निचिम्य काश्चिकवलयति भटानुत्कटं कुम्भकर्णः । कांश्चित्पद्धयां पिनष्टि श्वसनसहचरा वानराः कर्णरन्धात् निर्गच्छन्त्येक एतान् पुनरपि च शनैथव्यवत्ति घोरम् ॥ २८ ॥ रक्तानि उहिरन्ति उद्यमन्ति । केचित् प्रवीराः प्रकृष्टा वोरा स्फोतेन फूत्कारेण भिन्नाः मन्ताडिता इत्यर्थ कथमपि प्राणान् जहति त्यजन्ति । स्रग्धरा वृत्तम् ॥ २७ ॥ + उत्चियेति । रचः कुम्भकर्ण, त्रिपुरान्तकस्य रुद्रस्य संहार केतुमिन मंहारध्वजमिव कोटितडितामिव प्रभा यम्य विद्युत्कोटिसमप्रममित्यर्थ अजयं दुर्वा र घोर दारुण व्वलन्तं दोप्यमान शूलं तारापते सुग्रोवस्य उरमि वचसि चिपति न चिक्षेप । रघणा समेत हपुवा गरेप तत् शूलं निरस्त निकत्तञ्च कोटिवडिप्रभाभिरिति पाठे कोटित डिप्रभाभि विद्युत्कोटिदीप्तिभि घोरं दुष्यमित्यर्थः दुष्यमित्यर्थः । यमन्ततिम 1 । इतन् ॥ २८ ॥ क्रोधाग्नेरिति । कुम्भकर्ण: मुद्हरम् श्राददान: गृहन् कपोना वानरामा शिविग्गतः मेनानिवेशप्रविष्टः मन् क्रोधान: जाठराग्ने: क्रोधानला जठरानलाच हेतोः कायित् भटान् कपियोरान्वको वढने नितिष्य उत्कटं यथा मधा कवलयति ग्रसति । कांचित यानराज पदय पिनटि नि LT नवमोऽद्धः । सव्येन सान्द्रशिविर करेगा धुन्वन् व्यात्ताननः समदकुम्भिकरप्रभेण । सुग्रीवमेव कपिकुम्भधरेषु सत्सु जग्राह कोपकलितो युधि कुम्भकर्णः ॥ ३० ॥ तातं विलोक्य विषमस्थमयाङ्गदस्तं गारुत्मतेन भुवि पातयति म भनुम् । [३८३] टेलति । केचित् वानराः खमनेन प्रवासवातेन मह चरन्तीति तयोता:, निखासवातेन उदरगामिन: सन्त इत्यर्थः, कर्णरन्धात् कर्णविवरात् निर्गच्छन्ति । एकश्च कुम्भकर्ण: पुनरपि कर्म- रन्धात् निर्गतानपि एतान् मनैश्चर्वयन् घोरं टारुण यथा तथा अत्ति भक्षयति । मुहरञ्चाददान इत्यव मुहरं व्याददान इति, निक्षिप्य कांञ्चिदित्यत्त नितिष्य कोटिमिति, उत्कटमित्यत्र उत्कटानिति चयनत्तोत्यव चर्वितानत्तीति च पाठान्तरं सुगमम् । स्रग्धरा वृत्तम् ॥ २८ ॥ मध्येनेति । युधि युद्धे कोपर्कतितः कोपाक्रान्तः कुम्भ- कर्ण: व्यांताननः विस्तृतवदनः सन् समद: मदमत्तः यः कुम्भी हस्ती तस्य करप्रमेण शुण्डनिभेन सव्येन वामेन करेगा हस्तेन म कविमिरा कीर्णमिति भावः, शिविरं सेनानिवेशं धुन्वन् कम्पयन्,पालोड्यन्त्रित्यर्थः,मत्सु विद्यमानेषु कपय एव कुम्भधरा इम्तिनः तेषु मध्ये सुग्रीवमेव, दक्षिणेन करणे ति शेषः, जग्राह गृहोतवान् । वसन्ततिलकं वृतम् ॥ ३० ॥ तातमिति । अथानन्तरम् अङ्गदः तातोपितरं पितृव्यमिति यावत्, सुग्रोवं विषमस्यं विपन्नं, (कुम्भकर्णहस्तपतितत्वादिति भावः,) विलोकय दृष्ट्वा गारुत्मतन गरुड़पाशेन तं गवुं कुम्भकर्ण [३८४] महानाटकम् । मुक्तोऽपि न श्वसिति यावदसी कपोन्द्रम्तावद्दबन्ध नरसिंहपदाऽदं सः ॥ ३१ ॥ दृष्ट्वा नीलम्तमुभयमपि ग्रस्तमाक्रम्य रच:स्कन्धे मौलो श्रवणहृदयप्राणवक्कोदरेषु । तीव्राघातैर्दहति कुपित. खेन रूपेण वीरः क्रयादोऽभूत्तदनु विकल प्रोत्थिती वानरेन्द्रो ॥ ३२ ॥ लङ्काशिखरस्थो रावण । लङ्केश्वरस्तमवलोक्य रगो ज्वलन्त कादम्बिनीसह चरोऽमृतवारिधारा । www भुवि भूतले पातयति स्म । असो कपोन्द्र सुग्रोवः मुक्तोऽपि कुम्भकर्यहस्तात) अशितोऽपि यावत् न खसिति, तावत् स कुम्भकर्ण अङ्गद नरसिहपदा हिचरणरूपेण पाशेन बबन्ध । वसन्ततितकं वृत्तम् ॥ ३१ ॥ दृष्ट्वेति । नोल वोर, तमुभयमपि सुग्रोवाइदो अपोत्यर्थ, ग्रस्तं कुम्भकर्णेनाक्रान्तमित्यर्थः, दृष्ट्वा कुपित सन् झाक्रम्य उत्पत्य रक्षस. कुम्भकर्णस्य स्कन्धे मौलौ शिरसि श्रवणहृदय प्राणवक्कोदरेषु कर्णवच, स्थलनासिकामुखोदरेषु तीव्राघाते, दारुण प्रहारे दहति पोडयति स्मेत्यर्थ । वदनु तदनन्तर तत्र तत्र प्रहारानन्तरमित्यर्थ, क्रञ्याद: कुम्भकर्ण: खेन रूपेण विकल, विहस्तः, नितरा व्याकुल इत्यर्थ, अभूत् । वानरेन्द्रो मुग्रोवाइदो प्रोत्थितौ प्रकर्षण उत्तस्यतुः । मन्दाक्रान्ता वृत्तम् ॥ ३२ ॥ लङ्गेश्वर इति । लईखरो रावण: रणे ज्वलन्तं नीलस्य महारेण नितरा सन्तप्यमानं तं कुम्भकर्णम् अवलोक्य कादनवमोऽवः । तूर्ण भुमोच तदुपयेथ लब्धसंज्ञो भोक्तुं कृतान्त द्रव नोलनलौ स दध्यो ॥ ३३ ॥ दम्भोलि: कुम्भकर्ण गिरिमिव तरसाऽपातयज्जानुवन्धं कण्ठे गाढ़ विष्टत्य स्वभुजगुरुमदं जाम्बवान् उग्ररोपः । निर्मक्ती तोवभूतामभवदय मरुत्पुष्पवृष्टिस्तदने शूलाघातेन रोपाद्वजनिचरभटम्तं निरस्योपतम्थे ॥ ३४ ॥ [३८५] 7 स्विनी मेघमाला तत्सहचर: तत्सहायवानित्यर्थः, (श्राज्ञया तत्- क्षणं जलधरमालामानयन् सन्द्रित्यय, तस्य कुम्भकर्णस्य उपरि अमृतवारिधारा: सुधोपमजलधारा: तूर्णं शोधं मुमोच ववर्ष इत्यर्थः । श्रथामृतधारावर्यणानन्तरं स कुम्भकर्ण: लव्धसंज्ञः प्राप्तचेतन : सन् कृतान्त इव नोलनलौ भोक्तुं खादितुं दध्यौ चिन्तयामास । वसन्ततिलकं वृत्तम् ॥ ३३ ॥ दम्भोलिरिति । उग्ररोपः तोच्णकोपः जास्ववान् दम्भोलि: वज्ञ: गिरिमिव पर्वतमिव स्वभुजयोर्गुरुमहान् मदो गर्यो यस्य तं कुम्भकर्णं जानुबन्धं जानुभ्यां बड्डा, गमुलप्रत्ययः, कण्ठे गाढ़ं यथा तथा विधृत्य श्राक्रम्य तरमा वलेन अपातयत् भूमौ पातितवान् । ती नोलनली निर्मुक्तो कुम्भकर्णस्य चाक्रमयादिति भावः, प्रभूतां संवृत्तौ । ग्रयानन्तरं तदई तप्य जाम्बवतः अङ्गे मरुतां देवानां पुष्पवृष्टिः अभवत् अपतदित्वर्थः । ततो रजनिचरभट : राक्षमवोर: कुम्भकर्ण: रोपात् क्रोधात् शूलाघातेन शूलप्रहारेण तं जाम्बवन्तं निरस्य निराकृत्य उपतस्थे उत्तस्थावित्यर्थः । कराठे गाढ़ विष्टत्येत्यत्र कण्ठ गाढ़ विरयेति, उग्ररोष इत्यव उग्रवेग इति, शूलाघातेनेत्यत्र गुल्फाघातेनेति, रजनिचरभट इत्यत्र रजनिचरवर इति, म - ३३ [३८६] महानाटकम् । आलोकितो रघुवरेण सलक्ष्मणेन कालान्तकादिव रिपोः परिशङ्कितेन । स्थानं जगाम हनुमान् समरेऽवतीये माहेशमुग्रनरसिंह इवारुणच ॥ ३५ ॥ मैनाको मेरु स्थित इव हनुमत्पाणिपझे महीध्रः, कल्पान्ते मन्दराग्रेऽञ्जन इव समरे मुहरः कुम्भकर्णे । क्रिव्यादवीरः हितमनिलजेनाच्छिनत् मुहरेण लाडूलेनाञ्जनेयोऽद्भुतजनितरूपा मुहरं द्राक् चकर्ष ॥ ३६॥ उपतस्थे इत्यत्र उपतस्थाविति च पाठान्तरम् । स्रग्धरा वृत्तम् ॥ ३४ ॥ 1 आलोकित इति । काले प्रलये अन्तकः संहारक रुद्र इत्यर्थः तस्मादिव रिपा: मनो: कुम्भकर्णात् परिथङ्कितेन किमय विधास्यतोति मञ्जातमद्धेनेत्यर्थः, सलक्ष्मणेन रघुवरेण रामेय आलोकित: सृष्टः तेन प्रेरित इति भावः, हनुमान् अरुणाच: क्रोधादालोहितनयनः सन् समरे युद्धे अवतीर्थ उग्रश्वासौ नरसिहश्वेति उग्रनरसिंह भोषणनरसिंहावतारः म द्रव माहेशं महेशस्य इदं महेश्वरसम्बन्धीत्यर्थः, स्थान स्थिति, महारमूर्त्तिरुद्रवदवस्थानमिति भाव.) जगाम प्राप, कालान्तक इव तस्थौ इत्यर्थः । आलोकित इत्यत्न चालचित इति पाठ । माहेशम् इत्यव माहेम इति पाठे माहेश: महेश्वरावतारः हनुमानित्यन्वय । वसन्ततिलकं वृत्तम् ॥ ३५ ॥ मैनाक इति । मेरो. सुमेरुपर्वतस्य मिरिरिव हनमतः पापिरेव पद्मं तव महीघ्रः पर्वतः स्थित । कल्पान्ते युगान्ते मन्दरस्यारो शिखरे प्रच्चन् इव पचनामैनाक: तदाख्यनवमोऽहः । कुम्भकर्णी हनूमन्तं निरुध्य छद्मना वली रावणाय ददौ भ्रावे उपायनमिवादरात् ॥ ३७॥ कुम्भकर्णेन आनीतं हनूमन्तं गृहीत्वाऽशोकवने सोतां प्रति रावणः । सीते। पश्य पश्य । [३८७] रामः स्त्रोविरहेण हारितवपुस्तश्चिन्तया लक्ष्मणः, सुग्रीवोऽग्रनुसैन्यभयतो विन्ध्यस्य मूलं गतः । गण्यः कस्य विभोवनः १ स च रिपोः कारुण्यदेन्यातिथि. लड्डाद्दारकपाटपाटनपटुर्वदोऽयमेकः कपिः ॥ ३८ ॥ ट्रिरिव मुमरे युद्धे कुम्भकर्णे कुम्भकर्णहस्ते इति भावः, मुहर : प्रस्तुविशेष: स्थित इत्यन्वयः । क्रव्यादवीरः रातमवीर: कुम्भ कर्ण: मुहरेष अनिलजेन वायुपुत्रेण हनूमता प्रहितं प्रक्षिप्तम् अद्रिं पर्वतम् अच्छित् चूर्णयामास । आञ्जनेयः अञ्जनामुतः हनूमान् अद्भुतं यथा तथा जनिता या रुट् रोष: तया, यहा द्भुतं यथा तथा जनिता रुट् कोप, स्फुर्त्तिरिति भावः यस्य तेन लाइलेन द्राक् झटिति मुहरं चकर्म आष्टवान् । सन्धरा वृत्तम ॥ २६ ॥ कुम्भकर्ण इति । बलो वलवान् कुम्भकर्ण: छद्मना कपटेन, र०प्रेगोति भाव, हनूमन्तं निरुध्य आक्रम्य भावे रावणाय चादरात् उपायनमिक उपदामिव ददौ अर्पयामास । धनुष्टुप् वृत्तम् ॥ २७ ॥ राम इति । राम. स्त्रिया तवेति भावः, विरहेण वियोगेन हारितं नाशितं वपुः गरीरं येन तथाभूत, भृतोपम इति भावः । लक्ष्मण, तस्य रामस्य चिन्तया हारितवपु रित्यन्वयः । सुग्रीवः अग्रजस्नो: श्रद्धदस्य सैन्यानाञ्च अन्येषां (३८६] महानाटकम् । अथ रावपासीतयोरुक्ति प्रत्युक्ती । भविती रम्भोरु । "नि"दशवदनग्लानिरचिरात् स ते रामः स्वाता "न" युधि पुरतो लक्ष्मणसखः । इयं यास्यत्युचे "र्वि" पदमधुना वानरचमूः लधिष्ठेदं पष्ठाक्षरपरविलोपात् पठ पुनः ॥ ३८ ॥ il वानराणाश्चेति भावः, भयतः प्राणभयादित्यर्थः, विन्ध्यस्य गिरे, मूलं तलदेशं गतः । विभीषणः कस्य गय : १ न कस्यापीत्यर्थः, यत सः रिपोः शत्रोः रामस्य कारुण्यस्य अनुकम्पायाः, "कृपा दयानुकम्पा स्यात् कारुण्यं करुणा घृणा" इत्यमर, दैन्येन अतिथि: आश्रित इति भाव । एक. केवल लङ्काद्दारस्य य. कपाट आवरणीभूतवस्तुविशेष: तस्य पाटने विध्वंसने पढ़: समर्थ षयं कपिईनूमान् बद, (तस्मात्रैवाधुना रामस्य अयाशेति विचार्य मां भजेति भावः। शार्दूलविक्रीड़ित · वृत्तम् ॥ ३८ ॥ भवितोति । हे रम्भोरु । अचिरात् शीघ्र विदशाना देवाना वदनग्लानि मुखमालिन्यं भवित्री भाविनीत्यर्थ । स लक्ष्मणसख. लक्ष्मण सहाय इत्यर्थ, ते तव रामः युधि युद्धे पुरत अग्रत, ममेति शेषः, न स्वाता न स्थात शव्यतीति यावत्, इयं वानरचम्' कपिसेना अधुना इदानीम् उच्चैर्मंहतीं विपदं यास्यति प्राप्तपति, भोघ्नं निधनं गमिप्यतीत्यर्थः । इति रावप्रोति । लविठ-नोच। षष्ठाक्षराणा प्रराणि अक्षराणि विन वि इत्येतानि तेपा विलोपात् विलोपं कृत्वेत्यर्थ, यवर्ये पञ्चमी, इदं पद्यं पुन: पठ उच्चारय, तथाच - "भवित्री रम्भोरु' दशवदनग्लानिरचिरात् स ते राम. स्थाता युधि पुरतो नवमोऽद्धः । अथ चरणयुगं तदक्षसि स्थापयित्वा खरतरभरागढ़ मुत्पाव्य कणों । क्रकचकठिनदन्तैरस्य सन्दश्य नासाम् उदपतदतिवेगादुग्रकर्मा कपीन्द्रः ॥ ४० ॥ रुपदि परिनिवृत्त क्रोधन: कुम्भकर्ण: तुमुनमतुलमन्त्राशेषशस्त्रं व्यतानीत् । निशितभरनिपातैललया तत्र रामो निरभिनददसीयं तत्तदङ्गं क्रमेण ॥ ४१ ॥ [३८६] लक्ष्मणसख । इयं यास्यत्युच्चैः पदमधुना वानरचमूः" इति सुगमम् । शिखरिणी वृत्तम् ॥ ३८ ॥ अद्येति । अथानन्तरम् उग्रकर्मा दारुणकर्मा कपोन्द्रः हनूमान् तवचसि तस्य कुम्भकर्णस्य वतमि चरणयुगं स्थाप- यित्वा सुदृढ़मिति भाव, खरतरै; अतितो: नखरायैः कर्णो गाढं यथा तथा उत्पाव्य उन्मूल्य क्रकचवत् कठिनाः दन्ताः तैः अस्य कुम्भकर्णस्य नामा मन्दश्य विवेति भावः, अतिवेगात् प्रतिवेगमाश्रित्येत्यर्थः, यवघें पञ्चमो, उदपतत् उत्पपात । एतत् पद्मं सुग्रीवसंग्रामे प्रयोज्यं नातेति केचिदाचचते । मालिनी वृतम् ॥ ४० ॥ मपदोति । सपदि तत्क्षणं क्रोधन: कोपाक्रान्त: कुम्भकर्णा:-परिनिष्टत्तः सङ्गामं प्रति निवृत्तः सन् अतुलानि अनु पमानि मन्त्रेण रोपाधि विविधानि शस्त्राणि यस्मिन् तद् यथा तथा तुमुलं युद्धमिति शेषः, व्यतानीत् वितस्तार । रामः, तत्र युद्धे निमिताना शरायां निपातैः, लोलया भवहेलया प्रमुष्य इदम् भद्रतीयं कुम्भकर्णसम्बन्धीत्यर्थः, तत्तत् भङ्ग [३६० ] महानाटकम् । अनावसरे वानरा । अन्येषा पुरतो मदस्फुटिरिय, यत् कुम्भकर्ण । त्वया त्रासार्थ क्रियते समस्तमुचिता नास्मासु युक्त तव पश्यन्नप्यपरां पराक्रमगति यादोऽसि जातान्धता कापालो किमु शङ्करोऽपि मनुजो रामो, वय वानरा १ ॥ ४२ ॥ अवान्तर रघुपति शरयुग्म मेन्द्र ट्राक कुम्भकर्णनिधनाय रणे मुमोच । भित्त्वा विवेश हृदय धरणोमयैक मुनमुडतम खण्डयदस्य चान्धम ॥ ४३ ॥ हस्तपदादिक कमेण निरभिनत् निर्बिभेद निकत्तवानित्यर्थ । मालिनी वृत्तम् ॥ ४५ ॥ अन्येषामिति । हे कुम्भकर्ण । मन्येषा पूर्व त्वया निर्जिता नामिति भाव पुर अग्रत यत् वासार्थ (तेषामन्येषा भीति प्रदर्शनाओं समस्त क्रियते इय मदस्फुटि गर्वप्रकटनम् उचिता युक्ता अस्मासु तव न युक्त गर्वप्रकटनमिति शेष, पराक्रम गति विक्रमपद्धतिम् अपराम अन्यविधा नहि सर्वत्र सर्वेर्नयो लभ्यते इति भोव पश्यत्रपि जातान्धता जन्मान्धता नितरा विवेकराहित्य मिति भाव, यात गतोऽसि डो5प कायाली कपालधागे किमु ? राम मनुज मानव किमु ? वय वानरा किमु यथा शहर कापालिकनती निन्दितचरित इति भाव, न तथा रामोऽपि मनुज मनुष्यधर्मान वयमपि वानरयोनी उत्पन्ना अपि तत्प्रकृतयो नैवि भाव । शार्टल विक्रीडित वृत्तम् ॥ ४२ ॥ अनेति । अनान्तरे अस्मिन्नवसरे रघुपति राम रग नवमोऽङ्गः । छिन्ने कुम्भकर्णमूर्हि पतति हनूमान् वदति । धीरं धारय कूम्मराज ! धरयों साईं फणिस्वामिना दिङ्नागा: ! कुरुत स्थिरान् कुलगिगेन् दन्तैरुदयैः चणम् । यस्मादेतदकाण्डखण्ड नगलक्कौव मत्युन्नतं कृत्तं रामशरोत्करैः पतति यत्तत् कौम्भकर्ण शिरः ॥ ४४ ॥ सद्यो राघवमल्लभलदलितग्रीवा प्रकाण्ड पतत् निःसङ्गं दुहियप्रणतुरतुलं दंष्ट्राकरालं शिरः । [३८१] कुम्भकर्णस्य निधनाय मंहाराय द्राक् झटिति ऐन्द्रम् इन्द्र दैवतं शरयुग्मं मुमोच तत्याज । अथ तच्छ्रदयमोचनानन्तरम् एकं शरम् अस्य कुम्भकर्णस्य हृदयं भिवा धरण पृथ्वों विवेग, अन्यं शरम् उद्धतम् उग्रं मूर्दानम् अखण्डयत् चकत्ते । वसन्त- तिलकं वृत्तम् ॥ ४३ ॥ धीरमिति । हे कूम्मराज ! फणिवामिना नागराजेन, शेषनागेनेत्यर्थ:, साईं सह धरणीं पृथिवीं दृढ़ था तथा धारय, हे दिड्नागाः ! दिमाजा: उटग्र: उम्रतः दन्तैः कुन- गिरोन् महेन्द्रो मलयः सद्यः शक्तिमान् पारियात्रकः । विन्ध्यञ्च हिमबांश्चैव सप्तेते कुलपर्वताः ॥" इत्युक्तानु क्षणं स्थिरान् निश्चलान् कुरुत, यस्मात् प्रकाण्डेन आकस्मिकेन खण्डनेन कृन्तनेन गलन् निःसरन् रक्तौघः शोणितसमूहः यस्मात् तथाभूतं रामस्य शरोत्करैः गरसद्धेः कृत्तं छिब्रम् अत्युन्नतं यदेतत् कुम्भकर्णस्य इदं कौम्भकर्णं कुम्भकर्णसम्बन्धि शिरः, तत् पतति, मासु अस्मिनवसरे प्रमत्तेषु एतत्पातेन सृष्टिभङ्गः स्यादिति भावः । शार्दूलविक्रीड़ित वृत्तम् ॥ ४४ ॥ सद्य इति । हनूमता सद्यः सपदि रावव एव मल्लः वीरः [३८२] महानाटकम् । ट्राक् शाखामृगचक्रचूर्णनमयादादाय तारापथात् प्रचितञ्च महार्णवे हनुमता दृष्टञ्च गत्वा सुरैः ॥ ४५ ॥ । देवाः सर्वे विमानान्यपनयत स्वेः स्यन्दनी यातु दूरं रे रे शाखामृगेन्द्रा. परिहरत रणप्राङ्गनां राचसाथ ॥ वेगस्त्रम्ताञ्चनादिप्रतिनिधिरवधिः सर्वविख्यापकानां लगातक हेतुर्निपतति नभस: कोम्भकर्ण: कबन्धः ॥ ४६॥ तस्य भल्लेन अस्वविशेषेण दलितः ग्रोवामकाण्ड: महतो ग्रोवेत्यर्थः, यस्य तथोक्ततॊ, "मकाण्डमुइ तल्लजौ । प्रशस्तवाचकान्यमूनि" इत्यम नि.नास्ति सङ्गः आसङ्गः, कुण्ठनैति-भावः, यस्य तत् कण्ठसङ्ग वर्जितमित्यय) कण्ठात् विच्युतं न तु तत्र लग्नमिति भावः, दुहिणस्य ब्रह्मण प्रयप्ता प्रपौत्रः तस्य कुम्भ कर्णस्येत्यर्थः, ब्रह्मणः पुत्र पुलस्त्यः तत्पत्र: विश्ववा. तत्पुवः कुम्भकर्ण इत्यस्य ब्रह्मणः पपोलत्वमिति भाषो दंष्ट्राभि प्रकटिताभिरिति भावः, करालं भोवणं पतत् शिरः शाखा मृगाणा वानराणा चक्रस्य सैन्यस्य चूर्णनं पेपणम्, उपरिपाते नेति भावः तस्माइयं तस्मात् हेतो: तारापथात् नचवमार्गात् अन्तरीचादित्यर्थ, द्राक् झटिति श्रादाय गृहीत्वा महार्णवे महासमुद्रे मचिप्तञ्च सुरैः देवे: गत्वा दृष्टय । पार्टूल विक्रोडि बृत्तम् ॥ ४५ ॥ देवा इति । हे सर्व देवा ! विमानानि देवयानानि अपनयत अपसारयत, रवैः सूर्यस्य स्यन्दनः रथः दूरं यातु गच्छतु । रे रे शाखामगेन्द्रा: । वानरवीरा:! राक्षसाय ! रणप्राङ्गणं समरभूमिं परिहरत परित्यजत। चेगेन, वजेणेति नवमोदः । उत्क्रान्तोऽपि स्वदेठात् प्रवरसुरवधूदोर्भिरालयमाणः प्राणवाणाय भर्तुः पुनरपि समरापेक्षया नारुरोह । संगोतैर्नारदाद्यैर्मृदुमुरजरवैः स्तुयुमानो विमानं वोर: संग्रामधीरो रणशिरमि कथं कथ्यते कुम्भकर्ण: १ ॥ ४७ ॥ १ [२८३] पाठान्सरे वज्रेण वज्राघातेनेत्यर्थः, स्रम्तः विच्युतः योऽञ्जनाद्रिः तस्य प्रतिनिधिः सदृश: ; यदा स प्रतिनिधिर्यस्य तथाभूतः सर्वेषां विम्मापकानां विस्मयकरपदार्थानाम् भवधिः सोमा भूतः, लगाया तो भयं तस्य एकः अद्वितीयः, मुख्य इत्यर्थः, हेतुः कारणं कुम्भकर्णस्य भयं कौम्भकर्ण: कुम्भकर्णसम्बन्धी कबन्धः चिवशिराः देह: नमस: अन्तरीचात् निपतति । स्रग्धरा वृत्तम् ॥ ४६॥ अवोत्मेचते उत्शान्त इति । – मंग्रामेषु धोरः अञ्चल: वीरः, य इति शेषः, खदेहात उत्क्रान्तोऽपि विनिःसृतोऽपि अवराणाम् उत्तमानां मुरबधूनां देवाइनानां दोभिं: भुजैः भालयमाणः तथा नारदाद्यैः मुनिभिः नदुः- अल्पाप मुरजस्य मृदनविशेषस्य रवः येषु तैः सङ्गीतैः सुटु मानैः स्तूयमानः प्रथम्यमानः सन् भनुः खामिनः रावयम्य, भ्रातुरिति पाठान्तरं, वागाय रक्षणाय, रामादिति भावः, पुनरपि समरापेक्षया संग्रामामिलापेण विमानं देवयानं न आरोह स कुम्भकर्ण: रणगिरसि कथं कथ्यते ? दायं वसंते ? नैव वर्षयितुं शक्यते इत्यर्थ: । रग्यशिरसोत्यत शिव fशन म इति पाठान्तरं शिव शिवेति विस्मये । श्रव व्यञ्जकप्रयोगाभावात् प्रतोयसानोत्प्रेचा रंगभूमौ पतन् कवन्धः कुम्भकर्पोऽयं पुनरायात इवेति लोकैरमन्यतेति भावः । स्रग्धरा वृत्तम् ४७॥ [३८४ । महानाटकम् । प्रविश्य मन्दोदरी । लङ्कानाथ ! तवानुजो युधि हतो रामेण, रत्नाकरें संलय झवगैस्तथा परिता पूरि तेऽवस्थिताः । रामेऽपि स्मृतिगोचरे सति यदा तवैव रोषान्विता सोता सम्प्रति सम्मता किमु भवेत् ? तूष्णीं तदैष स्थितः ॥ ४८ ॥ रावणः । अहह ! हतविधे! मरुञ्चन्द्रेत्यादिकं पठति । ततः सत्वरमा खण्ड लखण्डनदृष्टप्रचण्डर मेघनादं समराय वृणोति स्म । (ख) मेघनादोऽपि समरावतरणं नाट्यति । वानराः पलायन्ते । मेघनादः । क्षुद्राः सन्त्रासमेते विजहित हरयः । नुसशक्रेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः । लानाथेति । हे लानाथ ! तब अनुजः कुम्भकरा रामेण युधि युद्धे हतः, तथा लवगै: रत्नाकरं समुद्रं संलगा पूर्लङ्का परिव़ता आच्छादिता, ते लवगा: हारि अवस्थिताः । रामे स्मृतिगोचर स्मृते सति यदा तत्रैव तदवस्थायामेव सोता रोषान्विता कुपिता, वयि इति शेषः, सम्मति इदानीं सम्मता अनुरक्षा भवेत् किमु ? नैव अनुरता भवेदित्यर्थः । मदा तस्मिन् काले, मन्दोदर्या एवमुक्ते इत्यर्थः एषः रावण: तूण स्थितः न किञ्चिदुवाचेत्यर्थः । मार्दूलविक्रीड़ितं वत्तम् ॥ ४८ ॥ ( ख ) चाखण्डलेति । आखण्डलस्य इन्द्रस्य खण्डनेन पराजयेन हृष्टं माचण्यम् चौडत्यं यस्य तम् इन्द्रजितमित्यर्थ., वृणोति स्म न्ययुड्लेत्यर्थः । नवमोऽसः । [३८५] सौमित्रे ! तिष्ठ, पात्रं त्वमसि न हि रुपां, नन्वहं मेघनादः किञ्चिभ्रूभङ्गलीला नियमितजलधिं राममन्वेषयामि ॥४८॥ सुग्रोवमारुतिनलाङ्गदमित्वनोन्ना वर्षास कालजलदाचरितं प्रचण्डम् । तं रावणिं गगनमण्डलमास्थित नो पश्यन्ति, तान् प्रहरति स्म शरैरनेकैः ॥ ५० ॥ क्षुद्रा इति । हे क्षुद्राः हरयः वानराः । एते यूयं मन्त्रासं भवं विजहित त्यजत, अमो-चुषो- दलितो, विदोर्णी इत्यर्थः, शकस्य इन्द्रस्य इभकुम्भो ऐरावतकुम्भो यैः ते सायकाः वाण: युमाकं टेहेषु निष्पतन्तः सन्त: लज्जां दधति प्राप्नुवन्ति, हे मामित्रे ! लक्ष्मय । तिउ, त्वं रुपां-कोपाना, मदोयानामिति रोपः, पात्रं भाजनं नासि न भवसि, ननु भो ! नहं मेघनादः, जातमात्र एक मेघवत् गर्जितवानित्यस्य मेघनाद इति संज्ञा किश्चिदुईयत् भूभङ्गलोलया भ्रूभङ्गिरूपविलामेन नियमितः बह: जलधि. येन तयाभूतं रामम् अन्वेषयामि अनुसन्दधामि, राम एवं मम प्रतिपचः सम्भवति न तु यूयमिति भावः । 4 स्रग्धरा वृत्तम् ॥ ४८ ॥ ग्रोवेति । सुग्रोव: मारुतिर्हनुमान् नलः अङ्गदः मित्र: तदाख्यो वानरभेदः गोलः ते वर्षास काल:-कृष्णवर्ण: यो जन्नदः तददाचरितम् आचरणं यस्य तथाभूतं गगनमण्डलमास्थितं प्रचण्ड तं रावणि मेघनादं नो पश्यन्ति नावलोकयन्ति, प्रत्युत अनेकैः विविधैः शरैः तान् सुग्रोवादोन् प्रहरति आजघान (मेघान्तननम् अनवरतं शरान् म । वर्षन्तं तं सुग्रीषादयः न अवलोकवाञ्चकुरिति तात्पर्य्यम् । तं [३८६] महानाटकम् । मायारथं समधिरुह्य नभःस्थलस्यो गम्भोरकालजलदध्वनिरुज्जगर्ज । बाणेरपातयदयो फणिपाशवन्धैः तो मेरुमन्दर गिरौ परिभूतशक्रः ॥ ५१ ॥ अत्रान्तरसरमा राचसो रावणाया रामलक्ष्मण्योः इमां गतिं सीतायै कथितaat । हा पुत्र हा वस लक्ष्मण ! मदर्थे युवयो सोता । रेताहशी गतिः । किं भार्गवच्यवनगोतमकश्यपानां वाणी वशिष्ठ मुनिलामणकोशिकानाम् । सुग्रीवमारुतिनलाङ्गदनोलमुख्या वाप्पान्धकारजलदान्तरित मिति, शरैरनेकरित्यव स घारबाणैरिति च पाठान्तरम् । वसन्ततिलकं वृत्तम् ॥ ५० ॥ मायारथमिति । अथानन्तरं परिभूतः शक्रो येन स इन्द्र- जिदित्यर्थः, मायया कल्पितो रथः मायारथः, मध्यपदलोषि- समासः, तं समधिरुह्य समारुह्य नभःस्थले तिष्ठतोति तथोक्त' गम्भोर: कालजलदस्यैव ध्वनिर्यस्य स सन् उज्जगर्ज उचैर्ननाद । तथा फबिपाशबन्धैः फणियाश: नागपाश: तेन वन्धः येषु तैः बायैः शरैः मेरुमन्दरगिरो मुमेरुमन्दराचलनिभावित्यर्थः तो रामलक्ष्मणौ अपातयत् बड्डा पातयामामेत्यर्थः । परिभूतमक इत्यत्र पविनेव शक्र इति पाठे पविना बच्चेण शक इन्द्र इवे- त्यर्थः । वसन्ततिलकं वृत्तम् ॥ ५१ ॥ । किमिति ग्रहह । इति खेदे । भार्गव यवन-गोतम कश्यपानां तथा वशिष्ठमुनि- लोमश कौशिकानाञ्च यतस्त्वं + नवमोऽडः । जातानृताप्यहह ! याssलपिता च वै मे च त्वं मैग्नचुचुककुचा सधवा भविती ॥ ५२ ॥ अमरपतिजिता तौ नागपाशेन वडी अथ गरुड़निपातोन्मुक्ततत्पाशवन्धी । विदधतुरतियुद्धं, तव रामानुजन्मा गितमरहतजीव मेवनादं चकार ॥ ५३ ॥ जनमुखरणवार्त्ता ते राक्षसेन्द्र ! युवते तव तनयसुरेशः पातितो लक्ष्मणेन । [३८७] सम्नम-आभोगान्तर्लोनं चूचुकं कुचाग्रं ययोः तादृशो "चूचुकन्तु कुचाग्रं स्यात्" इत्यमरः, कुची यस्याः तथाभूता, अतः मधवा भविवो स्थान कदाचिद वैधव्यं लभासे इति भावु, इति मे मम या आलपिता उक्ता वाणो अनृतापि मिथ्यैव च बै जाता किम् १ । वाचेति पाठे वाचा वागित्यर्थः । श्रावन्त स्त्रीलिङ्गः । उताञ्च सामुद्रिके–"आयोगमग्नशिरसौ यस्याः स्तः मततं कुचौ । सा नारो सधवा नित्यं न कदाचित् तट- मिया ॥" इति । वसन्ततिलकं वृत्तम् ॥ ५२ ॥ ६ अमरेति । अमरपतिजिता इन्द्रजिता नागपाशेन बड़ौ तो गमलक्ष्मण श्रथ - कियत्कालानन्तरं गरुड़निपातेन वैन- तैयागमनेन उन्मुक्त: परित्यक्तः स पाशवन्धः याभ्यां तथोक्तौ मन्तो अतियुद्धं महारणं विदधतुः चक्रतुः । तव सहारणे रामानुजन्मा लक्ष्मण: मेघनादं शितेन सुतोचणेन शरेष हृतः जीवः यस्य तं चकार निजघानेत्यर्थः । मालिनो वृत्तम् ॥ ५३ ॥ जनेति । हे राक्षसेन्द्र । रावण । लक्ष्मणेन तव तनय सुरेशः पुवेन्द्रः, पुवयेष्ठ इत्यर्थः, पातितः निहतः, इति जनम – ३४ [३८८] महानाटकम् । वदति च दशवक्को रुष्टचित्त सभाया मशकगलकरध्रे हस्तियथ प्रविष्टम ॥ ५४ ॥ रावण मनिर्वेदम् । न्यक्कारो ह्ययमेव मे यदरयम्तवाप्यसौ तापस मोऽप्यत्रैव निहन्ति राक्षसकुल जोवत्यही रावण । धिग्धिक शक्रजित प्रबोधितवता कि कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनाथोच्छनै किमेभिर्भुज ? ॥ ५५ ॥ मुखेभ्य रणवार्ता श्रूयते इत्युक्ते केनचित दशवना रावण रुष्टचित्त चाकुलितहृदय सन सभाया माकगलकारन्ध्रे हस्ति यूथ प्रविष्टञ्च इति वदति कथयति मत्यर्थ ( भूते वत्तमानवत् प्रयोगश्चिन्त्य । मशकगलविवर हस्तियथप्रवेश इव मेघ नादस्य लक्ष्मोन निधन सवथा असम्भवमेवेति भाव । हृष्ट चित्त इति च पाठान्तर तथा पाठे दवो विचित्रा 'गतिरिति हृष्टचित्तत्वमिति भाव । मालिनो वृत्तम् ॥ ५४ ॥ न्यक्कार इति । मेमम त्रिभुवनविजेतुरिति भाव अनय शक्व इति यत् अयमेव न्यकार धिकार तत्रापि तथा न्यका रेऽपि यसौ ग्ररि तापस प्रतिक्षुद्र इति भाव ननु मोऽस्तु किन्तेन ? इत्याह स इति ।- सोऽपि तापसोऽपि अत्रैव लङ्काया मेव आगत इति शेष । नन्वागतस्तिष्ठतु एकातस्तेन किम् ? इत्यत आह निहन्तोति । - राक्षसकुल राक्षसवशम् एक हो तोन् वा नेति भाव निहन्ति निर्मूलयति न तु महरतीति भाव । अहो आश्चर्य रावण जोवति प्रापान धारयति इस गतेपोति शेयश जिनम इन्द्रनित धिक धिक पुन पुन निन्दामोत्यर्थ "धि निर्भर्सन निन्दयो" इत्यमर य श नवमोऽह्वः । मूर्ध्नामुहतकृत्ताविरन्नगल गल्लद्रक्तसं सक्तधाराधौतेशाड्ड प्रसादोपनतजयजगज्जात मिघ्यामहिम्नाम् । कैलामोत्तोलनेच्छान्यतिकरपिशमोत्सर्पिदर्पोरा टोणाचैयां किमेतत् फलमिह नगरीरचणे यत् प्रयासः ॥ ५६ ॥ [३८९] जितवान् सोऽपि एनं क्षुद्रं न हतवानिति निन्दावीजमिति भावः। प्रोधितं विद्यते अस्येति प्रोधितवान् प्रोधित इति यावत् तेन कुम्भकर्णेन किम् ? न किमपि तेन क यक्तमिति भावः, स्वर्ग एवं ग्रामटिका क्षुद्रो ग्राम:, अल्पायें टिप्रत्यये ततः स्वार्धे कन्प्रत्ययः तस्या विशेषेण यथेच्छमिति भाव, लखनं तेन या उच्छूना: उट्टता: है: एभिः भुजैः विंगत्वा, समेति शेपः, किम् ? न किमपि कर्त्तुं शक्यते इत्यर्थ । ऋत्र विधेयस्य न्यक्कारस्य श्रेयमित्यनुवाद्यप्रयोगानन्तरं प्रयोज्यत्यम् "अनुनाद्यमनुकष न विधेयमुदीरयेत्" इति नयेनोचितमपि तटकरणात् विधेयाविमर्पदोपः । शार्दूलविक्रीडितं वृत्तम् ॥ ५५ ॥ सूर्ध्नामिति । उहृतं गवितं यत् कृतं कर्त्तनं तेन वि रनम् यनल्पम्, अजस्रमित्यर्थः, गलात् कण्ठात् गलतां नि:मरता रक्तानां संस्क्ताभिः अविरताभिः धागभि: प्रवाहे धीत: चालित: य. वेगस्थ भोः अहि चग्णः तस्य प्रसाटेन अनु कम्पया उपनतः उपगतः जयः सर्वोत्कर्षः तेन जगति भुवने जात. मिथ्या महिना प्रभावः येषां तवोक्तानां मू-शिरसां कैलामस्य पर्वतम्य उत्तोलने उदर या इच्छा अभिलाष: तम्या व्यतिकरः सम्बन्ध तत्पिशनः तत्सूचकः उत्सर्पो अति प्रड यो दर्पः गर्व: तेन उडुराणाम् उत्कटानाम् एषां दोग्णां [४०० ] महानाटकम् । हतेषु रावणपुत्रेषु सर्वेषु रावणं प्रति मन्दोदरी । दृष्ट्वा दैन्य भगिन्यास्तिशिरस उतवा मातुलस्यापि नाशं तालानां भेदनं तत् कपिवरहननं तच्च सुग्रोवसख्यम् । कर्माण्युद्यानहन्तुलनिधितरणे थो न जासस्तदानीं मोऽयं नष्टे कुलेऽस्मिन् कथमिह कमितुर्जायते ते विवेकः १ ॥५७॥ राव । रामाय प्रतिपक्षकचशिखिने दास्यामि वा मैथिलों युद्धे राघवसाय कैरभिहतः स्वर्ग गमिष्यामि वा । भुजानाञ्च दृह अस्मिन् समये एतत् फलं किम् ? यत् नगर्थ्या लगाया रक्षणे प्रयामः कशः) असामध्ये मिति भावः । वृत्तम् ॥ ५६ ॥ । स्रग्धरा हवेति । भगिन्याः सूर्पणखायाः देन्यं नासाकर्षच्छेदन जनितं कातर्य्यमित्यर्थः, विशिरस: इतना अथवा मातुलस्यापि मारीचस्यापि नाशं तालानां सप्तानामिति शेष भेदनं तत् प्रसिधं, कपिवरस्य बालिन: हननें बधं, तच सुग्रीवेण सव्यं मानुषस्य वानरसङ्गमसम्भवमिति भाव, तथा उद्यानहन्तु अशोकवनभङ्ग कारिणो हनुमत इत्यर्थः, जलनिधितरणे समुद्र लगने विषये कर्माणि चेष्टितानि दृष्ट्वा तदानीं तस्मिन् काले यो - विवेकः बोधः न जातः, नष्टे अस्मिन् कुले रातसवंशे इह इदानीं कमितुः सोताकामुकस्य ते तव सोऽयं विवेकः कथं जायते भुर्तव अधुना विवेकोदय. न युक्तः इति भावः । स्रग्धरा वृत्तम् ॥ ५७ ॥ रामायेति । प्रतिपचाः शनव एव कचा: शुष्कटपानि तव शिखी अग्निः तस्मे शवघातिने इत्यर्थ, रामाय मैथिली सोतां दास्यामि प्रत्यर्पयिष्यामि वा, यडे राघवस्य सायक: गरे [४०१ ] नवमोऽड: । नीतिज्ञे ! कथयस्व देवि ! कतर: पत्तो गृहीतस्त्वया तन्मे ब्रूहि यथाम्सदीयमभवत् मन्माचशेषं कुलम् ॥ ५८ ये काल ! त्वमकालनन्धविभवः स्वैरं मकामो भव स्त्र भूपय मवंदा शवगिर खम् । तम्प्रादाघवमेत्य गंम, महसा युद्धाय वै मम्प्रति मन्नड: करबालभोपणभुजो ह्यम्त्येव लङ्केश्वरः ॥ ५८ ॥ हेलोत्तोलितचन्द्रचूड़ गिरयस्तैलोक्यटर्पापहाः लङ्कातङ्कहराः, पुरन्दरपुरस्त्रीवर्गवन्दीकृताः । अभिहत: निहतः मन् स्वर्गं गमिष्यामि वा, हे नोतिज्ञे ! देवि ! अनयोमंध्ये या कतर: पच: कल्पः गृहीतः ? येवानिति यातः ? इत्यर्थः, तत् मे मध्वं मम वा ब्रूहि कवय, यथा यतः अस्मदीयं कुलम् अहमेव गेषो यस्य तत् मन्नावशेषन् अभवत्, इदानीं त्वमेवाव नुख्यं कल्पमुपदिशेति भावः । शार्दूलविक्रीड़ितं वृत्तम् ॥ ५८ ॥ [४०५] महानाटकम् । वेदेहोकुचकुम्भकुद्भुमरसव्यासद्गबद्धस्पृहाः सोत्कर्प दशकन्धरस्य अयिनः खेलन्ति दोः केलयः ॥ ६० ॥ अथ राम प्रति हनुमान् दर्शयति । नोलोऽयं दशमुखपाणिपङ्खजानाम् भ्रमरतनुभ्रमं तनोति । पप्येको दगमुण्डमौलिपोठिकास द्राक् कुर्वन परिषदिन्द्रनोललोलाम् ॥ ६१ ॥ हेलेति । हेलया ग्रवलीलया उत्तोलित: उड़त: चन्द्रचूडम्य हरस्य गिरिः कैलासो यैः तथोक्ता, वयाणा लोकानां समाहार. विलोको सा एव वैनो स्वार्धे श्यामन्यय, तस्य दर्पम् अपघ्नन्तीति वाहशा. विभुवनजयिन इति भाव, लड़ाया आत भयं शत्रुकृतमिति भाव. हरन्तीति तथा, पुरन्दरपुरस्य म्वर्गस्य स्त्रीवर्ग. नारीसद्ध वन्दोलत बलात् हत्वा कारायां बह इत्यर्थ ये तथाभूता. वैदेया सोताया: कुचकुम्भयो: ये कुडुमरसा: काग्मोरलेपा तेषु व्यामङ्गे समामक्ती बड़ा महा येमा तथोक्ताः जयिन सर्वजेतारः दशकन्धरस्य रावणम्य दोगां भुजाना केलय. झोड़नानि, चेष्टितानीति यावत्, मोत्कर्षम् अत्युत्कर्पेण खेनन्ति क्रोडन्ति, गजन्ते इत्यर्थ: । गार्दूलविक्रीडितं त्तम् ०६० नोल इति । अयं नील तदाग्यो वानरसेनापति: एको अवि द्राक् झटिति दगमुखम्य रावणम्य मोलय. किरोटा एष पीठिका सामनविशेषाः तासु परिप्रदिन्द्रनोमलोनां सभास्थितनीलकालमणिविलामं कुर्वन् मन् दशमुखष्य रावणस्य पानिपहजानां करपद्यानाम् द्वेष अभ्यत देथिति यायत् नवमोऽsः । भक्का काञ्चनशेखरं मणिगानाको विष्वक ततः छित्त्वा कुण्डलमण्डनं विलयन् कल्पद्रुपुष्पस्रजम् । अहि, भ्यामभिलइर कृप्तरुधिरामारं पुनः पुन वे दुर्मत्तस्य दशाननस्य शिरसि क्रोन् प्राधिपः ॥ १२ ॥ किञ्च । येयं विभोषणे मुक्ता शक्ति कुरेष रचना । j लक्ष्मणेन गृहीता मा प्रियेव निजवचसा ६३ ॥ [ ४०३] भ्रमरतनुभ्रमं भ्रमरथरीरस्वान्तिं तनोति विस्तारयति प्राप्नो तीत्यर्थ । (नोल उत्पत्य रावणशिरःसु पतितः रावणेन वाहुभिईद्ध इति भावः । प्रहर्षिो वृत्तम् ॥ ६१ ४ भवति । प्लवङ्गाधिपः वानरसेनानो:- नोल दुमत्तम्य मदोत्तस्य दशाननस्य मिरसि कोडन् विचरन् काञ्चनशेखरं हेमकिरोट, हेमकिरोटानोत्यर्थ., जातावेकवचनं, भड्का चूर्ण- यित्वेत्यर्थः, ततः तस्मात् काञ्चनशेखरात् मणिगणान, रत्ननिच- यान् विष्वक् समन्तात् आकीर्य निक्षिप्य कुण्डलमण्डलं कर्णभूषणाममूह छित्त्वा कल्पद्रुपुष्पराज कल्पतरुकुसुममाना विकलयन हिन्दन, अधिभ्यां चरणाभ्याम् श्रमिलकर महत्व लृप्तः रचित, रुधिरासार: शोषितधारासम्पाती यस्मिन् सत् यथा तथा पुनः पुप्त वे उत्पपात । शार्दूलविक्रीड़ितं वृत्तम् ॥६२॥ येयमिति । क्रूण दारुणेन रक्षसा गवणेन या इयं शक्ति: अस्तविशेषः विभीषणे विभीषणं प्रतीत्यर्यः, विषये सप्तमी, मुक्ता प्रहिता, सा शक्ति प्रियेव प्रेयसो कान्तेव लक्ष्मणेन निजवचमा स्वेन उरसा गृहोता, रावणः शक्त्या लक्ष्मणं जघानेति भावः । उपमालङ्कारः । अनुष्टुप् वृत्तम् ॥ ६३ ॥ · [8-8] महानाटकम । अथ राव प्रशक्तिविहले लक्ष्मणे रामविलाप । वत्सानिष्ठ धनुर्गृहाण रिप्रव सैन्य विनिघ्नन्ति न कि शेषेऽद्य निराकृता किमस्य प्रत्यद्धता कि प्रिया ? । भ्रातदेहि वचो जहोहि हृदयत्रान्ति नृप विडि मा कैकयि प्रियसाहमे सुतबधान्मात । कृतार्था भव ॥ ६४ # नात स्वर्गमुपागत प्रियमखो देवेन रोहता नोता दुष्टनिशाचरेण बलिना पत्नो मनोहारिणी । वत्सेति । हे वस लक्ष्मण उत्तिष्ठ गावोत्थान कुरु धनु गृहाण रिपव गवव न अस्माकमेव विनिघ्रन्ति नाशयन्ति । अद्य कि किमर्थ रोपे निद्रामि ? अग्य भवन निराकृता निर्जिता किम् ? नैव निर्मिता इत्यय प्रिया जानको प्रत्यकृना किस ? नैव प्रत्युतत्यर्थ । हे भात । यच बाक देहि कयनेत्यर्थ हृदयभ्त्रान्ति चित्तमो जहीति त्यज मा नृप गजान तक ज्येष्ठत्वात् प्रभुमिति भाव विधि जानोहि राजा पृष्टेन निरुत्तरण न स्थातव्यमिति भाव । हे प्रियमाद्दमे । माहमपारिणि । कैकयि मात सुतस्य पुवम्य लक्षागम्य बधात् वध निगम्ये त्यय ययये पञ्चमी लतार्था मिडमनोग्या भय । शार्नल विक्रीडित वृत्तम् ॥ ६४ तात इति । तात पिता सात पिता "ताततु जनम पिता" इमर स्वगम उपागत मृत इचय टेवेन दुर्भाग्चेष प्रियमती प्रिया महिनी मनोहारियो पत्नो दूरोता राज्यात् अप नोसामलिन जोता नवमोऽङ्गः । भ्राता सर्वगुणे करत्ननिन्नयः सन्दिग्धदेहोऽधुना दुःखाद्दुःखपरम्परापरिचयं दैवेन नीता वयम् ॥ ६५ ॥ सुग्री । पातालान समुहतो वत बलिनतो न मृत्युः क्षयं नोन्ष्टं शशलाव्हनस्य मलिनं १ नोन्मूलिता व्याधयः । शेषस्यापि धरां विधत्य न हता भारावली क्षम्यतां चेतः सत्पुरुषाभिमानपदवी मिध्यैव किं खिद्यमे ? ॥६६॥ सुग्रीवप्रबोधितस्य रामस्य वचनम् । भ्रातुर्वहिस्विभुवने न हि बन्धुरस्ति प्राणाईभागघटितः परिवेष एपः । [४०५] हृतेत्यर्थः । सर्वे गुणा एव एकानि मुख्यानि रत्नानि तेषां निलय: आधार भ्राता लक्ष्मण: अधुना मान्यतं सन्दिग्धदेह: जीवितसंशय इत्यर्थः । अतः वयं देवेन विधिना दुःखात् सङ्गः तं नीताः प्रापिताः । शार्टून- दुःखपरम्पराभिः-परिचयः विकोडितं वृत्तम् ॥ ६५ ॥ पातालादिति । बलिः दैत्यराज: पातान्नात् न समुहुतः, वत खेदे, नृत्युः जयं न नीतः न प्रापितः, शशलान्छनस्य चन्द्रस्य मलिनं कलद्वः न उन्मुष्टं नापनीतं व्याधयः रोगा: न उन्मृलिताः न निःशेषिताः, न उन्मूलवितं शक्ता इत्यर्थः, शेषस्य अनन्तनागस्यापि धरां पृथ्ब्दों वितृत्व, सितस्येति शेष.. भारावलो भारबाहुल्यं न हृता नापनीता देवेनेति सर्वव कर्त्तृपदमूहनीयम्; कोऽतिवर्त्तते दैवमिति भावः तस्मात् क्षम्यतां मागं, चेक्सः मनसः सन् वर्त्तमान: य: पुरुषाभि मान: अहमेव पुरुषः नाहं दैवस्य वश इत्यभिमानपदवी अहङ्कारधर्म मिथ्या अलोक एक, किं कथं खिद्यसे ? क्षुभ्यसोत्यर्थः । शार्दूलविक्रीड़ितं वृत्तम् ॥ ६६ ॥ [४०६] महानाटकम । हा लक्ष्मण क्षितिभुजी रघुनन्दनस्य व यासि कालसदन किमुपेक्षसे माम १ ॥ ६७ धतुप निपुणशिक्षा वेदमन्त्रष दोचा जनरनृपतिगेहे चाग्रतो में विवाह । इदमनुचितमस्मिन्नग्रने विद्यमाने शमनभवनयाने यज्ञवानग्रगामी ॥ ६८ ॥ यास्यामि कालसदन सह लक्ष्मणेन सोतापि यास्यति भयाद्दशकण्ठगेहम् । भ्रातुरिति । त्रिभुवने विलोक्या भ्रातु वहि पृथगित्यर्थ बन्ध न हि अस्ति नैव विद्यते । एष भ्रातत्यर्थ चितिभुजो राज्ञ रघुनन्दनस्य रामस्य प्राणानामभागेन घटित निर्मित परिवेष अवयवभेद इत्यर्थ । हा लक्ष्म ए त्व कालसदन यमालय यामि गच्छसि मा वि वथम उपेक्षसे ? न गणयसो त्यर्थ । वसन्ततिलव वृत्तम् । ६७ ॥ धनुषो । मे मम धेनुपि धनुर्वेदे निपुगशिक्षा मुटु शिक्षा वेदमन्त्रेषु दोचा प्रध्ययन जनकनृपतिगेड़े विवाहय अग्रत प्रा तवेति शेष (तवाग्रत एवाई धनुर्वेद वेदमन्त्रच्च शिक्षितवान् परिणीतवाश्चेति निको अस्मिन् अग्रजे मयि विद्यमाने वर्त्तमाने जीवतीत्यर्थ भवान रामनभवनधाने यमा लयगमने विषये त्रग्रगामी अग्रेसरो भवतीति यत् इदमनु चितमयुक्तमित्यर्थ । मालिनी वृत्तम् ॥ ६८ । यास्यामोति । यह लन्मणेन सह कालसदन यमनग्गृह याव्यामि गमिठामिठात यावयोडियोगेन भयं नवमोऽद्धः । यास्यन्ति वानरचमूपतयः स्वदेशान् हा इन्त ! नास्ति गतिरेव विभीषणस्य ॥ ६८ अयि राघवाविति पुरा मधुरं परिपोय पौरमुनिलोकवचः । अयि राघवेति गरलप्रतिम कथमद्य रामहतक. पिवति ? ॥ ७० ॥ महाशय । मया साईं त्वमरस्यमुपागतः । न गच्छामि त्वया साकं नाकमप्यहमतपः ? ॥ ७१ ॥ [४०७] प्राध्येत्यर्थ ) दशकण्ठस्य गेहं यास्यति गमिष्यति, वानरचमू- पतयः क पिसेनाध्यचा: स्वदेशान् यास्यन्ति गमिष्यन्ति, हा हन्त खेदे, विभीषणस्यैव गतिः उपायो नास्ति । वसन्ततिलकं वृत्तम् ॥ ६८ ॥ अयोति । अयोति कोमलामन्त्रणे, अयि राववी ! गम लक्ष्मयो । इति मधुरं पोराणां नगरवासिना मुनीनां लोकाना जनाना वच: वाक्य पुरा पूर्व परिपोय प्रास्त्राद्य अयि राघव ! इति गरलपतिमं विपोष, वच इति शेष रामहतक, हत- भाग्यो राम' कथं पित्रति ? किन प्रकारेण आखादयति १ लक्ष्मण- रहितः रामः कथ जीविष्यति ? इति भावः । प्रमिताचरा वृत्तुं, "प्रमिताचरा मजमसै. कविता" इति नक्षणात् ॥ ७० ॥ महागयेति । हे महाशय ! महानुभाव लक्ष्मण ! त्वं मया माईम् अरण्यम् उपागतः उपनोतः । अहम् अवः निर्लज्जः त्वया साकं सह नाकमपि स्वर्गमपि, (कुस्यानं दूरे तिष्ठत्विति भावः, न गच्छामि सुनृशमोऽकृतज्ञोऽहमिति भावः । अनुष्टुप् वृत्तम् ॥ ७१ ॥ [४०८] महानाटकम् । औषधानयन प्रस्तावे नलादीनां वाक्यम् । नलस्विरात्रात पुनदेति गत्वा तवाह मैन्दद्दिविदो त्रिरात्रम् । सुग्रोवनीली पुनरेकरात बोराङ्गदो यामचतुष्टयेन ॥ ७२ ॥ अथ महौषधिमानेतुं गते हनुमति रामवाक्यम् । मातर्निशोथिनि ! चिरं भव दोर्घयामा जातान्धकार । वपुषा गगनं पिधेहि । नाथ प्रभाकर ! रुचां न कुरु प्रचार गावन दृष्टिपथमेति समोरसूतुः ॥ ७३ ॥ नल इति । नलः नलः विरात्रात् तिसृभिः रात्रिभिरित्यर्थः, वाहादिति भावः, गत्वा ओषधिपर्वतमिति भावः, पुनरेति ओषधिं ग्रहोवेति भाव: मैन्दश्य डिविदश्च दिनरात दिनदय मध्ये इति यावत्, सुग्रोवश्च नीलश्च पुनः किन्तु एकरात्रम् एकेन इत्यथः चोरयासो पति वोराङ्गद यामचतुष्टयेन एकेन दिनेन एकया रावरा वेत्यर्थः, (गत्वा पुनरेति इति तेषु मध्ये आह इति सर्वसम्बन्धः । उपजाति वृत्तम् ॥ ७२ ॥ 1 मातरिति । हे मात: निशीथिनि । रजनि ! चिरं व्याप्य दीर्घयामा दुरतिवाह्यमहरा भव । हे तात अन्धकार ! वपुषा प्रशरोरेण गगनम् आकाशं पिधेहि आच्छादय हे नाथ प्रभाकर ! सूर्य ! त्वं रुचाम् श्रालोकानां प्रचारं न कुरु, ममोरस्तु: हनूमान् यावत् दृष्टिपथं, ममेति शेषः, न एति न भागच्छति, (हनुमदागमनपर्यन्तं भवन्तः कृपया स्वस्व. व्यापारेषु शैथित्यं कुर्वन्तु, नो चेत् सूर्योदयमात्र एव लक्ष्मणस्य प्रागविगमो भविष्यतीति भावः । वसन्ततिलकं वृत्तम् ॥७३॥ नवमोऽङ्कः । अथ हनूमदानोतोयधिविशल्ये सौमित्रो समुत्यिते रावणं प्रति शकसारणवाक्यम् । हत्वा मायामयीं तां रजनिचरवधूं, भोमरूपां इदस्यां ग्राहीं प्रोन्मथ्य वीर्य्यात् प्रथममथ वलं रक्षमां मर्दयित्वा । जित्वा गन्धर्वकोटिं झटिति ततमपिज्वान्तमादाय शैलं प्राप्तः श्रीमहनुमान् पुनरपि भविता लक्ष्मणस्ते पुरस्तात् ॥ २४॥ अथेतदाकर्ण्य समरमवतरति रावणे राक्षमवानराणां वाक्यम् । श्रयमनुकतवलीफुल्लतापिन्दमुच्छो रसुवमवतीर्णः कार्मुको रामभद्रः । [४०८] इत्वेति । प्रथमं प्राक् मायामर्थी कपटप्रचुरां तां रजनि चरबधूं राक्षसों, पाँध विघ्नभूतत्वेन रावणेन रक्षितामिति भावः हत्वा विनाश्य भोमरूपां भोषणाकृतिं झटस्यां इदवर्त्तिनों ग्राहों कुभोरीं वीर्यात् बलात् प्रोन्मथ्य मंहृत्य अथानन्तरं रक्षमां वलं मैन्यं, पथि विगमनविनायें मनइमिति भावः मर्दयित्वा निहत्य श्रीमान् हनुमान् गन्धर्वाणं कटिं निया- नित्यर्थः, तिच्चैललितामिति भावः, जिला व्रता विस्तृता मगीनां रत्नानां ज्वाला प्रभा यत्र तं बैलं द्रोगा िगन्धमादनं वा प्रदाय होवा प्राप्त उपस्थितः अतः पुनरपि लक्ष्मणः विगतशल्य इति भावः तव पुरस्तात् रागवतीत्यर्थः भविता भविष्यति । स्रग्धरा वृत्तम् ॥ ७४ ॥ श्रय मिति । श्रयं कार्मुको धन्वो अतएव अनुक्त: वया न्नतया सहित: फुल: विकस्वरः तापिळगुच्च: तमालम्तवकः येन तयाभूतः रामभद्रः, वृक्षोधनुषोः तमालरामाङ्गयो म- ३५ + [४१०] महानाटकम् । अयमपि दशकण्ठः कुण्ठिताम्भोदशोभः । परिकलयति रामं भ्रान्तकोदण्डदण्डम् ॥ ७५ ॥ राव । रे रे वोरमवीराः । कुरुत रणमितः किं पलायध्वमेते ? सन्नदोभूय शस्तैर्भजत रिपुगणान् को भयस्थावकाशः १। हत्वाऽद्याहं हनूमद्रणविजयिबलं जाम्बवन्तञ्च नौलं तान् वा प्रौढ़ागदादीन् करकलितधनु राममन्वेषयामि ॥ ॥ ७६ ॥ राम । भो लङ्केश्वर ! दीयतां जनकजा, रामः स्वयं याचते, कोऽयं ते मतिविभ्रम ? स्मर नयं, नाद्यापि किञ्चित् कृतम् । साम्यादिति भाव, रणभुव समरभूमिम् भवतोर्ग: युडाये प्रवृत्त इत्यर्थ । कुण्ठिता महोविता, निर्जितत्यर्थ, थम्भोदस्य मेघस्य शोभा येन तयोक्त, मेघोपम इत्यर्थः, अयं दशकण्ठोऽपि रावणोऽपि भ्रान्त बलयित: कोदण्डदण्ड : धनुर्यष्टिर्यस्य त रामं परिकलयति अभिगच्छति । उपमालहार । मालिनी वृत्तम् ॥ ७५ ॥ । रे रे इति। रे रे वीरेषु प्रवीरा: प्रकष्टवोराः ! रणं कुरुत युध्यध्वमित्यर्थः, किं कथम् इत. रणक्षेत्रात् पलायध्वं पलायनं कुरुत ? एते यूय सबहीभूय बहपरिकरा भूला शस्तैः रिपु गणान् शत्रुनिवहान् भजत युजीत, भयस्य अवकाशः भवसर, कः १ नास्ति भयमित्यर्थः, अद्य अहं हनुमतः रणविजयि बलं जाम्बवन्तं नीलच तान् प्रौढा बलोकटा: ये भङ्गदादय, तान् या हत्वा निहत्य करें: इस्तै, कलितं गृहीत धनु. येन तथा भूतः सन् रामम् धन्वेषयामि अनुमन्दधामि ; यहा करकलितधनूराममित्येकं पदं करेग्य कलितं गृहोतं धनुर्येन स चासो रामयेति विग्रहः तम् अन्वेपयामि । स्रग्धरा वृत्तम् ॥ ७६ ॥ नवमोऽद्धः । नैववेत् खरदूपणत्रिशिरसां कण्ठसृजा पट्टिल: पती नैप सहिप्यते मम धनुर्ज्याबन्धबन्धूकृतः ॥ ७ ॥ अवान्तरे रावण हनुमतीरुतिप्रत्युक्ली । साधु वानर । गच्छ त्वं श्लाघ्य जोवसि भूतले । धिगस्तु मम जीवित्वं यत्त्वं जीवस रावण ! ॥ ७८ ॥ राव । चक्रे चक्रं मुरारमंयि कुपितबधू कुण्डलानेपलीलाम् अस्मिन॑से विभिन्नटलितविसलताकाण्डवत् कालदण्डः । [४११] भो इति । भो लडेश्वर ! जनकजा सोता दोयतां प्रत्वतां रामः स्वयं याचते प्रार्थयते । अयं ते तव कः मति- विभ्रमः १ वुद्धिमोहः ? जयं नोति, (माळवत् परदारेषु पर- द्रव्येषु लोट्रवत् । आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥" इत्युक्तमिति भावः स्मर मनसि पालोचयेत्यर्थः । अद्यापि इदानीमपि न किञ्चित् तव रोगं प्रतीति भावः, कृतम्, एवम् इत्यं मदुक्तरूपं चेत् यदि न, करोषोति शेषः, तदा खरच दूषणश्च विशिराश्च तेपा कण्ठासृजा कण्ठ शोणितेन पङ्किल: सकर्दम:, श्राविल इत्यर्थः एप मम धनुषः ज्यावन्धेन मौर्वी सङ्गमसेन बन्धूकत: मित्रोक्कत: पत्री शरः न महिष्यते न चमिष्यते । शार्दूलविक्रोडितं वृत्तम् ॥ ७७ ॥ साध्विति । हे वानर साधु गच्छ, त्वं भूतले साध्य जोवसि । इति रावणोक्ति: । रे रावण : मम जीवित्वं जीवनं धिगस्तु निन्दितं भवतु, यत् यतः त्वं जीवसि, त्वामनिघ्नती जोवनं विफलमिति भावः । अनुष्टुप् वृत्तम् ॥ ७८ ॥ चक्रे इति । हे राम! मुरारे: विष्णोचक्रं सुदर्शनास्य मित्यर्थः, मयि मदने इत्यर्थः, कुपिता या बधू:, कान्ता तस्याः [१२] महानाटकम् । वक्षस्य र्जखि वज्रं गतमिव च तुलां स्त्रैणहार प्रहार: यत्सत्यं पत्रिणस्ते मम वपुषि घने मन्मथास्त्रोभवन्ति ॥ ७८ ॥ रामस्य दिव्यास्त्रोपक्रमे रावणवाक्यम् । माग्नेयास्वं हृदयदयधर्वारुण शस्त्रमुचैः धारावाप्पः, पवनभरतां यान्ति निखासदण्डाः । 1 कुण्डलेन कर्णभूषणेन यः प्रक्षेपः प्रहार: तस्य लोलां विलामं चक्रे अकार्षीत् कालदण्ड : यमदण्ड: अस्मिन् असे मत्स्कन्धदेशे इत्यर्थ, हलित विलतः, मृदित इत्यर्थः, यो विमलताकाण्ड, नृणालवल्लीदण्ड तडत् विभिन्न विदलित, विफलता गत इत्यर्थ । ऊर्जलि ऊर्जसलं महाबलमित्यर्थः, वज्जम् ऐन्द्रमिति भाषा, वचसि ममेति शेषः, स्लोगामस्त स्तो सम्बन्धीत्यर्थ, यो हार सक् तस्य प्रहारे तु साम्यं गतमिव च प्राप्तमिव ते तव पत्रिण: शरा: घने निविडे, पाटिने इत्यर्ध मम वपुपि शरीरे समथस्य वामस्य प्रस्तागि (मन्नयासापि कुसुमानोति भाव अममधास्त्राणि सन्मवास्ताणि भवन्ति मन्मयान्तीभवन्ति चभूततद्वावे चिप्रत्यय कुसुममहशानि भवन्तीत्यर्थ, इति यत् तत् सत्य, तव गगन मा विचिदपि व्यययन्तोति भाव । अव मघने पादे क्यमन्यस्य धयोमन्यो वहलिति चक्रकुण्डलयोर्विग्नप्रतिविम्नभावप्रत्यायनात् निदर्शना लहार", "मम्भवन् वस्तुसम्बन्धोऽसम्भवन् थापि कुवचित् । यत्र विस्वानुविम्पत्वं बोधयेत् मा निदर्शना ॥" इति नचाम्, दितीये पादे उपमा, वतीये मेचा, घतुयें च रूपकमित्येपो एटि. । सम्बरा उत्तम CA 1 नवमोऽद्धः । तज्जानक्या किमिव नक्तं रचमां खामिनो मे दिव्यैरस्त्र र्यदयमपरं तापसः कर्त्तुकामः ॥ ५० ॥ राम: । रे रे निशाचरपते त्वरितं गृहाण वाणासनं विदशदर्पहरं गर । निर्वापयामि विरहाग्निमहं प्रियाया मन्दोदरोतरलनेवजलप्रवाहै: ॥ ८१ ॥ [४१३] याग्नेयास्त्रमिति । अयं तापस: दिव्यैराग्नेयादिभिरस्वैः यदपरं वदन्यत् कर्त्तुकाम, कर्तुमिच्छ, रक्षमां स्वामिनो राचमेश्वरम्य मे मम जानक्या तत् किमिव न कृतं सर्वमेव कृतमित्वर्थ, तथाहि हृदयदवथु' हसन्ताप: भाग्नेयास्त तत् कार्यमिति भावः, उञ्चैरतिमातः धारावाध्य धारा वारुणं वरुपदैवतं शस्त्र तत्कार्थमिति भाव, जातमित्युभयवान्वयः मिश्वासदण्डाः दीर्घा निश्वासा इत्यर्थः, पवनशरतां वायन्या स्वता यान्ति प्राप्नुवन्ति, वायत्र्यास्तकार्यतया परिणमन्ती त्यर्थ, दिव्यास्त्र कार्याणि हृदयसन्तापादीनि जानकोविरहे मया अनुभूतानि तापसेन रामेन पुनरपरं किमेभिर्विधास्यते) इति भावः । मन्दाक्रान्ता वृत्तम् ॥ ८० ॥ इति। निशाचरपते ! रावय। त्वरितं शीघ्रं विदशाना देवानां दर्पहर गर्वापहं, जयसाधनमिति भावः, वाणामन शरासनं, धनुरित्यर्य, गरज ग्टहाण, अगस्त न हन्या दिवि शास्त्रादिति भावः) । अहं मन्दोदर्य्याः तरलैः गलितैरिति यावत्, नेत्रजलाना प्रवाई' प्रियायाः सोताया: विरहाग्नि निर्वाश्यामि शीतलयामि त्वां इत्वेति शेषः । वसन्ततिलकं वृत्तम् ॥ ८१ ॥ [४१४] महानाटकम् । रावण । 1 स्त्रीमात्र ननु ताडका भृगुसुतो हडस्तपस्वी द्विजो मारीचो मृग एव भीतितरलो वाली पुनर्वानरः । मो. काकुत्स्य । विकत्यसे किमधुना ? वोरो जित कस्त्वधा ? दोईण्ड स्तरुणायते यदि पुन कोदण्डमारोपय ८२ ॥ जातचण्डाशु-पे त्वममि, पुनरहं पद्मयोने प्रपौत्रो गहुकुराकृति स्करति दनुवजिलैमाननेन्द्र । बाहना विगतिमें विफलितकुलिशा दोर्युग निर्जितं ते व्या वधासि मोघा रघुन मया पोरपे वा कुले वा ॥५३॥ " सोमातमिति । भो काजतस्य' भो काउत्स्य स्त्रोमात्रमैव, भृगुसुत ताडवा स्लोमात्र ननु परशुराम हज स्थविर, तपस्यो दिन ब्राह्मण मारीच भोतितरन्न भवाजल मृग एन, बालो वानर पुन वानर एव । एतेपा जये कि पौरुषन् ? इति भाग । अधुना कि विकसे ? नामे ? त्वया की चोर जित न कोऽपोत्यर्थ यदि दोर्दण्ड, भुजदः तरुणायते तरुण वदाचरति, तवेति शेष/ यदि बाहुवीयें तवास्तोति भावो, तदा पुन. कोदण्ड कार्मुकम् आरोपय शरेण मन्धेहीत्यर्थः । शार्दूल विक्रोडित वृत्तम् ॥ ८२ २ जात इति । ल चण्डागो सूय्यस्य यंगे कुले जातोऽसि पह पुन पद्मयोने ब्रह्मणः प्रपीक । मे मम दगाना मुखाना समाहार दगमुखी, समाहारधिगु, राहुबत् कुरा भोषणा प्राकृतिर्यस्या मा. तयाभूता स्फुरति दोप्यते, त्वं किन स्वन्तु एकमेव माननं मुखम् इन्दुरिव यस्य तथाभूत एकेनेव राहुणा इन्दुस्यते वि पुनर्दशभिरिति ध्वनि । मे मम वाहनो विगति विफलिस वर्षोलत कुलिंग व यया ताहगो, ते तव दोर्यगं वाहुये नवमोऽड । [१५] राम । सत्य ते पद्मयोनि प्रथमकुलगुरु किन्तु र्तज्जन्मभूमे पद्मस्यैवोपनीन्यो मम तु विजयते वशवोज विवस्वान । विक ते वक्काणि तानि प्रकटवमि पुरा यानि जीवन्मतानि स्पष्ट व्याचष्ट वाली मम युधि पुरता बाहुबाहुल्यवोर्थन छिप्त्वा सूर्ध्न किमिति म वृतो धर्केटिर्यद्यमोषा दो स्तभाना त्रिभुवनयजीरिय वास्तवी ते । 1 ८४L निचित पराभूतमेवेत्यध । हे रघुतन्य पीरुपे पुरुषकार वा फुले वा वशे वा मया महेत्वथ सदा मोघा विका उध्धामि करापि नव ल नापि मम प्रतिस्पीति वाक्यार्न । सम्बरा वृत्तम ॥ ८३ ॥ सत्यमिति । । पद्मयोनि ब्रह्मा त तव प्रथम ना कुल वाद्य गुरु कुलप्रतिष्ठापक इत्यर्थ सत्यम श्रक्तियमित्यर्य । तु किन्तु मम वशनी कुलगुरु विवस्वान सूर्य तस्य ब्रह्मण, 'तव कुलगुरोरिति भाव जन्मभूमे जम्मयानस्य पद्मस्य उप जोन्य जीवनाधायक विकासक इति भाव विजयते सवात् कर्पेण वर्त्तते । ते तव तानि वक्त्राणि वदनानि प्रकटरसि प्रकाशयसि कोर्त्तयसोति यावत् यानि पुरा पूर्व जीवन्ति मृतानि वा जोवतस्तव मृतानि, हराराधने स्खेनैव कर्त्तना दिति भाव, धिक् निन्दामोत्यर्थ वालो युधि युद्धे मम पुरत वाहना बाहुल्यस्य विशर्तरिति भाव वीर्य्यं, तवेति शेप म्पष्ट सुन्यक्त व्याचष्ट कधितवान् वज्जेता बाली मया निहत इत्यनेनैव तव वीर्य्य प्रकटित मिति भाव ) सम्धरा वृत्तम ॥८४॥ छित्त्वेति । यदि ते तव अमोपा दो स्तम्भाना बाहु दण्डानाम् इय त्रिभुवनजयश्री विलोकविजयलक्ष्मी वास्तवो [४१६] महानाटकम । मूर्डानो वा न खनु भवतो दुर्लभा 'सम्भवेयु यद्देवस्य त्वमसि जगता शिल्पिनोऽपि प्रपोच ॥ ८५ ॥ अथ श्रीरामचन्द्रस्य हस्तयोरुक्तिप्रत्यक्ती । रे रे दक्षिणहस्त । साधु समये सोनु भवानग्रणो युद्धे मा पुरतो निधाय भवता कि पृष्ठतो गम्यते ? । नैव वाम । दयानिधे रघुपतेरागत्य कर्णान्तिक पृच्छान्येकमसमय दशमुख कि बध्य एवेत्यसो १ ॥ ८६ । वस्तुगत्या सिद्धा स्वाभाविकीत्यर्थ तदा मूर्ध्न शिरासि छिवा स धुटि नभु किमिति किमर्थ डव..? प्रार्थित ? त्रिभुवन जयथियमिति शेष । यत् यत व नगता शिल्पिन स्रष्टु देवस्य ब्रह्मण प्रपौत्र अत भवत सूर्डान शिरासि वा न खनु नैव दुलभा दुष्पाषा सम्भवेयु 1 ब्रह्मा हि स्वप्रपौत्र छिन्नगिरम दृष्ट्वा सृष्टा स्वस्य सामर्थ्यात अवलोलया पुन शिरोभि योज यितु शक्नोतोति धियैव व शिरासि निश्चत्तवान् न तु वास्तव साहसेनेति भाव । शार्दूलविक्रीडित वृत्तम् ॥ ८५ रेर इति । रेरे दक्षिणहस्त साधु भद्र ममये भोजन काले भनान् भोक्तुम् अग्रणो अग्रेसर भवतोति शेष भवता युद्धे मा पुरत घयत निधाय नियुज्य कि कथ पृष्ठत पद्यात् गम्यते ? पलाय्यते ? । इति वामहस्तोलि । रे वाम इस्तेति शेष एवम् इत्य हवा यदुचते तदिति भाव न नाक पलाये इति यावत् दयानिधे दयामयस्य कमपि हिमितुमनिच्छत इति भाष रघुपते रामस्य कर्णान्तिक वर्षसमोपम् भागत्य भी दगमुख रावण अभगय निचितमेव कि वध्य १ हन्तव्ये ? किम् ? इति एक फेवलं पृच्छामि दयामयस्यास्य भय वष्यो नवमोऽहः । अथ रामेण विद्यमाने रावण शिरसि जनानां वाक्यम् । एतनूनं दशमुखशिरः स्रंसते कण्ठपीठात् चक्षुर्द (६) त्ते धनुषि सशरे चैतदुग्रादृहासम् । एतद्रामं प्रति च कुरुते विश्वमं क्रोधवाचा एतल्लङ्कामभिचरति च स्त्रीजनाश्वासनाय ॥ ८७॥ यस्यां यस्यां ककुभि रभसात् स्पष्टदंष्ट्राकरालं लाभतुर्निपतति शिरो भलनिर्लनकण्ठम् । तस्यां तस्यां तरलितशा स्वर्गिवर्गेण नष्ट प्राक् संस्कारक्रमभयवता योजनाना शतानि ॥८॥ [४१७] न वेति ज्ञानार्यमेव पृच्छतो ने प्रयाणं न तु पलायनमिति भावः । इति दक्षिणहस्तोक्तिः । शार्दूलविक्रीड़ितं वृत्तम् ॥८६॥ एतदिति । नूनमुत्प्रेचे, एतत् दशमुखस्य शिर, कण्ठ पोठात् ते भ्रसति, एतत् अपरमित्वर्ट, समरे धनुपि चक्षुः दते भर्पयति, धत्ते इति वा पाठ । एतत् अन्यत् उग्राः भोपमा अट्टहासा: उचहासविशेषा यस्य तन्, यद्दा उग्राह हामम् एतत् सगरे धनुषि चक्षु. दत्ते इत्यन्वय । एतत् दतोयमिति भावः, क्रोधवाचा काढल्या इत्वर्य, राम प्रति विभ्रमं विरूप, विरुटरूपतामिव्यर्थ कुरुते दर्शयतोत्वर्य । पतत्-चतुर्थमिति यावत्, स्त्रीजनानाम् आश्वासनाय सान्त्वनाय लङ्कान् अभिचरति च लद्वां प्रति निरोचते चेति भानः । , मन्दाक्रान्ता वृत्तम् ॥ ८७ ॥ यस्यामिति । भल्लेन वापविशेषेण निर्लन: नित्त, कण्ठो यस्य तत् स्पष्टाभिः प्रकटिताभिः दंष्ट्राभि: करालं भोपयं लट्वाभतुः रावणस्य गिरः यस्यां यस्यां ककुभि दिवि रभमात् [४१८] महानाटकम् । ते भूमी पतिताः पुनर्नवनवानालोक्य मूर्ध्नोऽपरान् नोखि(च्छि) द्यन्त इमेन इत्यपि चिरं प्रोत्यादृहासं दधुः । येऽहं पूर्विकया प्रचारमभजन मां छिन्धि मां छिन्धि मां हिन्धोत्यु पिराः पुरारिपुरतो लङ्कापतेमौलयः acs हत्वा ते दशमं शिरो दशमुख ! प्रायो नमोमण्डले तं दृष्टो देवगणैः समं सुरपतिस्तातय यस्मान्मया । तस्त्रावां पुनरन्यजन्मनि रिपुं वाञ्छाम्यहञ्चा(वा) लयन् रामचुम्बति रावणस्य वदनं सौतावियोगातुरः ॥ ८० ॥ नवमोऽसः । छिया छिया नवीनाsभवदय बहुगो राचसाधोशशोर्पश्रेषोत्यालोक्य मुग्धः सकनकपिकुलैर्मातलेर्वाकाजातेः । बुड्डा तं मर्मवश्यं ज्वलित शिखिनिमं ब्रह्मवाणं गृहोत्वा भिवा वक्षःस्थले तं क्षयमनयदयो रावणं रामचन्द्रः ॥ ११ ॥ रपशिरसि सुरस्त्रोमुक्तमन्दारदामा स्वयमयमवतीर्णो लक्ष्मणन्यम्तहस्तः । विरचितजयशदो वन्दिभिः म्यन्दनाङ्का- द्दिनकरकुललक्ष्मोसत्कृतो रामचन्द्रः ॥ ८२ ॥ ४१९ लोकित, तस्मादह त्वाम् अन्यजन्मनि पुनर्जन्मान्तरे पुनः रिपुं मनुं वाच्छामि अभीप्सामि इति लपन् कथयन् सोतावियोगा- तुरः रामः रावग्रस्य वदनं चम्बति तदानोमाकाशमण्डले देव- गणवृतदेवेन्द्रेण सह उपस्थितस्य पितुर्दर्शनेन आनन्दातिशयास्, रायण शिरः सदेवगनपिटदर्शन हेतुरतीव प्रियमिति बोधेनेति भावः । शार्दूलविक्रोड़ित वृत्तम् ॥ ८० ॥ । छिन्वेति । अथानन्तरं राक्षसाधोशस्य रावणस्य शोषश्रेणो छिना हिवा–पुनः पुनछिनापीत्यर्थ, बहु बहुवारं नदीना पुनरुत्यितैत्यर्थः प्रभवत् इति आलोक्य दृष्ट्वा सकलक पिकुलै: सह मुग्धो विस्मितः रामचन्द्रः मातले इन्द्रसारथेः, (रावणयुद्धे रामं मदीयरथमारोपयेति देवेन्द्रादेशात् भागतस्येति भावः वाक्यजातैः वचनसमूहै, तं रावणं मम्मवध्यं सम्मणि हृदये वध्यः न तु शिरश्छेदनबध्यमिति भाव: वुड्डा विदित्वा प्रयो ज्वनितशिखिनिभं न्वनदग्निसमं ब्रह्मवाणं ब्रह्मास्त्रं गृहीत्वा तं, रावणं वत स्थले उरसि भिवा निर्भिद्य क्षयम् अनयत् नीतवान् । स्रग्धरा वृत्तम् ॥ ८१ अनन्तरं ॥ रोति । दिनकरस्य सूर्यस्य कुललक्ष्मोः वंशश्रीः तया सत्कृतः [815] महानाटकम् । ते भूमौ पतिताः पुमर्नवनवानालोक्य मूर्ध्नोऽपरान् नो खि (च्छि) यन्त इमे न इत्यपि चिरं प्रोत्यादृहासं दधुः । येऽहपूर्विकया प्रहारमभजन् मां छिन्धि मां छिन्धि मां छिन्धोत्युक्तिपरा: पुरारिपुरतो लङ्कांपतेर्मोलयः ॥८॥ हत्वा ते दशम शिरो दशमुख : प्रायो नभोमण्डले दृष्टो देवगणैः समं सुरपतिस्तातच यस्मान्मया । तस्मात्वां पुनरन्यजन्मनि रिपुं वाञ्छाम्यहञ्चा (वा) लपन् रामथुम्वति रावणस्य वदनं सौतावियोगातुरः ॥ ८ ॥ वेगात्, "रभसो वेगहर्षयोः" इत्यमरः, निपतति तस्यां तस्यां ककुभि स्वर्गिवर्गेण देववन्देन प्राक् - Fस्कार: पूर्वधारणा तस्य क्रमेण अनुसारेण यज्ञयं तर्दियते अस्येति तदता श्रत एक तर लितहशा चपलदृष्टिना, कातरचक्षुषा मता इत्यर्थः, योजनानां शतानि नटं पलायितम् । शार्दूलविक्रीड़ित वृत्तम् ॥८॥ ते इति । ये लङ्कापते: रावणस्य मौलय: शिरांसि पड़े- पूर्विकया अहमहमिकया मिां छिन्धि मां छिन्धि मां छिन्धि इत्युक्तिपराः-वदन्तः पुरारे: हरस्य पुतः अग्रतः प्रहारं कर्त्तनम् अभजन् प्रायुः, ते भूमौ पतिताः पुनर्नवनवान् अपशन् सूर्धः शिरांसि विद्यमानानिति शेषः, भालोक्य दृष्ट्वा हमे न यन्ते न उच्छियन्त एव न केवलं वयसिति शेषः, इति धियापि प्रोत्या घानन्देन चिरं बहुचणम् अट्टहामम् उच्चैहम विशेष दधुः हमन्ति स्मेत्यर्थः । शालविक्रीडितं वृत्तम् ॥ ८॥ न उच्चि हवेति । हे दगमुद्र ! ते तब दगमं शिरः हत्वा निकत्य नभोमण्डले आकागमार्गे मया यम्मात् यतः प्रायः याहुम्पेन देवगणैः समं मह सुरपतिरिन्द्र तात: पिता च दृट: भष नवमोऽङ्कः । छिया छिया नवीनाऽभवदय बहुशो राक्षसाधोशशोषश्रेषोत्यालोक्य मुग्धः सकलकपिकुनैर्मातलेर्वाक्यजातैः । वुड्वा तं मर्मवश्यं ज्वलितशिखिनिभं ब्रह्मवाणं गृहोवा भित्वा वचःस्थले तं क्षयमनयदयो रावणं रामचन्द्रः ॥ ११ ॥ रपशिरसि सुरम्खोमुक्तमन्दारदामा स्वयमयमवतीर्णी लक्ष्मपन्य स्तहस्तः । विरचितजयशदो वन्दिभिः स्यन्दनाङ्का- हिनकरकुललक्ष्मोसत्कृतो रामचन्द्रः ॥ ८२ ॥ ४१८ लोकितः, तस्मादहं त्वाम् अन्यजन्मनि पुनर्जन्मान्तरे पुनः रिपुं गवं वाच्छामि अभीप्सामि इति आलपन् कथयन् सोतावियोगा- तुरः रामः रावगस्य वदनं चम्वति तदानोमा कायमण्डले देव- गणवृतदेवेन्द्रेण मह उपस्थितस्य पितुर्दर्शनेन आनन्दातिशयात्, रायणगिर: सदेवगतपितृदर्शन हेतुरतीव प्रियमिति बोधेनेति भावः । शार्दूलविक्रोड़ित वृत्तम् ॥ ८० ॥ छिवेति । अथानन्तरं राचमाधोशस्य रावयस्य शीर्षश्रेणी छिना हिवा. पुन: पुनञ्छिनापोत्यर्थः, बहुश: वहुवारं नवीना पुनरुत्यतैत्यर्थः अभवत् इति आलोक्य दृष्ट्वा सकलकपिकुलै: सह मुग्धो विस्मितः रामचन्द्रः मातले. इन्द्रसारधेः, (रावणयुद्धे रामं मटीयरथमारोपयेति देवेन्द्रादेशात् आगतस्येति भावः वाक्यजातेः वचनसमूहै, तं रावणं मम्मेवध्यं सम्मणि हृदये वध्यः तं तु शिरश्छेदनबध्यमिति भाव: वुड्डा विदित्वा प्रयो ज्वलितशिखिनिभं ज्वलदग्निममं ब्रह्मवाणं ब्रह्मास्त्रं गृहीत्वा तं, रावणं वक्षस्थले उरसि भिवा निर्भिद्य क्षयम् अनयत् नीतवान् । स्रग्धरा वृत्तम् ॥८१ # अनन्तरं रगति । दिनकरस्य सूर्यस्य कुललक्ष्मोः वंशयोः तया सत्कृत: नवमोद्धः । अथ मन्दोदरीविलाप: । असुराधिपमयतनया दशमुखपत्नो सुरेन्द्रजिज्जननो । अहमनुकम्पा कपिभिधिग्दैवं विसदृशारम्भम् ॥ ८४ ॥ क्काम्भोधिः, क्व च सेतुबन्धनविधि, क्कावस्थितिर्भूभृता ? नईश: क च, राघवो जलनिधेः पारे क्व वा दुस्तरे ? । किष्किन्ध्याट्रिनिवासिनोऽपि कपयः, कैत निशाचारिण. १ कार्य्याला गतयो विधेरपि न यान्त्यालोचनागोचरम् ॥ २५ ॥ · [४२१] अन्तकस्य यमस्य द्वारे चिप्तं नीतं, ज्यतो रावयभयं सर्वेषा- सपगतमिति आवः । नग्धरा वृत्तम् ॥२३॥ म- ३६ असुरेति । अहम् असुराधिपस्य–मवस्य तनया कन्या, ढगमुखस्य रावणस्य पत्तो अग्रामहियो, सुरेन्द्रजितो मेघ नाटस्य जननो माता इदानी कपिभिर्वानरैः अनुकम्पा दयनोया, यद्येते मा प्रति दयन्ते तदैव मम वाण नान्यति भाग, अतः घिसट्टर - प्रकस्मात् विपरीत इत्यर्थ, भारम्भः कम्म यस्य तथाभूत दैव धिक् निन्दामि, विड् निर्भर्त्सन निन्दयोः" इत्यमर । आर्य्या वृत्तम् ॥ ८४ ॥ . केति । भोधि समुद्रः क ? भूभृता पर्वतानाम् अवस्थितिः क ? लश निधे सागरस्य दुस्तरे पारे राघवो वा रामय क ? किष्किन्ध्याट्रिनिवासिन, कपघ वानराः अपि क्व ? एते निशाचारिण: राक्षमाथ क्क ? एतया परस्परं योगो न कदापि कथमपि सम्भवतीति भावे, तस्मात् कार्याणा गतयः प्रसरा विधेरपि ब्रह्मणोऽपि, किमन्येषामिति भाव, मालोचनागोचर चिन्तनोयत्वं न यान्ति न चिन्तनाया भवन्ताति सेतुबन्धनविधिश्च क ? रावणः क १ जलएते [४२२] महानाटकम् । भुजाग्रजाग्रत्करबालजाल के लोक लाख ण्डितकालदण्डम् । त रावण हन्त तथापि हन्त को रामवाणादपर प्रवीण १ ॥८६॥ शिवशिरसि शिरासि यानि रेज शिव शिव । तानि लुठन्ति गृध्रपादे । अयि । खतु विप्रम पुरा कृताना विलसति जन्तुषु कर्मणा विपाक ॥ ८७ ॥ ॥ यावत् (विधिरपि कस्मिन कि फल स्यादिति तर्कयितु न शक्त्रोतोति भाव । शादू लविकोडित वृत्तम् ॥ ८५ भुजेति । भुजायेषु जाग्रत् दीप्यमान यत् करवालजालम् श्रमिनिवह तस्य केलोकलाभि विस्फुरणलेशै खण्डित निराकृत कालदण्ड अन्तकदण्ड वेन तथाभूत व रावण तथापि तथैव, तेनैव प्रकारयेत्यर्थ, हन्तु नाशयितु राम बाणात् यपर क प्रवोष ? समर्थ १ न कोऽपोत्यय इन्त खेदे । उपजाति वृत्तम् ॥ ८६ ॥ शिवेति । यानि शिरासि निकत्तानोति शेष शिवस्य शिरसि निहितानोति शेष रेजु शुशुभिरे इत्यर्थ, शिव शिवेति खेदे हे शिव हे शिव तानि शिरासि तव शिरसि प्राक हे ! निहितानीति भाव, इदानीं राधाषां शकुनाना पादे चरणे पुठन्ति, त्वया किमप्यत्र प्रतिविधातु न शक्यते इति भाव । तयाहि भवि देव । पुराकृताना मालनाना कमण विषमा दारुण विपाक परियाम जन्तुषु मादिपु बिलमति खलु फन्नत्यवेत्यर्थ । यत्र उत्तरार्धम्य पूववाक्यार्थहेतुत्वात् याक्यार्थं हेतुक काव्यलिङ्गमनहार । पुष्पिताग्रा वृत्तम् ॥ ८७ ॥ नवमोऽङ्कः । राक्षसाः । रावणस्य रणे भङ्गः, पुष्पकस्य पराभवः । कपिभिर्विजिता लङ्का, जीवद्भिः किं न दृश्यते ? ॥१८॥ जन्म ब्रह्मकुलेऽग्रजो धनपतियः कुम्भकर्णाग्रजः, सूनुर्वासवजित् स्वयं दशशिरा दोर्दण्डका विंशतिः । अस्त्रं कामगसं, विमानमजयं मध्ये समुद्र पुरो सर्वं निष्फलमेतदेव नियतं देवं परं दुर्जयम् । ८ ॥ यस्यैषा नगरो समुद्रपरिखा, कामप्रदं कानन मात्रा शक्रशिखामणिप्रणयिनी, बैलोक्यराज्यं परम् । [४२३] रावग्यस्येति । रणे रावणस्य भङ्गः पराजयः, पुष्पकस्य दियरय विशेषस्य पराभव: गतेर्व्याघात इति भावः, जात इति शेष, कपिभिर्वानरैः लड्डा निर्जिता, असम्भवमिमिति भावः, जोवद्भिः जनैः किं न दृश्यते? सर्वमेव दृश्यते इत्यर्थः, जगति न किश्चिदमम्भवमिति भावः । अनुष्टुप् वृत्तम् ॥ १८ ॥ जन्मेति । ब्रह्मणः कुले वंशे जन्म उत्पत्तिः, धनपतिः कुबेरः अग्रजः ज्येष्ठः, य: कुम्भकर्णस्य अग्रजः, सूनुर्मेघनादः वासवजित् इन्द्रजेता, स्वयं दमगिरा: दशाननः, दोणां भुजानां दण्ड़ा एत्र दण्डकाः, स्वायें कन्प्रत्यय, विंशतिः, स्त्रं कामेन इच्छया गच्छतोति तथाभूतम्, अजयं दुर्वारं विमानं रथ, पुष्पकमित्यर्थः, पुरो नहा समुद्रस्य मध्ये इति मध्येममुद्रं, तिष्ठ- तोति शेषः, एतत् सर्वं निष्फल विफलं, जातमिति शेषः, सम्मात् दैवमेव नियतं, परम्-मव्ययं दुर्जयं जेतुमशक्यं देवमातिकूल्ये सर्वमेव नश्यतोति भावः । अव चतुर्थपादशेषांगवाक्यस्य पूर्ववाहेतुत्वेन निर्देशात् वाक्यार्थहेतुकं काव्य लिङ्ग मलङ्कारः । गार्दूलविक्रोड़ित वृत्तम् ॥ १८ ॥ यस्येति । यस्य एपा समुद्रः परिखा परिवेष्टनभूतजन[४२४] महानाटकम् । छित्त्वा येन शिरांसि तीव्रतपसा संसेवितः शङ्करः तस्यैषा गतिरोशी किमपरं सर्वं विनष्टं हठात् ॥१००॥ आजा शकशिखामणिप्रणयिनी शास्त्राणि चतुर्नवं भक्तिर्भूतपती पिनाकिनि पर्दै लति दिव्या पुरो । उत्पत्तिर्दृहिणान्वये च तदहो ! नेह्ग् वरो लभ्यते स्याचेदेप म रावण, क्क नु पुन, सर्वत्र सर्वे गुग्णा: १ ॥ १०१॥ राशिर्यस्याः तथाभूता नगरी लगा, काननम् उद्यानं कामप्रदं स्त्रेच्छासुखदमित्यर्थः त्राज्ञा शवास्य इन्द्रस्य शिखामणिः शिरोरत्वं तस्य प्रणयिनो मण्यवती, हिन्दू आज्ञावह इति भावे, परं श्रेष्ठम्, एकाधिपत्यमिति भावः त्रैलोक्यराज्य त्रिभुवनराजवं, तोव्रं कठोरं तपः यस्य तथाभूतेन येन शिरासि किवा शङ्करः शिवः संसेवितः समाराधितः तस्य रावास्य ईमो इत्यम्भूता एपा गतिः (स्ववंशेन समरे पतन मेय, जातेति शेषःो अपरे किं वक्तव्यमिति भावः, हठात् दैवात् भवें विनष्टं भवतोति शेष । अवापि पूर्ववत् काव्य लिङ्गमन- द्वार । शार्दूलविक्रीडितं वृत्तम् ॥ १०० ॥ माजेति गक शिखामणिमाविनी माज्ञा, 1 इन्द्र वह इति भावः, शास्त्राणि नवं नूतनं विंगतेरधिकमित्यर्थः, चक्षुः, शास्तदर्शित्वं न तु मूर्खत्वमिति भावः, पिनाकिनि भूत पती शिवे भक्ति भजनं, लढा इति स्याता दिय्या उत्तमा पुरो पट स्थानं निवास इत्यर्थः, हुद्दिणस्य ब्रह्मणः अन्वये वंशे उत्पत्तिय, महाकुलोनत्वमिति भावः तत् अहो ! चायखें, यत् ईटफ् इदम्भूतः वरः-- मईविजयेन त्रिलोकाधिपत्यरूपः न लभ्यते, केनापोति शेषः एषः रावयतोति रायग: लोक. T वा 'नवमोऽद्धः । [४२५] प्रय मन्दोदयां प्रणमन्त्यां रामं प्रति विभीषणः । इयमियं मयदानवनन्दिनी विदशनायजितः प्रभवस्थली । किमपरं दशकन्धरगेहिनो त्वयि करोति करडययोजनम् ॥१०२॥ गमः । मन्दोदरो तव विभोषण । पहराज्ञो भूयादिमा परिपालय वौर ! लडाम् । श्राचाप्य तं तदिति दत्तममस्तराज्यं मोतां मभोपनयनाय दिदेश रामः ॥ १०३ पोड़क इति भावः, न स्यात् चेत् यदि, पुन: किन्तु क्व नु सर्वत्र सर्वे गुणाः १ वसन्तोति शेष:, (नैव कुत्रापि सर्वेषां गुणानां मद्भान इत्यर्थः । अव सामान्वेन विशेषसमर्थनरूपोऽयन्तर- न्याम श्रवचन रावण इत्येतावतैव पर्याप्तत्वे व नु पुन- रित्याटिकथनात् समाप्तपुनरात्तता दोष इति दर्पण: । शार्दूल- विक्रोटितं वृत्तम् ॥ १०१ ॥ । इयमिति । इयम् उपस्थिति भावः, इयं मयदानवस्य नन्दिनी कन्या विदशनाघजितः इन्द्रजितः प्रसवस्थली जननी, अपरं कि ? ववन्यमिति शेष:, दशकन्धरय रावणस्य गेहिनो भहियो त्वयि करडययोजनं प्रगतिमित्वर्यः करोति त्वां प्रणमतोवर्ध: । द्रुतविलम्वितं वृत्तं, "द्रुतविलम्बितमाह नभी भरो" इति लचपात् ॥ १०२ मन्दोदरीति । हे विभोषण ! मन्दोदरी तक पहरानी प्रधानमहियो भूयात्, हे वीर ! इमां मन्दोदरों लाञ्च परिपान्नय परिरच, दत्तं समस्तं राज्यं यौ तं १ विभोषणम् इति श्रज्ञाप्य आदिश्य तदिति पञ्चम्यन्तमव्ययं तत् तदनन्तरमित्यर्थ, रामः सभायाम् उपनयनाय यहा J मा [४२६] महानाटकम् । अथ सतीत्वपरीक्षार्थमग्निप्रवेशे सोतावाक्यम् । श्रयं राम, स्वामी तदनुजवरी लक्ष्मण इह स्वयं वायोः सूनुर्द्युतिकरमुखा वानरगणाः । ममाकारो जातो यदि दशमुखे भाववशगः तदाहं भस्म स्यामिति विशति वहौ रघुबधूः ॥ १०४ वचसि मनसि काये जागरे स्वप्नसङ्गे यदि मम प्रतिभावो राघवादन्यपुंसि । तदिह दह ममाङ्ग पावनं पावकेदं सुकृतदुरितभाजां त्वं हि कर्मैकसाती ॥ १०५ । पाठ, सोता दिदेश अनुमेने । सोतासमौयनयनायेंति पाठे सोताया. समोपे स्वतनिधी नयनम् आनयनं तस्मै दिदेश आज्ञापयामास । वमन्ततिलकं हृत्तम् ॥ १०३ ॥ अयमिति । अयं स्वामी राम, इह अस्मिन् प्रदेशे तस्य अनुजवर भ्रातृप्रवरः लक्ष्म, स्वयं वायोः सूनुः हनूमान् युतिकर: सूखे तदात्मजत्वात् सुग्रोवोऽपि युतिकरोऽवोच्यते । द्युतिकर: सुग्रीवः मुखं प्रधानं येषां ते वानरगया, तिङन्तीति शेष, यदि मम आकार: ङ्गं दगमुखे रावणे भावेन अनु रागेय वगग: वशवर्ती जात, तदाहं भष्म स्याम् इति उत "शेष रघुवधू, सोता वही भग्नो विगति प्रविष्टवतो । गिग्स रियो ह्त्तम् ॥ १०४ + वचमोति । यचमि वाक्ये, मनमि चित्ते, काये भङ्गे, आगरे जागरायम्यायो, म निद्रायस्यायां, स्वप्नभाये इति पाठान्सरं, राघवात् रामात् अन्यः पुमान् तम्मिन् मम पतिभावः यदि, जात इति शेष तत् तदा है पावक पवित्रतानवमोऽङ्कः । वको प्रविष्टायां सौतायाम् । पदे पाय लाचा, वसनमिव कौसुन्भरजनं कटोदेशे केशेष्वरुणरुचि कङ्क्षारकुसुमम् । हरिद्रामुद्रा धनकुचतटे कण्ठनिकटे, कगानुर्वेदेवाः शपथसमये भूषणमभूत् ॥ १०६ ॥ वहिला सृजति कियतोर्जानको कि विधत्ते कोहकछाया रघुपतिमुखे, कम्म किं लक्ष्मणस्य । [४२७] साधन । अग्ने ! इव अस्मिन् समये इति शेषः, मम इदं पावनं -विशोधनोयम् अङ्गं दह भस्मीकुरु, हि यतः त्वं सुकृतदुरित भाग पुण्यपापकारिणां कम्मषः सुकृतदुष्कृतरूपस्ये ति भावः, एक: मुख्यः साचो साचात् द्रष्टा । तथाच मनुः, "आदित्य चन्द्रावनिलोऽनलश्च योर्भूमिरापो हृदयं यमञ्च । श्रद्दश्च रात्रिश्च उभे च मध्ये धम्मैथ जानाति नरस्य वृत्तम् ॥" इति । मालिनो वृत्तम् ॥ १०५ ॥ पदे इति । कृशानुरग्निः वैदेयाः गुपयसमये दिव्यव्यापार- काले भूपणम् अलङ्कारः अभूत् तथाहि पदे चरणे पायो करे लाचा घलक्तकरसः, कटोदेशे कोसम्भरजनं कुसुम्भकुसुमरम- रञ्जितमित्यर्थः वसनमिव वस्त्रमिव, केशेषु अरुणरुचि रक्तप्रभं कक्षारकुसुमं रक्तोयलम्, प्रास्ये मुखे वनकुचतटे निविड़े म्तनतटे कण्ठनिकटे गलदेशे च हरिद्रामुद्रा हरिद्राविलेपनं, जातमिति शेषः । शिखरिणो वृत्तम् ॥ १०६ ॥ वहिरिति । वद्भिः अग्निः कियतोः किम्परिमाणा: ज्वाला. सृजति ? आविष्करोतीत्यर्थः, ज्ञानको सोता किं विधत्ते ? करोति ? रघपतेः रामस्याक [४२८] महानाटकम । इत्य यावहिवदति जन कौतुशोच्छूननेव तावच्छन्न गगनमखिल द्यातमानैर्विमाने ॥ १०७ ॥ ततश्च । मोला मुदोच्य सुमुख शिखिन प्रवेशे मुक्तास्तथा सुमनस सुरसुन्दरोभि । त्रविक्रय सकलखेचरमालिकाना जातो यथा चिरतर तिदिवे महार्ध । १०८ अथ । वह शुद्धिविधायिनो भगवतस्तजोभिरभ्यु गते रम्नानामनस्यया विरचिता मौली खज विती । लक्ष्मणस्य कार्य किम् ? किमाचरति म इति भाव जनो लोकस्तत्रस्य इति यावत् कौतुकेन कुतूहलेन उच्च मानि स्फोतानि नेत्राणि यस्य तथाभूत मन इत्यमेवम्प्रकार यावत विवदति वितर्कयति तावत् अखिल समग्र गगनम् अन्तरीक्ष योतमान विराजमाने विमाने देवयाने छत्र पूरितम अभू दिति शेष ( देवा सर्वे आकाशमार्ग अवतस्थिर इनि भाव । मन्दाक्रान्ता वृत्तम ॥ १०७ ॥ मोतामिति । शिखिन बजे शिखिनोति पाठान्तर प्रवेशे सुमुखी प्रफुल्लवदना सोताम उदोच्च उर्द्धदेशात् दृष्ट्वा सुर सुन्दरोभि विद्याधरोभि तथा तेन प्रकारेण सुमनन पुष्पाणि मुक्ता दृष्टा यथा विदिवे वर्गे सकलखेचरमालिकाना सर्वेपा देवमालाकराणा चिरतर दोर्घकाल स्रगविक्रय कुसुम मालाविक्रयण महार्व महामूल्य ज्ञात वसन्ततिलक वृत्तम ॥ १०८ ॥ वज्ञ रिति । तेजोभि भगवतो जानकी अभ्यु स्वशरीरनि सृतैरित्यर्ट पासितो i [४२८] नवमोऽड्डः । पादाङ्गुष्ठनखाग्रदत्तनयना नोवोविनिन्यासत: स्तोकालच्यमुखी कृशानुवलयाचा निर्गता जानको ॥१०८ ॥ अदग्धायां सोतायां दशरयसमेतानां देवानां वाक्यम् । विरम विरम राम! त्वत्कलवं पवित्र वयमधिगतवन्तः साक्षिणी लोकपालाः । किमपरमनलेऽस्मिन् हेमवनीव शुद्धा कुलविपुलविभूषां नानको ते तनोतु ॥ ११० ॥ अनसूयया अविपना विरचितां गुम्फित्वा दत्तामिति यावत् अम्नानाम् अमलिनां, नित्योज्ज्वलामिति यावत् स्रजं मालिकां मौलौ धम्भिल्ले, "मौलि: किरोटधमिलो" इत्यमरः, विनती दधाना पादाङ्ग छ्योर्नखायेषु दत्तनयना दत्तदृष्टिः, न त्वन्यतो दत्तदृष्टिरिति भावः, नोवो कटिवमनग्रन्थिः तस्या विनिन्यासतः विशेषेण वन्धनप्रयत्नत इत्यर्थः, प्रस्खलनभयादिति भावः, हेतोः स्त्रोकमोयत् चालच्यं मुखं यस्याः तथाभूता सती द्राक् मपद, झटितीत्यर्थः, "द्राग् झटित्यञ्चमाझाय" इत्यमरः, कृशानुवलयात् अग्निमण्डलात्, अग्निरागेरित्यर्थः, निर्गता उत्तस्थावित्यर्थः । शार्दूलविक्रीड़ित वृत्तम् ॥ १०८ ॥ विरमेति । हे राम ! विरम विरम, ज्ञानकों प्रति अमतोत्वसंगयादिति भावः, तव कलवं पत्नो जानकी पवित्रं विशुद्धम् । लोकपाला: साचियः सर्वान्तर्यामिनः वयम् अधि गतवन्तः ज्ञातवन्तः । अपरम् अधिकं किं, वक्तव्यमिति शेष:, जानको अस्मिन् अनले अग्नौ शदा सती हेमवलोव हेमलतेव ते तव कुलस्य वंशस्य विपुलां महतीं विभूषाम् अलङ्गतिं, शोभामित्यर्थः, तनोतु विस्तारयतु । मालिनो वृत्तम् ॥ ११० ॥ [४३०] महानाटकम् । अदुष्टाया सोताया जनानां वाक्यम् । भग्न यहनुरोखरस्य शिशुना यज्जामदग्न्यो जित व्यक्ता यञ्च गुरोगिरा वसुमती बद्धो यदम्भोनिधि । एकैक दशकन्धरचयकृतो रामस्य कि मते ? दै० निर्णय येन सोऽपि सहसा सोता वियुक्तोक्कृत ग्र१११ ॥ अथ श्रीराम प्रति तेषा स्तुतिवचनम् । विजेतव्या ला चरणतरणोयो जलनिधि विपक्ष पौलस्त्यो रणभुवि सहायाश्च कपय । तथाप्येको राम सकलमजयद्राचम कुल क्रियासिडि सत्वे भवति महतां नोपकरणे ॥ ११२ ॥ भग्नमिति । शिशुना रामेय ईश्वरस्य धनु भग्नम इति यत् जामदग्न्य भार्गव जित इति यत् गुरो पितु गिरा वचमा चाइयेति यावत् वसुमती पृथिवी राज्यमित्यर्थ व्यक्ता इति यत् थम्भोनिधि समुद्र बद्ध इति यत् अत्तत् एकेक दशकन्वरक्षयकृत रावणसहारियो रामस्य वि वर्ण्यते ? कि कोयते ? किन्तु दैव विधि निर्णय निश्चिनुहि येन सोऽपि राम सहमा सोतावियुक्तोकृत सोताविरहदुङ प्रापित इत्यर्थ न कोऽपि दैवम अतिवर्त्तितुं शक्नोतीति भाव । शार्दूलविक्रीडित वृत्तम । १११ ॥ विजेतव्येति । लङ्का सुरासुरे अजेयेति भाव विजेतव्या जयनीया जलनिधि मुमुद्र चरणाभ्या तरणीय लङ्घनीय पौलस्त्य रावण विपद शत्रु रणभुवि सग्रामचेत्रे कपय वानरा सहाया, तथापि इत्य जयप्रातिकूल्येऽपि एक राम सकल समय fata तथाहि महता तिसकलस नवमोऽहः । रामो मूर्ति निधाय काननमगान्मालामिवाजां गुरोस्तुत्या भरतेन राज्यमखिलं मात्रा सहैवोज्झितम् । तौ सुग्रोवविभोषणावनुगतौ नोतो परां सम्पदं [४३१] प्रोत्सिता दशकन्धरप्रभृतयो ध्वस्ताः समस्ता दियः । ११३ । रामं प्रति लोकपालाः । श्रधाचीबो लङ्कामयमयमुदन्वन्तमतरत् विशल्य मौमित्रेरयमुपनिनायौषधिवरम् । महाप्रभावाणां जनानां क्रियासिद्धिः कार्थ्यसिद्धिः सवे बले, महानुभावतायामित्यर्थ, भवति तिष्ठति, उपकरणे वाह्य- मामग्रग्रा न, भवतोत्यन्वयः / सववता किमसाध्यमिति भावः । सामान्येन विशेषसमर्थन रूपोऽर्थान्तरन्यासः । शिखरिणी वृत्तम् ॥ ११२ ॥ राम इति । रामः गुरो. पितुराज्ञां मालामिव मूि गिरसि निधाय काननम् अगात् गतवान् । भरतेन तस्मिन् रामे भक्तिः तया तक्त्या हेतुना मात्रा जनन्या सहेव अखिलं गज्यम् उज्मितं व्यक्त, माता व्यक्ता राज्यत्र त्यक्तमित्यर्थः । अनुगतो आतितो सुग्रीवविभोषणो परां महतीं सम्पदं नोतो प्रापितौ । तथा प्रोसिक्ताः प्रकर्षेष गर्विता: दमकन्धर- प्रभृतयः रावणादयः समस्ता. दिपः शववः ध्वस्ता निहताः । अत्र प्रथमे पादे उपमा, द्वितीये सहोतिः, तल्लक्षणमुक्तं दर्पणे, "महार्थस्य बलादेकं यत्र स्याहाचर्क इयोः । मा होमिन भूतातिगयोक्तिर्यदा भवेत् ॥" इति, तदनयोः संसृष्टि: । शार्दूल- विक्रोडितं हत्तम् ॥ ११३ ॥ A प्रधाचोदिति । अयं नोऽष्माकं लाम् अधाचीत् ददाह, [४३२] महानाटकम् । । इति स्मारं स्मारं त्वदरिनगरोभित्तिलिखितं हनुमन्तं दन्तैर्टगति कुपितो रासमगणः ॥ ११४ ॥ हत्वा तु रावणं घोरं सोतामाटाय राघवः । अयोध्यायां गमियामि मुमुद्दे महलक्ष्मणः ॥ ११५ ॥ मीतां प्रति रामः । यस्यामनिर्जरितचन्द्रिकमर्कपाटे: वामाबिगाचरपतेरुपसि व्यलासि । व्यावयं बक्ककमलं कमलाचि ! पश्य लति तां नवविभीषणराजधानोम् ॥ ११६ N अयम् उदन्यन्तं समुद्रम् अतरत् उत्तीर्णधान्, भयं सौमित्रेः लक्ष्मणस्य विशल्य शल्योडरणम् श्रोपधिवरम् उपनिनाय आनोतवान्, इतोयं स्मारं स्मारं पुनः पुनः स्मृत्वा तव अरि नगर्थ्या: शत्रुपुर्या: लङ्गाया भित्ती कुये लिखितं चित्रितं, हनुः मन्तं कुपितो राक्षसगण: दन्तै: दशति, (श्रयमेव धम्माकं सर्वानर्थहेतुरिति प्रहरतोत्यर्थ: । शिखरिणो वृत्तम् ॥ ११४ प्र हत्येति । राघवः रामः घोरं भोषणं रावणं हत्वा तु विनाश्यैव सौतामादाय अयोध्यायां गमिष्यामोति महलक्ष्मण: लक्ष्मणेन सहित: मुमुदे ननन्द । सह सोतयेति पाठान्तरम् अनुष्टुप् वृत्तम् ॥ ११५ ॥ यस्यामिति । हे कमलाचि ! पद्धजनयने ! यस्यां लङ्कायां पा: सूर्य्यकिरण: निशाचरपतेः रावणात् वासात् भयात् अर्क उपसि प्रभाते न निर्जरिता निःशेषेष जीर्णतामनीता, अग्रस्तेति यावत् चन्द्रिका यस्मिन् तद् यथा तथा व्यलासि fay(a fazer ty asfuय[४३३] नवमोऽङः । लां प्रति सीतावाक्यम् । छिना न दिव्यतरवस्तव कच्चिदाहो ? कञ्चिद्धता न परिखाः कनकाम्बुजिन्यः ? ।' प्लष्टा न कञ्चिदिनरत्नमहागृहाय ? कञ्चिन्न काञ्चनमया दलिताय शाला: ? ॥ ११७ ॥ रामः । अत्रासीत् फगिपागवन्धनविधिः भक्त्या भवद्देवरे गाढ़ं वचसि ताड़िते हनूमता द्रोणाद्विरवाहृतः । यन्द्रिकामालिन्यं न स्यादिति भाव। यताकमलं मुखपद्म व्यावचे प्रत्यावचे लङ्केति स्यातां तां नवविभोषषराजधानों पत्य श्रवन्तोकय । वसन्ततिलकं वृत्तम् ॥ ११६ ५ छिन्नेति । ग्राहो लङ्के ! तब दिव्यतरवः हिना न कञ्चित् ? कञ्चिदिति प्रवे, न छिन्ना किम् ? अपितु छिन्न्रा एवेत्यर्थः । कनकास्युजिन्यः काञ्चनपद्मशालिन्च: परिखाः तव वेष्टनजल- राशय: हताः न कञ्चित् ? न विलोड़िता: किम् ? अपितु विलोड़िता एवेत्यर्थः । इनरत्नमहाग्गृहाथ सूर्यकान्तमणि- निर्मिता: महान्तः तव ग्रहा: सदनानि न प्लष्टा न दग्धाः कञ्चित् १ अपितु भस्मोक्कता एवेत्यर्थः । काञ्चनमयाः सौवर्षा: ? माना: प्राकाराः, "प्राकारो वरग्य: मान्न" इत्यमरः, कञ्चित् न दलिताय ? न भग्नाय ? अपितु दलिता एवेत्यर्थः, वाहक् तेऽहद्वार तथैव त्वं ध्वम्तासीति भावः । इदमेव घते चार- मिति वोध्यम् । वसन्ततिलकं वृत्तम् ॥ ११७ ॥ श्रवेति । शव अम्मिन् प्रदेशे फपिपाशवन्धनविधिः नागपागवन्धनव्यापारःमोत् । भवत्या देवरः भवद्देवरः तस्मिन् लक्ष्मणे इत्यर्य:, शक्त्या तदास्येन अस्त्रेण वचसि गाढ़ं दृढ़ 1 म-३७ [४३४ । महानाटकम् दिव्यैरिन्द्रजिदव लक्ष्मण शरैर्लोकान्तरं प्रापितः केनाप्यत्व मृगाचि ! राक्षसपतेः कृत्ता च कण्ठाटवी ॥११८५ वैदेहीं समवाप्य दाशरथिनारब्धे प्रयाणेऽग्रतो दृष्टाः पुष्पकसंस्थितेन रभवादाकाशमारोहता । लङ्घासागरजानकीवनरण चौण्यश्चमत्कारिका जम्बू बज्जल विन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ११८ ॥ यथा तथा ताड़िते प्रहृते सति हनुमता अन प्रदेशे ट्रोणादि: गन्धमादनगिरिः आाहृतः नीतः। हे मृगाचि : हरिणनयने ! अल दिव्ये लक्ष्मणस्य शरैः इन्द्रजित् लोकान्तरं प्रापितः निहत इत्यर्थः । अव अस्मिन् प्रदेशे केनापि राक्षसपतेः रावणस्य कण्ठाटवो कण्ठकाननं कृत्ता हिवाच, ( पत्र कैनापोत्यनेन आमगर्व: परिहत इति भावः । शार्दूलविक्रोड़ितं वृत्तम् ॥११८॥ वैदेहोति । वैदेहीं सोतां समवाप्य लब्खा दाशरथिना रामेण प्रयाणे अयोध्यायात्रायाम् आरब्धे सति पुष्पकसं स्थितेन अत. एव रमसात् वेगात् भाकाशम् आरोहता सता अग्रतः चमत्कारिकाः चमत्कारविधायिन्य: लड़ा-सागर-जानक्रोवनरणक्षोण्यः --क्रमेण जम्बूवत् जलविन्दुबत् जलजवत् जम्बालवत् जालवत् दृष्टा: अवलोकिताः, तथाच लडा मागरमध्ये पतितं जम्बूफल मित्र, सागर: जलविन्दुवत् स्वल्पजलाशय इव जानकी वनम् अशोकबनं जलजवत् पद्ममिव, "जलजं शङ्खपद्मयोः" इत्य मरः, रखतोयो रणक्षेत्रं जम्बालवत् पद्धविशिष्टं • जालवत् आनायवत् ("आनायः पुंसि जालं स्यात्" इत्यमरः, गिपतित वीराणां जालसंयुक्तपद्ध सदृशकणवर्णत्वादिति भावः आलोकिता -इति निष्कर्ष : शार्दूलविक्रीड़ितं वृत्तम् ॥ ११८ ॥ नवमोऽधः । श्रय दहनविशुद्धा तां समादाय सोतां रजनिचरकपीन्द्रैर्वन्दितः पुष्पकेश । पुरमगमदयोध्यां मन्त्रियूथै मिं लित्वा सपदि भरतदत्तां राज्यलक्ष्मों स भेजे ॥ १२ ॥ अयोध्यां गते रामे वशिष्ठवाक्यम् । शिष्ये गम्भोर्व्याधित यदयं यच्च धातु प्रपौत्चे [२३५] कम्तेनाम्मिन् जगति न जनो विस्मितः मुस्मितश्च ? । अभ्युत्यातुं वयमपि ततो रामभद्रं प्रवृत्ता दिच्या दृष्टं दगरयकुलं खेतमानैर्यशोभिः ॥ १२१ ॥ अथेति । श्रवानन्तरं स राम दहन विशुद्दाम् अग्निपरि- घृता ता सोता समादाय रजनिचरकपीन्द्र राजमेन्द्रकपि- प्रवरैः सह पुष्पकेण रथेन वन्दितः सादरं गृहीत इति यावत्, अयोध्या पुरम् अगमत् । तव सपदि तत्क्षणं मन्त्रिय्यैः मन्त्रिवर्ग, पैटकै सुमन्वादिभिरिति भावः, मिलित्वा मङ्गल भरतेन दत्ता प्रत्यर्पिता राज्यलक्ष्मी भेने प्राप । मालिनो वृत्तम् ॥ १२ ॥ गि इति । श्रय राम शम्भो शिथे भार्गवे परशरामे यत् धातु ब्रह्मन प्रपौत रावणे यञ्च व्यधित विहितवान् (गम्भुमि रावच यत् निर्जितवानित्यर्थ,, अस्मिन् जगति को जन तेन कम्चा न विम्मित न चमतृऋत. १ न मुस्मितच न सानन्दहासच ? इत्यर्थः, सर्व एव विस्मय गत आनन्दितचेत्यर्थः तत कारणात् वयमपि (महा अपोति भाव) रामभद्रम् श्रभ्यु त्यातुम् उत्याय अभिनन्दितु महत्ता प्रारब्धाः, दिव्या भाग्वेन [४३६] महानाटकम् । सोतां प्रति । अन्य योगव्यवच्छेदादुपास्ते यदरुन्वती । संविभक्त त्वया पुचि । तत् सम्प्रति पतिव्रतम् ॥ १२२ ॥ दशवदनविमर्दख्यातबाहुप्रतापप्रतिहतपरचक्रं नष्टशद्धा कलङ्क मृ । सुचिरमनुजबन्धुश्रेणिसामान्यभोगं सुखितसकललोकं रामराज्यं बभूव ॥ १२३ ॥ अच्छेद्यचन्दनायैरपि जलधिजलेस्तै रनिर्वापणीयः सोतायोरामयोर्यश्विरतरमनयन्चित्तमुत्तप्तभावम् । दशरथस्य कुलं श्वेतमानै शुभ्नोभवद्भिः यशोभिः पूर्णमिति शेष, दृष्टम् । मन्दाकान्ता वृत्तम् ॥ १२९ ॥ अन्येति । हे पुत्रि । अरुन्धती अन्ययोगव्यवच्छेदातू अपर- नारीयोगं विनेत्यर्थ', येत् पतिव्रतं पतिव्रताधर्मम् उपास्ते सेवते, सम्प्रति इदानी तत् पतिव्रतं त्वया संविभक्तं सम्यम् विभज्य गृहोतमित्यर्थ, (जगति अरुन्धत्या समा पतिव्रता नामोत् इदानीन्तु त्वं तस्याः प्रतिस्पर्डिनो जातासोति भावः । अनुष्टुप वृत्तम् ॥ १२२ ॥ दशेति । दशवदनस्य रावणस्य विमर्देन ख्यातो यो बाहुप्रताप: भुजवोर्थं तेन प्रतिहतानि नजत पर चक्राणि परराष्ट्राणि यस्मिन् तत्, नष्टः विगत इत्यर्थ, शङ्का दुर्जनेभ्यो भयमेव कलङ्क: यस्य तथोक्तम् अनुजा: कनोधाम, भरतादव बन्धुश्रेणयथ समस्ता खजनाच तासां सामान्य. साधारण, स्वसमान इत्यर्थः, भोग, यत्र तथाभूतं सुधिरं सुखिताः सकला लोका यम्मिन् तादृशं रामस्य राज्यं बभूव । म 953 t नवमोऽद्धः । [४३७] नोरन्धाने पत्तोलाकन्नितघनतरम्पर्शमान्द्रातीच प्रस्यन्दानन्दभाजोर्निरगमटननः सोऽपि विश्लेषजन्मा ॥ १२४ ॥ श्रीरामचन्द्रवह मानविशेषहद्या राज्योपभोगमतुलं सुचिरं विधाय । मोता समस्तकुलकौतुक मूलभूतम् आध गर्भसतिनिर्भरशुद्धभावम् ॥ १२५ ॥ अच्छेद्य इति । यः चन्दनायैः, शोतोपचारैरिति शेष:, अपि प्रच्छेद्यः अनपनेयः, तैः जलधिजलैः समुद्रवारिभिरपि अनिर्वापणोयः निर्वापयितुमशक्यः सीताश्रीरामयोः विशेषजन्मा विच्छेदजनितः अनलः अग्निः चिरतरं दीर्घकालं चित्तम् अन्तःकरणम् उत्तप्तभावं मन्तापमित्यर्थः, अनयत् प्रापयत् मोऽपि-नोरन्धस्य सान्द्रस्य थालेपस्य आलिङ्गनस्य लोलया विलासेन कलितः कृतः यो घनतरः अतिनिविड़: म्पर्श: तन यः सान्द्र' धनः अमृतौव: पोवृषराशिः तस्य प्रस्यन्देन घरणेन य आनन्द: तं भजत इति तयोः सतो: निरगमत् निर्वाणं प्राप, तो परमसुखं सुरतसुखमनुवभूवतुरिति भावः । स्रग्धरा वृत्तम् ॥ १२४ ॥ चोरामेति । श्रीरामचन्द्रस्य यो बहुमान: आदरातिशयः तस्य विशेषेण हया अतीव सुवर्यः सर्वजनमन्तोपियो सुनितेत्ययः, वा मोता) सुचिरं सुदीर्घकालम् अतुलं निरुपमं राज्योपभोगं विधाय श्रास्वाद्य ममस्तकुलस्य सर्वस्य सूर्यवंशस्येत्यर्थः, यत् कौतुक चर्पः तस्य मूलभूतं निदानम् प्रतिनिर्भरः अत्यन्तः शहः विमन्नः भावो यस्य तं गर्भम् भाधत्त दधार । वसन्ततिलकं वृत्तम् । १२५ ॥ [४३८] महानाटकम् । विरहसुचरिताया निष्कलङ्क स लङ्का पतिभवननिवासाशङ्कलोकापवादम् । मुखर मुखरवोत्य रामक मेने जनकनृपसुतावास्यागसेवात्मशुद्धिम् ॥ १२६ ॥ विमलकुल कलाकया दुर्निवारा रघुकुलतिलकाचा भीतभीता गृहीत्वा । वनभुवमथ नोवा दोहदच्छद्मना ता जनकनृपतिपुत्ती लक्ष्मणो वाक्यमाह ॥ १२७ ॥ J विरहेति । निष्कलङ्ग निरपवाद स राम विरहे सुटु चरित यस्या तथाभूताया अवि अवाध्याहार्य जनकनृप सुताया सोताया लड्डापते रावणस्य भवने निवास तेन आशङ्क्षिना सज्जातचरित्रमशाना लोकाना सामान्यजनानाम् अपवाद (दुश्चरितेय सोतेति) कु सावाद मुखराणा वाचालाना मुखरवात् मुखोबरिसशब्दात् उत्तिष्ठतीति तथोक्कम आकण्य युत्वा त्यागमेव सोताया इति शेष आत्मन शुद्धि प्रायश्चित्त मेने अमन्यत (वास्तव विशुद्धवाजानेऽपि लोकरञ्जनार्धमिति भाव । विरहसुचिरवाया इति पाठे विरहस्य सुचिरताया सुदीर्घकालीनत्वात् हेतो।रत्यर्थ । मालिनो वृत्तम् ॥ १२६ ॥ विमलेति । अथानन्तर लक्ष्मण भीतभीत अतिभोत विमले निर्ममले कुले कलङ्क अपवाद तक्ष्य आशडया दुर्निवारा दुला रघुकुलतिलकस्य रामस्य आज्ञा यजैना मित्यादेश गृहीत्वा दोहदच्छद्मना दोहदो गर्भिणा अभिलाम तस्य छद्म कैतव तेन एकदा रामसमोपे सोतया कस्ते दोहद इटानोमिति प्रया मन् आत्मनो वनविहारामिलाय प्रकटित 1 नवमोऽद्धः । दलति दलति वत्तः कम्पते कम्पतेऽङ्ग तिमिरकवलितं दिक्चक्रमालोकयामि । तदपि परवशोऽहं हन्त ! मातग्रवीमि त्वमिह खलअयेन त्यज्यसे राघवेगा ॥ १२८ ॥ इति वचनमकमाइञ्चपातानुकारं श्रुतिगतमय सोता मूर्च्छिता सा पपात । अगमदवनतास्यो लक्ष्मणो रामपार्श्व मुनिरलभत मीतां तत्र वाल्मोकिनामा ॥१२८॥ [४३८ ] . तच्छालेति भावः तां - जनकनृपतिपुत्रीं सीतां वनभुवम् अरवस्थनीं नीत्वा वाक्यं वचनम् आह उवाच । मालिनी वृत्तम् ॥ १२७ ॥ दलतोति । हे मातः ! वचः हृदयं दलति दलति विदीयेति विदोयति, अङ्गं शरीरं कम्पते कम्पते, श्राभी हिर्भाव:, दिक्चक्रं दिमण्डलं तिमिरैः अन्धकारः कवलितं ग्रस्तं, पूरितमिति यावत्, आलोकयामि पश्यामि तदपि तथापि परवशः पराधीनः, प्रभोराजावशंवद इत्यर्थः, अहं प्रवीमि कथयामि, हन्त खेदे, राघवेय रामेण खलभयेन दुर्जनभयेन हेतुना इह अरण्ये त्वं त्यज्यसे । मालिनी वृत्तम् ॥११८ ॥ इतोति । अकस्मात् हठात् वज्रपातानुका कुलिंगपातोपमम् इति उक्त प्रकारं वचनं श्रुतिगतं योवपथमायातं, तस्या - इति शेषः । तच्छ्रवणानन्तरमित्वर्थः सा मीता मूर्च्छिता पपात । लक्ष्मणः अवनतास्य ः अधोवदन: सन् रामस्य [४४०] महानाटकम् । सोतामासाद्य वाल्मोकिना ध्यात्वा भातम् । रामो दाशरधिर्दिवाकरकुले तस्याङ्गना जानको नोतेय दशकन्धरण वन्तो लङ्कालयं छद्मना । रामेगापि कपीन्द्र सङ्गतिवशादम्भोनिधिर्हेलया बद्ध पर्वतमालया रिपुबधादानीय निर्वासिता ॥ १३ ॥ तत्र सोता प्रति मुनिवाक्यम् । वसे । समाखमिहि जानकि मुञ्च तापं । प्राचेतसोऽयमहमम्मि सखा गुरोस्ते । स्त्रोयं पितुर्भवनमेव ममामस्ते तत्रोपयाहि ननु पुत्रि । लभस्ख पुचम् ॥ १३१ ॥ पार्श्वम् अन्तिकम् अगमत् । तत्रारण्ये वाल्यौकिनामा मुनि सोताम्] [अलभत प्राप । मालिनी वृत्तम् ॥ १२८ ॥ राम इति । दिवाकरस्य सूर्यस्य कुले दाशरथि दश रथस्य सुत राम तस्य अङ्गना पत्नी जानको जनकदुहिता, इध जानकी दशकन्धरेग रावणेन छद्मना छर्जुन वनत अर स्वात् नीता हमेत्यर्थ, रामेवापि कपीन्द्रेश सुग्रीवेण या सङ्गति मैत्रो तहशात् हेलया अवलोलया पर्वतमालया पर्वत श्रेण्या अम्भोनिधि समुद्र बद । तत, रिप्रो. रावणस्य बाधात् बधं कृत्वेत्यर्थ, यवर्थे पञ्चमी, आनीय प्रत्याहृत्य इय निर्वासिता अरण्य नीता । गार्दूलविक्रीडितं वृत्तम् ॥ १३० ॥ वत्स इति । हे वत्से जानकि समाश्वसिहि समाखस्ता भव, तापं दुखं मुञ्च त्वज, अवम अह प्राचेतस बाल्मोकि तव गुरो. पितु पितुरिति वा पाठ सखा अस्मि, मन । ff । नवमोऽद्धः । तस्या वाल्मोक्याश्रमगताया वृत्तान्तः । नीति सम्यक् प्रणोता फलमिव सुषुवे जानको पुत्त्रयुग्मं बाल्मोकिस्तव संज्ञां कुश इति लव इत्येतयोः संविधाय । विद्यायाध्याप्य सर्वाः सकलम विकलं गापयित्वा स्त्रवाक्यं भव्यं रामायणाख्य सकलकुल महानन्दकन्दं चकार ॥ १३२ ॥ वनगतायां सोताया रामवृत्तान्तः । [४४१] सोता हित्वा दशमुग्वरिपुर्नोपये मे यदन्या तस्था एव प्रतिकृतिसखो यत् ऋतूनाजहार । पुति। वन ममाश्रमे - उपयाहि आगच्छ, पुवं लभख, तत्रैव सुप्रसवा सतोति शेषः । वसन्ततिलकं वृत्तम् ॥ १३१ ॥ नोतिरिति । सम्यक सम्यक प्रणोता प्रयुक्ता नोति - सामायुपाय इति यावत्, फलमिव जानको पुवयुग्मं हो पुवो सुपुवे प्रसूत वतीत्यर्य, तव वाल्मोकि: एतयो: मुवयो: कुग इति लव इति संज्ञा नामकरणं संविधाय यथाविधि कृत्वा सर्वा विद्याश्च अध्याप्य पाठयित्वा, तौ इति शेष, भव्यं सुन्दरं रामायग्याख्य रामस्य अयन चरितम् श्राख्या यस्य तत् स्ववाक्य - स्वगीतं सन्दर्भ सकल सम्पूर्णम् घडिकल यथायथं गापयित्वा मकल सर्वेषामरण्यवामिनाम् ऋोणामित्यर्थः, महान् आनन्द तस्य कन्दं मूल, हेतुभूतमुपायमित्यर्ध चकार कृत- वान् । स्रग्धरा वृत्तम् ॥ १२२ ॥ कुलाना सीतामिति । दशमुखरिपु रावणारिः रामः मोतां हित्वा त्यक्ता अन्य कान्ता नोपयेमेन परिणोतवान् इति यत् तथा तस्याः मोताया एवं प्रतिकृतिमुखः प्रतिमूर्त्तिसहित क्रतून अश्वमेधादीन् यज्ञान् भाजद्दार अनुष्ठितवान् इति——यत् [४४२] महानाटकम् । वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथमपि परित्यागदुःखं विपेहे ॥ १३३॥ अथ ब्राह्मणपुत्तस्य मृतस्य जोवनाय धूमं पिबन्तं मुनिरूपं शूद्रं दृष्ट्वा रामवाक्यम् । रे हस्त । दक्षिण । मृतस्य शिशोर्डिजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य गावमसि दुर्भरगर्भखिनसीताप्रवासनपटो, करुणा कुतस्ते १ ॥ १३४ ॥ अघ सुवर्णसीताप्रतिकृति कृत्वाऽश्वमेधं कुर्वाणे रामभद्रे पौरजनवाक्यम् । स "सस्त्रीको धम्ममाचरेत्" इति शास्त्रादिति भावं, तेन श्रवण विषयप्रापिणा अतिगोचरेण भर्त्तु: वृत्तान्तेन हेतुना सा सीत दुर्वारमपि दुसहमपि परित्यागदुख कथमपि विषेहे सोदू वती । मन्दाक्रान्सा वृत्तम् ॥ १३३ ॥ 1 रे हस्त इति । रे दक्षिणहस्त । मृतस्य द्विजस्य शियो अर्भकस्य जोवातवे जीवनौषधाय, "जीवातुर्जीवनौषधम्" इत्य मर शूद्रसुनौ कृपाणम् अतिं विसृज निचिप । ननु कथमह मोहनियमाचरामोत्यत रामस्त-दुर्भरण दुर्धरे आह, गर्भेगा खिया लान्ता या सोता तस्या प्रवासने वनप्रेषगणे पटु समर्थ, तत्पर इत्यर्थ तस्य रामस्य गावम् अङ्गम् असि, ते तय करुणा कुत १ नैव करुण अस्तीत्यर्थ । अव उत्तराईस्य पूर्वाईहेतुकत्वात् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः, "हेतोर्वाक्यपदार्थले काव्यलिङ्गमुदाहृतम्" इति लक्षात् । वसन्ततिलक' व्रत्तम ॥ १३ ॥ नवमोऽद्ध: । वज्ञादपि कठोराणि मृदूनि कुमुमादपि । लोकोत्तराणां चेतासि को हि विज्ञातुमर्हति ? ४१३५६ अनावसरे । जितरघुपतिवोर्खाव मेधावरोधे ऋतुसदसि मुनिम्तौ तद्यमो गापयित्वा । प्रमुदितहृदि रामे चार्पयित्वाशयास्य प्रणिहितबुधशियो जानकोमानिनाय ॥ १३६ ॥ तत्य आगताश मौताया लोके माध्यीत्वस्याति संबईयितुमभिलपति रामे सोतावृत्तान्त' । [४४३] वच्चादिति । बच्चात् कुन्निगादपि कठोराणि कठिनानि, दुष्करकार्येषु शत्रुत्रधादिष्विति भावः कुसुमादपि मृदूनि कोमलानि, विपन्नजनाहरणादिविति भाव, लोकोत्तराणाम् अनोकिकजनाना, महामनामिति यानत्, चेतासि का हि को वा विज्ञातु वोहुम् अर्हति ? न कोऽपोत्यर्प । होत्यव न्विति न पाठे नु वितकें । चेतामोत्यव वृत्तानोति पाठे वृत्तानि चरिता. नीत्यर्थ । अनुष्टुप् वृत्तम् ॥ १३५ ॥ जिवेति । मुनिर्वान्योकि अश्वमेधाशम्य रोधे निरोधे कृते सति, सास्या जानकीसुताभ्यामिति शेष जितं रघुपते रामस्य वो वलं याभ्यां तो कृतरामपराजय इत्ययें, तो कुगलवो ऋतुसदमि यज्ञमभाग सद्गः तस्य रामस्य-वन गम्करं रामायणमिति भाव, गापयित्वा प्रमुदितम् आहादित हृदयस्य caभू I fe प्रेरित बुध विद्वान् शिष्यो येन त्यो, विहाम शिथ प्रेरयन् इत्यर्य, जानकी मोताम् अनिनाय व्यायामास मालिनी वृत्तम् । १२६ । नवमोऽः । ४४५] अथ मुनिवेशधारिणः कालस्य समागमः, उक्तिप्रत्युक्तो च एकान्तं देहि राजन्! मुनिविदुध ददे वान्छितायें त्वदीयं यस्तवोपैति वध्यः स भवति भवतो वाक्यमेक करिये । मौमिति द्वारदेशे तदनु रघुपतिर्लोकरोधाय कृत्वा शयाव ब्रह्मवाक्यं सुरमुरगमनाभ्यर्थ कालवचात् ॥ १३८ ॥ अवान्तरे समागतेन दुर्वासमा लक्ष्मणस्य वचनानुवचनम् । गमं दर्शय, दर्शयाम्यवसरे ब्रह्मन् । मनाक् चम्यतां तै. सकलबुधजनैः निखिले: विद्वज्जनैः समेतः युक्तः सन्, तव नयोरित्वर्य, पुः कुलवधा:, उft इति, माह मोतावास संरोष्य निधाय चिरं दोर्घकालं राज्यम् प्रकृत कृतवान् । स्रग्धरा वृत्तम् ॥ १३८ । एकान्तमिति । हे राजन् ! एकान्तं त्वया सह मुलापार्यं निर्जनस्थानमित्यर्थः, देहि । इति कालोति । हे भनिविबुध : देवमुने ! इत्यर्थः, अधा मुनिषु विदन्रित्यर्थः, त्वदीयं वान्दितार्थम् इटार्थम्, एकान्तमिति भावः, दर्द ददामीत्यर्थः । इति रामोक्तिः । तव एकान्ते य उपेति उपगच्छति, आवयोः संलापकाले इति भावः, सः भवतः तव वध्यः भवति । इति कालोक्तिः । एक वाक्यं, ववेति शेष:, करिये पालयिधामि तिव वचनात् एकं तया कुर्वाणं वधियामोत्ययः । इति रामोक्ति: । तदनु तदनन्तरं रघुपति रामः लोकरोधाय लोकानां प्रवेशवारणाय हारदेशे सौमित्रिं नक्ष्मणं कृत्वा संरयेत्यर्धः, कालस्य वक्कात् वदनात् सुरपुरगमने स्वयावायाम् अभ्यर्थना यत्र तयाभूतं ब्रह्मणणे वाक्यं शवाव चुतवान् । सुरपुरगमनाभ्यर्धने इति पाठे तद्विषये इत्यर्थः । स्रग्धरा वृत्तम् ॥ १३८ । 1 [४४४] महानाटकम् । तस्या भूयोऽपि वहौ विग भवतु नृणा देवि ! विश्वास दार्ग्य रामेणेतीरिताया विनमति वदने चेदह देवि । साध्वी । मा द्वैधोभूय भूमे नय वदिति कृतव्याहतो सत्यवाक्यात मयो निर्भिन्नभूमे समभवदतुल ज्योतिरन्तर्विशन्त्याम ॥१३ । धरण्या नीयमानाया सोताया वृत्तान्त । प्रत्यदर्श स सीता पुनरवि धरणी भत्तमभ्ययतोऽभूत सर्वेरम्यध्येमान शममनयदथो राघव कोपशोकौ । मान्द्रानन्टै समेत सकलबुधगणे पुत्तयोस्तव सोता स्रह म रोप्य राज्य चिरमकृत जनानन्दनो रामचन्द्र ॥ १३८ । तस्यामिति । हे देव त्व भूयोऽपि पुनरपि वही अग्ना विश कृष्षा मानवाना विश्वासदार्ग्य दृढ प्रत्यय इत्यर्थ भवतु रामेण इतोत्थम् ईरितायाम उक्ताया तस्दा सोताया विनमति विनति गच्छति वदने हे देवि भूमे । पृथिवि अरु साध्वी अव्याहतवरिता चेत् यदि तत् तदा ईधोभूय आत्मान द्विधा कृत्य (श्रोमनि रन्ध्र दिवायेत्यर्थ) मा नय इति कृता व्याहृति रुतिर्यया तथाभूताया व्याहार उक्तिलपितम इत्यमर, मद्य तत्क्षण निर्मिना या भूमि तस्या अन्तरभ्यन्तर विशन्त्या प्रविशन्त्याम् अतुल निरुपम ज्योति तेज समभवत् उद्दभौ । स्रग्धरा वृत्तम ॥ १७ ॥ प्रत्युद्धमिति । सराघव पुनरपि सोता प्रत्यद सोताया प्रत्युहरणार्थ धरणी पृथ्वी भेत्तु विदारयितुम् अभ्युद्यत प्रवृत्त अभूत् । अथानन्तर सबै जनै अभ्यथ्यमान प्रबोध्यमान इति यावत् कोपशोको धरणी प्रति कोप सोता प्रति शोकच्चेत्यर्थ, शम शान्तिम् अनयत् नीतवान् तवच जना नन्दन लोकरञ्जनो रामचन्द्र सान्द्र महान ग्रानन्दी येणा नवमोऽद्धः । ४४५] अथ मुनिवेशधारिणः कालस्य समागमः, उक्तिप्रत्युक्ती च एकान्तं देहि राजन मुनिविदुध ! ददे वान्छितायें त्वदीयं यस्तत्रोपैति बध्यः स भवति भवतो वाक्यमेकं करिष्ये । मौमिति द्वारदेशे तदनु रघुपतिर्लोकरोधाय कृत्वा शुश्राव ब्रह्मवाक्यं सुरपुरगमनाभ्यर्थ कालवचात् ॥ १३८ ॥ अवान्तरे समागतेन दुर्वाससा लक्ष्मणस्य वचनानुवचनम् । गमं दर्शय, दर्शयाम्यनसरे ब्रह्मन् ! सनाक् क्षम्यतां तैः सकलबुधजनैः निखिलेः विइज्जनैः समेतः युक्तः सन्, जव तयोरित्यर्थः, युवयोः कुशलवयोः, उपरि इति शेष, सोतास्त्रेहं सोतावात्मत्वं मंरोप्य निधाय चिरं दोर्घकालं राज्यम् श्रकृत कृतवान् । स्रग्धरा वृत्तम् ॥ १३८ ॥ एकान्तमिति । हे राजन ! एकान्तं त्वया सह संलापायें निर्जनस्थानमित्यर्थः, देहि । इति कालोक्ति ॥ हे मनिविदुध ! देवमुने ! इत्यर्थः, अथवा सुनिषु विइन्रित्यर्थः, त्वदीयं वाव्दि- तार्थम् इष्टार्थम्, एकान्तमिति भावः, ददे ददामोत्यर्थः । इति रामोक्तिः । तत्र एकान्ते य उपैति उपगच्छति, आवयोः संलाप काले इति भावः, सः भवतः तव वध्यः भवति । इति कालोक्ति: । एकं वाक्यं, तवेति शेषः, करिष्ये पालयिष्यामि ( तव वचनात् एक तथा कुर्वाणं बधिष्यामीत्यर्थः । इति रामोक्तिः । तदनु तदनन्तरं रघुपति रामः लोकरोधाय लोकानां प्रवेशवारणाय हारदेशे सौमित्रि लक्ष्मणं कृत्वा संरच्येत्यर्थः, कालस्य वक्कीतू वदनात् सुरपुरगमने स्वर्गयावायाम् अभ्यर्थनायव तथाभूतं ब्रह्मणो वाक्यं शश्वश्रुतवान् । सुरपुरगमनाभ्यर्थने इति पाठे तद्विपये इत्यर्थः । स्रग्धरा वृत्तम् ॥ १३८ ॥ J momen + [४४६] महानाटकम् । धिक् त्वा मय्यवलेप एष न हि मा जानासि दुर्वाससम ? । रुडोऽ६ ज्वलित क्रुधा तव कुल भस्मोकरोमि चपात् वस्तष्ठति मूड । कि कथय रे ! ज्वाल/जटालोऽनल १ ॥१४० ॥ एतद्दचनोत्तरे लक्ष्मणपरामर्श । अस्मिस्त गते पतेदुभयथैवाव्यस्य धर्मो मनाक अप्यत्वैव ते दहेत् कुलमिट दुर्मपणोऽय मुनि । तद्रच्छाम्यहमेव तिष्ठतु कुल राज्ञ प्रतिज्ञा पुन पूर्णा देहममु विमुच्य करवे श्लाघ्य परार्थो बध ॥ १४१ ॥ राममिति । राम दर्शय । हे ब्रह्मन। अवसर समये दर्श यामि मनाक, अल्प क्षम्यता प्रतोच्यतामित्यर्थ । त्वा धिक् मयि एष अवलेप गर्व अवमाननेति यावत् दुर्वासस मा न हि जानासि ? अह रुड राममन्निधौ गमने निरुद्ध इत्यर्थ अत एव क्रधा कोपेन ज्वलित सन तक कुल क्षणात भस्मो करोमि रे मूढ । ज्वालाभि जटाल जटावान् अनल बद्ध सन कि तिष्ठति कथय ? । शार्दूलविकोडित वृत्तम ॥ १४० ॥ अस्मिन्निति । अस्मिन् दुर्वाससि तव एकान्ते कालपुरुषेण सह प्रभो मलापस्थाने इत्यर्थ) गते प्रविष्टे सति आर्यस्य धर्म प्रतिज्ञा उभयथैव उभयेन प्रकारेणैवेत्यर्थ पतेत् भ्रश्येत (सम्भा बनाया विधिलिड एकतस्तावत् कालवाक्यारचणेन हितोयत स्तावत् ब्राह्मणबधकरणेन एतदुभयप्रकारेण एव प्रभो प्रतिज्ञा भट्टदोष ब्राह्मणवधजन्यपातित्यदोषञ्च सम्भवति इति भाव पचान्तरे अस्मिन मुनौ मनाक किञ्चित्काल अब धृते निरुडे सति दुर्मर्षण असहन अय मुनिदुर्वासा कुलमिद दहेत् भम्मोकुयात् । तत्तस्मात अहमेव गच्छामि त्रिये इत्यर्थ 3 नवमोऽडः । [883] इति विमृष्य एकान्तभङ्गं कृतवति लक्ष्मणेऽन्तर्हिते च मुनिरूपे काले रामेणापि अभीष्टदानेन सन्तोष प्रस्थापिते दुर्वाससि लक्ष्मणेन स्वबधे प्रतिज्ञापूरणार्थं याचिते रामवृत्तान्तः । * निखिन्नमुनिवचोभित्याग एवास्य बन्धोः वध इति स विच ये स्थैर्यवान् रामचन्द्रः । श्रमुचदय सुमित्रापुत्रमात्माधिकं तं न हि किमपि गरोयो वाक्यतो धुत्तमामाम् ॥ १४२ तेन त्यक्तः स्वीय देहोपयोगात् मोतो योगालक्ष्मणेऽङ्गं विमुच्य । मद्यः स्वर्गं पूजामानः स लेभे सत्कर्मा हि श्रेयमामेव भागो ॥१४३॥ कुलं तिष्ठतु, कुलध्वंम्रो मा भूदिति भावः । अहं पुनः अमुं देहं विमुच्य त्यक्त्वा राज्ञः प्रतिज्ञां पूर्ण सत्यामित्यर्थ., करवे करवाणि इत्यर्थ, यतः परार्थो पररचार्यो बध, आत्मन इति शेष, लाघ्य प्रशस्य । मामान्येन विशेषममर्थन रूपोऽर्थान्तर- न्यामः । शार्दूलविक्रीडितं वृत्तम् ॥ १४१ ॥ निखिलेति । अयानन्तरं म स्यैय्यवान् सुधीरो रामचन्द्रः निखिलाना सर्वेयां मुनोनां वचोभि वचनैः अस्य बन्धोः भ्रातुः न्याग एव बध इति विचार्य आत्माधिकं प्राधिकं तं सुमित्रापुवम् अमुचत् । हि तथाहि उत्तमाना महता जनानां वाक्यत वचनात् किमपि गरीयः अतिशयेन गुरु न हि नैव भवतोत्यर्थः । मालिनी वृत्तम् ॥ १४२ । तेनेति । स लक्ष्मणः तेन रामेच त्यक्त स्त्रीयस्य देहस्य उपयोगः प्रयोजनं यस्मिन् तस्मात् योगात् समाधे, योगमास्थायेत्यर्य., यवर्येपञ्चमो, प्रोतः प्रमत्र, अनाकुलचित्त इत्यर्थः, [४४८] महानाटकम् । ततश्च लक्ष्मणे स्वर्गे गते रामभरतयोरुक्तिमत्युक्तो । भरत ! कलय राज्यं, देव! मैवं, प्रवोरे तव तनययुगेऽस्मिन् युज्यते राज्यलक्ष्मीः । अयमहमनुयास्याम्येव शत्रुघ्घ्रयुक्तः तव चरणसरोजं नाथ देव ! प्रसोद ॥ १४४ ॥ इति भरतवचोभिर्विस्मितोतफलचेताः कुशलवकरपद्मे राज्यलक्ष्मीं निधाय । सहगमनममुत्कर्याचितो लोकवृन्दैः अतिमकरुणचित्तस्तांस्तथैवानुमेने ॥ १४५ ॥ अङ्गं शरीर विमुच्य विहाय सद्यः सपदि पूज्यमानः, सुरिति शेषः स्वर्ग लेभे प्राप । हि तथाहि सत्कमा सञ्चरितः जनः श्रेयसामेव सद्हतीनामेव भागो, भवतीति शेषः । सामान्येन विशेषसमर्थन रूपोऽर्थान्तरन्यासः । इन्द्रवव्वा वृत्तम् ॥ १४२ । भरतेति । हे भरत ! राज्यं कलय गृहाण । इति रामोक्तिः । हे देव ! मी एवम् एवं मा वद इत्यर्थः, प्रवी, विनइति वा पाठः, अस्मिन् तव तनययुगे पुत्रयुगले राज्यलक्ष्मो : युज्यते सङ्गच्छते, ज्येष्ठवंशानुसारिणो हि राज्यलक्ष्मोरिति भावः । हे नाथ ! अयम् अहं शत्रुघ्न्नेन युक्तः सहितः तव चरण- सरोजं पादपद्मम् अनुयास्याम्येव अनुगमिष्याम्येव । हे देव ! प्रसोद प्रसन्नो भव । मालिनी वृत्तम् ॥ १४४ ॥ इतीति । इसोल्यं भरतस्य वचोभिः वचनैः विस्मितम् उत्फुल्लं चेतः चित्तं यस्य तथोक्तः स रामः कुशलषयोः करपद्मे, करयुग्मे इति वा पाठः, राज्यलक्ष्मों निधाय समर्प्य सहगैमने समुत्काः समुत्सका: समुत्सकाः तैः लोकवृन्दैः पुरवासिसम है: 'नवमोऽद्धः । श्रथागतेषु वानरराक्षसेषु अनुगमार्थिषु वृत्तान्तः । विभीषणहनूमन्तौ कृत्वा स चिरजीविनी । याकल्पं भूरिभोगाय निर्खान्यान् महानयत् ॥ १४६ ॥ ततः सकलायोध्यापरिवृत. सरयूतट गत्वा । खात्वाऽसौ सारवेऽन्त पयसि रघुपतिर्टिव्यदेहो विमाने तायव्योनि स्थिरोऽभूदनुगमनक्कृतोत्साहभाजो जनास्ते । यावत्कोटादयोऽपि प्रतिनवसरवान निर्मुकदेहाः स्रेहादब्रह्मोपनीतान्धनवरतमहो व्योमयानान्युपेयु. ॥ १४७ ॥ [४४८] याचितः प्रभो ! यव गच्छसि तत्रास्मानपि नयेत्येवे प्राधितः अतएव अतिकरुणम् अतिदयाई चित्तं यस्य तयाभूतः सन् तान् लोकान् तथैव अनुमेने अनुज्ञातवान् । मालिनी वृत्तम् ॥ १४५ ॥ विभोषणेति । स राम. विभीषणहनुमन्ती चिरजोविनो कृत्वा याकल्पं प्रलयकालपर्यन्तं भूरिभोगाय यथेच्छ्रमुखभोगार्थ निर्वयं निवार्य, संरच्येत्यर्थः, अन्यान् कपिराचमान् मह, आत्मनेति शेष, अन्यत् स्वर्गमिति शेष अनुष्टुप् वृत्तम् ॥ १४६ ॥ स्रावेति । असो रघुपतिः राम भारवे सरयूसम्वन्धिनि अन्त पयसि अन्तर्जले सात्वा अवगाह्य दिव्यदेहः सन् व्योनि आकाशे विमाने देवयाने तावत् स्थिर निश्चल: अभृत् यावत् अनुगमने कृतम् उत्साहमौत्सुकम्, अभिलापमित्यर्थः, भजने इति तथोक्ता कोटादय. ग्रपि जनाः जोवा: प्रतिनवेन अभि नवेन सरयूनानेन निर्मुक्त त्यत: देह पार्थिवं कलेवर ये: तथाभूताः सन्त: खेहात् अनुरागात् ब्रह्मणा उपनीतानि [४५० ] महानाटकम् । 7 एवं दोर्दण्डदर्पं दिशि दिशि परमासयेदं गांपयित्वा कृत्वा दुर्वृत्तशान्त्या त्रिभुवनमखिलं स्वस्वधम्मप्रवृत्तम् । भुक्ता राज्य सहस्राधिकमयुतमहो वत्सरान् पूर्णकाम: साई पौरैः समस्तैरगमदतिकृती राघवः स्वोयलोकम् ॥ १४८॥ एप श्रीलहनुमता विरचितं श्रीमन्महानाटके वीरश्रीयुतरामचन्द्रचरिते प्रत्युद्धरी विक्रमः । मिश्रश्री मधुसूदननं याविना सन्दर्भ्य सज्जोसते 'खर्गारोहणनामकोऽत्र नवमो यातोऽङ्ग एवेत्यसौ ॥ १४८ समाप्तोऽयं ग्रन्थः । L F आनीतानि व्योमयानानि विमानानि अनवरतम् अजस्रम् उपर्युः ' उपजम्मुः, अहो आवश्यम् । स्रधरा वृत्तम् ॥ १४७ ॥ एवमिति । अतिकृती अतिकुशल: राघव: दिशि दिशि एवम् त्वं परमार्थदं दोर्दण्डदर्प, भुजवलगौरवं गाययित्वा कोर्त्तयित्वा विख्यायेत्यर्थः, दुर्वृत्तानां दुराचाराणां दशानना- दोनां शान्त्या संहारेण अखिलं समग्र त्रिभुवनं स्वस्वधर्म प्रवृत्तं रतं कृत्वा सहस्राधिकमयुतं वत्सरान् एकादशमहतवर्षाणि इत्यर्थः, राज्यं मुक्ता पूर्णकाम: मिदमनोरथः समस्तैः पोरैः पुरवासिभिः साईं स्वीयतोकं विलोकं, वैकुण्ठमित्यर्थः, अग- मत् जगाम । स्रग्धरा वृत्तम् ॥ १४८ ॥ एष इति । स्वर्गारोहणं नाम यस्य सः ॥२४८॥ इति वि, ए, उपाधिधारिणा पण्डित्तकुलपतिना, श्रीजीवानन्दविद्यासागरभट्टाचार्येण विरचिता महानाटकव्याख्या समाHI । J 1