No. 1. SRIRANGAM SRI SANKARA GURUKULA SERIES. I: A poetic commentary on the Upadess Panchakam of Sri Sankara Bhagavatpadacharya by Sri Sadasiva; with a Prastavana by Sri Sacchidananda Tirtha Swamigal. No. 2. A poetic commentary on the Brahma Sutras, by Sri Appayya Dikshita. With a Sanskrit Introduction by Sri Sacchidananda Tirtha Swamigal. No. 4.a of Agastya Pandita with the Commentary Manohara of Salva Timmaya Dandanatha. Part 1. Cantos 1-3 No. 5 : by Sri Sarabhoji Maharaja of Tanjore; with an Introduction by Vidyasagara Vidyavacaspti P. P. Subrahmanya Sastri, B. A. (Oxon), M. A., Professor of Sanskrit, Presidency College, Madras, No. 6. H A Sanskrit Farce by Pandit Ghanasyama with the Commentary of Chandrasekhara; Edited by Do. No. 7. ASIN: by Maharajadhiraja Sri Bhoja Deva. Part I, Prakasas 1 & 2 Edited by Do. No. of Sri Sankars Bhagavatpadacharya with a Summary of the Commentary of Sri Sadasiva Brahmendra and a Foreword by Rao Saheb N. Natesa Iyer B.A., B.L., President. All. India Varnasrama Swarajya Sangha, Madura, Gurubhaktasikhamani T. K. Balasubrahmanya Iyer. Edited by No. 9 Part I. Contains rare stotras by different ancient No. 10. No. Mo. 15. authors by Nalla Dikshitar. of Sri Vanchesvarakavi with the commentary of his great grandson Sri Vancnesvara. of Sri Sankara with the rare commanetary of Sri Ramakrishna Seri. IN THE PRESS. No. 3. of Parthasarathi Misra with the commentary Muyu. khavali of Sri Appayya Dikshita. No. 11.1: by Gangadhara Kavi. No. 12, : by Bhattoji Dikshita. No. 13. सौन्दर्यलहरी with the commentaries of लक्ष्मीबरा, सौभाग्यन धंनी and अरुणामोदिनी The above Six books are being published serially in the Sri Sankaragurukula Patrika: Annual Subscription Rs. 6 only. 0 180 1 4 180 6 12 0 Apply to THE LIBRARIAN, Sri Sankaragurukulam, Srirangam. Srirangam Sri Sankaragurukula Series No. 14. MAHISHA SATAKAM OF SRI VANCHESVARAKAVI with the commentary 'Slesharthachandrika' of his great-grandson SRI VANCHESVARA YAJVA with a Sanskrit Prastavana By K. S. VENKATARAMA SASTRI AND AN ENGLISH INTRODUCTION BY R. KRISHNASWAMI IYER M.A., B.L. Advocate, Tinnevelly EDITED BY Gurubhaktasikhamani, Sastraprasarabhushana T. K. BALASUBRAHMANYA AIYAR, B. A. Dharmadhikari, Sri Sankaragurukulam, Srirangam. SRI SANKARAGURUKULAM, SRIRANGAM, Price Rs. 1-8-0][Postage Extra. blank. skip. PREFACE My first acquaintance with the exquisite poem of Mahisha Satakam was some decades ago when the late revered Kunigal Rama Sastrigal, Dharmadhikari of the Mysore Palace, recited some stanzas from it when we were journeying together in a car and some buffaloes blocked the way. The simplicity of the style, the fine humour, the facility of expression and the magnificent use of double meaning words without the slight trace of rain or artificiality made a very great impression upon me and, when I desired to have a copy of the entire poem, he told me that it had not been printed but the Mysore Pandits were very familiar with the stanzas as its commentator was once a Pandit of the Palace and was a very popular figure respected and loved by all. It gives me very great pleasure to find that a copy of the poem and of the commentary thereon has been obtained from a direct descendent of both the author and the commentator and that he has been kind enough to furnish such information as is available to him about them. Brahmasri Venkatarama Sastrigal has with his characteristic flow and clearness given in his Sanskrit Introduction a succinct account and I cannot do better than summarise it in English. King Sahaji who ruled Tanjore from 1684 to 1710 A. D. was a great patron of learning and was himself a very learned scholar and poet. It was he that founded the village of Sahajirajapura also known as Tiruvisanallur in the Tanjore District and granted it to several eminent scholars one of whom was the father of our author. He seems to have held a responsible post as a minister of the king. When the king went to Madura and stood in the presence of Goddess Minakshi he sang forth this extempore verse पुरि मधुरं गिरिमधुरं गरिमधुरंधरनितम्बभारद्वयम्। स्थूलकुचं नीलकचं वालकचन्द्राङ्कितं तेजः ॥ Our poet who was then quite a young boy and had accompanied his father in the royal camp was struck with the rare poetical skill of the king and immediately said हृदि तरसा विहिवरस्रा वदिवरसाहित्यपान मे लगति । कविलोके न विलोके भुवि लोकेशस्य शाहजेरूपमाम् ॥ The king at once recognised the greatness of the boy and with great affection called him Kutti Kavi (young poet). This name stuck to him eclipsing his real name of Vanchesvara. After the passing away of King Sahaji, his son, Pratapa Simha ascended the throne and, taking advantage of his youth, several undesirables got influence over him with the result that the sincere well-wishers of the state were not listened to and scholars like Sridhara Venkatesa and Amba Deekshita were neglected and our poet who held the post of his father thought it wise to remove himself from the royal court. His attempts to catch the ears of the young king were all futile when he hit upon the plan of this poem wherein he has in his inimitable language extolled the virtues of the buffalo and of agriculture so closely connected with it in comparison with the service under a king surrounded by ministers and officers who had scant regard for honesty or learning. When this poem ultimately came to the notice of the king, he repented for his follies, came to the residence of the poet and persuaded him to return to the royal court. Besides this centum on the Buffalo, he has written two others the Dhati Satakam and the Asirvada Satakam. The latter has already been published by the Sri Vani Vilas Press and we hope the former also will find its way into print before long. The Buffalo is decidedly a very unattractive animal and is more so by its being associated with Yama the God of Death as his vehicle. But to our poet it is so sacred and inspiring that, when he thinks of it, thoughts and expressions well up in his brain in such superabundance that he has got to pick and choose, thereby denying to most of them the opportunity of sharing in the glory of describing this wonderful specimen of God's creation. माहात्म्यं तव वर्णये क्रियदिति स्तुत्युक्तिवर्त्मातिगं त्वत्कल्याणगुणानुरूपमधिकप्रीत्या ममात्यादरात्। अर्थाः शब्दचयाः सदाऽहमहमित्यग्रे स्फुरन्त्यद्भुता: स्वीकुर्यां कमिव त्यजामि कमिव श्रीमँस्लुलायप्रभो ॥ ४९ ॥ In fact the author has by the very fine handling of slesha equated the buffalo with every imaginable thing. Even the Acharyas, the Avataras, the Devas and even the unqualified Absolute have to submit to such an equation at the hands of this poet and it is no surprise therefore that he has been appropriately crowned Slesha Sarvabhouma I desist from translating any samples of his style for no translation can ever adequately convey the beauty and richness of the original and this is more so when the entire poem is founded upon an exquisite use of Slesha. The commentator Kutti Suri or Vanchesvara is a namesake and a great grandson of the author and has faithfully recorded in his commentary the interpretation and explanations which he had handed down to him from his own father. The commentary is very lucid, learned and to the point and but for it the hasty reader may lose sight of many a point of beauty in the original. He was himself a very eminent scholar and had his early education at the feet of Isvara Sastri of Tiruvisanallur itself and later on of Srinivasarya of Manalur close by. From the latter he learnt the intricacies of the modern school of Nyaya and mastered the Tatvachintamani of Gadadhara just then coming into prominence. He easily worsted many a combatant in the field of logic by handling this new weapon Chintamani and Amara Simha a Mahratta chief who appreciated him gave him the appellation of Chintamani Kutti or more shortly Mani Kutti. In acknowledgement of this honour, he has written four books known as Datta Chintamani, Sraddha Chintamani, Brahmasutrartha Chintamani and Bhatta Chintamani. King Sarabhoji II of Tanjore started a Veda Sastra Pathasala at Orattanadu village and appointed Kutti Suri as one of the staff. But after a short time he felt the royal service somewhat irksome and decided upon a pilgrimage to Northern India. Before starting, he poured out his heart to the Goddess Dharmavardhini at Tiruvadi in beautiful stanzas of which the only remnant now available is the line कतीन्द्रयामः कति चन्द्रयामश्चण्डं पुनः पूरयितुं पिचण्डम्॥ He went to Mysore and was detained there by Haidar Ali who had great respect for him. After Haidar's death, Tippu Sultan also held him in high reverence but one day he asked the Pandit in a very light manner when it would please him to become a Muslim. This made him décide to leave the state and he started for Benares and on the way went to Poona then ruled over by Bhaji Rao Peshva. The Court Pandit Chanda Narayana Bhattacharya had a contempt for southerners as they were not uptodate in the new school of Nyaya and declined to grant an interview to Kutti Suri. The latter however persisted and the court Pandit thought it proper to remain in a reclining posture when Kutti Sastri was admitted to his presence. But after a few minutes conversation he realised the great learning of the visitor and made friends with him so much so that Kutti Sastri himself was soon after enrolled as a Pandit of the Peshva's Court. At the request of the Peshva he wrote commentaries on the Hiranyakesi Srauta and Samanya Sutras. After staying there for some time he went to Benares. While there he had the rare fortune of studying Vedanta under Ahobala Pandita and of himself teaching the same to the numerous deserving students who flocked to him. It is interesting to recall that among such students was the young man who was later on to become the Jagadguru of Sri Sringeri Mutt under the name of Sri Nrisimha Bharati and the worthy predecessor of the illustrious Sri Sacchidananda Sivabhinava Nrisimha Bharati Swamigal. While at Benares Kutti Sastri wrote many a book. Probably Kakataliya Vadartha, Dhurganachandrika and Tarkasangraha Vyakhya are among those then written. After some time he started for a return to the South. While passing through Maharashtra on the way back, he was honoured by Madhava Rao, Parasuram Pattavardhana and other famous Pandits of the time. By the time he came to Mysore, the Hindu dynasty had been restored and Krishnaraja Wodayar was the ruling Prince. The king persuaded him to stay for some years at Mysore and appointed him as a Dharmadhikari in his own palace. Thanks to this royal patronage the Pandit performed the Jyotishtoma Yaga in a very grand style. While at Mysore he heard about the greatness of the then Jagadguru at Sringeri and went there to pay his respects to him. He did not recognise in the Acharya before him the young Brahmachari who was his disciple at Benares but the latter could not fail to recognise his Vedanta Guru, When the recognition was complete on both sides, their joy at so unexpectedly meeting each other was necessarily boundless. The Pandit returned to Mysore and thence proceeded to Ramesvaram. On the way he saw King Sarabhoji at Tanjore and the king was extremely glad to see the Pandit whom he thought he had lost for ever by his own fault. After his return from Ramesvaram he stayed in his own village. Ripe in years and in learning, he had intense devotion to God, especially as manifested in the Mahalinga Murti at Madhyarjuna near his village and he has written a Mahalinga Sataka in praise of Him. He seems to have lived to the age of about eighty and then merged in the feet of his favorite Deity Sri Mahalinga. The reader will recognise from the above that the Mahisha Sataka is not an idle Kavya written by a clever poet for the benefit of those who want to waste time pleasantly but that it is replete with eternal truths, is from the pen of a really very serious author and has been commented upon by no less than the Vedanta Guru of Sringeri Acharya. We have much pleasure and pride therefore in launching this publication for the benefit of all lovers of Sanskrit and of wisdom. 26-11-46. R. KRISHNASWAMI AIYAR. ॥ श्रीः ॥ ॥ प्रस्तावना ॥ सहृदया: विदिततममेवेदं समेषामपि गैर्वाणवाणीप्रणयिनाम्, यत् श्रुतिस्मृतीतिहासपुराणादिषु पुनः पुनरुद्घुष्यमाणमहामहिमशालिन्येतस्मिन्भारते वर्षे कृतावतारैर्यशोमात्रशरीरैः सरस्वती कटाक्षपालीभूतैर्वश्यवाग्भिरस्मत्पूर्वपुरुषैः संप्रगीतानां तालपत्रमात्र शरीराणामपूर्वाणां कचिदप्य प्रकाशीकृतानां घटोदरस्थितदीपकुत्रापि निलीवानां प्रत्थरलानां प्रकाशीकरणेन संस्कृत समा जस्य महतीमप्रतिविधेयामुपकृतिमातनोतीय श्रीशंकरगुरुकुलाभिधाना त्रैमासिक पत्रिका इति । तेष्वेव मन्थरत्ने ध्वन्यतममिदं महिषशतकाभिधानं काव्यम् ॥ अस्य च प्रणेता श्रीमान्बाञ्छेश्वरनामा कुट्टिकविः कन्नटिजातीयोऽपि द्रविडदेशीय: शहजिराजपुरे (तिरुबिशनल्लूर) कृतवसतिरासीदिति ज्ञायते । शजिराजश्च महाराष्ट्र देशीयानां मोस लकुली नाना मे को जिप्रभृतीनां तञ्जापुर महाराजानामन्यतमः । अस्य च काल: A. D. 1684 प्रभृति 1710 पर्यन्तः । स स्वयं महापण्डितः सरसकावर्विद्रप्रियश्चासीदिति तत्कृतप्रन्थेभ्यसद्विवयकप्रन्येभ्यश्च ज्ञायते । तेनोदारचित्तेन महाराजेन दत्ता बहवो विप्राणामपहारा: संप्रत्यपि विराजन्ते । तेषु ललामभूतोऽयं शहजिराजपुराभिधानः 'तिरुबिसनल्लूर्' अग्रहारः । यः किल कुम्भकोणनगर्याः क्रोशद्वय दूरे कवेरजातटनिकटे विद्योतते । यं चालमकार्षुः श्रीधर वेङ्कटेश प्रभृत यो भक्ताप्रेसराः सत्कवयः । यं चोपवर्णयन्त्येतद्वयाख्यातारः स्वकीये मादृचिन्तामणौ- श्रीशहराजेन्द्रपुरे श्रीशहराजेन्द्र विष्टपैः सदृशे' इति । श्रीश-हर-अज-इन्द्राणां विष्टपैः सदृशे इत्यर्थः । अस्मिन् श्लोके श्रीशहराजेन्द्रपुरं हरिहरजोन्द्रभुवनवमतया वर्ण्यते । 1691 नमे कैस्तवान्देऽयं महाराज: स्वनाम्नाऽप्रहारमिमं निर्माप्य नानादिगन्तेभ्यस्तेषु तेषु शास्त्रेषु पारीणान्पण्डित प्रकाण्डानानाम्ब तेभ्यो दत्तवान् । तत्प्रतिमहीतारश्च सप्तचत्वारिंशत् पण्डितवराः । तेष्वन्यतम एतद्वन्थप्रणेतुः श्रीवाळेश्वरस्य पिताऽपि । एतत्सर्व तदीयदानशासनपत्रात्सम्यक् ज्ञायते । एतद्वंशीया एत्र परंपरया भोसलवंशीयानां महाराजानाममात्यपदबीमध्यविष्ठन् । अयमपि स्वपूर्वजनिरूढ सचिव्यधुर वहंस्तदा तदा राजनीतीरुपदिश्य सन्मार्गे प्रवर्तयामास महाराजम् । तथा धुकं व्याख्यान प्रारम्भे 6 प्रस्तावना । 'तद्मात्यकुलोत्पन्नः श्रीमान् वाञ्छेश्वरः सुधीः । शिष्ट: कन्नटिजातीयो वेदवेदाङ्गपारगः । नीति- मार्गेण राजानं तत्तत्कालेऽत्रचोदयत् ॥ इति ॥ > स्वसुखएवं स्थिते एकोजिनहाराजाइनन्तरं तरकुमारो बालक: प्रतापसिझो यदा विद्यासनमारु रोह, सदा बालकमेनं राजाने मोहयित्वा वशीकय च म्लेच्छाचाराः शूद्रप्रायाश्च केचन खळा: निखिउमप्यधिकारं स्वायत्तीय बाधुसंमतान्त्रजाहितैषिणो नीतिमार्गविदुषः सर्वानपि निष्कास्य वचत्स्थाने स्वमार्गानुसारिण: प्रजाद्रोहेणापि स्वसुखमात्र संपादनो युक्तानुप्रदण्ड। न्खलानेव निवेशयामासुः । ते च सुभेदारप्रभृतयो राज्याधिकारिणतंत्र तंत्र क्षेत्रेषु जायमानानि वान्यानि प्रसभ मन्यायेनापजहुः । अथापि उपदण्डेभ्यस्तेभ्यो मीया किमपि कर्तुमक्षमाः प्रजा: कालगति विचिन्त्य तूष्णीमेव महत् दुःखमन्वभवन् । केचित्तु देशान्तरं गताः । अयमपि ताधिराज कीयोपद्रवाणां पात्रं बभूव । ता हि राज्ञो दर्शनमपि सुदुर्लभमासीदस्य कवेः । कदाचिज्जातेऽस कृच्छ्रेण तदर्शने नैतस्योपदेशम महत्खिलपरिवृतो भूमितः । स्वोपदिष्टं सर्वमपि मरुभूमावुत्सृष्टं बारीव विफलं जातमालक्ष्यापि निसर्गतः कृपाईंघीरयं यथाशक्ति प्रजाभिरनुभूवमानस्य दुःसहदुःखस्थापनोदने यत्नः कार्य इति मन एकैकस्याप्यधिकारिणो गृहमगमत् । तत्रापि स्वकीयोद्यने विकले जाते प्रजानानीहश्यां महत्यामापहि तन्निवारणप्रयत्नं विहाय लाभाय देशान्तरगमनं मोचितमिति स्वस्निग्धानपि संवोध्यान्यां गतिमपश्यन्नन्ने असन्मार्गाद्राजानं निवर्त्य सम्मार्गे प्रवर्तयितुं काव्यमिदं प्रणिनाय । अत्र च माहेषस्तुतितो राजनि दाकिते । एतत्सर्व कविनैव तत्र तत्र वर्ण्यते । तदानींतनराज्याधिकारिणां दौष्टयं बहुषु लोकेषु वर्ण्यते, तेभ्यः शापोऽपि दीयते । यथा- 'राजा मुग्धमतिस्ततोऽपि सचिवास्तान्वयन्तः खला देशद्रोहपराः सदैव वृषलाः सवपहारोद्यता: ' (१२) धान्यं वाऽथ वनानि वा समधिकं कृत्वा मिथः स्पर्धया मिथ्शसाहसिनोऽभ्युपेत्य वृषला देशाधिकाराशया। उत्कोचेन नृपान्ति कस्थित जनाबश्यान्विधाय प्रजासर्वस्वं प्रसभं हरन्ति च राठरस्ते यान्तु काळान्तिकम् ॥ (१३) विद्या जीवन कुण्ठतेन च कृषावालम्बितायां चिरादापके काणशे कुतोऽपि पियुना: केदारमावृण्वते । हा किंवा सुभाहवालुमणियमेजुटहस्तान्तरं हर्कारस्थलसंपतीमुजुमुदादित्यादयो निर्देवाः ॥ ' (१५) देहं स्वं परिदग्ध्य यद्धि भवता धान्यं धनं वार्जितं तत्सर्व प्रसभं दरन्ति हि सुभेदारा: स्वकीयं यथा ॥ (१८) एतावस्वहमर्थये पितृपतिं देवं त्वदारोहिणं क्षिप्रं प्रापय संनिधि ननु सुभेदारस्य मोहिण: (२०) इति । किं च तदानीं विदुषां परिस्थितिः राजकीयाधिकारिणां तेषु विद्वेषः, स्वस्य दुरवस्था चेत्यादिकं सर्वमपि स्पष्टमेवानुवर्णयति - 'नानाजि प्रभु चन्द्र भानुशह्जीन्द्रानन्दरायादयो विद्वांसः प्रभवो गताः श्रित सुधीसंदोह जीवातत्रः । विद्यायां विषबुद्धयो हि बृषलासभ्यास्त्विदानितना (३) 'किं वक्ष्ये तदपि क्षितीश्वरबाहिद्वारे प्रकोष्ठस्थळी दीर्घाव स्थितिरौरवाय कुरुषे हा हन्त हन्त स्पृहाम् ॥' (४) 'आर्यश्रीधरमम्बुदीक्षितमिमौ दृष्ट्वा महापण्डितो विद्यायै स्पृहयेन यद्यपि वरं क्षात्रं बिभेम्याहवात्' (६) स्वन्नं स्वर्णमभूद्वताम्बुमाखनो धिक् तस्य षडूदर्शनीम् । ख्यातः कुट्टिकविस्तु दुर्घनिगृहद्वारेषु निद्रायते' इत्यादिना । महिषे स्तुतेपि प्रस्तावना । । तस्य पश्वघमत्वात् न तम्माहात्म्यप्रतिपादने तात्पर्य कवेः अपि तु व्यङ्ग्यमर्यादया राजनि- म्दायामेव । न तत्रापि हृदयपूर्विका प्रवृत्तिः । कदाचिदिमं प्रबन्धं श्रुत्वा राजा राजकीयाश्च प्रजाद्रोहपरतां विहाय प्रजाहितकारिणो भवेयुरित्याशयैव । एतच स्पष्टमेवावेदयति — 'कंचि· पश्वमं लाय विगुणं कर्तु चन्धान शतं त्वामालम्ब्य समुत्सद्दे न खत्रु तद्वर्ण्यस्य माहात्म्यतः । मद्रोहप्रवणाधिकारिहत कक्रोधेन तन्निन्दनव्याजात्तत्प्रभुतत्प्रमुष्वपि च वाहण्डो मया पात्यते ॥ (१०) 'श्रुत्वेमं महिषप्रबन्धमिह ये भूग गुणप्र हिगस्ते बुद्ध्वा निजदुर्गुणान्कत्रिमुखात्तद्वयङ्गय मर्या- दया। अद्रोहेण निजाः प्रजा इव यथाधर्मे प्रजा रक्षितुं कुर्वन्तु स्वकुलकमागतवरान देशाधिकारो- चितान् ॥ (११) एवं राजनिन्दापरेपि अस्मिन् काव्ये आदावन्ते च भोसलवंशीयानां राज्ञां, विशिष्य प्रतापसिह्मस्य च मङ्गलान्याशास्तिये जाता बिमलेऽत्र भोसलकुले सूर्येन्दुवंशोप मे राजानश्चिरजीविनश्च सुखिनस्ते सन्तु संदानवः (१) श्रीमद्भोसलवंशदुग्धजलवेः संपूर्णचन्द्रोपसो यः श्लास्ति चितिमक्षति क्षितिपतिर्मूर्तः प्रतापः स्वयम् । दीर्घायुर्जितशत्रुरात्मजयुतो धर्मी प्रजा-- रागवानुल्ला घोऽस्तु स निस्तुलैर्निजसभास्तारैः क्रमादागतैः ' ॥ १०२ ॥ इति ॥ एवं सरसं सालंकारमनुपमत्रेणनाचातुरीप्रकर्ष शब्दशक्त्या महिषे वर्णितेपि व्यङ्गथमय- दया राजनिन्दापरं काव्यमिमं प्रणीय तत्र तत्र शिष्यैः प्रचारं कारयामास । क्रमेण चेदं काव्यं राशः कर्णपदवीमण्यारूढम् । राजा च सद्य एवं प्रबुद्धो भृशं दुःखितस्तत्क्षणमेव दुर्जनसहवासं परित्यज्य स्वयमेव शास्त्रिवर्याणां गृहमागत्य तेषां पादयोर्निपत्य, स्वीयानपराधान सोढा यथापूर्व पुनरपि साचिव्यधुरमनीकर्तुं प्रार्थयामास । शास्त्रिवर्यस्तु तदुक्तमङ्गीकृत्य तं परिवान्त्वयामास तदुकं व्याख्यारम्भे- 'कदाचिद्वालको राजा मेलयित्वा खलान् बहून् । खेलंस्तैः सर्वदा मुग्धो न शुभाव हितं वचः । तेभ्यो निवर्तयन्भूपं सन्मार्गे संप्रवर्तयन्। महिषस्तुतितो राजबुद्धिं चक्रे सुनिर्मलाम् ॥" इति ॥ किं च, अस्मिन्काव्ये महिषस्तुतिब्याजेन श्लेषेण तस्य सार्वात्म्यं प्रतिपाद्यते। स्पष्टमेव हि तैत्तिरीयोपनिषत्प्रतिपादित सत्यज्ञानानन्दपुच्छब्रह्मरूपता वर्णिता । तस्यैव शिवविष्ण्डादिरूपेण मत्स्यकूर्माद्यवतारमूर्तित्वेन इन्द्रादिदेवतात्वेन मध्यरामानुजायाचार्य पुरुषत्वेन अन्येश्च बहुभिः प्रकारैः निरूपणं कृतम् । एतयोपलक्षणं सत्रोत्मकतायाः । सार्वात्म्यं च 'इदं सर्वं यदयमात्मा' ' एकं सद्विप्रा बहुधा वदन्ति' इत्यादिश्रुतिषु ब्रह्मण एव प्रसिद्धम् अतोऽत्र कोः न महिवस्य तत्तदात्मप्रतिपादने तात्पर्यम् । अपि तु महिषव्याजेन ब्रह्मण एव सार्वात्मवं प्रतिपिपाद चिषितम् । एवं चास्य प्रबन्धस्य महातात्पर्यमद्वैते ब्रह्मण्येवेत्यपि न परोक्षं प्रेक्षावताम् । व्याख्याताऽव्य भिहितमेतत् । यथा उपक्रमे — 'स्वीय प्रन्थस्योपनिषत्प्रतिपयाद्वितीयात्मप्रतिपाइनद्वारा निःश्रेयसोपयोगितां तत्र इति । उपसंहारेऽपि - 'एवं तत्व प्रकटयिष्यन् महिषप्रवन्वाख्यं महाकाव्यं चिकीर्षुः महिषं सर्वदेवात्मकत्वेन सर्वोत्कृष्टवस्तुत्वेन राज्ञोऽधिकतरत्वेन च स्तुत्वा वन्मुखेन सर्वाहैवं प्रबन्धपरमतात्पर्यविषयीभूतं निरूप्य' इति । राज्ञः सन्मार्गप्रवर्तनं तु अवान्तरतात्पर्यविषयीमूवमेवेत्वनि तत्रैबोकम् ॥ प्रस्तावना : रूपातः कास्य 'कुट्टिकविः' इति नामान्तरमा श्रूयते । यथा स्वयमेव आह - 'रूप कुट्टिकविस्तु' इति । तत्र चेत्थं व्याख्या दृश्यते- 'तत्सहाण्यायिनः स्वस्थ दशामाह- कुट्टऋविः स्वयं दुर्बनिनां.. इत्यादि । अन्ते व्याख्यानेऽप्युक्तम्- 'प्रीयतां कुट्टिकविना' इति । द्राविडत्राण्यां कुट्टि इत्यस्य बाल इत्यर्थः । अनेन बाल्य एत्र वयास अर्थ सरसकवितानिर्माणचतुर आसीदिति ज्ञायते । अत्र च काचन कथा प्रसिद्धा श्रूयते तथा हि कदाचित् शहाज महाराजः श्रीमीनाक्षीसंदर्शनाय सपरिवारो मधुरां ययौ । तदा आस्थान पण्डितेन मन्त्रिवर्येण स्वपित्रा सहानतीतकौमारोऽयं बाळोऽध्यगच्छत् महाराजश्च देव्या आळयं गत्वा तत्राम्बिकां श्रीमीनाक्ष दृष्ट्वा रोमा कञ्चुकितगात्रो भक्त्या विष्टचित्तः सन्नित्थं तुष्टाव - 'पुरि मधुरं गिरि मधुरं गरिमधुरं बरनितम्बमाराढ्यम् । स्थूलकुचं नीलकचं बालचन्द्र तेजः ॥' इति । तच्छ्रुत्वा सन्निकटवर्ती अयं बालो राज्ञो भक्तिपारम्यमतिसरस सरलकवितानैपुण्यं चानुचिन्त्य तदुत्थमानन्दमन्तरेव नियन्तुमशक्नुवंस्त्रमुद्भिरन्निवेमं पवमनुषदमेव जगौ- 'हृदि तरसा विदितरसा वदितर साहित्यवान मे लगति । कविलोके न बिलोके भुवि लोकेशस्य शाहजेरुपमाम् ॥ इति एवमुचरक्षणे आत्मगीत लोकपरं मधुरं पद्यमाकर्ण्य महाराजोऽतिमात्र विस्मयाविष्ठचितस्य बालभाव मनुष्य महता प्रेम्णा कुट्टिकविरिति तमाजुहाव । ततः प्रभृति तस्य कुट्टिकविरिति व्यवहारः प्रसिद्धिं गतः । न केवलं तस्यैव, अपि तु तद्वंशीयेष्विदानीमपि कुट्टि इति व्यावहारिकं नाम प्रसिद्धं वर्तते । इदंप्रथमतया तु एतत्कवये शहजिराजेन प्रदत्तमेतत् । अपि च 'लेषकविसा र्बभौमः' इत्यपि विरुदमस्य परिदृश्यते । महिषशतकापरं शतकद्वयमध्यनेन प्रणीतम् एकं याशीर्वादशतकम्, अन्यत् घाटीशतकम् । तथा हि श्रूयते - चक्रे माहिषशतकं घाटीशतकं तथाऽऽशिषां शतकम् । श्लेषकविसार्वभौमः श्रीमान् वान्छेश्वरः स्वतन्त्रोऽसौ ॥ इति । आशीर्वा दशतकं प्रागेव श्रीवाणीविळासमुद्रणालये मुद्रितमिदानीमपि लभ्यते। कविश्वायं आशीर्वादशतकस्यान्ति मे लोके मध्यार्जुन क्षेत्र विराजमान श्री महालिङ्गेशानोपासनया तदनुग्रह: स्वेन समवाप्त इति वर्णयति - 'पायान्मध्यार्जुनं नः सकृदपि भजतां मोक्षदं श्रीनटेशत्यागेशस्वामिनाथस्थलमतिमहिनं यस्य शेषं बदन्ति । मान्धातुर्यन्त्र तिष्ठन् श्रियमतिविपुलां क्षेत्रवर्ये करे: श्रीवाञ्छानाथस्व चादात्फलमपि सकलं श्रीमहालिङ्गमूर्ति: ॥ इति । J 1 काव्यस्य चास्य तत्कर्तृपरंपरायामागतेन तस्य नन्ना महापण्डितेन श्रीवाल्वेश्वरेण सं प्रणीतं कवि हृदयनिगूढान् तांस्तान्भावविशेषान् सम्यगमिप्रकाशयत्तत्र तत्र शास्त्रीयां प्रक्रियामवि निरूपमदपूर्ण व्याख्यानमपि सहैवात्र प्रकाशीकृतमिति महदिदं प्रमोदस्थानं सहृदयानाम् । को: परंपरा चेत्थं श्रूयते- कुट्टिकवेः पुत्रः माधवार्यः, तत्पुत्रः नरसियो नाम, तस्य पुत्रोऽयं व्याख्याता बान्छेश्वरयच्चा तथा एतमनेनैव- 'तस्य नता माधवार्यपौत्रः श्रीनरसिझतः ॥ वान्छेश्वरो बन्यजन्मा पितृप्रोफेन वर्त्मना व्याख्यास्ये संप्रणम्यैताम्माहिषं शतकं मुद्रा काई मुग्धमतिः के माहिती सर्वपूजिता । " तथाऽपि जन्म तद्वंशे प्रवर्तयति मामिह ॥ इति । अयं च बाल्य एव पनिटे तथा स्वामे प्रसिद्ध पण्डितस्य ईश्वरशास्त्रिणश्च सविधे वेदव्याकरणपूर्वमीमांसादीथापना । न्यध्यैष्ट । ततः स तदा बङ्गदेशे नूव्रतया प्रचारितां गादाघरीं तदनुसारिणीमनुगमरीतिं चाध्येतुं कृतमतिबंभूव । समयेऽस्मिन् दिष्टया स्त्रग्रामात् क्रोशद्वयदूर विद्यमान 'मणलूर् प्राम भोनि- बासार्यो नाम पण्डितः बङ्गदेशे नबद्वीपं गत्वा तत्र कृत्स्नामपि चतुष्षष्टिवादात्मिकां मूलत स्वचिन्तामणि सगदाघरदीधितिमधीत्य तदानीमेच स्वप्रामं प्रतिनिवृत्तोऽभूत् । ततः प्राक चोळदेशे जगदीश भट्टाचार्यकृत व्याख्यानस्यैव आसीत् प्रचार इत्यमियुक्ताः । अत एवेद- प्रथमतया समानीतां नव्यन्याय सरणिमुत्माहेन महता तस्मादवीतवानय श्रीवाञ्छेश्वरः। एतांश्च स्वकीयविद्या गुरूनये स्मरति स्वव्याख्यारम्भे- 'बन्दे दुपिंद महालिङ्ग विश्वेश मणिकर्णिकाम् । ईश्वरश्रीनिवा सार्याहो बारूयगुरूत्तमान् ॥ इति । अष्टादशवयचः प्रांगेवायमा- व्यात्मिकशाह्नवर्जमितरेषु सर्वेष्वपि शास्त्रेषु परिनिष्ठितबुद्धिरासीत् ॥ एतस्मिन्समये भोसलवंश्यः अमरसिझो नाम महाराष्ट्रराजः स्वयमबनियोऽपि नैक- कलाकुशलो विदितविद्वद्धृदयः 'तिरुविनल्लूर्' प्रामनिकटवर्तिनि मध्वार्जुन क्षेत्रे श्री महालिङ्गे वर- बाये कंचित्कालमुत्राम्र। तदा तस्य सदसि बङ्गदेशात्कश्चिन्नैयायिकपण्डितः समागत्य दाक्षिणा- त्येष्वतिमात्रमप्रचारितेष्वपूर्वेषु तत्त्वचिन्तामणिगतवादविशेषेषु नव्यगाडाघरीरीत्या पूर्वरक्षानुद- भावयत् । ते वादा न ज्ञातपूर्वाञ्चलदेशीयैः । अतस्तत्रत्या नैयायिकवृद्धा उत्तरयितुमशक्नुवन्तो जोषमजुषन्त । राजाऽपि भग्नमना बभूव । अस्मिन्नवसरे अष्टादशवर्षदेशीचोऽयं कुट्टिशास्त्री तदुद्धा- वितं पूर्वपक्षजातं निराकृत्य पुनस्तस्पण्डित समाधेयं पूर्वपक्षान्तर मध्यत्रतारयति स्म । ता सदसि पण्डिताः प्रभवो राजा च सानन्दं साधुवादमकार्षुः । महाराजोऽमरसिझञ्च तत्त्वचिन्तामणिग्रन्थ तन्नेपुण्यस्मारकं 'मणिकुट्टि' अथ वा 'चिन्तामणिकुट्टि' इति बिरुई तस्मै प्रादात । तदा तामोदृड्डितः कश्चन जयस्तम्भोपि तत्र प्रतिष्ठापनीय इत्यध्याशयो महाराजस्थासीत्। किंतु पण्डितप्रवराः सर्वेऽपि वर्धिष्णुरवं बालो न दृष्टिदोषविषय: कार्य इति राझे निवेदयामासुः । अथापि तमाशीर्वचनेन महताऽन्वगृह्णन् । इत्थं तस्वचिन्तामणिवाद वृत्तान्तस्मारक यैवानन्तरं प्रौढे वयास स्वकृतानां प्रस्थानां प्रायेण चिन्तामणिशिरस्कं नाम व्यतानीत् ॥ 4 गच्छता कालेन तवानगर्या द्वितीयः शरभोजिमहागजः १८०० तमे क्रैस्तवान्दे पट्टाभिषिको राज्यं शासितुं प्रारभत । ● च तदा तन्नगरनिकटवर्तिनि ओरसनाडु' समास्यमामे वेदशास्त्राध्ययनस्थानमेकं स्थापयामास । यत्र बहूश्चोळदेशीयान्त्रिद्वन्पणीवंशपरंपरानुभबाईवृत्ति कल्पनापूर्वकं संमेलयामास । तेष्वन्धवसत्वेन परिगणितोऽयं कुट्टिशास्त्री तत्र वसन् विद्यामध्यापयति स्म शिष्यान् । तदा तत्र 'सर्वेऽपि पण्डिताः प्रत्यहं महाराजं प्रति आशीर्वादपुरःसर मङ्गलाक्षवान प्रदेयासुः' इति न संप्रदायः सर्वैरपि अनुसृत आसीत् । तं च संप्रदायं यथाकालं सर्वेष्वपि पण्डितेष्वनुतिष्ठःसु भय कुट्टिशास्त्री पुनर्यथाविधि विदितं कर्मानुष्ठाय प्रत्यहं ● किंचिद्विलम्बेनैव आशीरतान् प्रददाति स्म। कथमयं गतभयोऽन्वहमचतानां प्रदाने विलमत्रवे - इति केचिदसूयालुभिर्बोधितो राजा एकस्मिन् दिने शामिणमाहूय विलम्ब कारणमप्राक्षीत् । शाि महाशयस्तु राज्ञः पुरतः सविनयमस्य समाधान मुक्त्या, नातः परमत्र परतन्त्रो बसेयमिति निश्चित् मनति, दमिन्नेव दिने तीर्थयात्राव्याजनोत्तरां दिशं प्रति प्रतस्थे । प्रस्थाय च तस्यामेव रात्रौ प्रस्तावना । " १ नदक्षेत्रमागस्य तत्राम्बिकां धर्मसंवर्धन बहुधा स्तुत्वाऽस्ते इत्थं विज्ञापयामास — 'कतीन्द्रयामः कति चन्द्रयामण्डं पुनः पूरयितुं पिचण्डम्' इति । इदमेकमेवामिनी स्मयेत । ततः सपरि मइ कमेणायं पण्डितवर्यः पुनानगरारूचं पुण्यपत्तनमा सखाड़ । तदा तव 'पेहवे' उपनामा भाजिरायो राज्यधुरं बभार । अस्य चास्थाने चन्दा नारायण भट्टाचार्यो नाम नैयायिकः प्रधानपण्डित आसीत् । शास्त्रियों चढ़ा भट्टाचार्य द्रष्टुमैच्छत् तदा भट्टाचार्यो दाक्षिणात्यपण्डिता न न्याये परिनिष्ठितधिय इति मत्वा नानुमति दर्शनाय ददौ । तदनु मासदयं ततोऽधिकं वा याबदुपसर्पणे कृतेऽपि दाक्षिणात्ये तस्मिन तुच्छभावेन भट्टाचार्यः शयान एवास्मै दर्शनमदात् । वं न्यग्भावमषि मर्पयन् यदा कानिचन शास्त्रार्थविवारपराणि वाक्यानि प्रायुद्ध, तत्क्षणलेव शयनादुत्थाय तस्म पाण्डित्वं लाघमानस्तमतीवोपचचार । ततः प्रभृति तयार्मिथः स्नेहः समवर्वत । भट्टाचार्यस्नेहन विद्वत्पक्षपातिनो भाजिरायस्य राज्यभरणसमये कंचित्कालमा स्थान पण्डितो व्यराजतार्य शास्त्रिवर्यः ॥ अस्मिन्नेव समये राझा भाजिरायेण 'आपस्तम्बाश्वलायनादि श्रौतसूत्राणामित्र हिरण्य- केशीय श्रौतसूत्रस्य माध्यमच यावकैश्चिदपि न कृतम् । अतस्तत्सूत्रिगामुवकाराय भवद्भिः तस्य माध्यं कार्यमिति प्रार्थितः सन् शाभित्रर्यो हिरण्यकेशीय श्रौतसूत्रं तत्सामान्यसूत्रं च व्याचरूयौ । एवं तेन राज्ञा नितान्त माइतः शाशिवर्यः कतिपयकालं तत्रोषित्वा ततो वाराणसी प्रापत् । तत्र वदा अहोबलपण्डितो नाम कश्चिन्महात्मा आध्यात्मिकशास्त्राणि श्रीमच्छेकरं भगवत्पादभाध्यादीन्यध्या- पथशास्त्रीत्व किल पूर्व महीशूर राज्यभार बोढ़ा हैदराख्न प्रसिद्धभुगा परमं मानितस्व- दास्थानी मलमकार्षीत् । ततस्खदात्मजेन टिप्पुना विमानितः स कदाचिदुर्मनस्केन तेन एवमत्रोचि —'कड़ा भी शास्त्रिवर्य भवानस्मादिस्ळांमार्गमवलम्बिध्यते' इति । पण्डित महाशयस्तु यथाप्रभुचि- समिति सविनयमुखरयित्वा सद्य एव तद्राच्यादपखसार प्रापच वाराणसीम् ततः कवि- पयवासरामन्तरं टिप्पुराजस्य जननी हैदरप्रभोः पत्नी अहोबलपण्डिते परमवा भक्या सनाथा तस्य स्वराज्ये बासमेव स्वराज्ययोगक्षेमकारणं मन्यमाना तं कंचित्कालमपश्यन्ती स्वपुत्रमप्रा. बीत् - 'कुत्र सं महापण्डितः इति स तु स्वस्य दुश्चेष्टितं निगूइमानो द्रुततरमागसिध्यतीत्य नृतमेवोत्तरयति स्म। सा तु कालक्रमेण तदपरावं ज्ञात्वा तस्मिन्महात्मनि कृतापरावस्य नूनम- विरात्तव राज्यक्षयो भविष्यतीति शशाप ॥ 2 तादृशाहोबळपण्डितादेव गृह्णीवाभ्यात्मविद्योऽयं बाळेश्वर शास्त्र वाराणसी कंचित्काल मचिव सन्नध्यापयति स्म बहून् शिष्यान् शारीरकमीमांसादीनि शास्त्राणि । ये तावत्पश्चात्स्वाविद्याशीलगरिम्णा श्रीश्रृङ्गगिरिपीठ मधिरूढाः श्रीनरसिझभारतीस्वामिन इति प्रसिद्धा अभूवन्, तेऽपि पूर्वाश्रमे वाराणस्यामेतेषां अविधे एवाध्यात्मशास्खन भीतवन्तः । यदा चायं वाञ्छेश्वरशास्त्री बाराणस्यामवात्सीत् तदाऽनेकान् ग्रन्थान्त्राणैषीत् । समग्रहीच बहूनि पुस्तकानि एवं गच्छति काले स्वदेशागमनाय बन्धुभिः प्रार्थित: उष्ट्राश्वचारोपित पुस्तकनिचयः चतुरन्तादिपरिवृतपरिवार: पुनर्महाराष्ट्रमार्गेणैव प्रत्याययौ । मध्येमार्ग महाराष्ट्रदेशीयानाम तिमात्र भक्तिभरितामईणामाइदानः कचित् चिद्राह्मणवत्तमै भगवत्पाद माध्याध्यापनाय कृतामध्यर्थनामनुसृत्य तत्र डावना । कंचित्कालं बसन् वेषामभिलाषं पूरयित्वा क्रमेण कर्णाटकराज्यमापत्। काशीत आगमनसमये तदातन 'ईस्ट इण्डिया कम्पेनी' राज्यनिर्वाहकर्निराबाधसंचारार्थ प्रश्तेभ्य: अनुयाविपरिवारनिवेदकेभ्यो यात्रानुमतिपत्रेभ्यः (Pass Ports Nos 1-3) अयं यत्वा पुनानगरे बाबीरनगरे चिचिनीमामे च तत्रत्मांववरात्र परशुराम् पट्टवर्धनादिभिः प्रभुभिरातमात्रमाइतः 1818 तमक्रेस्त्वब्दपर्यन्तं तत्र तत्रोषित्वा ततो महीशूरपुरं प्रति प्रतस्थे इति विशिष्य ज्ञायते । तत्र च तदा टिप्पुराजानन्तरं सिझासने विराजमानः कृष्णराज ओढे सरप्रभुः महाराष्ट्र देशात्स्वदेशं प्रत्यायान्तममुं शास्त्रिवयं यथाविधि सत्य तस्य स्वदेशे स्थिरवासमाकाङ्क्षण: स्वीयराज्ये धर्माधिकारिपदबीमङ्गीकर्तुं तं प्रार्थयामास । अयमवितीय तत्रातेकानि हायनान्यनैवीत् । तदैव शास्त्रिवर्यो महता वित्तव्ययेन सह ज्योतिष्टोमं नाम महाऋतुमन्त्रविष्ठययाविधि । यत्व स्वशिष्धाः स्ववा न्धवाश्च आविष्यमकुर्वन् । एकदा कृष्णराज ओढैयार महाराजो यज्वानं वाजपेयं ऋतुमनुष्ठाप. यितुमीहमान एवमवोचत्- 'वाजपेयमढामखमनुतिष्ठतो भवतश्छत्रधारणेन आत्मानं कृतार्थी कर्तुमानिलषामि' इति । यज्वा तु नित्यकर्मानुष्ठानेक नतिपशुसाध्यं वाजपेय मनुष्ठातुं नेच्छत् । एवं कर्णाटक राज्ये महीशूरपुरमलंकुर्वाणमिमं कुट्टिशास्त्रिवर्य राजा 'वेदमूर्ति' इति तन्महिम'सूचकाविरुददानेन नानाविध शिबिकातुरगपदातिप्रभृतिना परिवारेण च बहुधा सभाजयति स्म इति 1 824 तमे स्त्विन्दे रामेश्वरयात्राप्रस्थानसमये तेन दत्तादेशान्तरगमनानुमतिपत्रात् ज्ञायते । अत्रान्तरे कदाचित् शास्त्रिवर्यः श्रीशृङ्गगिरिपीठाधिपानां श्रीजगद्गुरूणां श्रीमदा गर्यवर्याणां श्रीनृसिझभारतीस्वामिनां दर्शनेन आत्मानं कृतार्थयितुकामः श्रीशृङ्गागरिमगमत् । तत्र च, ये तावत्पूर्वाश्रमे वाराणस्यामस्माच्छाविवर्यादध्यात्मशास्त्रमधीतवन्तः, त एव ददानी तत्पीठाधिपा आसन् । एतच शानिभिर्न ज्ञातपूर्वमासीत् । आचार्यास्तु दर्शनायागतमेवं यज्वानमालक्ष्य, विदित्वा च तमात्मनः पूर्वाभमे गुरुमप्राक्षुः - कि मां प्रत्यभिजानन्ति भवन्तः' इति । यज्वा पुनस्तान् साक्षादृष्ट्वाऽपि संन्यासिवेषेणावस्थानाद्विस्मृतपूर्वाश्रमपरिचयः सन् भवन्त पतत्पीठाधिपा आचार्या इत्येव जानामि' इति प्रत्यवदत् । 'नैतदाश्रमस्थं मामू, किंतु पूर्वाश्रमस्थितम्' इति पुनः पर्यपृच्छन् श्रीमठाधिपाः । शास्त्रिवर्यस्तु न जाने इत्यवादीत् । तत आचा येवर्याः स्वस्य पूर्वाश्रमे वाराणस्यां तेषां सकाशादध्यात्मशास्त्रप्रणवृत्तान्तमुक्त्वा तं स्मारयामासुः । तदाकर्ण्य यज्वा महान्तं प्रमोदमुपजगाम ततः आचार्यत्रमेहता आदरेण संमानितः स्वगेहूं -प्रत्यागमत् । एवं महीशूरपुरीमधिवसन् श्रीवाश्या यदा तीर्थयात्रायै रामेश्वरमगात् तदा दीर्घ काळ विरहितस्वबन्धुजनदिच्या स्वग्राम मयासीत 6 समये च तस्मिन् तजापुराधीशं पारंपर्यवृत्तिकरूपना संरक्षित पण्डितप्रकाण्डमण्डलं श्रीशरभोजिमहाराजं द्रष्टुमभिलवन् तन्नगरमाससाद । चिरकालानन्तरमागतं पण्डितमणिमथिथि सत्कारादिना सत्कुर्वन् महाराज: पूर्वमात्मना कृतमपराधं परिमाष्ट॑कामस्तस्य पादयोर्निपपात । तं च बहुधा बहुमन्यत । ततस्तवोर्मिथः संप्रवृत्तो नवनववृत्तान्त श्रवण कौतूहळाडूबा संळापः । तदा पण्डिसम विदरन् राजपुत्रो बालः शिवाजिः तस्य कण्ठे विराजमानं कृष्णराज ओ प्रस्तावना बारप्रभुणा प्रीत्या समर्पितं मरकतमणिहारं तन्मनसा सह आचकर्ष। तदनुपदमेव पण्डितवर्यस्त मणिहारमस्मै बात्सस्येन समर्थ्य समतोषयदेनम्। ततो यज्वा महाराजमापृच्छय स्वगृहमगात् । महाराजोऽपि स्वप्रीतिनिदर्शनाय बहुधननिचयमनुपदमेव तस्मै प्राहिणीत् ॥ एवं बाळेश्वरयम्वा यदा यदा स्वप्राममाययौ, तदा तदा महीशरपुरे राज्ञा संमानवमा इचं छत्रचामरादिकं सर्व स्वग्रामवर्तिशिवविष्ण्वाळ्याभ्यां समर्पयति स्म । यदा च 1839 तमे कि- रत्मब्दे श्रीकाञ्च्यां श्रीकामाझ्या: महाकुम्याभिषेकः, तथा 1849 तमे श्रीजम्बुकेश्वर राख्य दिव्य- क्षेत्रे श्रीमदखिलाण्डेश्व यस्ता प्रतिष्ठा महोत्सवश्च संप्रवर्तितः श्रीकाश्वीकामको टेपीठाधीश्वरैः श्रीशंकराचार्यैः; तदाऽपि शास्त्रिवर्यः एवयोरुभयोरपि समययोः संनिहितः सन् तत्र कर्तव्यजातं मपि निरबहतु इति श्रूयते । तस्बास्य यवनः परमेश्वरे निरविशया भक्तिरासीत् । यतः प्रतिदि- नकाब शरुद्र पूर्व कर्मश्वर पूजन मन्तरा सलिलमपि पातुं नाभ्यवस्येत् इति श्रूयते । तत्रापि श्रीमध्यार्जु- नक्षेत्राबेराजमानश्री महालिङ्गेश्वरस्य चरण कमलयोरति मात्र मावद्भक्तिप् अत एव चरमे बयसि बर्तमानः स यदा यदा स्वजन्म भूमिमाययौ, तदा तदा अहरहर्मण्यार्जुने श्रीमहालिङ्गशम नेकन्तुति - प्रणतिपूर्वकमध्वा न स्वापमप्याप्नुयात इति वदन्ति प्रामाणिका वृद्धाः । एवमनवरतमीश्वरं भक्त्या भजमानः शास्त्रिवर्यः स्वभक्तिपारम्यपरिणतया श्रीमहालिङ्गशतकारूयया कयाचित्स्तोत्ररत्नावस्या सह भगवतः श्रीमहालिङ्गेशानस्य पादपजयुगळे स्वात्मानं समर्थान्ते प्रायः अशीतितमे वयसि भौतिकं देहमत्यजत् । अनेन शास्त्रिवर्येण कृता अभ्ये प्रन्थाः एते- हिरण्यकेशी श्रौतसूत्रव्याख्या, सत्वामान्यसूत्रव्याख्या, दत्तचिन्तामणिः, श्राद्धचिन्तामणिः ब्रह्मसूत्रार्थचिन्तामणिः, काकताळीय- बादार्थ: धूर्गानचन्द्रिका तर्कसंग्रहव्याख्या, श्रीमहाशितकम्, भाट्टचिन्तामणिः इति ॥ इत्यं महिषशतककर्तृतद्वबारूयाक्कतोः श्रीवास्छेश्वरशास्त्रिणोः कालेतिवृत्तादिकं सर्वमपि वहंशीयै: तिरुबिसन रुल्लूर ब्रह्मभीरामस्वामिशास्त्रिभिः लिखित्वा संप्रेषितमनुसृत्यैवात्र लिखितम् । बतकदेवात्र प्रमाणं भवति । सम्बारूयस्यास्य मुद्रापणे च तिस्रो मातृकाः लब्धाः । एका तावत् श्रीरामस्वामिशाखिभिः संप्रेषिता । अन्या अढैयार ब्रह्मश्रीरामचन्द्रशास्त्रिभिः प्रहिवा। अपरा तु आदितः प्रभृति षष्टितमलोक पर्यन्ता पळुवूर बेदान्तपाठशालाध्यक्षैः गीतोपन्यासचतुर वेदान्तस्थापक ब्रह्मश्री सुब्रह्मण्यशास्त्रिभिः प्रदत्ता तिस्रोऽपि मातृकाः प्रायेण समानाः शुद्धा एव आसां तिसृणामपि साहाय्यमवलम्ब्य यथामति संशोध्य प्रकाशीक्रियते । सुरभारस्यां निसर्गत एव प्रीति भाजो गुणैकपक्षपाविनः सर्वेऽपि सहृदया अमुं प्रयास सफलयन्तु, पुनः पुनरेतादृशमन्थरत्नप्रकासीकरणाय प्रोत्साहयन्तु चास्मानिति भगवन्तमिन्दुकलावतंसं श्रीमहालिङ्गेश्वरमेव प्रार्थयामहे इति शम् ॥ SHIFTINE इत्थं सहृदयवशंवदः व्याकरण बेदान्त विद्वान् THEके. एस्. बेङ्कटरामशास्त्री RUBIR श्री सच्चिदानन्द भारतौमाण्डाराध्यक्षः, श्रीशंकरगुरुकुलभू श्रीरङ्गम् ॥ ॥ महिषशतकम् ॥ ॥ श्रीवाञ्छेश्वरकविप्रणीतम् ॥ स्वस्त्यस्तु प्रथमं समस्तजगते शस्ता गुणस्तोमतः सन्तो ये निवसन्ति सन्तु सुखिनस्तेऽमी शिवानुग्रहात् । धर्मिष्ठे पथि संचरन्त्ववनिपा धर्मोपदेशाहता- स्तेषां ये भुवि मन्त्रिणः सुमनसस्ते सन्तु दीर्घायुषः ॥ १ ॥ बन्दे दुढि महालिङ्गं विश्वेश मणिकर्णिकाम् । ईश्वर श्री निवासार्या होचलाख्यगुरूत्तमान् ॥ १ ॥ श्रीमत्कवेरजातीरं विद्वद्वृन्दोपशोभितम् । अत्युत्तमशिवक्षेत्रविष्णवादिस्थान : स्तिहि ॥ २ ॥ तत्र तअपुरं नाम राजस्थानमनुत्तमम् । राजानः प्रथितास्तत्र भोसलीयान्ववायजाः ॥ ३ ॥ तदमास्यकुलोत्पन्नः श्रीमान्बान्छेश्वरः सुधीः । शिष्टः कन्नटिजातीयो वेदवेदाङ्गपारगः ॥ ४ ॥ नीतिमार्गेण राजानं तत्तत्कालेष्वचोदयत् । कदाचिद्दालको राजा मेलयित्वा खलाम्बहून् ॥ ५ ॥ खेलंस्तैः सर्वदा मुग्धो न शुभव हितं वचः । तेभ्यो निवर्तयम्भूपं सन्मार्गे संप्रवर्त्तयन् ॥ ६ ॥ महिषस्तुतितो राजबुद्धिं चक्रं सुनिर्मलाम् । तस्य नप्ता माधवायंपौत्र: श्रीनरसिंहतः ॥ ७ ॥ बान्छेश्वरो लब्धजन्मा पितृप्रोफेन वर्त्मना । व्याख्यास्ये संप्रणम्यैतान्माहिषं शतकं मुदा ॥ ८ ॥ काहं मुग्धमतिः केयं साहिती सर्वपूजिता तथाऽपि जन्म तद्वंशे प्रवर्तयति सामिह ॥ ९ ॥ काशीस्थान्पण्डितान्नस्वा लिख्यते किंचिदेव तु । तद्गृह्णन्तु मुदा व्याख्यां तन्वन्तु विपुलामपि ॥ १० ॥ नाशास्त्रं लिख्यते किंचिन्नानपेक्षितमेव च तथाऽपि सर्वतन्त्रार्था उक्का मूलानुसारतः ॥ ११ ॥ अथावभव । श्रीवाञ्छेश्वरः कविः 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥' इत्यभियुक्तोक्तिप्रामाण्यात्काव्यस्थानेक श्रेयः साधनतां 'काटचालापांश्च वर्जयेत्' इति निषेधस्यासत्काव्यविषयतां च पश्यन्स्वीय ग्रन्थस्योपनिषत्प्रतिमहिषशतकम् पाद्याद्वितीयात्मप्रतिपादनद्वारा निःश्रेयसोपयोगितां तत्र तव प्रकटयिष्यन्महिषप्रबन्धाख्यं महाकाव्यं चिकीर्षुश्चिकीर्षितान्तरायनिरन्तरोपशान्तिचिरंतन व मागत संप्रदायानुवृत्तिलक्षणफलसाघनत्वात् 'आ- शीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम्' इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वादाशीर्निर्देश- मुखेन प्रबन्धतात्पर्यविषवीभूतमर्थं संगृह्णाति-स्वस्तीति । शिवस्य परमेश्वरस्य अनुग्रहात् प्रसादात, समस्तं सकलं जगत भुवनं तस्मै, प्रथमं आदौ, स्वस्ति कल्याणम, अस्तु भवतु । 'नमःस्वस्ति' इत्यादिना चतुर्थी गुणानां शमदमादीनां स्तोमतः संघतः, शस्ताः श्रेष्ठाः सन्तः साधवः ये निवस- न्ति वर्तन्ते तेऽमी सन्तः शिवानुमहात् इत्यनुषङ्गः । एवमग्रिनवाक्यद्वयेऽपि बोध्यम् । सुखिनः शर्मिंणः सन्तु भवन्तु । धर्मिष्ठे धर्मप्रधाने पथि मार्गे अवनिपा: भूपाः संचरन्तु प्रवर्तन्ताम् । तेषां अवनिपानां ये मन्त्रिणः सचिवाः ते दीर्घायुषः चिरजीविनः सुमनसः कोमलचित्ताः, आदृत: अङ्गोकृतः धर्मस्य सुकृतस्य उपदेशः ज्ञापनं वैसे धर्मोपदेशादृताः । 'बाऽऽहिताग्न्यादिषु ' इति परनिपातः । सन्तु भवन्तु । अत्र समन्तजगतः स्वस्तिप्रार्थनया स्वस्यापि तदन्तःपातिनः चिकीर्षितग्रन्थपरिसमाप्तिरूपाभिलषित प्राप्तिरपि प्रार्थिता भवति । तथा अविशेषेण सर्वप्राणिसंबन्धि स्वस्तिप्रार्थनया 'विद्याविनयसंपन्ने' इत्यादिभगवद्वचनोक्तद्वेष्यप्रिय साधारण समत्वरूप ब्रह्मनिष्ठत्व- गुणः कवेर्व्यज्यते। द्वितीयपादेन च सतां निरस्त दुरितानां श्रेयो मात्र प्रार्थनाया अकिंचित्कर- त्वान्निरतिशयानन्दरूपपरमपुरुषार्थ प्राप्तिरेव प्रार्थनीयेति व्यच्यते । एवं पूर्वार्धेन प्रार्थितार्थस्य राजाधीनत्वाद्राज्ञो मतिभ्रंशे सति जगतां कल्याणाप्रस के स्तपःस्वाध्यायादिलोपेन साधूनामपि तन्मूलकसुखातिशया प्रसक्तेः तदुभवसिद्ध्यर्थं तृतीयपादेन राज्ञां धर्मप्रवणता प्रबन्धपरमतात्पर्य - विषयीभूता प्रार्थितेति ज्ञेयम् । राज्ञां धर्मिष्ठत्वमपि सचिवाधीन मिति तेषामैकमत्येन धर्मद्रष्टृत्वा भावे राज्ञस्तदनुपपत्तेश्चतुर्थपा देनामात्यादीनामेव बह्वाशी: प्रार्थनमिति द्रष्टव्यम् । अत्र पूर्वार्धे 'शस्ता गुणस्तोमतः' इति वाक्यार्थस्य सुखप्राप्तिहेतुत्वात्, उत्तरार्धे धर्मोपदेशाहतपदार्थस्य दीर्घायुहेतु- त्वाच वाक्यार्थहेतुकं पदार्थहेतुकं च काव्यलिङ्गमलंकारः । तथा सकारतकारावृत्तिरूपव्यञ्जनानु. प्रासस्य स्पष्टत्वात्तथा सं समिति स्वरानुप्रासवशाच च्छेकानुप्रासलाटानुप्रासावपि शब्दालंकारौ ; तथा निर्दोषत्वं सगुणत्वं च बोध्यम् । तथा च 'काव्यं ह्यदुष्टौ सगुमौ शब्दार्थों सदलंकृती' इति काव्यसामान्यलक्षणस्य 'वाच्यातिशायि व्यङ्ग्यं यदुत्तमं तद्भुनिश्च सः' इत्युत्तम काव्यलक्षणस्य च संपत्तिः सुलभैवेत्यस्मत्कृत श्लेषार्थ चन्द्रिकायां विस्तरः । अस्मिन्प्रबन्धे शार्दूलविक्रीडितं वृत्तम्, 'सूर्याश्वैर्मसजास्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् ॥ १ ॥ ये जाता विमलेन मोलकुले सूर्येन्दुवंशोपमे राजानविरजीविनय सुखिनस्ते सन्तु संतानिनः । महिषशतकम् ये दद्वंशपरम्पराक्रमवशात्सम्याः समभ्यागता- स्ते सन्तु प्रथमानमानविभवा राज्ञां कटाक्षोर्मिभिः ॥ २ ॥ एवं मङ्गलं कृत्वा स्वोपजीव्यराजपरम्पराया आशिषं प्रार्थयते - य इति । सूर्यस्य रवेः, इन्दोश्चन्द्रस्य, यो वंशः अन्ववायः स उपमा यस्य सः तादृशः तस्मिन्, विमले निष्कलङ्के, अत्रास्मिन् प्रसिद्धे, भोसलकुले भोसलसंततौ, ये राजानो जाताः प्रादुर्भूताः ते राजानः, शिवानु- महात् इति पूर्वश्लोकस्थस्थानुषङ्गः । चिरं जीवन्तीति तादृशाः, सुखमेषामस्तीति तथोक्ताः, संतान पुत्रपौत्रादिः एषामस्तीति तथोक्ताः सन्तु भवन्तु एवं राज्ञामाशिषं संप्रार्थ्य तद्मात्यानामध्या- शिषं प्रयुङ्के -- य इति । तद्वंशस्य भोसलवंशस्य परम्परायाः यः क्रमः पौर्वापर्यं तद्वशात तदनुरोधात् अस्यायममात्यः, तत्पुत्रस्य तद्मात्यपुत्रः सचिवः, तत्पुत्रस्य तत्पुत्र इति रीत्येत्यर्थः । ये सभ्याः सभासदः समभ्यागताः ते अमात्याः, राज्ञां कटाक्षा ऊर्मय इव तरङ्गा इव; 'भङ्गस्तरङ्ग ऊर्मिर्वा' इत्यमरः । कटाक्षोर्मयः, तैः, प्रथमानौ वर्धमानौ मानविभवौ संमाननैश्वर्ये येषां ते तादृशाः सन्तु । अनेन स्वस्यापि राजामात्य परम्परान्तर्गतस्य प्रथमानमानविभवत्वं प्रार्थितमिति सूचितम् । अत्र विमल इति विशेषणाद्वाजकुलस्य चतुर्दशराजदोषरहितत्वं प्रतिपाद्यते । सूर्येन्दुवंशसादृश्या- द्राज्ञां धार्मिकत्वपराक्रमित्वादयो गुणा व्यज्यन्ते । कटाक्षोर्मिभिः इत्यत्र कटाक्षाणां ऊर्मिसादृश्य- प्रतिपादनात् उपमालंकारः । तेन च कटाक्षाणां सभ्येषूत्तरोत्तरमाधिक्यं व्यज्यत इत्यलंकारेण वस्तु- ध्वनिः । 'तद्वंशपरम्पराक्रमवशात् सभ्याः' इत्यनेन सभ्यानामपि संतानवृद्धिर्व्यज्यते । तेषां सभ्यपदेनोपादानाद्वेदशास्त्रसंपत्तिरात्मगुणसंपत्तिश्च ध्वन्यते । यथाऽऽह याज्ञवल्क्य: - 'श्रुताध्य- यनसंपन्नाः सप्त पञ्च त्रयोऽपि वा। राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥' इति । न चास्य व्यवहारप्रकरणस्थत्त्राद्वयवहारपरिच्छे तृविषयत्त्रं मन्तव्यम्, सर्वत्रापेक्षितस्य प्रकरणलाघवेन एकत्र प्रतिपादितत्वात् ॥ २ ॥ OFFE नानाजिप्रभुचन्द्रमानुशहजीन्द्रा नन्दरायादयो विद्वांसः प्रभवो गताः श्रितसुधसंदोहजीवातवः । विद्यायां विषबुद्धयो हि वृपलासभ्यास्त्विदानीतनाः किं कुर्वेऽम्ब कृषे व्रजामि शरणं त्वामेव विश्वावनीम् ॥ ३ ॥ स्वस्य महिषप्रबन्धकरणे निमित्तं वदन् तदुपोद्धाततया आदौ कृषि प्रशंसतिनानाजीति। नानाजि: धार्मिक श्रेष्ठः अमात्यः, प्रभुचन्द्रभानू राजा, शहजीन्द्रः प्रख्यातो राजा, आनन्दरायस्तदमात्यः प्रसिद्धः, पते आदयो मुख्या येषां ते एतादृशाः, विद्वांसो ज्ञानिषेशः, महिराव शिवा जानिताः ये सुधियः पण्डितास्तेषां संदोह: समूहः तस्य जीवातबो जीवनौषधरूपाः । 'जीवातुर्जीवनौषधम्' इति विश्वः । प्रभवो गताः; स्वस्वतपोविशेषैः प्राप्यान् शिवकोकादीनिवि शेष: । इदानीतनाः अद्यतनाः प्रभवस्तु, वृषलाश्च ते असभ्याच पूर्वोक्त सभ्यलक्षणरहिताः; दि बस्मात्कारणात् विद्यायां श्रुतिस्मृतिपुराणादिविद्यायां विषबुद्धयः विषमिति बुद्धिर्येषां ते तथोक्ताः, सन्तीति शेषः । किं कुर्वे किं करोमीति खेदे । हे अम्ब मातेव रक्षणशीले, कृषे, विश्वावनी विश्वम्य पास्य प्राणिमात्रस्येति यावत् । अवनीं रक्षणीम्, त्वामेव शरणं रक्षित्रीम। "शरणं गृहरभि श्रोः' इत्यमरः । ब्रजामि भजामि । 'शूद्रं यत्नेन वर्जयेत्' इति शूद्राधिकारस्य धर्मशास्त्रनिषिद्धत्वेन पण्डितानां शूद्राधिकृतदेशे संमानाद्यभावेन जीवनासंभवात् तस्मिन्देशे सर्वेषामपि कृष्येन जीवनं मवतीत्यर्थः । अत्र विश्वावनीमिति साभिप्रायविशेषणात्परिकरालंकारः ॥ ३ ॥ अमेति ननु श्रुतिः श्रुतिपथं प्रायः प्रविष्टा न किं सौख्यं वा हलजीविनामनुपमं भ्रातर्म किं पश्यसि । कि वक्ष्ये तदपि क्षितीश्वर बहिर्द्वारप्रकोष्ठस्थली- दीर्घावस्थितिरौरवाय कुरुषे हा इन्त इन्त स्पृहाम् ॥ ४ ॥ न ननु कृषेनींच वृत्तित्वात श्रुत्यादिप्रमाणाभाबाच न युक्तं कृषिकर्मेत्यत आह - अक्षरिति । 'बम' इति श्रुतिर्वेदः श्रुतिपथं श्रवणपथं प्रायः प्रायेण न प्रविष्टा किम ? इयं श्रुतिः न मुता किमित्यर्थः; एतादृ व श्रुतिश्रवणे सतीयमाशङ्का न जायत इत्यर्थः । 'अक्षैर्मा दीव्यः कृषिमिरकपस्व बित्ते रमस्व बहुमन्यमानः' इति श्रुतिः ऋग्वेदे शाकळशाखायां सप्तमाष्टकेऽष्टमाभ्याये पठिता । बनेः मा दीव्यः श्रुतं मा कार्षीः, तर्हि जीवनं कथं ? तत्राह- कृषिमित् कृषिमेव इच्छन्दोबधा- रणार्थश्छन्दखि दृष्टः । कृषस्व कुरुष्व । तथा च तद्वारा जीवितव्यमिति भावः । कृषि कुर्बन् बहु- जन्यमानः बहुभिर्लोकैः संभाव्यमानः सन् वित्ते धनधान्यादिरूपे रमस्व क्रीडस्वेति श्रुत्यर्थो बोभ्यः । बारभुत्यर्थस्य प्रत्यक्ष संवाद मध्याह- सौख्यमिति । इलजीविनां लाङ्गलजीविनाम, अनुपभ्रं समानरहितं सर्वोत्तमं सौख्यं हे भ्रातः न पश्यसि किम् ? पश्यस्येवेत्यर्थः । भ्रातरिति प्रमाणप्रष्टारं प्रति संबुद्धिः । तदपि तथाऽपितीश्वराणां रा बहिद्वारं द्वाराद्वहिः विद्यमाना या प्रकोष्ठस्थली प्रदेशविशेषः सत्र दीर्घावस्थितिरेव रौरवसंज्ञक नरकं तस्मै हाम् इच्छां कुरुषे करोषि । किं वक्ष्ये किं कथये । यदेतादृशश्रुतिलोकानुभवयोः सतोरपि कृषि परित्यज्य दुष्प्रभूपसर्पणे यवं करोषीति मायः । ह्रा इन्त इन्तेति खेदातिशये । दीर्घावस्थितिरौरवायेति रूपकालंकारः ॥ ४ ॥ । महशतकम् दुर्भिक्षं कृषितो न होति जगति ख्यातं किल ब्रह्मणामापदर्मतया मनौ च कृषिगोरक्षादिकं संभतम् । भूपेष्वर्थपरेषु दम्त समये क्षुण्णे च दुर्भिक्षतो वृत्यर्थं कृषिमाश्रयेम भुवि नः किं वा ततो हीयते ॥ ५ ॥ ननु श्रुतितात्पर्यस्य सर्वशर्षिमात्र समधिगम्यतया केवलं श्रुतिं दृड्डा कृषिप्रहणं न युक्तमः। किं चोकश्रुतेर्वैश्यादिपरत्वेनाप्युषपत्तेर्न ब्राह्मणपरत्वं, नापि प्रत्यक्ष सुखदर्शनात्प्रवृत्तिः, कब्ज भक्षणादावपि प्रत्यक्ष सुखसरवेन तत्रापि शिष्टप्रवृत्त्यापत्तरित्यत आह - दुर्भिक्ष मिति । कृषितः कर्षणाद्धेतोदुर्भिक्षं क्षामं न हि भवतीति जगति भूतले ख्यातं किल प्रसिद्धं किल १ लोके कृषि कुर्बतां दारिद्रयं नश्यतीत्यर्थः । ब्रह्मणां ब्राह्मणानामापद्धर्मतया आपदि जीवनलोपे धर्मतया मनौ मनुस्मृतौ च कृषिगोरक्षादिकं कृषिपाशुपास्यादिकं संभतमङ्गीकृतम् तथा च श्रीमद्भागवते वर्णधर्म प्रकरणे – 'बार्ता विचित्रा शालीनयायावरशिलोञ्छनम् । विप्रवृत्ति- ऋतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥' वार्ता विचित्रा कृष्यादिरूपा। वृत्तिध्वेव व्यवस्थां दर्शय- पीराइ- 'जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नरः । ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ॥' इत्यापद्धर्मतया भागवतोक्तिर्द्रष्टव्या। मनुरपि-षट्कर्मैको भवेत्तेषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यामेकअतुर्थस्तु ब्रह्म सत्रेण जीवति ॥ इति । एकः शालीनः याजनाध्यापन प्रतिग्रह कृषिवाणिज्य- पाशुपाल्यैः षड्भिर्जीवति । याजनादिभिस्त्रिभिरन्यः । द्वाभ्यामपरः । चतुर्थस्त्वण्यापनेनैवेत्यर्थः । तथा नेयं श्रुतिर्वैश्यपरा भागवतमनुवचनाभ्यामुक्तश्रुतितात्पर्यम्य ब्राह्मणादिसाधारणधर्म- विषयकत्वेन निर्णीतत्वान्न पूर्वोक्तशावकाश इति भावः । भूपेष्वर्थपरेषु अर्थलोलुपेषु मस्सु समये काले दुर्भिक्षतः क्षुण्णे बाधिते पीडिते सति च वृत्त्यर्थं जीवनार्थं कृषिमाश्रयेम भजेम। भुषि भूमौ नोऽस्माकं ततः कृष्याश्रयणार्तिकं वा हीयते त्यक्तं भवति । न किमपीत्यर्थः ॥ ५ ॥ आर्य श्रीघरमम्बुदीक्षितमिमौ दृष्ट्वा महापण्डितौ विद्यायै स्पृहये न यद्यपि वरं आत्रं बिभेम्याहवात् । वाणिज्यं धनमूलकं तदखिलं त्यक्त्वा वितस्त्वामहं त्वं विद्या च धनं त्वमेव सकलं त्वं मे लुलायप्रभो ॥ ६ ॥ ननु प्रभुनिकटे विद्याया अनुपयोगेऽध्यध्यापनादिना विद्याजीवनं शाद संमतम् तदेव इसोज कृतमित्यत आह - आर्येति द्वाभ्याम् । आर्यो य: श्रीधर: श्रीधरनामा महापण्डितः, 1. निखिकं महिषशतकम् अभ्युदीक्षितोऽग्निहोत्रसो मयागादिनित्यनैमित्तिकानुष्ठाननिरतः षड्दर्शनीवल्लभः। ताविमौ महा- पण्डितौ दृष्ट्वा विद्यायै न स्पृहये नेच्छामि। 'स्पृहेरीप्सितः' इति संप्रदानत्वम् । तयोर्याजनाभ्या- पनशीलयोरपि दारिद्रयपीडितत्वादिति भावः । यद्यपि क्षात्रं क्षत्रवृत्तिः प्रजापालनराज्यसंपादनादि वरं श्रेष्ठम् । तत्र संपत्समृद्धया जीवनं भवतीति भावः । तथाऽप्याहवायुद्धात् बिभेमि भयं प्राप्नोमि । 'भीत्रार्थानां भयहेतुः' इत्यपादानत्वम् । तर्हि निर्भयत्वाद्वाणिज्यं कार्यमित्याशङ्कचाह-वाणिज्य- मिति । वाणिज्यं मूल्येन क्रयविक्रयद्रव्यसंप्रयोगादिकं धर्मशास्त्र प्रसिद्धं निरुपद्रवमिति शेषः । तत्रापि स्वस्याप्रवृत्तिहेतुमाह- घनमूल कमिति । धनं सुवर्णादिकं मूलं मूलकारणं यस्य तत्तादृशम् । अनेन स्वस्य धनसंपत्त्यभावेन तन्न युज्यत इति सूच्यते । तत्तस्मात्कारणात्, अखिलं पूर्वोक्कं विद्याक्षात्रवाणिज्यादिकं त्रैवर्णिक मुख्यधनागमनिमित्तं त्यक्त्वा त्वां लुलायप्रभुमाश्रितः, नाम्यद्विया- दिकमिति भावः । लुलायाश्रयेण किं भविष्यतीत्यत आह - हे लुलायप्रभो, त्वं विद्या विद्याकार्य- कारी, विद्याशब्दस्य विद्याकार्ये लक्षणाङ्गीकारात्। त्वमेव धनं, धनकार्यसुखादिका रिश्वात् । सकलं क्षात्रवृत्यादिकमपि त्वमेवेत्यर्थः । क्षात्रवृत्यादौ भयमुपपाद्य त्वमेव सर्वकार्यकारीत्युक्त्या महिषमूलक कृष्यादौ भयादिदोषप्रसक्तिनास्तीत्याशय आविष्कृतः । तथा च विद्यार्जनस्य मुख्यस्था- संभवानीचवृत्तिरपि कृषिराश्रयणीयेति भावः ॥ ६ ॥ विद्यापण्य विशेषविक्रय वणिग्जातः सुधीः श्रीधरः स्वनं स्वर्णमभूद्ध ताम्बुमखिनो धिक्तस्य षड्दर्शनीम् । ख्यातः 'कुट्टिकविस्तु दुर्घनिगृहद्वारेषु निद्रायते तत्वं महिपेश्वराननुसृतेर्भाग्यधाम्नः फलम् ॥ ७ ॥ पूर्वश्लोकप्रतिपादितविद्याजीवनासंभवमेव स्पष्टयति -- विद्येति । श्रीधरः श्रीधराख्यः सुधीः पण्डितः, विद्या वेदादिः, सैव पण्यं ऋथ्यं वस्तु, तस्य विशेषविक्रयेण द्रव्यदानानुरूपाभ्याबनेन; येन बहु द्रव्यं दीयते स बह्नध्याप्यते, येन त्वल्पं स त्वल्पमध्याप्यत इति विशेषविक्रयपदसूचितार्थः । वणिग्वैश्यो जातः संपन्नः, वाणिज्यस्य वैश्यधर्मत्वादिति भावः । अम्बुमखिनः अम्बुदीक्षितस्य स्वन्नं सुष्टु अन्नं शाल्योदनादिकं स्वर्ण काञ्चनमभूत् । तस्याम्बुमखिनः षड्दर्शन पण्णां दर्शनानां समाहारः षड्दर्शनी तां धिक्, यद्भोक्तनन्नमपि दुर्मिलं किं तस्य षड्दर्शन्येति भावः । तत्सहाध्यायिनः स्वस्य दशामाह- कुट्टिकविः स्वयं दुर्घनिनां दुष्टधनिकानां गृहद्वारेषु बहिःप्रदेशेषु निद्रायते स्वपितीति ख्यातः । तत्सर्वं त्रयाणामध्येतादृशं दुःखं दौर्भाग्यस्य दारिद्रयस्य घानः 1. सुधीस्तु महिषशतकम् स्थानभूताया महिषेश्वरस्य लुलाबराजस्थाननुसृतेरनुनयाभावस्य फलं प्रयोजनम् । तस्मादध्यापनेन जीवनं न संभवतीति भावः । तदुक्तं शास्त्रनिर्णये- --'कपिलस्य कणादस्य गौतमस्य पतञ्जलेः । व्यासस्य जैमिनेश्चैव दर्शनानि बडेव तु ॥' इति ॥ ७ ॥ विद्वन्मा कुरु साहसं शृणु वचो वक्ष्यामि यत्ते हितं त्यक्त्वा कामहमत्र सैरिभपतिं निर्व्याजबन्धुं नृणाम् । श्रीरभिधपत्नं प्रति सखे मागा ज्वरस्थालयं दूरे श्रीर्निकटे कृतान्तमहिषग्रैवेयघण्टारवः ॥ ८ ॥ 4 ननु स्वदेशे विद्या प्रयोजनाभावेऽपि देशान्तरेषु विद्याधिक्यसंभवात्तत्र गत्वा सुखेन स्थेयमित्यत्राह - विद्वन्निति हे विद्वन, श्रीधराय साहसं बलात्कार कार्यम् । 'साहसं तु बलात्कार कृतकार्ये दमेऽपि च' इति विश्वः । मा कुरु न कुरुष्व ते यद्धितं सुखकरं तद्वक्ष्यामि ब्रवीमि, 1, शृणु । कामानामभिलषितानां धनधान्यादीनां दातारं नृणां पुरुषाणां निर्व्याजबन्धुम- निमित्तोपकारिणं सैरिभपतिं लुलायप्रभुम् । 'लुलायो महिषो बाहद्विषत्कासरसैरिभाः' इत्यमरः । त्यक्त्वा परित्यज्य ज्वरस्य तापरोगस्यालयं श्रीरङ्गेत्यभिधा संज्ञा यस्य पत्तनस्य जनपदस्य तादृशं श्रीरङ्गपत्तनमित्यर्थ: : । मा गाः न गच्छ। कुत इत्यत आह - दूरे दूरदेशे तत्र संपद्रपा श्रीलक्ष्मी: श्रूयत इति शेषः । यद्वा दूरे श्री: चिरकालसाध्येत्यर्थ: । निकटे श्रीरङ्गपत्तनसमीपदेशे, यद्वा निकटे झटितीत्यर्थः । कृतान्तस्य यमस्य यो महिषो वाहनभूतः, तस्य या प्रीबाबद्धा घण्टा, तस्या रबः शब्दः, श्रूयत इति शेषः । तथा च तत्र ज्वररोगाधिक्याद्वैदेशिकानां पण्डितानां तत्र धनार्ज- नाथ गमनमनुचितमिति भावः । अत्र श्रीरङ्गपत्तनस्य ज्वराधिक्यप्रतिपादनेनेतरदोषाभावस्तत्रत्य- प्रभोर्विद्यापक्षपातित्वं तत्रत्यपण्डितानां विद्याजीवनं च व्यज्यते। ज्वरस्यालयमित्यत्र परिकरोऽलं- कारः । साहसमित्यस्योत्तरवाक्यैः समर्थनात्काव्यलिङ्गालंकारः ॥ ८ ॥ यं यो रक्षति तस्य स प्रभुरिति स्पष्टं हि मद्रक्षिणो राजश्रीमहिषान्विनुत्य सफलं कुर्वेऽद्य वाग्वैभवम् । मस्पीडानिस्तान्मदीय महिमाभिज्ञानशून्यान्प्रभू- न्यन्निन्दामि निशम्य तद्गुणविदस्तुष्यन्तु सन्तो नृपाः ॥ ९ ॥ एवं पूर्वोक्तरीत्या विद्याजीवनासंभवमुपपाय कृषिरेव कर्तव्येति श्रुतिस्मृतिप्रत्यक्षार्थापत्ति भिर्निश्चित्य तम्मुख्यसाधनं महिषं वर्णयितुं तस्य प्रभुत्वमुपपास्तद्वारा कृत्या कृत्यविवेकशून्यानामहिषशत कम् मन्यायार्जितवित्तानां शिष्टंमन्यदुर्विदग्धानां मूढानां राज्ञां चरितोपदेशरूपमेतत्प्रबन्ध प्रयोजनमाह- यमिति । यं पुरुषं यो नरो रक्षति पालयति तस्य स रक्षकः प्रभुरिति हि यस्मात्कारणात्स्पष्टं प्रसिद्धम् । तदिति शेषः, तस्मात्कारणात् मद्रक्षिणो मत्पालकान् राजश्रिया राजलक्ष्म्या युक्ता- महिषान्महिषाख्य प्रभून्विनुत्य विशेषेण स्तुत्वा वाग्वैभवं साहित्य प्रागल्भ्यम्, अद्येदानीं सफलं स प्रयोजनं कुर्वे करोमि। मत्पीडायां मदीयहिंसायां निरतान्प्रवृत्तान् मदीयमहिनो मत्प्रभावस्य यदभि ज्ञानं परिचयः तेन शून्यान्रहितान्प्रभून्यन्निन्दामि तदूषणं निशम्य श्रुत्वा गुणविद: सद्गुणमाहिण: सन्तः श्रेष्ठाः नृपा राजानस्तुष्यन्तु संतुष्यन्तु। अनेनेतद्वन्थप्रयोजनं दुष्टानां सन्मार्गप्रवृत्तिरूपं दर्शितं बोध्यम् । अत्रापि निन्दायां हेतूपन्यासात्काव्यलिङ्गमलंकारः ॥ ९ ॥ कंचित्पश्चधमं लुलाय विगुणं कर्तुं प्रबन्धाञ्शतं त्वामालम्ब्य समुत्सहे न खलु तद्द्वर्ण्यस्य माहात्म्यतः । मोहप्रवणाधिकारिहत कक्रोधेन तन्निन्दन- व्याजात्तत्प्रभुतत्प्रभुष्वपि च वाग्दण्डो मया पात्यते ॥ १० ॥ ननु महिषस्य सर्वलोकनिन्द्यस्य स्तुतिरूप प्रबन्धकरणापेक्षया मुग्धानां प्रत्यश्नहितोपदेश एव युक्त इत्यतो द्रोहप्रवणचित्तानां खलानां हितोपदेशो न फलिष्यतीत्याह – कंचिदिति । पशूनां चतुष्पदामधमं निकृष्टं विगुणं शोभनगुणहीनं त्वामालम्ब्य विषयीकृत्य शतं प्रबन्धान् शतं श्लोकान्कर्तुं रचयितुं समुत्सद्दे संतोषयुक्तो भवामि । तत्प्रबन्धकरणं वर्ण्यस्य महिषस्य माहात्म्यतः प्रभावाद्धेतोर्न खलु, संभवतीति शेषः। विगुणत्वपश्वधमत्वादिना वर्णयितुमयोग्यत्वादिति भावः । तर्हि किमिति प्रवृत्तिः १ अत आह- मद्रोद्दे मदीयाप्रकारे प्रवणो जागरूको योऽधिकारिहतक: स्खलाधिकारी । तस्य निन्दनं दूषणमेव व्याजः, तस्मात्तत्प्रभुषु खलाधिकार्यपेक्षया किंचिदद्धिकेषु तत्प्रभुषु तदपेक्षया किंचिदधिकेषु च दुष्टाधिकारिषु वाग्रूपो यो दण्डः शिक्षा मया पात्यते क्षिप्यते । मूर्खाणां हितोपदेशस्य सर्वथा दुष्करत्वात्साश्राद्धर्मोपदेशो न संभवतीति निकृष्टवर्णनद्वारेव खला: सन्मार्गे प्रवर्तनीया इति भावः ॥ १० ॥ भुत्वेमं महिषप्रबन्धमिह ये भूपा गुणग्राहिणस्ते निजदुर्गुणान्कविश्व खात्तद्वयङ्गय मर्यादया । अद्रोहेण निजाः प्रजा इव यथाधर्म प्रजा रक्षितुं कुर्वन्तु स्वकुलक्रमागत' नरान्देशाधिकारोचितान् ॥ ११ ॥ 1. बरान् महिषशतकम् 1 ननु महिषस्तुत्या तेषां व्याजनिन्दाकरणे राज्ञां धार्मिकाणां तत्र रोष: स्यात्, तथा च पण्डितेषु क्रोधाविशय एव स्यादित्याशङ्कय बुद्धिमतां राज्ञामेतत्प्रबन्धः संतोषायैव भवतीत्याह-श्रुत्वेति चे गुणग्राहिण: सगुणपक्षपातिनो भूपाः, ते इमं महिषशतकप्रबन्धं श्रुत्वा कविमुखात्कविमुख निर्गतश्लोकात् व्यङ्ग्यमयोदया ध्वनिमार्गेण, निजा: स्वीया ये दुर्गुणाः प्रजाहिंसाप्रदा: तान्बुद्धा ज्ञात्वा, निजा आत्मीयाः प्रजा अपत्यानीव प्रजा विषयवासिनीः यथाधर्म धर्ममनतिक्रम्य, वर्णाश्रमधर्माविरोधेनेत्यर्थः । रक्षितुं पालयितुं स्वकुलक्रमागतान् स्वकीयवंशपरम्पराप्राप्तान् देशस्य राज्यस्याधिकारे पालने उचितान्योग्यान्कुर्वन्तु । अनेन राज्ञः प्रामाणिकत्वेऽपि तत्परिसरवर्तिनोअधिकारिण: खळा इति सूच्यते। तथा च राज्ञोडापे हितोपदेशरूपत्वान्नैतत्प्रबन्धे राज्ञो द्वेष इति भावः ॥ ११ ॥ ननु राज्ञो गुणपक्षपातित्वे खलानां देशाधिकार: केन दत्त इत्याशङ्कय धार्मिकवेषेण देशाधिकारं गृहीत्वा ब्राह्मणद्रोहे प्रवर्तमानान्खलान्न राजा जानातीत्याह राजा मुग्धमतिस्ततोऽपि सचिवास्तान्वयन्तः खला देशद्रोहपराः सदैव वृषलाः सर्वापहारोद्यताः । आशां मा कुरु चोलदेशकृपये त्वं मैरिभातः परं शिष्टं मे त्वलमल्लकं तदपि न भ्रातस्तवास्त्यन्ततः ॥ १२ ॥ राजेति । राजा नृपो मुग्धा मनोज्ञा मतिर्बुद्धिर्यस्य स तादृशः । ततोऽपि सदपेक्षयाऽपि सचिवा अमात्या मुग्धमतय इति विपरिणतस्यानुषङ्गः । तान्राजतदमात्यादीन्वश्चयन्तः सर्वोत्तम- घार्मिकवेषेण प्रतारयन्तः । अनेन राजतदमात्यानां मुग्धमतित्वात्तेषां सत्सङ्गे सति दुष्टान् दूरीकुर्युरिति सूचितम् । खला दुष्टा देशद्रोहे राज्यक्षोभे परा उत्कृष्टाः सदैव सर्वदेव वृषलाः शूद्रप्रायाः, शूद्राळाप- गावस्पर्श भोजनकाल संभाषणादिभिरिति भावः । सर्वापहारे प्रजासर्वस्वहरणे उद्यता उयुक्ताः, सन्तीति शेषः । वश्चयन्त इत्यनेन खलै: प्रतारितेन राज्ञाऽधिकारो दत्त इति सूचितम् । हे सैरिभ, त्वं चोलदेशे कृषिः कर्षणं तस्यै आशामिच्छां मा कुरु मा कार्षीः । कुत इत्यत आह - अतः परं खलाधि- कारानन्तरं मे मम अन्ततः सर्वस्वनाशादलमल्लकं कौपीनं शिष्टम् । तदतिरिक्तं कृत्स्नमधिकारिभि लुण्ठितमित्यर्थः । ' अलमल्लकं स्यात्कौपीनम्' इति निघण्टुः । हे भ्रातः सैरिभ, तब तदपि नास्ति महिषस्य सर्वदा नग्नत्वारित्याशयः । अत्र 'सह्यसागरयोर्मध्ये श्रीकाश्ची से तुमध्यगः । हालास्य- त्यागराजान्तचोलदेश इति स्मृतः ॥ इति ब्रह्माण्डपुराणोक्तचोलदेशो बोध्यः ॥ १२ ॥ ६ खळकृत्यवर्णनपुरःसरं राजामात्य प्रतारणप्रकारमेव सभ्यनिरूपयम्खलान्निन्द त्येकादशभिः1. कथं स्यादित्यशङ्कष MS. 2. महिषशतकम् धान्यं वाऽथ धनानि वा समधिकं कृत्वा मिथः स्पर्धया मिथ्या साहसिनोऽभ्युपेत्य वृषला देशाधिकाराशया। उत्कोचेन नृपान्ति कस्थितजनान्वश्यान्विधाय प्रजा- सर्वस्वं प्रसभं हरन्ति च शठास्ते यान्तु कालान्तिकम् ॥ १३ ॥ धान्यमिति । धान्यं श्रीह्यादिकं धनं सुवर्णादिकं वा समधिकं कृत्वा अहमहमिकया शत- भारपरिमित धान्योत्पादकक्षेत्रे शतद्वयपरिमितधान्यं प्रभूणां दास्यामीत्यादि प्रतिज्ञायेत्यर्थः । मिथः परस्परं स्पर्धया कलहेन मिथ्यायां मिथ्यावादे साहसिनः साहसं हठात्कारं कुर्वन्तो वृषलाः देशाधि- कारस्य राज्याधिकारस्याशयेच्छया उत्कोचेन गूढप्रदानेन नृपान्तिके राजसमीपे स्थितान्वर्तमाना- जनान् लोकानभ्युपेत्य प्राप्य वश्यान्स्वाधीनान्विवाय कृत्वा प्रजानां विषयवासिजनानां सर्वस्वं धन- धान्य वस्त्रादिकं प्रसभं हठात्कारेण हरन्ति गृहन्ति । ते शूद्रप्रायाः कालस्य यमस्यान्तिकं समीपं यान्तु गच्छन्तु ॥ १३ ॥ चौर्य नाम कृषीवलस्य सहजो धर्मो ह्यवृश्यन्तरै- बोलेषु द्विजसत्तमैरनुचिताऽप्यनीकृता सा कृषिः । तानेतान्वृषलाः शपन्त्यकरुणा ये दुःश्रवैर्भाषित- ये वा तान्प्रहरन्ति तन्मुखकरं भूयात्कृमीणां पदम् ॥ १४ ॥ चौर्यमिति । कृषीवलस्य कृषिः कर्षणमस्ति यस्य स तादृशस्तस्य, 'रजःकृष्यासुति' इति बलच् । 'बले' इति दीर्घः । कर्षकस्य चौर्य नाम धान्यतृणाचपहाररूपं सहजः स्वभावसिद्धो वर्मः हि यस्मात्कारणाञ्चोलेषु चोलदेशेषु अवृत्त्यन्तरैर्वृत्त्यन्तररहितैर्द्विजसत्तमैर्ब्राह्मण श्रेष्ठैः अनुचिता- ऽप्ययुक्ताऽपि सा कृषिरङ्गीकृता स्वीकृता । तस्मात्कर्षकस्य धान्यादिचौर्य स्वाभाविकमेवेत्यर्थः । कथ- मन्यथा ब्राह्मणोत्तमाः कृषिं कुर्युरिति भावः । तानेतान्पूर्वोक्तद्विजोत्तमान् दुःश्रवैर्दुःखेनापि श्रोतु- मशक्थैर्भाषितैर्निन्दित क्रूर शब्दैरकरुणा निर्दयाः सन्तो ये वृषला: शपन्त्यधिक्षिपन्ति, ये वा शूद्र- प्रेरितास्तान्त्राह्मण श्रेष्ठान्प्रहरन्ति ताडयन्ति, तेषां क्रूराणां मुखकरम् अधिक्षेपसाधनं मुखं प्रहारसाधनं करादिकं च । प्राण्यङ्गत्वादेकवद्भावः । कृमीणां कीटानां पदं स्थानं भूयादस्तु ॥ विद्य। जीवनकुण्ठनेन च कृषावालम्बितायां चिरा- दा पक्के कणिशे कुतोऽपि पिशुनाः केदारमावृण्वते । हा किं वच्मि सुभाहवालुमणियं मेजुष्टहस्तान्तरं हर्कारस्थल संप्रतीमुजुमुदादित्यादयो निर्दयाः ॥ १५ ॥ 1. लोकान्तरम् महिषशत कम् विद्येति । विद्यया वेदशास्त्रात्मिकया जीवनस्य शास्त्रीयस्य याजनाध्यापनरूपस्य कुण्ठनेन विशेन च कृषावालम्बितायामङ्गीकृतायां सत्यां चिराद्वहुकालात् आ समन्तात्पके फलिते कणिशे सस्ममञ्जर्याम्। 'कणिशं सस्यमञ्जरी' इत्यमरः । कुतोऽपि देशात् पिशुनाः पैशुन्येन जीवन्तः केदारं क्षेत्रमावृण्वते समन्ततः परिवेष्टन्ते । किं वच्मि किं वक्ष्यामि । हा इति खेदे । के ते पिशुना इत्याकाङ्क्षायामाह – सुभाहवा लुमणियमित्यादयो दक्षिणदेशे अधिकारसंज्ञाः प्रसिद्धाः । निर्दया निष्करुणा एतत्संज्ञकाधिकारिण आवृण्वत इति पूर्वेण संबन्धः ॥ १५ ॥ । मुग्धान्धिरधनिकान्तमामद मषीदिग्धान्विदग्धानहो जग्धौ यन्धिषु दग्धबुद्धिविभवास्निग्धैः खलैरन्वहम् । धन्यं सैरिममेकमेव भुवने मन्ये किमन्यैर्नृपे- यो धान्यैश्च धनैश्च रक्षति जनान्सर्वोपकारक्षमः ॥ १६ ॥ मुग्धानिति । रमया लक्ष्म्या यो मदो गर्वः स एव मषी मलिनं वस्तु तथा दिग्धाशकुरिवाः, धनमदेन तिरोहितान्तःकरणा इति यावत् । तादृशान् अन्वहं प्रत्यहं जग्धौ भुक्तौ, यन्धिषु निधु- बनेषु स्निग्धैर्मित्रैः खलः दग्धो नाशितः बुद्धेज्ञीनस्य विभवो माहात्म्यं येषां ते तादृशान्धनिकान्मु ग्धान्मूढान् धिक् । तर्हि को वा धन्य इत्यत आह - भुवने लोके धन्यं कृतार्थ सैरिभं कासरमेक- मेव मुख्यमेव धन्यं धनवन्तं मन्ये, नान्यं मनुष्यमित्यवधारणार्थः । अन्यैः सैरिभेतरैर्नृपै राजभिः किं प्रयोजनम् ? तत्र हेतुमाह- [-यः सैरिभः धान्यैर्धनैश्च स्वत्रमार्जितैर्जनान, सर्वोपकारक्षमः सर्वे- बामुपकाराणां कृषिभारवहनशकटाकवर्णादिरूपाणां क्षमः शकः सन् रक्षति पालयति । तथा शिश्नोदरपरायणान्मूढान्परित्यज्य सैरिभानुवर्तनमेव युक्तमित्यर्थः ॥ १३ ॥ मत्ता विचमदैर्दुराग्रहभृतश्चण्डाल रण्डासुता येऽमी दुर्घनिका नितान्तपरुषव्याहार कौलेयकाः । तेषां वक्वविलोकनात्तव वरं स्थूलाण्डकोशेक्षणं येन श्रीमहिषेन्द्र लभ्यत इह प्रायेण भृष्टाशनम् ॥ १७ ॥ मत्ता इति । वित्तमदैर्धनमदै: मत्ता: गर्विष्ठाः, दुराग्रहं अहमेव सर्वोत्तम इत्याग्रहमभि- मानं बिभ्रतीति तथोक्ताः । चण्डालरण्डाया: नीचस्त्रियः सुता अपत्यरूपाः, संकरजातीया इत्यर्थः । अन्यथा कथमेतादृशं ब्राह्मणद्रोहं कुर्युरित्यर्थः । येऽमी दुर्धनिका: अन्यायार्जितवित्तास्ते दुष्टधनिकाः, नितान्तमत्यन्तं परुषव्याहारे कटुभाषणे कौलेयकाः शुनकाः; 'कौलेयकः सारमेयः कुकुरो मृगदंशकः' इत्यमरः । श्ववत्कटुतरं भाषन्त इत्यर्थः । तेषां खलानां वक्त्र विलोकनान्मुख दर्श- 1. परित्यागेन नात, हे महिषेन्द्र तव स्थूलो महान्योऽण्डकोशस्तस्य वृषणस्येक्षणं दर्शनं वरं श्रेष्ठम् । तत्र हेतुमाह - येन कारणेन अण्डकोशेक्षणेन प्रायेण प्रायशः मृष्टाशनमुत्तमभोजनं लभ्यते प्राप्यते, जनैरिति शेषः । लाङ्गलहस्ताः कर्षका हि महिषस्य पृष्ठभागं पश्यन्तः कर्षन्ति कृप्यार्जितान्नसूपशाक- शाल्योदनादिकं सुखेन भुञ्जते, न तु दुष्टधनिकाश्रिता इति भावः । अत्राप्यण्डकोशेक्षणं बरमित्यत्र हेतूपन्यासात्कायलिङ्ग मलंकारः ॥ १७ ॥ देहं स्वं परिदग्ध्य यद्धि भवता धान्यं धनं वाऽऽर्जितं तत्सर्व प्रसभं हरन्ति हि सुभेदाराः स्वकीयं यथा । हेतुस्तत्र किलायमेव महिष ज्ञातो मया श्रूयतां पुत्रा एव पितुर्हरन्ति हि धनं प्रेम्णा बलाद्वाऽखिलम् ॥ १४ ॥ देहमिति । स्वं देहं शरीरं परिदग्ध्य अतीव केशयित्वा भवता त्वया हि यद्धनं धान्यं बाऽऽर्जित संपादित तत्सर्व स्वकीयं यथा स्वपित्राऽऽर्जितमिव सुभेदाराः प्रसभं बलात्कारेण हरम्ति । तत्र हरणे हेतुरयमेव वक्ष्यमाण एव किल मया ज्ञातः । हे महिष श्रूयताम् हि यस्मात्कारणात् पुत्रा एव पितुर्धनमखिलं प्रेम्णा प्रीत्या वा बलाद्वा हरन्ति गृह्णन्ति । तस्मात्वत्पुत्रा एते सुभेदारास्त्वत्सं- पादितधनहारित्वादिति भावः ॥ १८ ॥ ति उन्मत्चा द्रविणाधिकारवशतः स्तम्भंगता दुर्गुणैः संजाता वृषलेशतो विरचितान्यायाविभूत्यादृताः । केचितश्च संप्रति सुभेदाराधमाः कासर ज्येष्ठाः किं भवतो वद त्वमथ वा सत्यं कनिष्ठ । इमे ॥ १९ ॥ उन्मत्ता इति । द्रविणं द्रव्यमधिकारो देशाधिकारः तयोर्वशत उन्मत्ता उद्दामाः दुर्गुणेईम्भाहंकारादिभिः स्तम्भंगताः स्तब्धाः कृत्यत्कृत्यविवेकशून्या इत्यर्थः । वृषलानां शूद्राणामीशत: श्रेष्ठात् संजाता उत्पन्नाः विरचितान्यायाश्च कृतदुर्नयाश्च ते अतिभूत्या विरुद्वैश्वर्येण लोकविद्वेषं संपाद्येत्यर्थः । आहता युक्ताश्च तादृशाः, शृङ्गं विषाणमिति वाद्यविशेषं बिभ्रतीति तादृशाः संप्रति नोऽधिकारीिवेशेषाश्च सुभेदाराश्चतेषामधमा नीचा: केचित् हे कासर भवतो ज्येष्ठाः किमिमे खलाः, अथवा कनिष्ठाः ? महिषपक्षे द्रविणे बले अधिकारवशात् प्राधान्यवशात् दुर्गुणैर्दुष्पा शैः स्तम्भं बन्धनशङ्कुविशेषं गताः प्राप्ताः । विरचितः अन्येषां स्वपालककर्षकाणामायः वित्तं येन स तथोक्तः । विभूत्या ऐश्वर्येण निमित्तन आदृतोऽङ्गीकृतः शृङ्गं विषाणं बिभ्रतीति तादृश इति शब्दशक्तिमूलध्वनिः । न च ऋषे: शङ्कचः, अभिधायाः खलाधिका रिमात्र विश्रान्तत्वात् । मद्दोऽलंकारः ॥ १९ ॥ महिषशतकम् तृण्यादानजलावगाहनत नूसंघर्षणादिक्रमैः कामं सैरिभराजराज भवतः सेवामकार्षं चिरम् । एताव हमर्थये पितृपतिं देवं त्वदारोहिणं क्षिप्रं प्रापय संनिधिं ननु सुभेदारस्य मोहिणः ॥ २० ॥ तृण्येति । तृणानां समूहस्तृण्या; समूहार्थे यत्प्रत्ययः । तस्या दानं च जलावगाहनं च तन्वाः शरीरस्य संघर्षणं च, कर्दमादिनिरासेन लक्ष्णीकरणमित्यर्थः । आदिशब्देन जलपानादिकं गृह्यते । तेषां ये क्रमाः पौर्वापर्याणि तैः, हे सैरिभराजराज, भवतः चिरं बहुकाल सेवा मकार्षं कृतवान् । ततः किं कार्यमित्याशङ्क्याह - अहं तु एतावदतिस्वल्पमर्थये याचे, त्वदारोहिणं त्वदारूढं पितृपतिं यमं मोहिणः मम द्रोहं कुर्वतः सुभेदारस्य संनिधि समीपं क्षिप्रं द्रुतं नय प्रापय । त्वत्संपादितघनापहारेण त्वद्रोहे निरतस्याधिकारिषोऽपकारः कर्तव्य एवेत्यर्थः ॥ २० ॥ क्षुद्धाघां यदि यासि कासरपते तहींदमाकर्ण्यता- मस्माभिर्हि तृणीकृतान्भुवि सुभेदारान्सुखं भक्षय । निःसारानपराधले शरद्दितानेतान्पलालोत्करा- नित्यं भक्षयता त्वया क इव हा लोकोपकारो भवेत् ॥ २१ ॥ क्षुदिति । हे कासरपते क्षुद्वाघां बुभुक्षाजनितश्रमं यदि यासि प्राप्नोषि वहींदं वक्ष्य- माणमाकर्ण्यतां श्रूयताम् । अस्माभिस्तृणीकृतान् तृणतया गणितान सुभेदारानधिकारिविशेषान् सुखमनायासं यथा तथा भक्षय तव तृणाशित्वादिति भावः । तथा सत्येव महालोकोपकार इत्याह – निःसारान्नीरसान् अपराधस्य द्रोहस्य लेशेन कणेन रहितान् शून्यानेतान्पलालोत्करान् तृणसमूहान नित्वं सार्वकालं भक्षयता त्वया लोकोपकारः क इव, कृत इति शेषः, भवेत् न कोऽपीत्यर्थः । निरपराधितृणसमूहभक्षणापेक्षया लोकद्रोह जागरूकखल भक्षणेन लोकोपकारो महा- म्भवेदिति भावः । काव्यटिङ्गमलंकारः ॥ २१ ॥ कर्षकर्ष महर्निशं वसुमत किश्वासि कि कासर त्वं सभ्यैरधुन तनैर्नृपसभं साकं सुखेनावस । न ज्ञानं न च मेऽस्ति कौशलमिति व्यर्थां मर्ति मा कृथास्त्वत्तो मूढतमा इमे भवसि हि त्वं तेषु वाचस्पतिः ॥ २२ ॥ कर्षकर्षमिति । वसुमत भूमि कर्षंकर्षं कृष्ट्वा कृष्ट्वा अहर्निशमहोरात्रं किं विश्वासि किमर्थ विद्यसे। अधुनातनैौरदानींतनेः सभ्यैः सभां प्रविष्टैः सह नृपस्य राज्ञः सभां नृपसभाम् 'सभा राजामहिषशतकम् Sमनुष्यपूर्वा' इति नपुंसकत्वम् । त्वं सुखेनानायासेन आवस उपविश मे मम ज्ञानं नास्ति कौशळं सामध्यं नास्तीति व्यथ मतिं मा कृथाः मा कार्षीः । इमे सभ्यास्त्वत्तः भवतोऽपि मुडतमा भयन्तमूढाः; तेषु मध्ये हि यस्मात्कारणात् त्वं वाचस्पतिबृहस्पतिर्भवसि ॥ २१ ॥ एवं स्खलान्निन्दित्वा स्वस्य महिषप्राप्तौ निमित्तमाह वानाश्रित्य चिरं खलान्मधुमुचा वाचा च नुत्वा बहु- श्रान्तोऽहं विफलश्रमस्तदुपरि द्राग्वैश्यकर्माश्रितः । निष्काण्यय शतं वितीर्य महिषाभिख्यानुपेत्य प्रभू- न्सम्यक्तैः परिरक्षितश्च कृतवित्स्तौम्यद्य हर्षेण तान् ॥ २३ ॥ वानिति । तान् पूर्वोचक्रूरकर्मयुक्ताम्खलान्दुष्टान चिरं बहुकालमाथिस्योपस मधुमुचा मभूगारिण्या वाचा च तुत्वा स्तुत्वा बहुश्रान्तोऽतिखिन्नः बिफलो निष्प्रयोजनः श्रमः सेवा यस्य तादृशः, तदुपार तदनन्तरम् अहं द्राङ् मङ्क्षु वैश्यकर्म वाणिज्य माश्रितः श्रितः महिषमूल्यद्रव्यप्राप्त्यईमित्यर्थः । अचेदानीं वैश्यवृत्तिसमाश्रयणानन्तरं शतं निष्काणि; निष्कमिति द्रव्यपरिमाणविशेषः ; तानि वितीर्यदत्वा महिषाभिख्यान् महिष संज्ञान्प्रभूनुपेत्य शतनिष्कैर्महिषं क्रीत्वेत्यर्थः । तैर्महिषप्रभुभिः सम्यगुत्तमप्रकारेण परिरक्षितः संरक्षितः अहं कृतवित्कृतज्ञः सन् ताम्महिषप्रभूम हर्षेण संतोषेण स्तौमि प्रशंसामि । अत्र कृतविदित्यादि साभिप्रायविशेषणात्परिकरालंकारः ॥ २३ ॥ त्वं क्रीतोऽसि मया पणैः कतिपयैर्मर्तु कुटुम्बं निजं त्वं तु प्रागघमर्णतामिव भजन्स्वं क्लेशयित्वा वपुः । नानाघान्य समुद्भवैर्य द करोस्त्वं मां तथा निर्वृतं तत्ते श्रीमहिषाद्भुतैरुपकृतैः क्रीतोऽस्मि मूल्यं विना ॥ २४ ॥ त्वमिति । मया कतिपयैः पणैर्मूल्यद्रव्यैः त्वं निजं स्वीयं कुटुम्बं कलत्रादिकं भर्तु पाल- यितुं क्रीतोऽसि क्रयवश्योऽसि । त्वं तु त्वमपि प्राक्पूर्बकाले अधमर्णतां पूर्व घनप्राहकताम्, 'उत्तमर्णाघमण द्वौ प्रयोक्तृप्राहको क्रमात्' इत्यमरः । भजन्निव प्राप्त इव स्वं स्वकीयं वपुः शरीरं देशयित्वा नानाधान्यानां नानाविधत्रीह्यादीनां समुद्भवैः प्रादुर्भावैः मां तथा निर्वृतं सर्वो- समसुखिनमकरोः कृतवान् तत्तस्मात् हे महिष, अद्भुतैः श्रेष्ठैरुपकृतैरुपकारैर्मूल्यं विना क्रयं बिना कीतोऽस्मि त्वत्कृतोपकारैस्वद्वश्योऽस्मीत्यर्थः ॥ २४ ॥ स्वं बद्धोऽसि हि मद्गुणैर्हढमहं बद्धोऽस्मि च त्वगुणेस्त्वं मां रक्षसि सैरिभोत्तमसखे रक्षामि च त्वामहम् । महिषशतकम् इत्यन्योन्यकृतोपकारमुदितावावामिह द्वावाप स्थास्थावः शरदां शतं द्रुतममी नश्यन्तु नः शत्रवः ॥ २५ ॥ त्वं बद्ध इति । मद्गुणैमत्संबन्धिपाशैर्बद्धोऽसि । अहं चाहमपि त्वगुणैस्त्वदीयधन- धान्यसंपादनरूपैर्बद्धो वश्यः । हे सैरिभोत्तमसखे सैरिभवर मिल, त्वं मां रक्षसि अहं त्वां रक्षामि इत्येवं प्रकारेणान्योन्यकृतैः परस्पररचितैरुपकारमुदितो संतुष्टौ । आवां द्वावपि शरदां वत्सराणां शतं स्थास्यावः चिरं जीवावः । नः अस्माकं शत्रवो वैरिणः द्रुतं शीघ्रं नश्यन्तु म्रियन्ताम् ॥ २५ ॥ एवं दुष्टाधिकारिणां स्वरूपं वर्णयित्वा कृषिमुख्यसाधनं महिषमेव स्तोत्यष्टादशभिः स्तोतुं त्वां महिषाधिराज सुगुणं दीदांसते धीर्मम त्वं च स्तुत्यतया प्रबन्धवचसां योग्योऽसि किं नन्वहम् । चित्तोन्मच नरेन्द्रदुर्गुणधटामिथ्यास्तवोपक्रमै- र्वाग्भिः पर्युषिताभिरद्य भवतः कुर्वे नुतिं क्षम्यताम् ॥ २६ ॥ स्तोतुमिति । हे महिषाधिराज, सुगुणमव्याजोपकारिणं त्वां स्तोतुं प्रशंसितुं मम भीर्बुद्धिः दीदांसते इच्छति । त्वं च त्वमपि प्रबन्धवचसां ग्रन्थवचनानां स्तुत्यतया शंसनीयत्वेन योग्योऽसि किंतु । अन्वहं प्रत्यहं वित्तेन धनेन उन्मत्ता भ्रान्ताः कृत्याकृत्यविवेन्या इति यावत् । नरेन्द्रा राजनः तेषां ये दुर्गुणाः खलजनसंप्रहदुरभिमानित्वादयः तेषां या घटा समूहस्तस्या यो मिथ्यास्तबोऽसत्प्रस्तुतिः तस्योपक्रमैः श्रमैः पर्युषिताभिः कलुषिताभिः वाग्भिर्वचनैः विंस्तुतिं कुर्बे करोमि । क्षम्यताम्, अपराध इति शेषः । महाप्रभूणां नरस्तुत्यनन्तरं स्तुतेरयुक्तत्वात जनिवा- पराधः संभवतीति भावः ॥ २६ ॥ तानेव सुगुणानाहसम्बाकारुविषाणशित्तिरियदा मुखालिशम्बालिका सूचीकारुविशेषकोद्रवतिलश्यामाकगोधूमकान् । त्वं सिद्धार्थकुलुत्थमृद्गतु वरीनिष्पावमाषादिकं तं तं कालमुपेत्य सैरिभपते निष्पाद्य संरक्ष नः ॥ २७ ॥ सम्बेति । कारुविशेषेत्यन्तं द्राविड भाषाप्रसिद्ध धान्यविशेषाः । सिद्धार्थः श्वेतपः 'सिद्धार्थस्स्वेष धवलः' इत्यमरः । अन्यत्स्पष्टम् । तं तं कालं तत्तद्धान्योत्पत्तिसमयमुपेल प्राध्य पूर्वोकधान्यविशेषान्निष्पाद्य जनयित्वा हे कासरपते, त्वं नाऽस्मान्रक्ष पाळय ॥ २७ ॥ महिषशतकम् स्वळदोषास्त्वयि न सन्तीत्याह द्वाभ्याम्न ब्रूषे परुषं न जल्पसि मृषावादात्र गर्वोन्नति घत्से प्रस्तुत लाङ्गले नियमितः स्वं क्लेशयित्वा वपुः मर्त्यानामनुपाधिजीवनकृते त्वं कल्पसे कासर त्वय्येवं सति दुर्नृपाननुसरन्हन्तास्म्यहं वञ्चितः ॥ २८ ॥ न ब्रूष इति । परुषं क्रूरं न ब्रूषेन बदसि । मृषावादान् अनृतोक्ती: न जल्पसि न कथयसि । गर्वेणाहंकारेण उन्नतिमौद्धये न घत्से न वहसि । प्रत्युत अपि तु लाङ्गले हले नियमितः बद्धः सन स्वं वपुः स्वं शरीरं वेशयित्वा खेदयित्वा मल्योनां मनुष्याणाम् अनुपाधि- निरुपद्रवं यज्जीवनं तत्कृते तदर्थ त्वं कल्पसे समर्थो भवसि । हे कासर एवं पूर्वोक्तरीत्या त्वयि सति विद्यमाने दुर्नृपान दुष्टप्रभूननुसरन् अहं वञ्चितः, देवेनेति शेषः । 'सिद्धमन्नं परित्यज्य भिक्षामटति दुर्मतिः' इति न्यायादिति भावः ॥ २८ ॥ पैशुन्यं न हि कर्णगामि भवतो नाचस्यये वञ्चना मेकाकारतयैव तिष्ठसि सखे सर्वास्ववस्थास्वपि । भूपालैरलमव्यवस्थविषयैर्दिष्टयाऽद्य लब्धोऽसि नः श्रीमत्कासरसार्वभौम भवता नाथेन मोदामहे ॥ २९ ॥ पैशुन्यमिति । हे श्रीमत्कासर सार्वभौम पैशुन्यं पिशुनोक्तिः भवतस्तव कर्णगामिन, भवतीति शेषः । खलवचनं न शृणोषीत्यर्थः । अये महिष ! वञ्चनामविसंधानं नाश्चसि न करोषि एकाकारतयैव एकरूपेणैव सर्वास्ववस्थास्वपि प्रत्यक्षपरोक्षादिदशास्वपि तिष्ठसि वर्तसे । अव्य- वस्थविषयैः नास्ति व्यवस्था मर्यादा येषां ते अव्यवस्थाः अतीतमर्यादा विषया आचारा येषां ते तथोक्तैः भूपालैः अलं पर्याप्तम् ; हे सखे दिष्ट्या दैवेन नोऽस्माभिः लब्धोऽसि । अद्ये- दानीं भवता त्वया नाथेन मोदामहे हृष्यामः ॥ २९ ॥ न स्वप्नेऽपि दरिद्रता प्रसजति त्वामाश्रितानां नृणां कोशे द्रव्यचयैः पतन्ति बहवः शाल्यादयो बीयः । इत्थं सर्वजनावनप्रतिभ्रुवे दीनावलीबन्धवे भूयस्यो महिषाधिराज भवते भ्यासुरवाशिषः ॥ ३० ॥ न स्वप्न इति । हे महिषाधिराज, त्वामाश्रितानां त्वदुपजीविनां नृणां पुरुषाणाम्, स्वप्नेऽपि स्वप्नदशायामपि दरिद्रता अकिंचनत्वं न प्रसजति न लगति । कोशे धनधान्यागारे महिषशत कम् द्रव्याणां सुवर्णादीनां चयैः समुदायैः सह बहबो ऽनेकप्रकारा श्रीहयः शास्यादयः पतन्ति बसन्ति । कर्षकाणां कोशवृद्धिर्भवतीत्यर्थः । इत्थमनेन प्रकारेण सर्वेषां विश्वेषां जनानामवने रक्षणे प्रतिभुवे लनकाय दीनानां दरिद्राणां या आवली समूहः तस्या बन्धवे हितकराय भवते तुभ्यं भूयस्योऽधिका आशिष आशीर्वादा अचेदानीं भूयासुः भवन्तु; नीरोगदृढगात्रत्वाद्यर्थमिति भावः ॥ ३० ॥ नित्यं हन्त विवर्धमान सुमहादुष्प्रभवोत्साहवदुर्भुपालक्कुपालवच्युतरुशत्या कर्णनोदीर्णयोः । निर्व्याजं मम कर्णयोस्त्वममृतं हुंकारवं चाकृथा दिष्टया संप्रति सीदसीह महिष क्षेत्रेषु कृष्युन्मुखः ॥ ३१ ॥ नित्यमिति । नित्यं प्रत्यहम्, विशेषेण वर्धमानौ उपचीयमानौ सुमहान्तौ अतिबृह- न्तौ दुष्प्राभवोत्साहौ दुष्प्रभुत्वदुरभिमानौ तद्वन्तो ये दुर्भूपाला दुष्टा राजानस्तेषां या कृपा करुणा तस्या लबो लेशस्तेन च्युता रहिता या रुशती क्रूरवाक्, 'रुशती वागकल्याणी इत्यमरः । तस्या आकर्णनेन श्रवणेन उदीर्ण योन्नियोर्मम कर्णयोः श्रवणयोर्निर्थ्याजं यथा तथा अमृतं सुखप्रदम्, हुंकारवं शब्दविशेषमकथा: कृतवान् । हे महिष दिष्टया देवेन संप्रतीदानी क्षेत्रेषु केदारेषु कृष्यां कर्षणे उन्मुख उत्सुकः सन्सीदमि किश्यसि च ॥ ३१ ॥ मूढा बासघनोष्मभीष्मवदनक्ष्मापालपाशाङ्गणेब्वाशापाशविकृष्य माणहृदया व्यर्था स्थिति तन्वते । अस्मद्रूपतिमाश्रयन्ति न बुधाः कामप्रदं सैरिभं योऽस्मानक्षति रक्षति क्षितिफलैः सौम्यः समस्तैरपि ॥ ३२ ॥ मूढा इति । मूढा मोहं प्राप्ता आभासा निन्दिताश्च ये, बनेन द्रव्येण य ऊष्मा क्रोधाग्निः तेन भीष्मं वदतं मुखं येषां ते तथोक्ताः, ये क्षमापालपाशाः कुत्सितप्रभवः; 'याध्ये पाशप्' इति कुत्सितार्थे पाशप् । तेषामङ्गणेषु चत्वरेषु आशेव इच्छेव पाश: रज्जुस्तेन विकृष्यमाणं नीयमानं हृदयमन्तःकरणं येषां ते तथोक्ताः बुधाः व्यर्थां निष्प्रयोजनां स्थितिं तन्वते । यो महिषप्रभुः समस्तैः कृत्स्नैः क्षितिफलैर्धान्यादिभिः अश्नति निरुपद्रवं यथा तथा सौम्य: अक्रोधः सन् रक्षति पालयति, तं कामानामिष्टानां धनधान्यादीनां प्रदं प्रकर्षेण दातारमस्मद्भुपतिमस्मद्राजानं नाश्रयन्ति नानुवर्तन्ते ॥ । गोष्ठं ते नृपमन्दिरं शकदपि प्रायेण कस्तूरिका पृथ्वीरेणु समुत्करस्तु वपुषः प्रत्यग्रपिष्टातकः । M, B. 3, महिषशतकम् निर्व्याजोपकृतिप्रवीणमनसो मानेन लब्बोनतेः सर्व ते महिषाधिराज तदिदं भूषाविशेष पते ॥ ३३। गोष्ठमिति । गोष्ठं बन्धनस्थानम, नृपमन्दिरं राजगृहं, ते शकृदपि विष्ठाऽपि कस्तूरिका मृगमदः, वपुषः शरीरस्य पृथ्व्या भूमेर्थे रेणवो रजांसि तेषां समुत्करः समूहः स एव प्रत्य- ग्रपिष्टातकः नूतनपटवासक: 'पिात: पटवासकः' इत्यमरः । निर्वाजा निर्निमित्ता या उपकृति- रुपकार स्तस्मिन्प्रवीण मतिसमर्थं मनो यस्य स तथोक्तः तस्य, मानेन संभावनेन लब्धा प्राप्ता उन्नतिः प्रतिष्ठा चस्य तादृशस्य हे महिषाविराज ते सर्वमिदं शद्धल्यादिकं भूषा विशेषायते भूषा- विशेष इवाचरति ॥ ३३ ॥ हा जानुद्वयसे दुरुद्धरपदे पके बहॅल्लाङ्गलं पश्चाच्छूद्रकरप्रतोद घटनासंजातभृरिव्रणः । क्लेशं यासि हि कोशपूरणकृते राज्ञः स तु द्रुह्यति ब्रूमः किं महिपेन्द्र ते शिव शिव त्वद्भागसर्वस्वहृत् ॥ ३४ ॥ 6 हेति । जानुद्वयसे जानुध्ने प्रमाणे द्वयसन्मात्रचः इति द्वयसच् प्रत्ययः । दुरुद्धरं दुःखेनापि उद्धर्तुमशक्यं पदमङ्घ्रियरिंमस्तादृशे पकने लाङ्गलं हलं वहन् पश्चात्पृष्ठभागे शूद्रकरेण कर्षकहस्तेन प्रतोदस्य प्राजनस्य प्राजनं तोदनं तोत्रम् इत्यमरः । घटनया संयो.. जनेन संजातमुत्पन्नं भूरि व्रणं यस्य स तथोक्तः त्वं राज्ञो नृपस्य कोशस्य धनधान्यामारस्य पूरण- कृते वृद्धयर्थं क्लेशं दुःखं यासि प्राप्नोषि। स तु राजा तु त्वद्भागसर्वस्वं कृषीवलपञ्चभागान्हरतीति तादृशः सन् हे महिषेन्द्र ते तुभ्यं द्रुह्यति । 'क्रुधद्रुह...' इत्यादिना चतुर्थी । शिव शिवेत्याश्चर्ये। किं ब्रूमः; अतो महोपकारिणस्तव सर्वस्वहरणरूपद्रोह करणं न सांप्रतमिति भावः ॥ ३४ ॥ मूढाः केचिदुपाश्रयन्ति धनिकान्क्लिश्यन्तु नश्यन्तु वा यो मामाश्रयते तमेव विभृयामात्मप्रयासैरिति । मृष्टान्नैकवदान्य सैरिभपते हुंभारवण्याजतो घण्टाघोषपुरःसरं वितनुषे सम्यकप्रतिज्ञामपि ॥ ३५ ॥ मूढा इति । केचिन्मूढा मुग्धा धनिकानुपाश्रयन्ति अनुवर्तन्ते, त इति शेषः । क्लृिश्यन्तु ख्रिचन्तु नश्यन्तु वा । यो नरः मामाश्रय अनुसरति तं नरम, आत्मनः स्वस्य प्रयासैः श्रमैः कर्षणभारबहनादिभिर्विभृयां बिभर्मि इत्यनेन प्रकारेण हुंभारवस्य शब्दविशेषस्य व्याजतश्छलतः महिषशतकम् मृष्टान्नस्य भक्ष्यभोज्यादियुक्तान्नस्य एकवदान्य दातृश्रेष्ठ हे सैरिभपते घण्टाया: प्रीबाबद्धाया घोषः शब्दः पुरःसरः पूर्ववृत्तिर्यत्मिन्कर्मणि तद्यथा तथा सम्यक्समीचीनां प्रतिज्ञां वितनुषे करोषीव । उत्प्रेक्षालंकारः ॥ ३५ ॥ ख्यातानाहरतु ऋतूनपि शतं क्रूरं विधत्तां तपो योगाभ्यासमुतु वा कलयतां तीर्थाटनं वा पुनः । त्वत्संदर्शनमन्तरा न महिप प्राप्नोति लोकः शुभा- न्हंहो पश्चचमोऽपि सैरिभ गुणैः श्लाघ्योऽसि लोकोत्तरैः ॥ ३६ ॥ ख्यातानिति ॥ ख्यातान् प्रसिद्धान् शतं शतसंख्याकान् क्रतून ज्योतिष्टोमादीन आहरतु करोतु । करं दुश्वरं तपः नियमादि विधत्तामनुष्ठीयताम् । योगस्याष्टाङ्गयुक्तचित्तवृत्तिनिरोधस्य अभ्यासमावृत्तिमुपैंतु प्राप्नोतु वा । तीथीनं तीर्थस्य धनुष्कोटिप्रयागादितीर्थस्याटनं स्नानं पुनः मुहुः कलयतां क्रियताम् । तथाऽपति शेषः । हे सैरिभ, त्वत्संदर्शनं त्वत्सहवासमन्तरा विना लोको जनः शुभान् यज्ञदानभोगादीन् न प्राप्नोति । हे महिष त्वं पश्ववमोऽपि पशुषु चतुष्पात्सु अधमोऽपि निकृष्टोऽपि लोकोत्तरैः भुवनश्रेष्ठैः गुणेः सस्योत्पत्तिद्वारा लोकजीवनयागोपयुक्तह वि- र्निष्पादनादिभिः श्लाघ्योऽसि । हंहो इत्याश्चर्ये । स्वभावतो निकृष्टोऽपि गुणैरुत्कृष्टो भवतीत्यर्थः ॥ त्वामादौ गणयन्ति मृढगणनप्रस्तावनायां जनास्ते मृढा महिमाविदस्तव न ते मृष्यामि तां वाच्यताम् । सस्योत्पचिनिदान मस्यथ हविर्मूलं सुराणामपि ब्रूमः किं बहु कासरेन्द्र जगतामाधारतां गाहसे ॥ ३७ ॥ त्वामिति । मूढानां मुग्धानां यद्गणनं संख्यानं तस्य प्रस्तावनायां प्रसक्तो आदौ प्रथमं त्वां भवन्तं गणयन्ति मन्यन्ते । ते गणका मूढास्तव महिमाविदः महिम्नः माहात्म्यस्य 1 अविदः ज्ञातारो न भवन्ति । साध्याभाववदवृत्तित्वम्, घटानधिकरणमित्यादिवत् नमो मध्यनिवेशः साधुः । यद्वा महिशविद् इति पाठः । हे महिष तब अविदः त्वदनभिज्ञास्त्वद्गुणानभिज्ञा इति तदर्थः । ते तव तां वाच्यतां निन्यताम् अहमिति शेषः । न मृष्यामि न सहे। सस्यानां शाल्यादीनामुत्पत्तौ जनने निदानमादिकारणमसि । अथापि च सुराणामिन्द्रादीनां हविषां ब्रीहिदविसर्पिः प्रभृतीनां मूलं कारणम् ; असीत्यनुपङ्गः / जगतां भूस्वलाक प्रभृतीनामाधारतां पारकतां गाइसे प्राप्नोषि। किं ब्रमः किं वदामः काव्यलिङ्गभलंकारः ॥ २७ ॥ महिषात कम् दुर्वाणीकस मुद्यदुद्भटभटश्रेणी करव्यामृतद्राघीयः स्फुटधूमवर्तिविगलद्धमान्धकारावृते । तनिष्ठीवन पूतिगन्धभरिते भूपालबाह्याङ्गणे वासक्लेशहराय सैरिभपते मन्नाथ तुभ्यं नमः ॥ ३८ ॥ दुर्वार्णांकेति । मन्नाथ मद्रक्षक सैरिभपते, दुर्बाणीका: क्रूरबचना: समुद्यन्त: आगन्तृ- जामधिक्षेपे दत्तोद्योगाः, उद्घटा उद्घता ये भटाः भृत्याः शस्त्रधारिणस्तेषां या श्रेणी स्तिस्या ये कराः; श्रेणीशब्देन श्रेणीप्रविष्टा लक्ष्यन्ते । तेषु व्यावृता विस्तारिता द्राघीयमी दीर्घा स्फुटा प्रकाशमाना, अग्निवग्धेति यावत् । धूमवर्तिः धूमपानार्थकल्पिता दशा तस्याः सकाशाद्विगलन्नि- सरन्यो धूमः, तस्माद्योऽन्धकार: ध्वान्तं, तेनावृते व्याप्ते, तेषां भटानां निष्ठीवनेनाम्बूकृतेन यः पूतिगन्धः दुर्गन्धः, तेन भरि व्याप्ते, भूपालनां राज्ञां बाह्याङ्गणे बाह्यप्रदेश योवास: निवा- सः तस्मिन्, पण्डितानां दुष्टराजगृहे शोघ्रप्रवेशाभावेन बाह्यप्रदेशे निरुक्तगुणविशिष्टे चिरावास- संभवादिति भावः । क्लेशहराय दुःखहारिणे तुभ्यं नमः । अस्विति शेषः । कृषिकर्मव्य प्रता- नां किं राजाश्रयणदुःखेनति भावः ॥ ३८ ॥ केदारे महिषीमनोजगृहमाघ्रायोन्नमय्याननं दन्तान्किचिदभिप्रदर्श्य विकृतं कूजन्खुरैः मां खनन् प्रत्यग्रायितसूरणाङ्करनिभं तत्किचिदुज्जृम्भय- नानन्दं महिषेन्द्र निर्विशसि यत्तद्द्रष्टृनेत्रोत्सवः ॥ ३९ ॥ केदार इति । केदारे शाल्यादिक्षेत्रे महिष्या मनोजगृहं मन्मथमन्दिरमाघाय आनं मुखमुन्नमय्य दन्तान्दशनान् किंचिदभिप्रदये दर्शयित्वा विकृतं यथा तथा कूजन कोशन् 3 क्ष्मां भूमिं खुरैः पदाप्रैः खनन्दलयन् प्रत्यायितस्य नवोद्गतस्य सूरणस्य कन्दविशेषस्य 'अर्शोन्नः सूरणः कन्दो गण्डीरस्तु समठिला' इत्यमरः । अङ्कुरनिभमङ्करसदृशं तादृशं तत्; स्वीयलिङ्गमित्यर्थः । किंचिदुज्जृम्भयन् बहिः कुर्बन हे महिषेन्द्र त्वमानन्दं संतोष निर्विशास प्राप्नोषीति यत्तद्द्रष्टॄणां नेत्राणामुत्सवः संतोषः । अनेन च भवतैव जनानां नेत्रानन्दोऽपीति गावः ॥ ३५ ॥ पर्णानां पयसां च नित्यमशनैः कालं विपन्वर्त से निष्कम्पस्तपसि स्थितोऽसि निभृतं त्वं पर्णशालान्तरे । महिषातकम् शेषे स्थण्डिल एव चानुदिवसं द्विखिनिमन्जस्यपि प्राध्यं किं तव कासरेन्द्र यहपेश्वर्या समालम्बसे ॥ ४० ॥ पर्णानामिति । पर्णानां दलानां पयसां जलानां च नित्यं प्रत्यहमशनैर्भक्षणैः कालं समयं क्षिपन्गमयन्बर्तसे तिष्ठसि । निष्कम्पः सन्निश्चलः सन् तपसि माघमासे 'तपा माघेऽथ फाल्गुने' इत्यमरः । भूमावेव पर्णशालान्तरे उटजमध्ये निभृतं स्थितोऽमि वर्तसे। अनुदिवसं प्रतिदिनं स्थण्डिल एव शेषे स्वपिषि । द्विस्त्रिर्द्वित्रिवारं निमज्जास स्नासि । हे कासरेन्द्र ऋषेश्चयां मुनिचर्यां यद्यस्मात्समालम्बसे अङ्गीकरोषि ; सोऽपि ऋषि: पर्णजलायाहारं कृत्वा पर्णशालायां तपः करोति । प्रतिदिनं प्रातमध्याह्नसायंकालेषु म्नाति । तस्मात्तव किं प्रार्थ्यम ? अभिउषितं किमस्तीति शेषः ॥ ४० ॥ शीतं बारि सरोग एत्र हि पिवस्याकण्ठमत्यादरात्संतापेऽप्य तनुप्रमोदभरितो न ग्राम्यधर्मोज्झितः । यच्चित्रं सुखसंनिपातरहितः पुष्णासि पुष्टिं तनौ तन्मे ब्रूहि किमौषधं महिष रे श्लाघ्यं त्वया मक्षितम् ॥ ४१ ॥ 1 श्रीतमिति । शीतं शीतलं वारि जलं सरः कासारं गच्छतीति सरोगः, आकण्ठं कण्ठपर्यन्तमत्यादरात्पिबसि पासि । सरोगस्य रोगयुक्तस्व शीतोदकपानं संनिपातरोगप्रदमिति वैद्य शास्त्र प्रसिद्धम् तु सरोग एव शीतं वारि पिबसि; तथाऽपि संनिपातरहित इत्योषधं गक्षितमित्यनुमीयत इत्यर्थः । संतापेऽपि सूर्यकिरणादिना ऽत्यन्तौष्मण्यप्यत नोर्मन्मथस्य प्रमोदेन संतोषेण अरितः सन् ग्राम्यधर्मेण निधुवनेन 'व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्' इत्यमरः । नोज्झितः न त्यक्तः । अत्र संतापसमये स्त्रीसङ्गमनिषेधो वैद्यके; यथा- 'तरुणज्यरमध्ये तु युवतीसङ्ग मेन च । जायते दारुणो दोषो ह्यङ्गवैकल्यकम्पदः ॥ वक्षोऽन्तरे च संतापः प्रलापोत्थापसंभ्रमः । पाणिपादतले शैत्यं दोषः स्त्रीसङ्गजो भवेत् ॥ तदूरुजेन रक्तेन नेत्रयो रञ्जयेत्कणान् । सद्यस्तदोषशान्ति: स्यादात्रेयमुनिभाषितम् ॥' इति । यद्यस्मात्सुखसंनिपातेन रोगविशेषेण रहितः सन् तनौ शरीरे पुष्टिं वृद्धिं पुष्णासि चित्रमित्याञ्चर्ये । तत्तस्मात् रे महिष किं लाव्यं प्रशस्त मौषधं सेवि1 तं पथ्यादिना भक्षितं तन्मे ब्रूहि वद ॥ ४१ ॥ स्वीयोत्सङ्गसमाधिरूढमाधिकासक्ति वहनात्मजं बालं च प्रमदान्वितः सुखमहो निद्रासि निश्चिन्तवीः । २२ महिषशतकम् दुर्भूषास्यमपास्य नैककृतिना प्रारब्धलब्धेन च प्रीतस्तिष्ठसि कासरेश्वर भवद्गार्हस्थ्यमेवाद्भुतम् ॥ ४२ ॥ स्वयेति । स्वीयोत्सङ्गे स्वाकप्रदेश समारूढमारुह्य स्थितम, अधिका बह्नी आसक्तिः प्रीतिर्यस्य तथोक्तम, बालं शिशुमात्मनः सकाशाज्जायत इति तादृशं वहन्त्रमदया स्त्रिया महिष्येति यावत् । मत्त इत्यपि ध्वन्यते । निचिन्ता निर्विचारा घीर्ज्ञानं यस्य तादृशः सुखं निद्रासि स्वपि षि । दुर्भूपानां दुष्टप्रभूणामास्यं मुखमपास्य परित्यज्य, शूद्रप्रभुमुखावलोकनमकृत्वेत्यर्थः । नैका अनेकप्रकारा कृतिः प्रयत्नो यस्य स तादृशः तेन प्रारब्धेन प्रारब्धकर्मणा लब्धं प्राप्तं तेन त्रीतः संतुष्टः सन् तिष्ठसि वर्तसे । हे कासरेश्वर भवत्संबन्धि यद्गार्हस्थ्यं गृहस्थधर्मस्तदेवाद्भुतं श्रेष्ठम्, अहो इत्याश्चर्ये ॥ ४२ ॥ नित्यं दुर्धरदुर्मुखादिसहितः शृङ्गाग्रष्टाचलः प्रायस्त्वं महिपः स एवं भुवने हन्तावतीर्णः पुनः । किं तु प्राप्तयुगानुरूपचरितः सर्वोपकारी भवा- न्भ्रातः कासरवर्यं निर्जरगणाः कुर्वन्तु ते मङ्गलम् ॥ ४३ ॥ 9 नित्यमिति । नित्यं प्रत्यहम् दुर्धर दुर्मुखादिमिर सुरविशेषैः सहितो युक्तः, दुर्धरं दुःखेनापि धर्तुमशक्यं यहुर्मुखं कुस्मितमुखं तेन युक्त इति प्रकृतार्थः । शृङ्गाप्रेण विषाणाप्रेण कृष्ट: अचल: पर्वतो येन स तादृशः, त्वं स एव युगान्तरप्रसिद्ध महिषासुर एव पुनरपि प्रायः प्रायेणावतीर्णोऽसि, अवतारं प्राप्तवानमि। कथं न लोकानुत्सादयसीत्यत आह - किं विति किं त्वपि तु प्राप्त अधिगतो यो युगः कालः, गलबद्धदारुविशेषश्च, तस्यानुरूपं योग्यं चरितमाचरणं यस्य स तादृशः । तथा च कलियुगे महिषासुरोपद्रवं जनाःसा न शक्नुवन्तीति मत्वा सौम्यरूपोऽसीत्यर्थः । प्रकृते लाङ्गलबद्धस्य लोकोपकार बिना किमन्यत्कार्यमिति भावः । भवान्सर्वो पकारी सस्योत्पत्तिहेतुत्वात् भवतीति शेषः । हे भ्रातः, कासरवर्य, निर्जरगणा देवसमूहास्ते सव मङ्गलं शुभं कुर्वन्तु तन्वन्तु, न तु महिषासुरबुद्धया द्वेषमिति भावः ॥ १३ ॥ 1 पीत्वा वारि सरोवरेषु विपिने स्वैरं चरित्वा तृणान्या कल्यादपि चापराह्नबिगमात्कृष्टा महीं सर्वतः । ये रक्षन्त्यनपायमेव भुवनं संत्यज्य तान्सैरिभान्धिग्धिग्दुर्धनि गर्दभान्मृगयते सेवार्थमज्ञो जनः ॥ ४४ ॥ महिषशतकम् पीत्वेति । सरोवरेषु कासारश्रेष्ठेषु वारि जलं पीत्वा, विपिने अरण्ये स्वैरं स्वच्छन्द तृणानि चरित्वा भक्षयित्वा, आ कल्यादपि प्रातःकाल प्रभृति 'प्रत्यूषोऽहर्मुखं कल्यम् " इत्यमरः । आ च अपराइविगमात् अपराह्ननिवृत्तिपर्यन्तं सर्वतोऽभितः नहीं भूमि कृष्ट्वा विलिय अनपाय- मेव निरुपद्रवमेव यथा भवति तथा भुवनं जनम्, 'लोकस्तु भुवने जने', ये सैरिभाख्यप्रभवः रक्षन्ति पालयन्ति, ताम्सैरिभान्संत्यज्य परित्यज्य दुर्घनिन एव गर्दभा रासभाः कृत्या कृत्यविवेक- शून्यत्वेन रास भवन्निन्द्या इत्यर्थः । अज्ञो मूढो जनः सेवार्थमनुसरणार्थं मृगयते अन्वेपते । तं जनं धिक् धिमिति निन्दायाम ॥ ४४ ॥ उद्दामद्विरदद्वयद्वयसता बर्बलं निस्तुलं दुर्भेदाद्भुत फालभूमिदलनेष्वग्रेसरत्वं तथा । तत्सर्वं महिपावतंस कृषिभिः संसारपोषार्थिनो मन्ये हन्त पचेलियासिंह पुनर्मद्भागधेयोन्नतिम् ॥ ४५ ॥ उद्दामेति । उद्दाममुन्नतं यद्विरदद्वयं गजद्वयं प्रमाणं यस्य स उद्दामद्विरदद्वयद्वय सः, तस्य भावस्तत्ता ताम्, 'प्रमाणे द्वयस्दघ्नमात्रचः' इति द्वयसच् प्रत्ययः । निस्तुलमनुपमम्, उचैरधिकं बलं तथा दुर्भेद: कठिनः अद्भुतः समीचीनो यः फालः कृषकलाङ्गलम्, तेन भूमि- दलनेषु भूविशरणेषु अग्रेसरत्वं मुख्यत्वं तत्पूर्वोकं सर्वम् हे महिषावतंस, कृषिभिः कर्षणैः संसा- रस्य पुत्रमित्रकलत्रादे: पोपं पालनमर्थयत इति तादृशस्य मे भागधेयस्य दैवस्योन्नतिमुच्छ्रयम् ; 'दैवं दिष्टं भागधेयम्' इत्यमरः । पचेलिमां परिपक्कां मन्ये । इन्तेत्याश्चर्ये ॥ ४५ ॥ मूर्ता किं तमसां छटा किमथवा नीलाचलो जङ्गमो जीमूतः किमु संचरिष्णुरवनौ पाश्चतुर्भिर्युतः । इत्येवं किल तर्कयन्ति मसृणस्त्वं मांसलः श्यामलो येषां सैरिभमण्डलेश्वर दृशां पन्थानमारोहसि ॥ ४६ ॥ मूर्तेति । तमसामन्धकाराणां छटा समुदायः मूर्ता किं मूर्तिमती किम् ? नीलाचलः नीलपर्वतः जङ्गमः संचरिष्णुः किम् ? जीमूतो मेघः संचरिष्णुः संचारशीलः, अवनौ भूमौ चतुर्भिः पादैर्युतः किमु ? हे सैरिभेश्वर, मसृणः कर्कशः, 'मसृणः कर्कशे जिग्बे' इति विश्वः । मांसलो मांसभरितः श्यामलो नीलवर्णस्त्वं येषां जनानां दृशां दृष्टीनां पन्थानं मार्गमारोहसि प्राप्नोषि; त इति शेषः । ते इति पूर्वोकरीत्या तर्कयन्ति विचारयन्ति । संदेहालंकारः ॥ ४६ ॥ महिषशतकम् क्षान्तं क्षान्तमथापि निर्दयममी काष्ठैः करीषैरपि घ्नन्त्यङ्गेषु जनास्तदेतदखिलं दुःखं क्षमामूलकम् । इत्यालोच्य रुषेव सैरिभपते सीराञ्चलेन क्षमा- मुन्मूल्य प्रसभं करोषि कणशस्तां नीरसस्योचिताम् ॥ ४७ ॥ क्षान्तं क्षान्तमिति । क्षान्तं श्रान्तं श्रान्त्वा क्षान्त्वा स्थितमिति शेषः । अथापि निर्दयं यथा तथा अमी जनाः काठैः करीपैगमयैः शुष्कः 'गोविट् गोमयमस्त्रियाम् तत्तु शुष्कं करीषोऽस्त्री' इत्यमरः । अङ्गेष्ववयवेषु घ्नन्ति ताडयन्ति । तदेतदखिलं सर्वं दुःखं क्षमामूलकं भूमूलकम् ; दण्डकरीषादेर्मृण्मयत्वादिति भावः । इत्येवं प्रकारेणालोच्य रुषेव कोपेनेव सीराञ्चलेन हलाप्रेण क्षमां कणश: उन्मूल्य समूलमुत्पाट्य तां मां नीरसस्य रसरहितस्य तृणादेरुचितां योग्यां करोषि कुरुषे । मृदुर्हि परिभूयते' इति क्षमाशब्दशक्तिमूलध्वनिः । नीरेण वर्धमानसस्योचितां करोषीति भावः ॥ 6 ये भुव्यपमृत्युना बत 'मृताः पूर्णायुषो जन्तवः शिष्टेनैव तदायुषाऽतिमहता त्रैलोक्यरक्षाक्षमः । आयुर्दीर्घमरोगतामबिकलामङ्गेषु पुष्टिं वह 128 अस्मान्रक्ष कुलायराज नवधान्यानीह निष्पादयन् ॥ ४८ ॥ ये य इति । ये ये पूर्णायुषो दीर्घायुष्परिंमाणा जन्तवः भुवि भूलोके अपमृत्युना अकालमृत्युना "मृताः मरणं प्राप्ताः । यतेति खेदे । अतिमहताऽतिविस्तृतेन तेषां मृतानां सर्वेषामायुषा आयु:शेषेण त्रैलोक्यस्य भूर्भुवः सुवास्त्रिभुवनय रक्षायां क्षमः शक्तः दीर्घं चिरावस्थायि आयुरायुष्यमरोगतां नीरोगतामविकलां समग्रां पुष्टिं देहवृद्धिं च वहन् नवधान्यानि निष्पादयन, त्वमिति शेषः । हे लुलायप्रभो अस्मारक्ष पालय ॥ ४८ ॥ माहात्म्यं तव वर्णये कियदिति स्तुत्युक्तिवर्त्मातिगं त्वत्कल्याणगुणानुरूपमधिकप्रीत्या ममात्यादरात् । अर्थाः शब्दचयाः सदाऽहमहमित्यग्रे म्फुरन्त्यद्भुताः स्वीकुर्या कमिव त्यजामि कमिव श्रीमल्लुलायप्रभो ॥ ४९ ॥ माहात्म्यमिति । हे श्रीमन् लुलायप्रमो, इति पूर्वोक्तप्रकारेण वक्ष्यमाणप्रकारेण चत्यर्थः। तब ते स्तुत्युक्तेः स्तोलोक्तः यद्वधर्म मार्गस्तदतिगमतिक्रम्य गतीति ताशं त्वत्कल्याण1, हृताः हुता: अपहृताः । महिषशत कम् गुणानां त्वदीयशोभनगुणानामनुरूपं माहात्म्यं पूज्यत्वं कियद्वर्णयामि अवाक्मनसमोचर महिम शालिनस्तव वर्णनं कर्तुं न शक्यत इत्यर्थः । मम अत्यादरादतिविश्वासात् अधिकप्रीत्या बहु संतोषेण । अर्था: पदार्थाः वाक्यार्थाश्चाद्भुताः श्रेष्ठाः, तथा शब्दचयाः लिष्टशब्दसमुदायाः, सदा सर्बकालमहमहमित्यप्रे पुरतः स्फुरन्ति प्रतिभान्ति, कामवार्थ शब्द वा स्वीकुर्यामीकुर्याम् ; कमिव त्यजामि । शब्दार्थानां बहुप्रकारेण प्रतिभासमानानां कृत्स्नवर्णनं दुष्करमिति भावः । तथाच लोकरीत्या पश्ववमस्य महिषस्य वर्णयितुमशक्यत्त्रेऽपि स्वप्रतिभाया एतत्प्रबन्धरचन मत्यस्पमिति भावः ॥ ४९ ॥ तिष्ठन्तु क्षितिपा घनान्धतमस प्राग्भार दूरी भव- तकृत्या कृत्य विवेकमत्तहृदया नैवाश्रये तानहम् । एहि त्वं सरसीतटं तव पुनर्मूर्धाभिषेकं जलै- रस्मत्संवस्थावनाय करवै राजेव संरक्षमाम् ॥ ५० ॥ तिष्ठन्स्विति । धनमेवान्घतमसं गाढान्धकारस्तस्य प्राग्भारेणाधिक्येन दूरीभवन् तिरो" भूतो यः कृत्याकृत्यविवेकः सदसद्विवेकः विहितानुष्ठाननिषिद्धत्यागधीरिति यावत् तेन मचमुन्मत्तं हृदयं चित्तं येषां ते तथोक्ताः, क्षितिपा राजानः तिष्ठन्तु बर्तन्ताम् । तान्मन्तहृदय / नई नैवाश्रये नेवानुसरामि । त्वं सरसीतटं कासारतीर मेह्यागच्छ तव पुनरस्मत्संवसथस्यास्मद्गृहस्याबनाय रक्षणाय जलैर्मूर्धाभिषेकं करवै करोमि । त्वमित्यनुषङ्गः; मां राजेव समीचीननृप इक रक्ष पालय ॥ ५० ॥ भूपो भूप इतीव किं न्वनुगता जातिर्घटस्वादिवछूमावस्ति य एव रक्षति जनान् राजा स एव स्वयम् । कि भूमीपतयः शरारव इमे क्रूराः किराता इब प्रायः सार्वजनीन कासरपते राजा स्वमेवासि नः ॥ ५१ ॥ ननु राजशब्दवाच्यक्षत्रियस्यैव 'राजानमभिषिञ्चति' इत्यभिषेकविधानात्कथं महिषस्य मूर्धाभिषेक इत्यत आह - भूप इति । भूपो भूपः, अयं भूमिपालोऽयं भूमिपाल इत्यनुगता क्षत्रिय मात्रानुस्यूता घटत्वादिवद्धटत्वपटवादिजातिरिव; भूपत्त्रजातिरित्यर्थासभ्यते । भूमौ भूलोके, राजधर्माभिषेकादिप्रयोजकतयेति शेषः । अस्ति किं नु १ वर्तते किम् ? नास्तीत्यर्थः । अनुगत जातिमङ्गीकृत्य तस्यैव राजधर्मामिक प्रवृत्ति प्रयोजनकत्वकारे महिषस्य M.S. 4, महिषशतकम् मूर्धाभिषेकानुपपत्तिः, तस्य 'राजानमभिषिद्धति' इति शास्त्रान्तर्गत राजशब्दार्थत्वाभावात् । किं स्वन्यदेव प्रजापालनादि राजधर्मप्रयोजकम्; तदेव राजपदप्रवृत्तिनिमित्तमपीति महिषस्यापि मूर्धाभिषेको दुज्यत एवेति भावः । तदेवाह - य इति । य एत्र जनरलोकान् रक्षति पालयति स स्वयं राजा भवतीति शेषः । रूढेर्योोगानः कान्तविषयत्वादिति भावः । नुष्यजातीयस्य राज- शब्दार्थत्वं न संभवतीति मत्वाऽऽह – किमिति । किराता निषादा इव क्रूराः कठिनचित्ता: शरारबो धातुका: 'शरारुर्घा तुको हिंस्रः' इत्यमरः । इमे दृश्यमाना भूमीपतयः भूपाः किमित्यर्थः । सार्वजनीन सर्वोपकारक, हे कासरपते ! त्वमेव नोऽस्माकं राजाऽसि । मनुष्यजातीयानां रखक- श्वरूपयोगानाक्रान्तत्वादिति भावः । अत्र मीमांसका:- राजपदं न प्रजापालनप्रवृत्तिनिमित्तकम् । किंतु क्षत्रियत्वजातिनिमित्त कमेब, प्रजापालनस्याभिषेकोत्तरभावित्वेनाभिषेकविधावव 'राजान- मभिषिञ्चति' इति राजशब्द प्रयोगात् । तस्य कर्मणीत्यधिकृत्य 'पत्यन्तपुरोहितादिभ्यो यक्' इति स्मृत्या पुरोहितादिगणपठिताद्राजशब्दाद्यगादिविधानेन राज्यशब्दस्य राजशद प्रसिद्धिपूर्वकत्वा- बगतेद्रविड प्रयोगाच राजशब्दः क्षत्रियवचन एत्र । निर्णीत चेदं भेदलक्षणे तृतीयचरणे 'अवेष्टौ यज्ञसंयोगात्' इत्यधिकरणे श्रीमदाचार्यशबरस्वामिभिरिति कथं राजशब्दस्य श्रजापालननिमित्त कत्वं कबिनाऽभ्यधायीति वदन्ति । अत्र ब्रूमः, राजशब्दस्य क्षत्रियपरत्वेन तदधिकरणे निर्णीत- श्वेऽपि 'वाजानमभिषिश्चति' इत्यादिना विधीयमानराजधर्मप्रवृत्तौ प्रजापालनमेव निमित्तम्, न तु जातिः, क्षत्रियमात्रस्याभिषेकादिधर्मप्रध्यापत्तेः । न चाधिकरणविरोधः । 'राजा राजसूयेन स्वाराज्यकामो यजेत' इत्यक्ष राजशब्दस्य प्रजापालन पुक्त नत्त्रियपरत्वस्यैव तदधिकरणनिर्णीतत्वेन सद्धिकरणे योगपरित्यागाभावात् । अस्तु वा वद्धिकरणे योगपरित्यागः, तथाऽभिषेकादि ; मिता- खरायां 'व्यवहारान्नृपः पश्येद्राक्षा सभासदः कार्याः, अदण्ड्यान्दण्डयनराजा' इत्यादौ क्षत्त्रि याइन्योऽपि राज्याधिकारं कुर्वन्नेतादृशधर्मेऽधिक्रियत इति स्पष्टमेव प्रजापालनस्यैव तद्धर्मव्यवहार- परिच्छेदादिनिमित्तत्वमभिहितमित्यन्यन्त्र विस्तरः ॥ ५१ ॥ सानन्दं महिपीशतं रमयसे मूर्धाभिषिक्तोऽन्वहं स्वं वालव्य जनावधूतिमसकृत्प्राप्नोषि श्रृङ्गान्त्रितः । किं च त्वां प्रकृतिं न मुखति तृणप्रायं जगत्पश्या से स्वस्ति श्रीमहिषेन्द्र तेऽस्तु नियतं राजा त्वमेवासि नः ॥ ५२ ॥ महिषेन्द्र ते तब नियतं सार्वकालं स्वस्त्यस्तु शोभनं भवतु । स.देवस्याशी:प्रार्थनायां हेतुमाइ - राजा स्वमेवासि न इति । नोऽस्माकं त्वमेव राजाऽति; सानन्द मिति । हे महिषशतकम् 4 नान्यो मनुष्यजातीय इत्यवधारणार्थ:; पूर्वश्लोकेनैव निराकृतत्वादिति भावः । तथा च राजलक्षणयुक्तत्वान्महिषस्याशीःप्रार्थनं युक्तमित्याशयः । कथं महिषे राजलक्षणम् ? बत्राह– सानन्दमिति । आनन्देन सहितं यथा भवति तथा महिषीणां शतम्, शतमित्युपलक्षणम्, सहस्रमयुतं वेति बोद्धयम् । रमयसे क्रीडयसे । अन्वहं प्रत्यहं मूर्ध्नि शिरसि अभिषिक्तः स्नपितः, वालमेव व्यजनम्, तस्यावधूर्ति चालनम्, असकृत्पुनः पुनः प्राप्नोषि । श्रृङ्गाभ्यां विषाणाभ्यामन्वितो युक्तः । किं च स्वां प्रकृतिं स्वकीयं जाड्यादिस्वभावं न मुश्वसि न त्यजसि । तृणप्रायं तृणप्रचुरं जगत्पश्यसि ईक्ष से ; भक्षणार्थमिति भावः। 'प्रायो वयसि बाहुल्ये तुल्यानशनमृत्युषु' इत्यमरः । राजपक्षे महिषीणां कृताभिषेकाणां स्त्रीणाम् ; कृताभिषेका महिषी' इत्यमरः । शते सहस्रे वा परिगणिते रमयसे । अन्तःपुरस्त्रियः यथा संभोगादिना तुष्यन्ति, तथा कलाशास्त्रोक्तप्रकारेण तासां प्रीत्यतिशयं जनयति । 'मूर्धाभिषिक्तो राजन्य: इत्यमरः । वालं चामरं ब्यजनं तालवृन्यादिकं तयोरवधूतिम्; शृङ्गेण प्रभुत्वेनान्वितः; 'शृङ्गं प्रभुत्वे' इति विश्वः । स्वां प्रकृतिं स्वकीयराच्याङ्गं स्वाम्यमात्यादिकम् ; 'राज्याङ्गानि प्रकृतयः' इत्यमरः । जगद्भुवनं तृणप्रायं तृणसदृशं यथा भवति तथा पश्यति । जनेष्वैश्वर्याद्यल्पत्वेन तत्व राइस्तृणबुद्धिर्भवतीत्यर्थः । अव स्वस्त्यस्त्वित्याशिषं प्रति राजत्वस्य हेतुत्वेन हेतुमता बाकं हेतुवर्णनाद्वेत्वलंकारः । त्वमेव राजाऽसीत्यत्र रूपकालंकारः । रूपकस्य चैवकारेणाम्यत्र मनुष्ये राजत्वस्यापह्नवादपद्नुत्यलंकारः । तयोरङ्गाङ्गिभावेन सङ्करोsप्यलंकारः । रूपकविधया प्रतीतस्य राजत्वस्य सानन्दमित्यादिभिः समर्थनात्काव्यलिङ्ग मलंकारः । तस्य च श्लेषोत्थापितत्वाकछलेषालंकारः। शतसंख्यायामुपलक्षणत्वेनासकृदन्वह मित्यादिपदै मेहिषस्याधिक्यप्रतीतेर्विशेषालंकारो व्यज्यते । सानन्दमन्वहमिति मकारानुप्रासात्मकः शब्दालंकारः । एवं माधुर्यादेर्गुणस्यापि प्रतीतिर्बोध्या। तथा च 'काव्यं ह्यदुष्टौ सगुणौ शब्दार्थों सदलंकृती इति काव्यलक्षणम्, 'वाच्यातिशायि व्यङ्ग्यं यदुत्तमं तदुनिश्च सः' इत्युत्तम काव्य लक्षणमिति काव्यप्रकाशोतं स्फुटतरमिति संक्षेपः ॥ ५२ ॥ जले । ना anga 16614 sin धान्युत्सङ्गतले विमुञ्चसि हुर्विमूत्रमस्तत्रपं घत्से नाप्यपलालमास्यमनिशं स्नेद्देन संवदर्थ से । शङ्खव्यापि पयः पिबस्यनुदिनं तस्माददन्तं मुखे वत्स श्रीमहिषेन्द्र बालकमिव त्वां वीक्ष्य नम्दाम्यहम् ॥ ५३ ॥ 3 घात्रीति । वत्स श्रीमहिषेन्द्र बालकमिव स्थितं त्वां वीक्ष्य अहं नन्दामि संतुष्यामि । -घाझ्याः क्षितेरुत्सङ्गतले अङ्कप्रदेशे; अनेन गृहमध्यप्रदेशो लक्ष्यते । कथं बालकसादृश्यम् ? तत्राह१ महिषघातकम् 6 विष्मूलं विष्ठामूत्रम्, अस्ला नष्टा त्रपा लज्जा यस्मिन्कर्मणि यथा भवति तथा विमुश्वसि त्यजति । न विद्यते पळालं यस्मिंस्तदपलालमास्यं न धत्से । अपि तु पलालसाहितमेवास्यं धत्स इत्यर्थः, नमौ प्रकृतमर्थ गमयतः' इति न्यायात् । ' पलालोऽखी स निष्फलः' इत्यमरः । स्नेहेम प्रीत्या संवद्धर्थसे । शङ्खव्यापि ललाटास्थिव्यापि 'शो निधौ ललाटास्भि' इत्यमरः । पयः जलमनु- दिनं प्रतिदिनं पिबसि 1 पयः क्षीरं पयोऽम्बु च' इत्युभयत्राप्यमरः । मुखे अदन्तं भक्ष- यन्तम्। बालकपक्षे घाझ्या उपमातुः; 'घात्री स्यादुपमाताऽपि क्षितिरप्यामलक्यपि' इत्यमरः । अपगता लाला यस्मादपलालम्, 'सृणिका स्यन्दिनी लाला' इत्यमरः । स्नेहेन तैलेन प्रत्यहं बैलाभ्यङ्गादिना संवर्ध्यसे । शङ्खव्यापि कम्बुव्याप्तम् । शो निभ्यन्तरे कम्बुललाटास्थि...' इति विश्वः । पय: क्षीरम् । सुखे अदन्तं दन्तरहितम् । अत्र बालकमिवेत्युपमया श्लेषो ज्जीवितवाक्यार्थैः स्वमर्थनाच्छलेषकाब्यलिङ्गापमानानामङ्गाङ्गिभावेन सङ्करोऽलंकारः ॥ ५३ ॥ ब्रूपे त्वं विविधस्वरान्बहुविधाकाण्डीय घरसे मुखे प्राप्त वाध्ययनं पदक्रम विधिं किं चोच्चरन्गच्छसि । अनेषु श्रममादधासि बहुधा वृत्ति करोष्यन्वहं तत्सत्यं महिषाधिराज सततं वेदावधानीव नः ॥ ५४ ॥ . " प्राप्तः । इत्यमरः । ग्रूष इति । हे महिषाधिराज सतसं सर्वदा वेदावधानीव वेदावधानवानिव नोऽस्माकं भासि। कथं बेदावधानीत्यत्राह -- ब्रूष इति । विविधस्वरान् मध्यमादिष्वनिभेदान्; 'मध्यमादिषु वनौ', 'उदातादिष्वपि प्रोक्तः स्वरः' इत्युभयत्रापि विश्वः । बहुविधाननेक प्रकाराम् काण्डान् जलभेदान् ; 'काण्डोऽखी दण्डवाणार्ववर्गावसरवारिषु' इत्यमरः । मुखे घत्से । अयनमधि अध्ययनम्, मार्गमध्य इत्यर्थः । अयनं वर्त्ममार्गाव' इत्यमरः । पदानां क्रमविधि निक्षेपविधि किं चोञ्चरन् मूत्रयन् गच्छसि । मूत्रं प्रस्राव उच्चारः अङ्गेष्ववयवेषु, 'अङ्गं प्रतीकोऽवयवः' इत्यमरः । श्रमं खेदमादधासि बिभर्षि बहुधा बहु. प्रकारेण वृत्तिं जीवनम्; 'वृत्तिर्वर्तनजीवने' इत्यमरः । अन्वहं प्रत्यहं करोषि । वेदावधानिपक्षे- विविधस्वरानुदात्तादिस्वरान्, काण्डान्वर्गान; 'काण्डं वर्गेऽप्युदाहृतम्' इति विश्वः । अध्ययनं बेदम्, अध्ययनाध्येययोरनतिभेदात् । पदक्रमविधिं पदक्रमयोविधिमध्ययनरूपम्, संहितापदक्रमा- निति यावत् । प्राप्तः, उच्चरन्नुच्चारणं कुर्वन् । अर्थाद्वेदस्य अङ्गेषु शिक्षाव्याकरणादिषु ; 'शिक्षा व्याकरणं छन्दः' इत्यमरः । तथा आवृत्तिमिति भेदः । अत्रापि वेदस्येत्यनुषङ्गः । अत्रापि पूर्ववदलंकारः ॥ ५४ ॥ SEIF महिषशतकम् मुद्राधारणदग्धचर्मकतया 'दृश्यैः किणैरङ्कितो मध्याह्वात्परमेव मञ्जास जले सानन्दतीर्थादरः । शान्ताङ्गाररुचि विमर्षि च तनौ तिष्ठन्ते दण्डिनो DEF मध्वाचार्यमिवाधुनाऽनुकुरुषे श्रीमलायप्रभो ॥ ५५ ॥ मो मुद्रेति । श्रीमहुँलायप्रभो मध्वानामाचार्य गुरुमनुकुरुष इव; कथं ? तत्राह - मुद्रायाः प्रत्ययकारि चिह्नात्मिकाया धारणेन दुग्धं चर्म यस्य स तादृशः तस्य भावो मुद्राधारणदग्धचर्म- कता तया; 'मुद्रा प्रत्ययकारिणी' इति विश्वः । 'दृश्ये: दृश्यमानैः किणैः व्रणसंजात चर्म- विशेषैरङ्कितः; मध्याह्वात्परमेव मध्याह्नादनन्तरमेव जले मज्जसि; प्रातःकाले कृष्यादिकार्यव्या- पृतत्वेन तदानीं जलावगाहनासंभवात् । सानन्दं यथा भवति तथा तीर्थे आदरो यस्य सः तथा- मूतः, तनौ शरीरे शाम्ताङ्गाररुचि शान्ताग्निकोलकाकान्ति विभर्षि। दण्डिनो दण्डवतः, मते बशे तिष्ठन् । अम्यत्र - मुद्राधारणेन तप्तमुद्राधारणेन । मध्याह्वात्परमेव जले मज्जति; मध्वानां वैदिक- मार्गबहिष्कृतानां प्रायेण वेदाध्ययनाभावेन शुष्कतार्किकाणां तेषां प्रातःस्नानाभावस्य सर्वलोक- प्रसिद्धत्वात् । आनन्दतीर्थ इति मध्वगुरुस्तस्मिन्नादर आनन्दतीर्थादरः तेन सह वर्तत इति सानन्दतीर्थादरः । शान्ताङ्गारेण रुचि कान्ति बिभर्ति । दण्डिनः संन्यासिनो मते विष्ठन् ; तन्मवे सुमतीन्द्रादिमठभेदेने कादश्याद्युपवासस्य भेददर्शनात् । अलापि पूर्ववदलंकारः ॥ ५५ ॥ २९ त्वं वाचंयमतां दबासि सहसे शीतातपौ निश्चलः किं चिन्नैव च याचसे भुवि यथाजातात्मना तिष्ठसि । प्राणाकर्षकृता यमेन नियमेनारूढ एवासि च प्रायः कासर सार्वभौम नितरां योगीव संदृश्यसे ॥ ५६ ॥ आग त्वमिति । हे कासर महिष नितरामत्यन्तं महायोगीव संदृश्यसे । कथं योगिसादृश्यम १ तत्राह - त्वं वाचंयमतां मौनित्वं दधासि; शीतातपौ शीतोष्णौ निश्चलः सन् सहसे । किंचिदष्यमिळषितं नैव याचसे । भुवि भूमौ यथाजातात्मना यथाजातरूपेण; 'अव्ययं विभक्ति- ' इत्यादिनाऽव्ययीभावः । जननकाले यादृशो दिगम्बरत्वादियुक्तस्तादृशवेषेणेति यावत् । तिष्ठसि । प्राणानां प्राणवायूनामाकर्षणं देहान्निःसरणं करोतीति प्राणाकर्षकृत्; तेन यमेन धर्मराजेन नियमे नारूढः; कृतान्तस्य महिषवाहनत्वात् । योगिपक्षे वाचंयमतां मौनिताम्; निदिध्यासनात्मकं 1. स्पष्टै: 2. स्पः व्यक्तैः अत एव दृश्यैः किणैः महिषशतकम् मौनमित्यर्थः । तथा च कहोलब्राह्मणम् – 'तस्माद्ब्राह्मणः पाण्डित्य निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः' इति । सहसे शीतातपौ निश्चल इत्यनेन द्वंद्वसहिष्णुता । तथा च भगवद्गीतायाम् – 'शीतोष्ण सुखदुःखेषु समः सङ्गविवर्जितः' इति । किंचिन्नैव च याचस इत्यत्रापरिप्रहरूपो यमोऽभिहितः । तथा च योगभाध्ये – 'विषयाणामार्जनरक्षणक्षय सङ्गहिंसादिदोषदर्शनादस्वीकरणमपरिग्रहः' इति । भुवि यथाजातात्मनेत्यत्र परमहंसाश्रमरूपावधूतचर्योच्यते । प्राणानां प्राणवायूनामाकर्षकृता निरोधकृता ; प्राणायामेनेत्यर्थः । यमेनाहिंसादिना, नियमेन शौचादिनारूढः । योगस्य यमनियमाद्यष्टाङ्गोपेतत्वात् । अत्र योगपातञ्जले व्यासचरणभाष्यकृतः- 'यमनियमासनप्राणायामप्रत्याहार घारणाध्यानसमाधयोऽष्टाङ्गानि ' दिस्वरूपमपि तत्रैव वर्णितम् । 'अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहा यमाः स्वाध्यायेश्वरप्रणिधानानि नियमाः 7 । तत्र स्थिर सुखमासनम् ' तद्यथा- पद्मासनम्, वीरासनम्, भद्रासनमित्यादि । ' तस्मिन्सति निःश्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः । सत्यासने बाह्यस्य वायोराचमनं निःश्वासः । कोष्ठस्थवायोर्निःसारणं प्रश्वासः । तयोगतिविच्छेदः उभयाभावः प्राणायामः इवि ॥ ५६ ॥ 3 3 1. यमाद्यष्टाशनियतत्वात् 2. देहे 3. श्रेणीभूय मिल्यत आह— 6. देहे स्वीयदेहे 7. श्रेणीभूय एकीभूय. इति । यमा' शौच संतोषतपःघत्से शृङ्गयुगं प्रतप्तमभितो गात्रे च चक्राशनं श्रीरामानुजमण्डलस्य सदृशं चिह्नं च धत्से मुखे पीभूय निजप्रबन्धसमये क्रन्दस्यमन्दारवं 'नूनं श्रीमहिपाधिराज भवसि श्रीवैष्णवाग्रेसरः ॥ ५७ ॥ घत्स इति । तत्तस्मात्कारणात् हे श्रीमद्दिषाधिराज, श्रीवैष्णवांप्रेसरः श्रीवैष्णव श्रेष्ठो भवास "नूनमिति संबन्धः । कस्मादित्याह- शृङ्गयुगं विषाणयुग्मं धत्से वहसि । प्रकर्षेण तप्तमभितः परितो 'गाने देहे चक्रवदनं चिह्नं धत्स इत्यनुषङ्गः । रोगादिपरिहारार्थं महिषाणां गवां च अने शूलचक्रार्धचन्द्राद्याकारं चिह्नं तप्तायसशळाकया कुर्वन्ति कृषीवला: । श्रीरामानुजमण्डलस्य श्रीरूपिणी या रामा तस्या अनुजश्चन्द्रः तस्य यन्मण्डलं बिम्बं तत्सदृशं चिह्नं मुखे वत्से । श्वेतवर्तुळावर्तशोभितललाटयुक्तस्य महिषस्य कृष्यादौ प्रशस्तत्वेन कृषीवलसंप्रदायो बोध्यः । भूपस्थि भूत्वा निजस्य स्वस्य प्रकर्षेण बम्धो बन्धनं तस्य समये काले अमन्दारव मधिकशब्द् यथा भवति तथा 1 सत्यं 5. सत्यमिति निश्चयर्थेि । कममहिषशतकम् क्रन्दस्युद्धोषयसि । वैष्णत्रपक्षे- शृङ्गयुगं शृङ्गसदृशरेखाद्वयम्; 'प्रभुत्वे शिखरे चिहे क्रीडाम्बुयन्त्रके' इति विश्वः । अभित उभयत्र भुजद्वयेऽपि प्रतप्तं चक्राङ्कनम्; तेषां तप्तमुद्राङ नस्य पाञ्चरात्राद्यागमसिद्धत्वादिति भावः । श्रीरामानुजमण्डलस्य रामानुजसंबन्धिमण्डलस्य समू- इस्य सदृशं योग्यं चिह्नं उछाटादो मृत्तिकालेपादिकम् । निजप्रबन्धसमये स्वस्य द्राविडप्रबन्धस्य नालागिरप्रबन्धन्येति यावत् । वाचनवमय देवोत्सवादिबेळायां श्रेणीभूय अमन्दारवं अधिकस्बरं यथा क्रन्दन्ते ॥ ५७ ॥ शृङ्गाग्रेण मुहुर्मुहुर्निजतनुं कण्डूय से मौनवान् प्राग्वंशोपहितां प्रविश्य विपुलां शालां महिष्या समम् । अन्तस्तिष्ठसि धूलिधूमरतनुः कृष्णाजिनाच्छादित स्तन्मे मासि लुलाय दीक्षित इव त्वं वाजिमेधऋतौ ॥ ५८ ॥ शृङ्गेति । शृङ्गामेण विषाणामेण मुहुर्मुहुरं वारं निजतनुं स्वकीयदेहं कण्डूयसे । मौन- बान प्राग्वंशोपहितां प्राचीनाप्रवंशनिर्मितां विपुलां विस्तृतां शालां गोष्ठरूपां महिष्या समं प्रविश्या- म्वस्तिष्ठसि । प्रागप्रैवंशेर्गोष्ठनिर्माण पश्वादिवृद्धिरिति शिल्पशास्त्रात्; धूलिभी रेणुमिर्धूसरा रूक्षा तनुश्य स तादृशः, सर्वदा कृष्यादानेव व्यापृतत्वात् । कृष्णेन नीलेन अजिनेन चर्मणा आच्छादितस्तस्माद्धेतो: ; हे लुलाय, वाजिमेधकतौ अश्वमेवे अश्वबंध इत्यर्थः । दीक्षित इबोयुक्त इब भासि, महिषस्य बाहद्वित्वात् । दीक्षितपक्षे - शृङ्गाप्रेण कृष्णविषाणाम्रेण, कृष्णविषा- गया कण्डूयते' इति श्रुतेः । मौनवान्; 'भुष्टीकरोति बाचं यच्छति' इति श्रुतेः । प्राग्वंशेन प्राग्वंशसंशिकशाळा मुखायेन; 'प्राग्वंशः प्राग्घविर्गेहात्' इत्यमरः । महिष्या कृतामिषेकया, अश्वमेधे राज्ञ एवाधिकारात् । धूलिधूसरतनुः अवभृथपर्यन्तं दीक्षितस्य स्नाननिषेधात् । कृष्णा- जिनेनाच्छादित: ; 'अजिनेन दीक्षयति' इत्यनेन कृष्णाजिनस्य विहितत्वात् ॥ ५८ ॥ 6 •ग्राह्योऽसि श्रवण दिभिः परिचयातस्चारमशें कृते सत्यज्ञानमयोऽसि किं च बृहदारण्यान्तरे दृश्यसे । प्रत्यक्षीक्रियसे च योगिभिरखण्डा कारवृच्या स्वयं तस्मात्पुच्छमयं लुलाय परमं ब्रह्म त्वमेवासि नः ॥ ५९ ॥ ग्रायोऽसीति । श्रवणादिभिः श्रोत्रादिभिः परिचयाद्वाह्यः इस्तेन ग्रहीतुं योग्यः । कर्षकाहि चिरपरिचयेन कर्णे गृहीत्वा पशून् काङ्गलेषु बनन्तो दृश्यन्ते तत्त्वस्य महिषस्वरूपस्य महिषशतकम अवमर्शे बिचारे कृते सत्यज्ञानमयोऽसि अज्ञानविकारोऽसि । किंच, बृहदारण्यान्तरे महवि बनान्तरे दृश्यसे । योगिभिरुपायज्ञैः; 'योगः संनहनोपायभ्यानसंगतियुक्तिषु' इत्यमरः । कर्षकैरिति शेषः । अखण्डाकारया महत्स्वरूपया वृत्त्या जीवनेन; 'वृत्तिर्बर्तनजीबने' इत्यमरः । प्रत्यक्षीक्रियसे, महिषदर्शनस्य कृष्येक प्रयोजनत्वादिति भावः । तस्मात्कारणात् पुच्छमयं पुछस्वरूप ब्रह्म त्वमेवालीति योजना । ब्रह्मपक्षे तु- श्रवणादिभिः श्रवणमनननिदिध्यासनैः साधनेमाझं ग्रहीतुं योग्यम् । श्रवणं नाम वेदान्तानां ब्रह्मणि तात्पर्यनिर्णयानुकूल मानसव्यापारः । मननं नाम शब्दाबधारितेऽयें मानान्तरविरोधशङ्कायां तन्निराकरणानुकूलितर्कात्मक ज्ञानजनको मनोव्यापारः । निदिध्यासनं नाम अनादिदुर्वासनाकलुषितस्य चित्तस्य दुर्विषयेषु स्वच्छन्देन प्रवर्तमानस्य तत आच्छिद्यात्मैकतानता संपादनानुकूलो मानवव्यापारः । न च मननादीनामेव ज्ञानरूपतया प्रसिद्धत्वेन तज्जन्यप्रहविषयत्वोक्तिरसंगतेति वाच्यम् । श्रवणादीनां ज्ञानरूपत्वे ज्ञानस्य पुरुषतन्त्रतया विधेयत्वाभावेन मन्तव्य इत्यादिविधायकतव्यप्रत्ययानुपपत्तेः । तथा हि — प्रवर्तनारूपो हि विधिः तव्यप्रत्ययार्थः; प्रवर्तन च प्रवृत्तिफलको व्यापार; प्रवृत्तिम कृतिरूपा ; तथा च कृत्य साध्ये चन्द्रमण्डलाहरणादौ प्रवृत्तिप्रवर्तनयोरभावेन चन्द्रमण्डलमाइर्तव्यनिति विधिप्रत्ययो लोकवेदयोर्न प्रयुज्यते । प्रकृते च भवणादेर्ज्ञानरूपत्वे 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति विधिवत्ययानुपपत्तिः । तथा च बृहदारण्यके मैत्रेयीब्राह्मणम्आत्मा वाडरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति । अतः श्रवणादेर्ज्ञानरूपतानुपपत्तेः श्रवणादिजम्यप्रविषय इति युक्तमेव । ननु तर्हि दर्शनस्यापि ज्ञानत्वं न स्यात्, द्रष्टव्य इति विधिप्रत्यय श्रवणादिति चेत् ; न, तत्व द्रष्टव्य इत्यस्योद्देश्यपरत्वेन विधेयपरत्वाभावात् । निर्णीतं चेदं शारीरकभाष्यदौ आचार्य श्रीभगवत्पाः । तथा च श्रवणादिभिः करणभूतैं: संपादितग्रह विषयत्वात्, प्रायोऽसि श्रवणादिभिरित्युपपन्नतरमित्यन्यत्र विस्तर: । अत्र श्रवणादिभिर्ग्राह्य इत्युक्त्या शास्त्रयोनित्वादित्यधिकरणे 'तं त्वौपनिषदम्' ' नावेदावन्मनुते' इत्यादिश्रुत्या ब्रह्मणो वेदैकगम्थत्वं निर्णीतमपि सूचितम् । परिचयादभ्यासातत्वावमर्शे तस्वस्य महाबाक्यान्तर्गततत्पद्लक्ष्यत्वोपलक्षितपरमात्मस्वरूपस्य ; 'तत्त्वं वाद्यप्रभेदे स्यात्स्वरूपे परमात्मनि' इति बिश्वः । अवमर्शे विचारे क्रियमाणे सत्यज्ञानमयं ब्रह्म प्रतीयते; उपक्रमादिषड्डिधतात्पर्य लिङ्गेर्वेदान्तानां निरस्त समस्त भेद सच्चिदानन्दात्मकब्रह्मपरत्वेन महावाक्यानां निर्णीतत्वात् । यद्वा तत्त्वस्य वस्तुतस्वस्य परमात्मरूपस्येत्यर्थः ; अवमर्शे बिचारे कृते सत्यज्ञानमयं ब्रह्म; न तु नैयायिकादिमत इव ज्ञानाचधिकरणमिति भावः । न च प्राइयोऽसि श्रवणादिभिरित्यनेनैवास्यार्थम सिद्धत्वात्पुनः परिचयादित्युक्तियेति वाच्यम् । तस्य श्रवणाद्यभ्यासपरत्वात् । तद्भ्यासेनैव सत्यज्ञानानन्दात्मकब्रह्मात्मसाविबोधस्य जायमानत्वात् । निर्णीतं चेदम् 'आवृत्तिरसकदुपदेशात् ' 4 इत्यधिकरणे श्रीभाष्यकारचरणैः । बृहदारण्यान्तरे बृहदारण्याकय महोपनिषम्मध्ये दृश्यले । व च सर्वेषां वेदान्तानामद्वितीय ब्रह्मपरवा बृहदारण्यान्तर इति विशेषप्रहणे प्रमाणं नास्तीति वाच्यम्। ब्रह्मविद्याया वार्तिकान्तत्वप्रसिद्धया महाबार्तिकस्य तदुपरि प्रवृत्तत्वेनोत्तरमीमांसादौ बहु- शस्त द्वाक्यस्यैवोदाहरणत्वेन, पञ्चमषष्ठाभ्यायो: जल्पबादकथाभ्यामद्वितीयब्रह्मनिरूपणेन च वि शिष्य ग्रहणौचित्यात् । योगिभिः सनकादिभिः अखण्डाकारवृस्या प्रातिपदिकार्थ मात्रविषयकवृत्त्या प्रत्यक्षीकियते । यद्वा, संसर्गानवगाहिन्या वृत्त्या प्रत्यक्षीक्रियते । तदुक्तमाकरे- 'संसर्गासङ्गि- सम्यम्बीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥' इति । प्रातिपदि कार्यमालपरत्वमखण्डार्थत्वमिति चतुर्थपदार्थ: । महावाक्यजन्यवृत्तेर्निर्विकल्पकरूपत्वेन सिद्धा सिद्धतया संसर्गानवगाहित्वस्य प्रातिपदिकार्थमात्र परत्वस्य च युक्तत्वादिति भावः । पुच्छमय- माभारस्वरूपम पुढारलक्षणात् । अनेन वृत्तिकाराभिमतानन्द मयत्वनिराकरणेन पुच्छब्रह्मशानमेव मोक्षहेतुरिति भाष्यकारसिद्धान्तः सूचितः । अत्र प्रसङ्गाछियानुजिघृक्षया महाबाक्यसमानाकारं वाक्यं प्रयुङ्गे– 'परमं ब्रह्म त्वमेवासि ' इति । तत्र ब्रह्मपदवाण्यस्व विभु- त्यादिविशिष्टस्य त्वंपदवाच्येनान्तःकरणादिविशिष्ठेनैक्यायोगादै क्यप्रतीतिनिर्वाहाय चिन्मात्रलक्षणया तद्विषय कनिर्विकल्पकात्मकः शाब्दबोध इति प्राञ्चः । अन्ये तु - शब्दजन्य स प्रकारकबोध जनित श्चिमात्रगोचरो मानसः साक्षात्कारो मोक्षहेतुः । पदद्वयबोध्यार्केचिन्हत्व सर्वज्ञत्वयोरैक्यासंभवेऽपि पद्जन्यप्रतीति विशेष्यीभूतषदार्थद्वयानुगत चैतन्याभेदसंभव मात्रेणैव सामानाधिकरण्योपपत्तेने लक्ष- मेति बदन्ति । सर्वथाऽपि 'परमं ब्रह्म त्वमेवासि नः' इत्यनेन महावाक्यार्थबोध संभवात् तद्वारा परमपुरुषार्थ प्राप्तिरेत द्रन्थाध्ययन प्रयोजनमिति सुधीभिर्विभावनीयम् ॥ ५९ ॥ 3 'गोत्रोद्भेदन कौशलं प्रथय से हल्यागलालिङ्गनं प्रत्यूष कुरुषे सक्कुक्कुटरवे बहुप्सरःस्वादृतः । स्वस्थाने मुदितः स्वरूपगतया युक्तः श्रिया मगृहे गोष्ठे तिष्ठ लुलायराज महतीं देवेन्द्रलक्ष्मी वहन् । ६० ॥ गोत्रेति । गोत्रायाः पृथिव्या उद्भेदने विदारणे कौशलं सामर्थ्य प्रथय से विस्तारमासे; • गोत्रा कुः पृथिवी पृथ्वी' इत्यमरः । प्रत्यूषे प्रभाते सकुकुटरवे ताम्रचूडम्वनियुक्ते सति इकानां समूहः हस्या; 'पाशादिभ्यो यः' इति समूहायें यप्रत्ययः । तथा गढेकण्ठेमा9 लेषं कुरुवे । बहुप्सरःस्वाहत: बहुप: अपो येषु तानि तथोक्तानि तानि इव: । यद्धा, अद्भिर्युक्तानि सरांनि अप्सरांसि बहूनि च तान्यप्सरांसि 1. गोत्रोछेदन MS. 6, तानि सरांखि च तेनाचेति विग्रहः । एवं च महिषशतकम् जमाखान्तस्यानित्यत्व कल्पना दोषोऽपि निरस्तः । स्वस्थाने स्वावासस्थाने करीवकदमादियुक्तेऽपि मुदितः संतुष्ट: । स्वस्य रूपेण स्वभावेन, 'रूपं स्वभावे सौन्दर्ये' इति विश्वः । गतया प्राप्तया त्रिया संपदा युक्तो विशिष्टः। हे लुलायराज त्वं महतीं बिपुलां देवेन्द्रलक्ष्मी वहन्सन् मदृहे गोष्ठे तिष्ठ । इन्द्रपक्षे — गोत्रस्य पर्बतस्य; 'अद्विगोत्रगिरिग्रावा' इत्यमरः । अहल्यागलालिङ्गनमिति छेदः । इन्द्रो हि प्रभातसमये गौतमवेषेण गौतमाश्रमं प्रविश्याइल्यां भुङ्क्त्वा गौतमेन शप्त इति श्रुतिस्मृतिपुराणादिषु प्रसिद्धिः । बहुयश्च वा अप्सरसः रम्भाप्रभृतयस्तासु स्वस्थाने स्वर्गस्थाने; 'स्वरव्ययं स्वर्गनाक....' इत्यमरः । स्वरुण वज्रायुधेन; शतकोटि: स्वरुः शंबः' इत्यमरः ॥ ६० ५ नित्यं धीरमनांसि कर्षसि सदा रत्यां समुत्साहवा1 मुग्धानामुपमाऽसि मासि तपसि ज्याकर्षणेनोज्झितः । मामध्ये विषमेषु कर्म भजन्नग्रे वसन्तं स्पृश न्सत्यं श्रीमहिषेन्द्र मन्मथ इव 'प्रत्यश्वमालक्ष्यसे ॥ ६१ ॥ नित्यं प्रत्यहं धीरं यथा तथा अनांसि शकटानि, अनः शकटमत्रिआकर्षसि । सदा सर्वकालं रत्यां क्रीडायां समुत्साहवान् प्रीतिमान् । मुग्धानां मूढानामुपमाऽसि दृष्टान्तोऽसि । उपमापदेन सादृश्यप्रतियोगी लक्ष्यते । 'मुग्भः सुन्दरमूडयो:' इत्यमरः । माखि तपसि माघमासे; 'तपा माघे' इत्यमरः । ध्यायाः भूमेः; 'क्षोणी क्या काश्यपी क्षितिः' इत्यमरः । कर्षणेन विलेखनेन उसस्त्यत: ; तदानीं कृष्णारम्भाभावात् । विषमेषु निन्दितेषु कर्मसु ; अभक्ष्यभक्षणादिष्वित्यर्थः । सामर्थ्य भजन् अप्रे पुरतः बसन्तं वर्तमानं स्पृशन् घर्षयन् हे महिषेन्द्र त्वं मन्मथ इत्र प्रत्यक्षमाळक्ष्यसे । मम्मथपक्षे - श्री राजां योगिनां मनांसि चित्तानि कर्षसि क्षोभयसि । रत्यां स्त्रीय भार्यांयाम्; मुग्धानां सुन्दराणाम; तपोमासि व्याकर्षणे मौर्वीविकर्षणे, मोर्वी ज्या शिञ्जिनी गुगः' इत्यमरः नोन्झितः न यक्षबान् । 'उज्झ विसर्गे' इत्यस्माद्धातोर्भाचे प्रत्यये अर्श आद्यच् प्रत्ययः । तथा च व्याकर्षणं नोझिवषानित्यर्थः, पीता गाबो भुक्ता ब्राह्मणा इति महाभाष्यानुवरात् । यद्वा उज्झितं त्यागः, न बिद्यते उज्झितं यस्य नोम्झितः । न च नलोपः शयः, नशब्दलासाकारेण नोपासफेरिति दिक् । बिषमाः पञ्चसंख्याकाः ये इषवो बाणास्तेषां कर्मसु संधानादिषु ; अत्रे बलम्तं वचन्वाक्य1 तुम् ॥ ६१ ॥ नित्यमिति । याम्' इत्यमरः । कर्षसि मूर्ति इन्त बिभर्षि नीलमसृणां नित्याभिषिकां नरैब्रह्मः पञ्चपचक्रतः कलयसि त्वं बन्धमोक्षाबपि । 2. क्षमाभास मे 2. मे मम नेत्रयोः मन्मथ इव अनङ्ग इब प्रत्यक्षमा मासि इश्यसे । महिनासम् सुक्षेत्रश्रियमादधासि महताज्ञानेन पूज्योऽसि त- त्सालग्राम इबावभासि नियतं श्रीकासराधीश्वर ॥ ६२ ॥ मूर्तिमिति । नीलां कृष्णां मसृणां कर्कशाम्, 'मसृणः कर्कशे स्निग्धे । ' इति विश्वः । नरैर्मनुष्यैः नित्याभिषिक्तां मूर्ति शरीरं बिभर्षि। पञ्चषचक्रतः पञ्चषचक्रेः प्रायः विक्रेतुं योग्यः । चक्रमिति द्रव्यपरिमाणविशेषे दाक्षिणात्यप्रयोगात् । बन्धो बन्धनं, मोक्षो बन्धनस्थानागोष्ठाचाङ्गमुक्तिः, तदुभयमपि कलयसि करोषि । महिषबन्धनमोक्षयोरन्यकर्तृकत्वेऽपि सौकर्यातिशय विषक्षया स्थाली पचतीतिवत्प्रयोगो गौणः । सुक्षेत्रस्य उत्तमशालीक्षेत्रस्य श्रियं सस्मादिद्वारा शोभामादधासि करोषि । महता अज्ञानेन जाड्येन पूज्य: संरक्षणीयः; विवेकिनां कृष्यादौ प्रवृस्यदर्शनात् । तत् तस्मात्कारणात् सालग्राम इवावभासि । हन्तेत्याश्चर्ये । सालप्रामपक्षे-पष. चक्रतो माझः, चक्राधिक्ये भगवत्संनिधानाधिक्यात् । बन्धमोक्षौ संसारापवर्गों ; सुत्रेण समीचीनक्षेत्रेण द्वादशमूर्तिसमावेशरूपेण श्रियं सार्वभौमादिसंपत्तिम; महता ज्ञानेन अत्युत्तम श्रद्धारूपेण ॥ गम्भीरस्तिमितो न कम्पमयसे गर्योऽस्यपानेन च प्रायः किं च सदाशनक्रमकरो नित्यं नदीनोऽसि च संपूर्णः पृथुरोपभिव भजसे वृद्धि क्षयं चाश्नुषे तवं कासरमण्डलेश्वर जलप्रायः 'समुद्रोऽसि नः ॥ ६३ ॥ गम्भीर इति । गम्भीरश्चित्तचापलरहितः, तिमितो निश्चलः कम्पं भयं नायखे 1 म प्राप्नोषि। अपानेनापानवायुना गर्यो निन्धः । प्रायः प्रायेण सदाशनक्रमं भक्षणक्रमं करोतीति तादृशः । नित्यं सर्वदा नदीनः याच्यादिदैन्यरहितः । पृथुभिर्महद्भिः रोमभिः संपूर्णो व्याप्तः । वृद्धि भक्षणादिजनितशरीरवृद्धि भजसे प्राप्नोषि क्षयं गृहम; 'निवेशः शरणं क्षयः ' इत्यमरः । अश्नुषे गच्छसि । तत्तस्मात्कारणात् हे कासरमण्डलेश्वर महिषयूथाधिप जलप्रायो जडप्रायः, नोऽस्माकं समुद्रो मुद्रया चिह्वेन सहित: अति भवसि । समुद्रपक्षे- गम्भीरो निम्म्ररूप: ; 'निम्नं गभीरं गम्भीरम्' इत्यमरः । तिमितो मत्स्यविशेषात् कम्पं चलनम्; अपानेव पानाभाबेन; दाशाच जलसंचारिनराः, नक्राः प्राहाञ्च, मकराः मत्स्यविशेषाश्च : सहितः, नदीनां गङ्गाप्रभृतीनां इनः पतिः, पृथुरोमभिर्मत्स्यविशेषैः ; 'पृथुरोमा झषो मत्स्यः' इत्यमरः । क्षयवृद्धी हासाधिक्ये ॥ ६३ ॥ 1. स्वरस्वानपि महि शतकम् अर्क भक्षयितुं प्रधावसि नवं कृत्यं जनानन्दनो निःशङ्कं कुरुपे समुद्रतरणं प्रत्यक्षमाघावास वीर्याधिक्यवशादुपर्युपरि चोत्साहं च कामं भज- म्मन्ये श्रीमहिषाधिराज भुवनेष्वन्यो हनुमान्भवान् ॥ ६४ ॥ ॥ । अर्कमिति । नवं नूतनम्, अर्कमर्कवृक्षं भक्षयितुं प्रधावसि प्रकर्षण गच्छसि । जनानां कोकानामानन्दनः संतोषजनकः सन्, समुत् मुदा संतोषेण सहितं यथा भवति तथा रतं सुरत- रूपमेव रणं युद्धं कृत्यं कुरुषे । अक्षं शकटावयवदारुविशेष प्रति क्रोधवशेन भक्तुमाभावति । चौर्यस्य बलस्य आधिक्यवशात् उपर्युपरि उत्तरोत्तरमुत्साई कामं मन्मथविकारं च भजन् हे महिषाधिराज भुवनेषु लोकेषु अन्यः प्रसिद्धहनुमदपेक्षया इतरो हनुमानिति मन्ये । हनुमत्पक्षे - बर्क रबिम् ; कृती कुशलः, 'कृती कुशल: ' इत्यमरः । अञ्जनाया मन्दनः पुत्रः; निःशकं बथा तथा, निर्भयं यथा तथा समुद्रतरणं शतयोजनविस्तीर्णस मुद्रोल नम्। अक्षमक्षाव्यं रावणसुतम् । बीर्याधिक्यवशास्पराक्रमातिरेकात् उपर्युपनि काममधिकमुस्साई रणोत्साइम् । अत्र नवोदिवाई छबुद्धथा भक्षयितुं प्रवृत्ते हमुमति इन्द्रप्रयुक्तवञ्चायुधात्कुण्ठीभूते देवताभ्यो वरं प्राप्य शतयो- जनविस्तीर्ण समुद्रं तीर्त्वा अक्षकुमारादिसर्वरक्षसाम्हत्वा श्रीरामप्रसादं संपादयामास हनुमानिति श्रीमद्रामायणारिकथाऽनुसंधेया ॥ ६४ ॥ * लोकख्यात सहस्रदोषम खिलद्वीपेषु संचारिणं क्रीडन्तं किल नर्मदाम्बुनि मुदा कीर्त्या समालिङ्गितम् सम्यम्भूषित मादरात्सदसि संमदेवपास्तत्रसं प्रायः सैरिभ मन्वते भुवि जनास्त्वां कार्तवीर्यार्जुनम् ॥ ६५ ॥ लोकेति । लोके भुवने ख्याताः प्रसिद्धाः सहस्रदोषाः अविवेकित्वादयो यस्य तादृशम् ; अखिलेषु बहुषु द्वीपेषु जलमध्यस्थभूप्रदेशेषु संचारिणम्, नर्म सुखं ददातीति नर्मदं सुखप्रदं, अम्बु जब तस्मिन्क्रीडन्तम् ; मुदा संतोषेण कीर्त्या कर्दमेन कीर्तिर्यशसि कर्दमे' इत्यमरः । 9 समालिष्टम् सम्यगादराद्विश्वासाविभूमौ उषितमुपविष्टम् । कर्षक रुपवेशितमित्यर्थः । बदसि सभायां संमर्देषु संघर्षेषु च अपास्तः निरस्तः त्रसो भयं यस्य तादृशम् ; 'त्रसी उद्वेगे इत्यस्माद्धातोः घनर्थे कविधानमिति कप्रत्ययः । 'विश्वत्र सात्रसविलक्षणलक्षितायाः' इति प्राचीनजयोगास्त्रमशब्दस्य भयपरत्वं बोध्यम् । अपास्वत्रपमिति पाठश्चिन्त्यः महिषे लज्जाप्रसक्तयजानात् । त्रायो बहुशः दे लैरिम कासर त्यां कार्तवीर्यार्जुनं कृतवीर्यात्मजं राजानं विभूडोके 6 महिम् " जना: मनुष्याः मन्वते जानते। कार्तवीर्याीजुनपक्षे - लोकरूयाताः सहस्रं दोषो बाइबो बस्य सः वाडशम् अखिलद्वीपेषु संचारिणम अखिलद्वीपेषु यज्ञानुष्ठानार्थं संचारस्य पुराणप्रसिद्धत्वात् । नर्मदाया रेवाया अम्बुनि जळे; तस्य रेवातीरवासित्वात् । कीर्त्या यशला; भूषितं भूषणैः किरीटादिभिर्भूषितम् । आदरात्संतोषेण, सन्तः समीचीना ये असिसंमदः खङ्गयुद्धानि तेषु पास्त्रसो यस्य तादृशम् ॥ ६५ ॥ उल्लेखान्विविधान्करोषि च पदन्यासस्तवान्यादृश्यः पद्यालोकनदत्तदृष्टिरसि च प्रायः प्रबन्धे स्थितः । कोशाधारतया स्थितश्चरसि कप्रायस्थले सादर- स्तेन श्रीमहिषाधिराज सुकविं त्वामेव मन्यामहे ॥ ६६ ॥ 6 , उल्लेखानिति । उल्लेखान् कृषिविशेषान् विविधान् बहुविधकठिनमृदुपादिभेदेन बहु- विधान् करोषि तनोषि। तब पदस्य चरणस्य न्यासः अभ्यादृशः इतरविजातीयः पद्याया मार्गस्य, सरणिः पद्धतिः पद्या इत्यमरः । आलोकने दर्शने दत्तदृष्टिः प्रापितचक्षुष्कः, भक्ष- णार्थमिति भावः । प्रायः प्रबन्धे बन्धने एव स्थितः; गृहे वा केशरे वा सर्वदा बद्धत्वात् । कोशस्य धनधान्यादिसमुदायस्याघारतया मूलतया स्थितश्चरसि भक्षयसि; न तु त्वद्भक्षणं व्यर्थमिति भावः । कप्राये जलप्राये, कं शिरोऽम्बुनोः' इत्यमरः । स्थले प्रदेशे सादरः । तेन कारणेन हे महि पाधिराज सुकविं त्वां मन्यामहे । कबिपक्षे उल्लेखान विविधान् बहुविधानुल्लेखालंकारानित्यर्थः । पदन्यासो वैदर्भ्यादिरीतिविशेषः । पद्यस्य श्लोकस्यालोकने आलोचने दत्तदृष्टिः, प्रबन्धे प्रन्थक रणे ; कोश अमरादिराधारो मूलप्रमाणं यस्य सः तस्य भावस्तत्ता, तथा स्थितन्त्र रसिकप्राये रजिभूमिष्ठे स्थळे प्रदेशे सादरः, अरसिकेषु कवेः प्रयोजनाभावात् ॥ ६६ ॥ " वर्णेन कविधैर्युतोऽसि च रसाधारोऽसि बन्धोज्ज्वलो वृत्तात्मा ध्वनिगर्भितश्च बहुभिः पादैरुपेतोऽसि च । वस्सत्यं महिषेन्द्र सत्कविकृत श्लाघ्यप्रवन्धाय से त्वामालोक्य पुनः पुनर्नवरसालंकारमी हामहे ॥ १७ ॥ वर्णैरिति । नैकविभैर नेकप्रकारैर्वर्णैर्नीलादिमियुतोऽसि । रसा भूमिराधारः स्थानं बस्य स वादृशः बन्धैर्बन्धनैरुज्ज्वलः शोभमानः, बन्धनपरित्यागे स्वेच्छया कवँमादिलठनेन मनित्यादिति भावः । वृत्तः पुष्ट आत्मा देहो यस्य तादृशः, ध्वनिगर्भितः सदा कन्द- वल्लभावः; बहुभिश्चतुर्भिः पादैश्चरणैरुपेसोऽसि । तत्तस्मात्कारणात् हे महिषेण्डू सत्कवित: कालिदासादिरचितः लाघयितुं योग्यो यः प्रबन्धो नाटकादि: स इवाचरासे, अत इति शेषः । अतः कारणास्वां पुनः पुनरालोक्य नवरसालंकारं नवश्वासौ रसाया भूमेरलंकारश्च तमीहामहे 1 इच्छामहे । प्रबन्धपक्षे- वर्णैः कादिभिरक्षरैः, रसानां शृङ्गारादीनामाघारोऽसि । बन्धेन खङ्गपद्ममुरजादिबन्धेन उज्ज्वलः, वृत्तात्मा, स्रग्धरादिवृत्तात्मा ध्वनिमा व्यसन्चार्थेन गर्भितः ; युत इत्यर्थः । अत्र लाध्यप्रबन्धायस इत्यनेन महाकवि प्रणीतोत्तम काव्यसादृश्यं प्रतिपिपादयिषितम् : सम पूर्वोत्तर विशेषणसंदर्भैः स्पष्टम् । तथा हि- रसाधारोऽसीत्यनेन नवरससंपत्तिः प्रतीयते । तथा निर्दोषत्वमपि ध्वन्यते, दोषसम्वे रसाप्रतीतेः, रसाभिव्यक्तिप्रतिबन्धकस्यैव दोषत्वात् । बदुतमालंकारिकैः– 'रसास्वादविरोधित्वं दोषत्वं परिकीर्तितम्' इति । बम्बोज्ज्वल इत्यनेन शब्दालंकारसंपत्ति: । ध्वनिगर्भित इत्यनेन वाच्यातिशायिव्यङ्ग्यप्रतीतिः । तदुक्तं काव्यप्रकाशे-- "बाच्यातिशायि व्यङ्गचं यदुत्तमं तदुनिश्च सः' इति । न च पूर्वार्धेन प्रबन्ध सादृश्यं हेतुत्वेन प्रतिपाद्यम् । त्वामालोक्येत्यादिना नवरसालंकारप्रतिपादनात्प्रवन्धेऽपि नव रसा बक्तव्याः । तथा च काव्यप्रकाशविरोधः । तत्र रसनिरूपणावसर अष्टानां रसानां प्रतिपाद्यमानत्वादिति बाध्यम् । तस्य नाट्याभिनेयरसपरत्वात् । तदप्युक्तं तत्रैव --' शृङ्गारहास्य करुणरौद्रवीरभयानका: । बीभत्सा- द्रुतसंज्ञो चेत्यष्टौ नाट्यरसाः स्मृताः ॥' इति । शान्तरसस्याभिनेयत्वाभावेन नाट्यरसत्वाभावात् । ' निर्वेदस्थायिकः काव्ये शान्तोऽपि नवमो रसः' इति तत्रैव नवरसस्य व्यक्तत्वाअवर सालंकारस्वं श्रबन्धे युक्तमेवेत्थन्यत्व बिस्तरः ॥ ६७ ॥ 1 प्रीतिं यासि मृदङ्गतः कलय से तालप्रमाणं तनौ चातुर्य बहुलास्यकर्मसु नृणां संदर्शयन्व्यञ्जकम् । कुर्वन्स्वीय परिश्रमाद्धविधादर्थैः समारं जन सत्यं सैरिममण्डलेन्द्र मरताचार्यत्वमालम्बसे ॥ ६८ ॥ श्री तिमिति । मृदा मृत्तिकया युक्तमङ्गं मृदङ्गम; तस्मात्त्रीति संतोषं यासि प्राप्नोषि $ कमादिषु स्वाच्छन्द्येन प्रवृत्तिदर्शनादिति भावः । तनौ शरीरे तालप्रमाणं तालवृक्षस दृशौनत्यं कलय; तद्वदुन्नतो भवसीत्यर्थः । नृणां पुरुषाणां व्यञ्जकं स्वीयलिङ्गं संदर्शयन् बहुलमधिकं महास्यकर्म महिषी मनोजगृहाघ्राणमुखोन्नमनादिरूपम्; तत्र चातुर्य कलयसे इति पूर्वेणान्वयः । बहुविधादनेक प्रकारात्कृष्यादिरूपात्स्वीय परिश्रमात्स्वकीय स्खेदात्कारणीभूतात्संपादितैरयैर्धनधान्यादिभिर्जन लोकं सभारं भारयुक्तं कुर्वन् हे सैरिभमण्डलेन्द्र भरताचार्यत्वं भरतशास्त्रज्ञत्वम् ; त्वमिति शेषः । आलम्बसे प्राप्नोषि । भरताचार्यपक्षेमृदङ्गतो बाद्यविशेषाचर्मावनद्ध मुखरूपात् । तदुकं 1. नूनं सैरिभसार्बभौम महिषशतकम् संगीतरत्नाकरे बायाध्याये -'चतुर्विधं भवेद्वाचं वृत्तं सुषिरमेव च । अवनद्धं घनं अति वदं त्रिविधं भवेत् ॥ बीणादि सुषिरं वंशकाहलादि प्रकीर्तितम् । चर्माबमद्धवदनं बायते पटहा- दिकम् ॥ अवनद्धं च तत्प्रोक्तं कांस्यतालादिकं घनम् ॥' इति । वनौ वाळस्य ताळारूयस्य प्रमाणं शास्त्रोक्तं मानम् । ताळस्वरूपमपि तत्रैवोक्तम्– 'ताल: काउ इति प्रोक्तः सोऽवच्छिन्नो द्रुतादिभिः । गीतादिमानकर्ता स्यात्स द्वेधा कथ्यते बुधैः ॥' इति । लास्यकर्मसु नर्तनकर्मसु ; 'लास्यं नृत्तं च नर्तनम्' इत्यमरः । बहु चातुर्य चतुर्विधत्वम् । तत्स्वरूप मुक्तं संगीतसारोद्वारे– 'निरूपिते गीत- वाद्ये नर्तनं प्रोच्यतेऽधुना। नर्तनं गात्रविक्षेपविशेषः कार्यते बुधैः ॥' इति । व्यञ्जकमभिनयं संदर्शयन; 'व्यञ्जकाभिनयौ समौ' इत्यमरः । तत्स्वरूपमपि तत्रैव निरूचितम् - 'प्रकटीकुरुते पात्रमाभिमुख्येन योऽर्थः । पदार्थंगोऽध्यभिनयतु स निरूपितः ॥ आङ्गिको बाचिकस्तद्वदा- हार्यः सात्विको उपरः । आङ्गकोत्तो नाटकादिस्तु वाचिकः ॥ आहार्यो हारकेयूरकिरी- डादिनिरूपणम् । सात्विकः सकेन बिभावितः ॥ इति । एतेषां निरूपणं तु तत्रैक बोध्यम् । विस्तरभयान्न लिख्यते ॥ ६८ ॥ अबैकादशभिः भगवतः श्रीमहाविष्णोरबतारदशकं महिषेश्वरेsपि निरूपयति --त्वं मृत्युद्धरणं करोषि भृशमुन्मजानेमजन्मुहुः पारावारपयोऽन्तरालविहृतिप्राप्तप्र मोदोत्सवः संप्राप्नोषि ततो विधि बहुमुखं प्रीत्यागमेष्वादरा- चनूनं महिपश्चितीश्वर भवान्मत्स्यावतारो हारः ॥ ६९ ॥ त्वपिति । त्वं मुहुर्मुहुरुन्मज्जन्निमज्जंश्च श्रुत्योः श्रोत्रयोरुद्ध रणमूवनमजं करोषि । पारावारस्य समुद्रसदृशजलाशयस्व पयोऽन्तराळे जळमध्ये विहत्या बिहारेण प्राप्तः प्रमोदः खंडोब एबोत्सबो येन स तादृशः । ततो जळावगाहानन्तरं बहुमुख बहुप्रकारं विधि व्यापारं कृषिधान्य- बहनादिकं प्रीत्यागमेष्वादरात्प्रीतिप्राप्तिध्वादरात् संप्राप्नोषि । तत्तस्मात्कारणात् हे महिषचि- बीश्वर भवान् मत्स्यावतारो इरिनूनम् । मत्स्याबदारपक्षे- पारावारस्य समुद्रस्य; स्वारत्पतिः' इत्यमरः । श्रुत्युद्धरणं वेदोद्धरणम् । ततो वेदोद्धरणानन्तरम् बहुमुखं चतुर्मुखम्, विधि ब्रह्माणम्, वेदप्रतिपादनार्थ प्राप्त इति पुराणप्रसिद्धिः ॥ ६९ ॥ ● बज्जादप्यतिनिष्ठरं तब पुनः पृष्ठं धराधिष्ठितं निःश्वासास्तु पयोधेिरपि पयःप्रक्षोभदक्षा इमे । महिषासम् स्वीयत्वेन चकच्छपालिषु सदा प्रीति दमास्साशये तेन स्वं महिषेन्द्र नूनमधुना कूर्मावतारो हारः ॥ ७० ॥ बजादिति । वज्रादपि हीरकादपि अतिनिष्ठुरमतिकठिनं तव पृष्टं भरायां भूम्यामधि- विमुपविष्टम् । तब निःश्वासातु पयोनिधेरषि महाहदस्यापि, प्रक्षोभः कलुपीकरणम् ; रात्र दक्षाः समर्थाः । आशये जलाशये कच्छानामनुपानाम; 'आभिमुख्येऽथ कच्छ: स्वादनूप...' इति विश्वः । पालिषु समृहेषु स्वीयत्वेन स्वकीयत्वेन प्रीति द्धाति । तेन कारणेन हे महिषेन्द्र कूर्मानवारो इरिर्नूनम् । कूर्मपक्षे - वरायां धूम्यामधिष्ठितं पृष्ठं पृष्ठभागः । कच्छपानां कूमांणा- मालिषु समूहेषु, आशये अन्वःकरणे; अन्यत्सर्व समानम् ॥ ७० ॥ उत्साहेन पुरा वराहवपुषा शृङ्गेण गामुद्धरस्पुद्दामात्यगुणः सितस्ववदनं व्यावृत्य चालोकसे। सौकर्य भुवनानि पातुमयसे वक्त्रे महाविस्तृते तवां वेतबराइमूर्तिमधुना जाने महासैरिभ ॥ ७१ उत्साहेनेति । उत्खान संतोषेण पुरा प्रथमं बरः श्रेष्ठः आइबो युद्धं पुण्णासीति बाहश:; तेन शृङ्गेण विषाणेन गां धेनुमुद्धरधि गवा युद्धप्रसको गांप्रेण शिषीत्यर्थः । उद्दामः उत्सृष्टदामक आत्मगुणो यस्य स तादृशः । दामेति बहुपशुबन्धनयोग्यमहारज्जो प्रसिद्धिः । तस्मादात्मबन्धनरज्जु किवा वाबसीत्यर्थः । सितं श्वेतं स्वबद्नं स्वमुखं व्यावृत्य परावृक्ष आलोक से ईक्षसे । भुवनाने जळानि; 'भुवनं विष्टपे लोके सलिपि वियत्यपि' इति बिश्वः । पातुं सौकर्य सुकरत्वं महाविस्तृते; तटाकादाविति शेषः । अयसे प्राप्नोषि । तस्मात्वां वेतवराह- मूर्तिमहं जाने। बराइपक्षे- बराइबपुषा सूकरदेहेन गां भूमि ; महाविस्तृते बक्त्रे सोकर्ष सूकर- भागम् ; कण्ठाइयो मानुषाकारस्यादिति भावः । भुवनानि लोकानि पातुं रक्षितुम् ॥ ७१ ॥ क्षेत्नशस्य हिरण्यवर्धन कृतः प्रह्लादमापूष्णतः प्राप्तस्योपनिषद्वरं पृथुतरस्तम्भाद्वाहनिर्यतः । लोकानां स्थितये जितस्य च निजां केदारलक्ष्मी परां को मेदस्तव कासरेश्वर विभो श्रीमन्नृसिंहस्य च ॥ ७२ क्षेत्वज्ञस्येति । क्षेत्रं स्वकृष्टशास्यादिक्षेत्रं जानातीति क्षेत्रज्ञः । गृहाम्युक्तः परिचयबञ्चारली बकेशरमेच यच्छतीति भावः । हिरण्यस्म सुबर्णस्य वर्धनं वृद्धिं करोतीति बाटल प प्रकर्षण हादं संतोष आसमन्तात्पुष्णातीति तारसरण, उपनिषद्वरं निषद्वरस्य पस्य समीषम् ; 'निषद्वरस्तु जम्बाल: इत्यमरः । प्राप्तस्य, पृथुतरस्तम्मात् दृढस्थूलतरस्तम्भात् बहिर्नितः गच्छतः । स्तम्भस्यास्पपरिमाणले तमुत्पाट्य पलायनसंभवादिति भागः । लोकानां जनानां स्थित नृत्यर्थ निजां स्वाभाविकों केदारलक्ष्मी केदारजनितश्रियं बनधान्वादिरूणां शिवस्व प्राप्तस्य हे का खरेश्वर विभो तब श्रीमन्नृसिंहस्य चको भेदः १ कोऽपि भेदकधर्मो वः सीत्यभः । नृसिंहषधे- क्षेत्रज्ञस्य सर्वप्राणिना मन्तर्यामितया आत्मरूपस्य; क्षेत्र जात्मा पुरुष: ' इत्यमरः । हिरण्यस्म हिरण्यासुरस्य वर्धन छेदनं करोतीति वाहजस्य । प्रह्लाई तत्पुत्रं निजभकमा पुष्णतो रक्षतः । उपनिषदूरं नृसिंहतापिनीप्रभृतिम् पृथुतरस्तम्मानिर्यवः, स्तम्मादेव नृविहागिर्भावादिति भावः । लोकानां भूरादीनां स्थित अवस्थानार्थ निजाई स्वीयोत्सङ्गप्रदेशे दारास्मिका कलवात्मिका शिवस्य प्राप्तस्य; हिरण्याक्षं इत्या नदीचरक्त पोतबदो भगवतः क्रोधाविश्ववक्षा- जगत्संदारे कृतोद्योगस्य लक्ष्मीसंनिभानात्को चशान्तिरिति पौराणिक कजाऽनुसंधेया ॥ ७२ ॥ 4 ; या कौपीना तथा स्थितोऽसि चरसि त्वं दण्डहस्तान्वितः सोत्साई बलिना समं कलयसि स्पर्धा प्रतिस्पर्धिना । पाद न्यस्य रसातले स्वत्रपुषा त्वं पुष्करं गाइसे वेन त्वां महिष त्रिविक्रम नारायणं माहे ॥ ७३ ॥ काविति । को भूमौ ; 'गोत्रा कुः पृथिवी' इत्यमरः । पाङ्गतबाङ्गता सितो. ऽसि । दण्ड हस्ते यस्य स ताशेनान्वर । स्रोत्साई गथा तथा बलिना बळवता प्रतिस्प 1 1 धिंना प्रतिद्वंद्विना स्पर्धा कल कलयात रातले उसके पार्द न्वश्व स्ववपुषा स्वं पुष्करं जळं गाहले प्रविशसि । तेन कारणेन त्रिविक्रम त्रिविक्रमागतारक नारायणं महाविष्णुं मन्महे जानीमः । त्रिविक्रम पक्षे - कौपीनाङ्गतापाया गायनाबवारस्य ब्रह्मचारिवेष- स्वात् । दण्डयुक्तो इस्तः दण्डहस्तः तेनान्वितः बलिना वैरोचनिना। रमातडे पाताले एक बाई निक्षिष्य पुष्करं गगनम्; 'ब्योम पुष्करमम्बरम्' इत्यमरः । त्रिविक्रमकुवं पदनयविक्षेपकतम् ॥ निर्धूतोषि लनुं गुरुदे स्वीयां महारेणुकां रूदं रूदमशेष मर्जुनकुलं चामूलहुन्मूलयन् । कीलालैर्मरितेषु विस्तृत वरःस्वामज्य संतुष्टी त्से भार्गवरामसाम्यमधुना श्रीमन्महासैरिभ ॥ ७४ ॥ M.S.6 महिषशतकम् निर्धनोपीति । गुरुमुद महासंतोषाय, महान्तो रेणवो यस्याः सा, वां महारेणुकां स्त्रीयां लसन्ती शोभमाना या तनुः, तां निघुनोषि कम्पयसे । रूढ रूढ मुत्पद्योत्पच स्थितमिति शेषः । अशेषं यथा तथा अर्जुनकुलं तृणवर्गम; 'यवसं तृणमर्जुनम्' इत्यमरः । आमूलं मूळमारभ्व उन्मूल- यन्नुत्पाटयन, कीला लैजलैः; 'पयः कीलालमृतम्' इत्यमरः । भारतेषु पूरितेषु विस्तृतसर:सु महाजलाशयेषु आमज्य संतुष्टधीः प्रसन्नबुद्धिः, हे महासैरिभ त्वं भार्गवराताम्यं परशुराम साम्यम्, अचुना इदानीं घत्से। परशुरामपक्षे - लसतनुं शोभितदेहां गुरोः भृगोहः मुदे स्वीयां स्वकीय- मातरं महारेणुकां रेणुकादेवीम् । अर्जुनकुलं कार्तवीर्यार्जुनकुलम् ; फीलालेः रक्तैः, 'शोणितेऽम्भस्त्रि कीडालम्' इत्यमरः । क्षत्रकुलं हत्वा रक्तसरसि पितृतर्पण कुर्यात तलतिज्ञानादिति भावः ॥ ४२ मञ्जूषाञ्चित रौद्रधन्वसुदृढज्याकर्षणे ख्यातिमा- सीतायां प्रणयं करोपि न जनस्थाने च बरसे भवम् । वाहिन्यां कुरुषे तथा शरशिरश्छे यथेष्टं चर- त्रामस्त्वं निजलक्ष्मणान्विततया श्रीमलँडुलायप्रभो ॥ ७५ ॥ & मञ्जूपेति । मञ्जुः मनोझा उषा लवणाकर भूमिः; 'उषः स्याल्लत्रणाकरः' इत्यमरः। तथा अम्बितो युक्तः रौद्रः भयंकरः धन्वा मरुभूमिः, 'समानो मरुधन्वानो' इयमरः । सुदृढभ्या कठिनभूमिः तथोराकर्षणे ख्यातिमान् प्रसिद्धिवान् । सर्वोऽपि भूमिहिषेण ऋष्टुं योग्येति भावः । सीतायां लाङ्गलपद्धतौ; 'सीता लङ्गलपद्धतिः' इयरः। प्रणयं स्नेहं करोषि । जनस्थाने जना- बासे भयं न बस्ने । वाहिन्यां नयां शराणां दर्भाणां शिरश्छेदमप्रखण्डनं कुरुते यथेष्टं यथाभि- लषितं चरन् भक्षयन् । निजलक्ष्मणा निजाचह्ननान्विततया श्रीमायभो त्वं रामः दाशरथिः । रामपक्षे--मञ्जूषायां पेटिकायामश्चितं रौद्रं रुद्रसंबन्धि यद्धनुशख सुदृढा अतिकठिना ज्या मौर्वी; मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः । सीतायां जनकात्मजायाम; जनस्थाने खरदूषणादिराचसावासे; रामः स्वयमेकोऽपि चतुर्दशसहस्रराक्षसमध्ये न त्रिभेतीति भावः । बाहिन्यां सेनायाम, आशराणां राक्षसानां शिरश्छेदं, चरन् संचरन्निति ॥ ७५ ॥ 6 कृष्णस्ते सहजो हलं वहसि च स्कन्धे प्रलम्बाकृतिं स्वं धूनोषि इलाचलेन भरणीन्मूलयस्वाग्रहात् श्रीमत्कार सादरोऽसि मदिरां पातुं च संकर्षणः ल साक्षाच्वं बलराम एव हि वदनीलांशुकं स्वं वपुः ॥ ७६ ॥ महिषशत कम् 1 कृष्ण इति । ते कृष्णः नीलवर्णः सहजः सहोत्थः । स्कन्धे अंसे प्रलम्बाकृति लम्ब मानं हलं लाङ्गलं वहसि । त्वं धूनोषि कम्पयसे G इलमित्यनुषज्यते । हलाञ्चलेन लाङ्गलाप्रेण घरण भूमि आग्रहात्कोपादुन्मूलयास विदारयसि । मंदिरां मत्संबन्धिन, इरां लक्ष्मी धन- धान्यादिरूपां पातुं रश्चितुं सादरोऽसि आदरयुक्तोऽनि संकर्षणः सम्यकृषिकर्ता, नीला अंशवः कान्तथो यस्य तन्नीलांशुकं स्वं स्वकीयं वपुः शरीरं वहन् हे श्रीमत्कासर त्वं बलराम एव । बल रामपक्षे- - कृष्णः श्रीवासुदेव:, हलं हलायुधं, प्रलम्बाकृर्ति प्रलम्बाथुरं, हलाखलेन सीरात्रेण धरणीं हस्तिनापुरीं, मदिरां मद्यम्; 'मदिरा कश्यमद्ये च' इत्यमरः । संकर्षणः संकर्षण संज्ञकः, नीमंशुकं वस्त्रं यस्य तन्नीलांशुकम् ॥ ७६ ॥ संप्राप्तः सहजं बलं भुवि महाज्जातोऽसि कृष्णात्मना कं सानन्दमहो मुखेन सरसो गृह्णासि गोपान्त्रितः । नैकामिर्महिषीमिरन्बहमपि क्रीडां विधा त्वं साक्षाद्यदुनाथ एवं महिषाबीबाद्य संलक्ष्यसे । ७७ ॥ समिति । सहजं स्वाभाविकं बलं पराक्रमं संप्रातः कृष्णात्मना नीलवर्णशरीरेण महान् महरीरकः जातोऽसि उत्पन्नोऽसि । मुद्धेन वक्त्रेण सरसः कासारात कं जलं सानन्दं यथा तथा गृह्णासि । अहो आश्चर्यम् । गोपान्बित: गोपाळेन न्वितः, नैकाभिषेई भिः महिषीभिः अम्बहमपि प्रत्यहमपि मुदा क्रीडां रविं विधत् करोषि । साझाछीयदुनाथ एव श्रीकृष्ण एत्र हे महिषाधिराज त्वं संलक्ष्यसे समालोक्यसे । श्रीकृष्णपक्षे - सहजममनं बलं बलभद्रं, महान् सर्बपूण्य : कृष्णात्मना कृष्णरूपेण कंसस्यासुरविशेषस्य भानन्दं संतोषम् । अहोमुखेन अरुणोदवमहिषी भिकाभिः षट्कालेन; 'अहरादीनां पत्यादिषु वा रेफ: ' इति रेफस्य वैकल्पिकत्वात् । ताधिकषोडशसहस्रस्त्रीभिः ॥ ७७ ॥ निर्धूय भुतिमप्रमाणमिदमित्यन्तर्जलानां भगभिष्टं कर्म बिनिन्दितं विरचयन्कुर्वन्महास करम् सन्भागप्रतिदूषको अवि यथाजातात्मना वर्तसे तेन त्वां गणयाभि कालरपते बौदावतारंहारम् ॥ ७८ ॥ निर्धूयेति । श्रुतिं श्रवणं निर्धूय न्याय अपांप्रमाणमिमिति छानामन्सः मध्यप्रदेशे भवन् । जलमध्यगतं महिषं दृष्ट्वा जना एतावज्जलं जानुदन्ननुरुद्वसमिति जानत इत्यर्थः । निन्दितं कर्म उच्छिष्ठादिभक्षणभिष्टं विरचयम् कुर्वन् महासंकरमविक्रमबकरम्; 'संकरोडवकरः महिषशतकम् इत्यमरः । कुर्बन, शुद्धप्रदेशेऽपि तृणकरोषादिकरनेनाबकराधिक्यं करोषीत्यर्थः । सन्मार्गस्व समीचीनमार्गस्थ प्रतिदूषको मूत्रविजगदिभिर्मलिनीकरणहेतुः भुमि यथाजातात्मना नम्रत्यादिना बजे तिष्ठसि । मेन कारणेन हे कारण त्यां बोद्धाबतारं इरि गणयामि। बौद्धपक्षे-श्रुवि बेदमप्रमाणमिधि न प्रमाणमिति निषेत्र जडानामतः अन्तःकरणे भवन्; मूढानां बेदा अप्रमाण- मिति ज्ञाषयन्त्रित्यर्थः । इष्टं यागादिक कर्म निन्दितं विरचयन हिंसात्वेन प्रतारयन्, महासकर बणाश्रम धर्मसंकरम् । बयां महणां मार्गस्य वाचार प्रतिदूषकः । यथाजातामा बौद्धाचता- रस्त्र नम्रत्वेन तदोबसमयसिद्धत्वादिति भावः ॥ ७८ ॥ सुखेमं करवालहस्तमभितस्ताम्रा यमाणे रजोभूम्ना इन्त युगान्त एव हि वृषकेशं विलोक्य स्वयम् । आघातुं सफलां महीं कृतबुगारम्भे स्थितं भूतले मन्ये त्वां महिषाधिराज नियतं करक्यास्मकं श्रीपतिम् ॥ ७९ ॥ सुक्षेमंकरोति । सुक्षेमंकरं समीचीनशुभकरं इस इदोषकारकं बालं यस्य तथाभूखम् ; अभितः सर्वतः रजसां रेणूनां भूना बाहुल्येन, युगस्य कण्ठो भागब दारु विशेषस्य अन्तेऽप्रभागे, ताम्राजमाणे सति, बहुतरकर्षणेन पृष्टभागोद्गत रक्तादिनाऽरुणीभूते सति वृषस्य वृषभस्य केशं दुःखं बिडोक्व दृष्ट्वा सफांस्वशालिनी महीमाधातुं कर्तुं कृतः रचितः यः युगारम्भः, कृप्यारम्भः युगशब्देन तत्साभनककुचिर्ब्रक्ष्यते । तत्र स्थितं वर्तमानम्; लालद्धं वृषभं श्रान्तं दृष्ट्वा महिष मध्नन्तीत्यर्थः । इम्मेव्यायें। ते कारणेन हे कासरपदे त्वां कल्क्यस्मकं हार गणयामि । कि पक्षे - करबाळः खङ्गः इस्ले बस्थ स बाह; अमितरताम्रयमाणे यवनाकान्ते रजोभूना रजो. गुणप्राबल्येन युगान्ते कढियुगान्ते वृषकेशं धर्मग्लानिम्, महीं भूमिम्, सफलां सत्कर्मानुष्ठानजन्यवृष्टयादिफलयुक्ताम् कृतयुगस्य धर्मप्रधानस्वारम्भे स्थितं विद्यमानम् ॥ ७९ ॥ कंदर्प न मजस्यतीन्द्र पतनुः किं चासि चोऽध्याकण्ठं च विषं पिबनवितरां घरसे सदानंगलम् । श्रीत्या सानुचरोऽचलोपरि मुदं बल्लेऽभिषेकोरप्रवै5 रुग्रत्वादपि कासरेश्वर विरूपाक्षस्त्वमेवासि नः ॥ ८० ॥ कंदर्पमिति । कं दर्षं न भजसि १ सर्वमषि दर्प भजसीत्यर्थः । कृपयां वा भारवहनादौ । या सर्वत्र तब गर्बोऽस्तीत्यर्थः । अति अत्यन्तनद्रवीर्याधिक्य यस्याः सा तादृशी तनुर्यस्य सः, अतीन्द्रियतनुः। किं च पश्चाननोऽविवाननोऽप्यति, आकण्ठं कण्ठपर्यन्तं विषं जळ महिषशतकम् पिवन्, अतितरां सर्बदा सदाम दाना रज्ज्वादिना सहितं गळं धत्से प्राप्नोषि। प्रीत्या विश्वासेन मानुचर: अनुचरेण महिषेण वृषसेण वा सहितः, अचलोपरि पर्वतोपरि मुदं संतोषं धरसे । स्वच्छन्दसंचारात् अभिषेकोत्सवैः जलावगाहनैः मुदं धत्स इति पूर्वेणान्वयः। उग्रत्वात् क्रूरत्वादपि हे कासरेश्वर त्वमेव नोऽस्माकं विरूपे विकृते अक्षिणी यस्य सः विरूपाक्षः, असि भवसि । ईश्वरपक्षे— कंदर्प मन्मथं न भजसि, सम्मथविकाररहित इत्यर्थः । अतीन्द्रिया इन्द्रियागोचरा तमुः स्वरूपं यस्य तादृश: ; अवाङ्मनसगोचर इत्यर्थः । 'यतो बाचो निबर्तन्ते, अप्राप्य मनसा स्नह्' इति श्रुतेः । किं चासि पचाननः परमशिवस्य तत्पुरुषादिपञ्चवक्त्रशोभितत्वात्। विषं १ कालकूटारूयम आकण्ठं कण्ठपर्यन्तम् सदा मङ्गलं चन्द्रकलागङ्गादिकम्, अचलोपरि श्री, कैलासोपरि सानुषु प्रस्थेषु चरति संचरतीविवादशः, अभिषेकोत्सवै रुद्राभिषेकादिभिः, मुदं 5 संतोष घस्से, उग्रत्वादपि उम्रपदवाच्यत्वादपि ॥ ८० ॥ 1 प्रस्थप्रस्रवणान्वितोऽसि विपुलैः पादैरुपेतोऽसि च प्रोच विधिकं गण्डोपलेनान्वितः दुष्प्रापो बहुधावनैरसि महासवप्रकद्धत नूनं कश्चन कासरेन्द्र चरसि त्वं सर्वतः पर्वतः ॥ ८१ 'प्रस्थेति । प्रस्थेन परिमाणविशेषेण युक्तं यत्प्रस्रषणं मूत्र तेनान्वितो युक्तः; बिपुलैः महद्भिः षादैः चरणैः उपेतोऽसि युक्तोऽसि । प्रोत्तुङ्गमत्युनतम्, अधिकं शरीरप्रमाणाधिकं शृङ्ग विषाणं बिभर्षि । उपलसदृशेन गण्डेन कपोलेनान्वितो युक्तः । महासत्वस्याधिकबलस्य प्रकर्षेणोरकर्षण बद्धः करेः बहुधावनेः बहुपलायनैः दुष्प्रापः दुःखेनापि गृहीतुमशक्योऽनि । हे कासरेन्द्र त्वं सर्वतोऽभितः कश्चन पर्वतः पर्वतस्वरूपी चरांस । नूनम् । पर्वतपक्षे – प्रस्थैः शिलाविशेषैः प्रस्रवणेन प्रवाहेन चान्वितः पादेः पर्यन्त पर्वतैः; पाः पर्यन्तपर्वताः' इत्यमरः । शृङ्गे शिखरम्; 'शृङ्गं प्रभुत्वे शिखरे ' इति विश्वः । गण्डोपलेन पाषाणविशेषेण, बहुधा अ अनेक प्रकारैः 9 महासत्त्वप्रकण व्याघ्रादिबहुमृगोत्कर्षेण उद्धतैर्भयंकरैः बनैरवैः ॥ ८१ ॥ भीष्मस्त्वं हि इशानलोऽसि च नृगस्त्वं इस्वरोमाऽध्याति आतस्त्वं मरतः पृथु तरसा नूनं मरुत्तोऽविकः । इत्थं पुण्यपुराणभूपतिमये स्वय्यद्भुते जाग्रति श्रीमन्सेरिमराज राजहतकान्त्रालोकयाम खलान् ॥ २॥ महिषशतकम् भीष्म इति । त्वं भौष्मः भयंकरः, हशा चक्षुषा अनलोऽसि अग्निवर्णोऽसि । त्वं नृगः नृगा गतीति नृगः, कर्षका धनुसारेण गलीत्यर्थः । हस्वाति रोमाणि यस्थ स वाइशः । आतः त्वं भरतः भारात् पृथुर्महान तरसा बेगेन मरुत्तः वायोः अधिकः; नूनम् । इत्थं एवं प्रकारेण पुण्या: बर्मात्मानः ये पुराणसिद्धाः भूपतयो राजानः तन्मये तत्स्वरूपे त्वयि जाप्रति जागरूके प्रति हे सैरिभराज राजइतकान् राजाबमान खलान् दुष्टान् नालोकवामः न पश्यामः । अत्र भीष्मादि पदैरवयवशक्त्या माहेषप्रतिपादनेऽपि भीष्मपदवाच्यत्वेन भीष्मादेरवर्ण्यस्य बर्ण्य. महिषभेद् प्रतीतर्न लेषोत्थापितरूपका लंकारविरोधः । न चात्र ध्वनिरिति भ्रमितव्यम् अभिधायाः प्रकृतै कविषयस्याभावादिति दिक् ॥ ८२ ॥ कर्ण निशुदसि त्रिगर्तपवितो धूनोषि तज्जीवनं द्रोणं संततमुच्चरस्यपि गृहे नित्यं सुभद्रान्वितः । इन्तुं सैन्धवमीश्वरेण विहितं सामर्थ्यमासे दिवा- न्धीर श्रीमहिपाथिराज भुवने मन्ये त्वमेवार्जुनः ॥ ८३ ॥ KEVER श उक्षा कर्णमिति । कर्णं श्रोत्रं निर्णुदास, तद्द्रतपादिकं क्षिपसीत्यर्थः । त्रिगर्तपतितः अनेक- गर्नपतितः तज्जीवनं कर्णशविष्टजलं धूनोषि अधः पातयसि । द्रोणं द्रोणप्रमाणं संततमविनं बभा तथा उच्चरसि मूत्रयसि । अपि च, गृहे नित्यं सुमद्रेण वृषभश्रेष्ठेन अन्बितो बुतः; भद्रो बीबईः' इत्यमरः । [सैन्धवम इन्तुं मारथिम, ईश्वरेण प्रपञ्च स्रष्ट्रा विहितं रचितं सामर्थ्य शक्तिमत्वं आदिवाम् प्राप्तवान् । घोर भत्रहीन भीमहिषाधिराज भुवने त्वमेव अर्जुन इति मन्ये । अर्जुनपक्षे - कर्ण श्रमिद्धं सूर्यात्मजम, त्रिगर्ते त्रिगतेदेशे पतितो बर्तमानः, तज्जीवनं कर्णप्राणान्, द्रोणं द्रोणाचार्य संवतं सर्वदा उच्चति । द्रोणाचार्येण साकं योद्धव्यमिति प्रतिजानीत इत्यर्थः 1 गृहे सुभद्रया निजकलत्रेण, सैन्धवं जयद्रयं हन्तुम् ईश्वरेण श्री साम्बसदाशिवेन विहितं सामर्थ्य - मकाशस्त्रादिकम् ॥ ८२ ॥ वेगादर्जुनमेव धावसि दृढं त्वं कालपृष्ठं वह न्ममिं मुश्वसि किं च भूरि निनदं बरसेऽङ्गलक्ष्म स्थिराम् । वाहिन्यां प्रसभं प्रविश्य कुरुषे थोषं प्रतापान्वित- स्वस्मात्कर्ण इवाङ्ग सरिभपते कामानवस्वार्थनाम् ॥ ८४ ॥ वेगादिति । बेगादर्जुनमेव धावसि; 'यबसं तृणमर्जुनम' इत्यमरः । दृड काळयुक्तं धर्मराजयुक्तम् पृष्ठं 28 मार्ग बद्दन्, त्वं भीमं भयंकरम् भूरि अधिकं निनदं शब्द 3 3 महिषशतकम् मुयास करोषि । स्थिरां दृढाम्, अङ्गलक्ष्मीमवयवशोभां घटसे। वाहिन्यां नद्यां प्रस्तुभं बलात्कारेण प्रविय प्रकृष्टतापेन सूर्यकिरणदाईनान्वितः संक्षोभं कालुष्यं कुरुषे । तस्मात्कारणात् हे अङ्ग सैरि- भपते अर्थिनामर्थववां कर्षकाणां कामान् अवसि रवति । कणपक्षे – अर्जुनमेव पार्थमेव, दृढं कालपृष्ठं तत्संज्ञकं शरासनन्; 'कालपृष्ठं शरावनम्' इत्यमरः किं च भूरिनिनदं बहूद्घोषयन्वं भीमं भीमसेनं मुबलि । यमन हत्यार्जुननिकटमेव यासीत्यर्थः । अङ्गलक्ष्मीमदेशाविपत्यम्, बाहिन्यां सेनायाम्, प्रतापेन तेजोविशेषेणान्वितः ॥ ८४ ॥ लोके त्वं हि सधर्मराडति महान्मीमोऽस्य पार्थोऽसि न द्रोणीभूतमुखोऽसि कासरपते किं चासि नासत्यभूः । उद्घोषेण च कर्णशस्यमयसे भूरिश्रवोभीष्मतां त्वसंदर्शनतोऽद्य भारतकथा प्रत्यक्षमालोक्यते ॥ ४५ ॥ 1 लोक इति । लोके त्वं सधर्मराट् धर्मराजेन योन सहितोऽसि । महान्भी मोऽसि भीषणोऽसि । अपगतोऽर्थो धनधान्यादिर्यस्मात्सोऽपार्थः तादृशो न ; किं त्वर्थसहित इत्यर्थः । द्रोणीभूतमुखः द्रोणमिति धनधान्यमानपात्रावशेषः तत्सदृशमुख इत्यर्थः । किं च, हे कासरपते असत्यस्य अनृतस्य भूः भूमिः स्थानं नाते उद्घोषेण शब्दाधिक्येन कर्णशल्यं श्रोत्र पीडामय से प्राप्नोषि; करोषीत्यर्थः । भूरिश्रवसां बहुश्रुतानां महतां निवृत्तानामिति यावत् । भीष्मतां भयं- करताम् ; अयस इति शेषः । तस्मादिति शेषः । तस्मात्कारणात् त्वदर्शनतः भारतकथा प्रत्यक्षमालोक्यते दृश्यते। भारतकथा-धर्मराष्टिः भीमो भीमसेनः, पार्थ- अस्यां कथायां वर्तत इति शेवः । नवद्यते पार्थो यस्यां सा अपार्था अशीन; किं सहितैवेत्यर्थः। द्रोणीभूतं द्रोणात्मकं सुख सेनामुखं यस्याः स। तादृशी, द्रोगस्य सभापतित्वात् । नासत्याभ्यामश्विभ्यां भवतीति तादृशः नकुलः सहदेवश्च ; अस्यां कथायां वर्तेत इति शेषः । कर्णशस्वं कर्णसहिवं शल्यम् । भूरिश्रवाः प्रसिद्धः; भीष्मो गाङ्गेयः भूरिश्रवोभीष्मशब्दादर्श आद्यजन्तात् 'तस्य भावः' इत्यर्थे तस्प्रत्ययः । भूरिश्रवो भी मयुक्तानयत इति फलितार्थः ॥ ज्यामाकर्षसि संगतार्ति महतीं मध्ये शराणां चर धन्वाकर्षणविश्रुतः प्रकटयन्दोषं स्वकैः कर्मभिः । आलोक्यापि न भौतिमञ्चसि परान्प्राप्तोच्छ्रयो विग्रहे बीराग्रेसर कासरेश्वर ननु द्रोणस्त्वमेवासि नः ॥ ८६ ॥ Me महिषशतकम् ज्यामिति । संगता प्राप्ता आर्ति: पीडा यस्मिन् कर्मणि तद्यथा भवति तथा । 'आति: पीडा धनुष्कोट्योः' इत्युभयत्राप्यमरः । महवीं विस्तृतां ज्यां भूमिम्, आसमन्तात्कर्षति । शराणां जलानां मध्ये चरन् अक्षयन्; 'शरं नीरम्' इति विश्वः । या मरुभूमेकर्षणे कृषिकर्माण विश्रुतः असिद्धः स्वकैः स्वीयैः कर्मभिः अकल्याणभक्षणादिभिः दोषं जाड्यादिरूपं प्रकटयन् विशयन्, विग्रहे देहे प्राप्त उच्छ्रयो वृद्धिर्थस्य तादृशः त्वं परानुत्तमान् गजादीता- लोक्यापि दृष्ट्वाऽपि सीर्ति भयं नाञ्चसि न प्राप्नोषि दौराणां शूराणामग्रेसर हे कासरेश्वर, नोऽस्माकं द्रोणाचार्यस्त्वमेवाखि । नन्वित्याश्चर्ये । द्रोणाचार्यपक्षे— संगतार्ति मिळतधनुष्कोटि यथा तथा ब्यां मौर्वीम् ; ' मौर्वी ज्या शिञ्जिनी गुगः' इत्यमरः । आकर्षति नमयाते। शराणां बाणानां मध्ये चरन् संचरन् धन्वाकर्षणे धनुराकर्षणे विश्रुतः, स्वकैः कर्मभिः दोषं शत्रुहननादिरूपम् । परान शत्रून् बिग्रहे युद्धे प्राप्तोच्छ्रयः प्राप्तोत्कर्षः ॥ ६ ॥ उच्चैरावण सोदरोऽसि च महापाचोऽतिकायोऽप्यसि स्थूलाकारमहोदरोऽसि नितरां त्वं मेघनादोऽप्यसि । धूम्राक्षोऽसि च दूषणोऽसि चरिउँस्त्वं कुम्भकर्णोऽस्यतो मद्रामस्त्वदुपाश्रयेण भजते लंकारमाधारतम् ॥ ८७ ॥ 1 उच्चैरावणेति । उच्च उन्नतो य एरायणो गजविशेषस्तस्य सोदरः, औन्नत्यादिति भावः । अन्यत्र, उच्चैरुन्नतो यो रावणो दशप्रोत्रस्तस्य सोदरो भ्राता विभीषणः । महान् स्थूल: पार्श्वः पार्श्व- भागो यस्य स तथोक्तः । अन्यत्र, महापार्श्व इति राक्ष पनाम अतिकायोऽतिस्थूलदेहः । अन्यत्राति- कायो रावणात्मजः । स्थूलो महानाकारः आकृतिर्यस्य तादृशश्वासो महत् बृहदुदरं यस्य व तथोक्तः । अन्यत्र महोदरो नाम राक्षसः । नितरां सुतरां त्वं मेघस्य नाद इन नादः शब्दो य स मेघनादः । मेघ इवोचैः शब्द करोषीत्यर्थः । धूम्रे धूम्रवर्णे अक्षिणो यस्य स तथोक्तः । चारैतैश्चरित्रैरभक्ष्यभक्षण कर्दमलेपादिभिः दूषणोऽसि दूष्योऽसि । त्वं कुम्भकर्णः कुम्भौ कलशाविव कर्णौ यस्य स तथोक्तः । अन्यत्र मेघनाद इन्द्रजित, धूम्राक्षः प्रसिद्धः । एवं दूरणकुम्भ: कर्णावपि बोध्यौ । अतो हेतोः मद्रामो मदावासग्रामस्त्वदुपाश्रयेण त्वत्सहामेन बायां या रमा लक्ष्मीः तदाघारतां तद्ाश्रयतां भजते प्राप्नोति ॥ ८५.॥ सीतायां प्रसितो दृढं कृतयुग व्यापार घोरक्रमो दर्पोज्जृम्भित हे याविषहतिश्रान्ति वहस्याहवे । प्रख्यातोऽस्यनरण्य एव विषयेऽध्युत्कृष्टधन्वा जवान्मायानी स हि रावणः पुनरिह प्राप्तोऽसि कि मद्गृहे ॥ ८८ ॥ महिषासम् सीतायामिति । सीतायां लालपद्धतौ दृढं प्रसितः दृढं बद्धः कृतः रचितः वः युग- स्य गलबद्धदारुविशेषस्य व्यापारः कृपयादिरूपः तस्मिन् घोरः क्रूरः क्रमः शक्तिर्यस्य स तादृशः; 'रथसीराङ्गयोर्युगः' इति 'क्रमः शकौ परिपाट्याम' इति च विश्वः । हे दर्पोज्जृम्भित दर्पेन बोज्जृम्भित गर्विष्ठ आहने युद्धे हयाधिपस्या श्वश्रेष्ठस्य हत्या हननेन या श्रान्तिः श्रमस्तां बहाले बिभर्षि । अनरण्ये अरण्यरहिते विषये देशे 'विषय: स्मादिन्द्रियायें देशे जनपदेऽपि च' इति विश्वः । प्रख्यातः प्रसिद्धः; आरण्यकमहिषाणां कृष्णानुपयोगाभावेन न प्रसिद्धिरस्तीति भावः । जबाद्वेगात उत्कृष्टः समीचीनकृषिकर्मणा कष्टः धन्वा मरुभूमिर्येन स तादृशः । माबाबी मायावान् स प्रसिद्धः रावण: पुनरपि मगृहे मद्भवने प्राप्तोऽसि । किं वितर्क । रावणपक्षे — सीतायां वैदेयां दृढं प्रसितः अत्यन्त मालकः, कृतयुगे युगान्तरे व्यापारेण घोर: क्रमः परिपाटी यस्य स तादृशः । कृतयुगे हि रावणः स्वशिरः कर्तनादिघोरतपश्चर्या श्रीपरमेश्वरा त्रैलोक्याधिपत्यं संपादयामासेवि श्री द्रामायणादिप्रसिद्धिरनुसंधेया। दर्पण बलेन उज्जृम्भितो यः हेह्याधिपः कार्तवीर्यार्जुनः तेन हत्या हननेन श्रान्ति श्रमं वहसि । कार्तवीर्यार्जुनो युद्धे रावणं निर्जित्य कारागृह निरुद्धवानिति पौराणी कथा । अनरण्यस्य इक्ष्वाकुवंशस्य राज्ञो विषये गोचरे प्रख्यातः प्रसिद्धः तं निर्जितवानित्यर्थः । उत्कृष्टधन्वा आकृष्टभन्दा ॥ ८ ॥ ताम्रश्मभुमुखोऽसि नैव सहसे क्रोडाहति मानवैः कानं बांडववैरमाकलयसे रोषेण नैसर्गिकम् । संप्रीति तरसादनेऽपि तनुषे त्वामद्य पानोत्सुकं चन्दाखानमवैमि यत्त्व खुरानाश्रर्यमालोकये ॥ ८९ ॥ • ताम्रेति । ताम्रश्मश्रुमुखोऽसि तात्रवर्णोपेत मुख ओमविशिष्टः मानवेः मनुष्यैः को भुजान्तरस्य आइतिं हननम् ; 'न ना कोई भुजान्तरम्' इत्यमरः । नैव सहसे। काममत्यन्तं रोषेण कोपेन नैसर्गिक स्वाभाविक बाडवगैरमश्ववैरमाकलयसे। तरसा वेगेन अदने भक्षणे संप्रीति संतोष बितनुषे तनोषि। पानोत्सुकं त्वां अद्येदानीं चन्दाखानं चन्दाखाननामानं म्लेच्छ प्रभु मत्रैम जानामि । पद्यस्मात्कारणात् तव खुरान् शफानि 'शफं की खुरः पुमान्' इत्यमरः । आलोकये इत्याअर्थम । यवनपक्षे - ताम्रस्तुकः इमश्रुमुख: इमश्रमान् मानवै: क्रोडस्य वराहस्य आलं इनमम ; क्रोट: पोत्री फिरिः किटिः' इत्यमरः । बाडवानां ब्राह्मणानां बैरं द्वेषम्, तरसस्त्र स्वादने सक्षणे; ● षिशिलं तरसं मां $ इत्यमरः । मद्यपानोत्सुकं मदिरापानोत्सुकम् । नितिम्लेशस्त्रस्य संज्ञा; सदपि महिषस्व लेण्वडेन प्रतीयत इत्या बोध्यम् ॥ ८९ ॥ M8.7 महिपशतकम् द्वंद्वे प्रौतियुतः कचित्कृतबहुव्रीहिप्रकर्षः क्वचि पचासत्पुरुन्वितः कृतसणारः कचिन्च क्वचित् । शब्देषु द्विगुणादरं कलयसि श्री कामापते प्रायः शाब्दिक चक्रवर्तनमि त्वामेव मन्यामहे ॥ ९० ॥ 1 द्वंद्व इति । द्वंद्वे मिथुते श्रीतिः; 'स्त्रीपुंसो मिथुनं द्वंद्वम्' इत्यमरः । कचिलदेश- विशेषे निर्व्यापारस्थल इत्यर्थः। कचिदन्यत्र कृतः बहुवादिप्रकर्षः बहवः अनेके इयः शालय- स्तेषां प्रकर्षः येन सः तथाविधः । पश्चाइनन्तरं तत्पुरुषेणकर्षकेण:न्वितः कचित्कुत्रचित्तः समीचीन आहारो भक्षणं येन स तादृशः । कचिव प्रदेशे शब्देषु ध्वनिषु द्विगुणस्य द्विगुग शब्द- स्यादरं करोषि । श्रीकाखापते प्रायः प्रायेण शाब्दिचक्रवर्तिनं वैयाकरणश्रेष्ठं त्वां मन्यामह एव । वैयाकरणपक्षे – दूंजे इतरेतरद्वंद्वे श्रीयुतः समस्य मानपदार्थातिरिक्तपदार्थ प्रतीत्यभावात् । कचित्कृतः सिद्धान्तितः बहुव्रीदे 'अनेकमन्वपदार्थ' इति सूत्रविहिवसमासस्य प्रकर्ष: तत्पुरुवा. पेक्षया प्राबल्य इन्द्रपीताधिकरणन्यायसिद्धं येन स तादृशः । पञ्च/दनन्तरं तत्पुरुषेण तत्पुरुष- समानेनान्वितः, रुपे पूर्व संबन्धिलक्षणीकारा ह्यरेक्षया तहल्या मित्रायेण पञ्च ऋछब्दप्रयोगः । न च बहुव्रीहवध्यन्यपदार्थ प्रतीत्यर्थ लक्षणाऽऽवश्यकीति वाच्यम् । बहुत्रीहेरम्य- पदार्थे शक्तेरवारुणाविकरणादो व्युत्लादित्वात् । कचिकृतः समाहारः समाहारद्वंद्वो येन स तथोक्तः । द्विगुना द्विगुसमासेनादरं प्रीति कल्यसीतिमाः । अन्येतु द्विर्द्वित्वं, गुणः 'अदे- बगुगः' इति शास्त्रविहितसंज्ञावान कारादिः तयोरादरं कलयसीत्यर्थः । एतेन पूर्वव्याख्यायां द्विगुगेति णत्वानुपपत्तिः, समानदे' इति शास्त्रोनिभित्ताभावादिवि विरनियाहुः । परे तु द्विगुगुनमासः णत्वं च तयोरा: रमित्याहुः । वयं तु ब्रूमः - द्वयोर्गुणः द्विगुणः, द्वयोरिति 'पष्ठी स्थानेयोगा' इति शास्त्रपरिभाषितस्थानष्ठी। तथा च द्वयोः स्थाने गुणविधिं हि वैयाकरणो ब्रूते, 'एकः पूर्वपरयोः' इत्यविय वित्विादिति संक्षेपः ॥ ९० ॥ त्वं शक्ति सहजां दधासि च पदेवङ्गाजहल्लक्षणः स्वातन्त्र्यं प्रथयंत्र शब्दविषयेऽप्यासक्किमुव्यों भजन् । भूयो दर्शनभेषि लिङ्गकरण प्रामाण्य संभावितः कक्ष्यायां प्रसितस्ततोऽय महिष त्वां तर्क तार्किकम् ॥ ९१ ॥ 153 । त्वमिति । सहजां सहोत्पन्नां शकिं दवासि । हे अङ्ग मदिप पदेषु चरणेषु अजइत् अत्यजत् उक्षणमा वर्बादिरूपं यस्त्र व बादृशः । शब्दविषये ध्वनिविषये स्वातन्डम मन्यानपेक्षस्वं महियशवण्डन । , प्रथयन् विस्तारयन्; जनसमुदायेऽपि निर्भयं यथा तथा उच्चैः शब्द करोषीत्यर्थः । उज्या भूमा- बालमित्रस्थानं भजन् भूयः पुनः पुनः दर्शन दृष्टिपथम् एषि प्राप्नोषि । लिङ्गमेव लिङ्गक मुपस्थं तेन यद्रणं युद्धम्; निधुत्रनमित्यर्थः । अत्र प्रामाण्येन प्रमाणस्वेन संभावितः पूजितः, महिषीभिरिति शेषः । कक्ष्यायां वन्धियां रजो प्रतिः बद्धः। ततो हेतोः द्वेषत्वां तार्किक तर्कशास्त्रज्ञं तर्कथे मन्ये । तार्किकपते-खांशा कार्यानुकूछानिति यावत् । दधाति निरूप- यति । पदेषु 'काकेभ्यो दधि रक्ष्यताम्' इत्यादौ काकादिपदेषु अजइती शक्वार्थमत्यजन्ती लक्षणा यस्य स तादृशः । शब्दविषये शब्दमागविषये स्वातन्त्र्यं स्वातन्त्र्येण प्रामाण्यं प्रथय- विस्तारयन्, वैशेषिकादि शब्दस्यानुमानवियैव प्रामाण्यं वदन्ति; तान्नराज्य शब्दस्वातन्त्र बदं प्रवर्तवतीत्यर्थः । उमसक्ति भूसंगच्छ; यद्वा तर्कशास्त्रस्येश्वर वनैक प्रयोजन- स्वेन तस्य च क्षितिः कर्तृजत्येत्यनुमान मूलकलेन तत्रास फेरावश्यकत्वादिति भावः । भूयो दर्शनं भूयः अधिकरणेषु दर्शनं साध्यदेवोः सहचरदर्शन तत्य व्यातिप्राहकवादिति भावः । लिङ्गंधूनादि, करणं चक्षुरादि, प्रामाण्यं प्रामाण्यास्ववत्वादि ते संभावितः पूजितः, कक्ष्यां बाइकथायां प्रसितः बद्धः, समयबन्धा दिनेति मात्रा ॥ ९१ ॥ लड्डू , सूत्राणि प्रसभं महाप्रतिभा खण्ड- न्धाट्यावाङ्मुख एवं चाविकरणप्रीढि परां दर्शयन् संघ सति बाडवैर्वजयित सिन्तो गाइने करार तेन त्वं महिपतितीश्वर महानीनांसकाग्रेसः ॥ १२ ॥ 3 9 1 सूत्राणीति । यद्यस्मात्कारणात् सूत्राणि स्वबन्धनसाधनाति, समंठात्कारेण, महान् अधिकः, अप्रतिभयः प्रतिभयरहितः य उत्साहः संतोष: तेन, खण्डयन् शकलयन्, घाट्या बेगेन अबाङ्मुख एत्र परां श्रेष्ठम् अधिकस्य रणस्य युद्धस्व प्रौढी दर्शयन् प्रकाशयन् बारश्वः संघर्षे युद्धे सति सिद्धतियोऽतो नाशः तेन विजयितां जयिष्णुत्वं गाइले युद्धसमये अश्वं हत्वा जयं प्राप्नोवेयर्थः । तेन कारणेन देतीश्वरवं महामीमांसक प्रेबरः मीमांतकश्रेष्ठः भवतीति शेत्र: । मीमांसकपक्षे सूत्राणि 'औदुम्बरी सर्वा बेष्टा इत्यादीनि कल्पसूत्राणि, महारविभवा महासाथ खण्डवन् प्रत्यक्ष श्रुतविरोधेन न प्रमाणनिति स्थापयन्, घाट्या शब्दचारण एवं अधिकरण निधि करणारमाहत्म्यम, न तु पुस्तकाचक्षत भावः । वाडवैब्रीदा गैः संघर्षे वादे सति सिद्धान्ततः विद्धान्तमार्गेण विजयित्रां प्राप्नोषि ॥ १२ ॥ महिपशतकम् मालिन्यास्पद मुच्चकैस्तव वपुवा पुनः स्रग्धरा नित्यं जाङ्गलभूमिपुत्वमय से शार्दूलविक्रीडितम् । काठिन्यं वपुषो बिपि नियतं किं चेन्द्रवज्राधिकं वृत्तात्मा भजसि प्रबन्धपदवीं श्रीसमिक्षमापते ॥ ९३ ॥ मालिन्यास्पदमिति । उकेरुन्नतं तव वपुः मालिन्यस्य कईमादिप्रयुक्त मालिन्यस्या अस्पदं स्थानम, ग्री पुनः स्रग्धरा स्रजं रज्जुकाकिणीकांस्य शृङ्खलादिकं धरतीति तादृशी । निजाङ्गलभूमि कठिन भूमिषु शार्दूलस्य व्याघ्रय विक्रीडितं चेष्टितं त्वमय से प्राप्नोषि काठे भूकर्षण ऽपि शार्दूलसमानविक्रम इत्यर्थः । इन्द्रस्य शकस्व बज्रायुधं तदपेक्षया अधिकं काठिन्यं हृदत्वं, वो देहस्य बिभर्षि वृत्तात्मा वर्तुलात्मा प्रबन्धपदवीं प्रबन्धसाम्यं भजसि प्राप्तोष प्रबन्धपक्षे – मालिनीशार्दूलविक्रीडितेन्द्रवज्ञादीनि वृत्तानि वोध्याति प्रथन्धस्य नाना- वृतशोभितत्मादिति भावः । तल्लक्षणानि तु विस्तरभयान्न लिख्यते ॥ १३ ॥ । श्रृङ्गारं रुचिरं दधास्यनुदिनं वीरेण संचार्य से कृष्यां भूरि दयान्वितः प्रतिभयं हास्यं वहयस्द्भुतम् । उद्घोष विकृतं करोषि बहुधा रौद्रं मुहूवक्षसे सायं दामनि शान्तिभानवरसास्तस्माल्लुलाय स्वयि ॥ १४ ॥ शृङ्गारनिति रुचिरं सुन्दरम् शृङ्ग योर्विषाणयोररमयं दधामि घरसे अनुदिनं प्रतिदिनं बीरेण वीरनाम्ना गोपालेन संचार्यसे । कृपयां कर्षणे मूरि अत्यन्तं दयया कृपयाऽन्त्रितो बुक्तः प्रतिभयं भयंकरं अद्भुतमाश्चर्यपदं हास्यं वहसि दधासि । विक्रुतं विकटमुद्घोषं वर्न करोति । बहुधा बहुप्रकारेण रौद्रं ऋएं मुहुः पुनः पुनः वीक्षपश्यति सायं सायंकाले दामाने रजौ शान्तिभाकू निर्वापारः, तस्मात्कारणात् त्वयि नवरसाः शृङ्गारादयः दृश्यन्त इति शेषः । शब्दैः शृङ्गारादयोऽलंकारशास्त्रे प्रसिद्धा नवरसा बोध्या: तल्लक्षणानि च पूर्वमेवो1 कानि ॥ त्वं सद्यस्तनपीडनेन रवयालीलावताज्यापीतैरघर मृतैश्च सरसः संमीलिताक्षः सुखैः । आकृष्टः प्रसभं सरोमलतया तापा चिरेणातनोः arg रसिकायगीरिव लुलायाधीश संक्रांड से ९५ FUSE वि ग्रा स्वमिति । सद्यस्वनं वास्कालिक मत्पीडनं ताडनं तेन शृङ्गबोर्विाण बो: अभ्याभ्यां या अनायासेन क्षतानि बगानि रचबमकुर्वन्ना समन्तात्पीतैः पानकर्मीकृतैः सर: कासारस्याबरामृतैरन्तवर्तिजलैः सुवेरानन्दै संमीलिते मुकुलिते अक्षिणी यस्य सः तथोक्तः । उपस्तिनजलस्य रविकिरणतततया तत्परित्यज्याजोभागगत शीत उजलपानेन संतोषं प्राप्नोत्रीत्यर्थः । सरसः सरस्या अमलतया स्वच्छता अतनो: महतः ताकत्सूर्यकिरणदाहाप्रपमं बलात्कारेण आकृष्टो नीतः, अर्थात्सरोदेशं प्रतीति शेयम् । हे लुलायाधीश सरस्या मह रसिकागोरिव रसिक श्रेष्ठ इस संकीदसे रमसे। रसिकाचे- - स्तनोः कुवयोः पीडनेन मईनेन शृङ्गारस्य शृङ्गार रसस्य या लीला बिलास: तया अतानि नखदन्त क्षतईशनादि जनितंत्रणाति, उच्चस्तरिम व अजे आ समन्तात्पीतः अधरम्य दशनामृतेरसे: सरस: हाररसास्वादविशिष्टः सुखैर्विगलितबेधान्तरस्वस्वरूपानन्दानुभत्रैः; 'रसो वै सः रसं ह्येवायं लब्ध्वानन्दी भवति' इति श्रुनेरिति भावः । सरोमलतया रोमराजिनहितया अतनोः अनङ्गस्य तापाउडवरात्, अर्थातरुण्येति संबध्यते । प्रभमाक: बशीकृत: पद्मिन्या उत्तमनायिकया। अत्र वात्स्यायनतन्त्रविदो नखदानविधानकरणे (अनङ्गर) –'ग्रीवाक रोरु जघनस्तनपृक्ष इलार्श्वगण्डविषये नखराः खराः स्युः । माने नवीन सुरते विरहे प्रवासे द्रव्ययेऽथ विरतौ च म प्रयोक्या: ॥ तथा – अध्यक्तरेख कृतरोमहर्ष समर्पित गण्डकुचाधरेषु । यत्कर्म संपूर्ण नखप्रसूतं विज्ञास्तदेतच्छुरितं वदन्ति ॥ गथा दन्तक्षतत्र करणेऽपि - 'नखप्रदेशेषु रहा: प्रयोज्याः ओष्ठाननान्तर्नयनानि हित्वा । हिफारसीत्कारविशेष उक्तो दन्तार्पणे कामकलाविदग्वैः ॥' एवं चुम्बनप्रकरणेऽपि - 'अवराक्षि कपोलमस्तकं बदनान्तः स्तनयुग्मकंधरे। विहितानि पदानि पण्डितैः पाररम्भाद्नु चुम्बनस्प हि ॥' इति । तथा काव्यप्रकाशेऽपि चुम्वनपरिरम्भणादीनां रसाविर्भावनिमित्तत्वमुक्तम् 'संभोगो विलम्भश्च द्विधा श्रृङ्गार इष्यते । संयुक्तयोस्तु संभोगो बिप्रलम्भो बियुक्तयोः ॥ तत्राद्यः परस्परावलोकनपरि चुम्बनाद्यनन्त भेदत्वादपरिच्छेद्य इति एक एव गण्यते' इति । रसाहनकानन्दानुभवो युक्तः । तत्रैव 'ब्रह्मास्त्रादमिवानुभावयन्न लौकिक चमत्कार कारी श्रृङ्गारादिको रसः' इति । अतनोस्तापादित्यनेन त्रयस्त्रिंशद्वयभिचारिभावाः सूचिताः, 'मतियोधिस्तथोन्मादः ' इत्यादिना परिगणितमध्यपातित्वात्तावस्य । त्रयस्त्रिंशत्स्वरूपं त्वस्मत्कृत श्लेषार्थचन्द्रिकायां द्रष्टव्यम् । पद्मिभ्येत्यलागि पद्मिन्यादि क्षणं वात्स्यायनतन्त्रे — 'पद्मिनी चित्रिणी चाथ शनी हस्तिनी तथा । क्रमाचदुर्भा नारीणां लक्षणानि जेऽधुना। पूर्व पूर्वतराखानु श्रेस्तमच ॥ प्रान्तारक्तकुरङ्गझाबनयना पूर्णेन्दुतुझ्यातना पीनेोत्तमकुचा शिरीषमृदुला स्वरूपाशना दक्षिणा । फुल्लाम्भोज सुगन्धिलज्जावती मानिनी श्यामा काऽपि सुवर्णचन्पकनिभा देवादिपुजारता ! उन्निद्राम्बुज को यमदनछत्रा मालखना तम्बी इंसदभूगति: सुललितं तेषं सदा विती । मध्यं चापि महिषशतकम् वलित्रयाङ्कितमसौ शुक्लाम्बराकाङ्क्षणी सुप्रीवा शुभनासिकेति गदिता नार्युत्तमा पद्मिनी ॥ इति ॥ ९५ ॥ आज पुष्यसि योनिपानमालेले यो नाभिमानान्वितः प्रीत्या नित्यवपारलौकिकविधावीकृतः कैरपि । स्वच्छन्दं चरसीह यः किल परक्षेत्रे खलाग्रेसर स्तं त्वां हन्त विटाग्रगण्य मधुना जाते महासरिभ ॥ ९६ ॥ " 4 आशामिति । यः निगनपलिले आहावजले, आशामिच्छां पुष्यसि रक्षसि । आहा- वस्तु निपानं स्यात्' इत्यमरः । नामिमान्न नामित्रमाणेनान्वितो युः ; नानिदन इत्यर्थः । नित्यं सर्वदा प्रीत्या संतोषेण अपारः निरवधियों लौकिकस्य कृष्यादेविधिः तस्मिन् कैरपि कैश्चिदेवाङ्गीकृतः स्वीकृतः ; न हि सर्वेऽपि महिषेणैव कर्षन्ति, वृषभेगापि कर्षणसंभवः दिति भावः । परेषामन्येषां क्षेत्रे केदारे स्वच्छन्द स्वेच्छं यथा तथा चरसि भञ्जयसि । खलस्य धान्य राशीकरणस्थलस्य अग्रेतरः प्रमुखः, तं तादृशं त्वां हे महासैरिभ विटाग्रगण्वं जाने मन्ये । बिट- पक्षे - योनौ उपस्थे यत्पानं पेयं सलिल तत्राशाम्; पद्मिन्याः सुगन्धिमदन सलिलत्वेन भगचुम्ब- नमिच्छतीत्यर्थः । तदुक्तं वात्स्यायनतन्त्रे - कक्षायुगं मन्मथमन्दिरं च नाभेश्च मूलं स्मरलोकचित्ताः । चुम्बन्ति लाटा निजदेशसाम्य न्नास्त्यन्यतश्चुम्बनरीतिरेषा ॥' इति । अभि मानेन गण आभिजात्यादिजनितेनेति भावः । मन्त्रितः न युक्तः । विटस्याभिजात्यादे- पानीवत्वादिति भावः । पारलौकिक परलोकपाघनं ज्योतिटोमादिकं कर्म तन्न भवती- श्यचारलौकिकं परस्त्रीसंभोगादि तत्व विवौ व्यापारे कैरपि कैश्विदेवीकृतः । परक्षेत्रे पर- कलत्रे चरति, खलानां दुष्टानाम् । पर बीसंभोगो वात्स्यायनतन्त्रे ऽभिहितः 'नारी चोजमयो. बनाभिलषितं कान्तं न चेदाप्नुयादुन्मादं मरणं च विन्दाते तदा कंदर्पसंमोहिता । संचिन्त्येति समागतां परबधूं रत्यर्थिनीं स्वेच्छया गच्छेत्कापि न सर्वदा सुपतिमानित्याइ वात्स्यायनः ॥ इति ॥ तथा च परस्त्रीसंभोगस्य वात्स्यायन संमतत्वेऽपि सर्वश्रुतिस्मृतिनिषिद्धत्वेन तत्र प्रबर्तमाना- मां स्खलत्वं स्पष्टमिति भावः ॥ ९६ ॥ स्पं वाली रमसे रुमानुपगतः प्रौढा देहावतw irow frgama देहान्त्रितस्तारामैत्रमिह स्फुटं वितनुषे दैर्जयदुgshy इत्थं सत्यपि कासरेश्वर नृणामाश्चर्यदश्वर्या मातान्तिक एवं निर्भयमहो संचारशीलोऽसि किम् ॥ ९७ ॥ भारु कि महशतकम् करः त्वं वालीति । त्वं बाल: पुस्यास्तीति वाली रुमां भूविशेषम् रुमा स्याल्लवणा- इत्यमरः । उपगतः प्राप्तः सन् रमसे क्रीडसे। श्रौढाति स्थूलानि अङ्गान्यवयवा स्थ सादृशेन देहेन शरीरेणान्वितो युक्तः । तारामैत्रं तारया कनीनिकया मैत्ररूपत्त्रम्; 'तारका- क्ष्णः कनौनिका' इत्यमरः । वितनुषे करोषि । इ६ स्फुटं स्पष्टं नाहैः शब्दैः दुन्दुभि वाद्यविशेषं जयन् तिरस्कुर्वन्, इत्थमेवं सत्यापेवालसाम्येऽपि हे कासरेश्वर चर्यया स्वव्यापारेण नृणां पुरुषा णामाश्चर्यदः अद्भुतरसोत्पादकः । तदेवाह-मातङ्गान्तिक एव चण्डालसमीप एवं निर्भय यथा तथा संचारशीलोऽसि संचरिष्णुस्वभावोऽसि । किं वित। अहो इत्या अर्थे । मतङ्गाश्रमे वालिप्रवेशा भावेनेत्यर्थः । दाढिपने रुमां सुप्रीबाय, प्रौढाइदेहान्वितः प्रौढा प्रकृष्टा अङ्गदे म्बपुत्रे या ईहा इच्छा तथा अन्वितः, बारामैत्रं तारायां स्वभार्यावां मैत्रं स्नेहम् । दुन्दुभिमसुरविशेत्रम् ॥ जिष्णुस्त्वं हि कृशानुभावमय से श्रीकासरमापते नित्यं चि सदन्तकोऽसि वषि ग्राम्येऽस्ति ते निरृतिः । पाशी चासि सदाशुगत्वमय से सर्वत्र कृष्यादिषु प्रायो वैश्रवणोच्छ्र प्रकटयक्कि च स्वमुग्राकृतिः ॥ ९८ ॥ जिष्णुरिति । दि यस्मात्कारण जिष्णुर्जयशील, इन्द्रश्च कृशानां दरिद्राणामनुभावं संपद्मयसे करोषि ; कृशानोर्बहेविं वह्नित्वं च । किं च अपि च श्रीकासरक्षमापते नित्यं सर्वदा सन् वर्तमानः अन्तको यमः यस्मिन् व तथोकः; पृष्ठभागोषारूढकृता इत्यर्थः; अन्यत्र सन् समीचीनः धर्माधर्मव्यवस्थापक इति यावत्; ताशश्वासावन्तक इत्यर्थः । ग्राम्ये प्राकृते ते पुषि देहे तिऋति: दोशेऽस्ति; अन्यत्र नितीः । पानी पाशयुक्तः; रज्ज्वादिना बद्ध इति बाबत् ; अन्यत्र वरुणः । सर्वत्र कृत्यादिषु कर्मस्वाशुगत्वं शीघ्रगामित्वमय से प्राप्नोषि; अन्यत्र बायुत्वम् । प्राथो वै प्रायेण स्खलु श्रवणयोः श्रोत्रयोः उच्छूयमोन्नत्यं प्रकाशयन; कुबेरैश्वश्रीमति च । किं च, त्वमुम्रा क्रूरा आकृतिराकारो यस्य सर्वदिक्पालकात्मकस्त्वमिति भावः ॥ १८ ॥ तथोक्तः; उग्राकृतिरीश्वराकृतिरिति च । तथा क्षेत्राण्यञ्चसि पञ्चलाङ्गलविधो लब्धाद्रकृष्णाजिनो गोदानेषु सहस्रशः प्रतिदिनं पात्रीभवस्यात्मना । त्वं ब्रह्माण्डकटाहमश्वसि समुद्घोषेण लब्धा त्वया 5. काऽपि स्वर्णतुलाऽषि कासरपते दीर्घायुरिच्छामि ते ॥ ९९ । क्षेत्राणीति । पञ्चाङ्ग छविधौ पञ्चाङ्गलव्यापारे क्षेत्राणि केदारादीनि असि प्राप्नोषि। अन्यत्र पलाङ्गलशास्त्रे क्षेत्राणि केदारादीनि अति प्राप्नोषि। पाङ्गविधि पूर्वक भूदानमिति च। लब्धं प्राप्तमाई सिक्तं यत्कृष्णं नीलवर्णमजिनं यस्य स तथोकः । आई कृष्णाजिनप्रतिग्रहोऽपि प्रतिपाद्यते । सहस्रशः गशं भूमीनां दानेषु स्खण्डनेषु कृष्यादिषु प्रतिदिनं प्रत्यहम, आत्मना अन्तःकरणेन पात्रीभवसि पात्रं भवति । सहस्रगोप्रतिग्रह इति च । समुद्घोषेण सम्यगुद्घोषेण ब्रह्माण्डकटाइमण्डमितिमसि प्राप्नोषि; अण्डमितियापिशब्द करोषीत्यर्थः । ब्रह्माण्ड कटाहप्रतिग्रह इति च । स्वर्णानां हिरण्यानां तुला बोलनमपि लब्धा प्राप्ता महिषेन्द्रम कृषि कुर्वन्तः संपत्तिमुत्तमां प्राप्य सुबर्गतोलनं कुर्वन्तीत्यर्थः । हे कासरपते इत्थं महादान प्रतिमहं कुर्वतस्ते तब दीर्घायुः शास्त्रोक्तं दीर्घायुष्यामिच्छामि बान्छामि । महादानप्रतिमहं कुवा- पमृत्युप्रसक्त्या तत्परिहारस्य प्रार्थनीयत्वादिति भावः ॥ १९ ॥ सुग्रीवोऽसि महान्गजोऽसि वपुषा नीलः प्रमाथी तथा धूम्रबासि महानुभाव महिष त्वं दुर्मुखः केसरी । इत्थं ते सततं महाकपिशताकारस्य साहाय्यतः सीतां प्राप्य विला दुःखजलघि नन्दामि रामः स्वयम् ॥ १०० ॥ सुग्रीव इति । सुष्ठु मीत्रा कण्ठो यस्य तथोक्तः; अन्यत्त सुप्री: प्रसिद्धः । वपुषा देहेन महान स्थूलो गजोऽसि; स्थास्ये गजसदृश इत्यर्थः । अन्यत्र गजो गवाथ इति प्रसिद्धो बानरः । नीलो नीलवर्णः; अग्नितनयश्च । प्रमाथी प्रहर्ता ; बानरच। धूम्रो धूम्रवर्ण: ; बानरच! हे महानुभाव सर्वश्रेष्ठ महिष त्वं दुर्मुखः विकृतमुखः दुर्मुखनामा बानरश्च । केसरा लोमानि तैर्युक्तः ; तन्नामा वानरश्च । इत्थमेवंप्रकारेण महाकपिशता कारस्थानेक कापरूषस्य ते साहाय्यतः उपकारत: सीतां लाङ्गलपद्धर्ति प्राप्य; अन्यत्न जानकीं लब्ध्वेत्यर्थः । दुःखजलविं दुःखसागरं विळ ती स्वयं रामो रमणशीलः सन् नन्दामि संतुष्यामि ॥ १०० ॥ १ श्रीमद्भोसलवंशदुग्धजलधेः संपूर्णचन्द्रोपमो यः शास्ति क्षितिमक्षति क्षितिपतिर्मूर्तः प्रतापः स्वपम् । दीर्घायुजिंत शत्रुरात्मजबुतो धर्मी प्रजारागवादुल्लाघोस्तु स निस्तुलैर्निजस भास्तारैः क्रमादागतैः ॥ १०१ ॥ RAJUNUSUDH महिषशतकम् 18 188 MADI एवं महिषं सर्वदेवात्मकत्वेन सर्वोवस्तुत्वेन, राज्ञोऽधिकतरस्तेन स्तुत्वा तम्मुखेन सद्वैवं प्रबन्धपरमतात्पर्यविषयीभूतं निरूप्य स्त्रोपजीव्यराजवंशस्याशिषं पुनः प्रार्थयते - श्रीम दिति । श्रीमान् लक्ष्मीसंपन्नः भोसलवंध एव दुग्धजलधिः क्षीराब्धिः तस्य, संपूर्ण चन्द्रोपमो राका- चन्द्रसदृशः यः प्रतापः प्रतापसिंहाख्यः मूर्ती मूर्तिमान् स्वयंतिपतिः भूपतिः सन् क्षितिं भूमि- मक्षति निरुपद्रवं यथा तथा शास्ति रक्षति । सः प्रतापसिंहाच्यो राजा दीर्घायुः चिरजीवी आत्मजयुतः पुत्रपौत्रादि संतानवान् धर्मी धर्मप्रवणचित्तः प्रजासु स्वविषयवामिनीषु रागवान्, लोभवान निस्तुलै : निरुपमैः निजलवास्तारैः स्वीय सभ्यःक्रमात पुत्रपौत्रादिकपात आगतैः प्राप्तैः सह उडाघोऽस्तु असेगावो भव । अत्र भोसलवंशस्य दुग्धजलधित्वोक्यः रूपकालं. कार: स्पष्टः । तेन च राजवंशस्य सर्वजनप्रेमास्पदत्वं निर्मलत्वं कीर्तिमत्त्वं च व्यज्यते । राज्ञः पूर्णचन्द्र साम्योक्त्या सकलजनानन्दकरत्वं व्यज्यते । एवं पूर्णचन्द्र संपर्काद्यथा श्रीराब्धिवर्धते, एवं राजानमासाद्य चोसलीयान्ववायस्य संतानवृद्धिय॑ज्यते ॥ १०१ ॥ राजा धर्मपरः परस्परभृतस्नेहाथ तन्मन्त्रिणो राजन्वत्यवनी वनपकजना आढ्या सवन्तु क्षितो Irosol पृङ्गाः पशवथरन्तु भजतां दुर्मिंधवार्ता लवं वाञ्छानाथकोः कृतिश्च कुरुतां निर्मत्सराणां मुदम् ॥ १०२ ॥ ४०॥ इति श्रीवाञ्छेश्वरकवि विरचित महिषशतकं संपूर्णम् 1 उपक्रमप्रतिपादितमर्थमुपसंहरन्त्रवन्यावान्तरतातर्थविषयीभूतं राजतद्मात्यादीनां स मार्गप्रवर्तनरूपं, सर्वेषां जनानां गवां प्रतिपादितमहिषवंशस्य च मङ्गलरूप मर्थ मुपसंदरति- राजेति । शेषं सुगमम् ॥ १०२ ॥ क्षेत्राणानुत्तमानामपि यदुषमया काऽपि लोके प्रशस्तिश्चिचद्रव्येण मुक्तिक्रय ममिलतां यातापण्यवीथी । साक्षाद्विश्वेश्वरस्य त्रिभुवनहिता या पुरी राजधानी रम्या काशी सकाशभिवतु हितकरी मुक्त मुक्तये नः ॥ प्रीयतां कुड्कृितिना निर्मितेयं सुधीमुदे । भूयाद्वाञ्छेश्वरप्रन्थव्याख्या श्लेषार्थचन्द्रिका । इति श्रीकुडिसूरिकृतमहिषशतकव्याख्या संपूर्णा ॥ M, 5, 8 SRIRANGAM SRI SANKARA GURUKULA SERIES. No. 1.: A poetic commentary on the Upadesa Panchakam of Sri Sankara Bhagavatpadacharya by Sri Sadasiva; with a Prastavana by Sri Sacchidananda Tirtha Swamigal. No. 2. A poetic commentary on the Brahma Sutras, by Sri Appayya Dikshita. With a Sanskrit Introduction by Sri Sacchidananda Tirtha Swamigal. No. No. of Agastya Pandita with the Commentary Manohara of Salva Timmaya Dandanatha. Part I. Cantos 1-3 No. 1. No. : by Sri Sarabhoji Maharaja of Tanjore; with an Introduction by Vidyasagara Vidyavacaspti P. P. Subrahmanya Sastri, B. A. (Óxon), M. A., Professor of Sanskrit, Presidency College, Madras. No. 6. A Sanskrit Farce by Pandit Ghanasyama with the Commentary of Chandrasekhara; Edited by Do. : by Maharajadhiraja Sri Bhoja Deva. Part I, Prakasas 1 & 2 Edited by Do. of Sri Sankara Bhagavatpadacharya with a Summary of the Commentary of Sri Sadasiva Brahmendra and a Foreword by Rao Saheb N. Natesa Iyer B.A., B.L., President, All-India Varnasrama Swarajya Sangha, Madura. Edited by Gurubhaktasikhamani T. K. Balasubrahmanya Iyer. No. 9 Part. I. Contains rare stotras by different ancient authors No. 10. tag No. 1o. by Nalla Dikshitar. of Sri Vanchesvarakavi with the commentary of his great grandson Sri Vanchesvara. Ko. 16. शिव केशादिपादान्तस्तुतिः of Sri Sankarswith the rare comm tary of Sri Ramakrishna Suri. Cinturatu One im IN THE PRESS. of Parthasarathi Misra with the commentary Muyu. khavali of Sri Appayya Dikshita. No. 3. No. 11. by Gangadhara Kavi. No. 12. : by Bhattoji Dikshita. No. 13. सौन्दर्यलहरी with the commentaries of लक्ष्मीधरा, सौभाग्यवर्धनी and अरुणामोदिनी fon The above Six books are being published serially in the Sri Sankaragurukula Patrika: Annual Subscription Rs. 6 only. 8.8.M 12 0 00 188 00 00 1 80 180 060 180 40 180 0 12 0 Apply to THE LIBRARIAN, Sri Sankaragurukulam, Srirangam. अकं मक्षयितुं प्रधावसि अक्षैति ननु श्रुतिः आर्य श्रीधरमम्बु आशां पुष्यसि उच्चैरावणसोदरः उत्साहन पुरा वराह● उद्दामद्विरदद्वय ● उन्मत्ता द्रविणाधिकार• उल्लेखान्विविधान् कंचित्पश्वघमं कंदर्प न भजसि कर्ण निर्णुसि कर्षक र्षमहर्निशं कृष्णस्ते सहजं हलं केदारे महिषी • कौपीनाकृतया ख्यातानाहरतु गम्भीरस्तिमितो न गोत्रोद्भेदन कौशलं गोष्ठं ते नृपमन्दिरं प्रायोऽसि श्रवणादिभिः चौर्य नाम कृषीवलस्य जिष्णुस्त्वं हि कृशानु● नामाकर्षसि संगतार्ति तात्य चिरं वाम शुमुलोऽखि अपूर्ण ॥ श्री. ॥ ॥ श्लोकानुक्रमणिका ॥ T पृष्टम् ३६ तिष्ठन्तु क्षितिपाः ४ तृण्यादानजला • ५ त्वं क्रीतोऽसि मया त्वं बद्धोऽसि हि त्वं वाचंयमतां ५४ ४८ ४० २३ १२ ३७ त्वं वाली रमसे त्वं शक्किं सहजां त्वं श्रुत्युद्धरणं त्वं सद्यस्तनपीडनेन ८ त्वामादौ गणयन्ति ४४ देहं स्वं परिदध्य ४६ १३ दुर्भिक्षं कृषितो दुवीणीकसमुख• ४२ द्वन्द्वे प्रीतियुतः कचित २० धत् शृङ्गयुगं ४१ घात्र्युत्सङ्गतले विमुञ्चसि १९ धान्यं वाऽथ धनानि ३५ न ब्रूपे परुषं ३३ न स्वप्नेऽपि दरिद्रता १७ नानाजिप्रभुचन्द्र० ३१ नित्यं दुर्धर दुर्मुखा• नित्यं घीरमनांसि १० ५५ नित्यं हन्त विद्यमान ० ४७ निर्धूनोषि लसत्तनुं १४ निर्धूय जुतिमप्रमाणं ४९ पर्णानां पचखां पृष्टम् २५ 19 २९ ५४ ३१९ ५२ १२ to २२ ३४ २० : पौरवा वारि सरोबरेषु पैशुन्यं न हि प्रस्थप्रस्रवणान्वितः प्रीति यासि मृदङ्गतः जवे त्वं विविध भीष्मस्त्वं हि शा भूपो भूप इतीव मञ्जूषावितरौद्र० मत्ता वित्तमदे● मालिन्यास्तवमुच्चकैः माहात्म्य तव मुग्धान्धिग्धनिकान मुद्राधारणदग्ध० मूढाः कचिदुपाश्रय● मूढाभास वनोष्म० मूर्दा किं तमसां मूर्ति इन्त विभर्षि यं यो रक्षति तस्य ये जाता बिमले ये भुव्यपमृत्युना राजा धर्मपर: राजा मुग्धमति० लोकख्यात सहस्र० त्वं हि सधर्मराट् बजादध्यतिनिष्ठुरं ives लोकानुक्रमणिका । पृष्ठम ४५ विद्याप २१ वर्णैनकविधैः १६ विद्याजीवनकुण्ठनेन विद्यापण्यविशेष● विद्वन्मा कुरु साहसं वेगावर्जुन मेव शम्बाकारुविषाण● ३८ २८ ४५ २५ ४२ ११ ५२ श्रीमद्भोसळवंश ० २४ श्रुत्वेमं महिष० ११ संप्राप्तः सहज २९ शीतं वारि सरोग शृङ्गात्रेण मुहुः शृङ्गारं रुचिरं १८ सीतायां प्रसितो १७ सुशीवोऽसि महान २३ ३४ ७ २४ सानन्दं महिषीशवं ५४७ ९ २ स्वस्त्यस्तु प्रथमं सुक्षेमं करवाल सूत्राणि प्रसभं स्रोतुं त्वां महिषा० स्वीयोत्सङ्गसमाधि ० हा जानुद्वयसे क्षारतं क्षान्तमथापि ३६ क्षुद्रावां यदि बासि ४७ क्षेत्रज्ञस्य हिरण्य ० ३९ क्षेत्राण्यञ्चास पच० 83 p op निरी पृष्टम् ३१ ८ २६ ४८ ४४ १५ ११ १८ २४ ਸੰਗਤ ॥ श्रीशंकरगुरुकुलपत्रिका । THE JOURNAL OF THE SRI SANKARAGURUKULAM, SRIRANGAM. Editor: Gurubhaktasikhamani, Sastraprasarabhushans T. K. Balasubrahmanya Aiyar, B A., Founder of the Sri Sankaragurukulam, Srirangam. Literary Adviser: Professor Dr. C. Kunhan Raja M A. D. Phil, (Oxon), Curator for the Eastern section Adyar Library & Editor of the Adyar Bulletin. The Main features are: 1. The publication of rare and hitherto unpublished works of writers of established reputation on all branches of learning bearing on Hindu Culture and Learning. 2. The reviewing of books and periodicals on current thought. 3. The encouraging of the production of original compositions in Sanskrit by contemporary writers and poets. Annual Subscription Rs. 6/only. The Journal is now published Quarterly and has com. pleted four years. If sufficient encouragement is forthcoming it is hoped to convert it into a Bimonthly and even a Monthly, Back Vols. I, II, III & IV are available at Rs. 6each volume. Postage extra. D Printed at the SRI VANI VILAS PRESS. & Published at the Sri Sankaragurukulam, Srirangam, by Gurubbaktasiknamani T. K. BALASUBRAHMANYA AIYAR B. A Srirangam Sri Sankaragurukula Series No. 14. MAHISHA SATAKAM OF SRI VANCHESVARAKAVI with the commentary Slesharthachandrika his great-grandson SRI VANCHESVARA YAJVA with a Sanskrit Prastavana By K. S. VENKATARAMA SASTRI Price Rs. 1-8-0] * OF AND AN ENGLISH INTRODUCTION BY R. KRISHNASWAMI IYER M.A., B.L. Advocate, Tinnevelly EDITED BY Gurubhaktasikhamani, Sastraprasarabhushana T. K. BALASUBRAHMANYA AIYAR, B. A. Dharmadhikari, Sri Sankaragurukulam, Srirangam. 2.2 SRI SANKARAGURUKULAM, SRIRANGAM. [Postage Extra.