महाकवि श्रीकालिदासविरचितं मेघदूतम् । मल्लिनाथकृतसंजीविनीसमेतम् । पणशीकरोपाहविद्वद्वरलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा पाठान्तरैः संयोज्य संशोधितम् । एकादशं संस्करणम् । ) मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयन्त्रालयेऽङ्कयित्वः प्रकाशितम् । शाके १८४४ वत्सरे, सन १९२२. मूल्यं अष्टावाणकाः । - मातापितृभ्यां जगतो नमो वामार्धजानये । सद्यो दक्षिणदृक्पातसंकुचद्वामदृष्टये ॥ अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥ शरणं करवाणि कामदं ते चरणं वाणि चराचरोपजीव्यम् । करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ॥ इहान्वयमुखेनैव सर्वं व्याख्यायते मया । नामूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥ “आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्” इति शास्त्रात्काव्यादौ वस्तुनिर्देशात्कथां प्रस्तौति − कश्चित्कान्ताविरहगुरुणा स्वा[^1]धिकारात्प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥ कश्चिदिति ॥ स्वाधिकारात्स्वनियोगात्प्रमत्तोऽनवहितः ॥ " प्रमादोऽनवधानता" इत्यमरः । “जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्” इत्यपादानत्वम् । तस्मात्पञ्चमी । अतएवापराधाद्धेतोः । कान्ताविरहेण गुरुणा दुर्भरेण । दुस्तरेणेत्यर्थः ॥ " गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि [^1] स्वाधिकारप्रमत्तः दुर्भरे" इति शब्दार्णवे ॥ वर्षभोग्येण संवत्सरभोग्येण ॥ "कालाध्वनो- रत्यन्तसंयोगे" इति द्वितीया । “अत्यन्तसंयोगे च" इति समासः । "कुमति च" इति णत्वम् । भर्तुः स्वामिनः शापेन । अस्तंगमितो महिमा सामर्थ्यं यस्य सोऽस्तंगमितमहिमा ॥ अस्तमिति मकारान्तमव्ययम् ॥ तस्य " द्वितीया - " इति योगविभागात्समासः ॥ कश्चिदनिर्दिष्टनामा यक्षो देवयोनिविशेषः ॥ “विद्याघराप्सरोयक्षरक्षोगन्धर्वकिंनराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः" इत्यमरः ॥ जनकतनयायाः सीतायाः स्नानैरवगाहनैः पुण्यानि पवित्राण्युदकानि येषु तेषु । पावनेष्वित्यर्थः ॥ छायाप्रधानास्तरवश्छायातरवः ॥ शाकपार्थिवादित्वात्समासः ॥ स्निग्धाः सान्द्राश्छायातरवो नमेरुवृक्षा येषु तेषु । वसतियोग्येष्वित्यर्थः ॥ " स्त्रि- ग्धं तु मसृणे सान्द्रे " इति । “छायावृक्षो नमेरुः स्यात्" इति च श- ब्दार्णवे ॥ रामगिरेश्चित्रकूटस्याश्रमेषु वसतिम् ॥ "वहिवस्यर्तिभ्यश्च” इत्यौणादिकोऽतिप्रत्ययः ॥ चक्रे कृतवान् ॥ अत्र रसो विप्रल- म्भाख्यः शृङ्गारः । तत्राप्युन्मादावस्था । अतएवैकत्रानवस्थानं सूचि - तमाश्रमेष्विति बहुवचनेन ॥ सीतां प्रति रामस्य हनुमत्संदेशं मनसि निधाय मेघसंदेशं कविः कृतवानित्याहुः ॥ अत्र काव्ये सर्वत्र मन्दा- क्रान्तावृत्तम् । तदुक्तम्– “मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्" इति ॥ तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥ तस्मिन्निति ॥ तस्मिन्नद्रौ चित्रकूटाद्रौ । अबलाविप्रयुक्तः कान्ता- विरही । कनकस्य वलयः कटकम् । "कटकं वलयोऽस्त्रियाम्" इत्यमरः ॥ तस्य भ्रंशेन पातेन रिक्तः शून्यः प्रकोष्ठ: कूर्पराधः प्रदेशो यस्य स तथोक्तः ॥ “कक्षान्तरे प्रकोष्ठ : स्यात्प्रकोष्ठ : कूर्परादधः" इति शाश्वतः ॥ विरहदुःखात्कृश इत्यर्थः । कामी कामुकः स यक्षः । कति- चिन्मासान् । अष्टौ मासानित्यर्थः । “शेषान्मासान्गमय चतुरः" इति वक्ष्यमाणत्वात् ॥ नीत्वा यापयित्वा । अषाढानक्षत्रेण युक्ता पौर्णमा- स्याषाढी ॥ "नक्षेण युक्तः कालः" इत्यण् । " टिड्ढाणञ्- " इत्या - दिना ङीप् ॥ साषाढ्यस्मिन्पौर्णमासीत्याषाढो मासः ॥ "सास्मिन्पौर्ण- मासीति संज्ञायाम्” इत्यण् ॥ तस्य प्रथमदिवसे आश्लिष्टसानुमाक्रान्त- कूटम् । वप्रक्रीडा उत्खातकेलयः ॥ " उत्खातकेलिः शृङ्गाद्यैर्वप्रक्रीडा निगद्यते” इति शब्दार्णवे । तासु परिणतस्तिर्यग्दन्तप्रहारः ॥ "तिर्य- ग्दन्तप्रहारस्तु गजः परिणतो मतः" इति हलायुधः ॥ स चासौ गजश्च तमिव प्रेक्षणीयं दर्शनीयं मेघं ददर्श ॥ गजप्रेक्षणीयमित्यत्रेवलो- पाल्लुप्तोपमा ॥ केचित् "आषाढस्य प्रथमदिवसे" इत्यत्र "प्रत्या- सन्ने नभसि " इति वक्ष्यमाणनभोमासप्रत्यासत्त्यर्थं "प्रशमदिवसे" इति पाठं कल्पयन्ति तदसंगतम् । प्रथमातिरेके कारणाभावात् । नभोमासस्य प्रत्यासत्त्यर्थमित्युक्तमिति चेन्न । प्रत्यासत्तिमात्रस्य मा- सप्रत्यासत्त्यैव प्रथमदिवसस्याप्युपपत्तेः । अत्यन्तप्रत्यासत्तेरुपयोगा- भावेनाविवक्षितत्वात् । विवक्षितत्वे वा स्वपक्षेऽपि प्रथमदिवसातिक्र- मेण मेघदर्शनकल्पनायां प्रमाणाभावेन तदसंभवात् । प्रत्युता- स्मत्पक्ष एव कुशलसंदेशस्य भाव्यनर्थप्रतीकारार्थस्य पुरत एवानुमा- नमुक्तं भवतीत्युपयोगसिद्धिः ॥ ननून्मत्तस्य नायं विवेक इति चेन्न । उन्मत्तस्य नानर्थस्य प्रतीकारार्थं प्रवृत्तिरपीति संदेश एव मा भूत् । तथा च काव्यारम्भ एवाप्रसिद्धः स्यादित्यहो मूलच्छेदी पाण्डित्यप्रकर्षः ॥ कथं तर्हि “शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ" इत्यादिना भगवत्प्रबोधावधिकस्य शापस्य मासचतुष्टयावशिष्टस्योक्तिः, दशदिवसा- धिक्यादिति चेत्-स्वपक्षेऽपि कथं सा, विंशतिदिवसैर्न्यूनत्वादिति संतो- ष्टव्यम् । तस्मादीषद्वैषम्यमविवक्षितमिति सुष्ठूक्तं “प्रथमदिवसे” इति ॥ तस्य स्थित्वा कथमपि पुरः कौ[^1]तुकाधानहेतो- रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥ तस्येति ॥ राजानो यक्षाः ॥ “राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रिय [^1] केतकाधान. शक्रयोः" इति विश्वः । राज्ञां राजा राजराजः कुबेरः ॥ “राजराजो धनाधिपः" इत्यमरः । “राजाहःसखिभ्यष्टच्" इति टच्प्रत्ययः ॥ तस्यानुचरो यक्षः । अन्तर्बाष्पो धीरोदात्तत्वादन्तःस्तम्भिताश्रुः सन् । कौतुकाधानहेतोरभिलाषोत्पादकारणस्य ॥ "कौतुकं चाभिलाषे स्या- दुत्सवे नर्महर्षयोः” इति विश्वः ॥ तस्य मेघस्य पुरोऽग्रे कथमपि ॥ गरीयसा प्रयत्नेनेत्यर्थः ॥ "ज्ञानहेतुविवक्षायामप्यादि कथमव्ययम् । कथमादि तथाप्यन्तं यत्नगौरवबाढयोः" इत्युज्ज्वलः ॥ स्थित्वा चिरं दध्यौ चिन्तयामास ॥ “ध्यै चिन्तायाम्” इति धातोर्लिट् ॥ मनो- विकारोपशमनपर्यन्तमिति शेषः ॥ विकारहेतुमाह - मेघालोक इति ॥ मेघालोके मेघदर्शने सति सुखिनोऽपि प्रियादिजनसंगतस्यापि चेतश्चि- त्तमन्यथाभूता वृत्तिर्व्यापारो यस्य तदन्यथावृत्ति भवति । विकृतिमा- पद्यत इत्यर्थः । कण्ठाश्लेषप्रणयिनि कण्ठालिङ्गनार्थिनि जने । दूरे संस्था स्थितिर्यस्य तस्मिन्दूरसंस्थे सति किं पुनः । विरहिणः किमुत वक्तव्यमित्यर्थः । विरहिणां मेघसंदर्शनमुद्दीपनं भवतीति भावः ॥ अर्था- न्तरन्यासोऽलंकारः । तदुक्तं दण्डिना – “ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः" इति ॥ अथ समाहितान्तःकरणः सन्किं कृतवानित्यत आह – प्रत्यासन्ने नभसि दयिताजीविताल[^1]म्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् । [^2] स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥ प्रत्यासन्न इति ॥ स यक्षः । यश्चिरं दध्यौ स इत्यर्थः । नभसि श्रावणे ॥ "नभः खं श्रावणो नभाः" इत्यमरः ॥ प्रत्यासन्न आषाढ- स्यानन्तरं संनिकृष्टे । प्राप्ते सतीत्यर्थः । दयिताजीवितालम्बनार्थी सन् । वर्षाकालस्य विरहदुःखजनकत्वात् “उत्पन्नानर्थप्रतीकारादनर्थो- त्पत्तिप्रतिबन्ध एव वरम्" इति न्यायेन प्रागेव प्रियाप्राणधारणोपायं चिकीर्षुरित्यर्थः । जीवनस्योदकस्य मूतः पटबन्धो वस्त्रबन्धो जीमूतः ॥ [^1] लम्बनार्थाम्; लम्बनार्थम्. [^2] संप्रत्यग्रैः. पृषोदरादित्वात्साधुः । “मूतः स्यात्पटबन्धेऽपि" इति रुद्रः ॥ तेन जीमूतेन जलधरेण प्रयोज्येन स्वकुशलमयीं स्वक्षेमप्रधानां प्रवृत्तिं वा- र्ताम् ॥ " वार्ता प्रवृत्तिर्वृत्तान्तः" इत्यमरः ॥ हारयिष्यन्प्रापयिष्यन् । "लृट् शेषे च " इति चकारात्क्रियार्थक्रियोपपदाल्लृट्प्रत्ययः । जीवनार्थं कर्म जीवनप्रदेनैव कर्तव्यमिति भावः ॥ "हृक्रोरन्यतरस्याम्" इति कर्मसंज्ञाया विकल्पात्पक्षे कर्तरि तृतीया ॥ प्रत्यग्रैरभिनवैः कुटज- कुसुमैर्गिरिमल्लिकाभिः ॥ "कुटजो गिरिमल्लिका" इति हलायुधः ॥ कल्पितार्घाय कल्पितोऽनुष्ठितोऽर्घः पूजाविधिर्यस्मै तस्मै ॥ "मूल्ये पूजा- विधावर्घः” इत्यमरः ॥ तस्मै जीमूताय ॥ "क्रियाग्रहणमपि कर्तव्यम्" इति संप्रदानत्वाच्चतुर्थी ॥ प्रीतिप्रमुखानि प्रीतिपूर्वकाणि वचनानि यस्मि- न्कर्मणि तत्प्रीतिप्रमुखवचनं यथा तथा । शोभनमागतं स्वागतं स्वागतव- चनं प्रीतः सन्व्याजहार । [^1] कुशलागमनं पप्रच्छेत्यर्थः ॥ नाथेन त्वत्र “प्र- त्यासन्ने मनसि” इति साधीयान्पाठः कल्पितः । प्रत्यासन्ने प्रकृतिमापन्ने सतीत्यर्थः । यस्तु तेनैव पूर्वपाठविरोधः प्रदर्शितः सोऽस्माभिः "आषा- ढस्य प्रथमदिवसे" इत्येतत्पाठविकल्पसमाधानेनैव समाधाय परिहृतः ॥ ननु चेतनसाध्यमर्थे कथमचेतनेन कारयितुं प्रवृत्त इत्यपेक्षायां कविः समाधत्ते- धूमज्योतिः सलिलमरुतां संनिपातः क्व मेघः संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे कामार्ता हि [^2]प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥ धूमेति ॥ धूमश्च ज्योतिश्च सलिलं च मरुद्वायुश्च तेषां संनिपातः संघातो मेघः क्व । अचेतनत्वात्संदेशानर्ह इत्यर्थः । पटुकरणैः समर्थे - न्द्रियैः ॥ "करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि " इत्यमरः ॥ प्राणिभिश्चेतनैः ॥ "प्राणी तु चेतनो जन्मी" इत्यमरः ॥ प्रापणीयाः प्रापयितव्याः । संदिश्यन्त इति संदेशास्त एवार्थाः क्व । इत्येवमौ- त्सुक्यादिष्टार्थोध्युक्तत्वात् ॥ “इष्टार्थोद्युक्त उत्सुकः" इत्यमरः ॥ [^1] अत्र 'संप्रदानत्वात्कुशलप्रश्नेनाभिमुखीचकारेत्यर्थः' इति पाठान्तरम्. [^2] प्रणय अपरिगणयन्नविचारयन्गुह्यको यक्षस्तं मेधं याचाचे याचितवान् ॥ “याचृ याच्ञायाम्” ॥ तथाहि । कामार्ता मदनातुराश्चेतनाश्चाचे- तनाश्च तेषु विषये प्रकृतिकृपणाः स्वभावदीनाः । कामान्धानां युक्तायुक्तविवेकशून्यत्वादचेतनयाच्ञा न विरुध्यत इत्यर्थः ॥ अत्र मेघसंदेशयोर्विरूपयोर्घटनाद्विषमालंकारः । तदुक्तम् – “विरुद्धकार्य- स्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना चासौ विषमालंकृ- तिस्त्रिधा ॥” इति । सा चार्थान्तरन्यासानुप्राणिता तत्समर्थकत्वेनैव चतुर्थपादे तस्योपन्यासात् ॥ संप्रति याच्ञाप्रकारमाह जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं याच्ञा मो[^1]घा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥ जातमिति ॥ हे मेघ, त्वां भुवनेषु विदिते भुवनविदिते ॥ "निष्ठा " इति भूतार्थे क्तः । “मतिबुद्धि - " इत्यादिना वर्तमानार्थत्वे तु “क्तस्य च वर्तमाने” इति भुवनशब्दस्य षष्ठ्यन्ततानियमात्समासो न स्यात् । “क्तेन च पूजायाम्" इति निषेधात् ॥ पुष्कराश्चावर्तकाश्च केचिन्मेघानां श्रेष्ठास्तेषां वंशे जातम् । महाकुलप्रसूतमित्यर्थः । कामरूपमिच्छाधीनविग्रहम् । दुर्गादिसंचारक्षममित्यर्थः । मघोन इन्द्रस्य प्रकृ तिपुरुषं प्रधानपुरुषं जानामि । तेन महाकुलप्रसूतत्वादिगुणयोगित्वेन हेतुना विधिवशाद्दैवायत्तत्वात् ॥ " विधिर्विधाने दैवे च” इत्यमरः ॥ “वशमायत्ते वशमिच्छाप्रभुत्वयोः” इति विश्वः ॥ दूरे बन्धुर्यस्य स दूरबन्धुर्वियुक्तभार्योऽहं त्वय्यर्थित्वं गतः । ननु याचकस्य याच्ञायां याच्यगुणोत्कर्षः कुत्रोपयुज्यत इत्याशङ्क्य – दैवाद्याच्ञाभङ्गेऽपि लाघवदोषाभाव एवोपयोग इत्याह – याच्ञेति ॥ तथाहि । अधिगुणेऽधिकगुणे पुंसि विषये याच्ञा मोघा निष्फलापि वरमीषत्प्रियम् । दातुर्गुणाढ्यत्वात्प्रियत्वं याच्ञावैफल्यादीषत्प्रियत्वमिति भावः ॥ अधमे निर्गुणे याच्ञा लब्धकामापि सफलापि न वरम् । ईष [^1] वन्ध्या. त्प्रियमपि न भवतीत्यर्थः ॥ “ देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मना- क्प्रिये " इत्यमरः ॥ अर्थान्तरन्यासानुप्राणितः प्रेयोऽलंकारः । तदुक्तं दण्डिना – “प्रेयः प्रियतराख्यानम्" इति ॥ एतदाद्ये पादत्रये चतुर्थ- पादस्थेनार्थान्तरन्यासेनोपजीवितमिति सुव्यक्तमेतत् ॥ संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः संदेशं मे हर [^1]धनपतिक्रोधविश्लेषितस्य । गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥ संतप्तानामिति ॥ हे पयोद, त्वं संतप्तानामातपेन वा प्रवासविरहेण वा संज्वरितानाम् ॥ " संतापः संज्वरः समौ " इत्यमरः ॥ शरणं पयोदानेनातपखिन्नानां प्रोषितानां स्वस्थानप्रेरणया च रक्षकोऽसि ॥ "शरणं गृहरक्षित्रो: " इत्यमरः ॥ तत्तस्मात्कारणाद्धनपतेः कुबेरस्य क्रोधेन विश्लेषितस्य प्रियया वियोजितस्य मे मम संदेशं वार्तां प्रियाया हर । प्रियां प्रति नयेत्यर्थः ॥ संबन्धसामान्ये षष्ठी ॥ संदेशहरणेना- वयोः संतापं नुदेत्यर्थः ॥ कुत्र स्थाने सा स्थिता तत्स्थानस्य वा किं व्या- वर्तक तत्राह - गन्तव्येति ॥ बहिर्भवं बाह्यम् ॥ “बहिर्देवपञ्चजनेभ्यश्च” इति यञ् ॥ बाह्य उद्याने स्थितस्य हरस्य शिरसि या चन्द्रिका तथा धौतानि निर्मलानि हर्म्याणि धनिकभवनानि यस्यां सा तथोक्ता ॥ “हर्म्यादि धनिनां वासः" इत्यमरः ॥ अनेन व्यावर्तकमुक्तम् ॥ अलका नामालकेति प्रसिद्धा यक्षेश्वराणां वसतिः स्थानं ते तव गन्तव्या । त्वया गन्तव्येत्यर्थः ॥ "कृत्यानां कर्तरि वा" इति षष्ठी ॥ मदर्थं प्रस्थितस्य ते पथिकाङ्गनाजनाश्वासनमानुषङ्गिकं फलमित्याह – त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः । कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥८॥ त्वामिति ॥ पवनपदवीमाकाशमारूढं त्वाम् पन्थानं गच्छन्ति ते पथिकाः ॥ “पथः ष्कन्” इति ष्कन्प्रत्ययः ॥ तेषां वनिताः प्रोषितभर्तृ- काः । प्रत्ययात्प्रियागमनविश्वासात् ॥ "प्रत्ययोऽधीनशपथज्ञानविश्वा- सहेतुषु" इत्यमरः ॥ आश्वसन्त्यो विश्वसिताः ॥ श्वसिधातोः शत्रन्तात् “उगितश्च" इति ङीप् ॥ तथोद्गृहीतालकान्ता दृष्टिप्रसारार्थमुन्नमय्य धृतालकाग्राः सत्यः प्रेक्षिष्यन्ते । अत्युत्कण्ठतया द्रक्ष्यन्तीत्यर्थः ॥ मदागमनेन पथिकाः कथमागमिष्यन्तीत्यत्राह — तथाहि । त्वयि सं- नद्धे व्यापृते सति विरहेण विधुरां विवशां जायां क उपेक्षेत । न कोऽपीत्यर्थः । अन्योऽपि मद्व्यतिरिक्तोऽपि यो जनोऽहमिव पराधी- नवृत्तिः परायत्तजीवनको न स्यात् । स्वतन्त्रस्तु न कोऽप्युपेक्षेतेति भावः ॥ अत्रार्थान्तरन्यासोऽलंकारः । तदुक्तम् – “कार्यकारणसामा- न्यविशेषाणां परस्परम् । समर्थनं यत्र सोऽर्थान्तरन्यास उदाहृतः ॥ " इति लक्षणात् ॥ निमित्तान्यपि ते शुभानि दृश्यन्त इत्याह – मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातक[^1]स्ते सगन्धः । गर्भाधान[^2]क्षणपरिचयान्नूनमाबद्धमाला: [^3] सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ ९ ॥ मन्दं मन्दमिति ॥ अनुकूल: पवनो वायुस्त्वां मन्दं मन्दम् । अतिमन्दमित्यर्थः ॥ अत्र कथंचिद्वीप्सायामेव द्विरुक्तिर्निर्वाह्या ॥ " प्रकारे गुणवचनस्य" इत्येतदाश्रयणे तु कर्मधारयवद्भावे सुब्लुकि मन्दमन्दमिति स्यात् । तदेवाह वामनः – “मन्दमन्दमित्यत्र प्रकारार्थे द्विर्भावः" इति ॥ यथा सदृशम् । भाविफलानुरूपमित्यर्थः ॥ “यथा सादृश्ययोग्यत्ववीप्सास्वार्थानतिक्रमे" इति यादवः ॥ नुदति प्रेरयति । अयं सगन्धः सगर्वः । संबन्धीति केचित् ॥ “गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः" इत्युभयत्रापि विश्वः ॥ ते तव वामो वामभागस्थः । “वामस्तु वक्रे रम्ये स्यात्सव्ये वामगतेऽपि च" इति शब्दार्णवे ॥ चातकः पक्षिविशेषश्च मधुरं श्राव्यं नदति व्याहरति । इदं निमित्तद्वयं वर्तते । वर्तिष्यते चापरं निमित्तमित्याह – गर्भेति ॥ गर्भः कुक्षि स्थो जन्तु: "गर्भोऽपकारके ह्यग्नौ सुखे पनसकण्टके । कुक्षौ कुक्षि [^1] तोयगृर्ध्रुः, ते सगर्वः [^2]. क्षमपरिचयम्; स्थिरपरिचयम्. [^3]. प्रेक्षिष्यन्ते स्थजन्तौ च " इति यादवः । तस्याधानमुत्पादनं तदेव क्षण उत्सवः । सुखहेतुत्वादिति भावः ॥ " निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः” इत्यमरः ॥ तस्मिन्परिचयादभ्यासाद्धेतोः खे व्योम्नि । आब- द्धमालाः । गर्भाधानसुखार्थं त्वत्समीपे बद्धपङ्क्तय इत्यर्थः ॥ उक्तं च कर्णोदये "गर्भं बलाका दधतेऽभ्रयोगान्नाके निबद्धावलयः समन्तात् " इति ॥ बलाका बलाकाङ्गना नयनसुभगं दृष्टिप्रियं भवन्तं नूनं सत्यं सेविष्यन्ते ॥ अनुकूलमारुतचातकशब्दितबलाकादर्शनानां शुभसूचकत्वं शकुनशास्त्रे दृष्टं तद्विस्तरभयान्नालेखि ॥ न च तस्या नाशाद्व्रतस्खलनाद्वा निरर्थकस्त्वत्प्रयास इत्याह तां चावश्यं दिवसगणनातत्परामेकपत्नी- मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥ तां चेति ॥ हे मेघ, दिवसानामवशिष्टदिनानां गणनायां संख्याने तत्परामासक्ताम् ॥ “तत्परे प्रसितासक्तौ" इत्यमरः ॥ अतएवाव्यापन्नाममृताम् । शापावसाने मदागमनप्रत्याशया जीवन्तीमित्यर्थः । एकपतिर्यस्याः सैकपत्नी ताम् । पतिव्रतामित्यर्थः ॥ " नित्यं सपत्न्यादिषु " इति ङीपू नकारश्च ॥ भ्रातुर्मे जायां भ्रातृजायाम् । मातृवन्नि:शङ्कं दर्शनीयामित्याशयः । तां मत्प्रियामविहतगतिरविच्छिन्नगतिः सन्नवश्यं द्रक्ष्यसि चालोकयिष्यस एव ॥ तथाहि । आशाऽतितृष्णा “आशा दिगतितृष्णयोः" इति यादवः ॥ बध्यतेऽनेनेति बन्धो बन्धनम् । वृन्तमिति यावत् । आशैव बन्ध आशाबन्धः कर्ता ॥ प्रणयि प्रेमयुक्तमत एव कुसुमसदृशम् । सुकुमारमित्यर्थः । अत एव विप्रयोगे विरहे सद्य:पाति सद्योभ्रंशनशीलमङ्गनानां हृदयं जीवितम् । “हृदयं जीविते चित्ते वक्षस्याकूत [ हृद्य ] यो : " इति शब्दार्णवे ॥ प्रायशः प्रायेण रुणद्धि प्रतिबध्नाति ॥ अर्थान्तरन्यासः ॥ संप्रति सहायसंपत्तिश्चास्तीत्याह कर्तुं यच्च प्रभवति महीमुच्छिली[^1]न्ध्रामवन्ध्यां तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः । आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥ कर्तुमिति ॥ यद्गर्जितं कर्तृ महीमुच्छिलीन्ध्रामुद्भूतकन्दलिकाम् ॥ " कन्दल्यां च शिलीन्घ्रा स्यात्" इति शब्दार्णवे ॥ अत एवावन्ध्यां सफलां कर्तुं प्रभवति शक्नोति । शिलीन्ध्राणां भाविसस्यसंपत्तिसूच कत्वादिति भावः । तदुक्तं निमित्तनिदाने "कालाभ्रयोगादुदिताः शिलीन्ध्राः संपन्नसस्यां कथयन्ति धात्रीम्" इति ॥ तच्छ्रवणसुभगं श्रोत्रसुखम् । लोकस्येति शेषः । ते तव गर्जितं श्रुत्वा मानसोत्का मा- नसे सरस्युन्मनसः । उत्सुका इति यावत् ॥ “उत्क उन्मनाः" इति निपातात्साधु ॥ कालान्तरे मानसस्य हिमदुष्टत्वाद्धिमस्य च हंसानां रो- गहेतुत्वादन्यत्र गता हंसा: पुनर्वर्षासु मानसमेव गच्छन्तीति प्रसिद्धिः ॥ बिसकिसलयानां मृणालाग्राणां छेदैः शकलैः पाथेयवन्तः । पथि साधु पाथेयं । पथि भोज्यम् ॥ “पथ्यतिथिवसतिस्वपतेर्ढञ्” ॥ तद्वन्तः । मृणाल- कन्दशफलसम्बन्धवन्त इत्यर्थः । राजहंसा हंसविशेषाः ॥ " राजहंसा- स्तु ते चञ्चुचरणैर्लोहितैः सिताः" इत्यमरः ॥ नभसि व्योम्नि भवतस्तव आ कैलासात्कैलासपर्यन्तम् ॥ पदद्वयं चैतत् ॥ सहायाः सयात्राः ॥ “सहायस्तु सयात्रः स्यात्" इति शब्दार्णवे ॥ संपत्स्यन्ते भविष्यन्ति ॥ आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु । काले काले भवति भवतो यस्य संयोगमेत्य स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२ ॥ आपृच्छस्वेति ॥ प्रियं सखायं प्रियसखम् ॥ “राजाहःसखिभ्यष्टच्" इति टच् समासान्तः ॥ तुङ्गमुन्नतं पुंसां वन्द्यैर्नराराधनीयै रघुपतिपदै रामपादन्यासैर्मेखलासु कटकेषु ॥ “अथ मेखला । श्रोणिस्थानेऽद्रिक टके कटिबन्धेभबन्धने" इति यादवः ॥ अङ्कितं चिह्नितम् । इत्थं स [^1] उच्छिलीन्ध्रातपत्राम्. खित्वान्महत्त्वात्पवित्रत्वाच्च संभावनार्हम् । अनुं शैलं चित्रकूटाद्रिमालि- ङ्ग्यापृच्छस्व साधो यामीत्यामन्त्रणेन सभाजय ॥ " आमन्त्रणसभाजने । आप्रच्छन्नम्” इत्यमरः ॥ "आङि नुप्रच्छ्योरुपसंख्यानम्" इत्यात्म- नेपदम् ॥ सखित्वं निर्वाहयति – काल इति ॥ काले काले प्रतिप्रावृट्- कालम् । सुहृत्समागमनकालश्च कालशब्देनोच्यते ॥ वीप्सायां द्विरु- क्तिः ॥ भवतः संयोगं संपर्कमेत्य चिरविरहजमुष्णं बाष्पमूष्माणं नेत्र- जलं च ॥ "बाप्पो नेत्रजलोष्मणोः" इति विश्वः ॥ मुञ्चतो यस्य शै- लस्य स्नेहव्यक्तिः प्रेमाविर्भावो भवति । स्निग्धानां हि चिरविरहसं- गतानां बाष्पपातो भवतीति भावः ॥ संप्रति तस्य मार्गं कथयति – मार्गं तावच्छृणु कथयतस्त्व[^1]त्प्रयाणानुरूपं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् । खिन्नः खिन्न: शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोप[^2]भुज्य ॥ १३ ॥ मार्गमिति ॥ हे जलद, तावदिदानीं कथयतः । मत्त इति शेषः । त्वत्प्रयाणस्यानुरूपमनुकूलं मार्गमध्वानम् ॥ “मार्गो मृगपदे मासि सौम्यर्क्षेऽन्वेषणेऽध्वनि" इति यादवः ॥ शृणु । तदनु मार्गश्रवणानन्तरं श्रोत्राभ्यां पेयं पानार्हम् । अतितृष्णया श्रोतव्यमित्यर्थः ॥ पेयग्रह- णात्संदेशस्यामृतसाम्यं गम्यते ॥ मे संदेशं वाचिकम् ॥ "संदेशवा- ग्वाचिकं स्यात्" इत्यमरः ॥ श्रोष्यसि । यत्र मार्गे खिन्नः खिन्नो- ऽभीक्ष्णं क्षीणबलः सन् । " नित्यवीप्सयोः" इति नित्यार्थे द्विर्भावः ॥ शिखरिषु पर्वतेषु पदं न्यस्य निक्षिप्य । पुनर्बललाभार्थं क्वचिद्विश्र- म्येत्यर्थः । क्षीणः क्षीणोऽभीक्ष्णं कृशाङ्गः सन् ॥ अत्रापि कृदन्तत्वा- त्पूर्ववद्द्विरुक्तिः ॥ स्रोतसां परिलघु गुरुत्वदोषरहितम् । उपलास्फा- लनखेदितत्वात्पथ्यमित्यर्थः ॥ तथा च वाग्भट : - "उपलास्फाल- नक्षेपविच्छेदैः खेदितोदकाः । हिमवन्मलयोद्भूताः पथ्या नद्यो भव न्त्यमूः ॥” इति ॥ पयः पानीयमुपभुज्य शरीरपोषणार्थमभ्यवहृत्य च गन्तासि गमिष्यसि ॥ गमेर्लुट् ॥ [^1] वत्प्रयाणानुकूलम्. [^2] उपयुज्य अद्रेः शृङ्गं [^1]हरति पवनः किंस्विदित्युन्मुखीभि- र्दृष्टो[^2]त्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः । स्थानादस्मात्सर निचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन्स्थूलहस्ता[^3]वलेपान् ॥ १४ ॥ अद्रेरिति ॥ पवनो वायुरद्रेश्चित्रकूटस्य शृङ्गं हरति किंस्वित् ॥ किंस्विच्छब्दो विकल्पवितर्कार्थादिषु पठितः ॥ इति शङ्कयोन्मुखीभिरुन्नतमुखीभिः ॥ “स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्" इति ङीप् ॥ मुग्धाभिर्मूढाभिः ॥ “मुग्ध: सुन्दरमूढयो: " इत्यमरः । सिद्धानां देवयोनिविशेषाणामङ्गनाभिश्चकितं चकितप्रकारं यथा तथा ॥ "प्रकारे गुणवचनस्य" इति द्विर्भावः ॥ दृष्टोत्साहो दृष्टोद्योगः सन् । सरसा आर्द्रा निचुलाः स्थलवेतसा यस्मिंस्तस्मात् ॥ “वानीरे कविभेदे स्यान्निचुलः स्थलवेतसे " इति शब्दार्णवे ॥ अस्मात्स्थानादाश्रमात्पथि नभोमार्गे दिङ्नागानां दिग्गजानां स्थूला ये हस्ताः करास्तेषामवलेपानाक्षेपान्परिहरन् ॥ “हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि” इति । “अवलेपस्तु गर्वे स्यात्क्षेपणे दूषणेऽपि च " इति च विश्वः ॥ उदङ्मुखः सन् । अलकाया उदीच्यत्वादित्याशयः ॥ खमाकाशमुत्पतोद्गच्छ ॥ अत्रेदमप्यर्थान्तरं ध्वनयति — रसिको नि. चुलो नाम महाकविः कालिदासस्य सहाध्यायी परापादितानां कालिदासप्रबन्धदूषणानां परिहर्ता यस्मिन्स्थाने तस्मात्स्थानादुदङ्मुखो निर्दोषत्वादुन्नतमुखः सन्पथि सारस्वतमार्गे दिङ्नागानाम् ॥ पूजायां बहुवचनम् ॥ दिङ्नागाचार्यस्य कालिदासप्रतिपक्षस्य हस्तावलेपान्ह स्तविन्यासपूर्वकाणि दूषणानि परिहरन् ॥ "अवलेपस्तु गर्ने स्याल्लेपने दूषणेऽपि च” इति विश्वः ॥ अद्रेरद्रिकल्पस्य दिङ्नागाचार्यस्य शृङ्गं प्राधान्यम् ॥ "श्रृङ्गं प्राधान्यसान्वोश्च" इत्यमरः ॥ हरति किंस्विदिति हेतुना सिद्धैः सारस्वतसिद्धैर्महाकविभिरङ्गनाभिश्च दृष्टोत्साहः सन्स्वमुत्पतोचैर्भवेति स्वप्रबन्धमात्मानं वा प्रति कवेरुक्तिरिति ॥ “सं [^1] वहति [^2] दृष्टोच्छ्रायः [^3] अवलेहान् सर्गतो दोषगुणा भवन्तीत्येतन्मृषा येन जलाशयेऽपि । स्थित्वानुकूलं निचुलश्चलन्तमात्मानमारक्षति सिन्धुवेगात् ॥” इत्येतच्छ्लोकनिर्माणात्तस्य कवेर्निचुलसंज्ञेत्याहुः ॥ रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता- द्वल्मीकाग्रात्प्रभवति धनुःखण्डमाखण्डलस्य । येन श्यामं वपुरतितरां कान्तिमा[^1]पत्स्यते ते बर्हेणैव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥ रत्नेति ॥ रत्नच्छायानां पद्मरागादिमणिप्रभाणां व्यतिकरो मिश्र- णमिव प्रेक्ष्यं दर्शनीयमाखण्डलस्येन्द्रस्यैतद्धनुःखण्डम् ॥ एतदिति ह- स्तेन निर्देशो विवक्षितः ॥ पुरस्तादग्रे वल्मीकाग्राद्वामलूरविवरात् ॥ “वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम्" इत्यमरः ॥ प्रभवत्यावि- र्भवति । येन धनुःखण्डेन ते तव श्यामं वपुः । स्फुरितरुचिनोज्ज्वल- कान्तिना बर्हेण पिच्छेन ॥ "पिच्छबर्हे नपुंसके" इत्यमरः ॥ गोपवे- षस्य विष्णोर्गोपालस्य कृष्णस्य श्यामं वपुरिव । अतितरां कान्तिं शो- भामापत्स्यते प्राप्स्यते ॥ त्वय्यायत्तं कृषिफलमिति [^2]भ्रूविलासानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः । सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किंचित्पश्चाद्व्र[^3]ज लघुगतिर्भूय[^4] एवोत्तरेण ॥ १६ ॥ त्वयीति ॥ कृषेर्हलकर्मणः फलं सस्यं त्वयि ॥ अधिकरणविवक्षायां सप्तमी । आयत्तमधीनम् ॥ “अधीनो निघ्न आयत्तः" इत्यमरः ॥ इति हेतोः प्रीत्या स्निग्धैः । अकृत्रिमप्रेमार्द्रैरित्यर्थः । भ्रूविलासानां भ्रूविकाराणामनभिज्ञैः । पामरत्वादिति शेषः । जनपदवधूनां पल्लीयो षितां लोचनैः पीयमानः सादरं वीक्ष्यमाणः सन् । मालं मालाख्यं क्षेत्रं शैलप्रायमुन्नतस्थलम् ॥ "मालमुन्नतभूतलम्" इत्युत्पलमालायाम् ॥ सद्यस्तत्कालमेव सीरैर्हलैरुत्कषणेन कर्षणेन सुरभि घ्राणतर्पणं यथा तथारुह्य । तत्राभिवृष्येत्यर्थः ॥ "सुरभिर्घ्राणतर्पण: " इत्यमरः ॥ किंचि [^1] आलप्स्यते. [^2] भ्रूविकारानभिज्ञैः [^3] प्रवलयगतिम्. [^4] किंचिदेव. त्पश्चाल्लघुगतिस्तत्र निर्वृष्टत्वात्क्षिप्रगमनः सन् ॥ "लघुक्षिप्रमरं द्रुतम्" इत्यमरः ॥ भूयः पुनरप्युत्तरेणैवोत्तरमार्गेणैव व्रज गच्छ ॥ तृतीयावि- धाने "प्रकृत्यादिभ्य उपसंख्यानम्" इति तृतीया ॥ यथा कश्चिद्बहु- वल्लभः पतिः कुत्रचित्क्षेत्रे कलत्रे गूढं विहृत्य ॥ “ क्षेत्रं शरीरकेदारे सिद्धस्थानकलत्रयोः" इति विश्वः ॥ दाक्षिण्यभङ्गभयान्नीचमार्गेण नि- र्गत्य पुनः सर्वाध्यक्ष इव संचरति तद्वदिति ध्वनिः ॥ त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥ त्वामिति ॥ आम्राश्चूताः कूटेषु शिखरेषु यस्य स आम्रकूटो नाम सानुमान्पर्वतः ॥ ‘‘आम्रश्चूतो रसालोऽसौ " इति । "कूटोsस्त्री शिखरं शृङ्गम्" इति चामरः । आसारो धारावृष्टिः ॥ “धारासंपात आसारः" इत्यमरः ॥ तेन प्रशमितो वनोपप्लवो दावाग्निर्येन तम् । कृतोपकार- मित्यर्थः । अध्वश्रमेण परिगतं व्याप्तं त्वां साधु सम्यङ्मूर्ध्ना वक्ष्यति वोढा ॥ हवेर्लृट् । तथाहि । क्षुद्रः कृपणोऽपि ॥ " क्षुद्रो दरिद्रे कृपणे नृशंसे" इति यादवः ॥ संश्रयाय संश्रयणाय मित्रे सुहृदि ॥ “अथ मित्रं सखा सुहृत्" इत्यमरः ॥ प्राप्त आगते सति । प्रथमसुकृता- पेक्षया पूर्वोपकारपर्यालोचनया विमुखो न भवति यस्तथा तेन प्रका- रेणोच्चैरुन्नतः स आम्रकूट: किं पुनर्विमुखो न भवतीति किमु वक्त- व्यमित्यर्थः ॥ एतेन प्रथमावसथे सौख्यलाभात्ते कार्यसिद्धिरस्तीति सू- चितम् । तदुक्तं निमित्तनिदाने – “प्रथमावसथे यस्य सौख्यं तस्याखि- लेऽध्वनि । शिवं भवति यात्रायामन्यथा त्वशुभं ध्रुवम् ॥” इति ॥ छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै- स्त्वय्यारूढे शिखरमचल: स्निग्धवेणीसवर्णे । नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां मध्ये श्याम: स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥ छन्नेति ॥ हे मेघ, परिणतैः परिपक्वैः फलैर्द्योतन्त इति तथोक्तैः । आषाढे वनचूताः फलन्ति पच्यन्ते च मेघवातेनेत्याशयः । काननाम्रै- र्वनचूतैश्छन्नोपान्त आवृतपार्श्वोऽचल आम्रकूटाद्रिः स्निग्धवेणीसवर्णे मसृणकेशबन्धच्छाये । श्यामवर्ण इत्यर्थः ॥ " वेणी तु केशबन्धे जल- स्रुतौ” इति यादवः ॥ त्वयि शिखरं शृङ्गमारूढे सति ॥ “यस्य च भावेन भावलक्षणम्" इति सप्तमी ॥ मध्ये श्यामः शेषे मध्यादन्यत्र विस्तारे परितः पाण्डुर्हरिण: ॥ "हरिणः पाण्डुरः पाण्डु: " इत्यमरः ॥ भुवः स्तन इव । अमरमिथुनानाम् । खेचराणामिति भावः । प्रेक्षणीयां दर्शनीयामवस्थां नूनं यास्यति । मिथुनग्रहणं कामिनामेव स्तनत्वेनो- त्प्रेक्षा संभवतीति कृतम् । यथा परिश्रान्तः कश्चित्कामी कामिनीनां कुचकलशे विश्रान्तः सन्स्वपिति तद्वद्भवानपि भुवो नायिकायाः स्तन इति ध्वनिः ॥ स्थित्वा तस्मिन्वनचरवधूभुक्तकुञ्जे मुहूर्तं [^1] तोयोत्सर्गद्रु[^2]ततरगतिस्तत्परं वर्त्म तीर्ण: । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९ ॥ स्थित्वेति ॥ हे मेघ, वने चरन्ति ते वनचराः ॥ “तत्पुरुषे कृति बहुलम्" इति बहुलग्रहणाद् लुग्भवति ॥ तेषां वधूभिर्मुक्ताः कुञ्जा लतागृहा यत्र तस्मिन् ॥ “निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे" इत्यमरः ॥ तत्र ते नयनविनोदोऽस्तीत्यर्थः । तस्मिन्नाम्रकूटे मुहूर्तमल्पकालम् । न तु चिरं,स्वकार्यविरोधादिति भावः ॥ " मुहूर्तमल्पका १८ - १९ श्लोकयोर्मध्ये क्वचित्प्रक्षिप्तोऽयं दृश्यते – [^1] अध्वक्लान्तं प्रतिमुखगतं सानुमाना[^2]म्रकूटस्तुङ्गेन त्वां जलद शिरसा वक्ष्यति [^3]श्लाघ्यमानः । आसारेण त्वमपि शमयेस्तस्य नैदाघमग्निं [^4] सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥” इति ([^1] अध्वश्रान्तम्. [^2] चित्रकूट. [^3] श्लाघमान. [^4] सत्कारार्द्रः) [^1] तोयोत्सर्गात्. [^2] लघुतर. ले स्याद्घटिकाद्वितयेऽपि च" इति शब्दार्णवे ॥ स्थित्वा विश्रम्य । तोयोत्सर्गेण “त्वामासार—" इत्युक्तवर्षणेन द्रुततरगतिर्लाघवाद्धेतोरति- क्षिप्रगमनः सन् । तस्मादाम्रकूटात्परमनन्तरं तत्परं वर्त्म मार्गं तीर्णोऽति- क्रान्तः । उपलैः पाषाणैर्विषमे विन्ध्यस्याद्रेः पादे प्रत्यन्तपर्वते ॥ “पा- दाः प्रत्यन्तपर्वताः” इत्यमरः ॥ विशीर्णां समन्ततो विसृमराम् ॥ एतेन कस्याश्चित्कामुक्याः प्रियतमचरणपातोऽपि ध्वन्यते ॥ रेवां नर्मदाम् ॥ " रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका" इत्यमरः ॥ गजस्याङ्गे शरीरे भक्तयो रचनाः रेखा इति यावत् ॥ "भक्तिर्निषेवणे भागे रचनायाम्” इति शब्दार्णवे ॥ तासां छेदैर्भङ्गिभिर्भाभिर्विरचितां भूतिं शृङ्गारमिव भसितमिव वा ॥ "भूतिर्मातङ्गशृङ्गारे जातौ भस्मनि संपदि" इति विश्वः ॥ द्रक्ष्यसि । अयमपि महांस्ते नयनकौतुकलाभ इति भावः ॥ तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि- र्जम्बूकु[^1]ञ्जप्रतिहतरयं तोयमादाय गच्छेः । अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघु: पूर्णता गौरवाय ॥ २० ॥ तस्या इति ॥ हे मेघ, वान्तवृष्टिरुद्गीर्णवर्षः सन् । कृतवमनश्च व्यज्यते । तिक्तैः सुगन्धिभिस्तिक्तरसवद्भिश्च ॥ " तिक्तो रसे सुगन्धौ च" इति विश्वः ॥ वनगजमदैर्वासितं सुरभितं भावितं च । हिमवद्विन्ध्यमलया गजानां प्रभवा इति विन्ध्यस्य गजप्रभवत्वादिति भावः । जम्बूकुञ्जैः प्रतिहतरयं प्रतिबद्धवेगम् । सुखपेयमित्यर्थः । अनेन लघुत्वं कषायभावना च व्यज्यते । तस्या रेवायास्तोयमादाय गच्छेर्वज । हे घन मेघ, अन्तः सारो बलं यस्य तं त्वामनिल आकाशवायु: । शरीरस्थश्च गम्यते । तुलयितुं न शक्ष्यति शक्तो न भविष्यति । तथाहि । रिक्तोऽन्तःसारशून्यः सर्वोऽपि लघुर्भवति । प्रकम्प्यो भवतीत्यर्थः । पूर्णता सारवत्ता गौरवायाप्रकम्प्यत्वाय भवतीत्यर्थः ॥ अयमत्र ध्वनिः— आदौ वमनशोधितस्य पुंसः पश्चाच्छ्लेष्मशोषणाय लघुतिक्तकषायाम्बुपानाल्लब्धबलस्य वातप्रकम्पो न स्यादिति । तथाह वाग्भटः [^1] खण्ड, " कषायाश्चाहिमास्तस्य विशुद्धौ श्लेष्मणो हिताः । किमु तिक्तकषाया वा ये निसर्गात्कफापहाः ॥ कृतशुद्धेः क्रमात्पीतपेयादेः पथ्यभोजिनः । वातादिभिर्न बाधा स्यादिन्द्रियैरिव योगिनः ॥ " नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढै- राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्या: सारङ्गास्ते [^1]जललवमुच: सूचयिष्यन्ति मार्गम् ॥ २१ ॥ नीपमिति ॥ सारङ्गा मतङ्गजाः कुरङ्गा भृङ्गा वा ॥ " सारङ्गश्चात- के भृङ्गे कुरङ्गे च मतङ्गजे” इति विश्वः ॥ अर्धरूढैरेकदेशोद्गतैः के- सरैः किञ्जल्कैर्हरितं पालाशवर्णं कपिशं कृष्णपीतं च ॥ "पालाशो हरितो हरित्" इति । "श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते" इति चामरः ॥ श्यामवर्णमिति यावत् ॥ "वर्णो वर्णेन” इति समासः ॥ नीपं स्थलकदम्बकुसुमम् ॥ " अथ स्थलकदम्बके । नीपः स्यात्पुलके" इति शब्दार्णवे ॥ दृष्ट्वा संप्रेक्ष्य । विदित्वेति यावत् । तथा कच्छेष्वनू- पेष्वनुकच्छम् ॥ "अव्ययं विभक्ति - " इत्यादिना विभक्त्यर्थेऽव्ययी- भावः ॥ " जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः" इत्यमरः ॥ आविर्भूताः प्रथमा प्रथमोत्पन्ना मुकुला यासां ताः कन्दलीर्भूमिक- दलीः ॥ " द्रोणपर्णी स्निग्धकन्दा कन्दली भूकदल्यपि" इति शब्दा- र्णवे ॥ जग्ध्वा भक्षयित्वा ॥ "अदो जग्धिः - " इति जग्ध्यादेशः ॥ अरण्येष्वधिकसुरभिमतिघ्राणतर्पणम् ॥ " दग्धारण्येषु" इति पाठे "दग्धम्" इत्यधिकविशेषणम् ॥ अर्थवशात्कन्दलीश्च दृष्ट्वैवेत्यन्वयो द्रष्टव्यः ॥ उर्व्या भूमेर्गन्धमाघ्राय जललवमुचो मेघस्य ते तव मार्गं सूचयिष्यन्त्यनुमापयिष्यन्ति । यत्र यत्र वृष्टिकार्यं कन्दलीमुकुलनी- पकुसुमादिकं दृश्यते तत्र तत्र त्वया वृष्टमित्यनुमीयत इति भावः ॥ प्रक्षिप्तमपि व्याख्यायते अम्भोबिन्दुग्रहण[^2]चतुरांश्चातकान्वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः । [^1] नवजलमुच: [^2] रभसान्. त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सो[^1]त्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ अम्भ इति ॥ अम्भोबिन्दूनां वर्षोदबिन्दूनां ग्रहणे । “सर्वंसहाप- तितमम्बु न चातकस्य हितम्" इति शास्त्राद्भूस्पृष्टोदकस्य तेषां रोग- हेतुत्वादन्तराल एव स्वीकारे चतुरांश्चातकान्वीक्षमाणाः कौतुकात्प- श्यन्तः श्रेणीभूता बद्धपङ्क्तीः ॥ अभूततद्भावे च्विः ॥ बलाका बकपङ्क्तीः परिगणनयैका द्वे तिस्र इति संख्यानेन निर्दिशन्तो हस्तेन दर्शयन्तः सिद्धाः स्तनितसमये त्वद्गर्जितकाले सोत्कम्पान्युत्कम्पपूर्वकाणि प्रिय- सहचरीणां संभ्रमेणालिङ्गितान्यासाद्य । स्वयंग्रहणाश्लेषसुखमनुभूये- त्यर्थः । त्वां मानयिष्यन्ति । त्वन्निमित्तत्वात्सुखलाभस्येति भावः ॥ उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । शुक्लापाङ्गैः [^2]सजलनयनैः स्वागतीकृत्य केका: [^3]प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ २२ ॥ उत्पश्यामीति ॥ हे सखे मेघ, मत्प्रियार्थं यथा तथा द्रुतं क्षिप्रम् ॥ "लघु क्षिप्रमरं द्रुतम्" इत्यमरः ॥ यियासोर्यातुमिच्छोरपि ॥ यातेः सन्नन्तादुप्रत्ययः ॥ ते तव ककुभैः कुटजकुसुमैः सुरभौ सुगन्धिनि ॥ “ककुभः कुटजेऽर्जुने” इति शब्दार्णवे ॥ पर्वते पर्वते प्रतिपर्वतम् ॥ वीप्सायां द्विरुक्तिः ॥ कालक्षेपं कालविलम्बम् ॥ "क्षेपो विलम्बे निन्दायाम्" इति विश्वः ॥ उत्पश्याम्युत्प्रेक्षे ॥ विलम्बहेतुं दर्शयन्नाशुगमनं प्रार्थयते – शुक्लेति ॥ सजलानि सानन्दबाष्पाणि नयनानि येषां तैः शुक्लापाङ्गैर्मयूरैः ॥ “मयूरो बर्हिणो बर्ही शुक्लापाङ्गः शिखावलः” इति यादवः ॥ केकाः स्ववाणीः ॥ " केका वाणी मयूरस्य " इत्यमरः ॥ स्वागतीकृत्य स्वागतवचनीकृत्य प्रत्युद्यातः प्रत्युद्गतः । मयूरवाणीकृतातिथ्य इत्यर्थः । भवान्कथमपि यथाकथंचिदाशु गन्तुं व्यवस्येदुद्युञ्जीत ॥ प्रार्थने लिङ् । “ शेषे प्रथमः" इति प्रथमपुरुषः । शेषश्चायं भवच्छब्दो युष्मदस्मच्छब्दव्यतिरेकात् ॥ "स्वागतीकृत्य [^1] सोत्कण्ठानि. [^2] सनयनजलै: [^3] प्रत्युद्घातः. केकाः" इत्यत्र केकास्वारोप्यमाणस्य स्वागतवचनस्य प्रकृतप्रत्युद्गमनो- पयोगात्परिणामालंकारः । तदुक्तमलंकारसर्वस्वे – “आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः" इति ॥ पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नै र्नी[^1]डारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः । त्वय्यासन्ने [^2]परिणतफलश्यामजबूवनान्ता: संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २३ ॥ पाण्ड्विति ॥ हे मेघ, त्वय्यासन्ने संनिकृष्टे सति दशार्णा नाम ज- नपदाः सूचिभिन्नैः सूचिषु मुकुलाग्रेषु भिन्नैर्विकसितैः ॥ “केतकि- मुकुलाग्रेषु सूचिः स्यात्" इति शब्दार्णवे ॥ केतकैः केतकीकुसुमैः पाण्डुच्छाया हरितवर्णा उपवनानां वृतयः कण्टकशाखावरणा येषु ते तथोक्ताः ॥ “प्राकारो वरण: साल: प्राचीरं प्रान्ततो वृतिः" इत्यमरः ॥ तथा गृहबलिभुजां काकादिग्रामपक्षिणां नीडारम्भैः कुला- यनिर्माणैः ॥ "कुलायो नीडमस्त्रियाम्" इत्यमरः ॥ चित्याया इमानि चैत्यानि रथ्यावृक्षाः ॥ “चैत्यमायतने बुद्धवन्द्ये चोद्देशपादपे" इति विश्वः ॥ आकुला संकीर्णानि ग्रामेषु चैत्यानि येषु ते तथोक्ताः । तथा परिणतैः पक्वैः फलैः । श्यामानि यानि जम्बूवनानि तैरन्ता रम्याः ॥ "मृताववसिते रम्ये समाप्तावन्त इष्यते " इति शब्दार्णवे ॥ तथा कतिपयेष्वेव दिनेषु स्थायिनो हंसा येषु ते तथोक्ता एवंविधाः संपत्स्यन्ते भविष्यन्ति ॥ " पोटायुवतिस्तोककतिपय - " इत्यादिना कतिपयशब्दस्योत्तरपदत्वेऽपि न तच्छब्दस्योत्तरत्वमस्त्यस्य शास्त्रस्य प्रायिकत्वात् ॥ तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फल[^3]मविकलं कामुकत्वस्य [^4]लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि [^5]स्वादु यस्मा- त्सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्वलोर्मि ॥ २४ ॥ [^1] नीडारम्भे. [^2] परिणतिफल; फलपरिणति. [^3] अतिमहत्. [^4] लब्ध्वा. [^5] स्वादुयुक्तम्. तेषामिति ॥ दिक्षु प्रथितं प्रसिद्धं विदिशेति लक्षणं नामधेयं य- स्यास्ताम् ॥ "लक्षणं नाम्नि चिह्ने च" इति विश्वः ॥ तेषां दशा- र्णानां संबन्धिनीम् । धीयन्तेऽस्यामिति धानी ॥ " करणाधिकरणयो- श्च" इति ल्युट् ॥ राज्ञां धानी राजधानी ॥ "कृद्योगलक्षणा षष्ठी समस्यते" इति वक्तव्यात्समासः ॥ तां प्रधाननगरीम् ॥ "प्रधानन- गरी राज्ञां राजधानीति कथ्यते" इति शब्दार्णवे ॥ गत्वा प्राप्य सद्यः कामुकत्वस्य विलसितायाः ॥ “विलासी कामुकः कामी स्त्री- परो रतिलम्पटः" इति शब्दार्णवे ॥ अविकलं समग्रं फलं प्रयोजनं लब्धा लप्स्यते । त्वयेति शेषः ॥ कर्मणि लुटू ॥ कुतः । यस्मात्कार- णात्स्वादु मधुरम् चला ऊर्मयो यस्य तच्चलोर्मि तरङ्गितं वेत्रवत्या नाम नद्याः पयः सभ्रूभङ्गं भ्रूकुटियुक्तम् । दशनपीडयेति भावः । मुख- मिवाधरमिवेत्यर्थः । तीरोपान्ते तटप्रान्ते यत्स्तनितं गर्जितं तेन सुभगं यथा तथा । स्तनितशब्देन भणितमपि व्यपदिश्यते । “ऊर्ध्वमुच्चलि- तकण्ठनासिकं हुङ्कृतं स्तनितमल्पघोषवत्" इति लक्षणात् ॥ पा- स्यसि ॥ पिबतेर्लृट् ॥ " कामिनामधरास्वादः सुरतादतिरिच्यते" इति भावः ॥ नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो- स्त्वत्संपर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः । यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणा- मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २५ ॥ नीचैरिति ॥ हे मेघ, तत्र विदिशासमीपे । विश्रामो विश्रमः स्वे- दापनयः ॥ भावार्थे घञ्प्रत्ययः ॥ तस्य हेतोः । विश्रामार्थमित्यर्थः ॥ " षष्ठी हेतुप्रयोगे" इति षष्ठी । विश्रामेत्यत्र "नोदात्तोपदेशस्य मान्त- स्यानाचमे: " इति पाणिनीये वृद्धिप्रतिषेधेऽपि “विश्रामो वा" इति चन्द्रव्याकरणे विकल्पेन वृद्धिविधानाद्रूपसिद्धिः ॥ प्रौढपुष्पैः प्रबुद्ध - कुसुमैः कदम्बैर्नीपवृक्षैस्त्वत्संपर्कात्तव सङ्गात् । पुलका अस्य जाताः पुलकितमिव संजातपुलकमिव स्थितम् ॥ तारकादित्वादितच्प्रत्ययः ॥ नीचैरित्याख्या यस्य तं नीचैराख्यं गिरिमधिवसेः ॥ गिरौ वसेरि- त्यर्थः ॥ “उपान्वध्याङ्वसः" इति कर्मत्वम् ॥ यो नीचैर्गिरिः । प- ण्याः क्रेयाः स्त्रियः पण्यस्त्रियो वेश्याः ॥ " वारस्त्री गणिका वेश्या पण्यस्त्री रूपजीविनी" इति शब्दार्णवे ॥ तासां रतिषु यः परिमलो गन्धविशेषः ॥ " विमर्दोत्थे परिमलो गन्धे जनमनोहरे" इत्यमरः ॥ तमुद्गिरन्त्याविष्कुर्वन्तीति तथोक्तानि तैः । शिलावेश्मभिः कन्दरैर्नागरा- णां पौराणामुद्दामान्युत्कटानि यौवनानि प्रथयति प्रकटयति ॥ उत्क- टयौवनाः क्वचिदनुरक्ता वाराङ्गना विश्रम्भविहाराकाङ्क्षिण्यो मात्रादिभ- यान्निशीथसमये कंचन विविक्तं देशमाश्रित्य रमन्ते । तच्चात्र बहुल- मस्तीति प्रसिद्धिः ॥ अत्रोद्गारशब्दो गौणार्थत्वान्न जुगुप्सावहः । प्रत्युत काव्यस्यातिशोभाकर एव । तदुक्तं दण्डिना - " निष्ठ्यूतो- द्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥” इति ॥ विश्रान्तः सन्व्रज [^1]वननदीतीरजातानि सिञ्च- न्नुद्यानानां नवजलकणैर्यूथिकाजालकानि । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २६ ॥ विश्रान्त इति ॥ विश्रान्तः संस्तत्र नीचैर्गिरौ विनीताध्वश्रमः सन् । अथ विश्रान्तेरनन्तरम् । वनेऽरण्ये या नद्यस्तासां तीरेषु जातानि स्वयंरूढानि अकृत्रिमाणीत्यर्थः ॥ “नदनदी - " इति पाठे "पु- मान्स्त्रिया" इत्येकशेषो दुर्वारः ॥ तेषामुद्यानानामारामाणां संब- न्धीनि यूथिकाजालकानि मागधीकुसुममुकुलानि ॥ “अथ मागधी । गणिका यूथिका " इत्यमरः ॥ "कोरकजालककलिकाकुङ्मलमुकुलानि तुल्यानि" इति हलायुधः ॥ नवजलकणैः सिञ्चन्नार्द्रीकुर्वन् ॥ अत्र सिञ्चतेरार्द्रीकरणार्थत्वाद्द्रवद्रव्यस्य करणत्वम् । यत्र तु क्षरणमर्थस्तत्र द्रवद्रव्यस्य कर्मत्वम् । यथा “ रेत: सिक्त्वा कुमारीषु”। “सुखैर्निषि- ञ्चन्तमिवामृतं त्वचि" इत्येवमादि ॥ एवं किरतीत्यादीनामपि “रजः किरति मारुतः” । “अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः" इत्या- दिष्वर्थभेदाश्रयणेन रजोलाजादीनां कर्मत्वकरणत्वे गमयितव्ये ॥ तथा गण्डयोः कपोलयोः स्वेदस्यापनयनेन प्रमार्जनेन या रुजा पीडा ॥ [^1] नव; नग. भिदादित्वादङ्प्रत्ययः । तया क्लान्तानि म्लानानि कर्णोत्पलानि येषां तेषां तथोक्तानाम् । पुष्पाणि लुनन्तीति पुष्पलाव्यः पुष्पावचायिकाः स्त्रियः ॥ “कर्मण्यण्’” । “टिड्ढाणञ् - " इत्यादिना ङीपू । तासां मु- खानि । छायाया अनातपस्य दानात् । कान्तिदानं च ध्वन्यते ॥ " छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः" इत्यमरः ॥ कामुकदर्शनात्का- मिनीनां मुखविकासो भवतीति भावः ॥ क्षणपरिचितः क्षणं संसृष्टः सन् । न तु चिरम् । गच्छ ॥ वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा [^1]स्म भूरुज्जयिन्याः । विद्युद्दाम[^2]स्फुरितचकितैस्तत्र पौराङ्गनानां लोलापाङ्ग्रैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २७ ॥ वक्र इति ॥ उत्तराशामुदीचीं दिशं प्रति प्रस्थितस्य भवतः पन्था उज्जयिनीमार्गो वक्रो यदपि । दूरो यद्यपीत्यर्थः ॥ विन्ध्यादुत्तरवा- हिन्या निर्विन्ध्यायाः प्राग्भागे कियत्यपि दूरे स्थितोज्जयिनी । उत्तर- पथस्तु निर्विन्ध्यायाः पश्चिम इति वक्रत्वम् ॥ तथाप्युज्जयिन्या विशालनगरस्य ॥ "विशालोज्जयिनी समा" इत्युत्पलः ॥ सौधाना- मुत्सङ्गेषूपरिभागेषु प्रणयः परिचयः ॥ “प्रणय: स्यात्परिचये याच्ञा- यां सौहृदेऽपि च” इति यादवः ॥ तस्य विमुखः पराङ्मुखो मा स्म भूः । न भवेत्यर्थः ।। “स्मोत्तरे लङ् च” इति चकारादाशीरर्थे लुङ् । न माङ्योगे" इत्यडागमप्रतिषेधः ॥ तत्रोज्जयिन्यां विद्युद्दाम्नो विद्युल्लतानां स्फुरितेभ्यः स्फुरणेभ्यश्चकितैर्लोलापाङ्गैश्चञ्चलकटाक्षैः पौराङ्गनानां लोचनैर्न रमसे यदि तर्हि त्वं वञ्चितः प्रतारितोऽसि । ज- न्मवैफल्यं भवेदित्यर्थः ॥ संप्रत्युज्जयिनीं गच्छतस्तस्य मध्येमार्गं निर्विन्ध्यासंबन्धमाह वीचिक्षोभ[^3]स्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः । [^1] च. [^2] स्फुरण, [^3] क्वणित. निर्विन्ध्यायाः पथि भव [^1]रसाभ्यन्तरः सन्निपत्य स्त्रीणामाद्यं [^2]प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २८ ॥ वीचीति ॥ हे सखे, पथ्युज्जयिनीपथे वीचिक्षोभेण तरङ्गचलनेन स्तनितानां मुखराणाम् ॥ कर्तरि क्तः ॥ विहगानां हंसानां श्रेणिः पङ्क्तिरेव काञ्चीगुणो यस्यास्तस्याः स्खलितेनोपस्खलनेन मदस्खलितेन च सुभगं यथा तथा संसर्पन्त्याः प्रवहन्त्या गच्छन्त्याश्च । तथा दर्शितः प्रकटित आवर्तोऽम्भसां भ्रम एव नाभिर्यया ॥ " स्यादावर्तोऽम्भसां भ्रमः" इत्यमरः ॥ निष्क्रान्ता विन्ध्यान्निर्विन्ध्या नाम नदी ॥ "निरा- दयः क्रान्ताद्यर्थे पञ्चम्या " इति समासः । “द्विगुप्राप्तापन्नालम् - " इ- त्यादिना परवल्लिङ्गताप्रतिषेधः । तस्या नद्याः संनिपत्य संगत्य । रसो जलमभ्यन्तरे यस्य सः । अन्यत्र रसेन शृङ्गारेणाभ्यन्तरोऽन्तरङ्गो भव । सर्वथा तस्या रसमनुभवेत्यर्थः । “शृङ्गारादौ जले वीर्ये सुवर्णे विषशुक्रयोः । तिक्तादावमृते चैव निर्यासे पारदे ध्वनौ । आस्वादे च रसं प्राहुः" इति शब्दार्णवे ॥ ननु तत्प्रार्थनामन्तरेण कथं तत्रानुभवो युज्यत इत्यत आह — स्त्रीणामिति ॥ स्त्रीणां प्रियेषु विषये विभ्रमो विलास एवाद्यं प्रणयवचनं प्रार्थनावाक्यं हि । स्त्रीणामेष स्वभावो य- द्विलासैरेव रागप्रकाशनम् । न तु कण्ठत इति भावः ॥ विभ्रमश्चात्र नाभिसंदर्शनादिरुक्त एव ॥ निर्विन्ध्याया विरहावस्थां वर्णयंस्तन्निराकरणं प्रार्थयते वेणीभूतप्रतनु[^3]सलिला[^4]सावतीतस्य सि[^5]न्धुः पाण्डुच्छाया तटरुहतरुभ्रंशिर्भि[^6]र्जीर्णपर्णैः । सौभाग्यं ते [^7]सुभग विरहावस्थया [^8]व्यञ्जयन्ती कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ २९ ॥ वेणीति ॥ अवेणी वेणीभूतं वेण्याकारं प्रतनु स्तोकं च सलिलं यस्याः सा तथोक्ता । अन्यत्र वेणीभूतकेशपाशेति च ध्वन्यते । रुहन्तीति रुहाः । इगुपधलक्षणः कप्रत्ययः । तटयो रुहा ये तरवस्तेभ्यो भ्रश्यन्तीति तथोक्तैः जीर्णपर्णैः शुष्कपत्रैः पाण्डुच्छाया पाण्डुवर्णा । [^1] रसाभ्यन्तरम् [^2] प्रणयि [^3] सालिलाम्. [^4] सा तु; ताम्. [^5] सिन्धुम्. [^6] शीर्ण. [^7] असुभग. [^8] व्यञ्जयन्तीम्. अत एव हे सुभग, विरहावस्थाया पूर्वोक्तप्रकारया करणेन ॥ अ- तीतस्यैतावन्तं कालमतीत्य गतस्य प्रोषितस्येत्यर्थः । ते तव सौभाग्यं सुभगत्वम् ॥ " हृद्भगसिन्ध्वन्ते पूर्वपदस्य च" इत्युभयपदवृद्धिः ॥ व्यञ्जयन्ती प्रकाशयन्ती । स खलु सुभगो यमङ्गनाः कामयन्त इति भावः । असौ पूर्वोक्ता सिन्धुर्नदी निर्विन्ध्या ॥ " स्त्री नद्यां ना नदे सिन्धुर्देशभेदेऽम्बुधौ गजे" इति वैजयन्ती ॥ येन विधिना व्यापारेण कार्श्यं त्यजति स विधिस्त्वयैवोपपाद्यः । कर्तव्य इत्यर्थः । स च वि- धिरेकत्र वृष्टिरन्यत्र संभोगस्तदभावनिबन्धनत्वात्कार्श्यस्येति भावः ॥ इयं पञ्चमी मदनावस्था । तदुक्तं रतिरहस्ये – “नयनप्रीतिः प्रथमं चि- त्तासङ्गस्ततोऽथ संकल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥ उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥” इति ॥ “ताम- तीतस्य " इति पाठमाश्रित्य सिन्धुर्नाम नद्यन्तरमिति व्याख्यातम् । किंतु सिन्धुर्नाम कश्चिन्नदः काश्मीरदेशेऽस्ति । नदी तु कुत्रापि नास्ती - त्यपेक्ष्यमित्याचक्षते ॥ प्राप्याव[^1]न्तीनुदयनकथाकोविद[^2]ग्रामवृद्धा- न्पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषै: पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३० ॥ प्राप्येति ॥ विदन्तीति विदाः ॥ इगुपधलक्षणः कः ॥ ओकसो वेद्यस्थानस्य विदाः कोविदाः ॥ ओकारलुप्ते पृषोदरादित्वात्साधुः ॥ उदयनस्य वत्सराजस्य कथानां वासवदत्ताहरणाद्यद्भुतोपाख्यानानां कोविदास्तत्त्वज्ञा ग्रामेषु ये वृद्धास्ते सन्ति येषु तानवन्तींस्तन्नाम जनपदान्प्राप्य तत्र पूर्वोद्दिष्टां पूर्वोक्तां “सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः" इत्युक्तां श्रीविशालां संपत्तिमतीम् ॥ " शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यते” इति शाश्वतः ॥ विशालां पुरीमुज्जयिनीमनुसर व्रज ॥ कथमिव स्थितान् । सुचरितफले पुण्यफले स्वर्गोपभोगलक्षणे स्वल्पीभूते । अत्यल्पावशिष्टे सतीत्यर्थः । गां भूमिं गतानाम् ॥ "गौरिला कुम्भिनी क्षमा" इत्यमरः ॥ पुनरपि [^1] अवन्तीम् [^2] ज्ञान. भूलोकगतानामित्यर्थः । स्वर्गिणां स्वर्गवतां जनानां शेषैर्भुक्तशिष्टैः पुण्यैः सुकृतैर्हृतमानीतम् । स्वर्गार्थानुष्ठितकर्मशेषाणां स्वर्गदानावश्यंभावादिति भावः । कान्तिरस्यास्तीति कान्तिमदुज्ज्वलम् । सारभूतमित्यर्थः । एकं भुक्तादन्यत् ॥ "एके मुख्यान्यकेवला:" इत्यमरः ॥ दिवः स्वर्गस्य खण्डमिव स्थितामित्युत्प्रेक्षा । एतेनातिक्रान्तसकलभूलोकनगरसौभाग्या- सारत्वमुज्जयिन्या व्यज्यते ॥ दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूल: शिप्रावातः प्रियतम इव प्रार्थनाचाटुकार: ॥ ३१ ॥ दीर्घीकुर्वन्निति ॥ यत्र विशालायां प्रत्यूषेष्वहर्मुखेषु ॥ “प्रत्यूषो- ऽहर्मुखं कल्यम्” इत्यमरः ॥ पटु प्रस्फुटम् । मदकलं मदेनाव्यक्तम- धुरम् ॥ "ध्वनौ तु मधुरास्फुटे । कलः" इत्यमरः । सारसानां पक्षि- विशेष।णाम् ॥ “सारसो मैथुनी कामी गोनर्द: पुष्कराह्वयः" इति यादवः ॥ यद्वा सारसानां हंसानाम् ॥ “चक्राङ्गः सारसो हंस : " इति शब्दार्णवे ॥ कूजितं रुतं दीर्घीकुर्वन् । विस्तारयन्नित्यर्थः । या- वद्वातं शब्दावृत्तेरिति भावः । एतेन प्रियतमः स्वचाटुवाक्यानुसारि- क्रीडापक्षिकूजितमविच्छिन्नीकुर्वन्निति च गम्यते । स्फुटितानां विकसि - तानां कमलानामामोदेन परिमलेन सह या मैत्री संसर्गस्तेन कषायः सुरभिः ॥ " रागद्रव्ये कषायोऽस्त्री निर्यासे सौरभे रसे" इति या- दवः ॥ अन्यत्र विमर्दगन्धीत्यर्थः ॥ " विमर्दोत्थे परिमलो गन्धे जन- मनोहरे । आमोदः सोऽतिनिर्हारी" इत्यमरः ॥ अङ्गानुकूलो गात्र- सुखस्पर्शः । अन्यत्र गाढालिङ्गनदत्तगात्रसंवाहन इत्यर्थः । भवभूतिना चोक्तम् – “अशिथिलपरिरम्भैर्दत्तसंवाहनानि" इति ॥ संवाह्यन्ते च सुरतश्रान्ताः प्रियैर्युवतयः । एतत्कविरेव वक्ष्यति – “संभोगान्ते मम समुचितो हस्तसंवाहनानाम्” इति ॥ शिप्रा नाम काचित्तत्रत्या नदी तस्या वातः शिप्रावातः ॥ शिप्राग्रहणं शैत्यद्योतनार्थम् ॥ प्रा- र्थना सुरतस्य याच्ञा तत्र चाटु करोतीति तथोक्तः । पुनः सुरतार्थं प्रियवचनप्रयोक्तेत्यर्थः ॥ कर्मण्यण्प्रत्ययः ॥ प्रियतमो वल्लभ इव स्त्रीणां सुरतग्लानिं संभोगखेदं हरति नुदति । चाटूक्तिभिर्विस्मृतपूर्वरति- खेदाः स्त्रियः प्रियतमप्रार्थनां सफलयन्तीति भावः ॥ " प्रार्थनाचाटु- कार: " इत्यत्र "खण्डितनायिकानुनीता" इति व्याख्याने सुरतग्ला- निहरणं न संभवति । तस्याः पूर्वं सुरताभावात्पश्चात्तनसुरतग्लानिहरणं तु नेदानीन्तनकोपशमनार्थचाटुवचनसाध्यमित्युत्प्रेक्षैवोचिता विवेकि- नाम् ॥ "ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता" इति दश- रूपके ॥ इतः परं प्रक्षिप्तमपि लोकत्रयं व्याख्यायते – हारांस्तारांस्तरलगुटिकान्कोटिशः शङ्खशुक्तीः शष्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् । दृष्ट्वा यस्यां विपणिरचिताविद्रुमाणां च भङ्गा- न्संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ हारानिति ॥ यस्यां विशालायां कोटिशो विपणिषु पण्यवीथिकासु ॥ “विपणिः पण्यवीथिका" इत्यमरः ॥ रचितान्प्रसारितान् ॥ इदं वि- शेषणं यथालिङ्गं सर्वत्र संबध्यते । ताराञ्छुद्धान् ॥ "तारो मुक्ता- दिसंशुद्धौ तरणे शुद्धमौक्तिके” इति विश्वः ॥ तरलगुटिकान्मध्यमणी- भूतमहारत्नान् ॥ “तरलो हारमध्यगः" इत्यमरः ॥ “पिण्डे मणौ महारत्ने गुटिका बद्धपारदे" इति शब्दार्णवे । हारान्मुक्तावलीः । तथा कोटिशः शङ्खांश्च शुक्तीश्च मुक्तास्फोटांश्च ॥ "मुक्तास्फोट: स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियाम्" इत्यमरः ॥ शष्पं बालतृणं तद्वच्छ्यामान् ॥ "शष्पं बालतृणं घासो यवसं तृणमर्जुनम्" इत्य- मरः ॥ उन्मयूखप्ररोहानुद्गतरम्याङ्कुरान्मरकतमणीन्गारुडरत्नानि । तथा विद्रुमाणां भङ्गान्प्रवालखण्डांश्च दृष्ट्वा सलिलनिधयः समुद्रास्तोयमात्र- मवशेषो येषां ते तादृशाः संलक्ष्यन्ते । तथानुमीयन्त इत्यर्थः । रत्ना- करादप्यतिरिच्यते रत्नसंपद्भिरिति भावः ॥ प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः । अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा- दित्यागन्तून्रमयति जनो यत्र बन्धूनभिज्ञः ॥ प्रद्योतस्येति ॥ अत्र प्रदेशे वत्सराजो वत्सदेशाधीश्वर उदयनः । प्रद्योतस्य नामोज्जयिनीनायकस्य राज्ञः प्रियदुहितरं वासवदत्तां जह्रे जहार । अत्र स्थले तस्यैव राज्ञः प्रद्योतस्य हैमं सौवर्णं तालद्रु- मवनमभूत् । अत्र नलगिरिर्नामेन्द्रदत्तस्तदीयो गजो दर्पान्मदात्स्त- म्भमालानमुत्पाट्योद्धृत्योद्भ्रान्त उत्पत्य भ्रमणं कृतवान् । इतीत्थंभूता- भिः कथाभिरित्यर्थः । अभिज्ञः पूर्वोक्तकथाभिज्ञः कोविदो जन आ- गन्तून्देशान्तरादागतान् ॥ औणादिकस्तुन्प्रत्ययः ॥ बन्धून्यत्र विशा- लायां रमयति विनोदयति ॥ अत्र भाविकालंकारः । तदुक्तम् – "अ- तीतानागते यत्र प्रत्यक्षत्वेन लक्षिते । अत्यद्भुतार्थकथनाद्भाविकं तदु- दाहृतम् ॥” इति ॥ पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् । योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः ॥ पत्रेति ॥ हे जलद, यत्र विशालायां वाहा हयाः पत्रश्यामाः पलाशवर्णा अत एव दिनकरहयस्पार्घिनो वर्णतो वेगतश्च सूर्याश्वकल्पा- स्तथा शैलोदग्राः शैलवदुन्नता: करिणः प्रभेदान्मदस्रावाद्धेतोस्त्व- मिव वृष्टिमन्तः । अग्रं नयन्तीत्यग्रण्यः ॥ "सत्सूद्विष - " इत्यादिना क्विपू ॥ “अग्रग्रामाभ्यां नयतेः” इति वक्तव्याण्णत्वम् ॥ योधाना- मग्रण्यो भटश्रेष्ठाः संयुगे युद्धे प्रतिदशमुखमभिरावणं तस्थिवांसः स्थि- तवन्तः। अत एव चन्द्रहासस्य रावणासेर्व्रणानि क्षतान्येवाङ्काश्चिह्नानि तैः ॥ "चन्द्रहासौ रावणासावसिमात्रेऽपि च क्वचित्” इति शाश्वतः ॥ प्र- त्यादिष्टाभरणरुचयः प्रतिषिद्धभूषणकान्ताः । शस्त्रप्रहारा एव वीराणां भूषणमिति भावः ॥ अत्रापि भाविकालंकारः ॥ जालोद्गीर्णैरुपचितवपुः केशसंस्कार[^1]धूपैर्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृ[^2]त्योपहारः । [^1] धूमैः. [^2] नृत्तोपचारः. हर्म्येष्वस्याः कुसुमसुरभि[^1]ष्वध्वखेदं नयेथा [^2]लक्ष्मीं पश्यंल्ललितवनितापादरागाङ्कितेषु ॥ ३२ ॥ जालोद्गीर्णैरिति ॥ जालोद्गीर्णैर्गवाक्षमार्गनिर्गतैः ॥ “जालं गवाक्ष आनाये जालके कपटे गणे" इति यादवः ॥ केशसंस्कारधूपैः । वनि- ताकेशवासनार्थैर्गन्धद्रव्यधूपैरित्यर्थः ॥ अत्र संस्कारधूपयोस्तादर्थ्येऽपि यूपदार्वादिवत्प्रकृतिविकारत्वाभावादश्वघासादिवत्षष्ठीसमासो न चतुर्थी - समासः ॥ उपचितवपुः परिपुष्टशरीरः । बन्धौ बन्धुरिति वा प्रीत्या भवनशिखिभिर्गृहमयूरैर्दत्तो नृत्यमेवोपहार उपायनं यस्मै स तथोक्तः ॥ “उपायनमुपग्राह्यमुपहारस्तथोपदा" इत्यमरः ॥ कुसुमैः सुरभिषु सुग- न्धिषु ॥ ललितवनिताः सुन्दरस्त्रियः ॥ "ललितं त्रिषु सुन्दरम्" इति शब्दार्णवे ॥ तासां पादरागेण लाक्षारसेनाङ्कितेषु चिह्नितेषु हर्म्येषु धनिकभवनेष्वस्या उज्जयिन्या लक्ष्मीं पश्यन्नध्वनाध्वगमनेन खेदं क्लेशं नयेथा अपनय ॥ भर्तुः कण्ठच्छविरिति गणै: सादरं [^3]वीक्ष्यमाण: पुण्यं यायास्त्रिभुवनगुरोर्धाम [^4]चण्डीश्वरस्य । धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या- स्तोयक्रीडा[^5]निरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३३ ॥ भर्तुरिति ॥ भर्तुः स्वामिनो नीलकण्ठस्य भगवतः कण्ठस्येव छ विर्यस्यासौ कण्ठच्छविरिति हेतोर्गणैः प्रमथैः ॥ 'गणस्तु गणनायां स्याद्गणेशे प्रमथे चये" इति शब्दार्णवे ॥ सादरं यथा तथा वीक्ष्यमाणः सन् । प्रियवस्तुसादृश्यादतिप्रियत्वं भवेदिति भावः । त्रयाणां भुवनानां समाहारस्त्रिभुवनम् ॥ " तद्धितार्थ - " इत्यादिना समासः ॥ तस्य गुरोस्त्रैलोक्यनाथस्य चण्डीश्वरस्य कात्यायनीवल्लभस्य पुण्यं पावनं धाम महाकालाख्यं स्थानं याया गच्छ ॥ विध्यर्थे लिङ् ॥ श्रेयस्करत्वात्सर्वथा यातव्यमिति भावः ॥ उक्तं च स्कान्दे – “आकाशे तारकं लिङ्गं पाताले हाटकेश्वरम् । मर्त्यलोके महाकालं दृष्ट्वा काममवा [^1] अध्वखिन्नान्तरात्मा. [^2] मुक्त्वा खेदम्, त्यक्त्वा खेदम्; रात्रिं नीत्वा- [^3] दृश्यमानः [^4] चण्डेश्वरस्य. [^5] विरत. प्नुयात् ॥” इति ॥ न केवलं मुक्तिस्थानमिदं किंतु विलासस्थानमपीत्या- ह — धूतेति ॥ कुवलयरजोगन्धिभिरुत्पलपरागगन्धवद्भिस्तोयक्रीडासु निरतानामासक्तानां युवतीनां स्नानं स्नानीयं चन्दनादि ॥ करणे ल्युट् ॥ "स्नानीयेऽभिषवे स्नानम्” इति यादवः ॥ तेन तिक्तैः सुरभिभिः ॥ "कटुतिक्तकषायास्तु सौरभे च प्रकीर्तिताः" इति हलायुधः ॥ सौगन्ध्या- तिशयार्थं विशेषणद्वयम् । गन्धवत्या नाम नद्यास्तत्रत्याया मरुद्भिर्मारु- तैर्धूतोद्यानं कम्पिताक्रीडमिति धाम्नो विशेषणम् ॥ अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं [^1]यावदत्येति भानुः । कुर्वन्संध्याबलिपटहतां शूलिनः श्लाघनीया- [^2]मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३४ ॥ अपीति ॥ युग्मम् ॥ हे जलधर, महाकालं नाम पूर्वोक्तं चण्डीश्व- रस्थानमन्यस्मिन्सन्ध्यातिरिक्तेऽपि काल आसाद्य प्राप्य ते तव स्थातव्यं त्वया स्थातव्यमित्यर्थः ॥ " कृत्यानां कर्तरि वा” इति षष्ठी ॥ यावद्यावता कालेन भानुः सूर्यो नयनविषयं दृष्टिपथमत्येत्यतिक्रामति । अस्तमयकालपर्यन्तं स्थातव्यमित्यर्थः ॥ यावदित्येतदवधारणार्थे । " यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे" इत्यमरः ॥ किमर्थमत आह — कुर्वन्निति ॥ श्लाघनीयां प्रशस्यां शूलिनः शिवस्य संध्यायां बलि: पूजा तत्र पटहतां कुर्वन्संपादयन्नामन्द्राणामीषद्गम्भीराणां गर्जिता- नामविकलमखण्डं फलं लप्स्यसे प्राप्स्यसि ॥ लभेः कर्तरि लृट् ॥ महा- कालनाथबलिपटहत्वेन विनियोगात्ते गर्जितसाफल्यं स्यादित्यर्थः ॥ [^3]पादन्यासै: कणितरशनास्तत्र लीलावधूतै रत्नच्छा[^4]याखचितवलिभिश्चामरै: [^5]क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दू- नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥ ३५ ॥ [^1] अभ्येति. [^2] आमन्त्राणाम्; आमर्द्राणाम् [^3] पादन्यास [^4] रचित. [^5] कान्त. पादन्यासैरिति ॥ तत्र संध्याकाले ॥ पादन्यासैश्चरणनिक्षेपैर्नृत्याङ्गैः क्वणिताः शब्दायमाना रशना यासां तास्तथोक्ताः ॥ क्वणतेरकर्मक- त्वात् “गत्यर्थाकर्मक- " इत्यादिना कर्तरि क्तः ॥ लीलया विला- सेनावधूतैः कम्पितैः रत्नानां कङ्कणमणीनां छायया कान्त्या खचिता रूषिता वलयश्चामरदण्डा येषां तैः ॥ "वलिश्चामरदण्डे च जराविश्ल- थचर्मणि" इति विश्वः ॥ चामरैर्वालव्यजनैः क्लान्तहस्ताः ॥ एतेन दैशिकं नृत्यं सूचितम् । तदुक्तं नृत्यसर्वस्वे – “खङ्गकन्दुकवस्त्रादिद- ण्डिकाचामरस्रजः । वीणां च धृत्वा यत्कुर्युर्नृत्यं तद्देशिकं भवेत् ॥” इति ॥ वेश्या महाकालनाथमुपेत्य नृत्यन्त्यो गणिकास्त्वत्तो नखपदेषु नखक्षतेषु सुखान्सुखकरान् ॥ "सुखहेतौ सुखे सुखम्" इति शब्दा- र्णवे । वर्षस्याग्रबिन्दून्प्रथमबिन्दून्प्राप्य त्वयि मधुकरश्रेणिदीर्घान्कटा- क्षानपाङ्गानामोक्ष्यन्ते । “परैरुपकृताः सन्तः सद्यः प्रत्युपकुर्वते' इति भावः । कामिनीदर्शनीयत्वलक्षणं शिवोपासनाफलं सद्यो लप्स्यस इति ध्वनिः ॥ पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । [^1]नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ३६ ॥ पश्चादिति ॥ पश्चात्संध्याबल्यनन्तरं पशुपतेः शिवस्य नृत्यारम्भे ताण्डवप्रारम्भे प्रतिनवजपापुष्परक्तं प्रत्यग्रजपाकुसुमारुणं संध्यायां भवं सान्ध्यं तेजो दधानः । उच्चैरुन्नतं भुजा एव तरवस्तेषां वनं मण्डलेन मण्डलाकारेणाभिलीनोऽभिव्याप्तः सन् ॥ कर्तरि क्तः ॥ भवान्या भवपत्न्या ॥ "इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्" इति ङीष् । आनुगागमश्च ॥ शान्त उद्वेगो गजाजिनदर्शनभयं ययोस्ते अत एव स्तिमिते निश्चले नयने यस्मिन्कर्मणि तत्तथोक्तम् ॥ “उद्वेगस्त्वरिते क्लेशे भये मन्थरगामिनि" इति शब्दार्णवे ॥ भक्तिः पूज्येष्वनुरागः ॥ भावार्थे क्तिन्प्रत्ययः ॥ दृष्टा भक्तिर्यस्य स दृष्टभक्तिः सन् । पशुपतेरार्द्रं शोणितार्द्रं यन्नागाजिनं ग [^1] नृत्तारम्मे. जचर्म । " अजिनं चर्म कृत्तिः स्त्री " इत्यमरः ॥ तत्रेच्छां हर नि- वर्तय । त्वमेव तत्स्थाने भवेत्यर्थः । गजासुरमर्दनानन्तरं भगवान्महा- देवस्तदीयमार्द्राजिनं भुजमण्डलेन बिभ्रत्ताण्डवं चकारेति प्रसिद्धिः ॥ दृष्टभक्तिरिति कथं रूपसिद्धि: । दृष्टशब्दस्य " स्त्रियाः पुंवत्-" इत्यादिना पुंवद्भावस्य दुर्घटत्वादपूरणीप्रियादिष्विति निषेधात् । भक्तिशब्दस्य प्रियादिषु पाठादिति । तदेतच्चोद्यं दृढभक्तिरिति शब्दमाश्रित्य प्रतिविहितं गणव्याख्याने दृढं भक्तिरस्येति नपुंसकं पूर्वपदम् । अदार्ढ्यनिवृत्तिपरत्वे दृढशब्दाल्लिङ्गविशेषस्यानुपकारि- त्वात्स्त्रीत्वमविवक्षितमिति ॥ भोजराजस्तु – “भक्तौ च कर्मसाध- नायामित्यनेन सूत्रेण भज्यते सेव्यत इति कर्मार्थत्वे भवानीभक्तिरि- त्यादि भवति । भावसाधनायां तु स्थिरभक्तिर्भवान्यामित्यादि भवति" इत्याह । तदेतत्सर्वं सम्यग्विवेचितं रघुवंशसंजीविन्यां "दृढभक्ति- रिति ज्येष्ठे" इत्यत्र । तस्माद्दुष्टभक्तिरित्यत्रापि मतभेदेन पूर्वपदस्य स्त्रीत्वेन नपुंसकत्वेन च रूपसिद्धिरस्तीति स्थितम् ॥ इत्थं महाकालनाथस्य सेवाप्रकारमभिधाय पुनरपि नगरसंचारप्रकारमाह गच्छन्तीनां रमणवसतिं योषितां तत्र [^1]नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः । सौदामन्या कनकनिकष[^2]स्निग्धया दर्शयोर्वी तोयोत्सर्गस्तनित[^3]मुखरो मा [^4]स्म भूर्विक्लवास्ताः ॥ ३७॥ गच्छन्तीनामिति ॥ तत्रोज्जयिन्यां नक्तं रात्रौ रमणवसतिं प्रियभवनं प्रति गच्छन्तीनां योषिताम् । अभिसारिकाणामित्यर्थः । सूचिभिर्भेद्यैः । अतिसान्द्रैरित्यर्थः । तमोभी रुद्धालोके निरुद्धदृष्टिप्रसारे नरपतिपथे राजमार्गे कनकस्य निकषो निकष्यत इति व्युत्पत्त्या निकष उपलगतरेखा तस्येव स्निग्धं तेजो यस्यास्तया ॥ " स्निग्धं तु म सृणे सान्द्रे रम्ये क्लीबे च तेजसि" इति शब्दार्णवे ॥ सुदाम्नाद्रिणैकदिक्सौदामनी विद्युत् ॥ " तेनैकदिक्" इत्यण्प्रत्ययः ॥ तयोर्वीं [^1] रात्रौ. [^2] छायया. [^3] विमुख. [^4] च. मार्गं दर्शय । किंच तोयोत्सर्गस्तनिताभ्यां वृष्टिगर्जिताभ्यां मुखरः शब्दायमानो मा स्म भूः । कुतः । ता योषितो विक्लवा भीरवः । ततो वृष्टिगर्जिते न कार्ये इत्यर्थः ॥ नात्र तोयोत्सर्गसहितं स्तनितमिति वि- ग्रहः । विशिष्टस्येव केवलस्तनितस्याप्यनिष्टत्वात् । न च द्वन्द्वपक्षे- ऽल्पाच्तरपूर्वनिपातशास्त्रविरोध: । “लक्षणहेत्वोः क्रियायाः” इति सूत्र एव विपरीतनिर्देशेन पूर्वनिपातशास्त्रस्यानित्यत्वज्ञापनादिति ॥ तां कस्यांचिद्भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्र: । दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ३८ ॥ तामिति ॥ चिरं विलसनात्स्फुरणात्खिन्नं विद्युदेव कलत्रं यस्य स भवान्सुप्ताः पारावताः कलरवा यस्यां तस्याम् । विविक्तायामित्यर्थः ॥ "पारावतः कलरवः कपोतः” इत्यमरः ॥ जनसंचारस्तत्रासंभावित एवेति भावः । कस्यांचिद्भवनवलभौ । गृहाच्छादनोपरिभाग इत्यर्थः ॥ "आच्छादनं स्याद्वलभी गृहाणाम्" इति हलायुधः ॥ तां रात्रिं नीत्वा सूर्ये दृष्टे सति । उदिते सतीत्यर्थः । पुनरप्यध्वशेषं वाहयेत् । तथाहि सुहृदां मित्राणामभ्युपेताङ्गीकृतार्थस्य प्रयोजनस्य कृत्या क्रिया यैस्ते । अभ्युपेतसुहृदर्था इत्यर्थः ॥ सापेक्षत्वेपि गमकत्वात्समासः ॥ " कृत्या क्रियादेवतयोः कार्ये स्त्री कुपिते त्रिषु” इति यादवः ॥ “कृञः श च ” इति चकारात्क्यप् ॥ न मन्दायन्ते खलु न मन्दा भवन्ति हि । न विलम्ब इत्यर्थः ॥ “लोहितादिडाज्भ्यः क्यष्” इति क्यष् । “वा क्यषः" इत्यात्मनेपदम् ॥ तस्मिन्काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु । प्रालेयास्त्रं कमल[^1]वदनात्सोऽपि हर्तुं नलिन्याः प्रत्यावृत्तस्त्वयि कररूधि स्यादनल्पाभ्यसूयः ॥ ३९ ॥ [^1] नयनात् तस्मिन्निति ॥ तस्मिन्काले पूर्वोक्ते सूर्योदयकाले प्रणयिभिः प्रिय- तमैः खण्डितानां योषितां नायिकाविशेषाणाम् । "ज्ञातेऽन्यासङ्ग- विकृते खण्डितेर्ष्याकषायिता" इति दशरूपके ॥ नयनसलिलं शान्तिं नेयं नेतव्यम् ॥ नयतिर्द्विकर्मकः ॥ अतो हेतोर्भानोर्वर्त्माशु शीघ्रं त्यज । तस्यावरको मा भूरित्यर्थः ॥ विपक्षेऽनिष्टमाचष्टे सोऽपि भानुः । नलान्यम्बुजानि यस्याः सन्तीति नलिनी पद्मिनी ॥ "तृणे- ऽम्बुजे नलं ना तु राज्ञि नाले तु न स्त्रियाम्" इति शब्दार्णवे ॥ तस्याः स्वकान्तायाः कमलं स्वकुसुममेव वदनं तस्मात्प्रालेयं हिममेवास्रमश्रु हर्तुं शमयितुं प्रत्यावृत्तः प्रत्यागतः । नलिन्याश्च भर्तुर्भानोर्देशान्तरे नलिन्यन्तरगमनात्खण्डितात्वमित्याशयः । ततस्त्वयि । करानंशून्रुण- द्धीति कररुत् । क्विप् । तस्मिन्कररुधि सति । हस्तरोधिनि सतीति च गम्यते ॥ “बलिहस्तांशवः करा:" इत्यमरः ॥ अनल्पाभ्यसूयो ऽधिकविद्वेषः स्यात् । प्रायेणेच्छाविशेषविघाताद्वेषो रोषविशेषश्च कामिनां भवतीति भावः । किंच "आत्मानं चार्कमीशानं विष्णुं वा द्वेष्टि यो जनः । श्रेयांसि तस्य नश्यन्ति रौरवं च भवेद्ध्रुवम् ॥” इति निषेधात्कार्यहानिर्भविष्यतीति ध्वनिः ॥ गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्मा[^1]दस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या- न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ ४० ॥ गम्भीराया इति ॥ गम्भीरा नाम सरित् ॥ उदात्तनायिका च ध्वन्यते ॥ तस्याः प्रसन्नेऽनुरक्तत्वाद्दोषरहिते चेतसीव प्रसन्नेऽतिनिर्मले पयसि । प्रकृत्या स्वभावेनैव सुभगः सुन्दरः ॥ " सुन्दरेऽधिकभाग्ये च दुर्दिनेतरवासरे। तुरीयांशे श्रीमति च सुभगः" इति शब्दार्णवे ॥ ते तव छाया चासावात्मा च । सोऽपि प्रतिबिम्बशरीरं च प्रवेशं लप्स्यते । अपिशब्दात्प्रवेशमनिच्छोरपीति भावः । तस्माच्छायाद्वारापि प्रवेशावश्यंभावित्वादस्या गम्भीरायाः । कुमुदवद्विशदानि धवलानि चटुलानि शीघ्राणि शफराणां मीनानामुद्वर्तनान्युल्लुण्ठनान्येव प्रेक्षितान्यवलोक [^1] तस्याः नानि ॥ " त्रिषु स्याच्चटुलं शीघ्रम्" इति विश्वः ॥ एतावदेव गम्भीराया अनुरागलिङ्गम् । धैर्याद्धार्ष्ट्यात् । वैयात्यादिति यावत् । मोघीकर्तुं विफलीकर्तं नार्हसि । नानुरक्ता विप्रलब्धव्येत्यर्थः ॥ धूर्तलक्षणं तु - 'क्लिश्नाति नित्यं गमितां कामिनीमिति सुन्दरः । उपैत्यरक्तां यत्नेन रक्तां धूर्तो विमुञ्चति ॥” इति ॥ तस्याः किंचित्करधृतमिव प्राप्तावानीरशाखं [^1]नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो [^2]विवृतजघनां को विहातुं समर्थः ॥ ४१ ॥ तस्या इति ॥ हे सखे, प्राप्ता वानीरशाखा वेतसशाखा येन तत्तथो- क्तमत एव किंचिदीषत्करधृतं हस्तावलम्बितमिव स्थितम् । मुक्तस्त्यक्तो रोधस्तटमेव नितम्बः कटिर्येन तत्तथोक्तम् ॥ " नितम्बः पश्चिमे श्रोणिभागेऽद्रिकटके कटौ" इति यादवः ॥ नीलं कृष्णवर्णं तस्या गम्भी- रायाः सलिलमेव वसनं नीत्वापनीय ॥ प्रस्थानसमये प्रेयसीवसनग्रहणं विरहतापविनोदनार्थमिति प्रसिद्धम् ॥ लम्बमानस्य पीतसलिलभराल्ल- म्बमानस्य । अन्यत्र जघनारूढस्य । ते तव प्रस्थानं प्रयाणं कथमपि कृच्छ्रेण भावि ॥ कृच्छ्रत्वे हेतुमाह - ज्ञातेति ॥ ज्ञातास्वादोऽनुभूतरसः कः पुमान्विवृतं प्रकटीकृतं जघनं कटिस्तत्पूर्वभागो वा यस्यास्ताम् ॥ " जघनं स्यात्कटौ पूर्वश्रोणिभागापरांशयोः" इति यादवः ॥ विहातुं त्यक्तुं समर्थः । न कोऽपीत्यर्थः ॥ त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्क[^3]रम्यः स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः । नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ४२ ॥ त्वदिति ॥ त्वन्निष्यन्देन तव वृष्ट्योच्छ्वसिताया उपबृंहिताया वसुधाया भूमेर्गन्धस्य संपर्केण रम्यः । सुरभिरित्यर्थः ॥ स्रोतःशब्देनेन्द्रियवाचिना तद्विशेषो घ्राणं लक्ष्यते ॥ “स्रोतोऽम्बुवेगेन्द्रिययो: " [^1] हृत्वा. [^2] पुलिनजघनाम् [^3] पुण्यः. इत्यमरः ॥ स्रोतोरन्ध्रेषु नासाग्रकुहरेषु यद्ध्वनितं शब्दस्तेन सुभगं यथा तथा दन्तिभिर्गजैः पीयमानः । वसुधागन्धलोभादाघ्रायमाण इत्यर्थः । अनेन मान्द्यमुच्यते । काननेषु वनेषूदुम्बराणां जन्तुफलानाम् "उदुम्बरोजन्तुफलो यज्ञाङ्गो हेमदुग्धकः" इत्यमरः ॥ परिणम- यिता परिपाकयिता ॥ " मितां ह्रस्वः" इति ह्रस्वः ॥ शीतो वायुः । देवपूर्वं देवशब्दपूर्वं गिरिम् । देवगिरिमित्यर्थः । उपजिगमिषोरुपगन्तु- मिच्छोः ॥ गमेः सन्नन्तादुप्रत्ययः ॥ ते तव नीचैः शनैर्वास्यति । त्वां वीजयिष्यतीत्यर्थः ॥ संबन्धमात्रविवक्षायां षष्ठी । "देवपूर्वं गिरि- म्" इत्यत्र देवपूर्वत्वं गिरिशब्दस्य न तु संज्ञिनस्तदर्थस्येति संज्ञायाः संज्ञित्वाभावादवाच्यवचनं दोषमाहुरालंकारिकाः । तदुक्तमेकावल्या- म् – “यदवाच्यस्य वचनमवाच्यवचनं हि तत्" इति ॥ समाधानं तु देवशब्दविशेषितेन गिरिशब्देन शब्दपरेण मेघोपगमनयोग्यो देव- गिरिर्लक्ष्यत इति कथंचित्संपाद्यम् ॥ तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः । रक्षाहेतोर्नवशशिभृता वासवीनां [^1]चमूना- मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४३ ॥ तत्रेति ॥ तत्र देवगिरौ नियता वसतिर्यस्य तम् । नित्यसंनिहितमित्यर्थः ॥ पुरा किल तारकाख्यासुरविजयसंतुष्टः सुरप्रार्थनावशाद्भगवान्भवानीनन्दनः स्कन्दो नित्यमहमिह सह शिवाभ्यां वसामीत्युक्त्वा तत्र वसतीति प्रसिद्धिः ॥ स्कन्दं कुमारं स्वामिनम् । पुष्पाणां मेघः पुष्पमेधः । पुष्पमेघीकृतात्मा कामरूपत्वात्पुष्पवर्षुकमेघीकृतविग्रहः सन्व्योमगङ्गाजलार्द्रैः । पुष्पासारैः पुष्पसंपातैः ॥ "धारासंपात आसारः" इत्यमरः ॥ भवान्स्वयमेव स्नपयत्वभिषिञ्चतु । स्वयंपूजाया उत्तमत्वादिति भावः ॥ तथा च शंभुरहस्ये – “स्वयं यजति चेद्देवमुत्तमा सोदरात्मजैः । मध्यमा या यजेद्भृत्यैरधमा याजनक्रिया ॥" इति । स्कन्दस्य पूज्यत्वसमर्थनेनार्थेनार्थान्तरं न्यस्यति – रक्षेति ॥ तत् भगवान् स्कन्द इत्यर्थः । विधेयप्राधान्यान्नपुंसकनिर्देशः ॥ वासव [^1] वसूनाम्. स्येति वासव्यः ॥ " तस्येदम्" इत्यण् ॥ तासां वासवीनामैन्द्रीणां चमूनां सेनानां रक्षाहेतो रक्षायाः कारणेन । रक्षार्थमित्यर्थः ॥ “षष्ठी हेतुप्रयोगे” इति षष्ठी । नवशशिभृता भगवता चन्द्रशेखरेण । वहतीति वहः ॥ पचाद्यच् ॥ हुतस्य वहो हुतवहो वह्निस्तस्य मुखे संभृतं संचितम् । आदित्यमतिक्रान्तमत्यादित्यम् ॥ " अत्यादयः क्रान्ताद्यर्थे द्वितीयया" इति समासः ॥ तेजो हि साक्षाद्भगवतो हरस्यैव मूर्त्यन्तरमित्यर्थः । अतः पूज्यमिति भावः । मुखग्रहणं तु शुद्धत्वसूचनार्थम् । तदुक्तं शंभुरहस्ये – “गवां पश्चाद्द्विजस्याङ्घ्रिर्योगिनां हृत्कवेर्वचः । परं शुचितमं विद्यान्मुखं स्त्रीवह्निवाजिनाम् ॥” इति ॥ ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्र[^1]प्रेम्णा कुवलय[^2]दलप्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा [^3]पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ४४ ॥ ज्योतिरिति ॥ ज्योतिषस्तेजसो लेखा राजयस्तासां वलयं मण्डलं यस्यास्तीति तथोक्तम् । गलितं भ्रष्टम् । न तु लौल्यात्स्वयं छिन्नमिति भावः । यस्य मयूरस्य बर्हं पिच्छम् । “पिच्छबर्हे नपुंसके" इत्यमरः ॥ भवानी गौरी । पुत्रप्रेम्णा पुत्रस्नेहेन कुवलयस्य दलं पत्रं तत्प्रापि तद्योगि यथा तथा कर्णे करोति । दलेन सह धारयतीत्यर्थः । यद्वा कुवलयस्य दलप्रापि दलभाजि दलार्हे कर्णे करोति ॥ क्विबन्तात्सप्तमी ॥ दलं परिहृत्य तत्स्थाने बर्हं धत्त इत्यर्थः ॥ नाथस्तु "कुवलयदलक्षेपि" इति पाठमनुसृत्य "क्षेपो निन्दापसारणं वा " इति व्याख्यातवान् ॥ हरशशिरुचा हरशिरश्चन्द्रिकया धौतापाङ्गं स्वतोऽपि शौक्ल्यादतिधवलितनेत्रान्तम् ॥ “अपाङ्गौ नेत्रयोरन्तौ” इत्यमरः ॥ पावकस्याग्नेरपत्यं पावकिः स्कन्दः ॥ “अत इञ्” इति इञ् ॥ तस्य तं पूर्वोक्तं मयूरं पश्चात्पुष्पाभिषेचनानन्तरमद्रेर्देवगिरेः कर्तुः ॥ ग्रहणेन गुहासंक्रमणेन गुरुभिः । प्रतिध्वानमहद्भिरित्यर्थः । गर्जितैर्नर्तयेथा नृत्यं कारय । मार्दङ्गिकभावेन भगवन्तं [^1] प्रीत्या. [^2] पद. [^3] आप्याययेः. कुमारमुपास्स्वेति भावः ॥ " नर्तयेथा: " इत्यत्र “अणावकर्मकाच्चित्तव- त्कर्तृकात्" इत्यात्मनेपदापवादः । “निगरणचलनार्थेभ्यश्च” इति परस्मैपदं न भवति तस्य “न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिव- दवसः" इति प्रतिषेधात् ॥ आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभि[^1]र्मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्य- न्स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४५ ॥ आराध्येति ॥ एनं पूर्वोक्तं शरा बाणतृणानि ॥ “शरो बाणे बाणतृणे" इति शब्दार्णवे ॥ तेषां वनं शरवणम् ॥ "प्रनिरन्तः- शरे -" इत्यादिना णत्वम् ॥ तत्र भवो जन्म यस्य तं शरवणभ- वम् ॥ “अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः" इति वामनः । अवर्ज्योऽगतिकत्वादाश्रयणीय इत्यर्थः ॥ देवं स्कन्दम् ॥ “शरजन्मा षडाननः" इत्यमरः ॥ आराध्योपास्य वीणिभिर्वीणाव- द्भिः ॥ व्रीह्यादित्वादिनिः ॥ सिद्धद्वन्द्वैः सिद्धमिथुनैः । भगवन्तं स्कन्दमुपवीणयितुमागतैरिति भावः । जलकणभयात् । जलसेकस्य वीणाक्वणनप्रतिबन्धकत्वादिति भावः । मुक्तमार्गस्त्यक्तवर्त्मा सन्नुल्ल- ङ्घिताध्वा । कियन्तमध्वानं गत इत्यर्थः । सुरभितनयानां गवामालम्भेन संज्ञपनेन जायत इति तथोक्ताम् । भुवि लोके स्रोतोमूर्त्या प्रवाहरू - पेण परिणतां रूपविशेषमापन्नां रन्तिदेवस्य दशपुरपतेर्महाराजस्य कीर्तिम् । चर्मण्वत्याख्यां नदीमित्यर्थः । मानयिष्यन्सत्कारयिष्य- न्व्यालम्बेथाः । आलम्ब्यावतरेरित्यर्थः । पुरा किल राज्ञो रन्तिदेव- स्य गवालम्भेष्वेकत्र संभृताद्रक्तनिष्यन्दाच्चर्मराशेः काचिन्नदी सस्यन्दे । सा चर्मण्वतीत्याख्यायत इति ॥ त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् । [^1] दत्तमार्गः, दत्तवर्त्मा. प्रेक्षिष्यन्ते गगनगतयो [^1]नूनमावर्ज्य दृष्टी- रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४६॥ त्वयीति ॥ शार्ङ्गिण: कृष्णस्य वर्णस्य कान्तेश्चौरे वर्णचौरे । तत्तुल्यवर्ण इत्यर्थः । त्वयि जलमादातुमवनते सति पृथुमपि दूरत्वात्तनुं सूक्ष्मतया प्रतीयमानं तस्याः सिन्धोश्चर्मण्वत्याख्याया: प्रवाहम् । गगने गतिर्येषां ते गगनगतयः खेचराः सिद्धगन्धर्वादयः ॥ अयमपि बहु- व्रीहिः पूर्ववज्जन्माद्युत्तरपदेषु द्रष्टव्यः ॥ नूनं सत्यं दृष्टीरावर्ज्य नियम्यैकमेकयष्टिकं स्थूलो महान्मध्यो मध्यमणीभूत इन्द्रनीलो यस्य तं भुवो भूमेर्मुक्तागुणं मुक्ताहारमिव प्रेक्षिष्यन्ते ॥ अत्रात्यन्तनीलमेघ- संगतस्य प्रवाहस्य भूकण्ठमुक्तागुणत्वेनोत्प्रेक्षणादुत्प्रेक्षैवेयमितीवशब्देन व्यज्यते । निरुक्तकारस्तु “तत्र तत्रोपमा यत्र इवशब्दस्य दर्शनम्” इतीवशब्ददर्शनादत्राप्युपमैवेति बभ्राम ॥ तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्री[^2]मुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ४७ ॥ तामिति ॥ तां चर्मण्वतीमुत्तीर्य भ्रुवो लता इव भ्रूलताः ॥ उपमितसमासः ॥ तासां विभ्रमा विलासा: परिचिताः क्लृप्ता येषु तेषां पक्ष्माणि नेत्रलोमानि ॥ “पक्ष्म सूत्रे च सूक्ष्मांशे किञ्जल्के नेत्रलोमनि” इति विश्वः ॥ तेषामुत्क्षेपादुन्नमनाद्धेतोः । कृष्णाश्च ताः शाराश्च कृष्णशारा नीलशबला: ॥ " वर्णो वर्णेन" इति समासः ॥ “कृष्णरक्तसिताः शाराः” इति यादवः ॥ ततश्च शारशब्दादेव सिद्धे कार्ष्ण्ये पुनः कृष्णपदोपादानं कार्ष्ण्यप्राधान्यार्थम् । रक्तत्वं तु न विवक्षितमुपमानानुसारात्तस्य स्वाभाविकस्य स्त्रीनेत्रेषु सामुद्रिक विरोधादितरस्याप्रसङ्गात् । क्वचिद्भावकथनं तूपपत्तिविषयम् ॥ उपरि विलसन्त्यः कृष्णशाराः प्रभा येषां तेषाम् । कुन्दानि माध्यकुसुमानि ॥ "माध्यं कुन्दम्" इत्यमरः ॥ तेषां क्षेप इतस्ततश्चलनं तस्यानुगा [^1] दूरम्. [^2] युषाम्. अनुसारिणो ये मधुकरास्तेषां श्रियं मुष्णन्तीति तथोक्तानाम् । क्षिप्य- माणकुन्दानुविधायिमधुकरकल्पानामित्यर्थः । दशपुरं रन्तिदेवस्य न- गरं तस्य वध्वः स्त्रियः ॥ " वधूर्जाया स्नुषा स्त्री च" इत्यमरः ॥ तासां नेत्रकौतूहलानां नेत्राभिलाषाणाम् । साभिलाषदृष्टीनामित्यर्थः । आत्मबिम्बं स्वमूर्तिं पात्रीकुर्वन्विषयीकुर्वन्व्रज गच्छ ॥ ब्रह्मावर्तं जनपद[^1]मथ च्छायया गाहमान: क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः । राजन्यानां सितशरशतैर्यत्र गाण्डीवधन्वा धारापातैस्त्वमिव कमला[^2]न्यभ्यवर्षन्मुखानि ॥ ४८ ॥ ब्रह्मावर्तमिति ॥ अथानन्तरं ब्रह्मावर्तं नाम जनपदं देशम् ॥ अत्र मनुः – “सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मा- वर्तं प्रचक्षते ॥” इति ॥ छाययानातपमण्डलेन गाहमानः प्रविशन्न तु स्वरूपेण । “पीठक्षेत्राश्रमादीनि परिवृत्यान्यतो व्रजेत्" इति वचनात् । क्षत्रप्रधनपिशुनम् । अद्यापि शिरःकपालादिमत्तया कुरुपा- ण्डवयुद्धसूचकमित्यर्थः ॥ “युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्" इत्यमरः ॥ तत्प्रसिद्धं कुरूणामिदं कौरवं क्षेत्रं भजेथाः । कुरुक्षेत्रं व्रजेत्यर्थः । यत्र कुरुक्षेत्रे गाण्ड्यस्यास्तीति गाण्डीवं धनुर्विशेषः ॥ "गाण्ड्यजगात्संज्ञायाम्" इति मत्वर्थीयो वप्रत्ययः ॥ “कपि- ध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ " इत्यमरः ॥ तद्धनुर्यस्य स गाण्डीवधन्वाऽर्जुनः ॥ " वा संज्ञायाम्" इत्यनङादेशः ॥ सितशर- शतैर्निशितबाणसहस्रै राजन्यानां राज्ञां मुखानि धाराणामुदकधाराणां पातैः कमलानि त्वमिवाभ्यवर्षदभिमुखं वृष्टवान् । शरवर्षेण शिरांसि चिच्छेदेत्यर्थः ॥ [^3]हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासा[^4]मभिगममपां सौम्य सारस्वतीना- मन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ४९ ॥ [^1] अधः; अदुः. [^2] अभ्यषिञ्चत्. [^3] भूत्वा; कृत्वा; छित्त्वा. [^4] अधिगमम् हित्वेति ॥ बन्धुप्रीत्या कुरुपाण्डवस्नेहेन ॥ न तु भयेन । समरवि- मुखो युद्धनिःस्पृहः । लाङ्गलमस्यास्तीति लाङ्गली हलधरः । अभिमतर- सामभीष्टस्वादां तथा रेवत्याः स्वप्रियाया लोचने एवाङ्कः प्रतिबिम्बित- त्वाच्चिह्नं यस्यास्तां हालां सुराम् ॥ “सुरा हलिप्रिया हाला" इत्य- मरः ॥ “अभिप्रयुक्तं देशभाषापदमित्यत्र सूत्रे हालेति देश- भाषापदमप्यतीव कविप्रयोगात्साधु" इत्युदाजहार वामनः ॥ हित्वा त्यक्त्वा । दुस्त्यजामपीति भावः । याः । सारस्वतीरपः सिषेवे । हे सौम्य सुभग, त्वं तासां सरस्वत्या नद्या इमाः सारस्वत्यस्तासामभिगमं सेवां कृत्वान्तोऽन्तरात्मनि शुद्धो निर्मलो निर्दोषो भविता ॥ " ण्वु - ल्तृचौ” इति तृच् ॥ अपि सद्य एव पूतो भविष्यसीत्यर्थः ॥ “वर्तमानसामीप्ये वर्तमानवद्वा" इति वर्तमानप्रत्ययः ॥ वर्णमात्रेण वर्णेनैव कृष्णः श्यामः । न तु पापेनेत्यर्थः । अन्तःशुद्धिरेव संपाद्या न तु बाह्या । बहि:शुद्धोऽपि सूतवधप्रायश्चित्तार्थं सारस्वतसलिल- सेवी तत्र भगवान्बलभद्र एव निदर्शनम् । अतो भवतापि सरस्वती सर्वथा सेवितव्येति भावः ॥ तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभ्रुकुटिरचनां या विहस्ये[^1]व फेनैः शंभो: केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५० ॥ तस्मादिति ॥ तस्मात्कुरुक्षेत्रात्कनखलस्याद्रेः समीपेऽनुकनखलम् "अनुर्यत्समया" इत्यव्ययीभावः ॥ शैलराजाद्धिमवतोऽवतीर्णां सगरतनयानां स्वर्गसोपानपङ्क्तिम् । स्वर्गप्राप्तिसाधनभूतामित्यर्थः । जह्नोनाम राज्ञः कन्यां जाह्नवीं गच्छेर्गच्छ । विध्यर्थे लिङ् ॥ या जाह्नवी गौर्या वक्त्रे या भ्रुकुटिरचना सापत्न्यरोषाद्भ्रूभङ्गकरणं तां फेनैर्विहस्यावहस्येव ॥ धावल्यात्फेनानां हासत्वेनोत्प्रेक्षा । इन्दौ शिरोमाणिक्यभूते लग्ना ऊर्मय एव हस्ता यस्याः सेन्दुलग्नोर्मिहस्ता सती शंभोः केशग्रहणमकरोत् । यथा काचित्प्रौढा नायिका सपत्नीमसहमाना स्ववाल्लभ्यं प्रकटयन्ती स्वभर्तारं सह शिरोरत्नेन केशेष्वाकर्ष [^1] एव; उच्च ति तद्वदिति भावः ॥ इदं च पुरा किल भगीरथप्रार्थनया भगवतीं गगनपथात्पतन्तीं गङ्गां गङ्गाधरो जटाजूटेन जग्राहेति कथामुपजी- व्योक्तम् ॥ तस्याः पातुं सुरगज इव व्योम्नि [^1]पश्चार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः । सं[^2]सर्पन्त्या सपदि भवतः स्रोतसि च्छायया[^3]सौ स्यादस्थानो[^4]पगतयमुना[^5]सङ्गमेवाभिरामा ॥ ५१ ॥ तस्या इति ॥ सुरगज इव कश्चिदिग्गज इव व्योम्नि पश्चादर्धं पश्चा- र्धम् । पश्चिमार्धमित्यर्थः ॥ पृषोदरादित्वात्साधुः ॥ तेन लम्बत इति पश्चा- र्धलम्बी सन्पश्चार्धभागेन व्योम्नि स्थित्वा । पूर्वार्धेन जलोन्मुख इत्यर्थः । अच्छस्फटिकविशदं निर्मलस्फटिकावदातं तस्या गङ्गाया अम्भस्तिर्य- क्तिरश्चीनं यथा तथा पातुं त्वं तर्कयेर्विचारयेश्चेत् । सपदि स्रोतसि प्रवाहे संसर्पन्त्या संक्रामन्त्या भवतश्छायया प्रतिबिम्बेनासौ गङ्गा अस्थाने प्रयागादन्यत्रोपगतः प्राप्तो यमुनासंगमो यया सा तथाभूतेवा- भिरामा स्यात् ॥ आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः । वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः शोभां [^6]शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ।। ५२ ॥ आसीनानामिति ॥ आसीनानामुपविष्टानां मृगाणां कस्तूरिकामृगाणाम् ॥ अन्यथा नाभिगन्धानुपपत्तेः ॥ नाभिगन्धैः कस्तूरिगन्धैस्तेषां तदुद्भवत्वात् । अत एव मृगनाभिसंज्ञा च ॥ "मृगनाभिर्मूगमदः कस्तूरी च" इत्यमरः ॥ अथवा नाभयः कस्तूर्यः ॥ "नाभिः प्रधाने कस्तूरीमदे च क्वचिदीरितः" इति विश्वः ॥ तासां गन्धैः सुरभिताः सुरभीकृताः शिला यस्य तं तस्या गङ्गाया एव प्रभवत्यस्मादिति प्रभवः कारणम् । तुषारैर्गौरं सितम् ॥ "अवदातः सितो गौरः" [^1] पूर्वार्धलम्बी. [^2] संतर्प्यन्त्या. [^3] सा. [^4] उपनत. [^5] संगमेन, [^6] शुभ्राम्; रम्याम्. इत्यमरः ॥ अचलं प्राप्य । विनीयतेऽनेनेति विनयनम् ॥ करणे ल्युट् ॥ अध्वश्रमस्य विनयनेऽपनोदके तस्य हिमाद्रेः शृङ्गे निषण्णः सन् । शुभ्रो यस्त्रिनयनस्य त्र्यम्बकस्य वृषो वृषभः ॥ "सुकृते वृषभे वृष: " इत्यमरः ॥ तेनोत्खातेन विदारितेन पङ्केन सहोपमेयामुपमातुमर्हां शोभां वक्ष्यसि वोढासि । वहतेर्ऌट् ॥ "त्रिनयन - " इत्यत्र " पूर्वपदात्संज्ञा - यामगः” इति णत्वं न भवति “ क्षुभ्नादिषु च " इति निषेधात् ॥ तस्याः प्रभवमित्यादिना हिमाद्रौ मेघस्य वैवाहिको गृहविहारो ध्वन्यते ॥ तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः । अर्हस्येनं शमयितुमलं वारिधारासहस्रैरापन्नार्तिप्रशमनफला: संपदो ह्युत्तमानाम् ॥ ५३ ।। तमिति ॥ वायौ वनवाते सरति वाति सति सरलानां देवदारु - द्रुमाणां स्कन्धाः प्रदेशविशेषाः ॥ "अस्त्री प्रकाण्डः स्कन्धः स्यान्मू- लाच्छाखावधेस्तरोः" इत्यमरः ॥ तेषां संघट्टनेन संघर्षणेन जन्म यस्य स तथोक्तः ॥ जन्मोत्तरपदत्वाद्व्यधिकरणोऽपि बहुव्रीहिः साधु- रित्युक्तम् ॥ उल्काभिः स्फुलिङ्गैः क्षपिता निर्दग्धाश्चमरीणां बाल- भाराः केशसमूहा येन । दव एवाग्निर्दवाग्निर्वनवह्निः ॥ "वने च वन- वह्नौ च दवो दाव इतीष्यते” इति यादवः ॥ तं हिमाद्रिं बाधेत चेत्पी- डयेद्यदि । एनं दवाग्निं वारिधारासहस्रैः शमयितुमर्हसि ॥ युक्तं चैतदित्याह – उत्तमानां महतां संपदः समृद्धय आपन्नानामार्तानामा- र्तिप्रशमनमापन्निवारणमेव फलं प्रयोजनं यासां तास्तथोक्ता हि । अतो हिमाचलस्य दावानलस्त्वया शमयितव्य इति भावः ॥ ये [^1]संरम्भोत्पतनरभसाः [^2]स्वाङ्गभङ्गाय तस्मि- [^3]न्मुक्ताध्वानं सपदि शरभा [^4]लङ्घयेयुर्भवन्तम् । तान्कुर्वीथास्तुमुलकरकावृष्टि[^5]पातावकीर्णा- न्के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५४ ॥ [^1] त्वां मुक्तध्वनिमसहनाः [^2] कायभङ्गाय [^3] दर्पोत्सेकादुपरि . [^4] लङ्घ- यिष्यन्त्यलङ्घ्यम्. [^5] हासा. य इति ॥ तस्मिन्हिमाद्रौ संरम्भः कोपः ॥ “संरम्भः संक्रमे कोपे” इति शब्दार्णवे ॥ तेनोत्पतन उत्प्लवने रभसो वेगो येषां ते तथोक्ताः ॥ “रभसो वेगहर्षयोः" इत्यमरः ॥ ये शरभा अष्टापद- मृगविशेषाः ॥ "शरभः शलभे चाष्टापदे प्रोक्तो मृगान्तरे" इति विश्वः॥ मुक्तोऽध्वा शरभोत्प्लवनमार्गो येन तं भवन्तं सपदि स्वाङ्गभङ्गाय ल- ङ्घयेयुः संभावनायां लिङ् ॥ भवतोऽतिदूरत्वात्स्वाङ्गभङ्गातिरिक्तं फलं नास्ति लङ्घनस्येत्यर्थः । ताञ्शरभांस्तुमुलाः संकुलाः करका वर्षोपलाः ॥ "वर्षोपलस्तु करका" इत्यमरः ॥ तासां वृष्टिस्तस्याः पातेनावकीर्णान्वि- क्षिप्तान्कुर्वीथाः कुरुष्व ॥ विध्यर्थे लिङ् ॥ क्षुद्रोऽप्यधिक्षिपन्प्रतिपक्षः सद्यः प्रतिक्षेप्तव्य इति भावः । तथाहि । आरभ्यन्त इत्यारम्भाः क- र्माणि तेषु यत्न उद्योगः स निष्फलो येषां ते तथोक्ताः । निष्फलक- र्मोपक्रमा इत्यर्थः । अतः के वा परिभवपदं तिरस्कारपदं न स्युर्न भ वन्ति । सर्व एव भवन्तीत्यर्थः ॥ यदत्र “घनोपलस्तु करके" इति यादव- वचनात्करकशब्दस्य नियतपुंलिङ्गताभिप्रायेण "करकाणामवृष्टिः” इति केषांचिद्व्याख्यानं तदन्ये नानुमन्यन्ते । “वर्षोपलस्तु करका" इत्यम- रवचनव्याख्याने क्षीरस्वामिना "कमण्डलौ च करकः सुगते च विनायक: " इति नानार्थे पुंस्यपि वक्ष्यतीति वदतोभयलिङ्गताप्रकाश- नात् । यादवस्य तु पुंलिङ्गताविधाने तात्पर्यं न तु स्त्रीलिङ्गतानिषेध इति न तद्विरोधोऽपि । “करकस्तु करङ्के स्याद्दाडिमे च कमण्ड- लौ । पक्षिभेदे करे चापि करका च घनोपले" इति विश्वप्रकाशव- चने तूभयलिङ्गता व्यक्तैवेति न कुत्रापि विरोधवार्ता । अत एव रुद्रः- “वर्षोपलस्तु करका करकोऽपि च दृश्यते " इति ॥ तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौले: शश्वत्सिद्धै[^1]रुपचितबलिं भक्तिनम्रः परीयाः । यसिन्दृष्टे करणविगमा[^2]दूर्ध्वमुद्धूतपापा: [^3]संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५५ ॥ तत्रेति ॥ तत्र हिमाद्रौ दृषदि कस्यांचिच्छिलायां व्यक्तं प्रकटं शश्वत्सदा सिद्धैर्योगिभिः ॥ " सिद्धिर्निष्पत्तियोगयोः” इति विश्वः ॥ [^1] उपहृत; उपहित [^2] दूरम्. [^3] कल्पिष्यन्ते; कल्प्यन्तेऽस्य. उपचितबलिं रचितपूजाविधिम् ॥ "बलि: पूजोपहारयोः” इति या - दवः ॥ अर्धश्चासाविन्दुश्चेत्यर्धेन्दुः ॥ “अर्धः खण्डे समेंऽशके" इति विश्वः ॥ स मौलौ यस्य तस्येश्वरस्य चरणन्यासं पादविन्या- सम् । भक्तिः पूज्येष्वनुरागस्तया नम्रः सन्परीयाः प्रदक्षिणं कुरु ॥ परिपूर्वादिणो लिङ् ॥ यस्मिन्पादन्यासे दृष्टे सत्युद्धूतपापा निरस्त - कल्मषाः सन्तः श्रद्दधाना विश्वसन्तः पुरुषा । श्रद्धा विश्वासः । आ- स्तिक्यबुद्धिरिति यावत् ॥ "श्रदन्तरोरुपसर्गवद्वृत्तिर्वक्तव्या" इति श्रत्पूर्वाद्दधातेः शानच् ॥ करणस्य क्षेत्रस्य विगमादूर्ध्वं देहत्यागान- न्तरम् ॥ " करणं साधकतमं क्षेत्रगात्रेन्द्रियेषु च " इत्यमरः ॥ स्थिरं शाश्वतं गणानां प्रमथानां पदं स्थानम् ॥ "गणाः प्रमथसं- ख्यौघाः" इति वैजयन्ती ॥ तस्य प्राप्तये संकल्पन्ते समर्था भवन्ति ॥ कॢपेः पर्याप्तिवचनस्यालमर्थत्वात्तद्योगे "नमःस्वस्ति - " इत्यादिना चतुर्थी ॥ "अलमिति पर्याप्त्यर्थग्रहणम्” इति भाष्यकारः ॥ “अ- व्यक्तं व्यञ्जयामास शिवः श्रीचरणद्वयम् ॥ हिमाद्रौ शांभवादीनां सिद्धये सर्वकर्मणाम् ॥ दृष्ट्वा श्रीचरणन्यासं साधकः स्थितये तनुम् । इच्छाधीनशरीरो हि विचरेच्च जगत्त्रयम् ॥ इति शंभुरहस्ये ॥ शब्दायन्ते मधुरमनिलैः कीचका: पूर्यमाणाः संसक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः । [^1]निर्ह्रादस्ते मुरज इव चे[^2]त्कन्दरेषु ध्वनिः स्या- त्संगीतार्थो ननु पशुपतेस्तत्र भावी [^3]समग्रः ॥ ५६ ॥ शब्दायन्त इति ॥ हे मेघ, अनिलैः पूर्यमाणाः कीचका वेणुविशेषाः ॥ “वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धता: “इत्यमरः । “कीचको दैत्यभेदे स्याच्छुष्कवंशे द्रुमान्तरे" इति विश्वः ॥ मधुरं श्रुतिसुखं यथा तथा शब्दायन्ते शब्दं कुर्वन्ति । स्वनन्तीत्यर्थः ॥ “शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे” इत्यादिना क्यङ् ॥ अनेन वंशवाद्यसंपत्तिरुक्ता । संसक्ताभिः संयुक्ताभिर्वंशवाद्यानुषक्ताभिर्वा ॥ “संरक्ताभिः" इति पाठे संरक्तकण्ठीभिरित्यर्थः ॥ किंनरीभिः किंनरस्त्रीभिः । त्रयाणां पुराणां समाहारस्त्रिपुरम् ॥ " तद्धितार्थोत्तरपद - " [^1] निर्ह्रादी. [^2] कन्दरासु. [^3] समस्तः इति समासः । पात्रादित्वान्नपुंसकत्वम् ॥ तस्य विजयो गीयते । कन्द- रेषु दरीषु ॥ "दरी तु कन्दरो वा स्त्री" इत्यमरः ॥ ते तव निर्ह्रादो मुरजे वाद्यभेदे ध्वनिरिव । मुरजध्वनिरिवेत्यर्थः । स्याच्चेत्तर्हि तत्र चरणसमीपे पशुपतेर्नित्यसंनिहितस्य शिवस्य संगीतम् ॥ " तौर्यत्रिकं तु संगीतं न्यायारम्भे प्रसिद्धके ॥ तूर्याणां त्रितये च" इति शब्दा- र्णवे ॥ तदेवार्थः संगीतार्थ: संगीतवस्तु ॥ “अर्थोऽभिधेयरैवस्तुप्र- योजननिवृत्तिषु" इत्यमरः ॥ समग्रः संपूर्णो भावी ननु भविष्यति खलु ॥ " भविष्यति गम्यादयः" इति भविष्यदर्थे णिनिः ॥ प्रालेयाद्रेरुपतट[^1]मतिक्रम्य तांस्तान्विशेषा- न्हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम् । तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभि श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ ५७ ॥ प्रालेयेति ॥ प्रालेयाद्रेर्हिमाद्रेरुपतटं तटसमीपे ॥ “अव्ययं वि- भक्ति - " इत्यादिना समीपार्थेऽव्ययीभावः ॥ तांस्तान् ॥ वीप्सायां द्विरुक्तिः ॥ विशेषान्द्रष्टव्यार्थान् ॥ "विशेषोऽवयवे द्रव्ये द्रष्टव्यो- त्तमवस्तुनि" इति शब्दार्णवे ॥ अतिक्रम्यानुसरेर्गच्छेरित्यनागतेन संबन्धः ॥ हंसानां द्वारं हंसद्वारम् ॥ मानसप्रस्थायिनो हंसाः क्रौञ्च - रन्ध्रेण संचरन्त इत्यागमः ॥ भृगुपतेर्जामदग्न्यस्य यशोवर्त्म । यश:- प्रवृत्तिकारणमित्यर्थः । यत्क्रौञ्चस्याद्रे रन्ध्रमस्ति तेन क्रौञ्चबिलेन बलेर्दैत्यस्य नियमने बन्धनेऽभ्युद्यतस्य प्रवृत्तस्य विष्णोर्व्यापकस्य त्रिविक्रमस्य श्यामः कृष्णवर्णः पाद इव तिर्यगायामेन क्षिप्रप्रवेशनार्थं तिरश्चीनदैर्घ्येण शोभत इति तथाविधः सन्नुदीचीमुत्तरां दिशमनुस- रेरनुगच्छ ॥ पुरा किल भगवतो देवाद्धूर्जटेर्धनुरुपनिषदमधीयानेन भृगुनन्दनेन स्कन्दस्य स्पर्धया क्रौञ्चशिखरिणमतिनिशितविशिखमुखेन हेलया मृत्पिण्डभेदं भित्त्वा तत एव क्रौञ्चक्रोडादेव सद्यः समुज्जृ- म्भिते । कस्मिन्नपि यशःक्षीरनिधौ निखिलमपि जगज्जालमाप्लावितमिति कथा श्रूयते ॥ [^1] उपक्रम्य. गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनिता[^1]दर्पणस्यातिथिः स्याः । [^2]शृङ्गोच्छ्रायैः [^3]कुमुदविशदैर्यो वितत्य स्थितः खं राशीभूतः [^4]प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ ५८ ॥ गत्वेति ॥ क्रौञ्चबिलनिर्गमनानन्तरमूर्ध्वं च गत्वा दशमुखस्य रावणस्य भुजैर्बाहुभिरुच्छ्वासिता विश्लेषिताः प्रस्थानां सानूनां संधयो यस्य तस्य। एतेन नयनकौतुकसद्भाव उक्तः। त्रिर्दशपरिमाणमेषामस्तीति त्रिदशाः। 'सख्ंययाव्यया-' इत्यादिना बहुव्रीहिः। 'बहुव्रीहौ सख्ंयेये डच्' इत्यादिना समासान्तो डजिति क्षीरस्वामी। त्रिदशानां देवानां वनितास्तासां दर्पणस्य। कैलासस्य स्फटिकत्वाद्रजतत्वाद्वा बिम्बग्राहित्वेनेदमुक्तम्। कैलासस्यातिथिः स्याः। यः कैलासः कुमुदविशदैर्निर्मलैः शुङ्गाणामुच्छ्रायैरौन्नत्यैः खमाकाशं वितत्य व्याप्य प्रतिदिनं दिने दिने राशीभूतस्त्र्यम्बकस्य त्रिलोचनस्याट्टहासोऽतिहास इव स्थितः। 'अट्टावतिशयक्षौमौ' इति यादवः। धावल्याद्धासत्वेनोत्प्रेक्षा। हासादीनां धावल्यं कविसमयसिद्धम्॥ उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य । [^5]शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री- मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ५९॥ उत्पश्यामीति ॥ स्निग्धं मसृणं भिन्नं मर्दितं च यदञ्जनं कज्जलं तस्यामेवाभा यस्य तस्मिंस्त्वयि तटगते सानुं गते सति सद्यःकृत्तस्य छिन्नस्य द्विरददशनस्य गजदन्तस्य छेदवद्गौरस्य धवलस्य तस्याद्रेः कैलासस्य मेचके श्यामले । 'कृष्णे नीलासितश्यामकालश्यामलमेचकाः' इत्यमरः । वाससि वस्त्रेंऽसन्यस्ते सति हलभृतो बलभद्रस्येव स्तिमिताभ्यां नयनाभ्यां प्रेक्षणीयां शोभां भवित्रीं भाविनी [^1] दर्शनस्य [^2] तुङ्गोच्छ्रायैः [^3] कुसुम [^4] प्रतिदिशम् [^5] लीलामद्रेस्तिमिर . मुत्पश्यामि । शोभा भविष्यतीति तर्कयामीत्यर्थः ॥ श्रौती पूर्णो- पमालंकारः ॥ हित्वा [^1]तस्मिन्भुजगवलयं शंभुना दत्तहस्ता क्रीडाशैले यदि च [^2]विचरेत्पादचारेण गौरी । भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः सोपानत्वं [^3]कुरु मणितटारोहणायाग्रयायी ॥ ६० ॥ हित्वेति ॥ तस्मिन्क्रीडाशैले कैलासे ॥ " कैलासः कनकाद्रिश्च मन्दरो गन्धमादनः । क्रीडार्थं निर्मिताः शंभोर्देवैः क्रीडाद्रयोऽभवन् इति शंभुरहस्ये ॥ शंभुना शिवेन भुजग एव वलयः कङ्कणं हित्वा गौर्या भीरुत्वात्त्यक्त्वा दत्तहस्ता सती गौरी पादचारेण विचरेद्यदि तर्ह्यग्रयायी पुरोगतस्तथा स्तम्भितो घनीभावं प्रापितोऽन्तर्जलस्यौघः प्रवाहो यस्य स तथाभूतः । भङ्गीनां पर्वणां भक्त्या रचनया विरचित- वपुः कल्पितशरीरः सन् मणीनां तटं मणितटं तस्यारोहणाय सोपा- नत्वं कुरु । सोपानभावं भजेत्यर्थः ॥ तत्रावश्यं [^4]वलयकुलिशोद्घट्टनोद्गीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् । ताभ्यो मोक्षस्तव यदि सखे [^5]घर्मलब्धस्य न स्या- त्क्रीडालोला: श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥ ६१ ॥ तत्रेति ॥ तत्र कैलासेऽवश्यं सर्वथा सुरयुवतयो वलयकुलिशानि कङ्कणकोटयः ॥ शतकोटिवाचिना कुलिशशब्देन कोटिमात्रं लक्ष्यते ॥ तैरुद्घट्टनानि प्रहारास्तैरुद्गीर्णमुत्सृष्टं तोयं येन तं त्वां यन्त्रेषु धारा यन्त्रधारास्तासां गृहत्वं कृत्रिमधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति ॥ हे सखे मित्र, घर्मे निदाघे लब्धस्य ॥ घर्मलब्धत्वं चास्य देवभूमिषु सर्वदा सर्वर्तुसमाहारात्प्राथमिकमेघत्वाद्वा । यथोक्तम् – “आषाढस्य प्रथम - " इति ॥ तव ताभ्यः सुरयुवतिभ्यो मोक्षो न स्याद्यदि तदा क्रीडालोलाः क्रीडासक्ताः । प्रमत्ता इत्यर्थः । ताः सुरयुवती: [^1] नीलम् [^2] विहरेत् [^3] कुरु सुखपदारोहणायाग्रयायी; व्रज पदसुखस्पर्श- मारोहणेषु. [^4] जनितसलिलोद्गारमन्तःप्रवेशम्. [^5] शर्म. श्रवणपरुषैः कर्णकटुभिर्गर्जितैः करणैर्भाययेस्त्रासयेः ॥ अत्र हेतुभयाभा- वादात्मनेपदं षुगागमश्च न ॥ हेमाम्भोजप्रसवि सलिलं मानसस्याददान: कुर्व[^1]न्कामं क्षणमुखपटप्रीतिमै[^2]रावतस्य । [^3]धुन्वन्कल्पद्रुमकिसलयान्यंशुकानीव वातै- र्नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ६२ ॥ हेमेति ॥ हे जलद, हेमाम्भोजानां प्रसवि जनकम् ॥ "जि- दृक्षि - " इत्यादिनेनिप्रत्ययः ॥ मानसस्य सरसः सलिलमाददानः । पिबन्नित्यर्थः । तथैरावतस्येन्द्रगजस्य । कामचारित्वाद्वा शिवसेवार्थ - मिन्द्रागमनाद्वा समागतस्येति भावः । क्षणे जलादानकाले मुखे पटेन या प्रीतिस्तां कुर्वन् ॥ तथा कल्पद्रुमाणां किसलयानि पल्लवभूतान्यं- शुकानि सूक्ष्मवस्त्राणीव ॥ " अंशुकं वस्त्रमात्रे स्यात्परिधानोत्तरीय- योः । सूक्ष्मवस्त्रे नातिदीप्तौ " इति शब्दार्णवे ॥ वातैर्मेघवातैर्धुन्वन् । नाना बहुविधाश्चेष्टास्तोयपानादयो येषु तैर्ललितैः क्रीडितैः ॥ “ना भावभेदे स्त्रीनृत्ये ललितं त्रिषु सुन्दरे । अस्त्रियां प्रमदागारे क्रीडिते जातपल्लवे" इति शब्दार्णवे ॥ तं नगेन्द्रं कैलासं कामं यथेष्टं निर्विशेः समुपभुङ्क्ष्व ॥ “निर्वेशो भृतिभोगयोः" इत्यमरः । यथे- च्छविहारो मित्रगृहेषु मैत्र्याः फलम् । सहजमित्रं च ते कैलासः । मेघपर्वतयोरब्जसूर्ययोरब्धिचन्द्रयोः शिखिजीमूतयोः समीराग्न्योर्मित्रता स्वयमिति भावः ॥ तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् । या वः काले वहति सलिलोद्गार[^4]मुचैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६३ ॥ [^1] कामातू. [^2] ऐरावणस्य. [^3] धुन्वन्वातैः सजलपृषतैः (नयनैः ) कल्पवृ- क्षांशुकानि च्छायाभिन्नस्फटिकविशदं निर्विशेः पर्वतं तम्. [^4] उच्चैर्विमानैः तस्येति ॥ प्रणयिनः प्रियतमस्येव तस्य कैलासस्योत्सङ्ग ऊर्ध्वभागे कटौ च ॥ “उत्सङ्गो मुक्तसंयोगे सक्थिन्यूर्ध्वतलेऽपि च " इति मा- लतीमालायाम् ॥ गङ्गा दुकूलं शुभ्रवस्त्रमिवेत्युपमितसमासः ॥ "दु- कूलं सूक्ष्मवस्त्रे स्यादुत्तरीये सितांशुके" इति शब्दार्णवे ॥ अन्यत्र तु गङ्गैव दुकूलम् । तत्स्रस्तं यस्यास्तां तथोक्तामलकां कुबेरनगरीं दृष्ट्वा। कामिनीमिवेति शेषः । हे कामचारिन्, त्वं पुनस्त्वं तु न ज्ञास्यस इति न । किं तु ज्ञास्यस एवेत्यर्थः ॥ कामचारिणस्ते पूर्वमपि बहुकृत्वो दर्शनसंभवादज्ञानमसंभावितमेवेति निश्चयार्थं नञ्द्वप्रयोगः । तदुक्तम् – “स्मृतिनिश्चयसिद्ध्यर्थेषु नञ्द्वप्रयोगः" इति ॥ उच्चै- रुन्नतानि विमानानि सप्तभूमिकभवनानि यस्यां सा ॥ " विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि" इति यादवः ॥ मेघसंवाहनस्थानसू- चनार्थमिदं विशेषणम् ॥ अन्यत्र विमाना निष्कोपा यालका । वो युष्माकं काले । मेघकाल इत्यर्थः ॥ कालस्य सर्वमेघसाधारण्याद्व इति बहुवचनम् ॥ सलिलमुद्गिरतीति सलिलोद्गारम् । स्रवत्सलिलधार- मित्यर्थः ॥ अभ्रवृन्दं मेघकदम्बकं कामिनी स्त्री मुक्ताजालैर्मौक्तिक- सरैर्ग्रथितं प्रत्युप्तम् ॥ "पुंश्चल्यां मौक्तिके मुक्ता" इति यादवः ॥ अलकमिव चूर्णकुन्तलानीव । जातावेकवचनम् ॥ “अलकाश्चूर्ण- कुन्तलाः" इत्यमरः ॥ वहति बिभर्ति ॥ अत्र कैलासस्यानुकूलनाय- कत्वमलकायाश्च स्वाधीनपतिकाख्यनायिकात्वं ध्वन्यते । “एकाय- त्तोऽनुकूल: स्यात्" इति च "प्रियोपलालिता नित्यं स्वाधीनपतिका मता" इति च लक्षयन्ति । उदाहरन्ति च – “लालयन्नलकप्रान्तान्र- चयन्पत्रमञ्जरीन् । एकां विनोदयन्कान्तां छायावदनुवर्तते ॥” इति ॥ इति श्रीमहामहोपाध्यायमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासविरचिते मेघदूते काव्ये पूर्वमेघः समाप्तः । उत्तरमेघः । विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ १ ॥ विद्युत्वन्तमिति ॥ यत्रालकायां ललिता रम्या वनिताः स्त्रियो येषु ते । सह चित्रैर्वर्तन्त इति सचित्राः । “ आलेख्याश्चर्ययोश्चित्रम्" इत्यमरः ॥ " तेन सहेति तुल्ययोगे" इति बहुव्रीहिः । “वोपसर्जनस्य” इति सहशब्दस्य समासः ॥ संगीताय तौर्यत्रिकाय प्रहतमुरजास्ताडितमृदङ्गाः ॥ "मुरजा तु मृदङ्गे स्याड्ढक्कामुरजयोरपि" इति शब्दार्णवे ॥ मणिमया मणिविकारा भुवो येषु । अभ्रं लिहिन्तीत्यभ्रंलिहान्यभ्रंकषाणि ॥ "वहाभ्रे लिहः" इति खश्प्रत्ययः । “अरुर्द्विष-- " इत्यादिना मुमागमः ॥ अग्राणि शिखराणि येषां ते तथोक्ताः । अतितुङ्गा इत्यर्थः ॥ प्रासादा देवगृहाणि ॥ "प्रासादो देवभूभुजाम्" इत्यमरः ॥ विद्युतोऽस्य सन्तीति विद्युत्वन्तम् । सेन्द्रचापमिन्द्रचापवन्तम् । स्निग्धः श्राव्यो गम्भीरो घोषो गर्जितं यस्य तम् । अन्तरन्तर्गतं तोयं यस्य तम् । तुङ्गमुन्नतं त्वां तैस्तैर्विशेषैर्ललितवनितत्वादिधर्मैस्तुलयितुं समीकर्तुमलं पर्याप्ताः ॥ "अलं भूषणपर्याप्तिशक्तिवारणवाचकम्" इत्यमरः ॥ अत्रोपमानोपमेयभूतमेघप्रासादधर्माणां विद्युद्वनितादीनां यथासंख्यमन्योन्यसादृश्यान्मेघप्रासादयोः साम्यसिद्धिरिति । बिम्बप्रतिबिम्बभावेनेयं पूर्णोपमा । वस्तुतो भिन्नयोः परस्परसादृश्यादभिन्नयोरुपमानोपमेयधर्मयोः पृथगुपादानाद्बिम्बप्रतिबिम्बभावः ॥ संप्रति सर्वदा सर्वर्तुसंपत्तिमाह – हस्ते लीलाकमलमलके बाल[^1]कुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुतामा[^2]नने श्रीः । [^1] कुन्दानुवेधः. [^2] आननश्रीः. चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते [^1]च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ २ ॥ हस्त इति ॥ यत्रालकायां वधूनां स्त्रीणां हस्ते लीलार्थं कमलं लीलाकमलम् ॥ शरल्लिङ्गमेतत् । तदुक्तम् – “शरत् पङ्कजलक्षणा" इति ॥ अलके कुन्तले ॥ जातावेकवचनम् ॥ अलकेष्वित्यर्थः । बा- लकुन्दैः प्रत्यग्रमाघ्यकुसुमैरनुविद्धम् । अनुवेधो ग्रन्थनम् ॥ नपुंसके भावे क्तः ॥ यद्यपि कुन्दानां शैशिरत्वमस्ति “माघ्यं कुन्दम्" इत्य- भिधानात्तथापि हेमन्ते प्रादुर्भावः शिशिरे प्रौढत्वमिति व्यवस्थाभेदेन हेमन्तकार्यत्वमित्याशयेन बालेति विशेषणम् ॥ "अलकम्" इति प्रथ- मान्तपाठे सप्तमीप्रक्रमभङ्गः स्यात् । नाथस्तु नियतपुंलिङ्गताहानिश्चे- ति दोषान्तरमाह । तदसत् । “स्वभाववक्राण्यलकानि तासाम्" । “निर्धूतान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः" इत्यादिषु प्रयोगेषु नपुंसकलिङ्गतादर्शनात् ॥ आनने मुखे लोध्रप्रसवानां लो- ध्रपुष्पाणां शैशिराणां रजसां परागेण ॥ "प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचने” इति विश्वः ॥ पाण्डुतां नीता श्रीः शोभा ॥ चूडा- पाशे केशपाशे नवकुरबकं वासन्तः पुष्पविशेषः । कर्णे चारु पेशलं शिरीषं ग्रैष्मः पुष्पविशेषः । सीमन्ते मस्तककेशवीथ्याम् ॥ “सीम- न्तमस्त्रियां मस्तकेशवीथ्यामुदाहृतम्" इति शब्दार्णवे ॥ तवोपगमः । मेघागम इत्यर्थः । तत्र जातं त्वदुपगमजम् । वार्षिकमित्यर्थः । नीपं कदम्बकुसुमम् । सर्वत्रास्तीति शेषः । अस्तिर्भवन्तीपरः प्रथमपुरुषे- ऽप्रयुज्यमानोऽप्यस्तीति न्यायात् । इत्थं कमलकुन्दादि तत्तत्कार्य- समाहाराभिधानादर्थात्सर्वर्तुसमाहारसिद्धिः । कारणं विना कार्यस्या- सिद्धेरिति भावः ॥ यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः । केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ [^1] अपि. यत्रेति ॥ यत्रालकायां पादपा वृक्षाः नित्यानि पुष्पाणि येषां ते तथा । नत्वृतुनियमादिति भावः । अत एवोन्मत्तैर्भ्रमरैर्मुखराः शब्दा- यमानाः । नलिन्यः पद्मिन्यो नित्यानि पद्मानि यासां तास्तथा न तु हेमन्तवर्जितमित्यर्थः । अत एव हंसश्रेणीभी रचितरशनाः । नित्यं हंसपरिवेष्टिता इत्यर्थः । भवनशिखिनः क्रीडामयूरा नित्यं भास्वन्तः कलापा बर्हाणि येषां ते तथोक्ताः । न तु वर्षास्वेव । अत एव केका- भिरुत्कण्ठा उद्ग्रीवाः । प्रदोषा रात्रयो नित्या ज्योत्स्ना येषां ते । न तु शुक्लपक्ष एव । अत एव प्रतिहता तमसां वृत्तिर्व्याप्तिर्येषां ते च ते रम्याश्चेति तथोक्ताः ॥ आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै- र्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् । नाप्यन्यस्मात्प्रणयकलहाद्विप्रयोगोपपत्ति- र्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ आनन्देति ॥ यत्रालकायां वित्तेशानां यक्षाणाम् ॥ " वित्ताधिपः कुबेरः स्यात्प्रभौ धनिकयक्षयोः” इति शब्दार्णवे ॥ आनन्दोत्थमा- नन्दजन्यमेव नयनसलिलम् । अन्यैर्निमित्तैः शोकादिभिर्न । इष्टसंयो- गेन प्रियजनसमागमेन साध्यान्निवर्तनीयात् । न त्वप्रतीकार्यादित्यर्थः । कुसुमशरजान्मदनशरजादन्यस्तापो नास्ति । प्रणयकलहादन्यस्मात्का- रणाद्विप्रयोगोपपत्तिर्विरहप्राप्तिरपि नास्ति । किं च यौवनादन्यद्वयो वार्धकं नास्ति ॥ श्लोकद्वयं प्रक्षिप्तम् ॥ यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः । आसेवन्ते मधु रति[^1]फलं कल्पवृक्षप्रसूतं त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ३ ॥ यस्यामिति ॥ यस्यामलकायां यक्षा देवयोनिविशेषा उत्तमस्त्रीसहाया ललिताङ्गनासहचराः सन्तः सितमणिमयानि स्फटिकमणिमयानि चन्द्रकान्तमयानि वा । अत एव ज्योतिषां तारकाणां छायाः प्रतिबिम्बान्येव कुसुमानि तै रचितानि परिष्कृतानि ॥ ज्योति [^1] रसाम् स्ताराग्निभाज्वालादृक्पुत्रार्थाध्वरात्मसु " इति वैजयन्ती ॥ एतेन पानभूमेरम्लानशोभत्वमुक्तम् । हर्म्यस्थलान्येत्य प्राप्य । त्वद्गम्भीरध्व- निरिव ध्वनिर्येषां तेषु पुष्करेषु वाद्यभाण्डमुखेषु ॥ "पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले" इत्यमरः ॥ शनकैर्मन्दमाहतेषु सत्सु ॥ एतच्च नृत्यगीतयोरप्युपलक्षणम् ॥ कल्पवृक्षप्रसूतं कल्पवृक्षस्य काङ्क्षितार्थ- प्रदत्वान्मध्वपि तत्र प्रसूतम् । रतिः फलं यस्य तद्रतिफलाख्यं मधु मद्यमासेवन्ते । आदृत्य पिबन्तीत्यर्थः ॥ "तालक्षीरसितामृतामलगुडो- न्मत्तास्थिकालाह्वयादार्विन्द्रद्रुममोरटेक्षुकदलीगुग्लुप्रसूनैर्युतम् । इत्थं चे- न्मधुपुष्पभङ्ग्युपचितं पुष्पद्रुमूलावृतं क्वाथेन स्मरदीपनं रतिफलाख्यं स्वादु शीतं मधु ॥ " इति मदिरार्णवे ॥ मन्दाकिन्याः [^1]सलिलशिशिरैः सेव्यमाना मरुद्भि- र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः । अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ४ ॥ मन्दाकिन्या इति ॥ यत्रालकायाममरैः प्रार्थिताः । सुन्दर्य इत्यर्थः । कन्या यक्षकुमार्यः ॥ " कन्या कुमारिकानार्योः " इति विश्वः ॥ मन्दाकिन्या गङ्गायाः सलिलेन शिशिरैः शीतलैर्मरुद्भिः सेव्यमानाः सत्यः । तथानुतटं तटेषु रोहन्तीत्यनुतटरुहः ॥ क्विप् ॥ तेषां मन्दाराणां छाययानातपेन वारितोष्णाः शमितातपाः सत्यः कनकस्य सि कतासु मुष्टिभिर्निक्षेपेण गूढैः संवृतैरत एवान्वेष्टव्यैर्मृग्यैर्मणिभी रत्नैः संक्रीडन्ते । गुप्तमणिसंज्ञया दैशिकक्रीडया सम्यक्क्रीडन्तीत्यर्थः ॥ "क्रीडोऽनुसंपरिभ्यश्च” इत्यात्मनेपदम् ॥ "रत्नादिभिर्वालुकादौ गुप्तैर्द्रष्टव्यकर्मभिः । कुमारीभिः कृता क्रीडा नाम्ना गुप्तमणिः स्मृता ॥ रासक्रीडा गूढमणिर्गुप्तकेलिस्तु लायनम् । पिच्छकन्दुकदण्डाद्यैः स्मृता दैशिककेलयः ॥” इति शब्दार्णवे ॥ नीवीबन्धो[^2]च्छ्वसितशिथिलं यत्र [^3]बिम्बाधराणां [^4]क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु । [^1] पयसि. [^2] उच्छ्वसन. [^3] यक्षाङ्गनानाम्. [^4] वासः कामात्. अर्चिस्तुङ्गान[^1]भिमुखमपि प्राप्य रत्नप्रदीपा- न्ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ५ ॥ नीवीति ॥ यत्रालकायामनिभृतकरेषु चपलहस्तेषु प्रियेषु । नीवी वसनग्रन्थिः ॥ “नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि” इति विश्वः ॥ सैव बन्धो नीवीबन्धः ॥ चूतवृक्षवदपौनरुक्त्यम् ॥ तस्योच्छ्व - सितेन त्रुटितेन शिथिलं क्षौमं दुकूलं रागादाक्षिपत्स्वाहरत्सु सत्सु ह्री- मूढानां लज्जाविधुराणाम् । बिम्बं बिम्बिकाफलम् ॥ "बिम्बं फले बि- म्बिकायाः प्रतिबिम्बे च मण्डले” इति विश्वः ॥ बिम्बमिवाधरो यासां तासां बिम्बाधराणां स्त्रीविशेषाणाम् ॥ " विशेषाः कामिनीकान्ता- भीरुबिम्बाधराङ्गनाः” इति शब्दार्णवे ॥ चूर्णस्य कुङ्कुमादेर्मुष्टिः । अर्चि- र्भिर्मयूखैस्तुङ्गान् ॥ “अर्चिर्मयूखशिखयोः” इति विश्वः ॥ रत्नान्येव प्रदीपानभिमुखं यथा तथा प्राप्यापि विफलप्रेरणा दीपनिर्वापणाक्षम- त्वान्निष्फलक्षेपा भवति ॥ अत्राङ्गनानां रत्नप्रदीपनिर्वापणप्रवृत्त्या मौग्ध्यं व्यज्यते ॥ नेत्रा नीताः सततगतिना [^2]यद्विमानाग्रभूमीरालेख्यानां [^3]नवजलकणैर्दोषमुत्पाद्य सद्यः । शङ्कास्पृष्टा इव जलमुच[^4]स्त्वादृशा जालमार्गैर्धूमोद्गारानुकृति[^5]निपुणा जर्जरा निष्पतन्ति ॥ ६ ॥ ‘ नेत्रेति ॥ हे मेघ, नेत्रा प्रेरकेण सततगतिना सदागतिना वायुना ॥ “मातरिश्वा सदागतिः" इत्यमरः ॥ यस्या अलकाया विमानानां सप्तभूमिकभवनानामग्रभूमीरुपरिभूमिका नीताः प्रापिताः । त्वमिव दृश्यन्त इति त्वादृशाः । त्वत्सदृशा इत्यर्थः ॥ “त्यदादिषु दृशोऽनालोचने कञ्च " इति कञ्प्रत्ययः ॥ जलमुचो मेघाः । आलेख्यानां सच्चित्राणाम् ॥ " चित्रं लिखितरूपाढ्यं स्यादालेख्यं तु यत्नतः" इति शब्दार्णवे ॥ नवजलकणैर्दोषं स्फोटनमुत्पाद्य सद्यः शङ्कास्पृष्टा इव सापराधत्वाद्भयाविष्टा इव ॥ "शङ्का वितर्कभययोः" इति शब्दार्णवे ॥ धूमोद्गारस्य [^1] अभिमुखगतान्. [^2] ये [^3] स्वजलकणिका; सजलकणिका. [^4] त्वादृशो यत्र जालैः. [^5] निपुणम्. धूमनिर्गमस्यानुकृतावनुकरणे निपुणा कुशला । जर्जरा विशीर्णाः सन्तो जालमार्गैर्गवाक्षरन्ध्रैर्निष्पतन्ति निष्क्रामन्ति ॥ यथा केनचिदन्तःपुरसंचारवता दूतेन गूढवृत्त्या रहस्यभूमिं प्रापितास्तत्र स्त्रीणां व्यभिचारदोषमुत्पाद्य सद्यः साशङ्काः क्लृप्तवेषान्तरा जाराः क्षुद्रमार्गैर्निष्क्रामन्ति तद्वदिति ध्वनिः । प्रकृतार्थे शङ्कास्पृष्टा इवेत्युत्प्रेक्षा । यत्र स्त्रीणां प्रियतम[^1]भुजालिङ्गनोच्छ्वासिताना- मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः । त्वत्संरोधापगमविशदै[^2]श्चन्द्रपादैर्निशीथे व्यालुम्पन्ति [^3]स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७॥ यत्रेति ॥ यत्रालकायां निशीथेऽर्धरात्रे ॥ "अर्धरात्रनिशीथौ द्वौ " इत्यमरः ॥ त्वत्संरोधस्य मेघावरणस्यापगमेन विशदैर्निर्बलैश्चन्द्रपादै- श्चन्द्रमरीचिभिः ॥ “पादा रश्म्यङ्घ्रितुर्यांशाः" इत्यमरः ॥ स्फुटजल- लवस्यन्दिन उल्बणाम्बुकणस्राविणस्तन्तुजालावलम्बा वितानलम्बिसू- त्रपुञ्जाधाराः । तद्गुणगुम्फिता इत्यर्थः । चन्द्रकान्ताश्चन्द्रकान्तमणयः । प्रियतमानां भुजैरालिङ्गनेषूच्छ्वासितानां प्रशिथिलीकृतानाम् । श्रान्त्या जलसेकाय वा शिथिलिताङ्गनानामिति यावत् । स्त्रीणां सुरतज- नितामङ्गग्लानिं शरीरखेदम् । अवयवानां ग्लानतामिति यावत् । व्या- लुम्पन्त्यपनुदन्ति ॥ अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै- रुद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् । वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया बद्धालापा बहिरूपवनं कामिनो निर्विशन्ति ॥ ८ ॥ अक्षय्येति ॥ यत्रालकायाम् । क्षेतुं शक्याः क्षय्याः ॥ " क्षय्यजय्यौ शक्यार्थे” इति निपातः । ततो नञ्समासः ॥ भवनानामन्तरन्तर्भवनम् ॥ "अव्ययं विभक्ति-" इत्यादिनाव्ययीभावः ॥ अक्षय्या अ न्तर्भवने निधयो येषां ते तथोक्ताः ॥ यथेच्छाभोगसंभावनार्थमिदं [^1] भुजोच्छ्वासितालिङ्गितानाम् [^2] प्रेरिताश्चन्द्रपादैः, प्रेरितैश्चन्द्रपादैः, चोदिता- श्चन्द्रपादैः, चोदितैश्चन्द्रपादैः. [^3] नव. विशेषणम् ॥ विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता एव सहाया येषां ते तथोक्ताः ॥ "वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः । सत्कृता वारमुख्या स्यात् ।" इत्यमरः ॥ बद्धालापाः संभावितसं- लापाः कामिनः कामुकाः प्रत्यहमहन्यहनि ॥ " अव्ययं विभक्ति-" इत्यादिना समासः ॥ रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां ते तैः सु- न्दरकण्ठध्वनिभिर्धनपतियशः कुबेरकीर्तिमुद्गायद्भिरुच्चैर्गायनशीलैः । देवगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थः ॥ किंनरैः सार्धं सह । विभ्राजस्येदं वैभ्राजम् वैभ्राजमित्याख्या यस्य तद्वैभ्राजाख्य- म् ॥ "विभ्राजेन गणेन्द्रेण जातं वैभ्राजमाख्यया" इति शंभुरहस्ये ॥ चैत्ररथस्य नामान्तरमेतत् । बहिरुपवनं बाह्योद्यानं निर्विशन्त्यनु- भवन्ति ॥ [^1]गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः [^2]पत्रच्छेदैः कनक[^3]कमलैः कर्ण[^4]विभ्रंशिभिश्च । [^5]मुक्ताजालैः स्तन[^6]परिसरच्छिन्नसूत्रैश्च हारै- र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ९ ॥ गतीति ॥ यत्रालकायां कामिनीनामभिसारिकाणाम् । निशि भवो नैशो मार्गः सवितुरुदये सति गत्या गमनेनोत्कम्पश्चलनं तस्माद्धेतोर- लकेभ्यः पतितैर्मन्दारपुष्पैः सुरतरुकुसुमैः । तथा पत्राणां पत्रलता- नां छेदैः खण्डैः । पतितैरिति शेषः ॥ तथा कर्णेभ्यो विभ्रश्यन्तीति कर्णविभ्रंशीनि तैः कनकस्य कमलैः ॥ षष्ठ्या विवक्षितार्थलाभे सति मयटा विग्रहेऽध्याहारदोषः । एवमन्यत्राप्यनुसंधेयम् ॥ तथा मुक्ता- जालैर्मौक्तिकसरैः । शिरोनिहितैरित्यर्थः । तथा स्तनयोः परिसरः प्र- देशस्तत्र छिन्नानि सूत्राणि येषां तैर्हारैश्च सूच्यते ज्ञाप्यते । मार्गपतित- मन्दारकुसुमादिलिङ्गैरयमभिसारिकाणां पन्था इत्यनुमीयत इत्यर्थः ॥ मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् । [^1] गत्योत्कम्पात् [^2] कॢप्तच्छेदैः [^3] नलिनैः. [^4] विस्रंसिभिः [^5] मुक्तालग्नैः. [^6] परिमलैः. सभ्रूभङ्गप्रहितनयनैः [^1]कामिलक्ष्येष्वमोघै- स्तस्यारम्भ[^2]श्चतुरवनिताविभ्रमैरेव सिद्धः ॥ १० ॥ मत्वेति ॥ यत्रालकायां मन्मथः कामः । धनपतेः कुबेरस्य सखेति धनपतिसखः ॥ “राजाहःसखिभ्यष्टच्" ॥ तं देवं महादेवं साक्षा- द्वसन्तं सखिस्नेहान्निजरूपेण वर्तमानं मत्वा ज्ञात्वा भयाद्भालेक्षणभ- यात्षट्पदा एव ज्या मौर्वी यस्य तं चापं प्रायः प्राचुर्येण न वहति न बिभर्ति ॥ कथं तर्हि तस्य कार्यसिद्धिरत आह - सभ्रूभङ्गेति ॥ तस्य मन्मथस्यारम्भः कामिजनविजयव्यापारः सभ्रूभङ्गं प्रहितानि प्रयुक्तानि नयनानि दृष्टयो येषु तैस्तथोक्तैः कामिन एव लक्ष्याणि तेष्वमोघैः । सफलप्रयोगैरित्यर्थः ॥ मन्मथचापोऽपि क्वचिदपि मोघः स्यादिति भावः ॥ चतुराश्च ता वनिताश्च तासां विभ्रमैर्विलासैरेव सिद्धो निष्पन्नः । यदनर्थकरं पाक्षिकफलं च तत्प्रयोगाद्वरं निश्चितसाधनप्रयोग इति भावः ॥ "कचधार्यं देहधार्यं परिधेयं विलेपनम् । चतुर्धा भूषणं प्राहुः स्त्रीणामन्यच्च दैशिकम् ॥” इति रसाकरे । तदेवैतदाह वासाश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान् । लाक्षारागं चरणकमलन्यासयोग्यं च यस्या- मेकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ११ ॥ वास इति ॥ यस्यामलकायां चित्रं नानावर्णं वासो वसनम् । परिधेयमण्डनमेतत् नयनयोर्विभ्रमाणामादेश उपदेशे दक्षम् । अनेन विभ्रमद्वारा मधुनो मण्डनत्वमनुसंधेयम् । तच्च मण्डनादिवद्देहधार्येऽन्तर्भाव्यम् । मधु मद्यम् । किसलयैः पल्लवैः सह पुष्पोद्भेदम् । उभयं चेत्यर्थः ॥ इदं तु कचधार्यम् । भूषणानां विकल्पान्विशेषान् । देहधार्यमेतत् । तथा चरणकमलयोर्न्यासस्य समर्पणस्य योग्यम् । रज्यतेऽनेनेति रागो रञ्जकद्रव्यम् । लाक्षैव रागस्तं लाक्षारागं च ॥ चकारोऽङ्गरागादिविलेपनमण्डनोपलक्षणार्थः ॥ सकलं सर्वम् । चतुर्विधम [^1] कामलक्षेषु. [^2] चटुल पीत्यर्थः । अबलामण्डनं योषित्प्रसाधनजातमेकः कल्पवृक्ष एव सूते जनयति । न तु नानासाधनसंपादनप्रयास इत्यर्थः ॥ इत्थमलकायां वर्णयित्वा तत्र स्वभवनस्याभिज्ञानमाह [^1]तत्रागारं धनपति[^2]गृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं [^3]सुरपतिधनुश्चारुणा तोरणेन । यस्योपा[^4]न्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तबक[^5]नमितो बालमन्दारवृक्षः ॥ १२ ॥ तत्रेति ॥ तत्रालकायां धनपतिगृहात्कुबेरगृहादुत्तरेणोत्तरस्मिन्नदूर- देशे ॥ "एनबन्यतरस्यामदूरेऽपञ्चम्याः" इत्येनप्प्रत्ययः । “एनपा द्वितीया" इति द्वितीया ॥ “गृहाः पुंसि च भूम्न्येव" इत्यमरः ॥ [^6] अथवा "उत्तरेण" इति नैनप्प्रत्ययान्तं किंतु "तोरणेन" इत्यस्य विशेषणं तृतीयान्तम् ॥ धनपतिगृहादुत्तरस्यां दिशि यत्तोरणं बहि- र्द्वारं तेन लक्षितमित्यर्थः ॥ अस्माकमिदमस्मदीयम् ॥ “वृद्धाच्छः " इति पक्षे छप्रत्ययः ॥ अगारं गृहम् । सुरपतिधनुश्चारुणा मणिमयत्वादभ्रंक- षत्वाच्चेन्द्रचापसुन्दरेण तोरणेन बहिर्द्वारेण दूराल्लक्ष्यं दृश्यम् । अनेनाभि- ज्ञानेन दूरत एव ज्ञातुं शक्यमित्यर्थः ॥ अभिज्ञानान्तरमाह - यस्यागा- रस्योपान्ते प्राकारान्तःपार्श्वदेशे मे मम कान्तया वर्धितः पोषितः कृत- कतनयः कृत्रिमसुतः । पुत्रत्वेनाभिमन्यमान इत्यर्थः ॥ हस्तेन प्राप्यैर्ह- स्तावचेयैः स्तबकैर्गुच्छैर्नमितः ॥ " स्याद्गुच्छकस्तु स्तबकः” इत्यमरः ॥ बालो मन्दारवृक्षः कल्पवृक्षोऽस्तीति शेषः ॥ इतः परं चतुर्भिः श्लोकैरभिज्ञानान्तरमाह वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा हैमैश्छन्ना [^7]विकचकमलैः स्निग्धवैदूर्यनालैः । यस्थास्तोये कृतवसतयो मानसं संनिकृष्टं ना[^8]ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ १३ ॥ [^1] अत्र. [^2] गृहात्. [^3] तदमरधनुः, [^4] उद्याने. [^5] विनतः [^6] गृहादिति पञ्चम्यन्तपाठपक्षे [^7] विकचकुसुमैः; कमलमुकुलैः [^8] ध्यास्यन्ति; ध्यायन्ति. वापीति ॥ अस्मिन्मदीयागारे मरकतशिलाभिर्बद्धः सोपानमार्गो यस्याः सा तथोक्ता । विदूरे भवा वैदूर्याः ॥ विदूराञ्ञ्यः” इति ञ्यप्रत्ययः ॥ वैदूर्याणां विकारा वैदूर्याणि ॥ विकारार्थेण्प्रत्ययः ॥ स्निग्धानि वैदूर्याणि नालानि येषां तैर्हैमैः सौवर्णैर्विकचकमलैश्छन्ना वापी च । अस्तीति शेषः ॥ यस्या वाप्यास्तोये कृतवसतयः कृतनि- वासा हंसास्त्वां मेघं प्रेक्ष्यापि व्यपगतशुचो वर्षाकालेऽपि व्यपगत- कलुषजलत्वाद्वीतदुःखाः सन्तः संनिकृष्टं संनिहितम् । सुगममपीत्यर्थः । मानसं मानससरो नाध्यास्यन्ति नोत्कण्ठया स्मरिष्यन्ति ॥ " आध्या- नमुत्कण्ठापूर्वकं स्मरणम्" इति काशिकायाम् ॥ [^1]तस्यास्तीरे [^2]रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदली[^3]वेष्टनप्रेक्षणीयः । मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ १४ ॥ तस्या इति ॥ तस्या वाप्यास्तीरे पेशलैश्चारुभिः ॥ “चारौ दक्षे च पेशलः” इत्यमरः ॥ इन्द्रनीलै रचितशिखरः । इन्द्रनीलमणिमयशिखर इत्यर्थः । कनककदलीनां वेष्टनेन परिधिना प्रेक्षणीयो दर्शनीयः क्रीडाशैलः । अस्तीति शेषः ॥ हे सखे, उपान्तेषु प्रान्तेषु स्फुरितास्तडितो यस्य तत्तथोक्तम् ॥ इदं विशेषणं कदलीसाम्यार्थमुक्तम् ॥ इन्द्रनीलसाम्यं तु मेघस्य स्वाभाविकमित्यनेन सूच्यते ॥ त्वां प्रेक्ष्य मद्गेहिन्याः प्रिय इति हेतोः । तस्य शैलस्य मद्गृहिणीप्रियत्वाद्धेतोरित्यर्थः ॥ कातरेण भीतेन चेतसा ॥ भयं चात्र सानन्दमेव । "वस्तूनामनुभूतानां तुल्यश्रवणदर्शनात् । श्रवणात्कीर्तनाद्वापि सानन्दा भी र्यथा भवेत् ॥” इति रसाकरे दर्शनात् ॥ तमेव क्रीडाशैलमेव स्मरामि ॥ एवकारो विषयान्तरव्यवच्छेदार्थः । सदृशवस्त्वनुभवादिष्टार्थस्मृतिर्जायत इत्यर्थः । अत एवात्र स्मरणाख्योऽलंकारः । तदुक्तम् – “सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते” इति ॥ निरुक्तकारस्तु “त्वां तमेव स्मरामि " इति योजयित्वा मेघे शैलत्वारोपमाचष्टे तदसंगतम् । अद्र्याकारारोपस्य पुरोवर्तिन्यनुभवात्मकत्वेन स्मरतिशब्दप्रयोगानुपपत्तेः [^1] यस्याः. [^2] निचित [^3] वेष्टनः शैलत्वभावनास्मृतिरित्यपि नोपपद्यते । भावनायाः स्मृतित्वे प्रमाणाभा- वादनुभवायोगात्सादृश्योपन्यासस्य वैयर्थ्याच्च विसदृशेsपि शालग्रामे हरिभावनादर्शनादिति ॥ रक्ताशोकश्चलकिसलयः केसर[^1]श्चात्र कान्तः [^2]प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य । एकः सख्यास्तव सह मया वामपादाभिलाषी काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ १५ ॥ रक्तेति ॥ अत्र क्रीडाशैले कुरबका एव वृतिरावरणं यस्य तस्य । मधौ वसन्ते भवा माधव्यस्तासां मण्डपस्तस्यातिमुक्तलतागृहस्य ॥ “अतिमुक्तः पुण्डूकः स्याद्वासन्ती माधवी लता" इत्यमरः ॥ प्रत्यासन्नौ संनिकृष्टौ चलकिसलयश्चञ्चलपल्लवः । अनेन वृक्षस्य पादताडनेषु प्राञ्ज - लित्वं व्यज्यते । रक्ताशोकः । रक्तविशेषणं तस्य स्मरोद्दीपकत्वादुक्तम् । "प्रसूनकैरशोकस्तु श्वेतो रक्त इति द्विधा । बहुसिद्धिकरः श्वेतो रक्तोऽत्र स्मरवर्धनः॥” इत्यशोककल्पे दर्शनात् ॥ कान्तः कमनीयः केसरो बकुलश्च ॥ “अथ केसरे । बकुलो वञ्जुलः " इत्यमरः ॥ स्त इति शेषः ॥ एकस्तयो- रन्यतरः । प्राथमिकत्वादशोक इत्यर्थः । मया सह तव सख्याः । स्वप्रियाया इत्यर्थः ॥ वामपादाभिलाषी । दोहदच्छद्मनेत्यत्रापि संबन्धनी- यम् ॥ स चाहं च । अभिलाषिणावित्यर्थः ॥ अन्यः केसरः । दोहदं वृक्षादीनां प्रसवकारणं संस्कारद्रव्यम् ॥ "तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्तु तत्क्रिया ॥” इति शब्दार्णवे ॥ तस्य छद्मना व्याजेन ॥ “कपटोऽस्त्री व्याजदम्भोपध- यश्छद्म कैतवे" इत्यमरः ॥ अस्यास्तव सख्या वदनमदिरां गण्डूषमद्य काङ्क्षति ॥ मया सहेत्यत्रापि संबन्धनीयम् ॥ अशोकबकुलयोः स्त्रीपा- दताडनगण्डूषमदिरे दोहदमिति प्रसिद्धिः ॥ "स्त्रीणां स्पर्शात्प्रियङ्गु - र्विकसति बकुलः सीधुगण्डूषसेकात्पादाघातादशोकस्तिलककुरबकौ वीक्षणालिङ्गनाभ्याम् । मन्दारो नर्मवाक्यात्पटुमृदुहसनाच्चम्पको वक्त्रवा- ताच्चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्कर्णिकारः" ॥ [^1] तत्र. [^2]. प्रत्यासन्नः. [^1]तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि- र्मूले [^2]बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः । तालैः [^3]शिञ्जावलयसुभगैर्न[^4]र्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ १६ ॥ तन्मध्य इति ॥ किं चेति चार्थः ॥ तन्मध्ये तयोर्वृक्षयोर्मध्येऽन- तिप्रौढानामनतिकठोराणां वंशानां प्रकाश इव प्रकाशो येषां तैस्तरुण- वेणुसच्छायैर्मणिभिर्मरकतशिलाभिर्मूले बद्धा । कृतवेदिकेत्यर्थः ॥ स्फ- टिकं स्फटिकमयं फलकं पीठं यस्याः सा काञ्चनस्य विकारः काञ्चनी सौवर्णी वासयष्टिर्निवासदण्डः । अस्तीति शेषः ॥ शिञ्जा भूषणध्व- निः ॥ "भूषणानां तु शिञ्जितम्" इत्यमरः ॥ भिदादित्वादङ् ॥ शि- ञ्जिधातुरयं तालव्यादिर्न तु दन्त्यादिः ॥ शिञ्जाप्रधानानि वलयानि तैः सुभगा रम्यास्तैस्तालैः करतलवादनैर्मे मम कान्तया नर्तितो वो युष्मा- कं सुहृत्सखा नीलकण्ठो मयूरः ॥ "मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक्" इत्यमरः ॥ दिवसविगमे सायंकाले यां यष्टिकामध्या- स्ते । यष्ट्यामास्त इत्यर्थः ॥ “ अधिशीङ्स्थासां कर्म " इति कर्मत्वा- द्द्वितीया ॥ “तत्रागारम्" इत्यारभ्य पञ्चसु श्लोकेषु समृद्धवस्तु- वर्णनादुदात्तालंकारः । तदुक्तम् – “तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते” इति ॥ न चैषा स्वभावोक्तिर्भाविकं वा तत्र तथास्थितवस्तु- वर्णनात् । अत्र तु “कविप्रतिभोत्थापितसंभाव्यमानैश्वर्यशालिवस्तुवर्ण- नादारोपितविषयत्वमिति ताभ्यामस्य भेदः" इत्यलंकारसर्वस्वकारः ॥ एभिः साधो हृदयनिहितैर्लक्षणै[^5]र्लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा । [^6]क्षामच्छायं भवनमधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ १७ ॥ एभिरिति ॥ हे साधो निपुण ॥ “साधुः समर्थो निपुणो वा" इति काशिकायाम् । हृदयनिहितैः । अविस्मृतैरित्यर्थः ॥ एभिः पूर्वोक्त्तैर्ल [^1] तत्तन्मध्ये [^2] नद्धा [^3] सिञ्जत्. [^4] नर्तितैः [^5] लक्षणीयम्. [^6] मन्दच्छायम्. क्षणैस्तोरणादिभिरभिज्ञानैर्द्वारोपान्ते ॥ एकवचनमविवक्षितम् ॥ द्वारपार्श्वयोरित्यर्थः ॥ लिखिते वपुषी आकृती ययोस्तौ तथोक्तौ शङ्खपद्मौ नाम निधिविशेषौ ॥ "निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः " इत्यमरः ॥ दृष्ट्वा च नूनं सत्यमधुनेदानीम् ॥ “ अधुना " इति निपातः । मद्वियोगेन मम प्रवासेन क्षामच्छायं मन्दच्छायमुत्सवोपरमात्क्षीणकान्तिभवनं मद्गृहं लक्षयेथा निश्चिनुयाः । तथाहि । सूर्यापाये सति कमलं पद्मं स्वामात्मीयामभिख्यां शोभाम् ॥ “ अभिख्या नामशोभयोः " इत्यमरः । न पुष्यति नोपचिनोति खलु । सूर्यविरहितं पद्ममिव पतिविरहितं गृहं न शोभत इत्यर्थः । निजगृहनिश्चयानन्तरं कृत्यमाह गत्वा सद्यः कलभतनुतां [^1]शीघ्रसंपातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः। अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ १८ ॥ गत्वेति ॥ हे मेघ, शीघ्रसंपात एव हेतुस्तस्य । शीघ्रप्रवेशार्थमि- त्यर्थः ॥ “षष्ठी हेतुप्रयोगे" इति षष्ठी ॥ " संपातः पतने वेगे प्रवेशे वेदसंविदे” इति शब्दार्णवे ॥ सद्यः सपदि कलभस्य करिपोतस्य तनु- रिव तनुर्यस्य तस्य भावस्तामल्पशरीरतां गत्वा प्राप्य प्रथमकथिते “तस्यास्तीरे" इत्यादिना पूर्वोद्दिष्टे रम्यसानौ । निषीदनयोग्य इत्यर्थः । क्रीडाशैले निषण्ण उपविष्टः सन् । अल्पाल्पाल्पप्रकारा भाः प्रकाशो यस्यास्ताम् ॥ "प्रकारे गुणवचनस्य" इति द्विरुक्तिः ॥ खद्योताना- माली तस्या विलसितेन स्फुरितेन निभां समानां विद्यदुन्मेषो विद्युत्प्र- काशः स एव दृष्टिस्तां भवनस्यान्तरन्तर्भवनं तत्र पतितां प्रविष्टां कर्तु- मर्हसि । यथा कश्चित्किंचिदन्विष्यङ्क्वचिदुन्नते स्थित्वा शनैः शनैरति - तरां द्राघीयसीं दृष्टिमिष्टदेशे पातयति तद्वदित्यर्थः ॥ संप्रति दृष्टिपातफलस्याभिज्ञानं श्लोकद्वयेनाह - तन्वी श्यामा शिखरिदशना पक्वबिम्बा[^2]धरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः । [^1] तत्परित्राण. [^2] अधरौष्ठी. श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र [^1]स्याद्युवतिविषये सृष्टिराद्ये[^2]व धातुः ॥ १९ ॥ तन्वीति ॥ तन्वी कृशाङ्गी । न तु पीवरी ॥ "श्लक्ष्णं दभ्रं कृशं तनु" इत्यमरः ॥ "वोतोगुणवचनात् इति ङीष् ॥ ॥ श्यामा युवतिः ॥ " श्यामा यौवनमध्यस्था" इत्युत्पलमालायाम् ॥ शिखराण्येषां सन्तीति शिखरिणः कोटिमन्तः ॥ " शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु" इति विश्वः ॥ शिखरिणो दशना दन्ता यस्याः सा । एतेनास्या भाग्यवत्त्वं पत्यायुष्करं च सूच्यते । तदुक्तं सामुद्रिके – “स्निग्धाः समानरूपाः सुपङ्क्तयः शिखरिणः श्लिष्टाः । दन्ता भवन्ति यासां तासां पादे जगत्सर्वम् ॥ ताम्बूलरसरक्तेऽपि स्फुटभासः समोदयाः । दन्ताः शिखरिणो यस्या दीर्घं जीवति तत्प्रियः ॥” इति ॥ पक्वं परिणतं बिम्बं बिम्बिकाफलमिवाघरोष्ठो यस्याः सा पक्वबिम्बाधरोष्ठी ॥ "शाकपा- र्थिवादित्वान्मध्यमपदलोपी समासः" इति वामनः ॥ “नासिकोदरौष्ठ - " इत्यादिना ङीष् ॥ मध्ये क्षामा । कृशोदरीत्यर्थः । चकितहरिण्याः प्रेक्षणानीव प्रेक्षणानि दृष्टयो यस्याः सा तथोक्ता ॥ एतेनास्याः पद्मि- नीत्वं व्यज्यते । तदुक्तं रतिरहस्ये । पद्मिनीलक्षणप्रस्तावे – “चकितमृ- गदृशाभे प्रान्तरक्ते च नेत्रे" इति ॥ निम्ननाभिर्गम्भीरनाभिः ॥ अनेन- नारीणां नाभिगाम्भीर्यान्मदनातिरेक इति कामसूत्रार्थः सूच्यते । श्रोणीभारादलसगमना मन्दगामिनी । न तु जघनदोषात् ॥ स्तनाभ्यां स्तोकनम्रेषदवनता । न तु वपुर्दोषात् ॥ युवतय एव विषयस्तस्मि- न्युवतिविषये । युवतीरधिकृत्येत्यर्थः । धातुर्ब्रह्मण आद्या सृष्टिः प्रथ- मशिल्पमिव स्थितेत्युत्प्रेक्षा ॥ प्रथमनिर्मिता युवतिरियमेवेत्यर्थः ॥ प्रा- येण शिल्पिनां प्रथमनिर्माणे प्रयत्नातिशयवशाच्छिल्पनिर्माणसौष्ठवं दृ- श्यत इत्याद्यविशेषणम् । तथा चास्मिन्प्रपञ्चे न कुत्राप्येवंविधं रमणीयं रमणीरत्नेष्वस्तीति भावः । तदेवंभूता या स्त्री तत्रान्तर्भवने स्यात् । तत्र निवसेदित्यर्थः । तामित्युत्तरश्लोकेन संबन्धः ॥ तां [^3]जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । [^1] आस्ते. [^2] एव. [^3] जानीयाः गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बाला जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ २० ॥ तामिति ॥ सहचरे सहचारिणि । अनेन वियोगासहिष्णुत्वं व्य- ज्यते । मयि दूरीभूते दूरस्थिते सति सहचरे चक्रवाके दूरीभूते सति चक्रवाकीं चक्रवाकवधूमिव ॥ "जातेरस्त्रीविषयादयोपधात्" इति ङीप् ॥ परिमितकथां परिमितवाचम् । एकामेकाकिनीं स्थितां ताम- न्तर्भवनगतां मे द्वितीयं जीवितं जानीथाः । जीविततुल्यां मत्प्रेयसी- मवगच्छेरित्यर्थः । “तन्वी" इत्यादिपूर्वलक्षणैरिति शेषः ॥ लक्षणानां- मन्यथाभावभ्रममाशङ्क्याह — गाढेति । गाढोत्कण्ठां प्रबलविरहवेद- नाम् । “रागे त्वलब्धविषये वेदना महती तु या । संशोषणी तु गा- त्राणां तामुत्कण्ठां विदुर्बुधाः " ॥ इत्यभिधानात् ॥ बालां गुरुषु विरह- महत्स्वेषु वर्तमानेषु दिवसेषु गच्छत्सु सत्सु शिशिरेण शिशिरकालेन मथितां पद्मिनीं वा पद्मिनीमिव ॥ "इववद्वायथाशब्दौ " इति दण्डी ॥ अन्यरूपां पूर्वविपरीताकारां जातां मन्ये । हिमहतपद्मिनीव विरहे- णान्यादृशी जातेति तर्कयामीत्यर्थः । एतावता नेयमन्येति भ्रमितव्य - मिति भावः ॥ नूनं तस्याः प्रबलरुदितोच्छूननेत्रं [^1]प्रियाया निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् । [^2]हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा- दिन्दोर्दैन्यं [^3]त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ २१ ॥ नूनमिति ॥ प्रबलरुदितेनोच्छूने उच्छ्वसिते नेत्रे यस्य तत् ॥ उच्छूनेति श्वयतेः कर्तरि क्तः ॥ " ओदितश्च” इति निष्ठानत्वम् । "वचिस्वपि - " इत्यादिना संप्रसारणम् । “संप्रसारणाच्च" इति पूर्वरूपत्वम् । “हलः” इति दीर्घः ॥ “च्छ्वोः शूडनुनासिके च" इत्यू ठादेशे कृते रूपसिद्धिरिति वर्तमानसामीप्यप्रक्रिया प्रामादिकीत्युपेक्ष्या । तथा सति धातोरिकारस्य गत्यभावादूठादेशे (?) च्छ्वोरन्त्यत्वेन विशेषणाच्चेति ॥ एतेन विषादो व्यज्यते । निःश्वासानामशिशिरतयान्त [^1] बहूनाम्. [^2] हस्ते न्यस्तम्. [^3] त्वदुपसरण. स्तापोष्णत्वेन भिन्नवर्णो विच्छायोऽधरोष्ठो यस्य तत् । हस्ते न्यस्तं हस्तन्यस्तम् । एतेन चिन्ता व्यज्यते ॥ लम्बालकत्वात्संस्काराभावाल्लम्बमानकुन्तलत्वादसकलव्यक्त्यसंपूर्णाभिव्यक्ति तस्याः प्रियाया मुखं त्वदनुसरणेन त्वदुपरोधेन । मेघानुसरणेनेति यावत् । क्लिष्टकान्तेः क्षीणकान्तेरिन्दोर्दैन्यं शोच्यतां बिभर्ति । नूनमिति वितर्के ॥ "नूनं तर्केऽर्थनिश्चये” इत्यमरः ॥ पूर्ववत्तथापि न भ्रमितव्यमिति भावः ॥ सर्वविरहिणीसाधारणानि लक्षणानि संभावनयोत्प्रेक्ष्याणीत्याह "आलोके" इत्यादिभिस्त्रिभिः आलोके ते निपतति [^1]पुरा सा बलिव्याकुला वा मत्सादृश्यं विरह[^2]तनु वा भावगम्यं लिखन्ती । पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां कच्चिद्भर्तुः स्मरसि [^3]रसिके त्वं हि तस्य प्रियेति ॥ २२ ॥ आलोकेति ॥ हे मेघ, सा मप्रिया । बलिषु नित्येषु प्रोषितागमना- र्थेषु च देवताराधनेषु व्याकुला व्यापता वा । विरहेण तनु कृशं भावग- म्यम् । तत्कार्श्यस्यादृष्टचरत्वात्संप्रति संभावनयोत्प्रेक्ष्यमित्यर्थः । मत्सा- दृश्यं मदाकारसाम्यम् । मत्प्रतिकृतिमित्यर्थः । यद्यपि सादृश्यं नाम प्र- सिद्धवस्त्वन्तरगतमाकारसाम्यं तथापि प्रतिकृतित्वेन विवक्षितमितरथाले- ख्यत्वासंभवात् । अक्षय्यकोशे “आलेख्येऽपि च सादृश्यम्" इत्यभिधा- नात् ॥ लिखन्ती क्वचित्फलकादौ विन्यस्यन्ती वा चित्रदर्शनस्य विरहि- णीविनोदोपायत्वादिति भावः ॥ एतच्च कामशास्त्रसंवादेन सम्यग्विवे- चितमस्माभी रघुवंशसंजीविन्याम् “सादृश्यप्रतिकृतिदर्शनैः प्रियायाः " इत्यत्र । मधुरवचनां मञ्जुभाषिणीम् । अतएव पञ्जरस्थाम् । हिंस्रेभ्यः कृतसंरक्षणामित्यर्थः । सारिकां स्त्रीपक्षिविशेषाम् । हे रसिके, भर्तुः स्वामिनः स्मरसि कच्चित् ॥ "कच्चित्कामप्रवेदने" इत्यमरः ॥ भर्तारं स्मरसि किमित्यर्थः ॥ “अधीगर्थदयेशां कर्मणि" इति कर्मणि षष्ठी ॥ स्मरणे कारणमाह — हि यस्मात्कारणात्त्वं तस्य भर्तुः । प्रीणातीति प्रि- या ॥ "इगुपधज्ञाप्रीकिरः क " इति कप्रत्ययः ॥ अतः प्रेमास्पदत्वा- त्स्मर्तुमर्हसीति भावः । इत्येवं पृच्छन्ती वा ॥ वाशब्दो विकल्पे ॥ [^1] पुरे. [^2] तनुना [^3] निभृते. "उपमायां विकल्पे वा” इत्यमरः ॥ ते तवालोके दृष्टिपथे पुरा नि- पतति । सद्यो निपतिष्यतीत्यर्थः ॥ " स्यात्प्रबन्धे पुरातीते निकटागा- मिके पुरा” इत्यमरः ॥ " यावत्पुरानिपातयोर्लट् ॥” इति लट् ॥ उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा । [^1]तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथंचि- द्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ २३ ॥ उत्सङ्गेति ॥ हे सौम्य साधो, मलिनवसने । “प्रोषिते मलिना कृशा" इति शास्त्रादित्यर्थः ॥ उत्सङ्गं ऊरौ वीणां निक्षिप्य । मम गोत्रं नामाङ्कश्चिह्नं यस्मिंस्तन्मद्गोत्राङ्कं मन्नामाङ्कं यथा तथा ॥ " गोत्रं नाम्नि कुलेsपि च " इत्यमरः ॥ विरचितानि पदानि यस्य तत्तथोक्तं गेयं गानार्हं प्रबन्धादि ॥ "गीतम्" इति पाठे स एवार्थः ॥ उद्गातुमुच्चै- र्गातुं कामो यस्याः सा ॥ "तुं काममनसोरपि " इति मकारलोपः ॥ देवयोनित्वाद्गान्धारग्रामेण गातुकामेत्यर्थः । तदुक्तम् – “षड्जमध्यम- नामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देव- योनिभिः ॥” इति ॥ तथा नयनसलिलैः प्रियतमस्मृतिजनितैरश्रुभि- रार्द्रां तन्त्रीं कथंचित्कृच्छ्रेण सारयित्वा । आर्द्रत्वापहरणाय करेण प्रमृज्यान्यथा क्वणनासंभवादिति भावः । भूयो भूयः पुनः पुनः स्वयमा- त्मना कृतामपि । विस्मरणानर्हामपीत्यर्थः । मूर्च्छनां स्वरारोहावरो- हक्रमम् । “स्वराणां स्थापनाः सान्ता मूर्च्छनाः सप्त सप्त हि " इति संगीतरत्नाकरे ॥ विस्मरन्ती वा । “आलोके ते निपतति" इति पूर्वेणान्वयः ॥ विस्मरणं चात्र दयितगुणस्मृतिजनितमूर्च्छावशादेव ॥ तथा च रसरत्नाकरे – “वियोगायोगयोरिष्टगुणानां कीर्तनात्स्मृतेः । साक्षात्कारोऽथवा मूर्च्छा दशधा जायते तथा ॥” इति ॥ मत्सादृश्यमि त्यादिना मनःसङ्गानुवृत्तिः सूचिता ॥ शेषान्मासान्वि[^2]रहदिवस[^3]स्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहली[^4]दत्तपुष्पैः । [^1] तन्त्रीराद्रा [^2] गमन. [^3] प्रस्थितस्य. [^4] मुक्त. [^1]मत्सङ्गं वा हृदयनिहिता[^2]रम्भमा[^3]स्वादयन्ती प्रायेणैते रमण[^4]विरहेष्वङ्गनानां विनोदाः ॥ २४ ॥ शेषानिति ॥ अथवा विरहस्य दिवसस्तस्मात्स्थापितस्य तत आ- रभ्य निश्चितस्यावधेरन्तस्य शेषान्गतावशिष्टान्मासान्देहलीदत्तपुष्पैः ॥ देहली द्वारस्याधारदारू ॥ "गृहावग्रहणी देहली" इत्यमरः ॥ तत्र दत्तानि राशीकृतत्वेन निहितानि यानि पुष्पाणि तैर्गणनया एको द्वावित्यादिसंख्यानेन भुवि भूतले विन्यस्यन्ती वा । पुष्पविन्यासै- र्मासान्गणयन्ती वेत्यर्थः ॥ यद्वा हृदये निहितो मनसि संकल्पित आरम्भ उपक्रमो यस्य तम् । अथवा हृदयनिहिता आरम्भाश्चुम्ब- नादयो व्यापारा यस्मिंस्तं मत्सङ्गं मत्संभोगरतिमास्वादयन्ती वा । “आलोके ते निपतति" इति पूर्वेण संबन्धः ॥ ननु कथमयं निश्चय इत्याशङ्कामर्थान्तरन्यासेन परिहरति । प्रायेण बाहुल्येनाङ्गनानां रम- णविरहेष्वेते पूर्वोक्ता विनोदाः कालयापनोपायाः । एतेन संकल्पाव- स्थोक्ता । तदुक्तम् – “संकल्पो नाथविषये मनोरथ उदाहृतः" इति ॥ त्रिभिः कुलकम् ॥ सव्यापारामहनि न तथा [^5]पीडयेन्म[^6]द्वियोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते । मत्संदेशैः सुखयितुमलं पश्य साध्वीं निशीथे तामुन्निद्रामवनि[^7]शयनां सौधवातायनस्थः ॥ २५ ॥ सव्यापारामिति ॥ हे सखे, अहनि दिवसे सव्यापारां पूर्वोक्तबलिचित्रलेखनादिव्यापारवतीं ते सखीं स्वप्रियां मद्वियोगो मद्विरहस्तथा तेन प्रकारेण ॥ " प्रकारवचने थाल्" इति थाल्प्रत्ययः ॥ न पीडयेत् । यथा रात्राविति शेषः ॥ किंतु रात्रौ निर्विनोदां निर्व्यापारां ते सखीं गुरुतरा शुग्यस्यास्तां गुरुतरशुचमतिदुर्भरदुःखां शङ्के तर्कयामि ॥ “शङ्का वितर्कभययोः" इति शब्दार्णवे ॥ अतो निशीथेऽर्धरात्र उन्निद्रामुत्सृष्टनिद्राम् । अवनिरेव शयनं शय्या यस्यास्ताम् ॥ नियमार्थं स्थण्डिलशायिनीम् । साध्वीं पतिव्रताम् ॥ “साध्वी पतिव्रता" इत्य [^1] मत्संभोगम्; संभोगं वा; संयोगं वा. [^2] विहिता. [^3] आसादयन्ती. [^4] विरहे हि. [^5] खेदयेत्. [^6] विप्रयोगः. [^7] शयनासन्न; शयानसांद्म. मरः ॥ अतो नान्यथा शङ्कितव्यमिति भावः । तां त्वत्सखीं मत्संदेशै- र्मद्वार्ताभिरलं पर्याप्तं सुखयितुमानन्दयितुं सौधवातायनस्थः सन्पश्य ॥ " सखी धात्री च पितरौ मित्रदूतशुकादयः । सुखयन्तीष्टकथनसुखो- पायैर्वियोगिनीम् ॥” इति रत्नाकरे ॥ दूतश्चायं मेघ इति भावः ॥ अनेन जागरावस्थोक्ता ॥ पुनस्तामेव विशिनष्टि "आधिक्षामाम्" इत्यादिभिश्चतुर्भिः आधिक्षामां विरहशयने [^1]संनिषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः । नीता रात्रिः [^2]क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरह[^3]महतीमश्रुभिर्यापयन्तीम् ॥ २६ ॥ आधिक्षामामिति ॥ आधिना मनोव्यथया क्षामां कृशाम् ॥ " पुंस्याधिर्मानसी व्यथा" इत्यमरः ॥ क्षायतेः कर्तरि क्तः ॥ “क्षायो मः " इति निष्ठातकारस्य मकारः ॥ विरहे शयनं तस्मिन्विरहशयने । पल्लवादिरचित इत्यर्थः । संनिषण्णमेकं पार्श्वं यस्यास्ताम् । अत एव प्राच्याः पूर्वस्या दिशो मूले । उदयगिरिप्रान्त इत्यर्थः ॥ प्राचीग्रहणं क्षीणावस्थाद्योतनार्थम् । मूलग्रहणं दृश्यतार्थम् ॥ कलामात्रं कलैव शेषो यस्यास्तां हिमांशोस्तनुं मूर्तिमिव स्थिताम् । तथा या रात्रिर्मया सार्धमिच्छया कृतानि रतानि तैः ॥ शाकपार्थिवादित्वान्मध्यमपदलोपी समासः ॥ क्षण इव नीता यापिता तां तज्जातीयामेव रात्रिं विरहेण महतीं म २५-२६ श्लोकयोर्मध्ये प्रक्षिप्ताविमौ दृश्येते “स्निग्धाः सख्यः कथमपि दिवा तां न मोक्ष्यन्ति तन्वी- मेकप्रख्या भवति हि जगत्यङ्गनानां प्रवृत्तिः । स त्वं रात्रौ जलद शयनासन्नवातायनस्थः कान्तां सुप्ते सति परिजने वीतनिद्रामुपेयाः ॥ अन्वेष्टव्यामवनिशयने संनिकीर्णैकपार्श्वां तत्पर्यङ्क(न्त)प्रगलित (न)वैश्छिन्नहारैरिवास्रैः । भूयो भूयः कठिनविषमां सादयन्तीं कपोलादामोक्तव्यामयमितनखेनैकवेणीं करेण ॥ " [^1] संनिकीर्णैक; विप्रकीर्णैक. [^2] क्षणम्. [^3] जनितैः. हत्त्वेन प्रतीयमानामुष्णैरश्रुभिर्यापयन्तीम् ॥ यातेर्ण्यन्ताच्छतृप्रत्ययः ।। "अर्तिह्री - " इत्यादिना पुगागमः ॥ स एव कालः सुखिनामल्पः प्रतीयते । दुःखिनां तु विपरीत इति भावः । एतेन कार्श्यावस्थोक्ता ॥ पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टा- न्पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव । चक्षुः खेदात्स[^1]लिलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥ २७ ॥ पादानिति ॥ जालमार्गप्रविष्टान्गवाक्षविवरगतानमृतशिशिरानिन्दोः पादान्रश्मीन्पूर्वप्रीत्या पूर्वस्नेहेन पूर्ववदानन्दकरा भविष्यन्तीति बुद्ध्येति भावः । अभिमुखं यथा तथा गतं तथैव संनिवृत्तं यथागतं तथैव प्रतिनिवृत्तम् । तदा तेषामतीव दुःसहत्वादिति भावः । चक्षुर्दृष्टिं खेदात्सलिलगुरुभिरश्रुदुर्भरैः पक्ष्मभिश्छादयन्तीम् । अतएव साभ्रे दुर्दि- नेऽह्नि दिवसे न प्रबुद्धां मेघावरणादविकसितां न सुप्तामहरित्यमुकुलि- ताम् ॥ उभयत्रापि नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ स्थलकम- लिनीमिव स्थिताम् । एतेन विषयद्वेषाख्या षष्ठी दशा सूचिता ॥ [^2]निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात्परुषमलकं नूनमागण्ड[^3]लम्बम् । [^4]मत्संभोगः [^5]कथमुपनयेत्स्वप्नजोऽपीति निद्रा- माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ २८ ॥ निःश्वासेति । शुद्धस्नानात्तैलादिरहितस्नानात्परुषं कठिनस्पर्शं नूनमागण्डलम्बम् ॥ सुप्सुपेति समासः ॥ अलकं चूर्णकुन्तलान् ॥ जातावेकवचनम् ॥ अधरकिसलयं क्लेशयति क्लिश्नातीति वा तेन तथोक्तेन । उष्णेनेत्यर्थः ॥ क्लिश्यतेर्ण्यन्तात्क्लिश्नातेरण्यन्ताद्वा ताच्छील्ये णिनिः ॥ निःश्वासेन विक्षिपन्तीं चालयन्तीं । तथा स्वप्नजोऽपि स्वप्नावस्थाजन्योऽपि । साक्षात्संभोगासंभवादिति भावः । मत्संभोगः कथं केनापि प्रकारेणोपनयेत् । आगच्छेदित्याशयेनेति शेषः ॥ इतिनैवो [^1] सजला. [^2] विश्वासेन. [^3] लम्बि. [^4] संयोगः. [^5] कथमपि भवेत्; क्षण- मपि भवेत्. क्तार्थत्वादप्रयोगः । “प्रयोगे चापौनरुक्त्यम्" इत्यालंकारिकाः ॥ प्रार्थ- नायां लिङ् ॥ नयनसलिलोत्पीडेनाश्रुप्रवृत्त्या रुद्धावकाशामाक्रान्तस्था- नाम् । दुर्लभामित्यर्थः । निद्रामाकाङ्क्षन्तीम् । स्नेहातुरत्वादिति भावः ॥ अत्राश्रुविसर्जनेन लज्जात्यागो व्यज्यते ॥ आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा [^1]तां मयो[^2]द्वेष्टनीयाम् । स्पर्शक्लिष्टाम[^3]यमितनखेनासकृत्सारयन्तीं गण्डाभोगात्कठिन[^4]विषमामेकवेणीं करेण ॥ २९ ॥ आद्य इति ॥ आद्ये विरहदिवसे दाम मालां हित्वा त्यक्त्वा या शिखा बद्धा ग्रथिता शापस्यान्ते विगलितशुचा वीतशोकेन मयोद्वे- ष्टनीयां मोचनीयां स्पर्शक्लिष्टाम् । स्पर्शे सति मूलकेशेषु सव्यथामि- त्यर्थः । कठिना च सा विषमा निम्नोन्नता च ताम् ॥ खञ्जकुब्जादि- वदन्यतरस्य प्राधान्यविवक्षया " विशेषणं विशेष्येण बहुलम्" इति समासः ॥ एकवेणीमेकीभूतवेणीम् ॥ “पूर्वकाल — " इत्यादिना तत्पुरुषः ॥ तां शिखाम् । अयमिता अकर्तितोपान्ता नखा यस्याः तेन करेण गण्डाभोगात्कपोलविस्तारादसकृन्मुहुर्मुहुः सारयन्तीमपसारय- न्तीम् । “तां पश्य” इति पूर्वेण संबन्धः । असकृत्सारणाच्चित्तविभ्र- मदशा सूचिता ॥ सा संन्यस्ताभरणमबला [^5]पेशलं धारयन्ती शय्योत्सङ्गे निहितमसकृद्दुःखदुःखेन गात्रम् । त्वामप्य[^6]स्रं [^7]नवजलमयं मोचयिष्यत्यवश्यं प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ ३० ॥ सेति ॥ अबला दुर्बला संन्यस्ताभरणं कृशत्वात्परित्यक्ताभरणमसकृदनेकशो दुःखदुःखेन दुःखप्रकारेण ॥ " प्रकारे गुणवचनस्य" इति द्विर्भावः ॥ शय्योत्सङ्गे निहितं पेशलं मृदुलं गात्रं शरीरं धारयन्ती वहन्ती ॥ अनेनात्यन्ताशक्त्या मूर्च्छावस्था सूच्यते ॥ सा त्व [^1] या [^2] उद्वेष्टनीया; उन्मोचनीया [^3] अपमित [^4] विषमात् [^5] पेल- वम्; कोमलम् [^6] अश्रुम् [^7] जललव; जलकण. त्सखी त्वामपि नवजलमयं नवाम्बुरूपमस्रं बाष्पमवश्यं सर्वथा मोच- यिष्यति ॥ "द्विकर्मसु पचादीनामुपसंख्यानम्” इति मुचेः पचादि- त्वाद्द्विकर्मकत्वम् ॥ तथाहि । प्रायः प्रायेणार्द्रान्तरात्मा मृदुहृदयः । मेघस्तु द्रवान्तःशरीरः । सर्वः करुणा करुणामयी वृत्तिरन्तःकरणवृ- त्तिर्यस्य स करुणावृत्तिर्भवति । हि यस्मात् । अस्मिन्नवसरे सर्वथा त्वया शीघ्रं गन्तव्यमनन्तरदशापरिहारायेति संदर्भाभिप्रायः ॥ ननु किमिदमादिमां चक्षुःप्रीतिमुपेक्ष्यावस्थान्तराण्येव तत्रभवान्कविरादृत- वान् । उच्यते – “संभोगो विप्रलम्भश्च द्विधा शृङ्गार उच्यते । संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोः ॥ पूर्वानुरागमानाख्यप्रवा- सकरुणात्मना । विप्रलम्भश्चतुर्धात्र प्रवासस्तत्र च त्रिधा ॥ कार्यतः संभ्रमाच्छापादस्मिन्काव्ये तु शापजः । प्रागसंगतयोर्यूनोः सति पूर्वा- नुरञ्जने ॥ चक्षुःप्रीत्यादयोऽवस्था दश स्युस्तत्क्रमो यथा । दृङ्मनः- सङ्गसंकल्पा जागरः कृशता रतिः ॥ ह्रीत्यागोन्मादमूर्च्छान्ता इत्यन- ङ्गदशा दश । पूर्वसंगतयोरेव प्रवास इति कारणात् ॥ न तत्रापूर्वव- च्चक्षुःप्रीतिरुत्पत्तुमर्हति । सत्सङ्गस्य तु सिद्धस्याप्यविच्छेदोऽत्र वर्ण्यते ॥ अन्यथा पूर्ववद्वाच्या इति तावद्व्यवस्थितेः । वैयर्थ्यादादिमां हित्वा वैरस्यादन्तिमां तथा ॥ हृत्सङ्गादिरिहाचष्ट कविरष्टाविति स्थितिः । मत्सादृश्यं लिखन्तीति पद्येऽस्मिन्प्रतिपादिता ॥ चक्षुःप्रीतिरिति प्रोक्तं निरुत्तरकृताननम् । चक्षुःप्रीतिर्भवेच्चित्रेष्वदृष्टचरदर्शनात् । यथा माल- विकारूपमग्निमित्रस्य पश्यतः । प्रोषितानां च भर्तॄणां क्व दृष्टाऽदृष्टपूर्वता ॥ अथ तत्रापि संदेहे स्वकलत्राणि पृच्छतु । किं भर्तृप्रत्यभिज्ञा स्यात्किं वैदेशिकभावनां ॥ प्रवासादागते स्वस्मिन्नित्यलं कलहैर्वृथा ॥” इति ॥ नन्वीदृशीं दशामापन्नेति कथं त्वया निश्चितमत आह जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा- दित्थंभूतां प्रथमविरहे तामहं तर्कयामि । वाचालं मां न खलु [^1]सुभगंमन्यभावः करोति प्रत्यक्षं ते [^2]निखिलमचिराद्भ्रातरुक्तं मया यत् ॥ ३१ ॥ [^1] सुभगं मन्युभावम्. [^2] सकलम्. जान इति ॥ हे मेघ, तव सख्या मनो मयि संभृतस्नेहं संचिता- नुरागं जाने । अस्मात्स्नेहज्ञानकारणात्प्रथमविरहे । प्रथमग्रहणं दुःखा- तिशयद्योतनार्थम् । तां त्वत्सखीमित्थंभूतां पूर्वोक्तावस्थामापन्नां तर्क- यामि ॥ ननु सुभगमानिनामेष स्वभावो यदात्मनि स्त्रीणामनुरागप्रकटनं तत्राह — वाचालमिति ॥ सुभगमात्मानं मन्यत इति सुभगंमन्यः ॥ "आत्ममाने खश्च" इति खश्प्रत्ययः । “अरुर्दिषद् - " इत्यादिना मुमागमः ॥ तस्य भावः सुभगंमन्यभावः सुभगमानित्वं मां वाचालं बहुभाषिणं न करोति खलु । सौन्दर्याभिमानितां न प्रकटयामीत्यर्थः ॥ " स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्" इत्यमरः ॥ “आलजा- टचौ बहुभाषिणि" इत्यालच्प्रत्ययः ॥ किंतु हे भ्रातः, मयोक्तं यत् " आधिक्षामाम्" इत्यादि तन्निखिलं सर्वमचिराच्छीघ्रमेव ते तव प्रत्य- क्षम् । भविष्यतीति शेषः ॥ रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् । त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षो[^1]भाच्चलकुवलयश्रीतुलामेष्यतीति ॥ ३२ ॥ रुद्धेति ॥ अलकै रुद्धा अपाङ्गयोः प्रसरा यस्य तत्तथोक्तम् । अञ्जनेन स्नेहः स्नैग्ध्यं तेन शून्यम् । स्निग्धाञ्जनरहितमित्यर्थः । अपि च किंच मधुनो मद्यस्य प्रत्यादेशान्निराकरणात् । परित्यागादित्यर्थः ॥ “प्रत्यादेशो निराकृतिः” इत्यमरः ॥ विस्मृतो भ्रूविलासो भ्रूभङ्गो येन तत् । नयनस्य रुद्धापाङ्गप्रसरत्वादिकं विरहसमुत्पन्नमिति भावः । त्वय्यासन्ने सति । स्वकुशलवार्ताशंसिनीति शेषः । उपर्यूर्ध्वभागे स्पन्दते स्फुरतीत्युपरिस्पन्दि । तथा च निमित्तनिदाने – “स्पन्दान्मूर्ध्नि च्छत्रलाभं ललाटे पट्टमंशुकम् । इष्टप्राप्तिं दृशोरूर्ध्वमपाङ्गे हानिमादिशेत् ॥” इति ॥ मृगाक्ष्यास्त्वत्सख्या नयनम् । वाममिति शेषः । “वामभागस्तु नारीणां पुंसां श्रेष्ठस्तु दक्षिणः । दाने देवादिपूजायां स्पन्देऽलंकरणेऽपि च ॥” इति स्त्रीणां वामभागप्राशस्त्यात् । मीनक्षोभान्मीनचलनाच्चलस्य कुवलयस्य श्रियाः शोभायास्तुलां सादृ [^1] क्षोभाकुल. श्यमेष्यतीति शङ्के तर्कयामि ॥ ( तुल्यार्थैरतुलोपमाभ्यां तृतीया ) इति कृद्योगे तृतीया (?) ॥ वामश्चा[^1]स्याः कररुहपदैर्मुच्यमानो मदीयै- र्मुक्ताजालं [^2]चिरपरिचितं त्याजितो दैवगत्या । संभोगान्ते मम समुचितो हस्त[^3]संवाहनानां यास्यत्यूरुः [^4]सरसकदलीस्तम्भगौरश्चलत्वम् ॥ ३३ ॥ वाम इति ॥ मदीयैः कररुहपदैर्नखपदैः ॥ "पुनर्भवः कररुहो नखो- ऽस्त्री नखरोऽस्त्रियाम्" इत्यमरः ॥ मुच्यमानः परिहीयमाणः । न- खाङ्करहित इत्यर्थः । ऊर्वोर्नखपदास्पदत्वं तु रतिरहस्ये - "कण्ठकुक्षि- कुचपार्श्वभुजोरःश्रोणिसक्थिषु नखास्पदमाहुः" इति ॥ चिरपरिचितं चिराभ्यस्तं मुक्ताजालं मौक्तिकसरमयं कटिभूषणं दैवगत्या दैववशेन त्याजितः । संप्रति नखपदोष्माभावेन शीतोपचारस्य तस्य वैयर्थ्या- दिति भावः ॥ त्यजतेर्ण्यन्तात्कर्मकर्तरि क्तः । "द्विकर्मसु पचादीनां चोपसंख्यानमिष्यते" इति पचादित्वाद्द्विकर्मकत्वम् ॥ संभोगान्ते मम हस्तसंवाहनानां हस्तेन मर्दनानाम् ॥ "संवाहनं मर्दनं स्यात् " इत्यमरः ॥ समुचितो योग्यः ॥ सरसो रसार्द्रः परिपक्वो न शुष्कश्च स एव विवक्षितः । तत्रैव पाण्डिमसंभवात् । स चासौ कदलीस्तम्भश्च स इव गौरः पाण्डुरः ॥ “गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च" इति मालतीमालायाम् ॥ अस्याः प्रियाया वाम ऊरुश्चलत्वं स्पन्दनं यास्यति प्राप्स्यते ॥ "ऊरोः स्पन्दाद्रतिं विद्यादूर्वोः प्राप्तिं सुवाससः " इति निमित्तनिदाने ॥ तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्या- [^5]दन्वास्यैनां स्तनितविमुखो याममात्रं [^6]सहस्व । मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचि - त्सद्यःकण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ ३४ ॥ तस्मिन्निति ॥ हे जलद, तस्मिन्काले त्वदुपसर्पणकाले सा मत्प्रिया [^1] वा. [^2] चिरविरचितम्; नवपरिचितम् [^3] संवाहनस्य. [^4] कनक. [^5] अन्वा- सीनः; तत्रासीनः [^6] सहेथाः. लब्धं निद्रासुखं यया तादृशी स्याद्यदि स्याच्चेत् । एनां निद्राणाम- न्वास्य । पश्चादासित्वेत्यर्थः ॥ उपसर्गवशात्सकर्मकत्वम् ॥ स्तनितवि- मुखो गर्जितपराङ्मुखो निःशब्दः सन् । अन्यथा निद्राभङ्गः स्यादिति भावः । याममात्रं प्रहरमात्रम् ॥ "द्वौ यामप्रहरौ समौ " इत्यमरः । सहस्व प्रतीक्षस्व ॥ प्रार्थनायां लोट् ॥ शक्तयोरेकवारसुरसस्य यामा- वधिकत्वात्स्वप्नेऽपि तथा भवितव्यमित्यभिप्रायः । तथा च रतिस- र्वस्वे — “एकवारावधिर्यामो रतस्य परमो मतः । चण्डशक्तिमतोर्यूनो- रद्भुतक्रमवर्तिनोः ॥” इति ॥ यामसहनस्य प्रयोजनमाह — मा भू- दिति ॥ अस्याः प्रियायाः प्रणयिनि प्रेयसि मयि कथंचित्कृच्छ्रेण स्वप्न लब्धे सति । गाढोपगूढं गाढालिङ्गनम् ॥ नपुंसके भावे क्तः ॥ सद्य- स्तत्क्षणं कण्ठाच्च्युतः स्रस्तो भुजलतयोर्ग्रन्थिर्बन्धो यस्य तन्मा भून्मास्तु । कथंचिल्लब्धस्यालिङ्गनस्य सद्यो विघातो मा भूदित्यर्थः । न चात्र नि- द्रोक्तिः “तामुन्निद्राम्” इति पूर्वोक्तेन निद्राच्छेदेन विरुध्यते, पुनः सप्तम्याद्यवस्थासु पाक्षिकनिद्रासंभवात् ॥ तथा च रसरत्नाकरे “आ- सक्ती रोदनं निद्रा निर्लज्जानर्थवाग्भ्रमः । सप्तमादिषु जायन्ते दशा- भेदेषु वासुके ॥” इति ॥ तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् । [^1]विद्युद्गर्भः [^2]स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं [^3]धीरः स्तनित[^4]वचनैर्मानिनीं प्रक्रमेथाः ॥ ३५ ॥ तामिति ॥ तां प्रियां स्वस्य जलकणिकाभिर्जलबिन्दुभिः शीतलेनानिलेनोत्थाप्य प्रबोध्य । एतेन तस्याः प्रभुत्वाद्व्यजनानिलसमाधिर्व्यज्यते । यथाह भोजराजः – “मृदुभिर्मर्दनैः पादे शीतलैर्व्यजनैस्तनौ । श्रुतौ च मधुरैर्गीतैर्निद्रातो बोधयेत्प्रभुम्” इति ॥ अभिनवैर्नूतनैर्मालतीनां जालकैः समं जातीमुकुलैः सह ॥ "सुमना मालती जातिः” इति । “साकं सत्रा समं सह" इति । "क्षारको जालकं क्लीबे कलिका कोरकः पुमान्” इति चामरः ॥ प्रत्याश्वस्तां सुस्थि [^1] विद्युत्कम्प; विद्युन्नेत्र. [^2] निहित [^3] धीरध्वनित; धीरस्तनित [^4] वचनः ताम् । अन्यच्च पुनरुच्छ्वसिताम् ॥ श्वसेः कर्तरि क्तः । “उगितश्च" इति चकारादित्प्रतिषेधः (?) ॥ एतेनास्याः कुसुमसौकुमार्यं गम्यते ॥ त्वत्स- नाथे त्वत्सहिते ॥ “सनाथं प्रभुमित्याहुः सहिते चित्ततापिनि" इति शब्दार्णवे ॥ गवाक्षे स्तिमितनयनां कोऽसाविति विस्मयान्निश्चलनेत्रां मानिनीं मनस्विनीम् । जनानौचित्यासहिष्णुमित्यर्थः । विद्युद्गर्भोऽन्तः- स्थो यस्य स विद्युद्गर्भः । अन्तर्लीनविद्युत्क इत्यर्थः ॥ "गर्भोऽपव- रकेऽन्तस्थे गर्भोऽग्नौ कुक्षिणोऽर्भके" इति शब्दार्णवे ॥ दृष्टिप्रतिवातेन वक्तुर्मुखावलोकनप्रतिबन्धकत्वान्न विद्युता द्योतितव्यमिति भावः । धीरो धैर्यविशिष्टश्च सन् । अन्यथाशीलत्वादिनैतदनाश्वासनप्रसंगादिति भावः । स्तनितवचनैः स्तनितान्येव वचनानि तैर्वक्तुं प्रक्रमेथा उपक्रमस्व ॥ विध्यर्थे लिङ् ॥ ‘‘प्रोपाभ्यां समर्थाभ्याम्" इत्यात्मनेपदम् ॥ संप्रति दूतस्य श्रोतृजनाभिमुखीकरणचातुरीमुपदिशति भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं [^1]तत्संदेशैर्हृदयनिहितैरागतं त्वत्समीपम् । यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां [^2]मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ ३६ ॥ भर्तुरिति ॥ विधवा गतभर्तृका न भवतीत्यविधवा सभर्तृका । हे अविधवे । अनेन भर्तृजीवनसूचनादनिष्टाशङ्कां वारयति । मां भर्तु- स्तव पत्युः प्रियं मित्रं प्रियसुहृदम् । तत्रापि हृदयनिहितैर्मनसि स्था- पितैस्तत्संदेशैस्तस्य भर्तुः संदेशैस्त्वत्समीपमागतम् । भर्तुः संदेशकथना- र्थमागतमित्यर्थः । अम्बुवाहं मेघं विद्धि जानीहि ॥ न केवलमहं वार्ता - हरः किंतु घटकोऽपीत्याशयेनाह । योऽम्बुवाहो मेघो मन्द्रस्निग्धैः स्निग्धगम्भीरैर्ध्वनिभिर्गर्जितैः करणैः अबलानां स्त्रीणां वेणयस्तासां मोक्षे मोचन उत्सुकानि पथि श्राम्यतां श्रान्तिमापन्नानां प्रोषितानां प्रवासिनाम् । पान्थानामित्यर्थः । वृन्दानि सङ्घांस्त्वरयति । पान्थोप- कारिणो मे किमु वक्तव्यं सुहृदुपकारित्वमिति भावः ॥ [^1] तत्संदेशान्मनसि निहितात्; त्वत्संदेशान्मनसि निहितात्; तत्संदेशाद्धृदयनिहितात्. [^2] मन्त्र; सान्द्र. भर्तृसख्यादिज्ञापनस्य फलमाह इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य [^1]संभाव्य चै[^2]वम् । श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदु[^3]पनतः संगमात्किंचिदूनः ॥ ३७ ॥ इतीति ॥ इत्येवमाख्याते सति पवनतनयं हनूमन्तं मैथिलीव सी- तेव सा मत्प्रिया । उन्मुख्युत्कण्ठ्यौत्सुक्येनोच्छ्वसितहृदया विकसित- चित्ता सती त्वां वीक्ष्य संभाव्य सत्कृत्य च । अस्माद्भर्तृमैत्रीज्ञाप- नात्परं सर्वं श्रोतव्यम् । अवहिताप्रमत्ता सती श्रोष्यत्येव ॥ अत्र सीताहनुमदुपाख्यानादस्याः पातिव्रत्यं मेघस्य दूतगुणसंपत्तिश्च व्य- ज्यते । तद्गुणास्तु रसाकरे – “ब्रह्मचारी बली धीरो मायावी मानव- र्जितः । धीमानुदारो निःशङ्को वक्ता दूतः स्त्रियां भवेत् ॥” इति ॥ ननु वार्तामात्रश्रवणादस्याः को लाभ इत्याशङ्क्यार्थान्तरमुपन्यस्यति – हे सौम्य साधो, सीमन्तिनीनां वधूनाम् ॥ “नारी सीमन्तिनी वधूः " इत्यमरः ॥ सुहृदा सुहृन्मुखेनोपनतः प्राप्तः सन् । सुहृत्पदं विप्रलम्भ- शङ्कानिवारणार्थम् । कान्तस्योदन्तो वार्ता कान्तोदन्तः ॥ " वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्" इत्यमरः ॥ संगमात्कान्तसंपर्कात्किं- चिदून ईषदूनस्तद्वदेवानन्दकारीत्यर्थः ॥ संप्रति संदिशति [^4]तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं [^5]ब्रूयादे[^6]वं तव सहचरो रामगिर्याश्रमस्थः । अव्यापन्नः कुशलमबले पृच्छति त्वां [^7]वियुक्तः [^8]पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ ३८ ॥ तामिति ॥ हे आयुष्मन् ॥ प्रशंसायां मतुप् ॥ परोपकारश्लाघ्यजीवितेत्यर्थः ॥ मम वचनं प्रार्थनावचनं तस्माच्चात्मनः स्वस्योपकर्तुं च परोपकारेणात्मानं कृतार्थयितुमित्यर्थः ॥ उपकारक्रियां प्रति कर्मत्वेऽपि तस्योपकरोतीत्यादिवत्संबन्धमात्रविवक्षायामात्मन इति षष्ठी न विरुध्यते । [^1] संभाष्य. [^2] एव. [^3] उपगतः. [^4] आयुष्मान्. [^5] ब्रूयाः [^6] एकम्. [^7] वियुक्ताम्; नियुक्तः [^8] पूर्वाश्वास्यं सुलभविपदां प्राणिनामेतदेव; भूतानां हि क्षयिषु करणेष्वाद्यमाश्वास्यमेतत्. यथाह भारविः- “सा लक्ष्मीरुपकुरुते यया परेषाम्” इति । तथा श्रीहर्षश्च – “साधूनामुपकर्तुं लक्ष्मीं द्रष्टुं विहायसा गन्तुम् । न कुतू- हलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ॥” इति । तथा च "क्व- चित्क्वचिद्द्वितीयादर्शनात्सर्वस्य तथा" इति नाथवचनमनाथवचन- मेव ॥ तां प्रियामेवं ब्रूयात् । भवानिति शेषः ॥ किमित्याह – हे अबले, तव सहचरो भर्ता रामगिरेश्चित्रकूटस्याश्रमेषु तिष्ठतीति रामगि - र्याश्रमस्थः सन्नव्यापन्नः । न मृत इत्यर्थः । अमरणे हेतुमाह वि- युक्तो वियोगं प्राप्तो दुःखी संस्त्वां कुशलं पृच्छति ॥ दुह्यादित्वा- त्पृच्छतेर्द्विकर्मकत्वम् ॥ तथाहि । सुलभविपदामयत्नसिद्धविपत्तीनां प्राणिनामेतदेव कुशलमेव पूर्वाभाष्यमेतदेव प्रथममवश्यं प्रष्टव्यम् ॥ "कृत्याश्च" इत्यावश्यकार्थे ण्यत्प्रत्ययः ॥ अङ्गेनाङ्गं [^1]प्रतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रु[^2]द्रुतमविरतोत्कण्ठमुत्कण्ठितेन । [^3]उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पै[^4]स्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ ३९ ॥ अङ्गेनेति ॥ किं च । दूरवर्ती दूरस्थः । न चागन्तुं शक्यत इत्याह । वैरिणा विरोधिना विधिना दैवेन रुद्धमार्गः प्रतिबद्धवर्त्मा स ते सहचरः तनुना कृशेन गाढतप्तेनात्यन्तसंतप्तेन सास्रेण साश्रुणा । उत्कण्ठा वेदनास्य जातोत्कण्ठितस्तेनोत्कण्ठितेन ॥ " तदस्य संजात - म् - " इत्यादिनेतच्प्रत्ययः । उत्कण्ठतेर्वा कर्तरि क्तः ॥ समधिकतरम- धिकमुच्छ्वसितीति समधिकतरोच्छ्वासि तेन ॥ दीर्घनिःश्वासिनेत्यर्थः ॥ ताच्छील्ये णिनिः ॥ अङ्गेन स्वशरीरेण प्रतनुं कृशं तप्तं वियोगदुःखेन संतप्तमश्रुद्रुतमश्रुक्लिन्नम् ॥ “अश्रु नेत्राम्बु रोदनं चास्रमस्रु च” - इत्यमरः ॥ अविरतोत्कण्ठमविच्छिन्नवेदनमुष्णोच्छ्वासं तीव्रनिःश्वासम् " तिग्मं तीव्रं खरं तीक्ष्णं चण्डमुष्णं समं स्मृतम्" इति हलायुधः ॥ अङ्गं त्वदीयं शरीरं तैः स्वसंवेद्यैः संकल्पैर्मनोरथैर्विशति । एकीभवती - त्यर्थः ॥ अत्र समरागित्वद्योतनाय नायकेन नायिकायाः समानावस्थ- त्वमुक्तम् ॥ [^1] सुतनु तनु च. [^2] द्रवम् [^3] दीर्घोच्छ्वासम् [^4] ते. संप्रति स्वावस्थानिवेदनाय प्रस्तौति शब्दाख्येयं यदपि किल ते [^1]यः सखीनां पुरस्ता- त्कर्णे लोलः कथयितुम[^2]भूदाननस्पर्शलोभात् । सोऽतिक्रान्तः श्रवणविषयं [^3]लोचनाभ्याम[^4]दृष्ट- स्त्वामुत्कण्ठा[^5]विरचितपदं [^6]मन्मुखेनेदमाह ॥ ४० ॥ शब्दाख्येयमिति ॥ हे अबले, यस्ते प्रियः सखीनां पुरस्तादग्र आननस्पर्शे त्वन्मुखसंपर्के लोभाद्गार्ध्यात् । अधरपानलोभादित्यर्थः । शब्दाख्येयं शब्देन रवेणाख्येयमुच्चैर्वाच्यमपि यत्तत् । वचनमपीति शेषः । कर्णे कथयितुं लोलो लालसोऽभूत्किल ॥ "लोलुपो लोलुभो लोलो लालसो लम्पटोऽपि च " इति यादवः ॥ श्रवणविषयं कर्णप- थमतिक्रान्तः । तथा लोचनाभ्यामदृष्टः । अतिदूरत्वाद्द्रष्टुं श्रोतुं च न शक्य इति भावः । स ते प्रियः । त्वामुत्कण्ठया विरचितानि पदानि सुप्तिङन्तशब्दा वाक्यानि वा यस्य तत्तथोक्तम् ॥ “पदं शब्दे च वाक्ये च” इति विश्वः ॥ इदं वक्ष्यमाणं "श्यामास्वङ्गम्" इत्यादिकं मन्मुखेनाह । मन्मुखेन स एव ब्रूत इत्यर्थः ॥ सादृश्यप्रतिकृतिस्वप्नदर्शनतदङ्गस्पृष्टस्पर्शाख्यानि चत्वारि विरहिणां विनोदस्थानानि । तथा चोक्तं गुणपताकायाम् – “वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपनतवतां दर्शनमपि प्रतीकारोऽनङ्गव्यथितमनसां कोऽपि गदितः" इति । तत्र सदृशवस्तुदर्शनमाह श्यामास्वङ्गं चकितहरिणी[^7]प्रेक्षणे [^8]दृष्टिपातं [^9]वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीथिषु भ्रूविलासा- न्हन्तै[^10]कस्मिन्क्वचिदपि न ते [^11]चण्डि सादृश्यमस्ति ॥ ४१ ॥ श्यामास्विति ॥ श्यामासु प्रियङ्गुलतासु ॥ "श्यामा तु महिलाह्वया । [^1] तत्सखीनाम्. [^2] अगात् [^3] लोचनानाम् [^4] अदृश्यः; अगम्यः, [^5] विरहित [^6] संमुखेन, [^7] प्रेक्षिते. [^8] दृष्टिपातान्. [^9] वक्त्रच्छायम्; गण्डच्छायम्. [^10] एकस्थम्. [^11] भीरु. लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली" इत्यमरः ॥ अङ्गं शरीर- मुत्पश्यामि । सौकुमार्यादिसाम्यादङ्गमिति तर्कयामीत्यर्थः । तथा चकित - हरिणीनां प्रेक्षणे ते दृष्टिपातं शशिनि चन्द्रे वक्त्रच्छायां मुखकान्तिं तथा शिखिनां बर्हिणां बर्हभारेषु बर्हसमूहेषु केशान् । प्रतनुषु स्व- ल्पासु नदीनां वीचिषु ॥ अत्र वीचीनां विशेषणोपादाने नानुक्तगुणग्रहो दोषः । भ्रूसाम्यनिर्वाहाय महत्त्वदोषनिराकरणार्थत्वात्तस्येति । तदुक्तं रसरत्नाकरे – “ध्वन्युत्पादे गुणोत्कर्षे भोगोक्तौ दोषवारणे । विशे- षणादिदोषस्य नास्त्यनुक्तगुणग्रहः ॥” इति ॥ भ्रूविलासान् "भ्रूपता- काः" इति पाठे भ्रुवः पताका इवेत्युपमितसमासः ॥ उत्पश्यामीति सर्वत्र संबध्यते ॥ तथापि नास्ति मनोनिर्वृतिरित्याशयेनाह ह- न्तेति ॥ हन्त विषादे ॥ " हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषा- दयोः" इत्यमरः । हे चण्डि कोपने ॥ "चण्डस्त्वत्यन्तकोपनः " इत्यमरः । गौरादित्वात् ङीष् ॥ उपमानकथनमात्रेण न कोपितव्य- मिति भावः । क्वचिदपि कस्मिन्नप्येकस्मिन्वस्तुनि ते तव सादृश्यं नास्ति । अतोन निर्वृणोमीत्यर्थः । अनेनास्याः सौन्दर्यमनुपममिति व्यज्यते ॥ संप्रति प्रतिकृतिदर्शनमाह त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ ४२ ॥ त्वामिति ॥ हे प्रिये, प्रणयेन प्रेमातिशयेन कुपितां कुपितावस्थायुक्तां त्वाम् । त्वत्प्रतिकृतिमित्यर्थः । धातवो गैरिकादयः ॥ "धातुर्वा तादिशब्दादिगैरिकादिष्वजादिषु" इति यादवः ॥ त एव रागा ४२ - ४३ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते – "धारासिक्तस्थलसुरभिणस्त्वन्मुखस्यास्य बाले दूरीभूतं प्रतनुमपि मां पञ्चबाणः क्षिणोति । धर्मान्तेऽस्मिन्विगणय कथं वासराणि व्रजेयु- र्दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि ॥ " रञ्जकद्रव्याणि ॥ "चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः । सार- ङ्गादौ च रागः स्यादारुण्ये रञ्जने पुमान्" इति शब्दार्णवे ॥ तैर्धा- तुरागैः । शिलायां शिलापट्ट आलिख्य निर्मायात्मानं माम् । मत्प्र- तिकृतिमित्यर्थः । ते तव । चित्रगताय इत्यर्थः । चरणपतितं कर्तुं तथा लेखितुं यावदिच्छामि तावदिच्छासमकालं मुहुरुपचितैः प्रवृद्धैर- स्रैरश्रुभिः कर्तृभिः ॥ " अस्रमश्रुणि शोणिते” इति विश्वः ॥ मे दृष्टिरालुप्यते । आव्रियत इत्यर्थः । ततो दृष्टिप्रतिवन्धनाल्लेखनं प्रतिब ध्यत इति भावः । किंबहुना क्रूरो घातुकः ॥ "नृशंसो घातुकः क्रूरः" इत्यमरः ॥ कृतान्तो दैवम् ॥ " कृतान्तो यमसिद्धान्तदै - वाकुशलकर्मसु " इत्यमरः ॥ तस्मिन्नपि चित्रेऽपि ॥ नावावयोः ॥ “यु- ष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ" इति नावादेशः ॥ संगमं सहवासं न सहते । संगमलेखनमप्यावयोरसहमानं दैवमावयोः सङ्गं न सहत इति किमु वक्तव्यमित्यपिशब्दार्थः ॥ अधुना स्वप्नदर्शनमाह – मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो- र्लब्धायास्ते कथमपि [^1]मया स्वप्नसंदर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ ४३ ॥ मामिति ॥ सुप्तस्य विज्ञानं स्वप्नः ॥ " स्वप्नः सुप्तस्य विज्ञानम् " इति विश्वः ॥ संदर्शनं संवित् । दर्शनं समये शास्त्रे दृष्टौ स्वप्ने sक्षिण संविदि ॥” इति शब्दार्णवे ॥ स्वप्नसंदर्शनानि स्वप्नज्ञानानि ॥ चूतवृक्षादिवत्सामान्यविशेषभावेन सहप्रयोगः ॥ तेषु मया कथमपि महता प्रयत्नेन लब्धाया गृहीतायाः । दृष्टाया इति यावत् ॥ ते तव निर्दयालेषो गाढालिङ्गनं स एव हेतुस्तस्य । निर्दयाश्लेषार्थमित्यर्थः ॥ “षष्ठी हेतुप्रयोगे” इति षष्ठी ॥ आकाशे निर्विषये प्रणिहितभुजं प्रसारितबाहुं मां पश्यन्तीनां स्थलीदेवतानां मुक्ता मौक्तिकानीव स्थूला अश्रुलेशा बाष्पबिन्दवस्तरुकिसलयेषु । अनेन चेलाञ्चलेनाश्रुधारणसमाधिर्ध्वन्यते । बहुशो न पतन्तीति न । किंतु पतन्त्येवेत्यर्थः ॥ निश्चये नञ्द्वय [^1] निशि. प्रयोगः । तथा चाधिकारसूत्रम् – “स्मृतिनिश्चयसिद्धार्थेषु नञ्द्वयप्रयोगः सिद्धः" इति । "महात्मगुरुदेवानामश्रुपातः क्षितौ यदि । देशभ्रंशो महद्दुःखं मरणं च भवेद्ध्रुवम् ॥” इति क्षितौ देवताश्रुपातनिषेधदर्शनाद्यक्षस्य मरणाभावसूचनार्थं तरुकिसलयेषु पतन्तीत्युक्तम् ॥ इदानीं तदङ्गस्पृष्टवस्तुदर्शनमाह – भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां ये [^1]तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिङ्ग्यन्ते गुणवति मया ते तुपाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ४४ ॥ भित्त्वेति ॥ देवदारुद्रुमाणां किसलयपुटान्पल्लवपुटान्सद्यो भित्त्वा । तत्क्षीरस्रुतिसुरभयस्तेषां देवदारुद्रुमाणां क्षीरस्रुतिभिः क्षीरनिष्यन्दैः सुरभयः सुगन्धयः । तुषाराद्रिजातत्वे लिङ्गमिदम् । ये वाता दक्षिणेन दक्षिणमार्गेण ॥ तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानात्तृतीया स- मेन यातीतिवत् । तत्रापि करणत्वस्य प्रतीयमानत्वात् "कर्तृकर- णयोरेव तृतीया " इति भाष्यकारः ॥ प्रवृत्ताश्चलिताः हे गुणवति सौशील्यसौकुमार्यादिगुणसंपन्ने, ते तुषाराद्रिवाताः पूर्वं प्रागेभिर्वातै- स्तवाङ्गं स्पृष्टं भवेद्यदि किलेति संभावितमेतदिति बुद्ध्येत्यर्थः ॥ “वार्तासंभाव्ययोः किल" इत्यमरः ॥ मयालिङ्ग्यन्त आश्लिष्यन्ते ॥ अत्र वायूनां स्पृश्यत्वेऽप्यमूर्तत्वेनालिङ्गनायोगादालिङ्ग्यन्त इत्यभिधानं यक्षस्योन्मत्तत्वात्प्रलपितमित्यदोष इति वदन्निरुक्तकारः स्वयमेवोन्मत्त - प्रलापीत्युपेक्षणीयः ॥ [^2]संक्षिप्येत [^3]क्षण इव [^4]कथं दीर्घयामा त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमशरणं [^5]त्वद्वियोगव्यथाभिः ॥ ४५ ॥ संक्षिप्येतेति ॥ दीर्घा यामाः प्रहरा यस्यां सा दीर्घयामा । विरहवेदनया तथा प्रतीयमानेत्यर्थः । त्रियामा रात्रिः ॥ " आद्यन्तयोरर्धयामयोर्दिनव्यवहारात्त्रियामा" इति क्षीरस्वामी ॥ क्षण इव कथं [^1] एतत्. [^2] संक्षिप्यैवम्. [^3] क्षणम् [^4] मया [^5] तद्वियोग. केन प्रकारेण संक्षिप्येत लघूक्रियेत । अहरपि सर्वावस्थासु । सर्वका- लेष्वित्यर्थः । मन्दमन्दो मन्दप्रकारः ॥ " प्रकारे गुणवचनस्य" इति द्विरुक्तिः । “कर्मधारयवदुत्तरेषु" इति कर्मधारयवद्भावात्सुपो लुक् ॥ मन्दमन्दातपमत्यल्पसंतापं कथं स्यात् । न स्यादेव । हे चटुलनयने चञ्चलाक्षि, इत्थमनेन प्रकारेण दुर्लभप्रार्थनमप्राप्यमनोरथं मे मम चेतो गाढोष्माभिरतितीतव्राभिस्त्वद्वियोगव्यथाभिरशरणमनाथं कृतम् ॥ न च मदीयदुर्दशाश्रवणाद्भेतव्यमित्याह – [^1] नन्वात्मानं बहु विगणय[^2]न्नात्मनैवावलम्बे तत्कल्याणि त्वमपि [^3]नितरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखमु[^4]पनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ४६ ॥ नन्विति ॥ नन्वित्यामन्त्रणे ॥ "प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु " इत्यमरः ॥ ननु प्रिये, बहु विगणयञ्शापान्ते सत्येवमेवं करि- ष्यामीत्यावर्तयन्नात्मानमात्मनैव स्वेनैव ॥ "प्रकृत्यादिभ्य उपसंख्या- नम्” इति तृतीया ॥ अवलम्बे धारयामि । यथाकथंचिज्जीवामी- त्यर्थः । तत्तस्मात्कारणात् । हे कल्याणि सुभगे, त्वत्सौभाग्येनैव जी- वामीति भावः ॥ "बह्वादिभ्यश्च" इति ङीष् ॥ त्वमपि नितरामत्यन्तं कातरत्वं भीरुत्वं मा गमः मा गच्छ ॥ “न माङ्ग्योगे" इत्यडाग- माभावः । तादृक्सुखिनोरावयोरीदृशि दुःखे कथं न बिभेमीत्याश- ङ्क्याह — कस्येति ॥ कस्य जनस्यात्यन्तं नियतं सुखमुपनतं प्राप्तमे- कान्ततो नियमेन दुःखं वोपनतम् । किं तु दशावस्था चक्रस्य रथाङ्ग- स्य नेमिस्तदन्तः ॥ "चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्" इत्यमरः ॥ तस्याः क्रमेण परिपाट्या ॥ "क्रमः शक्तौ परिपाट्याम्” इति विश्वः ॥ नीचैरध उपरि च गच्छति प्रवर्तते । एवं जन्तोः सुखदुःखे पर्यावर्तेते इत्यर्थः ॥ न च निरवधिकमेतद्दुःखमित्याह शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषन्मासान्गमय चतुरो लोचने मीलयित्वा । [^1] नतु, इति. [^2] न. [^3] सुतराम्. [^4] उपगतम्. [^5] मासानेतान्; मासानन्यान्. पश्चादावां विरह[^1]गुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ४७ ॥ शापन्त इति ॥ शार्ङ्गं पाणौ यस्य स तस्मिञ्शार्ङ्गपाणौ विष्णौ ॥ “सप्तमीविशेषणे —" इत्यादिना बहुव्रीहिः । “प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः" इति वक्तव्यात्पाणिशब्दस्योत्तरनिपातः ॥ भुजगः शेष एव शयनं तस्मादुत्थिते सति मे शापान्तः शापावसानम् । भविष्यतीति शेषः । शेषानवशिष्टांश्चतुरो मासान् । मेघदर्शनप्रभृति हरिबोधनदिनान्तमित्यर्थः । दशदिवसाधिक्यं त्वत्र न विवक्षित मित्युक्तमेव । लोचने मीलयित्वा निमील्य गमय । धैर्येणातिवाहये त्यर्थः । पश्चादनन्तरं त्वं चाहं चावाम् ॥ “त्यदादीनि सर्वैर्नित्यम्" इत्येकशेषः ॥ “त्यदादीनां मिथो द्वन्द्वे यत्परं तच्छिष्यते” इत्यस्मदः शेषः ॥ विरहे गुणितमेवमेवं करिष्यामीति मनस्यावर्तितम् । तं तम् ॥ वीप्सायां द्विरुक्तिः ॥ आत्मनोरावयोरभिलाषं मनोरथम् । परिणताः शरच्चन्द्रिका यासां तासु क्षपासु रात्रिषु निर्वेक्ष्यावो भोक्ष्यावहे ॥ विशतेर्लृट् ॥ “निर्वेशो भृतिभोगयोः" इत्यमरः ॥ अत्र कैश्चित् "नभोनभस्ययोरेव वार्षिकत्वात्कथमाषाढादिचतुष्टयस्य वार्षिकत्वमुक्तमिति चोदयित्वर्तुत्रयपक्षाश्रयणादविरोधः" इति पर्यहारि तत्सर्वमसंगतम् । अत्र गतशेषाश्चत्वारो मासा इत्युक्तं कविना न तु ते वर्षिका इति । तस्मादनुक्तोपालम्भ एव । यच्च नाथेनोक्तम् "कथमाषाढादिचतुष्टयात्परं शरत्कालः" इति, तत्राप्याकार्तिकसमाप्तेः शरत्कालानुवृत्तेः परिणतशरच्चन्द्रिकास्वित्युक्तम् । न तु तदैव शरत्प्रादुर्भाव उक्त इत्यविरोध एव । संप्रति तस्या मेघवञ्चकत्वशङ्कानिरासायातिगूढमभिधेयमुपदिशति भूयश्चा[^2]हं त्वम[^3]पि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदती [^4]सस्वनं विप्रबुद्धा । [^1] गणितम्; जनितम् [^2] अपि [^3] असि. [^4] सत्वरम्; सत्स्वरम्. सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥ ४८ ॥ भूय इति ॥ हे अबले, भूयः पुनरप्याह । त्वद्भर्ता मन्मुखेनेति शेषः । मेघवचनमेतत् । किमित्यत आह - पुरा पूर्वम् । पुराशब्दश्चि- रातीते ॥ " स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा" इत्यमरः ॥ शयने मे कण्ठलग्नापि त्वम् । गले बद्धस्य कथमपि गमनं न संभवेदिति भावः । निद्रां गत्वा किमपि । केन वा निमित्तेनेत्यर्थः । सस्वनं सश- ब्दम् । उच्चैरित्यर्थः । रुदती सती विप्रबुद्धा । आसीरिति शेषः । अ- सकृद्बहुशः पृच्छतः । रोदनहेतुमिति शेषः । मे मम हे कितव, त्वं कामपि रमयन्मया स्वप्ने दृष्ट इति त्वया सान्तर्हासं समन्दहासं यथा तथा कथितं चेति । त्वद्भर्ता भूयश्चाहेति योजना ॥ एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनाच्च[^1]कितनयने मय्यविश्वासिनी भूः । स्नेहानाहुः किमपि [^2]विरहे ध्वंसिनस्ते [^3]त्वभोगा- दिष्टे[^4] वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ४९ ॥ एतस्मादिति ॥ एतस्मात्पूर्वोक्तात् । अभिज्ञायतेऽनेनेत्यभिज्ञानं लक्षणं तस्य दानात्प्रापणान्मां कुशलिनं क्षेमवन्तं विदित्वा ज्ञात्वा । हे चकितनयने, कुले जनसमूहे भवात्कौलीनाल्लोकप्रवादात् । एतावता कालेन परासुर्नो चेदागच्छतीति जनप्रवादादित्यर्थः ॥ " स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम्" इत्यमरः ॥ मयि विषयेsविश्वासिनी मरणशङ्किनी मा भूर्न भव ॥ भवतेर्लुङ् । “न माङ्योगे" इत्यडागमप्रतिषेधः ॥ न च दीर्घकालविप्रकर्षात्पूर्वस्नेहनिवृत्ति राशङ्कयेत्याह – स्नेहानिति । किमपि किंचिन्निमित्तम् । न विद्यत इति शेषः । स्नेहान्प्रीतिर्विरहे सत्यन्योन्यविप्रकर्षे सति ध्वंसिनो विनश्वरानाहुः । तत्तथा न भवतीत्यभिप्रायः किंतु ते स्नेहा अभोगाद्विरहे भोगाभावाद्धेतोः ॥ प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते ॥ इष्टे व [^1] असित [^2] विरहहासिनः; विरहव्यापदः [^3] ह्यभोग्याः [^4] दृष्टे. स्तुनि विषये । उपचितो रसः स्वादो येषु त उपचितरसाः सन्तः । प्रवृद्धतृष्णा इत्यर्थः ॥ “रसो गन्धरसे स्वादे तिक्तादौ विषराग- योः” इति विश्वः ॥ प्रेमराशीभवन्ति । वियोगासहिष्णुत्वमापद्यन्त इत्यर्थः ॥ स्नेहप्रेम्णोरवस्थाभेदाद्भेदः । तदुक्तम् – “आलोकनाभि- लाषौ रागस्नेहौ ततः प्रेमा । रतिशृङ्गारौ योगे वियोगता विप्रलम्भश्च ॥" इति । तदेव स्फुटीकृतं रसाकरे - " प्रेक्षा दिदृक्षा रम्येषु तच्चिन्ता त्व- भिलाषकः । रागस्तत्सङ्गबुद्धिः स्यात्स्नेहस्तत्प्रवणक्रिया ॥ तद्वियो- गासहं प्रेम रतिस्तत्सहवर्तनम् । शृङ्गारस्तत्समं क्रीडा संयोगः स- प्तधा क्रमात् ॥” इति ॥ इत्थं स्वकुशलं संदिश्य तत्कुशलसंदेशानयनमिदानीं याचते आश्वास्यै[^1]वं प्रथम[^2]विरहोदग्रशोकां सखीं [^3]ते शैलादा[^4]शु त्रिनयनवृषोत्खातकूटान्निवृत्तः । [^5]साभिज्ञानप्रहितकुशलै[^6]स्तद्वचोभिर्ममापि प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ ५० ॥ आश्वास्येति ॥ प्रथमविरहेणोदग्रशोकां तीव्रदुःखां ते सखीमेवं पू- र्वोक्तरीत्याश्वास्योपजीव्य त्रिनयनस्य त्र्यम्बकस्य वृषेण वृषभेणो- त्खाता अवदारिताः कूटाः शिखराणि यस्य तस्मात् ॥ "कूटोऽस्त्री शिखरं शृङ्गम्” इत्यमरः ॥ शैलात्कैलासादाशु निवृत्तः सन्प्रत्यावृत्तः सन्साभिज्ञानं सलक्षणं यथातथा प्रहितं प्रेषितं कुशलं येषु तैस्तस्या- स्त्वत्सख्या वचोभिर्ममापि प्रातः कुन्दप्रसवमिव शिथिलं दुर्बलं जीवितं धारयेथाः स्थापय ॥ प्रार्थनायां लिङ् ॥ संप्रति मेघस्य प्रार्थनाङ्गीकारं प्रश्नपूर्वकं कल्पयति कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे [^7]प्रत्यादेशान्न खलु भवतो धीरतां [^8]कल्पयामि । [^1] एनाम्. [^2] विरहादुग्रशोकाम्; विरहेणार्द्रशोकाम्. [^3] मे; स्वाम्. [^4] अ- स्मात् [^5] साभिज्ञानम्. [^6] त्वद्वचोभिः. [^7] प्रत्याख्यानात्, प्रत्याख्यातुम्; प्रत्याख्यानम् [^8] तर्कयामि, निःशब्दोऽपि प्रदिशसि जलं [^1]याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ५१ ॥ कच्चिदिति ॥ हे सौम्य, साधो, इदं मे बन्धुकृत्यं बन्धुकार्यम् ॥ देवदत्तस्य गुरुकुलमितिवत्प्रयोगः ॥ व्यवसितं कच्चित्करिष्यामी- ति निश्चितं किम् ॥ "कच्चित्कामप्रवेदने" इत्यमरः ॥ अभिप्राय - ज्ञापनं कामप्रवेदनम् ॥ न च ते तूष्णींभावादनङ्गीकारं शङ्के यतस्ते स एवोचित इत्याह – प्रत्यादेशात् "करिष्यामि " इति प्रतिवचनात् ॥ “उक्तिराभाषणं वाक्यमादेशो वचनं वचः" इति शब्दार्णवे ॥ भवतस्तव धीरतां गम्भीरत्वं न कल्पयामि न समर्थये खलु । तर्हि कथमङ्गीका- रज्ञानं तत्राह -याचितः सन्निःशब्दोऽपि निर्गर्जितोऽपि । अप्रतिजाना- नोऽपीत्यर्थः । चातकेभ्यो जलं प्रदिशसि ददासि । युक्तं चैतदि- त्याह – हि यस्मात्सतां सत्पुरुषाणां प्रणयिषु याचकेषु विषय ईप्सि- तार्थप्रियैवापेक्षितार्थसंपादनमेव प्रत्युक्तं प्रतिवचनम् । क्रिया केवल- मुत्तरमित्यर्थः ॥ " गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥” इति भावः ॥ संप्रति स्वापराधसमाधानपूर्वकं स्वकार्यस्यावश्यं करणं प्रार्थयमानो मेघं विसृजति – एतत्कृत्वा [^2]प्रियमनुचितप्रार्थनावर्तिनो मे सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या । इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्री- र्मा भूदेवं [^3]क्षणमपि च ते विद्युता विप्रयोगः ॥ ५२ ॥ एतदिति ॥ हे जलद, सौहार्दात्सुहृद्भावात् ॥ “हृद्भगसिन्ध्वन्ते पूर्वपदस्य च" इत्युभयपदवृद्धिः ॥ विधुरो वियुक्त इति हेतोर्वा ॥ " विधुरं तु प्रविश्लेषे" इत्यमरः ॥ मयि विषयेऽनुक्रोशबुद्ध्या क [^1] याचितम् [^2] प्रियमनुचितं प्रार्थनादात्मनः; प्रियसमुचितं प्रार्थनादात्मनः; प्रियसमुचितं प्रार्थनं चेतसः; प्रियमनुचितं प्रार्थनावर्त्मनः, प्रियसमुचितं प्रार्थितं चेतसः [^3] क्वचिदपि न. रुणाबुद्ध्या वा । अनुचिता तवाननुरूपा या प्रार्थना प्रियां प्रति “सं- देशं मे हर" इत्येवंरूपा तत्र वर्तिनो निर्बन्धपरस्य मे ममैतत्संदेश- हरणरूपं प्रियं कृत्वा संपाद्य प्रावृषा वर्षाभिः ॥ " स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः " इत्यमरः ॥ संभृतश्रीरुपचितशोभः सन् । इष्टान्स्वाभिल- षितान्देशान्विचर । यथेष्टदेशेषु विहरेत्यर्थः ॥ " देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्" इति वचनात्कर्मत्वम् ॥ एवं मद्वत्क्षणमपि स्वल्पकालमपि ते तव विद्युता । कलत्रेणेति शेषः । विप्रयोगो विरहो मा भून्मास्तु ॥ माङीत्याशिषि लुङ् ॥ " अन्ते काव्यस्य नित्य- त्वात्कुर्यादाशिषमुत्तमाम् ॥ सर्वत्र व्याप्यते विद्वान्नायकेच्छानुरूपि- णीम् ॥" इति सारस्वतालंकारे दर्शनात्काव्यान्ते नायकेच्छानुरूपोऽय- माशीर्वादः प्रयुक्त इत्यनुसंधेयम् ॥ इति श्रीमहामहोपाध्यायमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासविरचिते मेघदूतकाव्य उत्तरमेघः समाप्तः । ५२ श्लोकस्यान्त इमे प्रक्षिप्ता दृश्यन्ते तस्मादद्रेर्निगदितमथो शीघ्रमेत्यालकायां यक्षागारं विगलितनिभं दृष्टचिह्नैर्विदित्वा । यत्संदिष्टं प्रणयमधुरं गुह्यकेन प्रयत्ना- त्तद्गेहिन्याः सकलमवदत्कामरूपी पयोदः ॥ तं ( तत् ) संदेशं जलधरवरो दिव्यवाचाचचक्षे प्राणास्तस्या जनहितरतो रक्षितुं यक्षवध्वाः । प्राप्योदन्तं प्रमुदितमना सापि तस्थौ स्वभर्तुः केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु ॥ (ह्युन्नतेषु, भ्युन्नतेषु ) ॥ श्रुत्वा वार्तां जलदकथितां तां नेशोऽपि सद्यः शापस्यान्ते (न्तं) सदयहृदयः संविधायास्तकोपः । संयोज्यैतौ विगलितशुचौ दंपती हृष्टचित्तौ भोगानिष्टानवि( भि )रतसुखं भोजयामास शश्वत् ॥