The M. S. University Oriental Series General Editor B. J. Sandesara Director, Oriental Institute No. 5 LEXICOGRAPHICAL STUDIES IN JAINA SANSKRIT' By B. J. Sandesara, M.A., Ph.D. Director, Oriental Institute and J. P. Thaker, M.A. Research Officer, Oriental Institute UNIVERSITY OF BAROD SAYAJIRAO सत्यं शिवं सुन्दरम् ORIENTAL INSTITUTE BARODA 1962 FIRST EDITION: December 1962 COPIES 250 Reprinted from the Journal of the Oriental Institute Price Rs. 12/Printed by Ramanlal J. Patel, Manager, Maharaja Sayajirao University of Baroda Press (Sadhana Press), near Palace Gate, Palace 'Road, Baroda, and published on behalf of the Maharaja Sayajirao University of Baroda by Prof. B. J. Sandesara, Director, Oriental Institute, Baroda, 1962. RESPECTFULLY DEDICATED to ĀCHARYA JINAVIJAYAJI MUNI, Doyen of Prakrit and Jaina Studies in India PREFACE The language of the Sanskrit Prabandhas written by medieval Jaina authors of Western India represents, as it were, a regional style of Sanskrit. A lexicographical study of the same was, therefore, a long-felt desideratum. The Prabandhacintāmaņi of Merutungasūri (1305 A.D.), the Prabandhakośa of Rājaśekharasūri (1349 A.D.) and the Purātanaprabandhasangraha-all edited by Muni Jinavijayaji and published in the Singhi Jaina Series-were selected for the purpose, the foremost specimens as they are of the Prabandha literature as such. These studies were published serially in the Journal of the Oriental Institute, VIII. 2, IX. 3-4, X, XI and XII. 1 and were appreciated by scholars of Sanskrit and Präkrit in India and abroad. They are now being presented in book-form as no. 5 of the M. S. University Oriental Series. B. J. S. Preface I Prabandhacintamani of Merutungasūri 2 Prabandhakośa of Rajasekharasūri 3 Purātanaprabandhasangraha 4 CONTENTS Addenda 5 Corrigenda : : : : : : : : : : PAGE I 41 102 232 240 LEXICOGRAPHICAL STUDIES IN JAINA SANSKRIT' I. Prabandhacintamani of Merutungasūri (1305 A.D.) ( by B. J. SANDESARA, Baroda and J. P. THAKER, Baroda Just like the Gäthä-Sanskrit of the Buddhist texts, termed by Dr. Edgerton as Buddhist Hybrid Skt.', another peculiar type of mixed Skt. had been cultivated by medieval Jaina writers mostly in Western India-especially in the regions where Gujarati and Rajasthānī are being spoken. This literary medium has been termed as Jaina Skt.' by scholars like Prof. M. Bloomfield, Dr. A. N. Upadhye, Sri M. D. Desai and others, and the same has been called ' Vernacular Skt.' by that indefatigable scholar of Jaina literature, Dr. Hertel. ( The voluminous texts on Jaina mythology like Hemacandra's Trișașțiśalākāpuruṣacarita, the Caritras or narratives of the lives of individual Tirthankaras composed by numerous Jaina poets, the Skt. commentaries on Jaina Canonical texts in Pkt. composed between the 8th cent. and the 18th cent. A.D. as also the commentaries of Jaina authors on Classical Skt. works-Kavyas and Naṭakas-which were zealously studied and taught by them, the vast Kathaliterature in prose and verse, the widely cultivated form of literature of historical anecdotes known as Prabandha' and a number of works on Jaina Theology, Cosmology and allied subjects have been composed in this Jaina Skt.', which can be described as the simple, popular, colloquial, regional Skt. as contrasted to the Classical Skt. " ² The Jaina writers of medieval Gujarāta adopted this colloquial Skt. with the intention of appealing to the masses at large. Consequently it is vernacularised, so to say, to a considerable extent. It is replete with rare and obsolete words as well as back-formations. Cases of even hyper-Sanskritism are not scarce. Not only a number of words and expressions from the regional spoken dialects but also their peculiarities of syntax etc. have crept in in a very natural way. One would find it very difficult, if not impossible, to grasp the proper sense, without some knowledge of the old or modern regional language and also of the Pkts. Preparing vocabularies of such peculiar words from the Skt. writers of different regions of India would serve a double purpose: It would be useful for the reconstruction of spoken Skt. of different regions as well as for the proper understanding of the development of modern regional languages. Prof. 2 Zachariae has published a list of words peculiar to the Kashmirian authors and Prof. Schmidst has supplemented the same.¹ It would be interesting from literary, linguistic and cultural points of view to prepare vocabularies, with brief annotations, from the works of Jaina authors of Gujarāta. M. Bloomfield was the first scholar to draw attention to the importance of the study of Jaina Skt. in his paper entitled 'Some Aspects of Jaina Skt.' published at Gottingen in 1923 in the Festschrift Jacob Wackernagel (pp. 220-230). Dr. Hertel in his edition (pp. 291-295) of the Pañcākhyāna of Pūrṇabhadra (1199 A.D.) published in the Harvard Oriental Series and Dr. Upadhye in his introduction (pp. 101-110) to the Bṛhatkathākośa of Hariṣeņa (10th cent. A.D.), also a Jaina writer from Gujarāta, published in the Singhi Jaina Series, have given lists of words peculiar to Jaina Skt. occurring in their respective texts; and a large number of these words can be shown as related etymologically, phonetically and semantically to the forms prevalent in old and modern Gujarātī. B. J. Sāṇḍesarā has given a short representative list of such words from the Prabandhävali of Jinabhadra (1234 A.D.) in his Literary Circle of Mahamatya Vastupala and Its Contribution to Skt. Literature (pp. 146-147). Śrī Mohanalal Dalicand Desãi in his monumental Gujarati work on Jaina poets, pt. I (pp. 227-234), has presented a small list of peculiar words and expressions from the Prabandha-cintamani of Merutungācārya (1305 A.D.) and has discussed in brief the salient features of the language of the same. With these observations we commence a series of Lexicographical Studies in Jaina Skt. and begin with the Prabandha-cintamani, which was composed by the Svetambara Jaina pontiff Merutungasūri in 1361 V.S. (1305 A.D.) at Vardhamanapura or Vaḍhavana-modern Surendranagara in the Jhālāwāḍa District of Saurāṣṭra. One of the most important Prabandhas composed in Gujarāta, it is a principal source-book of the history of medieval Hindu Gujarāta from the times of Caulukya Mūlarāja to the end of the Hindu rule, i.e., it covers roughly the period from the middle of the 10th cent. to the end of the 13th cent. A.D. Almost all the subsequent historical Prabandhas written in Western India have drawn upon the material presented by Merutunga and a number of historical Rāsas (narrative poems) in old Guj. dealing with the life of personalities like Kumārapāla, Vastupāla, Vimala etc. composed after the PC. have also done the same. It has been utilised by historians right onwards from Mr. Alexander K. Forbes, the renowned author of the Räsamālā, who prepared a translation of the same for his own use in 1849 A.D. Dr. Bhagawanlal Indraji also drew upon it while writing the history of Gujarāta in the Bombay Gazetteer, Vol. I, pt. 1. Sri Ramacandra Dinänātha, who had worked as a Sastri of Peterson, Kielhorn and Bühler, published for the first time an edition of the Skt. text of 1 Hertel, On the Literature of the Svetämbars of Gujarāt, p. 19. 3 the PC. and a Gujarātī translation of the same in 1888 A.D., and C. H. Tawney, famous for his translation of the Kathāsaritsāgara entitled the 'Ocean of Story', rendered it into English in 1901 A.D. No study of medieval Gujarāta, political or cultural, is complete without a study of the PC. As stated by the author himself at the very outset, in composing the PC. he has incorporated the material that he acquired from the , i.e., the tradition handed down by religious elders. As a specimen of the Prabandha form par excellence, it gives a large number of historical dates, a feature not common in Skt. literature. Its language is a fine specimen of simple and expressive colloquial Skt. which might have been current among the educated classes in those days. This is also suggested by the fact that in medieval Gujarāta the performance of Skt. plays was very popular and people used to go in large numbers to witness the same. 2 In this vocabulary of noteworthy words from the PC. words peculiar to the Māru-Gurjara language, cases of back-formations, important Jaina technical terms, rare and obsolete words and vocables not frequently used in Classical Skt. have been recorded. Equivalents from old and modern Gujarātī and from other cognate languages have been noted where-ever possible. Quotations from Old Guj. texts etc. also have been occasionally given with a view to show how the same or almost the same vocable is used both in Guj. and Skt. It was not possible to include in this vocabulary sanskritised forms of the idiomatic phrases prevalent in the regional language. The grammatical peculiarities also have been pointed out incidentally where-ever it was relevant to do so, while discussing the meaning of the vocable in question. ³ The references in the vocabulary are to the pages and lines in the text of the PC. edited by Muni Jinavijayaji and published in 1933 A.D. as No. 1 of the Singhi Jaina Series. Besides, the following works have been used in these studies: Bloomfield, M., 'Some? Aspects of Jaina Sanskrit', Festschrift Jacob Wackernagel (pp. 220-230), Gottingen, 1923. Desai, M. D., , Pt. 1, Bombay, 1926. Dwivedī, Pt. Hajārī- Prabandha-cintāmaņi ( Hindi translation), Singhĩ Jaina prasāda, Series No. 3, 1940. 2 In case of numerous plays we have clear historical evidence that they were performed on particular occasions. Vide Sāṇḍesara, B. J., (Guj.), pp. 50-70 : 'गूजरातमां संस्कृत नाटक '. 3 We acknowledge with thanks the valuable help rendered in this work by Sri J. S. Pade, Superintendent, Manuscript Section, Oriental Institute. Harişena, Hemacandra, Hertel, Johannes, Mahārāṣṭrakośamandala, ... Mehta, B. N. and Mehta, B. B., Merutunga, Monier Williams, Nāṇāvați, K. B., Rhys Davids, T. W. & Stede, William, Sāṇḍesara, B. J., ... Šāstri, D. K., Setha, H. T., Tawney, C. H., Vijayarajendrasūri, 4 Brhatkathakośa (edited by Dr. A. N. Upadhye ), Singhi Jaina Series No. 17, 1943. Navajivana Publi-, Ahmedabad, 1949. shing House, Abhidhānacintāmaņikośa including Nighanțuśeșa etc., Seth Devchand Lalbhai Jaina P. No. 92, Surat, 1946. Deśīnāmamālā (edited by R. Pischel ), Vizianagaram, 1938. Prākṛtavyākaraṇam (edited by Dr. P. L. Vaidya), Poona, 1928. On the Literature of the Svetämbars of Gujarat, Leipzig, 1922. महाराष्ट्र वाक्सम्प्रदायकोश, Poona. महाराष्ट्र शब्दकोश, Poona. The Modern Gujarati-English Dictionary (in 2 pts.), Baroda, 1925. Prabandhacintāmaṇi (edited by Sri D. K. Šāstri), Bombay, 1932. A Sanskrit-English Dictionary, Oxford, 1872. The Presidency English to Gujarātī and Gujarātī to English Dictionary, Ahmedabad, 1934. The Pali Text Society's Päli-English Dictionary, London, 1921. fest, Baroda, 1945. Literary Circle of Mahamatya Vastupāla and Its Contribution to Sanskrit Literature, Singhi Jaina Series No. 33, 1953. , Bombay, 1954. Prabandhacintāmaņi (Gujarātī translation), Bombay, 1934. 13--, Calcutta, 1985 V. S. Prabandhacintāmaṇi or Wishing-stone of Narratives (English translation), Calcutta, 1901. Abhidhānarājendra, Rutlam. adj. f. G.T. Guj. H.T. ind. M. Wills. m. Mar. Mod. N. n. PC. Pkt. Skt. Tawney ABBREVIATIONS adjective. feminine. The Gujarati translation of the PC. by Sri D. K. Šāstrī, Bombay, 1934. Gujarati. The Hindi translation of the PC. by Pt. Hajāriprasāda Dwivedi, published in 1940 as No. 3 of the Singhĩ Jaina Series. indeclinable. Monier Williams, A Sanskrit-English Dictionary, Oxford, 1872. masculine. Marathi. Modern. Name. neuter. Prabandhacintāmaņi of Merutungasūri ( edited by Muni Jinavijayaji, Singhi Jaina Series no. 1), 1933. Prakrit. Sanskrit. The English translation of the PC. by C. H. Tawney, Calcutta, 1901. अकालजलद अक्षपटल अग्निशकटी अङ्गलेखक अतिशय अनशन अनेकप अन्तरायकर्मन् अन्त्याराधनक्रिया अपरपितृक अभिग्रह अभ्यास अमारि अमारिकारिपञ्चकुल अर्जुनी अवकर m. भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः पाठीनै: पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूच्छितम् । तस्मिन्नेव सरस्यकालजल देनोशम्य तच्चेष्टितं येनाकुम्मनिमग्नवन्यकरिणां मूथैः पयः पीयते ॥ Hence he was called अकालजलद.] a place of dialectical disputes. 67.23. f. a fire-hearth. 29. 13. cf. Guj. सगडी. n. m. a personal clerk, 99. 8. cf Guj. and Mar. अंगत कारकुन. super-natural_power, miracle. सातिशया देवमूर्तयः 109. 3; तद्वृत्तान्तं तेभ्यो ज्ञानातिशयाइवधार्य 119.18; यत्पुरा समुद्रविजयदाशार्हेण त्रिकालवेदिनः श्रीनेमिनाथमुखात् [ श्रुत्वा ] महातिशायिनः श्रीपार्श्वनाथस्य बिम्बं रत्नमयं निर्माप्य श्रीद्वारवत्यां प्रासादे न्यस्तम्, द्वारवतीदाहानन्तरं समुद्रेण प्लावितायां तस्यां पुरि, तत्र समुद्रे तस्मिन् बिम्बे तथैव विद्यमाने कान्तीत्यसांयात्रिकस्य धनपतिनाम्नो यानपात्रे देवतातिशयवशात् स्खलिते, इह जिनबिम्बमस्तीति दिव्यवाचा निर्णीय...... 120.3-6 ; तत्सर्वातिशायि बिम्बं नागार्जुनः स्वसिद्धरससिद्धयेऽपहृत्य..... ...... 120.8; श्रीपार्श्वनाथतीर्थ रसाइप्यतिशायि 120.20. [ A Jaina technical term.] fast unto death. 42.14; 87.3. [ A Jaina technical term. ] m. an elephant. 79. 16. m. n. n. bad deeds of past births which act as obstacles in the present birth. 123-30. [ A Jaina technical term.] f. same as आराधना. 95. 10. m. a title of the poet Rājaśekhara, lit : an untimely cloud'. 30.18, 19. [ When Bhoja gave महादानs to him, Rājaśekhara uttered the following verse: m. f. m. neighbourhood. 107.1. f. m. m. son of another father ( the mother being the same ). 98.11. a religious vow. 86.25-26, 29; 87.5; 121.2; 128.3 . [ A Jaina technical term.] non-killing. 128.7. [ A Jaina technical term. ] the officer executing the policy of af or non-killing. 91.8. Vide पञ्चकुल. a cow. III.5. a dung-hill or rubbish-heap, dust 114.1; 128.8. cf. Gaj. उकरडो; Mar. उकरडा. अवग्रह अवर अवदात अवसर अवस्कन्ददान अश्ववार अष्टापद आई आईधुआ आकृष्टिमन्त्र आकृष्टिविद्या m. drought. 53.1. m. a pit. 119.28. cf. Guj. अवड, हवड Vide Hemacandra, सिद्धहेमशब्दानुशासन, VIII. iv. 339, whereupon his Vrtti runs as follows : n. a glorious deed or achievement. 10.22; 17.4; 50.22; 52.13; 81.15; 104.10. Vide Sāndesarā, B. J., शब्द अने अर्थ, p. 78. m. [ 1 ] a festival. स्नानादनु देवतावसरोर्व्या. .. तद्देवतार्चनानन्तरं निवृत्ते मन्त्रावसरे......34. 21-23; अवसरे क्रियमाणे 74. 1 ; 80. 7; कदाचिद्देवतावसरक्षणे 82. 14-15 ; राज्ञा स्वयं कृततिलकावसर: 87. 28-29 ; प्रारब्धेsवसरे 96. 9; मन्त्रावसरानन्तरं 997; वर्षत्रितयदेवतावसरायपदेन पृथक्कृतेन 99. 17. तणहं तइज्जी भङ्गि नवि ते अवड यडि वसन्ति । अह जणु लग्गि वि उत्तरइ अह सह सई मज्जन्ति ॥ m. [2 ] a temple. परबलेन निजं सैन्यमुपद्रुतं शृण्वन् तमेव देवतावसरं न मुमोच । a 116.6. n. making an assault. 19. 2. a horseman, 'groom' ( Tawney ). 15. 30-31 ; 48. 18, 21. cf. Guj. असवार ( which has come from Persian according to the जोडणीकोश ) ; Mar. स्वार. [ 3 ] the paraphernalia of temples ( used in festivals ). अथ तेन राज्ञा एकस्मिन् विभागे नीलकण्ठचिन्तामणिगणाधिपप्रमुखदेवतावसरे निर्णीतेऽपरस्मिनुत्तरार्धे समस्तराज्यवस्तूनि 'स्वेच्छयैकमर्धमादत्स्वे 'त्यभिहिते षोडशप्रहरांस्तथा स्थित्व पुनः श्रीभीमराजादेशाद्देवतावसरमादाय श्रीभीमायोपायनी चकार । 51. 26-52. 2. [4] a council. निशारात्रिकावसरानन्तरं 2. 15; अथापरस्मिन्सायाह्नावसरे समागते प्रलयकालप्रचण्डपवनप्रादुर्भावे.....अन्तरिक्षादवतरन्तंपलादयुगलमालोक्य भयभ्रान्ते समाजलोके नृपचरणपीठे तदुपायनं विमुच्य..... विज्ञपयामास 72. 27-30. m. n. a tirtha or a holy place of pilgrimage on a mountain of that name ( according to Jaina Cosmology ). 119. 26. a mother. 27. 17. cf. Old Guj and Mar आई. f. f. mother's daughter. 27.17. [ G.T. interprets as the 'daughter-in-law of the mother', which is not tenable in view of the context at 28.4 where the term seems to have been used for the same person.] an incantation for attracting towards oneself some superhuman being. 124.5. f. the lore of attracting super-human beings to the human world. 114. 15. आचाम्ल आ + V छिद् आति आपाक आयद्वार आयपट्टक आयलक आराधकमूर्ति आराधना आरोहक आवश्यक आवाह आशाम्बर आसनबन्ध आसनपट्ट इङ्गाल इभ्य उच्छीर्षक उत्तरासङ्ग उत्थापनका 2 m., 9 n. a religious vow observed by the Jainas to take only boiled food which contains no fatty substances or salt. 120. 22. cf. Pkt. आयंबिल, अंबिल; Guj. आंबेल. [ A Jaina technical term.] to rob, to snatch away. क्रुध । तत्कराद्रत्नमाच्छिद्य पुनः खनीकण्ठे प्राप्तः । 2. 8 ; स्वसैन्यं सज्जीकृत्याज्ञात चौरवृत्त्या तत्सर्वमाच्छिद्य स्वपितुरुपनिन्ये । 14.11; म्लेच्छपतिमुच्छेद्य तदौष्ट्रिकमाच्छिद्य II7. 20. cf. Guj. छीनवी लेवुं. f. ' a kind of water-bird; the bird Turdus Ginginianus' ( M. Wills.). 102. 30; 103. 1. cf. Guj. and Hindi . a potter's kiln. 77. 18. cf. Pkt. आवाग. a source of income. 98. 3; 123. 29. m. a document of calculated income. 86. 13. n. impatience, eagerness. 33. 8; 73. 5-6 ; 84.30. f. a statue in the worshipping posture with folded hands. TOO. 23. 87.2; f. meditation with a vow (when one's end is drawing near ). मन्त्री तदङ्घ्री ललाटेन परिस्पृशन् तत्समक्षं दशधाssराधनां विधाय श्रीमानुदयनः परलोकं प्राप । निजमवसानदिनमवधार्यान्त्याराधनक्रियायामनशनपूर्वं प्रारब्धायां . . . .दशमद्वारेण प्राणोत्क्रान्तिमकार्षुः । 95. 10 - 12 ; आकेवालीयाग्रा मे देश्यकुड्यां दर्भसंस्तरमारूढ़ों गुरुमिराराधनां कार्यमाण आहारपरिहारपूर्व पर्यन्ताराधनया प्रध्वंसितकलिमलो युगादिदेवमेव जपन्. . स्वर्लोकमलञ्चकार । 105. 10-14. [Sometimes this is accompanied by fast unto death. A Jaina technical term.] an elephant-driver. 79.26. m. n. m. Vide पट्ट- पट्टक. n. essential religious duties to be performed by the Jainas. 99. 16. [ A Jaina technical term. ] m. an earthen pot in which any liquid can be placed. 71. 26. cf. Hindi आवा, Kannada आवि, Mar. अवा- आवा. a Digambara Jaina. 114. 14. m. m. setting in a yogic posture. 95. 8. m. a piece of ground where one has to sit. 82.15. m. a live coal. 32. 20. cf. Guj. अंगारो; Mar. इंगळ. m. a wealthy man. 77. 26; 120. 29. n. a pillow, a bolster. 2. 16. cf. Guj. उशीकुं, ओशीकुं; Mar. उशी. n. putting on the in a particular manner on the bare. chest of a worshipper while performing the pūjā ceremony. 57.3 [A Jaina technical term.] cf. Guj. उत्तरासण. f. an instigation ( to fight ). 79. 19. उत्पातिका उद्गमनीय उग्राहणक उद् + √ तृ 'a pair of bleached cloths or sheets' (M. Wills.). Here, however, it seems to be some sort of ornament. क्षितिपकोशादागतेन कमनीयेनोद्गमनीयेनालङ्कृततनुः पञ्चोपचारविधिभिः शिवमभ्यर्च्य 85.3-7. उद्+√ग्रह् (causal ) to collect revenues or to draw tributes. cf. Guj. उघराववुं. उडाय 13.1; 75.6; उग्राहितम् ' the collected tribute '. 32.20 ; cf. Guj. उघराणुं. उग्राहितेन 65.15; उड़ाहितद्रव्ये याच्यमाने 65. 17 ; also 65. 18-19. उद् + √दल् उद्भटपटयुग उपदा उपयाम उपयाचिती- कृ उपसर्ग उपांशुभूमि उल्लाघलान ऊर्ध्वस्फोट ओतु औष्ट्रिक कङ्कणोत्कीर्ण कतिका ककलोल adj. unusual, startling, springing forth immediately. उत्पातिकामति: 'present-witted. 34.6. n. n. n. f. m. m., m. IO " n. collection of revenue. उद्धाहणकहेतवे 12.24 cf. Guj. उघराणुं. to be dislocated. cf. Guj. ऊतरी जवुं. उत्तार्य 22.2. cf. Guj. उतारी नाखवुं. उत्तारितेषु 22.2. to snatch away. उद्दाल्य 21.23. an obstacle (in penance etc. ). technical term.] f. a place devoid of living beings. a pair of excellent garments. II4. 29. a present (offered to a king ). a marriage. 105. 2. m. 33.27 ; 34. 4, 5. to make an offering, especially to the deities, to render them propitious. 105. 4. n. the bath of convalescence. 88.17. m. probably, one of the three authorised ways of committing suicide viz. falling from a steep and lofty place such as a mountain-peak. 68. 31. 93.4; 119. 18. [ A Jaina I11. 24. f. a cat. 74. 17. a herd of camels (belonging to a Mleccha ruler of Sapādalakşa ). 117. 20. adj. engraved on a bracelet. तथा हि, – कङ्कणोत्कीर्णमार्याचतुष्टयमेतत् 25.22. [ This refers to the custom of getting engraved good aphorisms on the bracelets so that one can read the same very often and do actions accordingly. ] f. a small comb ( especially used by ladies ). 108. 18. cf. Grj. सी. red with saffron (?), title of a religious pontiff. 18. 20. [v. ८. कुंकूलोल, कंकरौल, कुंकुरौल ]. कङ्गुणीतैल कच्चोलक कञ्चक कटाहिका कटीदवरक कठिनी कण कण्ठ कण्ठग्रह कथापनक कनी n. कम्बिका करक n. कण्टेलीयापाषाण m. करमोक्ष कर्कर m. f. m. a bodice, dress in general. कञ्चुकसम्बन्धे ' as dowry'. 12. 23. a frying pan. 96. 27. cf. Guj. कडाई, कढाई; Mar. कढई. f. a girdle. 68.5 cf. Old Guj. कणदोरो, Mod. Guj. कंदोरो. a chalk 120.22. Vide खटिका. m. m. n. कपईपञ्चकन्यासव्यवहार m. f. f. II m. choking of the throat. 68. 23. cf. equivalent Guj. expressions गळं झलाई जवुं, गळु पकडवुं. the narrating or telling of निजगुणकथापनकं दुष्करमिति II7.11. a maiden. 126 10, 19 ; 127. 24. a rite in the marriage ceremony. 128. 12. Vide वेदिपडघास्थान. a bar ( e.g. of gold or silver ). 70. 3. cf. Mar. काम. Oleum nigrum, a medicinal drug called Celastrus paniculata. 43.2. [M. Wills. says about कङ्गुनी : ' a kind of Panic seed, Panicum Italicum; several varieties of it are cultivated and form articles of food for the poor'. ] cf. Guj. मालकांगणी; Hindī मालकंगुनी and Mar. मालकंगुणी. m. करचण्डी (८. ८. करवडी ) f. a piece of cloth (?). शिशिरयामिन्याश्चरमे यामे निर्विनोदत्वात् तां प्रथमादर्शप्रतिमानीय पण्डितेन व्याख्यायमानां तिलकमञ्जरीकथां वाचयंस्तद्रसनिपातभीरु : पुस्तकस्याधः कञ्चोलकयुतसुवर्णस्थालस्थापनापूर्व तां समाप्य... 41. 8. [ Both G.T. and H. T. as also Śri M. D. Desāī have taken this in the sense of a pot known asg in Guj., but that would take away the significance of the सुवर्णस्थाल; and in all probability a piece of cloth might have been spread under the सुवर्णस्थाल. ] cf. Guj. कांचळी, चोळी; Mar. कांचोळी - in the sense of 'a bodice or a breast-coat for ladies'. a kind of oil-seed. कणतैलमिश्राम् 43.28. [ M. Wills. interprets कणा as 'long pepper, cummin seed' and off as the plant Premna Spinosa or Longifolia'.]. " a kind of stone. 100.24. a bank, a coast, a border खनीकण्ठे प्राप्त: 2.8; जलमार्गेणानीयमानेषु समुद्रकण्ठो पकण्ठे उत्तार्यमाणेषु 100. 25. cf. Guj. कांठो; Mar. कांठ. a water-pot or jug with a tube attached to it. 8. 12, 13 ; 48. 6. cf. Guj. करवो, करवडो. the cavity formed by putting the two palms together in a semi-circular curve near the mouth with the intention of drinking water ( here, of course, milk ). 4. 7, 9, 10. m. freedom from taxation. 57. 18. m. a pebble. 107. 3. cf. Guj. कांकरो, कूको. करान्त्र कर्मकर कर्मस्थाय कर्मादान कर्षक कलापक कलासिका कल्पपुस्तक काकनाशम् काङ्क्षणीतैल काणिकी C कान्दविक कान्दिशीक कामुक कायोत्सर्ग कारापक कारु कार्मण कालधर्म कालपूजा काष्ठपात्रिका काष्ठपात्री काष्ठमयप्रासाद n. a variegated bowel, or, as Tawney paraphrases, 'speckled entrail '. 6. 4. cf. Guj. काबरचीतर्यु. m. m. m. m. f. n. a highly sinful action. go. 13-14 . [ A Jaina technical term. ] a farmer. 53.17. the rope tied round an elephant's neck. n. 12 ind. a book describing the pilgrimage to mt. Giranāra, penances of the monks and various miracles. 108. 6. [ Such books are said to be known among the mendicants living in the caves of mt. Giranāra.] as fast as a crow. 77. 17. n. same as कङ्गुणीतैल. 43. 29. adj. prepared out of कणिक or dough. 59. I. · the dough '. a confectioner. 78. 15. cf. Guj. कंदोई. a labourer. 56 14; 87.21; 94 21, 25 (probably, a servant'); 108. I-2. any construction work. 51.5; 58.22; 62.2,3,4; 63.9, 10, II ; 100. 24. cf. Guj. कमठाण; also कमठायो ( सं ० कर्मस्थायिक ) 'Chief Engineer '. m. 79. 18. an instrument of the architect. 61. 19. [It is stated here to have been made of bamboo sticks – वंशशलाकामयीं.] m. m. adj. not knowing in which direction he should really fly away. I16. 22. a labourer. 56. 15; 108. 2, 3. cf. Pañjābī काम्मा, Mārawādi कामेती. m. a posture of meditation. 88. 10. [ A Jaina technical term.] adj. one who causes to be made or prepared or erected. IOI. 29. cf. Guj. करावनार. m. an artisan. III. 22. n. sorcery. 68.24; 70. 13 ; 118. 6. cf. Guj. कामण. m. death. 107. 7. [ A Jaina technical term. ] worship appropriate for the time. 99.5. f. f. a wooden vessel. 109. 21. cf. Guj. कणक f. same as काष्ठपा त्रिका. 109 16, 19, 20. a wooden temple. तेन स्वामिनमविज्ञाप्यैव वर्षत्रयोग्राहितेन श्रीमदुज्जयन्ते श्रीनेमीश्वरस्य काष्ठमयं प्रासादमपनीय नूतनः शैलमयः प्रासादः कारितः । 65.16; 82. 27; 86. 24, 25. कासर कांस्यताल किरि कीत्तन कीर्तिस्तम्भ कुटुम्बिक कुटुम्बिन् कुण्डक कुतुप कुमारमृत्तिका कुम्पक कूपार ककवाकु कृतप्रचिकीः कृष्णचित्रककुण्डलिका केशकन्दुक कोटिध्वज कोटिवेधर कोटिवेधिन् रस कोडी कौतु किन् क्षण m. m. m. n. m. m. m. n. m. f. m. m. m. [ 1 ] [2] m. 13 .: a buffalo. 99.27. a cymbal or a huge bell. श्रीवृषभदेवप्रासादकोशाच्छ्रीभरतभूपनामाङ्कितं पञ्चजनवाह्यं कांस्यतालमानीय... 63. 6-7. a boar. 21. 15. a temple. 65. 24; 84. 15. a pillar of victory. a farmer. 53. I. same as कुटुम्बिक. a circle. 6. 36. cf. Guj. कुंडाळुं. a small leathern oil-bottle तस्य च भोजने घृतपरिपूर्ण: कुतुप एव व्यये m. an ocean. द्वासप्ततिकलाकूपारपारङ्गमः 22. 5. m. a cock. II9. 28. adj. desirous of taking revenge. 107. 14. f. a mystical diagram. तदक्षीणं निरीक्ष्य घृतपात्राध: कृष्णचित्रककुण्डलिकां विमृश्य केनापि कैतवेन तद्व्यत्ययापहृत्य चित्रकसिद्धि स्वीचकार । 108. 13. " [This might be either a mystical diagram of the coil of a black snake or a mystical ring of the wood of the Kṛṣṇacitraka plant conjoined beneath the vessel. Tawney thinks that the expression, coming as it does from the Gujarātī term, denotes some astrological diagram. ] Vide चिक्रक्रसिद्धि. a coil of hair. 68. 24. 8.23; 9. cf. Guj. कणबी; Hindi कुनबी; Mar. कुणबी. 53.9. याति । 72. IO-II. the virgin earth. 80. 18. cf. Guj. कुंवारी माटी. a flask or bottle narrow mouth. भूमावास्फाल्य बभञ्ज । usually large in the middle but with a तद्रसायनं काचमये कुम्पके विन्यस्य......तं काचकुम्पकं 122. 3-6. cf. Guj. कूपो-कूपी, कुंपो-कूंपी ; Mar. कुपी. one on the top of whose house there is a banner to show that he possesses a crore of rupees. 63. 12 ; कोटीध्वज 109.22. a banner indicative of the possession of a crore of rupees. 7 I. II. a chemical preparation of mercury that possesses such magical powers as to be able even to perform the most difficult tasks. 120. II-12. same as कोढिवेधरस. 120. 2. m. f. a crore or ten millions. कोडीसार्द्ध १४ द्रव्यस्य दण्डः । 81. 14. cf. Guj. कोडी ( Skt. कोटि ). m. a jester. 74.2, 5; 96. 8. m. a festival. कदाचिद्देवतावसरक्षणे साधमागते... श्रीहेमचन्द्रे.. 82.14-15; यत्र प्रभूणां दीक्षाक्षणो बभूव 91.11. क्षुलक क्षेत्रपति क्षेत्रपाल खअनाक्षी खटिका खड्ड खत्तक खरशिलानिवेश खलि खातावसर खात्रपात खात्रपातन खिङ्ग खिच्चडिका गजरूप गण्ठीयक गण्ड गर्तापूर गलहस्तित गाडरारघट्ट गायन गिणिगिणू गुडजातीय m. a young monk. मलनामानं क्षुल्लकं तत्र तस्थिवांसं समुपेक्ष्य... I07.12. [ A Jaina technical term. ] the deity more commonly known as क्षेत्रपाल. 123.1; क्षेत्राधिप 123.II ; क्षेत्राधिपति 105.3. m. m. f. one whose eyes are as charming as those of the (singing bird) wagtail. 113.17. cf. 'खंजन नयणे जोती रे' -नरसिंह महेता. f. a chalk. 25.17; 41.26; 121.5 cf. Guj. खडी. m. a hollow. 95.14. cf. Guj. खाड, खाडो. a niche (in the wall ) 40.6. cf. Guj. खातुं. n. m. placing of the corner-stone. अथ श्रीसोमनाथदेवस्य प्रासादारम्भे खरशिलानिवेशे सञ्जाते सति......84.9. f. 14 a bald head. 92.2. m. the occasion of laying the foundation stone. 56.20. m. digging a hole in the wall of a house with a view the same for committing theft 26.17. Vide खात्रपातन. n. same as खात्रपात 12.12. cf. Guj. खातर पाडवुं. m. the deity believed to be the protector of the place. 109.I. cf. Guj. खेतरपाळ. Vide क्षेत्रपति. m. m. a whoremonger. 97.12. f. hotchpotch, a mixture of rice and pulse. 43.28. cf. Guj. & Mar. खिचडी. n. an elephant. 17.21. n. girdling the loins ( ? ). प्रथमं सिद्धसेनेनोपन्यासो विहितो गीर्वाणवाण्या । तदनु वृद्धवादिना गण्ठीयकं बद्ध्वा गोपकुण्डकं विधाय प्रोचे–...एवं पठति गोपा नृत्यन्ति । 6.36.7.13-15. m. m. adj. throttled, surpassed. ent the chief monk ( of a temple ). 91.14. the foundation of a building श्रीशकुनिकविहारप्रासादप्रारम्भे खन्यमाने गर्तापूरे...87.20-21, अकारयदयं वापीरपापी यः क्रियारतः । सुधायामपि माधुर्य यज्जलैर्ग लहस्तितम् ॥ 99.28. cf. Guj. गळे हाथ नाखवो. N. of a mountain-pass. 97.19. a singer. 74.2. to produce a nasal sound, to hum. 92.2. cf. Guj. गणगणवुं. adj. belonging to the गुड caste. 102.14. [ In some texts we get the form गुल also. गुल is Guj. गोलो or खवास, a class of here ditory servants connected with royal house-hold. ] गुप्ति गुमटी गुरूदर गोकुल गोष्ठिक ग्रथिलाचार्य ग्रन्थि ग्रहणक ग्रास Vघट् घटिका घटिकागृह घटिकाद्वार " घटीगृह घर घरक घर्षण घाट f. being away from sinful behaviour by mind, speech or body. 128. 7. [ A Jaina technical term.] beautiful. 29. 14. cf. Mar. गोमटी. a tent. 17. 10, 13 ; 51.25; 67 4; 81 2; 117. 3, 26. a herd of cows. IIO. 5, 6. adj. m. n. m. m. m. घटिकायोजनगामिनी adj.f. n. m. f. n. n. 15 the keeper of a Jaina temple. Ior. 22; 123. 30. गोठी. [ A Jaina technical term.] a title of the Jaina ācārya Jayamangalasūri. 63. 23. [ ग्रथिल = simple, Guj. गहेलो, घेलो.] the knot of grief. 104.29; 105.4. a token of invitation to live in the harrem. तस्याः कुलयोषितोऽप्यतिशायिनीं प्राज्यमर्यादां नृपतिर्विमृश्य तद्वृत्तपरीक्षानिमित्तं सपादलक्षमूल्यां क्षुरिकां निजानुचरैस्तस्यै ग्रहण के दापयामास । 77.3-4; सा तु बकुलदेवी तहतग्रहणकप्रमाणेन तद्वर्षद्वयं परिहृतसर्वपुरुषा शीललीलयैव तस्थौ । 77.7. cf. Guj. m. land given for maintenance. 18. 18. cf. Guj. गरास. to be in fitness of things. जाघटिती 85. 18 ; 116. 10. cf. Guj. घटवुं, घटित, सुघटित, अघटित. an implement to measure time. 118. 28. cf. Hindi घडी. an apartment where the implement for measuring time is placed. 20. 20; 97.9. the entrance to the apartment where the implement for measuring time is kept. 32. 18. very speedy, lit : ' walking with the speed of a yojana in a ghatikā i.e. 24 minutes' घटिकायोजनगामिन्यः करभ्य: 33. 20. [This is an adjective applied to a speedy dromedary or female camel.] cf. Guj. घडियाजोजन सांढणी (सांढणी = a dromedary). n. same as घटिकांगृह. 88. 18. n. a place, a house. यत्तस्मिन्वरण्डके नवीक्रियमाणे सार्द्धत्रयोदशे घरे ( ८. ८. घिरे ) निषण्णा देव्यभूत् । 100. IO-II. [In mod. Guj. घरे 'in the , house is still pronounced, while in a dialect of Saurāṣṭra we hear घिरे. ] a large round metal pot for fetching water. 69.25-26. cf. Guj. गगरो; Mar. घागर. n. polishing. अथ श्रीपत्तनवास्तव्य उच्छिन्नवंशक आभडनामा वणिकपुत्रः कांस्यकारकट्टे घर्घरकघर्षणं कुर्वंस्तत्र पञ्च विंशोपकानर्जयित्वा दिनव्ययं कुर्वाणः…... 69.25-26. m. [ 1 ] a mountain-pass. पुन: स्वदेशं प्रति प्रस्थितं पञ्चकुलं सौराष्ट्राभिधानघाटे वनराजो निहत्य 13.2 ; 51.14; 97.19. cf. Guj. & Mar. घाट. घुसण घृतपूर घोटक चणकविक्रयकारिन् चणकविक्रयिवणिक् चतुर्मासक चतुष्क चतुष्किका चतुष्पथ चत्तारीमङ्गल चत्वर चन्द्रप्रभभिड चन्द्रातक चन्द्रातप चरट चलनक चलवेध्य चातुर्मासिक चारण चित्रकसिद्धि चिन्तक n. m. m. adj. m. n. 16 [2] a shape. रङ्गमण्डपेषु शालभञ्जिकामिथुनस्य विलासघाटस्तीर्थकृत्प्रासादे सर्वथानुचितः, वास्तुनिषिद्धश्च । 101.26-27. cf. Guj. घाट. n. saffron 18.17. cf. Pkt & Old Guj. घुसिण. a kind of sweet-meat. 90.20, 21. cf. Guj. घेबर, Hindī घेवर. a horse. 75.6. cf. Guj. घोडो; Mar. घोडा. a seller of ( baked ) gram.70.27, 30. a vender selling ( baked) gram. 71.5. n. f. a small platform ( for installing an image ). 100.19, 22. cf. Guj. चोकी; Mar. चौक. the staying at one place and observing certain vow during the four months of monsoon viz. from the 11th day of the bright half of the month of Āṣaḍha to the 11th day of the bright half of the month of Kārttika. भट्टारकश्रीदेवसूरीणां चतुर्मासके स्थितानां... 66.8. Vide चातुर्मासिक. a place where four roads meet. 59:3. cf. Guj. चोक. a market-place. चतुरशीतिसंख्येषु चतुःपथेष्वहोरात्रं विक्रयाय दरिद्रपुत्रको भ्रामितोऽपि केनापि न गृहीतः। 5.13-14; निशीथे वीर्यचर्यया चतुष्पथान्तः परिभ्रमन् 8.24. cf. Guj. चौटुं; Mar. चव्हाय. [ In Guj literature 'चोराशी चौटां' are often referrred to. ] n. going four times round the fire in the marriage-ceremony. 128.15. m. m. a quadrangle. 59. 3. cf. Guj. चाचर. n. (?) the compound of ( the shrine of ) Tirthankara Candraprabha. 105. 3. Vide भिड. a skirt, a short petticoat. 73. 19. cf. Skt. चण्डातक, Pkt. चंडातक. m. the moon-light. m. a thief. चरटवृत्त्या वर्तमानस्य 12. 19 ; गूर्जरदेशे चरटराज्यमित्युपहसन्ति । 14. 16. cf. Old Guj. चोर-चरड; Guj. चोरटुं, चोराट. m. a petticoat. 114. 27. cf. Guj. चरणियो, चणियो. 2 33. 1 ; 82.28. n. m. n. a moving target for shooting at. 12. 21. Vide राधावेध. same as चतुर्मासक. कदाचिच्चातुर्मासिकपारण के प्रभूणां पादयोः 91. 16. a wandering singer, a bard. 92. 11, 21 ; 93.8. [ The community of appears to be peculiar to Western India and a large number of them still reside in Saurāṣṭra and Rajasthāna. The Rs are famous for their couplets called and the PC. also quotes the same.] f. a kind of miraculous accomplishment. 108.14. Vide कृष्णचित्रकुकुण्डलिका. m. Same as चिन्तायक. 123.30. चिन्तायक चुल्ली चेटक चैत्यवासिन् चैत्यशलाका छत्रशिला छार foffyani V Vछुप् छुरिकाभ्यास जगझम्पण 3 m. an officiating monk who looked after the temple and worshipped the deity daily as also continued his meditations and penances. 18.1, 9, 19; 107.26. He was consecrated ( अभिषिक्त: ) as the तपस्विभूपति or the chief of the mendicants, as stated at 18.19-20. Vide चिन्तक. f. a fire-place. 108.9. cf. Guj. , ; Mar.. a servant, a slave. 66.11, 12; a multitude of servants I10.23. a sect of Svetāmbara Jaina monks who resided in temples () and were also owners of the same (as opposed to the monks of orthodox type known as a who emphasised on penances and absence of possessions). 57.3. m. m. 17 " m. f. the best among temples. श्री लूणिगवसहिप्रासादं भुवनत्रयचैत्यशलाकारूपं कारयामासिवान् । 101.23-24. f. a huge slab on mt. Giranāra hanging high like an umbrella. 93. 9-10, 12. n. ashes. 33. 29. cf. Guj. R. f. a woman of the cloth-printer class. 56. 17. cf. Guj. ft. to be freed from. छुट्टित: 9.6. cf. Guj. छूटवुं, Hindi छूटना. to touch and stop. पटुपटहध्वनिमाकर्ण्य वृत्तान्तमवबुध्य च तं छुप्तवान् । 2. II. [This refers to a peculiar custom of proclaimations of challenges for performing very difficult tasks. A royal officer, accompanied by several subordinates, moved through the city, and the proclaimation was made with the beating of a drum at all the principal cross-ways and other places of the city. One who wished to accept the challenge touched the drum with his palm and was conduced to the king or the chief minister with due honour. We get a number of references to this custom in the Old Guj. literature; e.g. Vikramacaritrarāsa of Udayabhānu ( A. D. 1509), verse 459: पडहु छबु जई चंपक कहइ नयरलोक सहु तुझनइ स्तवइ पडहु छबिउ चंपक तीणइ वारि राजसभा तेडिउ तीणइ वारि. ] m. the practice of wielding a small sword. 116. 15. cf. Pkt. छुरिगा. a title of king Vallabharāja of Gujarāta, lit. : ' who jumped over the world', i.e., who very quickly conquered several territories. 20. 17. [The correct form is'' which is actually used at 20. 3.] जलाश्रय जाणी जातिस्मरण जामातृशुद्धिं जामि जालि जालिका 18 m. a water-reservoir. 43. 2. f. the females in the bridegroom's party. 128. 7. जानरडी. m. n. the remembering of the past birth. 57. 13. f. incorrect amendations made by some impolite fool just out of a false show of knowledge, even though the original is quite correct and requires no amendations : lit. : 'the amendations made by a son-in-law . तत्प्रत्ययप्रीतेन नृपतिना स महिषीपाल: स्वां पुत्रों परिणायितः । पण्डितोपदिष्टं सर्वथा मौनमेवालम्बमानो राजकन्यकया तद्वैदग्ध्य जिज्ञासया नवलिखितपुस्तकस्य शोधनायोपरुद्धः । करतले पुस्तकं विन्यस्य तदक्षराणि बिन्दुमात्रा रहितानि नखच्छेदिन्या केवलान्येव कुर्वन् राजपुत्र्या मूर्खोऽयमिति निर्णीतः । ततः प्रभृति जामातृशुद्धिरिति सर्वतः प्रसिद्धिरभूत् । 4. 17-21. cf. popular Mar phrase 'जांवई शोध '. a sister. 44.2, 3 ; 66 f. cf. Guj. 11; 100. 20; IIO. 25. प्रतिपन्नजामि f. as a sister' 116. 4. जामेय m. 'one who is regarded " a sister's son' 107. 12. Vide यामि . a kind of tree. जालिवृक्षसमीपे गत्वा यावतीं भुवं शशकेन वा त्रासितस्तावतीं भुवं दर्शयामास । तत्र प्रदेशे अणहिलपुरमिति नाम्ना नगरं निवेशयामास । 13.7-9; तस्य जालितरोर्मूले धवलगृहं कारयित्वा......श्रीवनराजो राज्याभिषेकं... कारयामास । 13.19-21. [ Acc. to G. T. this may perhaps be the same as the tree known as figet (Solanum nigrum) in Gujarātī. Hemacandra mentions 'जाली' at two places in his निघण्टुशेष : ( 1 ) शणे तु किङ्किणी जाली - 2158% and ( 2 ) जाली घोषा सुतिक्तका - 22066. Śrī Bāpālāla G. Vaidya, Principal, Occhavalala Nāzara Ayurveda Mahavidyalaya, Surat, writes in his letter dated 10-12-'58 that this may probably be जालिनी, the plant of 'Luffa acutangula'. He is of opinion that the occurrence जालि here in place of जालिनी may be the result of poetic licence of Skt authors to use the terms like वृक्ष, लता, गुल्म etc. in a loose synonymous way. The reference here is to the founding of the city of Anahillapura Pāṭaṇa (modern Pāṭaṇa in north Gujarāta ). There is a temple of Siva, known as जाळेश्वर महादेव, on the northern bank of the river Saravati, on the site of old Paṭaṇa. Even now a big annual fair takes place there. It is possible that the name might have been derived from some fe, or perhaps the same जालितरु. ] cf. Guj. जाळुं, जाळियुं, in the sense of a tree. a drill or trellis. गवाक्षजालिकाप्रविष्टं चन्द्रं दृष्ट्वा 26. 24. जाळी, जाळियुं. cf. Guj. ज्योतिष् केन्द्रौ m. duel. झगिति झम्पापात V झाल् झोलिका झोलिकाविहार टकशाला तपोधन तरवारि तलक तलवर्गीय तलहट्टिका ताडक तापिका ताम्रचूडध्वज तारामेलपर्वन् तिलकावसर तुम्बडी तृणोदकप्रक्षेप ind. m. f. a piece of cloth knotted on two opposite sides. Here it refers to a sort of cradle prepared by suspending a piece of cloth tied on all the four corners or the two sides to the m. 19 ( ज्योत्तिष्क + इन्द्रौ) the two principal luminaries viz the sun and the moon. 98.24. instantaneously. 73. 27. f. m. branches of some tree. 12. 3, 5; also 93.3-4 cf. Guj. and Mar. झोळी; Hindī झोली. N. of a temple erected by king Kumārapāla of Gujarāta to commemorate the birth-place of his great preceptor Hemacandra. प्रभूणां जन्मगृहभूमौ स्वयं कारितसप्तदशहस्तप्रमाणे झोलिकाविहारे प्रभावनां विघित्सुः 93.3-4. a mint. IIO. 2. an ascetic. 88. 9. [ Here the word is used as an adjective of a Jaina monk named Yaśaścandra.] f. a sword. 17. 20. cf. Guj. तरवार. n. ( ? ) the ground-floor ( of a house ) . 56. 19. cf. Guj. तळियुं, भोयतळियुं. adj. standing on the ground. स भूमीपतितस्तलवर्गीय पदातिभिरधारि । 79. 28. [ The words तलवर्ग and तलारक frequently occur in Harisena's Brhatkathākośa in the sense of a 'city-guard'.] f. the foot or base of a mountain. 21. 13. cf. Old Guj. and Hindī तलहटी; Guj. तळेटी. m. a long ear-ornament. 62. 4; 63. 12; 98. 27. 108. I0. cf. Guj. तपेली. f. a culinary utensil. m. a title of king Siddharāja Jayasimha of Gujarāta, lit. : 'one whose banner-emblem is the cock'. 76. 20. committing suicide by taking a jump from a precipice. I21. 3 ; 123. 10 ; झम्पामदात् 87.22. to catch, to hold. ततः कोपादुद्दाल्य तत्कण्ठे झालयित्वा क्षिप्ता । 21.23. cf. Guj. झालवुं. n. the occasion of the first meeting of the eyes of the wedding couple. 128. FI. cf. Skt. तारामैत्रक. m. the ceremony of putting the auspicious mark on the forehead. 87.28-29 Vide अवसर [ 1 ]. f. a hollowed gourd 108.7. cf. Guj. & Mar तुंबडी. m. the throwing of grass and water ( in the residence of an opponent ). सौगतमठेषु तृणोदकप्रक्षेपपूर्व नृपतिसभायां पूर्वोदितपणबन्धपूर्वकं कण्ठपीठावतीर्णश्रीवाग्देवताबलेन श्रीमल्लस्तांस्तरसैव निरुत्तरीचकार । 107.2223; तत्र भट्टारक श्री देक्सूरीणां धर्मशास्त्र व्याख्याक्षणे वचनचातुरीमनुच्छिष्टामाकर्ण्य तृतीयज्वरिन् तैलनाली त्रिक त्रिचेली त्रिपोलि त्रिवेदीवेदिन् दण्ड दण्डाधिपति दत्तपृष्ठिहस्त दन्तावल दाढिका दाणमोक्ष दांति दानी दाशाई दुर्भिक्षः पतिष्यति दूहाविद्या देवकुलका देवतावसर देवतावसरायपद देश विरति adj. f. n. f. f. 20 ... • कुमुदचन्द्रस्तेषामुपाश्रये सतृणमुदकं प्रक्षेपितवान् । 66.7-10. [ This refers to the custom of throwing grass and water in the residence of an opponent as a challenge for dialectical disputation. ] one suffering from tertian fever. 18.3. a pipe through which oil is poured (as medicine in the throat of an animal ). वृषभः स बहुखादनेन मोडित इत्यस्मै सत्वरमेव तैलनाली दीयताम् 55.28. cf. Guj. तेलनी नाळ. a place where three roads meet. 59.3. a group of three garments. 29.6, 7. a group of three gates in the city walls. 59.7. cf. Guj. पोळ (प gate). = adj. a knower of the three Vedas. 74.24 cf. Guj. & Hindī त्रिवेदी. tribute or fine. 81.14 दण्डपदे 'as fine or punishment'. 62.4; 91.9. cf. Guj. दंड तरीके. m. m. a military governor. 65.14. adj. on whose back (Hemacandra ) had placed his hand. 92.17. an elephant. 59.7. m. f the beard 72.11 cf Guj. & Mar. दाढी. m. freedom from taxation. 71.16. cf. Guj. & Mar. दाण; Hindi दान. f. 6 f. a gift. 103.1. [ Elsewhere in Prabandha literature we find the word af in the sense of a gift'; e.g. Prabandhakośa, verse 276.] f. revenue. 53.5, 9, 22. cf. Guj. & Mar. दाण; Hindi दान. m. ten Yādava princes of Dvārikā of whom Samudravijaya was the eldest and Vasudeva the youngest (according to Jaina mythology). 120.3. [A Jaina technical term.] there will be a famine, lit : ' a famine will fall'. 34.7. [ पतिष्यति is the Sanskritisation of a purely Gujarāti construction.] m. n. f. the art of composing and reciting distitches or conplets called s-a particular type of rhyming or metre in Apabhramsa. 92.12. cf. Guj. दुहो, दोहरो; Hindi दोहा. a small temple. 100. 19, 20; IOI. 22. vide अवसर.. the item of income in the festivals of the presiding deity of a temple. 99. 17. Vide अवसर. f. the vow of a Jaina layman, lit. : ' partial abstinence', because a layman can only partially abstain from killing etc.). देश्यकुडी द्रम्म द्वादशावर्तवन्दन द्वार भट्ट धगधगायमाना धत्तूरित धर्मवहिका धर्मव्यय धर्मशिला धर्मस्थान धवलगृह धवलमङ्गल घाटी धारातीर्थ धाराल धूलिधावक ध्वजारो ध्वारक्षक नवषण f. m. m. adj. f. adj. a village hut. 105. 10. a principal coin (current in ancient and medieval India). 13.I. cf. Guj. दाम, दमडी, etc. n. a peculiar way of salutation. 91. 16 ; 93. 19; 99.6. [ A Jaina technical term.] m. f. n. n. 21 f. a diary in which the details of charities done by the king were regularly noted. 7.7; 26.21; 27. 4, 7. cf Guj. वही — an old chronicle, an account-book'; वहीवंचो 'the professional reader of an old chronicle'. Vide वहिका. 128.7. [ This is अणुव्रत or देशविरति as contrasted to महाव्रत or सर्वविरति of the monks. A Jaina technical term.] a chronicler, a bard. 87.28. cf. Guj. बारोट; Rājasthānī बारहट. blazing. 117. 3. cf. Guj. धगधगती. under the influence of the white thorn-apple. इत्थं बोधितस्यापि तस्य मिथ्यात्वधत्तूरितस्य कनकभ्रान्तिरिव तेषु मत्सरोच्छेकात्तद्भक्तानुपासकानभिचारकर्मणा कांश्चन पीडयन्... 119. 16-17. cf. Guj. धंतूरियो. m. the charity-expenditure. 101. 22. a place in the shrine of Somanātha in Saurāṣṭra where pilgrims used to sit while giving religious donations. 85. 13. n. the auspicious songs sung by females at the time of marriage-ceremony. 128.7. cf. Guj. घोळमंगळ. ( f. a dacoity. घाटीप्रपातमकरोत् 12. II. cf. Guj. घाड पाडवी to commit a dacoity'; धाडपाडु ' a dacoit', lit : ' one who causes धाड or dacoity to fall. m. a religious place. 100. 24, 29. a big mansion. 94.26; 122.12. n. a battle, lit. : 'a holy place where the sharp-edged blade of the sword (is used). 97. I0. adj. sharp-edged. 81. 9. cf. Guj. धाराकुं. m. one who washes sweepings from the street in the hope of finding something valuable. m. ( the ceremony of ) placing the flag ( on the pinnacle of a temple ). 87.14. a person protecting ( the field ) against ( birds like ) the crows. 77. 19-20. नृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः । तान् धूलिधावकेभ्योऽपि मन्येऽधमतरान्नरान् ॥ 105. 18. N. of a king. 64. 26; नवधन 65. I. [ It is interesting to note that in the Apabhramśa verse no. 151 (65. 11) the नवाङ्गवृत्ति नवाङ्गवेदी महोत्सव नाणक नसीर नि + √ग्रहू नियोगिन् निर्ग्रन्थ निर्यामक नियुक्ति नि + √ वृत् निःश्रेणी नवीधन नेत्रोद्धार नैगम नौषित्तक न्यायघण्टा m. जेसल मोडि म बांह वलिवलि विरूए भाविय । नइ जिम नवा प्रवाह नवघण बिणु आवई नहीं ॥ ] f. the commentary on the nine angas of the Jaina canon. 120. 23. n. a popular ritual in the marriage ceremony. 128. II-I2. a coin. 35. 4; 77. 23; तस्मिन्नवसरे देव्या महालक्ष्म्याः पुरतष्टङ्कशालायां हरिण्याश्चतुर्णां पादानामधः शिशुरूपं नाणकं नूतनं सञ्जायमानमाकर्ण्य क्वचिन्नवीनो नृप उत्पन्न इति प्रसृतया वार्त्तया श्रीरत्नशेखरः सैन्यानि प्रतिदिशं तं शिशुं विशसितुं प्राहिणोत् । 110. 2-4. cf. Guj. नाणुं. .m. [ 1 ] [ 2 ] [3] m. adj. naked. 69.15. m. f. word 'नबघण' is punningly used in the sense of नव घन i.e. new cloud or monsoon : 22 m. the vanguard of an army. 117. 17, 24. to kill. निगृहाण 117.4; निगृह्य 117. 6. to cut off. निगृहीतकर्ण: 117. 22. to curb (रोगान्......) निगृह्य 121. 25. an officer. 26. 21; 73.15, 26. f. a brief versified commentary in Pkt. on Jaina canonical [ A Jaina technical term. ] निवृत्तायाम् (abl.) ' completed'. 120. 23. m. a sailor, a boatman. 40. 16 ; 41. 3. cf. Old Guj. निज्जामउ, नीजामउ; Mod. Guj. निजामो Vide प्राचीन गुर्जरं काव्यसंग्रह Part I (G. O. Series No. 13, Baroda, 1920 ), p. 108, 11. 9-11 : षाभिल मादल वाजिवा लागां, बाबरि कोलणि नाचेवा लागी, गलेला हेलाहेल करवा लागा; कूउषंभउ ऊभउ कीधउ, नागरउ पाडिउ, सिढ ताडिउ; घामतीउ घामतउ ली चइवा लागु, वाऊरीऊ तलि पइठउ, नीजामउ नालि बइठउ । texts. 101. 7. to be completed. n. the capital ( wealth ). 70. 2. [ The purse containing coins was generally tied on the waist ( नीवी) while travelling. Hence the term नीबीधन.] the drawing out or tearing out of the eyes. 22.3. a trader. 122. 27. m. a sea-faring merchant. 102. 10, 19. cf. Pkt. नाइस Vide Agrawāla, V. S.: • Nāitta in Apabhramsa Literature', JOL, V, pp. 103-4. f. the bell of justice. तत्र स्तम्भे निबद्धा सभामण्डपपुरतो न्यायिना हन्यमाना म्यायघण्टा निनदति । अन्यदा तस्यैकसूनो: कुमारेण रथारूढेन पथि सञ्चरताऽज्ञातवृत्त्या कश्चिद्वत्सतरः पथि व्यापादितः तन्माता सौरमेयी नयनाभ्यामa ladder. 75. 14. cf. Guj. निसरणी. न्यायिन् न्युञ्छन न्युञ्छनी कृ पछे [व] डउ पञ्चकुल पञ्चशब्दवादक पञ्चाङ्गप्रणाम पञ्चाङ्गप्रसाद m. n. m. m. 43 m. जस्रमश्रूणि वर्षन्ती स्वपराभवप्रतीकाराय शृङ्गाग्रेण न्यायघण्टामवीवदत् । III.I-4; जन्तूनामभयं सप्तव्यसनानां निषेधनम् । वादनं न्यायघण्टाया रुदतीधनवर्जनम् ॥ 95.3. a plaintiff. III. 2. a high praise. 15. 29, 31; 88.24,25; 90. 18. to offer as a gift ( to a king ). सर्वमेव भवदीयमेवेत्युक्त्वा पटीं न्युञ्छनीचक्रे । 104.4. a scarf, a sheet. 81.13. cf. Guj. पछेडो, पछेडी. Vide माणिक उ पछे [ व ] डउ. a government officer. अथ कन्यकुब्जादायातपञ्चकुलेन... गूर्जरदेशस्योग्राहणकहेतवे समागतेन... 12.23-24; 13.2 ; कूटलेखनव्ययकरणप्रतिबद्धपञ्चकुलमुखेन सर्वानपि राजपुत्रान् पदातींश्चान्वयावदाताभ्यामुपलक्ष्य यथोचितदानादिभिरावर्ज्य 17.4-5; पञ्चकुलेन कदर्थ्यमानेषु कार्पटिकेषु राजदेय विभागस्याप्राप्त्या सबाष्पं पश्चान्निवर्त्यमानेषु 57.15-16 ; राज्ञा पञ्चकुलमाकार्य तत्पस्याङ्के द्वासप्ततिलक्षानुत्पद्यमानान् विमृश्य तं पट्टकं विदार्य मातुः श्रेयसे तं करं मुक्त्वा करे जलचुलुकं मुञ्चति स्म । 57 19-21 ; ततः प्रासादोद्धाराय... तत्र पञ्चकुलं प्रस्थाप्य प्रासादप्रारम्भमचीकरत् । 82.29-30 ; अथ श्री सोमनाथ देवस्य प्रासादारम्भे खरशिलानिवेशे सञ्जाते सति पञ्चकुलप्रहितवर्द्धापनाविज्ञप्तिकां नृपः श्रीहेमचन्द्रगुरोर्दर्शयन् 84.9-10 ; रुदतीवित्तदोषान् पाथैकनिबन्धनान् ज्ञापितो नृपस्तदधिकृतं पञ्चकुलमाकार्य द्वासप्ततिलक्षप्रमाणं तदायपट्टकं विपाट्य मुमोच। 86.12-14 ; सपादलक्षदेशे कश्चिदविवेकी धनी केशसंमार्जनावसरे प्रियापितां यूकां करतले समता पीडाकारिणीं तां तर्जयंश्चिरेण मृदित्वा व्यापादयामास । संनिहितेनामारिकारिपञ्चकुलेन स श्रीमदणहिल्लपुरे समानीय नृपाय निवेदित: । 91.6-8 ; पृथ्वीराजः... महानसाधिकृतपञ्चकुलेन व्यज्ञपि - 117. 18-19 . [ The references show that he was not necessarily a revenue officer and that he was sometimes assigned special duties also.] cf. Guj. पंचोळी. 1 m. the player of the five types of musical instruments. 109.10. [ For these musical instruments vide 'पंचशबद ' in the Index of Mahīrāja's Naladavadantīrāsa - प्राचीन गूर्जर ग्रन्थमाला 2. ] a peculiar way of paying homage, wherein the worshipper -touches the ground with five limbs viz. 2 knees, 2 hands and the head. 57. 3; 78. 22; 85. 25. Vide पञ्चाङ्गप्रसाद. m. a gift of ornaments or dress for five parts of the body. 80.28; 83.23; 99. 3; 104 8. [ The word 'पंचांगपसाउ' is also very common in Old Gujarātī literature ; e.g. कान्हडदेप्रबन्ध of पद्मनाभ ( A. D. 1456 ), I. 28 : ततखिण तूठउ असपति राउ, Also cf. उदयभानु's विक्रमचरित्ररास, verse तस आप्यु पंचांग पसाउ. 287d: आप पंचाअंग प्रसाद. ] पटलिका पटहस्पर्श पटी पट्ट पट्टे (क) पट्टकिल पट्टकूल पट्टिका पड्ढकरूप पणबन्ध V पत् पद पद पदिक पद्महस्त f. a basket. 38.20. m. touching the drum. इति विदुषामपि सन्दिग्धेऽर्थे अणहिल्लपुरे पटहे वाद्यमाने कयापि गणिकया पटहस्पर्श पूर्वकं विज्ञपयांचक्रे–47. I-2. Vide Vछुप्. f. a piece of cloth, a garment. 33.24; 103. 11 ; 104. 4. n. a throne. 78. 19. cf. Guj. and Mar. पाट a document. 57. 19, 20; 86. 13. cf. Guj. पटो. m. a village headman. 71. 18 ; 98.3 cf. Deśī पट्टइल; Guj. पटेल; Mar. पाटिल. a fine or silken garment. 33.28. cf. Guj. पटकूळ. 6 a slab (of stone etc. ) 40. 2, 5; मदनमयपट्टिका 'a slab of wax 40. 15 ; मदनपट्टिका 40-18 ánd 41.4; मृण्मयी पट्टिका ´a slab of earth' 40.19; रचितायां प्रशस्तौ पट्टिकायामुत्कीर्णायाम् 64.1 ; प्रशस्तिपट्टिका 40. 2 and 78. 9 ; तप्तताम्रपट्टिका 97. I. Vide प्रशस्तिपट्टिका. m. n. f. [ 1 ] 24 [2] a (vast) tract of land, a county सप्तशतीग्राममिता विचित्रा चित्रकूटपट्टिका ददे । 80. 4-5 cf. Guj. पाटी 'a tract of land' ; पाटीदार " a person holding a tract of land', so a caste of agriculturists. n. a young one of a buffalo पड्डुकरूपाणि तत्पत्नीं तक्रं पाययित्वा गवद्धुरकन्धरां मिक्षादाननिषेधं विदधतीं मुञ्जः प्राह - भोली मुन्धि म गव्बु करि पिक्खिवि पडरूयाई । चउदह सई छहुत्तरई मुञ्जह गयह गयाइं ॥ 23. 24-25, 24. I. [The text at 23. 24 reads पड्डकरूपाणि, but the अनुस्वार appears to be redundant.] cf. Apabhramsa पड्डरूयाई, as in the above gāthā, for पड्डकरूपाणि; Guj. पाडरू. For parallel forms cf. Skt. वत्सरूप —Guj. वाछरू ( a calf ) ; Skt. गोरूप - Guj. गोरू (a cow); Skt. अहिरूप - Guj. एरु ( the young one of a serpent ). In Pkt. ( ● चेडरूव ( Skt. चेटरूप, 'a child'); भंडरूव ( Skt. भाण्डरूप, Guj. भांडरू, ' brethren ' ). m. n. m. a contract, an agreement. 68.6,7; 107. II, 22. to attack. पतित: 'attacked' 17.21. an item, e.g. व्ययपद 'item of expenditure 63.9; दण्डपद ' item of punishment' 63.10. " m. a foot-print. 77. 21. cf. Guj. पग, पगेरुं.. Vide पदिक. m. a tracer of the foot prints ( of thieves etc.). पदिकेन तत्रानीते पदे 77. 21. cf. Guj. पगी. a lotus-like hand. 119. 30. [ The normal usage in Skt. would be हस्तपद्म, but here the order is inverted just as in Pkt. Perhaps this may refer to the Nātyaśāstra ] posture of the पद्या परिकर पर्यन्ताराधना पल्यक पाणिन्धम पाणी / घृष् पानीयाधिकृत पापखउ हारु पापघट पामर पाराचि ( ची ) पादलेप पादौ+अव + √धृ [ 1 ] [2] पारिपार्श्विक 4 25 f. a bridge; a path for ascending a mountain. 81.6; 93.13 ; II0. 22, 23, 24. cf. Guj. पाज. m. f. m. adj. crowded. कस्मिंश्चित्पर्वणि श्रीमदनुपमया निरुपमे मुनीनामन्नदाने यदृच्छया दीयमाने कार्यौत्सुक्यात्तदागतः- श्रीवीरधवलदेवः सिताम्बरदर्शनेन द्वारप्रदेशं पाणिन्धममालोक्य विस्मयस्मेरमानसो मन्त्रिणमभिहितवान् – 103. 29-30. to rub one's hands. पाणी घर्षयन् चिरं तस्थौ । 33.22. [ This is the natural action of one who does not succeed in his plans. ] cf. Guj. हाथ घसतो रही गयो. m. m. m. the images and symbols carved or painted around the chief deity of a Jaina temple. 87. 15. [ A Jaina technical term.] 105. II. Vide आराधना. adj. f. a couch. 2.16; 5.4; 17.10; 34.14; 72.5; 94.20; 121.9 ; 122.4. cf. Guj. and Mar. पलंग Vide प्रेसोलपल्यक. a magical anointment for legs (using which one would fly in the sky or walk on water ). 119. 26, 28; 120. I, to go in peace and safety. पादाववधार्यताम् 39. II. to give the pleasure of one's company, to honour by one's presence at. पादाववधार्यताम् 69.4; 85.31 ; 99. 14; 101. 2. cf. the very common Guj. expressions पधारजो, पधारो having both these senses. the water-bearer ( of the king ). 11.15, 19. [ Tawney translates as the ' servant that superintended his beverages.' ] a necklace called and as such supposed to destroy evils. 81.13. m. lit. : 'a pot of sin'. 74.26, 29; 75.3 [ There is a section called पापघटस्य प्रबन्ध : in the PC. According to the same Mayaṇallā, the mother of King Siddharāja Jayasimha of Gujarāta, had given at Somanātha Pāṭaṇa the religious gift of accompanied by elephants, horses, gold, etc. to a learned Brāhmaṇa in order to remove the sins of her three incarnations.] poor. 56.3. cf. Guj. पामर. an iron instrument for digging. अन्यदा तैलिकात् पाराचिर्याचिता । तेन नार्पिता । ततः- कोपादुद्दाल्य तत्कण्ठे झालयित्वा क्षिप्ता । तैलिकेन रावा कृता । राजा पुनः सरलामकारयत् । बलोत्कटत्वेन भीतो मुञ्जनृपः । 21.23-24; अथ कदाचिज्झालाज्ञातीयमाङ्गूनामा क्षत्रियः श्रीसिद्धराजसेवार्थ सभां समागच्छन् प्रत्यहं पाराचीद्वयं भूमौ निहत्योपविशति । उद्धरन् तद्द्वयमुत्तिष्ठति । 72.9-10. [ This appears to be the sanskritisation of the Deśya पाराई. ] m. an attendant. 53.5-6.. पारीद्र पारूथक पारूप्यकं पारूषक पॉली पिठर पिण्याक V पिलपिल् पुष्पचतुःसरिक पुष्पलाविका पूतर पृष्ठलग्न पृष्ठि पृष्ठे Vलग् पौषधशाला प्रतिच्छन्दपट m. m. m. f. m. 13. 29. Vide पारूथक. 13. 29. Vide पारूथक. a bank, a boundar m. m., n. m. f. m. adj. f. 26 a lion. 118.23. a kind of. 13.1. [ All translators of the PC. explain this word as a 'silver dramma ', but dramma was definitely a silver coin. So T probably meant something else. Probably it indicated some place or region where this particular type of dramma was current. It should, however, be noted that पारूप्यक and पारूषक are other readings for पारूथक. Probably Tawney and G. T have read रूप्यक ( which is the reading of Ms. D ) in place of पारूथक. The H.T. has before him the reading. But it appears that he has not been able to clearly translate the word, as he also has followed, of course hesitatingly, the meaning given by Tawney and G. T. For a discussion about this type of Dramma vide Agrawala, V.S., JNSI, XII, p. 201-2.] Vide द्रम्म. m. पीपलुलातडागपाल्याम् 13. 4-5 : 102. 30. 108. 4. ( an oil-cake 58. 4; food 114. 6. [Generally the word is translated as an oil-cake'. In the context here it is stated that in absence of fuel, clothes were burnt for preparing पिण्याक (पिण्याकाभिलाषात् ) to feed the Brāhmanas. ] cf. Guj. पाळी, पाळ. a bale, a portmanteau; a casket. to sparkle पिलपिलत्खल्लिः समागच्छति 92.2. a four-stringed flower-garland. 124. 3, 6. cf. Guj. चोसेरुं, चोसर. a female flower-gatherer. 124. 3. a small insect. 36.29; 37.1. cf. Guj. पोरो. left behind, remaining. 86.29. the back. 92.17. Vide दत्तपृष्ठिहस्त. to go behind, to be after (somebody ), पृष्ठे लभैः पुरुषैर्विडम्ब्यमानः 24.7. cf. Guj.नी पाछळ लागवुं. f. a Jaina monastery. 93.17; 100. 1, 2, 31 ; पौषधवेश्मन् n. 93.1; 101.2 ; पौषधागार m. 128.9; पौषधौकस् n. 101. 6. [ A Jaina technical term. ] an outline map. नवं नगरनिवेशं कर्तुकाम: पटहे वाद्यमाने धाराभिधया पणस्त्रियाऽग्निवेतालनाम्ना पत्या सह लङ्कां गत्वा तं नगरनिवेशमालोक्य पुनः समागतया, मन्नाम नगरे दातव्यमित्यभिधाय तत्प्रतिच्छन्दपटो राज्ञेऽर्पितः । ततः स नवां धारां नगरीं निवेशयामास । 32.7 10. प्रतिमा प्रतिलाभना प्रतोली प्रत्याख्यान प्रभावना प्रयाणक प्रवहण प्रशस्तिपट्टिका प्रश्रवण प्रसन्न प्रसादलेख प्रसूतिरोग प्रावहणिक प्रासुक प्रेक्षण प्रेङ्खोलपल्यक प्रेतवन प्रोङ्क्षण Vफुल्लाव् बइकार f. बन्दि f. f. n. n. f. f. greatness, influence. n. [ 1 ] marching. 22. I24. 12. [ A Jaina technical term.] 28; 31. 8; 64.27; 108. 24. [2 ] a journey ( with halts ). मितैमितैः प्रयाणकैः 84.26 ; कतिपयैः प्रयाणकै: 84. 27-28. cf. Old Guj. पियाणुं. n. n. m. n. m. फूलड ( v. ८. फूलह ) m. n. 27 a posture of meditation. 101.15. [A Jaina technical term.] giving gifts to Jaina monks. 103.10. [ A Jaina technical term.] m. a gate. 59.4; 100.23. the vow of renunciation of some object of enjoyment. 99. 6-7. [ A Jaina technical term.] cf. Pkt. पञ्चक्खाण; Guj. पचखाण. m. ´ a kind of skin-disease. 120. 23. [In Pkt. also the word पसूइ is used in the sense of a skin disease. Vide पाइअ-सद्दमहण्णवो ed. by Pt. Haragovindadās Trikamadās Seth ( 1928), P. 716. adj. meant for riding. द्वादश द्वादश योजनान्तरे प्रावहणिका हया: 33.20. adj. devoid of any sentient element, [The word is very often used as technical term.] a public show, a play 71.6 cf. Guj. पेखणुं. a swing-cot. 121.9. Vide पल्यक. the crematory. 104.24. n. the auspicious ceremony of welcoming the bride and/or the bridegroom. 128.10. cf. Guj. पोंखणुं. to make blossom. एकदा नृपो गुरुवन्दनाय गतः । तत्र वृद्धं कमपि तपस्विनं पठन्तं वन्दयामास । तेन नाशीनिंगदिता पठनव्यग्रेण । राज्ञोक्तम् – वृद्ध ! पठन् मुशलं फुल्लावयिष्यसि ? तदवगम्य तेन पठित्वा सूरिपदे प्राप्ते तस्यैव राज्ञः सदसि गत्वा मुशलमानाय्यालवालं विधाय श्रीऋषभदेवस्तवेन मुशलं पुष्पयित्वा गतः । 6. 32-34. cf. Guj. फुलावीश, फूल लावीश. the father of Lākhā Phulāni, the ruler of Kaccha. 18.26. Vide लाखाफूलउत्र. m. a ship. 14. 6. a slab of inscription. urine. 55. 26, 27. 40.2 ; 64 1 ; 78. 9. Vide पट्टिका. liquor. पिशित-प्रसन्न योर्नियमं दत्त्वा 86. I. a document of royal favour. 75. 13, 16. pure. प्रासुकाहार 36.21. in Pkt. A Jaina a songster. 80.21. [ The word is commonly used in Old Guj. literature ; vide वर्णक-समुच्चय ( प्रा. गू. ग्रन्थमाला - 4), 49.16.] a bard or minstrel (sent as messenger). 73. 12; 102. 13. बर्बर बलानकमण्डप बान्ध बाप बापपुत्र बिम्ब बिरुद बीजपूरक बीटक बीटका बुम्बारव डा ब्राह्मी ब्रूच भक्तकार भट्टारिका भाण्डागारे अस्तु भिड भिडबन्ध भिलमाल भुक्तिवृद्धि m. a being believed to be semi-divine and conquered by Siddharāja Jayasimha, the Caulukya ruler of Gujarāta. 73. 21, 24. [ In the folklore of Gujarāta Barbara is famous as ' बाबरो भूत '. The historians believe him to be a chief of Bābariāvāḍa on the southern coast of Saurastra, still the stronghold of the Bābaria-tribe. Barbara as a tribe-name is well-known in ancient Indian Literature. ] m. n. m. m. n. m. f. f. 28 n. a title: 71. 23 ; 81. 15; 86. 3; 89. 2 ; 94. 18 ; 113. 14; 116. I7. n. the citron. 47. 9, 15. cf. Guj. बिजोरुं. n. a roll of betel-leaf. 46. 17, 32; सकर्पूरबीटकम् 70.28-29; 73.23. cf. Guj. बीडुं. f. a roll of betel-leaf. 46.33. cf Guj. बीडी. a loud outcry. 123.20; बुम्बाराव m. 80.11. cf Guj. बुम्बारव. a boat. 74.2, 3. cf. Guj. बेडो. Goddess Sarasvati. 102.5. m. f. the upper chamber of the gate. सिताम्बरदर्शने स्थापिते सति पराभूता दिग्वसना बलानकमण्डपात् झम्पापातं वितेनुः । I23. IO. the state of being a prisoner. बान्द्ये जग्राह 51.26. a father. 27. 17. cf. Pkt. बप्प; Guj., Hindi, Mar. बाप. the father's son. 27. I7.. an idol. 101. 24; 193. 26; 109. I; 120. 4, 5, 6, 8, 21, 27 ; 123. 28. m. a simpleton. 71.23, 24. a cook. 116.16. a goddess. भट्टारिकाश्रीयोगीश्वरीप्रासादः 14.24-25; श्रीभीमेश्वरदेवभट्टारिकाभीरुआणीप्रासादौ. 53.24. भारपट्ट m. भारूयाड (०.८. भारुआड ) m. भावुक m. भाषा f. m. may be kept as deposit. 53.7. [ This seems to be the Sanskritisation of an idiom in the local language.] a beam. 25.16 ; 112.21. cf. Guj. भारवट, भारवटियो, भारटियो, भारोटियो. a shepherd, a cowherd. 13.5. cf. Guj. भरवाड. a sister's husband. 44.1, 3; 78.18, 26, 27. a proposition (of rival parties in dialectical disputes). 67.23, 26, 28. m. (?) the compound ( of a shrine ). चन्द्रप्रभभिडप्रतिष्ठित क्षेत्राधिपतेरष्टौ द्रम्माणां भोगमप्युपयाचितीचक्रे । 105.3-4. Vide चन्द्रप्रभभिड. the compound wall ( of a shrine ). एकस्मिन् भिडबन्धे द्वात्रिंशद्विहारान्कारयेति । 90.24. m. a city in Rājasthāna also known as भिन्नमाल and श्रीमाल. 36.3. f. extending (the boundaries of) the kingdom. भोग भोगिनी भ्रम मण्डक a narrow space (i.e. an alley) specially kept round a temple for circumambulation. सभ्रमे प्रासादे a temple along with the alley of circumambulation. 87 9 - 10 ; भ्रमहीने प्रासादे 'a temple devoid of the alley of circumambulation '. 87.10 ; भ्रमभित्त्योरन्तरालम् ' the intermediary space between the two walls of the alley of circumambulation'. 87.12. cf. Guj. भमती ( especially of Jaina temples ). मख (v. ८. मङ्ख ) n. (?) Mecca, the holy place of pilgrimage of the Muslims. 103.18. मञ्चक m. मणिकार m. मण्डपिका मण्डलीकसत्रागार मन्त्रावसर मन्दुरा मतल्लिका मम्माणीयखनी मरुवृद्ध मलिम्लुच महाजन महामात्र m. f. महासाधनिक m. m. (?) a couch. 75.16. cf. Guj. मांचो. a jeweller. 70. I. cf. Guj. मणियार ( used in the restricted sense of an ivory merchant ). a kind of bread. ताम्रशासनं मण्डकवेष्टितं निर्माय तस्मै भिक्षागताय पत्रपुटे मोचयामास । 18. 12. cf. Guj. मांडो; Mar. मांडा. f. a small pavillion. 96 4 cf. Guj. मांडवी. title of a chief named Solāka, lit.: an alm-house for feudal chiefs '. 94. 18. m. m. the ceremony of ( worshipping by ) reciting sacred texts. 34. 23 ; 99. 7. Vide अवसर [ 1 ]. f. a stable. ससैन्यस्तन्मन्दुरायां ममौ । 34. 20. f. excellent. महीपतिमतल्लिका 20.2; सतीजनमतल्लिका 83.4; सतीमतल्लिका 126. 24. f. N. of a quarry of excellent marble. 87 14-15; मम्माणीनाम्न्याः खन्याः 103. 26-27. [ In the tradition of Gujarāta this is known as मम्माणीखाण. ] an old man from Mārawāda. 96. 19, 20; 100 6-7, II. a thief, a robber. 71. 22. m. m. 29 अकरात्कुरुते कोशमवधादेशरक्षणम् । भुक्तिवृद्धिमयुद्धाच्च स मन्त्री बुद्धिमांश्च सः ॥ 99.4. an offering to a deity. 105.4. a concubine. 28.9; 43.19. m. m. [ 1 ] [2] m. the group of senior members of different trade-guilds. 109. 17. cf. Guj. महाजन. a prime minister. इयं पण्डितानां पञ्चशती मम मनोगजं ज्ञानांकुशेन वशीकर्तुममात्रं महामात्र ( ०.८. महामात्य ) सन्निभा यथा याचितं ग्रासं लभते । 25. 20-21. an elephant-driver. 25 21; 79. 15. cf. Guj. महावत; Hindi माहूत; Mar. महात. the commander-in-chief of an army. 102. II, I7. cf. Pkt. महासाहणिअ; Old Guj. मसाहणी ' the cammander of the cavalry '; मही माणक मारि √ मार्ग मार्गण माणिकउ पछे[ व ]डउ m. मालिम मिथ्यादृश् मुखमोटना मूडा मूलनायक मूलसङ्केत मृत्स्ना V मोडू म्लेच्छपति यमलपत्र यानपात्र यामि युगलका f. curds, yoghurt. 49. 16. [ The word is also punningly used for मही, a river in Gujarāta ] cf. Guj. मही 'curds'. पञ्चमाणकप्रमितयवागूपथ्यप्रान्ते 72. 12. cf. Old a measure of corn. Guj. माणउ. m. m. f. killing. 126.4. to ask for. जले मार्गिते 'water having been asked for '. 48.31. cf. Guj. मागवुं. Vide मार्गण. m. pl. 30 Mod. Guj. मसाणी a surname of the Parsees. Vide Sāndesarä, B. J., शब्द अने अर्थ, pp. 110-112. m. a scarf called माणिक्य. ' a scarf stunned with rubies '.] Vide पछे[ व ]डउ. 81. 13. [ According to R. D. Sastri, cf. Guj. मागण; Hindi मंगन Vide V मार्ग. m. N. or title of the preceptor of a Muslim Sultan. 103. 18. m. a non-believer (in Jainism). 88. 8. [A Jaina technical term.] f. the twisting of the face. 127. 4. cf. the phrases: Guj. मुख मोडवुं; Hindi मुख मोडना; Mar. मुख मोडणें. m. n. a beggar. लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः । the principal deity [one of the Tirthankaras] in a Jaina shrine. 103.27 ; 107. 13. [ A Jaina technical term.] m. the original state of affairs. 105. 5. f. तथापि तव सिद्धेन्द्र दातेत्युत्कन्धरं यशः ॥ 63.22. f. clay. 95. 14. to suffer from windiness in the stomach (on account of over-eating ). वृषभ: स बहुखादनेन मोडित ( ८.८. गोण्डित, फोडित ) इत्यस्मै सत्वरमेव तैलनाली दीयताम् 55. 28. a Muslim ruler. 103.18. a weight of 50 maunds. मूडा ६ मौक्तिकानाम् 81. 14. cf. Old Guj. मूडउ; Mod. Guj. मूडो. [ मूडो is m. and मूडा used in the text appears to be its plural.] a pact of mutual alliance and non-aggression. 28.10; 64.15; यमलकपत्र 103.25. [ The लेखपद्धति ( G. O. Series XIX ) p. 52 gives the text of a यमलपत्र between सिंहणदेव, the Yādava king of Devagiri and राणक लावण्यप्रसाद, the Vāghelā chief of Dholakā. This यमलपत्र bears the year 1288 V.S.] n. a ship, a boat. 102.12 ; 120.6. f. a sister. 44.28. Vide जामि. two ( spies ). 92.23,27. [ Tawney takes in the sense of two messengers..]. युगादिजिन युगादिदेव योगचूर्ण योगदण्ड योगपट योगपट्ट योगिमर्कट रङ्गमण्डप रन्धनी रसवती राजकुल राजघरट्ट राजपाटिका राजपिण्ड राजपितामह m. the first Tirthankara viz. Rsabhadeva. 103.26. m. same as युगादिजिन 107.13. n. a magical powder. 118.9. m. a magical staff. 73.18. m. the garment worn by ascetics to cover the back and knees while in meditation. नग्नो यत्प्रतिभाघर्मात् कीर्तियोगपटं त्यजन् । हियेवात्याजि भारत्या देवसूरिर्मुदेऽस्तु वः ॥ 69.20. Same as योगपट. तद्विधयोगपिशुनं योगपट्टं च चण्डांशुरोचिश्चन्द्रातकं सह नीवा 73.18-19.m. a juggler's monkey मम पुत्रतया समर्पितो योगिमर्कट इव सर्वेषां जनानां नमस्कारं कुर्वन् केवलमपमानपात्रं भविता, गुरूणां दत्तस्तु गुरुपदं प्राप्य बालेन्दुरिव त्रिभुवननमस्करणीयो जायते 84.1-3. [ M. Wills. mentions — a magician, a conjurer among the meanings of the word योगिन्; but here it should also mean ' 'a juggler'.] n. 31 m. the assembly-hall in a temple. 101. 26. f. f. a female cook. 43. I. cf. Guj. रांधणी 'cooking; kitchen '. the cooked food. 34. 23, 24; 39. 24; सद्यस्करसवतीपाकभोजनानन्तरम् 99. 7, 12; 120 16. cf Guj. रसोई. m. a Rājaput chief. 78. 15-16. cf. Guj. रावळ ( e. g. बापा रावळ ), राओल (e.g. महाराओल of Kaccha ). a title of Cahaḍa, a commander of king Kumārapāla of Gujarāta, lit. : 'a grindstone for kings. 94 17. [ The title appears to have been given to him on account of his numerous conquests.] f. the royal procession. 7. 1; 10. 10 ; II. 13 ; 26. 7; 30. 2; 36. 16 ; 49. 10; 56. 12 ; 57. 1; 78. 27 ; III. II ; 113. 6, 22. [ In Old Guj. the word रायवाडी, रयवाडी is commonly used in the sense of froyal procession'. In the dialect of North Gujarāta the word रेवाडी, a derivative of this, is often heard.] m. alms from a king. 95. 16. [ It is forbidden for a Jaina monk to accept alms from a king. A Jaina technical term.] cf. Pāli रट्ठपिंड ( Skt. राष्ट्रपिण्ड ) the country's almsfood '; vide Rhys Davids' Pāli-English Dictionary (London, 1921 ), section VII, p. 20 b. m. m. a title of Ambada or Āmrabhaṭa, a Mahāmaṇḍaleśvara of king Kumārapāla of Gujarāta, lit : ' the grandfather of kings' 81.16; 975. [ The PC. says that this title was bestowed upon him by king Kumārapāla when the former, submitted to the latter the head of Mallikārjuna, the king of Konkana, along with valuable tributes. ] राजमदनशङ्कर राज्यचिन्ताकारिन् राणक राधावेध रावा Vरिङ्ख रुदतीवित्त रुधिरपूरितत्व रूप्यक रोर लक्ष लक्ष प्रदीप Vलग् m. a title of king Vallabharāja of Gujarāta, lit : ' Lord Siva to ( destroy ) cupid in the form of kings '. 20.16. one who has taken over all the responsibility of the kingdom. 98.1. adj. m. m. 32 f. a complaint, crying for help. तैलिकेन रावा कृता । 21. 23-24. cf. Guj. राव करी. to creep, to crawl. a feudatory ruler, 64.26; 94.28. cf. Guj. राणो. a peculiar type of shooting with an arrow. 31.19 ; 32.1; राधावेघे अर्जुन इव 52. I0. [ The पाइअसद्दमहण्णवो by Pt. Haragovindadās describes it as a feat of shooting in which the left eye of a doll, rapidly moving in a circle, is pierced (p. 883*). The references in the PC. indicate Arjuna as a past master in राधावेध. Probably Pkt. राहा, on the basis of which the Skt. back-formation might have been used, meant 'a doll'.] m. m. n. ( the law confiscating ) the property of a childless widow. 86. 12 ; जन्तूनामभयं सप्तत्र्यसनानां निषेधनम् । वादनं न्यायघण्टाया रुदतीधनवर्जनम् ॥ 95.3; द्वासप्ततिलक्षप्रमाणरुदतीकरमोचनं कन्यामुखमण्डने राज्ञा दत्तम् । 128. 15-16. m. चापलादिव बाल्येन रिङ्खता समराङ्गगे । तुरुष्काधिपतेर्येन विप्रकीर्णा वरूथिनी ॥ 97.21. cf. Guj. रींखवुं. [ King Kumārapāla of Gujarāta had abolished this law.] n. blood-pressure ( ? ). मार्गोल्लङ्घनपरिश्रमादत्यन्त सुकुमारतया रुधिरपूरितत्वाद्विपन्ने नृपतौ III. 13-14. a silver coin. 13. 29. Vide पारूथक. a beggar, a poor man. 30. 2. [The word is common in Pkt. and Hemacandra has noted it in his Deśīnāmamālā, VII. 11. ] the Sanskritised name of the well-known ruler of Kaccha, Lākhā, the son of Phūla. 19. 2, 9, 10, II, 12. Vide लाखाफूलउत्र. m. pl. numerous lamps on a mansion indicating the possession of many hundred thousands ( लक्ष 'one hundred thousand') by the owner of the same. अथान्यस्यां निशि नृपतिः कर्णमेरुप्रासादात् प्रेक्षणं प्रेक्ष्य प्रत्यावृत्तः कस्यापि व्यवहारिणो हर्म्ये बहून् प्रदीपानालोक्य किमेतदिति पृष्टः स लक्षप्रदीपांस्तान् विज्ञपयामास । तद्भवदीयवित्तस्य कियन्तो लक्षाः ? इत्यमिहितः स विद्यमाना॑श्चतुरशीतिलक्षान् निवेदयामास । 71.6-10. to clasp, to touch. पादमूले लगित्वा ' having clasped or touched the legs' 90.28. cf. Guj. पगे लागी. कर्णे लगद्भिः 'touching the ears'. 102.23. लखपचार लवणावतरण लाखाक लाखाफूलउत्र लाछि लाहणिका लिङ्गारिन् लिङ्गिन् लिङ्गोपजीविन् Vलुण्ट् 7 लुण्टन लुण्ठन लेखशाला 33. m. a bribery तत्रत्यं सकलमपि सामन्त लोकं लञ्चोपचारदानादिना स्वायतकृत्य we find लखा in the sense of a bribe' 893b ) ; but the word seems to be of Sri C. N. Joshi has shown (Proceed: ings and Transactions of the Seventh All-India Oriental Conference, p. 949 ) the occurrence of the word in an Old Marathi text like and that it is a loan-word from Kānadi.] cf Guj. लांच n. the popular ceremony of waving over the head of the bride-groom a metal vessel containing salt. 128.6. [This waving is performed by the bride-groom's sister. This is a popular custom still prevalent in Gujarāta ] cf. Guj, लूण. उतारखुं. m. N. of a well-known ruler of Kaccha popularly known as लाखो फुलाणि 18.23, 28; 19.2, 5. Same as लक्ष and लाखाफूलउत्र, N. of a well-known ruler of Kaccha, Lākhā, the son of Phūla or Phūlaḍa, popularly known as Tin Gujarāta. 19. 17. [ फूलउत्र is a derivative of फूलपुत्र. It is interesting to note that in the पुरातनप्रबन्धसङ्ग्रह the poet यशोवीर, son of दुसाज, is mentioned as दुसाजुत्र ( pp. 50-51 ).] Vide लक्ष, लाखाक. m. 79.11. [ In Pkt. ( पाइअ - सह - महण्णबो, p. Dravidian origin f. N. of a lady belonging to the class of cloth-printers. 56. 16. [ लाछि is the derivative of Skt. लक्ष्मी, Pkt. लच्छी.] f. distribution of gifts. राजलाहणिका distribution of royal gifts' 17. 3. cf. Guj. लहाणी. m. same as लिङ्गिन्. TOI. 13. m. m. n. f. n. robbery, robbing. f. [ 1 ] [2] a mendicant (bearing the foor sign of his adherence to a particular religious sect and maintaining himself on the same ). 10I. 74, 15, 128.24. Vide लिङ्गधारिन्, लिङ्गोपजी विन् same as लिङ्गिन्. 101. IO-II, 16. to rob. लुण्टाप्य (causal ) 'causing to rob'. 114. 7. cf. Guj. लूंटवुं, लुंटावी. Vide लुण्ठन. परस्वलुण्टनपातकम् 14. 13-14. robbing. 48. 9. Vide लुण्टन. a sort of skin disease. 95. 5, 6. लूति f. 19. 10. Vide Suśruta Kalpasthāna, VIII. 93. a school (cf. Old Guj. लेहसाल, लेसाल, नेसाल; Mod. Guj. निशाल ): house of gods, heaven ( लेख = god ): वादविद्यावतोऽद्यापि लेखशालामनुज्झताम् । देवसूरिप्रभोः साम्यं कथं स्याद्देवसूरिणा ॥ 69-17-18, लोहकार: वण वणिज्यकर वण्ठ वत्सतर √ वप् वरण्डक वद्धकि वर्द्धापन वर्द्धापना Vवलवल वल : वसति वसहि वसाह वहिका वादस्थल वाप वायटीय वार वारवर्णिका वासण वाहकेली वाटिका वाहन वाहवाहालि m. a blacksmith. m. (?) a kind of tree. 12. 2. m. a caravan-leader. 73. 17. cf. Guj. वणजारो. m. a servant (of a king or a minister ). 19. 19 ; 75.9, 13, 16, 21 ; 87. 1, 3. [ The word वण्ठ in this sense is also common in the Old Guj. literature.] m. a calf. III. 3. cf. Guj. वाछरडो, वाछडो. to sow. जयपत्रं जग्राह । 32. 18. m. a compound wall. 100. 10. cf. Guj. वंडो. m. a carpenter. 5. 3. cf. Guj. वहाडियो, वाडियो; Hindī बढई. n. a religious ceremony. 122. 4. f. congratulatory happy tidings. 84. 10. वर्द्धापनिका f. 62. 6; 87. 6 ; 94.22. cf. Guj. वधामणी. to be restless. यूकालक्षशतावलीवलवलल्लोलोल्ललत्कम्बल: 92.1. cf. Guj. वलवलवुं. a kind of pulse. ' के मिष्टा : ? ' इति शब्दं पृष्टः प्रतिवचनं प्रतिपाद्य 107.17. cf Guj. & Mar वाल 'वल्ला :' इति तां प्रति the residence of a Jaina monk, an उपाश्रय. 83.20. a temple. सालिगवसहि 91, 13; लूणिगवसहिप्रासाद IOI. 23-24; वसहिका 17.23; 57.2; 83.7; 91.11; 101.21, 23. m. pl. 34 123 19, 20. cf. Guj. लुहार. f. f. m. adj. [ 1 ] [2] m. a surname of Banias. 70.8. f. n. m., n. f. n. श्रीमदणहिलपुरभङ्गं कृत्वां धवलगृहघटिकाद्वारे कपईकान् वापयित्वा an account-book. 27.14. Vide धर्मवहिका. a point of disputation. 66.29; 67.28; 123.8. sowing. भवतेङ्गालवापः कथं न कारितः । 32.20. belonging to a section called वायट (Guj. वायड ) गच्छ of the Svetāmbara Jainas. वायटीय श्री जिनदत्तसूरिमि: IOI.II. वायटीयजिनायतन n a temple belonging to a sub-caste of Banias hailing from वायट or वायड in North Gujurāta. 56.16. a door, a gate. 29. 28. cf. Guj. बार. a solemn vow. 102. 15. a long and narrow purse containing coins, generally tied round the waist. 652. cf. Guj. वांसणी, वांसळी. f. the pastime of horse-riding. 15. 26; 126. 5. f. a small cup of brass or copper. 48. 7, 8. cf. Guj. वाटकी, वाडकी. n. a ship. नीरधावकस्मादेव मम वाहने स्खलिते निर्यामकैः शोध्यमाने समुद्रे.. 40. 16. cf. Guj. वहाण. f. the art of horse-riding. वाहवाहाल्यां तदतुलया कलया नृपं परितोष्य 53. 6-7. वि + अव + V कल् वि + अव + √ हृ वि + आ + √ घुट् विचारचतुर्मुख विज्ञप्तिका विद्यपुञ्ज विद्यात्रयी विद्याधर विद्यास्थान विश्वविश्वाक्रोश विंशोपक विषयताडितान् कृ विहङ्गिका विहार वीरकोटीरता to return. स्वयमेव पश्चाद्वयाघुटन्ती 57. 16; पश्चाद्वयाघुटितुमिच्छुः 59.2-3; व्याघुटितः 94. 9-10 ; व्याघुव्य 109. 28. a title of king Kumārapāla of Gujarāta, lit. : the fourheaded god viz. Brahman in wisdom '. 89. 1-2, 3; 94. 28. a report. 94. 8. f. adj. m. 35 to spend. व्यवकलितम्. 63. 10. to trade. व्यवहरन् 69. 30. Vide व्यवहारिन् frequently used in the PC. in the sense of a merchant'. a heap of learning, highly learned. बापो विद्वान् बापपुत्रोऽपि विद्वान् आई विदुषी आईधुआपि विदुषी । काणी चेटी सापि विदुषी वराकी राजन् मन्ये विद्यपुजं कुटुम्बम् ॥ 27. 17-18. [ Metrically shortened form of विद्यापुञ्ज. ] f. the three lores viz. तर्क ( logic ), लक्षण ( grammar ) and साहित्य (poetics). 43.4. [In medieval Gujarāta this was a common connotation of the word विद्यात्रयी, as these three subjects formed the basis of a liberal education. knowing these three lores was sometimes called त्रैविधवेदिन् just like Rāmacandra, the pupil of Hemacandra. Vide Rāmacandra's own statement : The person प्राणाः कवित्वं विद्यानां लावण्यमिव योषिताम् । त्रैविद्यवेदिनोऽप्यस्मै ततो नित्यं कृतस्पृहाः ॥ Nātyadarpana I. 9.] m. m. n. m. m. a type of small coin. 69.26. [We get the form in Old Guj. texts. For detailed information from Ganitasara vide Sāndesarā, B. J., JNSI, VIII, p. 140. ] to exile, to banish. जातिपिशुनानां द्विजातीनामुपसर्गमुदितं वीक्ष्य तान् विषयताडितान् कुर्वन् 93.4-5. a learned man. 113.24, 25, 27; 114.3. a lore. 84.6. the censure by the whole world. 70.16. f. a bamboo lath provided with slings at each end for carrying pitchers etc. on one's shoulders (which is known as " ' कावड ' in some Indian languages ). स्कन्धे निहितविहङ्गिको भयपक्षन्यस्तगङ्गोदकपात्रः 65.27. [ 1 ] [2] a Jaina temple. 93.4 ; 101.I. the travelling on foot from place to place by Jaina monks. 93.17, 26. [ A Jaina technical term. ] f. the quality of being an excellent hero त्रिविधामपि वीरकोटीरतां बिभ्रत् 114. 24. वीरचर्या वीरत वृद्धकुमारी Vवृध् वृषभकुटी वेदिपडघास्थान वेषकारक वेलाकूल व्ययकरण व्ययपद व्यवहारिन् शकुनगृह शङ्काभङ्ग शम्भली शरवण शलाकान्यास शाखापुर शाटकमलनिर्धाटक शाल शालापति शालिकरम्ब 36 f. the moving of the king in disguise at night in the streets of the city in order to learn the views and condition of the people. 8. 1, 24 ; 29. I ; 47.6. n. bravery. बीरव्रतेन भुवनतलप्रतीताः । 98. 11-12. f. , ( causal ) [ 1 ] [2 ] a virgin dame. 126. 23, 28. f. a hut for keeping the bulls. 8.25. n. a place where five cowries were placed by the couple after marriage-ceremony चेदिपडघास्थाने कपपञ्चकन्यासव्यवहारे ते विंशतिवीतरागस्तवा नवाः । 128. 12-13. m. an actor, a masquer. 72.26. n. m. to greet. स्वस्वामिनं वर्द्धयन् 99.5. ( causal वर्धाप् ) to give congratulatory tidings. सहस्रलिङ्गसरो भृतमिति स्वामिन् ! वर्द्धाप्यसे । 62. 8. n. a port. अन्यवेलाकूलेभ्यः श्रीसोमेश्वरपत्तने समागतानि । 14. 6-7. n. [1] expenditure. कूटलेखनव्ययकरणप्रतिबद्धपञ्चकुलमुखेन 17.4. [2] the office of the exchequer. अनेन श्रीपत्तने सप्तभूमिधवलगृहकरणं व्ययकरणहस्तिशालाघटिकागृहसहितं कारितम् । 20.20. an item of expenditure 63.9. Vide पद n. a merchant. 12.12; 62.1; 63.9-10, 11, 12 ; 65.18; 70.12 ; 71.6-7; 83.4, II, 15; 90.25; व्यवहारिवध्वा 91.3; 102.12. cf. Guj. वहेवारियो. m.. • m a place where good or bad omens were observed or discussed. 96.16; पुष्यार्कदिने केनापि प्रधानशाकुनिकेन समं शकुनागारं प्राप्ताः । 109.24-25. m. easing the bowels. 109.30. a weapon, hence metaphorically a warrior ( holding शङ्कु ). स जलधिकूले दत्तनिवासो नगरप्रवेशमार्गान् शङ्कसकीर्णितान् आलोक्य व्यवहारिणां वित्तानि यानपात्रप्रणयीनि च वीक्ष्य प्रहितैर्बन्दिभिः श्रीवस्तुपालेन समं समरवासरं निर्णीय ... I02.II-I3. a courtesan. 48.5. a thicket of reeds, 21.3. f. n. m. the inserting of a small stick in a book for opening any page in a haphazard manner. श्रीभोजस्तत्पत्नीं विलोक्य ससम्भ्रमः शलाकान्या सेन तत्पुस्तकमुन्मुद्र्य काव्यमिदमद्राक्षीत् - 35.11-12. a suburb. 48.13. a washer-man. 29. 26. n. m. m. a hall, an apartment. 65.2. m. m. a weaver. 1i3. 16, 23. [ शाला ' a loom'.] cf. Guj. साळवी. a meal of rice mixed with curds. कर्पूरपरिमलशालिश। लिकरम्बेण सुहितीचक्रे 177.27 ; 91 4. [ The first reference shows that it was sometimes perfumed with camphor ] cf Guj. करमो. शा शिम्बिका शीतरक्षा शीली शृङ्गारकोडीसाडी शेवधि शोफ श्रीकरणमुद्रा श्वयथु षाष्टीकतन्दुल सगर सङ्गर सङ्गृहिणी सग्रहणी सङ्घाधिपत्य सज्ज सज्जा सज्जी-1 - कृ सज्जी- / भू सञ्चारकभू f. f. देशाधीशो ग्राममेकं ददाति ग्रामाधीशः क्षेत्रमेकं ददाति । क्षेत्राधीश: शिम्बिकाः सम्प्रदत्ते सार्वस्तुष्टः सम्पदं स्वां ददाति ॥ 37.15-15. cf. Guj. शिंग. f. a quilt. 34. 16-17; 44.10; शीतरक्षिका 34.14. cf. Guj. शीरख in the dialect of North Gujarāta. f. f. m. m. f. m. m. m. 37 The presiding deity of the Jaina religion. 120.22. a pod. m. f. f. n. adj. f. small-pox. 20.16. cf. Guj. शीळी. a very precious sārī. 81.12-13. [ Śrī R. D. Sāstri describes this as a sārī costing rupees one crore presently prepared specially for the decoration of the Queen' : Vide G. T., p. 172, fn. 16.] a valuable treasure. 56.20. a swelling किञ्चिच्चरणस्फुरच्छोफाय पत्ये निवेदयामास । 35. 18-19. the charge of the chief minister's office. 87.8. [ The word is very common in inscriptions and colophons of the mss. of medieval Gujarāta.] a swelling. किञ्चिच्चरणयोराविभूतश्वयथुविकार: 35.2. a peculiar kind of rice called in Gujarātī as साठीचोखा 119.30. the family-name of the descendents of a potter named आलिग whom king Kumārapāla had given a gift of land. 80.5. [The PC. says that the family was ashamed of being recognised as potters, and so they were called सगर. In Old Guj. the word is used in the sense of an earthdigger'; vide, e.g, Sālibhadrasūri's पंचपंडवरासु (V.S. 1410 ), " line 459. It will be interesting to note that still there is a class of people called in Saurāṣṭra. ] a solemn vow. 126.28; 127.20, 24. a concubine. 114.10. a concubine. 70.13. the leadership of a pilgrim-caravan. 100.5; 122.28. healthy. 22.3. cf. Guj. साजो. preparation. नृत्तसज्जापरायां स्थम्भमवष्टभ्य स्थितायां नर्तक्याम् 28. 14-15. to cure, to make healthy. तां ताम्बूलप्रहारेण कुष्ठिनीं विधाय पुनरनुनीतो निजोद्वर्तनविलेपनात्स्नानोत्सृष्टपयःप्रक्षालनाच्च सज्जीचकार । 18. 21-22 ; ते च स्वकलया हस्तपादाद्यङ्गान्युत्तार्य पुनः सज्जीकुर्बन्ति । 22. I-2 . cf. Guj. साजुं करवुं. to recover. तथाकृते ग्रीवा सज्जीभूता । 56.2-3. cf. Guj. साजुं थबुं. f. the passage ( in a mansion ) . स्वयं तु माघपण्डितस्य सौधमध्यास्य सञ्चारकभुवं का चबद्धामवलोक्य 34. 20-21. [The PC. narrates that सतृणमुदकं प्र + / क्षिप् सत्रागार सद्यस्क सन्धिबन्ध समाज समाधिमरण समारचन समिति सम्बन्ध भङ्ग सर्वसमयक सर्वावसर संस्कारस्थान साधर्मिक सांयात्रिक साह सिक्कक सिद्धरस सिप्रा 38 the passages in the mansion of the poet Magha were studded with glass.] m. adj. fresh. 99.7, 9, 12. m. a treaty of mutual alliance and non-aggression. 104. 15. m. an assembly. श्री सिद्धराजे समाजमागते 67. 28; सायाह्नावसरे समागते... भयभ्रान्ते समाजलोके 72. 27-29; संसदि प्राप्तः ।......इत्युत्तरार्धपरितोषितसमाजलोक: 89.5-9. m. सरस्वतीकण्ठाभरण सरस्वतीकुटुम्ब सर्वदूयक ( ८. ८. सर्वसमयक ) n. ( ? ) an order to allow a person to come in at all times. अप्रतिषिद्धमनुमतमिति तस्य महर्षेः परीक्षितचित्तवृत्तिः श्रीमुखेन स नृपः स्खलनाकारिणां वेत्रिणां सर्वदूयकं ददौ । 82. 2-3. same as तृणोदकप्रक्षेप. 66. 9. an alm-house. 94. 18 ; 106. 4. Vide मण्डलीकसत्रागार. n. death in meditative peace. 95. 18. [ A Jaina technical term.] n. repairs ( of buildings ). 123.29; 124.12. f. a careful behaviour in speaking, walking, etc. ( e.g. भाषासमिति, ईर्यासमिति, etc. ). 128.7. [ A Jaina technical term.] the breaking of the betrothal. स्थिरपत्रदानादनु तस्याः कन्याया एकान्ते विरूपतां निशम्य तत्सम्बन्धभङ्गाय चन्द्रप्रभभिडप्रतिष्ठित क्षेत्राधिपतेरष्टौ द्रम्माणां भोगमप्युपयाचितीचक्रे । 105.2-4. [ The term 'सम्बन्ध' is commonly used in Gujarātī in the sense of ' betrothal.' ] n. a title of Vastupāla, lit : ' an ornament on the neck of Sarasvati, the goddess of learning'. 100.4. a learned family. 27.15. n. n. ( ? ) 82. 31. Vide सर्वदूयक. m. a general assembly. 5.8; 25.16; 28.5; 32. 11; 62.11; 70.30 ; 78.27; 80.22; 91.21; 113. 3. [ This appears to be something like the दिवान-इ-आम of the Moghal rulers and all the translators agree on this point. ] n. the cremation ground. 105.14. adj. followers of the same religion, i.e., the Jaina religion. 124.8. [ A Jaina technical term.] a sea-faring merchant 40.14; 70.3; 99.20; 120.5. m. m. a surname of Banias. 70.31. n. a sling. 44.13, 14, 15 ; 62.9. cf. Pkt. सिक्कग; Guj. शीकुं, शींकुं. m. a chemical form of mercury which can change base metals into gold. 108.6, 7, 10; 120.8. f. a conch-shell. 81.13. [ In the tribute that was received by King Kumārapāla of Gujarāta from the ruler of Konkaņa, among other things, a संयोगसिद्धि सिप्रा is also mentioned. सीमालभूपाल सुखभक्षिका सुखासन सुरताण सुवर्णटङ्कक सुवर्णपुरुषसिद्धि सुवर्णसिद्धि सूचिक सूत्रधार सूरिगुण सूलक सेजवाली सेडउ सेवड सेलभृत् n. m. m. a neighbouring king, lit.: Kings ruling near the boundaries i.e. सीमा of one's kingdom'. 111.15; 116.4-5. [ In Old Guj. सीमाल and सीमाढ are used in the sense of ' neighbouring kings'; eg. Old Guj versified translation of Bāņa's Kādambarī by Bhālaņa, II. 80. Also cf. 'सीमालक्षितिपतिकालभुजगः ' - करुणावज्रायुधनाटक by Bālcandra, verse 64.] m. f. f. a sweet eatable prepared out of the mixture of flour, molasses and ghee. 80.8. cf. Guj. सुखडी. a litter. 84.25. a Sultan. 103.18, 23, 26. 39 Literally it would mean accomplishment of one's tact '.] cf. Guj. सीप, छीप. m. a conch-shell that would offer desired object at its very conf. a miraculous attainment by which one can change baser metals into gold. 93.20, 27 ; स्वर्णसिद्धये 93.15; जगदानृण्यकारिणी हेमनिष्पत्तिविद्या 93.25. Vide सुवर्णपुरुषसिद्धि. m. m. a tailor. 32.1, 3. cf. Old Guj. सुई; Mod. Guj. सई. an architect. 101.26; इत्यप्रतीकारार्ह दूषणत्रयं विज्ञस्यापि सूत्रभृतो यदुत्पद्यते स भाविकर्मणो दोषः 101.29-30. a gold coin. 25.14. Vide टङ्कशाल. cf. Guj. टंको, टको. a miraculous attainment by which a man can get a human size image of gold. 108.14. Vide सुवर्णसिद्धि. m.pl. the qualities of a Jaina pontiff सकलसिद्धान्तोपनिषन्निषण्णधी: षट्त्रिंशता सूरिगुणैरलङ्कृततनुर्गुरुभिः सूरिपदेऽमिषिक्तः । 84.7-8. m. some sharp-pointed instrument like a spike. सूलकैरिक्षुदण्डान् भित्त्वा तयाऽर्धघटेऽप्यसंभृते 8.11-12. f. a type of litter. 71. 18. [ This word also is common in Old Guj. literature. ] adj. white. 81. 14. cf. Skt. श्वेत; Pkt. सेअ+ड. m. a Svetāmbara Jaina monk ( a contemptuous term ). सोऽयं हेमडसेवड: पिलपिलत्खल्लिः समागच्छति 92. 2, 4. cf. Skt. श्वेतपट; Pkt. सेअवड; Guj. सेवडो; Hindi सेवडा. Vide हेमड. a royal officer. 103. 24; सेल्लभृत् 12. 24 [ At the second reference the officer appears to be in charge of the collection of revenue. The word would literally mean 'one who wields a lance . cf. Old Guj. सेलहु ( हू )त, सेलुत, शेलुत. We get copious references to these forms in Old Guj. lit. For quotations and discussion vide Sāndesarā, B. J., खेडावाळ ब्राह्मणोनी त्रण अटकोः वाग्व्यापारनी दृष्टिए, बुद्धिप्रकाश Jan. 1952, सौधर्म स्थगिका स्थगी स्थण्डिल स्थानक स्थानपुरुष स्थापनिका स्थाल स्थिरपत्रदान हक्का हट्ट हरिहर हस्तशृङ्खलक हस्तिपक हेड हेबाक 4 m. one of the heavens ( according to Jaina cosmology ). 42. 14. a betel-box. 39. 11 ; 46. 16, 32. f. f. same as स्थगिका. 33. 14, 18. n. a raised quadrangle. 72.24; 121.7. a sack. 70.2, 4. an ambassador, a consul. 14. 16-17; 30. 20; 45. 8, 10 ; 114• II-12. a deposit. 71. 18, 20. cf Guj. थापण. m. ( ? ) a large plate. 37.2; 41 8 cf Guj. थाळ. n. n. 40 pp. 24-27. The word has survived in Mod. Guj. as शेलत, a surname of the Khedāvāla Brāhmaṇas. At some other places in Jaina Skt, we also find सेलहस्त; e.g. : 'तर्हि सेल्लहस्तपुत्रकमस्मद्वल्लभं पतिं कुरुष्व - पञ्चदण्डछत्रप्रबन्ध ( Ms. No. Add. 26542, British Musem), fol. 6b. m. f. > the ceremony of betrothal, lit : ' distribution of dry-dates'. 105. 2. [ This is an interesting reference to the custom of distributing dry-dates ( स्थिरपत्र) on the occasion of declaring the betrothal, which is still current.] f. a loud cry. 79. 24. cf. Guj. and Mar. Th. m. [ 1 ] a market. 32. 1. [2] a shop. 69.25; 109. 16. cf. Guj. and Mar. हाट. ind. alas ! 40.30 cf. Guj. हरिहरि ! n. an ornament to be worn on the hand. 50. 12. cf. Guj. हाथसांककुं. m. an elephant-driver. 72. 20, 22; 79. 14, 23 ; 113. 7. m. Hemacandra, a great Jaina savant who flourished in Gujarāta in the twelfth century A.D. ( used in contempt).. 92.2, 4. Vide सेवड. m. a habit, an interest. तत्त्वातत्त्वविचारणासु यदि वो हेवाकलेशस्तदा सत्यं कौमुदचन्द्रमङ्घ्रियुगलं रात्रिंदिवं ध्यायत ॥ 67.10 cf Guj and Mar. हेवा. II. Prabandhakośa of Rājaśekharasūri (1349 A.D.) The Prabandhakośa is another Prabandha work, also known as Caturvimsatiprabandha, composed by the Svetämbara Jaina pontiff Maladhārin Rājasekharasuri of the Harşapuriya Gaccha. As stated at the close of the work, it was written in Delhi at the instance of, and was completed in the residence offered by, Mahaṇasimha, a promotor of the six systems of philosophy and son of Samanta Jagatsimha of Sapādalakṣa who gave relief to the people during famine and was honoured by Mahamadasāhi, on the 7th day of the bright half of the month of Jyeṣṭha in 1405 V.S. (1349 A.D.). The author has mentioned at the very outset that the present work is a compilation of twentyfour extensive and interesting Prabandhas as learnt from his religious elders. It clearly appears that he has drawn upon such preceding works as the Prabhāvakacarita (1334 V.S.), the Prabandhacintāmaṇi (1361 V.S.), the Vividhatirthakalpa (1381 V.S.) and the Purātanaprabandhasangraha. He has also acknowledged his indebtedness to a work called Nāgamata for the Prabandha of Vatsarāja Udayana. Despite all this, we do find in the Prabandhakośa a considerable new material which carries special interest. Though the present work is written in a very simple colloquial Skt. prose,* in order that it may be easily understood, according to his own statement, by one possessing just the working knowledge of the language, the author appears to be highly proficient in the language, quite conversant with the intricacies of its grammar. The Prabandhakośa was first rendered into Gujarātī by the late Prof. Manilāla Nabhubhãi Dwivedī and the translation was published by the Education Department of the former Baroda State in 1895 A.D. Another Gujarātī translation by Prof. Hirālāla Rasikadāsa Kāpaḍiā was brought out by the Forbes Gujarātī Sabhā, Bombay in 1934 A.D. (G.T.). Ācārya Jinavijayaji has promised in the Introduction to his edition of the work (1935 A.D.) to publish a Hindi translation of the same, which has, however, not niaterialised as yet. It will not be out of place here to note that besides the Prabandhakośa, Rajasekharasūri has composed. Nyayakandalīpañjikā (1385 V.S.), a Vrtti on Hemacandra's Pkt. Dvyāśraya-kavya (1387 A.D.), Şaddarśanasamuccaya, Caturaśītikathā, Dānaṣaţtrimśikā, Ratnākarāvatārikāpañjikā, Kautukakathā or Antarakathāsangraha, Syādvādakalikā and Vinodakathā, the last being a collection of humorous tales. He is also said to have revised Jñanacandra's Ratnavatārikāṭippaṇa and Munibhadra's Sāntināthacarita ( 1410 V.S.). Only one Prabandha, viz. that of Mallavādin, is written throughout in verse, which too is easily understandable. 6 The references in the vocabulary are to the pages and lines in the text of the Prabandhakośa ( PK ) edited by Muni Jinavijayaji and published in 1935 A.D. as No. 6 of the Singhī Jaina Series. अखण्डकपाल अखर्व अङ्गरक्षिका अच्युत अञ्जन अञ्जनी √ अड्डू अतिशय अनशन अनुपदे अन्तःपुरी अन्तराऽन्तरा अन्त्याराधना अन्धगड m., n. 42 an entire skull (for the use of the Kāpālikas). 9.12. Vide Hemacandra, Siddhahemaśabdānuśāsana, VIII. iv. 387, his Vṛtti whereon quotes the following Apabhramśa Dūhā: प्रिय एम्वहिं करे सेल्छु करि छड्डहि तुहुं करवालुं । जं कावालिय बप्पुडा adj. great. 2.22. f. n. लेहिं अभग्गु कवालु ॥ an old-type male garment covering the upper part of the body, especially possessing tie-strings. 125. 17. cf. Guj. अंगरखी. m. the twelfth heaven (according to Jaina Cosmology). 78.13, 15. [Vide Abhidhānarājendra, Vol. I, p. 1956.] Vide कल्प. a substance offered to a Vyantarī ? 100.23. n. f. probably a kind of Vyantarī. 100. 23. to come into collision with, to clash or dash against one another. अड्डितौ 106.25; 108.24. cf. Guj. अडवुं, अडी जवुं. m. a super-natural power, a miracle. अनेकातिशयलब्धिसम्पन्ना : श्री आर्यखपटा : 9.16; निरतिशय : कालोऽयम् 53.4; महातिशयसम्पन्ना 85. 13-14; यानपात्रं देवतातिशयात् स्खलितम् 85.16 ; सर्वातिशायि तद्विम्बम् 85. 18 ; अतिशयज्ञानी 93 21. [ A Jaina technical term.] Vide PC. fast unto death. I0. 9-10 ; II. 23; 14.29; 21. 2 ; 26. II ; 33.28; 43. 8-9; 44. 28, 31; 47. 2; 49. 24; 128. 14; 129. 9. [ A Jaina technical term.] Vide PC. f. colloquial name of Anupamadevi, the wife of minister Tejahpāla. 128.24. f. a resident of a king's harem, a queen. 10. 15:54. 22. cf. Old Gujarātī अंतेउरी; Old Marāthī अंतुरी- अंतोरी 'a wife'. occasionally, at intervals. 40.23. cf. Guj. आंतरे आंतरे. ind. f. same as आराधना. 34.4. Vide पर्यन्ताराधना; PC . अन्त्याराधनक्रिया. [ A Jaina technical term.] m. a headless boil, lit : 'a blind boil. 83.4. [ Spoken of here as being of 27 varieties. ] cf. Guj. गड, गडुं. अन्न अपवरक अपवरिका अबोटिक अभव्य अभिमर अम् अमरीकला अमारि अर्धमागध अवकर अवट अवटु अवतारण अवदान अवधि अव + √धृ.. अवसर 43 Śākambhari. 50.14. m. another name of King Ānāka of [ Sanskritisation of the proper noun , which again in its turn may be a Sanskritisation of a proper noun in the local language.] m. m. the priest of temples of goddesses (like Kanţeśvarī etc. where animal-sacrifices were performed ). 47.18, 24. [The term appears to be related to Guj. unpolluted condi" tion' and its probable derivation is from * (water) + V3 (to go).] adj. not bhavya. 2.25. [Vide Abhidhānarājendra, Vol. I, p. 708ª: 'T. A Jaina technical term.] a kind of exorcising with the purpose of killing an opponent. 67.26. m. the inner apartment of a house. 6.22; 13.14; 82.27. cf. Guj. ओरडो. Vide अपवरिका. f. same as अपवरंक. 79.5, 6, 9. cf. Guj. ओरडी. ind. f. f. m. m. m. n. the Ardhamāgadhi language. 18.17. a dung-hill or rubbish-heap. 27.2; 55.28. Vide PC. a pit, a well. 85.3. Vide PC. the back of the neck, i.e., the nape. 50.6; 52.18. Vide Naiṣadhīyacaritam I. 58 & VII. 66 for the use of this term. n. n. m. quickly. 70.24-25. N. of one of the 72 arts enumerated by PK. 28.10. m. non-killing. 47.17; 49.30; 94.20; 98.9. [A Jaina technical term.] Vide PC. . . a form of benedictory ceremony intended to remove evil; metaphorically, 'praising intensely'. 'I intensely praise (your) eyes'. 34.30 a glorious deed or achievement. 73.25. Vide PC. a shortened form of f, which means 'knowledge by which one can see objects up to a particular for distance'. 6.20, 21. [A Jaina technical term.] Vide Abhidhānarājendra, III, pp. 137ª to 159ª for details. (causal) to cause to become acquainted with, i.e., to make acquainted with, i.e., to show undanten: 98.11. a festival. भारती देवतावसरेऽवतीर्याह 72.20 ; मदनवर्मणोत्थाय निजं परिजन-कोश-देवतावसरादि सर्व दार्शतम् 93.3-4 cf. Old Guj. ऊसर " a अवस्त्रावण अश्ववार अष्टाहिका आकार आकृष्टलब्धि आचाम्ल आचाम्लिक आछु आ + V छोट् आधाकर्मन् आन्दोलक आराधना 44 n. pulse-water boiled and mixed with spices, used for food. 91.26. cf. Guj. ओसामण. m. a horseman. 17.12; 91.27; 120.2. Vide PC. f. a religious ceremony for eight days (wherein the Jainas observe fast ). 115.32; 116.24. cf. Guj. अठ्ठाई. [ A Jaina technical term.] Vide Abhidhānarājendra, I, p. 254ª. m. identity. आकारं संवृत्योपविष्टः प्रभुः 13.13; संवृत्याकारमस्थुः 38.6. the miraculous or mystic power of attracting any object towards oneself. 10.28. Vide लब्धि. [ A Jaina technical term.] f. dance performance' (in a temple or an assembly). Vide देवतावसर, vide PC. n. a religious vow observed by the Jainas to take only boiled food which contains no fatty substances or salt. विजने एकविंशत्याचा म्लैनिंद्राजय-आसनजय-कषायजयादिदत्तावधानस्तं मन्त्रमजपत् 61.24. [ A Jaina technical term.] Vide आम्बिल, आम्बिलवर्धमानतपस्; vide also PC. Vide Abhidhānarājendra, II, p. 2964 for details. m. a tamarind tree. 8.17. cf. Old Guj. आंबिली, Modern Guj. आंबली. m.? N. of a coin bigger than the Dramma. वीरमेनाष्टोत्तरं शतं द्रम्मा मुक्ताः । एकेन तु वणिजा तस्यामेव सभायां स्थितेनाष्टोत्तरं शतं आछूनां मुक्तम् । वीरमेण तस्योपरि कृपाणिका कृष्टा - रे ! अस्मत्तः किमधिकं करोषीति च वदन्नसौ वणिजं हन्तुमन्वधावत । 124.20-23. [ 1 ] to sprinkle. प्रत्यौषधरसैस्त माच्छोटयामास 17.9; सूरिमिर्जलमभिमन्त्र्यार्पितम्–अनेन राजाऽऽच्छोट्य इति 48.5. [2 ] to splash. द्वारि शिलां दत्त्वा पुच्छमाच्छोटयति 96.11. n. food specifically prepared for Jaina monks. 7. 26. [The acceptance of such alms is prohibited for monks. A Jaina technical term.] m. आम्नाय आम्बिल आम्बिलवर्धमानतपस् n. N. of a Pkt. राग or musical mode. 91.23. [ This is frequently met with in Old Guj. literature also.] m. family, descent. 27.16. n. same as आचाम्ल. 128. 21. a serious and continued type of the penance. 128.21-22. Vide आचाम्ल. Vide Abhādhānarājendra, II, p. 2986 for details. f. meditation with a vow ( when one's end is drawing near ). 78.15. [ A Jaina technical term ]. Vide अन्त्याराधना, पर्यन्ताराधना; also vide PC. आरासण आरेणी आ + √लोच् आवाह अशातना आशुशुक्षणि आहारकशरीर इभ्य ईशानदेवलोक उचितभाषिन् उच्छीर्षक उड्डाह उत् + V कील् m. m. f. battle. प्रातः कुमार्यामारेण्यां त्वामेव प्रथमतममेष्याम: 106.3. [' कुमारी आरेणी' is an idiomatic expression meaning 'the virgin battle, i.e., the very commencement of the fight '.] cf. PC. कुमारभृत्तिका. m. n. m. 45 a kind of stone. 109.26; 119.17. [2] a quarry of ārāsana stones. आरासणं गत्वा चैत्यनिष्पत्तियोग्यं दलवाटकं निष्काशयत् 122. II - 12. f. insult or contempt (of a religious teacher or the scriptures or an image ). 22.28 ; 29. 3-4; 96.30; 97. 7-8; 124.11. [ A Jaina technical term.] fire. 72.6. m. [ 1 ] lit.: 'to consider, to perceive '; here ' to control'. जिह्वामालोच्य नोच्यते ? 50. 5. cf. Guj. idiom जीभ संभाळीने बोलवुं. m. a trough or a large basin of water for cattles to drink from. 97. 28. cf. Guj. हवाडो, हवेडो. Vide PC for the employment of the word in another sense. a minute form which can be assumed only by a monk having the knowledge of fourteen Pūrvas, in order to consult a Kevalin or an omniscient saint. 53.5 [ A Jaina technical term.] a wealthy man. IO. 28. Vide PC. the second heaven ( according to Jaina Cosmology ). 45.4; ईशानेन्द्र m. the lord of the IŚāna heaven. 14.29. Vide Abhidhānarājendra, II, p. 6520b for details. adj. a type of panegyrists ( in the royal court). मन्त्रिन् ! किमहमुचितभाषी, किं चारण:, किं बन्दी, किं नु सर्वसिद्धान्तपारगः सम्यग् जैनः सूरिः ? मया मनःप्रमोदेन यद्व उपश्लोकनमुक्तं तन्मूल्यभूतामिमां वो दत्तिं कथं गृह्णामि १ 112. I-3. Vide Varnakasamuccaya, part I [ Prācīna Gur jara Granthamālā, no. 4, Baroda, 1956 ], 51. 9; 104. 1-4 : प्रधान मनोहर परिषत्, सुभटश्रेणि, विनोदीयाना विनोद, साहससो[ बो ]लाना समूह, उचितबोलानी ओलि, कल्पवंतनी क्रीडाभूमि, कूबडानी कोडि, वामणाना विनोद, पुण्यवंत रहई प्रमोद, वयरीहं विषाद, कविना कल्लोल, वादीनउ विवाद, वैदेशिक विलास. Also vide तलारक्ष for a quotation from Mahīrāja's Nala-davadantī Rāsa. n. a pillow. 66. 30. Vide PC. ridicule. 48.3. to pull down उत्कीलयितुम् 8.32 ; उत्कीलनीयम् 8.32. उत्खातप्रतिरोपितव्रताचार्य उत् + Vछल् उत्तरच्छद उत्तारक उद्+Vतॄ उत् + / पट् उत्पाटकनर उत्प्रासित उत्सूर 46 m. an epithet of King Kumārapāla of Gujarāta; lit. : proficient in the vow of removing and re-establishing kings '. 52. 21. to be raised; lit. : ' to fly upwards' उच्छलितोऽन्तःपुरे स्त्रीणां कोलाहल : 10. 15-16; शोक उच्छलित: 34.5; चतुरङ्गचमूचक्रोच्छलितरजःपुञ्जध्यामलित दिक्चक्रवाल : 48. 21-22; लोकनिन्दोच्छलिता 53. 22 ; तां शिलां वियति तथोच्छालयाञ्चकार यथा दूरमूर्ध्वमगमत् 68. 26-27; कोलाहल उच्छलित: 86. 28; उच्छलितो बुम्बारवः 117. 27 ; साराश्वखुरपुटक्षुण्णक्षमापीठोच्छलद्रजःपुञ्जस्थगितव्योमा 125. II-12; उच्छलत्कीर्ति: I31. 9. cf. Guj. ऊछळवुं. Vide सम् + उत् + Vछल्. m. a bed-covering, a bed - sheet. 55. 18. cf. Guj. ओछाड. m. [ 1 ] the residence or lodgings ( of a guest or a sojourner ). 24. 19 ; 59.17 1TO. 6. [2] an encampment. 106. 15, 19. cf. Guj. उतारो. " adj. n. [ 1 ] to alight from. यानपात्रात्तुरङ्गा उत्तरन्तः सन्ति 121. 8-9. cf. Guj. ऊतरता. [2] (causal) to put off ( clothes ). विश्राम्यन्नङ्गरक्षिकामुत्तारयन् 125.17. cf. Guj. उतारतो. [3] (causal) to bring down. तत्र च कयापि कर्मकर्या अग्नितप्तस्थालीमुखे सर्पघटो दत्तः । [ तत्क्षणमेव ] वैरोट्ययोत्तारितः । 6.14-15 ; अयं गर्वोऽस्योपायेनोत्तारयितव्यः प्रस्तावे 81.28-29. cf Guj. उतारखुं. [4] (causal—metaphorical meaning ) : to deprive of respect. बालचन्द्रोऽपि स्वगोत्रहत्याकारापक इति ब्रुवद्भिर्बाम गर्नृपमनस उत्तारितः । 98. 27-28. cf Guj. उतारी पाडवुं. [5] to peel off ( skin etc. ). वितस्तिमात्रं चर्माह्रिसत्कमुदतीतरत् 91. 2-3. cf. Guj. उतरडाव्युं. Vide PC. for the sixth meaning. to be raised, (causal ) to lift up. शूद्रकस्तमुत्पाटयितुं यावदयतिष्ट तावन्नोत्पति स्म सः 69. 15-16 ; निर्घृणैर्विप्रैः स वराक उत्पाठ्य वह्नौ जुहुवे 8. 18; उत्पाठ्यानय गगनाध्वना 14- I; पुष्पकलम्बकमुत्पाटयिष्यामि 50.24; शिलां श्रमार्थमुत्पाटयन् 68.22; शिला भूमित उत्पाटिता 68.24; उत्पाटय 68. 26; उत्पाठ्य 106 16. cf. Guj. ऊपडवुं, ( causal ) उपाडवुं. m. one who lifts up or carries ( litter etc. ). 121. 3. cf. Guj. उपाडनार. ridiculed. अन्यार्थस्थानेऽन्यार्थावबोधादुत्प्रासितोऽसि 72.18. [ 1 ] sun-set time, evening. 53. 31. [2] late, delay. गच्छत गच्छत; उत्सूरं भवति : III. 19. cf. Guj. असूर असूरुं; Mar. उशीर. A उद् + √ ग्रह् उद्घाट उद्वृत्त उपदा उपयुक्त उपरि उपरिस्थायिन् उप + V लक्ष् उपशमश्रेणि उपाश्रय उभाकर्णि उरस्थल उल्लण्ठ ऊपरवट Vऊर्ध्वं ऊर्ध्व / स्था 47 (causal) to collect revenues or to draw tributes. करमुड्राहयन्ति 120.29 ; उग्राहयन्तो निषिद्धा: 120.30-31. Vide PC. open. तत्रोद्घाटे हट्टे उपविष्टान् 25.27; रात्रौ विपणीन् वणिजो न संवृणन्ति; उद्घाटान् विमुञ्चन्ति 91.28. cf. Guj. उघाडां मूके छे. surplus, saved. वध्वाः पुनर्वैरभरात्कुलत्यादि कदशनं दत्तम् । वधूः पुनः स्थाल्यामुद्वृत्तं पायसं प्रच्छन्नं गृहीत्वा...5.24; अहं हतश्चेत्तत्र तदा मन्मानुषाणामुपरि कृपा करणीया । उद्वृत्तश्चेदहं तदा जितं जितम् । 50.25-26. a present (offered to a king ). II9.20; 120.2. Vide PC. adj. cautious and unswerving. प्रकटितावधूतरूपश्चरिष्याम्युपयुक्तः 18. f. adj. adj. 19-20. ind. [1] beyond तत्रैकं शकलं योजनत्रयोपरि न्यपतत् 68.30. m. a supervising officer, a superintendent. 122.16. to recognise. अक्षराण्युपलक्षितानि 30.29-30 ; दृष्टास्तैस्तत्र सूरयः । उपलक्ष्य वन्दिताः। 31.22 ; प्रातरमूनि पद्यानि स्वयमामो ददर्श । वर्णान् कवित्वगतिं च उपलक्षयामास । 39.3 cf Guj. ओळखवुं; Mar. ओळखणें. [2] over and above. सत्रे सत्रे मिष्टान्नानि । [ उपरि ] ताम्बूलानि [ च ] 109.19 ; उत्सवा उत्सवोपरि प्रास्फुरन् 104.19. A Gujarātī construction. cf Guj. उपर. f. a gradual process of removing the Karmans. 53.6. [ A Jaina technical term.] Vide क्षपक श्रेणि. Vide Abhidhānarājendra, II, pp. 10434 - 10479 for explanation. a Jaina monastory. 46.16, 17 ; 53.30; 75.12. [ A Jaina technical term.] Vide Abhidhānarājendra, II, p. 1047a for explanation. cf. Guj. उपासरो, अपासरो. m. adv. on all sides, frequently; lit.: with both the ears'. भवतः कीर्तिमुभाकर्णि समाकर्ण्य करुणरुदितव्याजेनात्मानं ज्ञापयित्वा त्वामहमु पागमम् 69.28-29. the bosom. 114.31. n. adj. haughty, ill-mannered. 56.14. m. N. of the horse of king Viradhavala of Dhavalakka ( mod. Dholakā in Ahmedabad District ) 104.4,25; 106.14. 15, 19, 26. to erect, to construct. तत्र सूत्रधार : शोभनदेवो मण्डपचतुःस्तम्भीमूर्ध्वयितुमुपक्रमते 122.28-29. cf. Guj. ऊभुं करवुं. [ 1 ] to remain in standing position. अथ ध्यानेनोर्ध्वस्तस्थौ चिरम् 122.27. [2] to wait. तेषां दैन्यं दृष्ट्वा मन्त्रिणाऽभाणि - अत्रैव स्थीयतामूर्वैः क्षणम् । 116.7. cf. Guj. ऊभुं रहेवुं in both these senses. एकपुटी भिक्षा एतक औदारिकाङ्ग कङ्क हिरा कङ्कतिका ककनीका कच्चोलक कच्छा कज्जलगृह कञ्चुलिका कटक 48 f. alms received from one house only ( ? ). नरकपाले एकपुटी षण्मास यावद्भिक्षा याच्यते भुज्यते च ततः सिध्यति । 8.2-3. pronoun. this. वयं यदि जयामोऽमूंस्तदा गन्तव्यमेत कैः 22.6. [ एतकैः– used here as the instrumental plural masculine of the pronoun एतत्, which would ordinarily be एतैः क is added most probably to suit the metre. ] f. constant coming and going. 26.4; 83.29; स्थाने स्थाने वार्त्ता आर्त्ताः प्रवर्त्तन्ते–काशीपतिस्तु मुत्कलं परदेशं ग्रसते । सार्था एहिरेयाहिरां कुर्वन्ति । 89. 3-4. n. the gross body which invests the soul. 21. 16. [ A Jaina technical term.] m. a type of iron (used in making weapons ). तत्र धृतया कत्तिकया कङ्कमय्या घातयिष्यामि 50. 24-25; एकदा एकेन वण्ठेन छन्नभृतहस्वकङ्कलोहकर्तिकया जघ्ने 99. 14. [ The word is also used in Pkt., vide Pt. H. T. Sheth, Pāia-sadda-mahannavo, page 262.] f. a small comb ( especially used by ladies ). 23.18. Vide PC. a small bell, an ornament furnished with bells. 23.30. n. a cup ( used specially for keeping ghee, oil, saffron, etc.). 14. 11, 13; 76. 13, 15, 19. cf. Pkt. कच्चोल; Guj. कचोकुं. Vide PC. f. the hem of the lower garment tucked into the waist-band, the tuck of a dhotar. कच्छां दृढं बद्ध्वा 16. 6. cf. Guj. काछ, काछडी. [ Here the word is used idiomatically ; lit.: 'to tuck up the dhotar round the loins', i.e., to start doing some work with utmost effort. cf. Guj. कच्छ बांधीने, केड बांधीने. ] n. a small box containing collyrium. 107. 6, 27 ; 108. 2. [ In Guj. the word 'घर', derived from Skt. गृह, is used in the sense of a small box, e.g. चश्मांनुं घर, सोगठीनुं घर, etc. Sending of a collyrium-box and sari to a king suggests the sender's desire that the opponent should submit to him in the manner of a wife.] f. a dowry ; lit.: 'a bodice ' अत्रान्तरे महणदेवी नाम कन्यकुब्जेश्वरसुता जनकात् प्रसन्नात् गूर्ज्जरधरां कञ्चुलिकापदे लब्धां सुचिरं भुक्त्वा... IOI. 14-15. cf. Guj. कांचळी. Vide PC. कञ्चुक. n. a heavy metal ring inlaid on the doors. द्वितीयरात्रावति चिराद् द्वारमागतः स कटकं खटखटापयति 25. 24-25. ef. Guj. कडुं. कटकारम्भ कटाह कट्टार कणवृत्ति कणेहत्य कण्ठग्रहण V कथ् कनी कन्थारकुडङ्ग कपलिका कपाट कपोलझल्लरी कबाडिन् 7 49 m. speeding with an army. मम कीटिकामात्रस्योपरि वः कः कटकारम्भः 10.19. cf. Guj. proverb : 'कीड़ी उपर कटक शुं ? ' m. a frying pan. तैलकटाहा: 25.4; तैलकटाहे झम्पां दत्त्वा 79.4; कटाहे 79.7, 10 ; कटाहि f. 123.16 ; कटाहिका f. 78.26, 28; 79.1 ; कड़हट्ट m. 114.25 ; कडहट्टक m. 114.25. cf. Guj. कडा, कढा, कडाई, कढाई; Hindi कड़ाह, कडाही; Mar. कढई. Vide PC. कटाहिका. m. a dagger. कट्टारवीरदुस्साघवंशमुकुट: I31.8. f. maintaining oneself and the family by begging grains. 66.12. ind. to one's satisfaction. यावच्च ते कणेहत्य बल्यादि उपभुज्य प्रीता न भवेयुस्तावत्त्वया विघ्ना रक्षणीयाः 71.5-6. n. compromise, reconciliation; lit. : 'clinging to the neck, embracing '. परं मिथः सरस्वतीपुत्रयोः स्नेहो युक्तः । इत्युक्त्वा कण्ठग्रहणमंकारयत् । 60.21-22. [ 1 ] to tell. अकथत् 12.9. [2] (causal ) to send a message ; lit.: ' to cause to say'. कथापयति 17.30; 49.16 ; कथापित: 20.20; 117.15; कथाfu 35.22; 37:29; 42.29; 45.24; 92.9; 106.2, 4; 107.5; 118.15; 122.21; कथाप्यन्ताम् 59.21; कथापय 105.14 ; कथापयामास 108.18 ; अंकथापयत् 117.24. f. a maiden. 86.19; 88.5. Vide PC. n. N. of a crematory near Ujjayinī. 19. 13-14. [ As a masculine word, it would lit. mean the entanglement of the Kanthāra plant' known in Guj. as (which is a thorny plant called 'Capparis sepiaria')]. f: a secret diary wherein the essence of one's studies etc. is being_noted down. बौद्धाचार्यान्तिके तद्वेषस्थौ पठतः । कपलिकायां रहस्यानि लिखतः । 24. 19-20, 25, 26; 25. I 2 ; भृगुपुरादत्रागच्छद्भिर्भवद्भिर्या कपरिका गूढमधारि, सा क्षुल्लकेनैकेनावाच्यत । वाचयता आकृष्टिलब्धिर्लब्धा । 10. 27-28. cf. Guj. कापली ' a small piece of paper. a door. 25.2; 30. 13 ; 40.30. cf. Guj. कमाड. m., n. f. beating the cheeks with the thumb and a finger to produce a cymbal-like sound. कपोलझल्लरीं वादयन्ति 110.30. [The PK. states that the villagers of the Maru country used to produce such a sound at certain occasions. ] adj. quarrelsome and foolish. 92.5, 11, 28; मदनवर्मा आह - देव ! कलिरयम्, अल्पं जीवितम्, मिता राज्यश्रीः, तुच्छं बलम्, तत्रापि पुण्यैः स्फीतं राज्यं लभ्यते, तदपि चेन्न भुज्यते, रुल्यते विदेशेषु, तत्कथं न कबाडिकत्वम् । 92. 2930-93. I. ef. Guj., Hindi, Mar. कबाडी. Vide कर्बाटिक. कम्बा करपत्रक करम्बक कर्कर कर्णज्वर कर्णाकर्णिका कर्णे / शिक्ष कर्तिका कर्बाटिक कर्मकर कर्मकरी कर्मस्थाय कर्ष V कलकलू कलम्बक कलहपञ्चानन कलागुरु कलिकालसर्वज्ञ कल्प कल्याणक f. a staff, a stick. Vide PC. कम्बिका. n. a saw. 31.12. cf. Guj. करवत. m. rice mixed with curds. 89.14. cf. Old Guj. करंबलउ; Mod. Guj. करमो, कलमो. Vide वीरकरम्बक. m. a pebble. 21.26, 27, कर्करक 30. Vide PC. harassment to the ears; lit : 'ear-fever' m. 15.10; 57.29. f. a hearsay ; lit.: ' ( something ) proceeding from ear to ear'. 120. I2. to give secret instructions पुत्राः पञ्च कर्णे एवमेवमुपराजं कर्त्तव्यमिति शिक्षिताः 99. 3-4. f. a dagger. तत्र धृतया कर्तिकया कङ्कमय्या घातयिष्यामि 50. 24-25; 51.3; एकदा एकेन वण्ठेन छन्नधृत हस्वकंकलोहकर्त्तिकया जघ्ने । 99.14. adj. same as कबाडिन्. 93.2; कर्बाटिकत्वम् 93.28. m. a hired labourer. 103.11; 124.8. Vide PC. f. a maid-servant. 6.14. m. [ 1 ]_any construction work. कर्मस्थायाः प्रारम्भिषत 109.26; m. [2] 50 II. 11, 13, 19. cf. Guj. कंबा, कांब; Mar. काम. Vide PC. m. 123.21. a chief engineer. शोभनदेवं सूत्रधारमाहूय कर्मस्थाये न्ययुक्त 122.16; सूत्रधाराः कर्मस्थायात् प्रथमं प्रथमं गृह्णन्ति 122.20. a particular measure of fluids, equivalent to th of a Pala. कूपकात्कर्षः १ 120.29. Vide Sāndesarā, B. J., Weights, Measures and Coinage of Medieval Gujarat, JNSI, Vol. VIII, pp. 138-146. to become panicky कलकलितः सङ्घ : 95.12. cf Guj. कळकळी ऊठवुं, ककळी ऊठवुं. m. a bunch (of flowers ). देवं नत्वा व्यार्त्तमानायास्मै बाह्याङ्गणे शेषादानमिषेण पुष्पकलम्बकमुत्पाटयिष्यामि 50.23-24. [ कलम्बक, though accepted in Skt, is a Prakritisation of Skt. कदम्बक. ] N. of the chief elephant of king Kumārapāla of Gujarāta; lit. : ' a lion in fights. 51.19, 23; 52.1, 5-6, 7. m. preceptor in arts. 63.12; 84.29. m. a title of the Jaina ācārya Haribhadrasūri. 24.15. m. heaven 78.13. Vide अच्युतकल्प. n. a religious festivity observed by the Jainas in honour of the Jina's coming down from the former life, birth, initiaकवचहर कविशिक्षा कषाय कषोपल कसणक कसा काकनाशम् कात्यायन कान्दविकी कान्दिशीक कायगुप्त काया कायोत्सर्ग 51 tion to the religious order, attaining Kevalajñāna and salvation. श्रीनेमिकल्याणकत्रय° 94. 7 ; नाभेयभवनकल्याणत्रय॰ 116. 24. adj. who is going to take away the armour (of his father), i.e., who is going to kill him and there-after occupy his throne; or an armour-wearer, i.e., who has reached the age of adolescence (?). भोजोऽपि तैः पितुर्दुष्टत्वं ज्ञापितः कवचहर उपपितृ नैति 44. 22-23. f. a treatise meant for the instruction of aspiring poets. 61.28. an impurity. 61.24. [ The Pāia-sadda-mahannavo (p. 2946 ) enumerates the four Kaşāyas as : क्रोध, मान, माया and लोभ. A Jaina technical term.] a touch-stone. श्रीनेमिबिम्बं कषोपलमयं घट्यते 122.18. m. m. a tying band, probably a part of the elephant-harness. अत्रान्तरे चौलुक्यो विद्युदुत्क्षिप्तकरणं दत्त्वा आनाकगजपतिस्कन्धमारूढः । क्षिप्तौ भुजौ राजोपरि । कसणकानि च्छुरिकया छित्त्वा आनाकं सढैचकं च भूमौ पातयित्वा योक्रबन्धं क्षिप्त्वा... ...52. 10-12. cf Guj. कसण in the sense of a tie, a tying string'. f. the tassel in a cap. पूर्व तव देशे टोपीबन्धेऽग्रभागे जिह्विके आसाताम् । कसाया जिह्वेति सञ्ज्ञा । अतः परं जिह्वाबन्धः पश्चात्करणीयः । 52. 17-18. Vide जिह्वा. n. ind. fleeing away ( as fast ) as a crow. ततस्ते काकनाशं नष्टाः । 13.25. Vide PC. n. one of the 72 arts mentioned in the text to have been learnt by Ama, the king of Gopagiri, who is stated in the PK. to have flourished in the 9th cent. of the Vikrama era. 28.5. [ The word appears to connote the treatise on Pkt. Grammar composed by Kātyāyana or Vararuci, viz. Prākṛta-prakāśa. ] f. a confectioner's wife, a female confectioner. 114.27. cf. Guj. कंदोयण, कंदोईयण Vide PC. कान्दविक. adj. adj. endowed with कायगुप्ति, i.e., avoiding sinful behaviour by body, (which is one of the three Guptis ). I.17. [ A Jaina technical term.]. Vide PC. गुप्ति. f. not knowing in which direction it should really fly away. 107.20. - Vide PC. m. a body. 127.5. a posture of meditation. 49.6; 96.10, 17. [ A Jaina technical term.] Vide PC. सन् कारापक कारापण कारु कार्पटिक कार्मण कार्मणकारिणी कार्मणित कालम् / कृ काष्ठभक्षण कासी 52 adj._engaged in कायोत्सर्ग. 19.14. adj. one who causes to be made or prepared or erected. 48.23-24 ; 98.27 ; 133.8. Vide PC. n. the act of causing to be made or prepared or erected. 54.5; 129.17. cf Old Guj करावण. m. an artisan [ used here in the sense of a shoe-maker ]. 82.24. cf. Guj. नारु-कारु; Kannada नाडु-काडु; Mar. नारू-कारू. Vide PC. m. an anchorite moving from place to place on pilgrimage, mostly subsisting on carrying water from holy rivers. 23.15, 17 ; 84.6; 129.25; 132.15. cf. Guj. कापडी. sorcery. 27.25; 57.22. Vide PC. a woman with highly fascinating charms. 43.32–44.1. cf. Guj. कामणगारी. n. adj. f. adj. bewitched. 57.18. to die. कालमकार्षु: 45. 2. [ A Jaina technical term.] cf. Guj. काळ करवो ( in Jaina parlance only ). n. burning oneself alive, lit.: being eaten away by wood'. राज्ञ्या तद्वियोगेन काष्ठभक्षणं कर्त्तृमारब्धम् 79. 21 ; कश्चिद्विप्रः । तस्य पुत्री । सा चतुर्णां वराणां दत्ता पृथक् पृथग् ग्रामे । चत्वारोऽप्यागताः । विवादो जातः । तया महान्तमनर्थ दृष्ट्वा काष्ठभक्षणं कृतम् । स्नेहादेकेन वरेणापि चितामध्ये झम्पापितम् । 80. 9-12 ; सर्वजनसमक्षं पापमुद्गीर्य काष्ठानि भक्षयामि । एवं टलवलायमानोऽनुचरानादिदेश – अग्निं प्रगुणयत । 39 7-8 ; केवलं काष्ठानि देहि रहः, येन प्रातर्मामीदृशं दृष्ट्वा लोको धर्मे नोड्डाहं करोति । 48. 2-3 ; बहुभिश्चितारोहणं कृतम् । मन्त्री तु सपरिजनः काष्ठानि भक्षयन्नपरापरैर्मन्त्रिमिनिषिद्धः । 125. 3-4. [The use of the word in this sense is fairly common in Old Guj. and also to some extent in Mod. Guj.. Vide, e.g.: बावन चंदन षडकी चहि, नगरि बाहिरि नदी जिहा वहि, काष्टभक्षण राति नवि कहुं, कुंअर वही प्रासादि गयु. -Karpūramañjarī of Matisāra ( 1605 V.S. ), lines 378, 387. Also : • मोसुं वैश्या जोरावरी करै छै. थे मोनुं काष्टभक्षण करावो. सु लोग भेला हुआ छै? — Pañcadandari Vāta of an unknown author (before 1747 V.S. ), folio 226 of the ms. belonging to Śrī Agaracanda Nāhaṭā of Bikaner.. : f. Banaras, Kāśī. 55. 10 ; 56.31; 57.6, 21; 61.16 ; 79.3. काहलिक किम्पाक किशोर कीटमारि कीटिका कीर्तन कीर्तिस्तम्भ कुकूलानल कुण्ठ कुण्डिका कुतप Vकुथ् n.? 53 the golden part of an ornament known as Ratnāvali or jewel-necklace ; here it may stand for the Ratnāvalī itself. लक्षत्रयी द्रव्यस्य नो गृहेऽस्ति । यदा देवौ पिशुनवचने लगतः, तदा एतन्मात्रस्वापतेयसहितौ दिव्यं कारयित्वा आवां मोक्तव्याविति । अत्र काहलिकं मर्यादीकृत्य परिग्रहस्य 'वीरा देवयोश्च भवतु । इति राणकाभ्यां धीरां दत्त्वा दापयित्वा प्रधानमुद्रानिवेशस्तेजःपालस्य करे कृतः । 102.32 – 103.2. Vide Abhidhānarājendra, III, p. 5064, where the word काहलिका is explained as: 'रत्नावलीनामभूषणरय सावर्णेऽवयवभेदे । '. m. Strychnos nuxvomica. N. of a tree, the fruits of which are poisonous. 75.24, 26. [ Hemacandra explains as 'महाकालस्तु किम्पाके' at I141° of his Abhidhānacintāmani and 'किम्पाके तु महाकाल : ' at 2042 of his Nighantusesa ] m. the young one of a horse. तावता धवलकिशोरशतपञ्चकं अन्यदपि दुकूलंगन्धराजकर्पूरादि गृहीतम् । 119 25-26. f. a mass-massacre ; lit : ' killing insects'सेनां गृहीत्वा तस्यां पल्लयां वेष्टमकृत । कीटमारिः कृता । जयताको नष्टः । 53. 17-18. an ant. To.19. cf. Guj. कीडी. f. n. a temple. 86.4; 101.3; 114.15-16 ; 116.25; 122.2; 130.6; Vide Sāndesarā, B. J. Sabda ane Artha ( Guj. ) Vide PC. 132.30. P. 35. m. a pillar of victory. 124.7. Vide PC. m. a conflagration of chaff. सा श्वश्रूवचनैः कुकूलानलकर्कशैः पीडिताऽपि... 5.8. adj. stupefied. कण्ठीरवे तु दृष्टे कुण्ठाः सर्वे वन्या: 105. 29. [ Vide Yaśastilakacampū, I. 180.4, for the employment of this term in the same sense. ] m. a cistern-like vessel (of stone). 10. 23, 24. cf. Guj. कुंडी ; Hindī कूँडी. a leathern oil-bottle. 85.31; 86. 2. Vide कूपक; vide also PC. कुतुप. to stink, to become putrefied, to rust. देव ! द्रम्मा विनश्यन्ति । सूत्रधाराः कर्मस्थायात् प्रथमं प्रथमं गृह्णन्ति । ततस्तेज:पालेन कथापितम् - द्रम्मा विमष्टा इति किं बूषे ? विनष्टाः किं कुथिताः ? न तावत् कुथिताः, किन्तु मणुष्याणामुपकृता: । 122. 20-22. [Vide Yaśastilakacampū, I. 117. 6 for the employment of the form कुथ्यत् In Apabhramsa this is found as कुह. Vide Hemacandra, Siddhahemasabdānuśāsana, VIII. iv. 365, hās Vrtti whereon quotes the following Duha T कुर्कुट कुलत्थ कूपक कूर्चालसरस्वती V कृ केवल केवली विधि कोटाकोटि कोटिवेधिन् रस कोटीम्बक m. m. m. 54 'आयहो दड्ड-कलेवरहो जं वाहिउ तं सारु । जइ उट्टब्भ तो कुहइ अह डज्झइ तो छारु ॥ m. cf. Guj. कोहवुं. a cock. 85.2. cf. Guj. कूकडो. m. boiled rice. दालिकूरावस्रावणानि 91.26. [The word in this sense is very common in Old ( e.g. vide वर्णक- समुच्चय, pt. I, 6.3, 83.12, 168.24, 186.2, 190.12, 200.5 ) and Mod. Guj.. It is frequently written also as कुर. ] a kind of pulse (Dolichos Uniflorus). 5.24. cf. Guj. and Hindī कुळथी, कळथी; Mar. कुळीथ. a leathern oil-bottle. 120.29. cf. Guj. कूपो, कुप्पो Vide कुतप; also vide PC. कुतुप. f. a title of Rāṇā Prahlādana of the Paramāra Dynasty, the founder of Prahlādanapura (mod. Palanapura in North Gujarāta); lit.: 'Sarasvati with beard', i.e., in male form. 48.25. [ This Prahlādana is well-known as the author of the play पार्थपराक्रमव्यायोग ( 13th cent.).] m. n. Omniscience. 128. 25; केवलज्ञानम् 18. 9, 10; 53.7. [A Jaina technical term.] Vide Abhidhānarājendra, III, pp. 6429-6516 for details. ( causal ) to cause to be done. कारापयित्वा 6.18; काराप्यम् 8.27 ; कारापय 10.4; सर्वे वदनशौचं काराप्याः पार्षद्या: 36.5-6; कारापित: 36.20 ; काराप्यमाण - 72.31; काराप्या 122.3; कारापित 132.12 ; कारापित: 133.24; कारापयामि 127-30. one of the 72 arts mentioned in the text to have been learnt by āma, the king of Gopagiri, who is stated in PK. to have flourished in the 9th cent. of the Vikrama era. 28.15. [ A Jaina technical term.] f. the number achieved by multiplying ten millions by ten millions. 83. 9. cf. Pkt and Guj. कोडाकोडि. a chemical preparation of mercury that possesses such magical powers as to enable one to perform the most difficult tasks. 85. 10 ; कोटीवेधस्य रसस्य वृत्तान्तं सत्यं कथयति 85.22. Vide PC. n.? a ship. सुरत्राणमोजदीनमाता वृद्धा हजयात्रार्थिनी स्तम्भपुरमागता । नौवित्तगृहेऽतिथित्वेनास्थात् । सा समागता सचिवेन चरेभ्यो ज्ञाता । चराः प्रोक्ताः श्रीमत्रिणा रे ! यदा इयं जलपथेन याति तदा मे ज्ञाप्या । गच्छन्ती ज्ञापिता तैः । मन्त्रिणा निजकोलिकान् प्रेष्य तस्याः सर्व कोटीम्बकस्थं वस्तु ग्राहितम् । 119. 9-12. [ This कोट्ट को डि कोलिक कोश कोष्ठागार कोष्ठागारिक कौटिम्बक कैतुकिन् कौलेयक क्रिडा √ कृप् क्षण क्षपक appears to be a Sanskritisation of Desia (vide Paiasadda-mahanņavo, p. 331 % ). In modern Guj. कोटियुं ( n. ) means a small boat. ] Vide कौटिम्बक. m. [ 1 ] a rampart. मेडंतकं सप्तवारं भग्नम् । पल्लीकोट्टस्थाने आर्द्रकमुप्तम् । 52.22-23. 55 [2] a compound-wall.महोद्यानं क्रीडितुमगाम् । दृष्टा तत्र.... °द्रुमाणां सारणीनां द्रुमालवालानां वाटीकोट्टस्य श्रीः । 86, 23-24• f. a crore or ten millions. 132. 9, 14, 17. [ This is the Pkt. form of Skt. कोटि ] Vide PC. कोडी. cf. Deśī कोट्ट; Guj., Hindi, Mar. कोट. Vide वाटीकोट्ट. m. a war like aboriginal tribe. 119.11. [ The ship of Sultan Mojadina's mother was plundered by the Kolikas in the harbour of Khambhāta. The Koli patels of South Gujarāta are well-known for their sea-faring activities. ] cf. Guj., Mar. कोळी; Hindi कोरी. m. n. m. a library. नान्यत्रायं ग्रन्थः । चतुरो यामानर्पयिष्यामि पुस्तिकाम् । अर्पिता पुस्तिका । रात्रौ सद्यो लेखकनियोगिभिर्लेखिता नवीना पुस्तिका । जीर्णरज्ज्वावृता, वासन्यासेन धूसरीकृत्य मुक्ता .............मन्त्रिणा न्यगादि - अस्माकमपि कोशे किलास्तीवेदं शास्त्रमिति स्मरामः । विलोक्यतां कोशः । यावद्विलम्बेनैवं कृष्टा नवीना प्रतिः । 60.25-29. m, a granery, a store - house. 67.18 . cf. Pkt. कोट्ठार; Guj., Mar. कोठार. a store-keeper. 61.23; 63.29. cf. Guj., Mar. कोठारी. same as कोटीम्बक. एकस्मिन्नगरे पूर्व नृपतिरासीत् । स च परचक्रेण समुपेयुषा सार्द्ध योद्धु सकलचमूसमूहं सन्नह्य गतः । तस्याग्रमहिषी च निजं सर्वस्वमेतच्च बिम्बंद्वयं कनकरथस्थं विधाय जलदुर्गमिति कृत्वा चर्मण्वत्यां कैटिम्बके प्रक्षिप्य स्थिता ।... ...तच्छ्रुत्वा देवी तत्कौटिम्बकमाक्रम्यान्तर्जलतलं प्राक्षिपत् । 76.30–77.3. m. a jester. 99.1. Vide PC. m. m. a dog. 70.22. f. a game. 7.10. [ A spelling peculiarity.] to be acceptable for. को ग्रासो वः कल्पते ? 105. 7. m. a compartment. खनत्सु खनकेषु उपरि हेमकलश:, ततो हैमी मण्डपिका प्रकटीबभूव । उपरितनं रजोऽपसारितम् । पश्चानुपूर्व्या प्रथम द्वितीयतृतीयक्षणा हैमा दृष्टा महीभुजा । चतुर्थे क्षणे नीरजीकृते विपुला उपानदेका हैमसूत्रकृता ज्योतिर्जालजटालमाणिक्यखचिता दृष्टा 82. 7-10. cf. Guj., Mar. खण 'a compartment'. Vide PC for another sense of क्षण. a Jaina ascetic. 2. I ; 6. 26. [ This is the same as क्षपणक, which we find as variant to at the first reference. ]. क्षपक श्रेणि क्षपण Vक्षम् क्षामणा क्षीरकण्ठ क्षुल्लक क्षेत्रपति क्षेत्रपाल क्षोणिनेतृ खङ्गारदुर्ग Vखटखट् खटत्कार. खटका खटिकासिद्धि खटी 56 f. a gradual process of annihilating the Karmans. 53.5-6. [ A Jaina technical term.] Vide Abhidhānarājendra, III, pp. 7274-732b for details. Vide उपशमश्रेणि. n. continuous fasting. चतुर्मासक्षपणम् 76 7; त्रिमासक्षपणकम् 76. 6 ; मासक्षपणिकऋषि: a monk observing the vow of fasting for a month' 73. 17 ; मासक्खवणं 94.5. [A Jaina technical term.1 f. begging pardon (during the Paryuşana festival) for one's misbehaviour. 40.19. cf. Pkt. खामणा; Guj. खामणा, खमतखामणा. [ A Jaina technical term. ] (causal) to beg pardon. तेन स्वगुरवः क्षामिता: 11.21; 18.6; ( बिम्बं) क्षमितम् 19.3; अपराधः क्षमित: 29.28; क्षमित: 37.12; 43.7; 49.31 ; क्षमयामास 38. II; अक्षमयत् 43.8; क्षामिताः सर्वे जीवा: 49.24; क्षमयित्वा III.28. cf. Guj. खमावुं.. m. a child; lit.: one whose throat is wet with (mother's) milk (on which it subsists)'. 67.19. m. a young monk. 10.28; 98.26; 1265,6, 9. [ A Jaina technical term.] Vide PC. m. the deity more commonly known as क्षेत्रपाल अत्रान्तरे कूष्माण्डीं वन्दितुं रैवतशिखरे क्षेत्रपतयः सप्त - कालमेघ १ मेघनाद २ गिरिविदारण ३ कपाट ४ सिंहनाद ५ खोटिक ६ रैवत ७ नामानो मिलिताः । 96. 13-14. Vide PC. ६ m. m. m., n. the deity believed to be the protector of the place. 96.19 ; क्षेत्रपाः 96.22. Vide क्षेत्रपति; also vide PC. a king. °चमत्कृतचेताः क्षोणिनेता शूद्रकं सुतरां सत्कृत्य पुरारक्षकमकरोत् । 69.1. lit. : ' the fort of Khañgāra , i.e, the fort of Jūnāgadha. 117.5, 10. [This name is given to Jünāgadha apparently on account of the fact that Khangāra, popularly known as Rā'Kheñgāra, was a prominent ruler of the same.] ( causal ) to cause to rattle, to knock. अस्य चिरादागतस्य निशि द्वारं नोद्घाटयिष्यावः। द्वितीयरात्रावति चिराद् द्वारमागतः स कटकं खटखटापयति । 25.24-25. cf. Guj. खडखडाववुं, खखडाववुं; Hindi खटखटाना. m. a crackling sound. तत् सौधं लकुटैरास्फाल्य सद्यो भग्नम् । खटत्कारं श्रुत्वा... 99.9-10. cf. Guj. खटकारो. Vide खाट्/कृ. f. a chalk. 8.6; 27.19 ; 31.14; 38.26. Vide खटी; also vide PC. f. appears to be a sort of miraculous power useful in constructing temples etc. खटिकासिद्धिवाद् दशाईमण्डपादिकीर्त्तनानि रैवतोपत्यकायां कृतानि 86.4. f. same as खटिका. 24.21. cf. Guj. खडी. खण्ड खन्यवाद खरम् खाट् / कृ खातपातन खातं खातम् Vखेट् V खेड् गच्छ गड्डरिका गणधर गन्ध वहश्मशान गर्दीविद्या 8 n. m. a temple in ruins. 32.17. one of the 72 arts mentioned in the text to have been learnt by Ama, the king of Gopagiri, who is stated in the PK. to have flourished in the 9th cent. of the Vikrama era. 28.7. adv. well, wonderfully, astonishingly यत्पठितमहं न जानामि तस्य शिष्यो भवामीति प्रतिज्ञा । एकदा चतुष्पथासन्नभूमिमव्रजत् । याकिनी नाम साध्वी तया चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । 57 n. digging a hole in the wall of a house with a view to enter the same for committing theft. 77. 22. Vide PC. खात्रपातन. adv. by digging continuously. ते निधयो मन्त्रिणा खातं खातं गृह्यन्ते । 109. 16. to drive a plough. Pkt. खेड; Guj. खेडवुं. m. केसवचक्की केसवदुचक्किकेसी य चक्की य ॥ इति गाथा पेठे । न च तेन बुद्धा । अग्रे गत्वोक्तम्- मातः ! खरं चिकचिकापितम् । साध्व्योक्तम् – नवं लिप्तम् । अहो ! अनयाऽहमुत्तरेणापि जितः - इति तां ववन्दे । 24. 4-8. cf. Guj. खरुं. to clatter. ततः सप्ताष्ट पदान्यपक्रम्य घातं ददतः खाट्कृतमुपरि खङ्गेन । 75.29. Vide खटत्कार. n. हलं खेटयता स्वक्षेत्रभूमौ लब्धम् 83. 16. cf. Vide V खेड्. a section of Jaina monks and lay followers owing their allegiance to one ācārya. 7. 11 ; 8 9 ; 9. 16 ; 10. 29 ; 12. 2 ; 13. 22 ; 14.24; 15.2 ; 17. 24; एकाकीभूय गच्छं वृषभेषु न्यस्य तत्रागताः 17. 29-30 ; 18. 20; 19. 7; 21. 3; 23.25; 34. 6; 45. 33; 46. 15; 53. 24; 61. 23; 75. 9; 98. 16, 23; 113. 22, 23; 131. 2. [ A Jaina technical term.] f. a ewe. 99. 18. cf. Deśī गड्डुरिगा, गड्डरिया; Guj. गाडर. m. same as V खेट्. हलं खेडयता दिव्यं ज्योतिष्मद्रत्नमेकं भूमौ पतितं लेभे । 83. II-12. one of the chief disciples of a Tirthankara ; lit.: 'head of a gaņa or an assemblage of monks'. 18. 16. [ A Jaina technical term.] Vide Abhidhānarājendra, III, PP. 8154-8206 for details. N. of a crematory on the outskirts of Ujjayinī. 78.24. [It is often mentioned in the story-cycles of Vikrama in Skt. and Old Guj. literatures. ] f. a Vidyā or lore that took the form of a female donkey and protected King Gardabhilla of Ujjayinī. म्लेच्छैर्गई मिल्लो गईभीगाङ्गेय गाथक गाम गायन गायन भट्ट गायन गिरिनार गीतार्थ गुट गुण् गूर्जरात्र गूली 58 विद्यासिद्धोऽप्यभिभूतः । 117 16. [ References to Gardabhīvidyā are invariably found in numerous stories pertaining to Kālakācārya composed in Pkt., Skt. and derived languages. Vide Kālakakathāsangraha ed by Śrī Sārābhāī Nawāba.] [ 1 ] n. gold (standing here for a golden ear-ring ). 31.24. [2 ] adj. golden. 49.5. m. a singer, a musician. 38.14. Vide गायन. m.? a village. प्रतिगामं प्रतिपुरं प्रारेभे 48.12. cf. Pkt. and Guj. गाम. m. a singer. 110.20 ; 129.29. Vide गांथक, गायिन; also vide PC. m. a reciting bard. 110.20. Vide गाथन & भट्ट, m. same as गायन. 132.27 ; गायिनि m. 132.27. m. Mt. Giranāra in Saturāstra. 101.7; गिरनारि ( loc. sing. of गिरनार ) 132.13. [Skt. गिरिनगर > Pkt. गिरिनअर cf. Guj. नार ( a small town near Khambhāta ) < Pkt. नअर < Skt. नगर; कोडिनार (a town in Saurāstra ) < Pkt. कोडिनअर < Skt. कोटिनगर. Though originally ' गिरिनगर' meant the city ( of Jūnāgadha ) at the foot of the mountain, later on it came to mean the mountain itself, as in mod. Guj. word ' गिरनार '.] m. a Jaina monk knowing the meaning of the Śāstras, having duly completed his studies; i.e., a learned Jaina monk. गीतार्थयतिभिः समम् 28.30 ; गीतार्थमुनियुगलम् 33.29; तस्य राणयशोभद्रस्य गीतार्थत्वात्सूरिपदं जातम् 46.31. [ A Jaina technical term.] f. a pill. 36.3, 6, 19, 20; 37.30 ; गुटी 37.5. [ 1 ] to study by muttering. स्वर्विमानस्य विचारं गुणयन्ति 19.8; किमेतद् गुण्यते ? 19.10. [2 ] to repeat ( a mantra or religious formula). नमस्कारान् गुणय 15.9. cf. Old Guj. गुण ' to learn (e.g. भणइ गुणइ ) ; Guj. भणवुं गणवुं · to learn well', भण्यो-गण्यो ' learned'. Vide प्र +/ गुण्. " n.?_Gujarāta. 133.24; गौर्जरात्रं राज्यम् 128.9. [ Most probably this is a Sanskritisation of the word in the local language. Elsewhere we find the word गुर्जराट; vide e.g. Gargasamhitā, Viśvajit Khanda, VII. 1-2 : प्रयुम्नोऽथ महावीर्यो जित्वा माहिष्मतीपतिम् । विकर्षन् महतीं सेनां गुर्जराटं समाययौ ॥ गुर्जराटाधिपं वीरमृष्यनाम महाबलम् । जग्राह सेनया काष्णिस्तुण्डयाहिं यथा विराट् ॥ ] f. some auspicious diagram on the floor. परम: प्रासादः । परं दोषा अपि सन्ति ।......… आकाशे जैनमुनिमूर्तिरोपणा त्वत्परं दर्शनपूजाऽल्पत्वाय ५; गृह गृहतप्ति गृहमण्डनिका गृहान्तर गृहित गोचरचर्या गोष्ठिक गोष्ठी गौग्गलिक ग्रहणक 59 [ गूहली कृष्णा न मङ्गलाय ६ , भारपट्टाः द्वादशहस्तप्रलम्बाः – कालेन स कोऽप्येवंविधो न भविष्यति यो विनाशे ईदृशः प्रक्षेपयिष्यति ७] 124. 10-14 . [ Śrī Prabhāśankara Oghaḍabhai Silpaśāstrī of Pālitāṇā writes in his letter dated 26-1-60 that by is meant probably some auspicious diagram such as the svastika drawn in the centre of the floor ( of the main hall of a temple ). Generally such a diagram made of red or yellow stone is considered auspicious, while in the present case it might have been made of the strips of black stone, which is inauspicious. Even today there is a custom among the Jainas to place fruits on a svastika-diagram made of food-grainsespecially of wheat — on a small platform-plank or stool, especially in front of an idol or on the arrival of a preceptor, and this grain-diagram is called गहुली or घउंली which apparently is derived from गूहली. ] n. a square in the chess-board. 50.2. cf. Guj. घर in the same sense. domestic worries, house-hold responsibilities. स शालिभद्र इव गृहव्यापारं कमपि नाकार्षीत् । किन्तु मातैव सर्वामपि गृहतंतिमकृत । 19. 5-6. f. setting up and furnishing a ( new ) house-hold. 25.19. cf. Guj. घर मांडवुं. Vide मण्डनिका. f. n. second marriage (of a lady after the death of her husband). एतद् भगिनीवचः श्रुत्वा मदामातौ प्रोचतुः- मन्ये स्वसस्त्वं ततः समायाता सन्ध्यर्धम् । यतो माऽस्मद्बान्धवयोः समरारूढयोरहं निर्धवाऽभूवम् । [ एतां ] मा स्म चिन्तां कृथाः । अनुं त्वत्पतिं हत्वापि ते चारु गृहान्तरं करिष्यावः । न च निषिद्धोऽसौ विघिः, राजपुत्रकुलेषु दृश्यमानत्वात् । 103.30 – 104.2. adj. received, accepted. गृहिता पण्डितेन पुस्तिका । 60.28. [ A spelling peculiarity.] f. going for alms (of Jaina monks). 13.13. [A Jaina technical term. ] the keeper of a Jaina temple. 14.2. cf. Guj. गोठी 'a paid keeper of a Jaina temple. [A Jaina technical term.] Vide चैत्यगोष्ठिक, vide also PC. f. an assembly. तदादि राजगोष्ठीषु भ्रमति 55.5. m. m. appears to be the name of one of the ruling clans on Mt. Abu where Vastupāla and Tejaḥpāla built the famous temple known as Lūnavasati. 122. 8. Vide राष्ट्रि.. n. a mortgage. कङ्कणं ग्रहण के मुत्तवा वेश्यागृहे उषित आसीत् । 33. 8; इदं कच्चोलकं...... राज्ञा ग्रहण केऽपिंतमासीत् । ततो राज्ञः कथं छुटितव्यम् । 76. ग्रामार ग्रास सोद्दाल V घट् घटसर्प घट्ट घट्टिका घण्टावलम्बि धत्ता घाट घाणक m. a villager. 110. 29. cf. Desi गामार; Guj. गमार; Hindi गँवार. m. land given for maintenance. 63.22, 24, 28; 105. 4, 7, 8; ग्रासपदे 121. 3; 127. 21. Vide PC. n. snatching away the land given for maintenance दुन्दुकेन धनहरणेन ग्रासोद्दालनादिना दूनचरा राजन्यकाः पुनर्जातमात्मानं मेनिरे । 45. 28. [The verb in the sense of snatching away or plundering' is widely used in Old Guj.] m. n. N. of a type of ordeal. यद्दिव्यं भवद्भयो रोचते तदादिश्यताम् । राज्ञा घटसर्पः पुरस्कृतः । 125.28. [ In this ordeal the suspect was forced to put his hand in a pitcher containing a snake. ] a battle-front. शङ्खेन निर्दलितं मन्त्रिसैन्यं पलायिष्ट दिशोदिशि । तदा श्रीवस्तुपालेन स्वस्य राजपुत्रो माहेचकनामा भाषितः - इदमस्मन्मूलघवं वर्त्तते । त्वं च वर्त्तसे । [ अथ ] तत्कुरु येन श्रीवीरधवलो न लज्जते । 108.24-27. Vide मूलघट्ट. m. 60 m. 15-16. [This word is often used in the Skt. legal documents written in mediaeval Gujarāta. (Vide Lekhapaddhati, G. O. Series no. XIX, pages 70-71 where a com plete ग्रहणकपत्र or a mortgage bond is given.] cf. Guj. घराणुं, घरेणुं, घराणे मूकवुं. Vide PC for the employment of ग्रहणक in a different sense. f. a mountain-pass. 117.22, 25. cf. Guj. घाट, घाटी, घांटी; Hindi घाट, घाटी; Mar. घाट. Vide PC. घाट [1]. n. N. of the Vimāna or aerial car of Māyāsura. 70.5; 72.2. f. N. of a metre. 60.14. [ घत्ता is a popular metrical composition in Apabhramśa. The word is changed to in Old Guj.] घीन्दिणिछन्दस् ( v.l. घीन्दण, घींदिण', धिन्दिणि ) Vघुमघुम् n. to fashion, to shape. घठ्यते 122.18 ; सूत्रधाराणां सप्तशती घटयति घाटम् । 122.18 ( cf. Guj. घाट घडे छे ); शीतं स्फीतम् । प्रातर्घटनं विषमम् । 122.30; घटिता 124.7 ; तावताऽऽरासणाश्मीयं तोरणं घटापितम् ( causal ) 119.17. cf. Guj. घडवुं. a shape. 112.18. Vide PC. a mechanism for pressing out oil from oil-seeds, an oilmill. 52.28. cf. Deśī घाण; Guj. घाणो, घाणी; Hindī घानी. N. of a Pkt. metre. 16.7. to make a rumbling sound. तद्द्वेहे दक्षिणावर्तः शङ्खः पूज्यते । स रात्रौ करण्डान्निर्गत्य स्निग्धगम्भीरं घुमघुमायते नृत्यति च 1 114.5-6. cf. Guj. धमधमवुं. Vघुरुहुर् घुघुर घुसण चक्रिन् चक्रेश्वरीविद्या Vचट् चतुरक चतुरङ्गसभा चतुर्दशपूर्वन् चतुर्मासक 61 to growl. तथोक्ते घुरुहुरितः सः । युद्धं ववृते । 96.19. cf. Guj. घुरघुर करवुं. a jingling bell. वृत्त्यर्थ मणिकारकाणां गृहे घुघुरान् घर्षति । 97.25. cf. Guj. घूघरो. n. saffron. 76.20. Vide PC. m. a sovereign ( according to Jaina mythology ). 1.19 ; 48.11; III.22. Abhidhānarājendra, III, pp. 10996 I1036 for details. f. N. of a mystic lore श्रुतकीर्तिना गुरुणा तस्मै द्वे विद्ये प्रदत्ते – चक्रेश्वरीविद्या परकायप्रवेशविद्या च 1 7 13-14 . [ Cakreśvarī is the Śāsanadevatā of Rṣabhadeva, the first Tirthańkara, and this lore is one of the sixteen mahavidyās or great lores of the Jaina Tantra. For further information vide Shah, U. P., Iconography of the Sixteen Jaina Mahavidyās, Journal of the Indian Society of Oriental Art, Vol. XV, pp. 114 ff. ] [ 1 ] to ascend, to climb. उपरि चटितौ 24 23. cf. Guj. उपर चड्या. [2] to be found out. जयताको नष्टः । तस्य भार्या चटिता । 53.18, 21 ; तत्र तेजनतूरिकायाः करण्डश्चटितः श्रीमन्त्रीश्वरस्य । 109.5. cf. Guj. जडवुं, (हाथे ) चडवुं. m. m. [3] (causal) to offer for wearing. अधुनापि यः स्वर्ण चटापयति स एव भर्त्ता भवति 81.17 ; [ cf Guj. सोनुं चडावे छे]. अञ्जनं चटापितम् 100.23. cf. Guj. चडाव्युं. [4] (causal ) to set upon ( fire ). कटाहिश्चटाप्यते 123.16. cf. Guj. कढाई चडावे छे. adj. an encampment ( of an army ). अथ वर्धमानपुर—गोहिलवाट्यादिप्रभून् दण्डयन्तौ प्रभु-मत्रिणौ वामनस्थलीमागाताम् । तटे चतुरकान् दत्त्वा स्थितो वीरधवल: । 103. 25-26. f. the royal assembly in its four divisions. 9.28. [ Elsewhere the four sections are mentioned ; vide : चतुरशीती राणाः; द्वादश मण्डलीका:, चत्वारो महाधराः, चतुरशीतिर्महाजनाः— एवं सभा । 123. 26-27.] 2. 9, a Jaina monk having knowledge of fourteen Purvas. 17, 20 ; 4. 26. [ The 14 Pūrvas were included in the 12th anga of the Jaina Canon. This anga is lost since long. We find a mention of the contents of the Purvas in some Canonical texts.] Vide पूर्व, पूर्वधर, पूर्विन्, दशपूर्वधर. चतुर्मासके सपरिकरो देवतायतनं व्रजन् 25. 16. n. [1] the monsoon. [2] cf. Guj. चोमासुं. the staying at one place and observing certain vow during the four months of monsoon viz. from the 11th day of the bright half of the month of Aṣāḍha चतुःशरणगमन चतुष्पथ चनक चन्द्र चन्द्रातप V चम्प् चरमकेवलिन् चरिक्षेत्र चरित चारण चारित्र n. 62 to the 11th day of the bright half of the month of Kārttika. सङ्घप्रार्थनया तत्र चतुर्मासकं कृतम्: 27. 12. Vide PC. n. a market-place. 15.15; 16.23; 24.5; 25.27; 43.30; 53.30. Vide PC. m. a gram, a chick-pea 57.27. cf. Guj. चणो; Hindi चना. Vide PC. चणकविक्रयकारिन्. taking the resort of the great four (when one's death is drawing near ). 34.4. [ The Abhidhānarājendra explains thus : चतुर्णामर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्माणां शरणगमनम्' ( Vol. III, 6 p. 10586 ). For further details vide pp. 10586 - 1061º of the same. A Jaina technical term.] m.? camphor. सौवर्णकच्चोलके कुङ्कुमचन्दनकर्पूरं प्रक्षिप्य.........……..धन्याविमौ दम्पती यद्भगवतो वक्षसि घुसृणचन्द्रचन्दनविलेपनार्हे स्थितमिदम् । 76.13-20. m. m. the moon-light. 19.9; 46.16. Vide PC. n. [ 1 ] to subdue. वीरधवलप्रहितसैन्यचम्पितेन महाराष्ट्रप्रभुणा 61.4. [2] to press. यदा न जागतिं तदा पादाङ्गुष्ठश्चम्पित: 80.4-5. [ 3] to shampoo, to knead. वण्ठश्चरणौ. चम्पयत्येकः । 112.27;113.I. cf. Apabhramśa चंप : Vide, e.g. Hemacandra, Siddhahemaśabdānuśāsana, VIII. iv. 395, his Vrtti whereon quotes the following Dūhā : पुत्ते जाएं कवणु गुणु अवगुणु कवणु मुएण । जा बप्पीकी भुंहडी चम्पिज्जइ अवरेण ॥ cf. Guj., Mar. चंपी. the last Omniscient ( according to Jaina mythology ). 53.4. [Jambūswāmin is the last Omniscient according to Jaina mythology and hence called Caramakevalin. A Jaina technical term.] Vide केवल. n. a pasture-land. 46.20. [ The word चरि here stands for 'grazing of cattle'. cf. Guj. चरखुं 'to graze', चार ' fodder '.] the life-stories of the Tirthankaras, the Cakrins, etc. and of the sages upto Aryarakṣita are named as Caritas by the PK. I.18, 20. m. a wandering minstrel, a bard. 51.26; 52.23; 104.20,22; 112.2. Vide PC. n. [ 1 ] initiation into religious order. भवोद्विग्नश्चारित्रं गृहीत्वा... 15.7 19.12; 24.14; 27.5; 46.27. चालनी चिकचिकापित चिरत्न चूर्णशक्ति चेल्लक चैत्य चैत्यगोष्ठिक चोक्षवाट Vछण्ट् छण्टन Vछुट् रिका 63 observance of religious practices and vows. चारित्रधरो विजहार । 18.14; 53.6. [2] निबिडf. a sieve. शरैः शतजर्जरश्चालनीप्रायकायः कृतः 125.18. cf. Guj.x Mar. चाळणी; Hindi चालनी. adj. [1] speaking out in a quick manner. [2] glistening. 24. 7. [ For full quotation, vide खरम्. ] adj. f. m. ancient. 35.34; 74.25. the charm of a magic powder. 8.12. Vide PC. योगचूर्ण. a disciple. 11.3. cf. Pkt. चेल; Guj. चेलो, चेलको; Hindi, Mar. चेला. n. a Jaina temple. 8.27, 28, 32; 9.5,8; 10.2 ; 14.2 ; 16.19; 17.6; 20.17; 22.4; 24.10; 26.18; 27.27; 29.20; 49.29; 63.11; 68.16; 76.8,10,13,24,25; 99.12; 110.21,22; 122.9,10,12; 123.17,22; 124.6; 129.22. चैत्यपरिपाटी f. going for salutation to different temples (in a place of pilgrimage or a town) according to a settled order. 49.12 ; 94.20 ; 98.27 ; 113.29. चैत्यवन्दन n. worshipping ( the Tīrthañkara ) in a temple. 29.21; चैत्यवन्दना f. 26.6; 95.2-3; 115.17. m. the keeper of a Jaina temple. 14.2. Vide गोष्ठिक. f. N. of a locality in the port of Stambhatirtha (mod. Khambhāta); lit. : 'clean locality'. 109.12. [It is stated in the PK. that Vastupāla, the then governor of the city, demarcated this locality from the locality of navigators and sailors (नौवित्तकवाट ).] Vide नौवित्तक & वाटि. to sprinkle. उदकैश्छण्टिता 93.22. cf. Pkt. छंट; Guj. छांटवुं. n. sprinkling, spraying क्रियन्ते प्रतिरथ्यं छण्टनानि यक्षकर्दमैः 91.24. cf. Guj. छांटणुं. [ 1 ] to be free from. चारित्रं विना न छुटन्ति पापेभ्यो जीवाः 46.27-28; कुपितैः किं छुट्यते कलङ्कात् ? 56.8; ततो राज्ञः कथं छुटितव्यम् ? 76.16 ; तदग्रतो रत्नं बिम्बं न छुटिष्यति 97.7; छुटन्ति 117.28. cf. Guj. छूटवुं; Hindī छूटना. [2] (causal) to untie to open. तत्रैकं पुस्तकं छोटयित्वा वाचयन् 17. IO ; यावच्छोठ्यते तावत् .... इत्यादि नैषधमुदघटिष्ट 60.29-30. cf. Guj. छोडवुं; Hindī छोड़ना. Vide PC Vछुट्टूf. a dagger.52.11 ; छुरी 52.12; 126.18 Vide PC. छुरिकाभ्यास. छोड जगतीजानि जङ्गडक V जदू जनङ्गमी जादर जाली जिनकल्प V जिम् जिह्वा जीर्ण V जीव् जीवग्राहं / ग्रहू जीवन्तस्वामिन् m. m. m. m. f. 64 a dagger-fighter. 51.14. a plant. 33.3. cf. Guj. छोड. Vide तूअरिछोड. a king. 73.27. a person belonging to the region of Sapädalakṣa (used in contempt ). 50.4-5; 51.4. [ This region is also called जङ्गल or जाङ्गल, and as such the term जङ्गडक would be equivalent to Guj. जंगली 'wild, vile, uncivilized ] to scold. सुघटितैस्तरकुतः परावर्तितं मनः । तद्दीक्षां ललौ । वेषं दातुमुपश्रीहरिभद्रं ययौ । तैरप्यागच्छन् जटितः । 26. 1-2 . cf. Guj. झाट ( ड ) कवुं, झाडवुं; Hindi झाडना; Mar. झाडणें. a Cāndāla woman. 39.4. n. a type of white silk. 129.18; 132. 10. [ It is frequently met with in Old Guj. also ; vide e.g. Varnaka-samuccaya, pt. I, 160.1 ; 181.3; 216. 18, 22 ; भातीगतुं जादर 34.15-16 ; माठउं जादर 34.15. For other details about this type of silk and its varieties vide Varnaka-samuccaya, pt. II, PP. 36-38.] f. an entanglement, a shrubbery. पीलुवृक्षमहाजाल्याम् 27.22. cf. Guj. जाळ, जाळुं. Vide PC. जालि. m. m. the religious duties of a type of Jaina monks, wherein the observances of the Jina or Tirthańkara were strictly followed. 53.6. [ A Jaina technical term.] to eat. जेमति 42.16; 85.24. cf. Guj. जमवुं; Hindī जीमना; Mar. जेवणें. f. the tassel in a cap कसाया जिह्वेति सञ्ज्ञा । अतः परं जिह्वाबन्धः पश्चात्करणीयः । 52.18; पूर्व तव देशे टोपीबन्धेऽग्रभागे जिह्निके आसाताम् । 52.17. Vide कसा. adj. old, retired. स किंप्रभुर्यो जीर्णभृत्यानां द्वित्रान्मन्तून्न सहते । 127.13-14; जीर्णव्यापारिणो निश्चयोतिताः । 103.20; प्रथमं तद्राज्यजीर्णाधिकारी एक एकविंशतिलक्षाणि बृहद्रम्माणां दण्डितः । 103.17-18. ( causal ) to bring back to life. नृपजीवेन शुको जीवापितः । 79.21; सा जीवापिता 80.14; 80.16; द्वावपि जीवापय 81.6. to catch alive. जयसिंहो मध्ये परपुरं प्रविष्ट नरवर्माणं मालवेन्द्रं जीवग्राहम ग्रहीत् । 90.30 ; तं जीवग्राहं जग्राह 109.3. the life-time statue of a Tīrthankara जीवन्तस्वामी श्रीऋषभप्रतिमाबन्दनार्थम् 48.21; दृष्टं तेन हिरण्मयरथस्थं जीवन्तस्वामिश्रीपार्श्वनाथबिम्बम् 76.18. [ जीवन्तस्वामिप्रतिमा is a statue of a Tirthankara prepared during his life-time. This use started with the life-time जेसिंघदेवनृप ज्ञ झगटक झगिति झणझणत्कार Vझम्प् झम्पा झम्पापन झलकार झल्लरी झात्कार V टङ्क टङ्क टलवलायमान V टिप्प् टोक्करक टोडर 9 m. the colloquial name of Jayasimha, popularly known as Siddharāja, the great king of mediaeval Gujarāta. 98.3. a learned man, an expert. द्वावध्यसामान्यप्रतिभौ ज्ञौ 35.29 ; यथा शुद्धत्वे निश्चयो भवति ज्ञानाम् 59.20-21; 56.30 ; रसावेशे हि कालो झैर्गच्छन्नपि न लक्ष्यते 63.7; प्रेषय कञ्चित्परमाप्तं निजं मत्रिणं ज्ञम् 91. 18-19. a quarrel, a dispute 67.16; 127.31. cf. Deśī ज ( -झ-) गड ; Guj. झघडो; Hindi झघड़ा; Mar. झगडा. m. m. ind. instantaneously. 87.5. Vide PC. m. 65 image of Mahāvīra, which was called जीवन्तस्वामिप्रतिमा. Later on the connotation of the term changed, and any life-like iinage of a Tirthankara began to be called जीवन्तस्वामिप्रतिमा. For further elucidation vide Shah, U. P., A Unique Jaina Image of Jivantaswāmī, JOI, I, i, pp. 72ff and Side-lights on the Life-time Sandal-wood Image of Mahavira, JOI, I, iv, pp. 358ff. ] f. a jump. झम्पां दाता 78.28 ; झम्पा दत्ता 79.1, 7; झम्पां दत्त्वा 79.4; तथाऽस्य पुनरेवं कटाहझम्पापातादियातना मा भूत् । 79.10 ; झम्पाग तिम् 105.28 ; झम्पापतनम् 116.34 cf Guj. झंपा, झंपलाववुं Vide Vझम्प्, झम्पापन; also vide PC. झम्पापात. m. f. n. jumping or rushing forward. आरात्रिकेऽर्थिनां ससम्भ्रमं मन्त्रिमध्ये झम्पापनं दृष्ट्वा श्रीसोमेश्वरश्चकवे - 116.26. Vide Vझम्प्, झम्पा. glittering. 38.2 cf. Guj. झळकार. m. tinkling. 38.2. cf. Guj. झणझणकार, झणकार. (causal) to jump suddenly. मयापि तत्पृष्टे झम्पापितम् । 78.25; 8o. 11-12. cf. Guj. झंपलाव्युं. Vide झम्पा, झम्पापन. m. a cymbal. 110.30. For quotation vide कोलझल्लरी. cf. Guj. झलरी, झालरी, झालर; Hindi & Mar. झालर. a sudden flash of light. 36.9. to hang, to suspend. क्रुद्धो मह्यं मायासुरोऽस्यां वटशाखायां टङ्कित्वा मामित्थं व्यडम्बयत्। 71.27. cf. Guj. टांगवुं; Hindi टांगना; Mar. टांगगें. [ 1 ] a stone-cutter's chisel. 10. 7 ; 97.17. [2] a coin. हेमटङ्कानां सङ्ख्या न । 109.4; सपादलक्षेण सौवर्णटङ्ककैर्निष्पन्नः 29.21 ; हैमटङ्ककलक्षं 31.4; 37.14; टङ्ककलक्षं लेभे 41.12. cf. Guj. टको. Vide सौवर्णटक्कक, हैमटङ्कक. adj. being restless, being tormented. 39.7-8. cf. Guj. टळवळतो. to make a list of. सर्वस्वधनं टिप्पयित्वा राने, दर्शय 100.17. cf. Guj. टीप करवी. m. a bell. 98.1. cf. Deśī टक्कर; Guj. टोकरो. n. a tassel. बद्धयन्ते महावीराणां टोडराणि 105.19. cf. Deśī तोडर a tassel' ; vide e.g. Ratnaśekharasūri's Sirisirivālakahā, टोपिका टोपीबन्ध ठकुर ढंचक तटस्थ तटिक तटे / धृ तडफडायमाना तडाग तनूरुह् तपोधन a Rajaputa chief. 62.6; 101.5,6; 103.22. [In modern Gujarātī the words and denote a merchant caste claiming their lineage from the Kşatriyas.] cf. Guj. ठाकोर, ठाकर; Hindi ठाकुर. ठाणावृत्ति (v.l. ठाणांग- f. A commentary in Skt written by Devacandrasūri on the वृत्ति) तरण्ड तरी 66 Gathā 1023. The word Guj. literature also ; vide e.g. : शीसि सेस सोभद्रा भरी, is used in this sense in Old टोडर घालुं, टीलुं करी.. दीघ आसीस हइणइ भावि, —lines 785-86 of Uşāharana of Virasimha ( 15th cent. A.D.). Also cf. Guj. टोडर in the same sense. f. a cap. 50.3. cf. Deśī टोपिआ; Guj., Hindi, Mar. टोपी. Vide टोपीबन्ध. m. wearing of a cap. 52.17. Vide टोपिका. m. " अरि जीथीनि वहिलो आवि.'. m. m. m. m, Sthānāñgasūtra, one of the Jaina Canonical texts. 47.3. the towered seat on an elephant, the howdah. अत्रान्तरे · चौलुक्यो विद्युदुत्क्षिप्तकरणं दत्त्वा आनाकगजपतिस्कन्धमारूहः । क्षिप्तौ भुजौ राजोपरिं । कसणकानि च्छुरिकया छित्त्वा आनाकं सढंचकं च भूमौ पातयित्वा... 52. 10-12. [ The word was prevalent in this sense in Old Guj. also. Vide e.g. Kānhadade-prabandha of Padmanābha ( 1456 A.D.), I. 213 :ऊपरिथा पूंतार विछूटइ, भूतलि भाजइ पाउ । वाढी सूंढि ढोलीइ ढांचा, धरणि वलइ वीहाउ । m, n m. a bystander. 51.20; 58.5; यत्नपरेषु तटस्थेषु रक्षत्स्वपि तैर्भलत्रयं वीरधवलस्य भाले लिङ्गितम् । 106.12, 13; 107.21; सर्वे तटस्थाः पृच्छन्ति - देव ! किं कारणं रुद्यते ? 115.2-3; 118.10. (p. 53 of the Rājasthāna Purātana Granthamālā edn.). ] cf. Mod. Guj. ढांचो ´a frame-work, a mould'. m. appears to be a class of ascetics. तटिक-कार्पटिकानां सहस्रं समधिकं प्रत्यहमभुक्त 129.25-26. to lead aside. भाण्डागारिकं तटे धृत्वा राजोचे 100.18. adj. flouncing, floundering. 46.21. cf. Guj. तडफडती; Hindi तड़फड़ती. a lake, a pond. चतुरशीतिस्तडागा: सुबद्धा: 130. I. a son. लब्धाः श्रियो सुखं स्पृष्टं मुखं दृष्टं तनूरुहाम् 128.4. an ascetic. 19.8; 53.12 ; 132.6, 7. Vide PC. a boat. लोहतरण्डतुल्यो मज्जति मज्जयति च भवाम्बुधौ 37.27. a boat. 97.20, तर्जनक तलहट्टिका तलारक्ष ताम्बूलदासी ताम्बूलस्थगिका तालक तिक्ष्णता तिहुअणपालदेवनन्दन तूअरि तूली तेजनतूरिका तोडक तोबा Vत्रुद् त्रैलोक्यजयिनी विद्या. 67 a whip. क्षुल्लकं दीर्घेण तर्जनकेन पृष्ठे दृढमाहत्य 126.7. cf. Old and Mod. Guj. ताजगो, derived, according to the Sārtha Gujarātī Jodanīkośa, from Persian tājiyānah'. f. . the foot or base of a mountain. 25.11; 114.15; 121.2. Vide PC. a protector ( of the earth ) 83.31; 84.20. [ तलवर in Pkt. and in Old Guj. are widely used in the sense of a high-placed police officer, i.e., a protector of the people. Vide e.g. Mahīrāja's Nala-davadantī-rāsa ( Prācīna Gurjara Granthamālā, no. 2, Baroda, 1954), verse 273: महाभंडारी रसोई तलार, राजवैद्य गजवैद्य ज सार । दीवटीआ सुहबोला जेह, उचितबोला बइठा छइ तेह् ॥ 3 m. m. a maid serving betels. 50.14. a betel-box. 80.17 Vide PC. स्थगिका. n. a lock. 47.22. cf. Guj. ताळुं. f. sharpness. 14.16. [ A spelling peculiarity.] son of king Tribhuvanapāla, Kumārapāla. 52.21. f. f. m. f. f. à kind of pulse: a pigeon pea, Cajanus indicus. 33.4; तूअरिछोडं दृष्ट्वा पृष्टम् 33.3. cf. Guj. तूवर, तुवर, तुवेर; Hindī तूवर. a mattress. सोपधाना खट्वा सतूलीका । 88.7-8. cf. Guj. तळाई. f. केचिद्वृद्धा वदन्ति — तत्र तेजनतूरिकायाः करण्डश्चटितः श्रीमन्त्रीश्वरस्य । 109.5. [This word appears to connote some precious thing, but the exact meaning is not clear. The PK. mentions that a karanda containing tejanatūrikā was found by Vastupāla among other precious things in the house of a wealthy sea-faring merchant at Stambhatirtha (mod. Khambhāta).] m. a type of anklet. तत्र रोला-तोलयोरद्रयोर्मुखे मिलित्वा तोडकमिव जातमास्ते । 95.1-2. cf. Guj. तोडो; Hindi, Mar. तोडा. f. exasperation हन्यन्ते यवनाः । उच्छलितो बुम्बारवः । केचिद्दन्तान्तरं अङ्गुली गृह्णन्ति; अपरे तु तोबां कुर्वन्ति । तथाऽपि न च्छुटन्ति । 117.26-28. [ This word, derived from Arabic, is fairly prevalent in Mod. Guj. also. ] S [ 1 ] to be missed. तत्रैऋविंशोपको लेख्यके व्यतीति 77.24. [2 ] to lose, to be at a disadvantage न बयं धने दत्ते ठ्यामः । 92.7; त्रुटितधनं श्रावककुलं दीनारसहस्रं दखोद्धार्यम् । 98.11. cf. Guj. तूटवुं; Hindi टूटना. f. a type of miraculous lore. एकदा देशनायां योगी कश्चिदागतः । [ [ स त्रैलोक्यजयिनीं विद्यां साधयितुं द्वात्रिंशल्लक्षणभूषितं नरं विलोकयति । तस्मिन् समये ते त्रय एव । एको विक्रमादित्यः, द्वितीयो जीवसूरिः, तृतीयः स एव योगी,नान्यः । राजाऽवध्यः । नरकपाले एकपुटी षण्मासी यावद्भिक्षा याच्यते भुज्यते च ततः सिध्यति । तेन सर छलयितुमायातः 17.31-8.3. त्रै विद्य त्रैविद्यविद् दण्ड दण्डनायक दण्डप्रणाम दत्ति दमनक दर्भपुत्रक अ दश पूर्वधर दशकर्ष दशाई दा n. 68 the group of three branches of knowledge viz तर्क ( Logic ), लक्षण ( Grammar ) and साहित्य ( Rhetoric ). अस्माभिर्भवदन्तिके त्रैविद्य-षडावश्यक कर्मप्रकृत्याद्यधीतम् । 113.26. adj. a person knowing the three Vidyās viz. Logic, Grammar and Rhetoric. तत्र विजयपुरे कुन्तिभोजं नाम राजानं स्वयं त्रैविद्यविदं विद्वत्प्रियं सदसि निषण्णं स द्वास्थनिवेदितो ददर्श । 64.10-11 . [ These three subjects were considered the basic ones for a liberal education in mediaeval Gujarāta and hence words like त्रैविद्य, त्रैविद्यविद्, त्रैविद्यवेदिन् etc. are often found in Skt literature composed in this region. There is a work called Traividyagosthi by Munisundarasūri. ] m. tribute or fine. 61.4; 88.27; 89.8, 26, 29; 90.12, 17, 21 ; 92.9; दण्डपदे 90.14.; अदण्ड दण्डनः 103.29. Vide PC. m. a military governor ? 121.18. Vide PC. दण्डाधिपति. m. paying homage by lying prostrate on the ground. 35.3. f. a gift. 48.16, 19; m. n. क्रमेण मन्दीकृतकर्णशक्तिः, प्रकाशयन्ती च बलिस्वभावम् । कैर्नानुभूता सशिरःप्रकम्पं, जरेव दत्तिस्तव वस्तुपाल ! ॥ 110.18-19 ; 112.3; 116.29; 121.17. Vide PC. दाति, m. a type of flowering tree named ' Artemisia Indica', known in Guj. as डमरो. 86.24. a doll of Kuśa grass. 8.12. stone ( for constructing a temple ). उम्बरिणीपथेन प्रासादनिष्पत्तियोग्यं दलं द्विगुणमुपरि गिरेः प्रवेशयामास । 122. 14-15. दलिक n. आरासणादिदलिकानि स्थलपथेन [ जलपथेन ] च तत्र तत्र प्राप्यन्ते । 109.26-27. दलवाटक n a huge quantity of stones. ततो मन्त्री आरासणं गत्वा चैत्यनिष्पत्तियोग्य दलवाटकं निष्काशयत् । 122.II 12. [ 1 ] adj. a Jaina monk possessing the knowledge of ten Purvas. 19.6-7. [ A Jaina technical term.] Vide चतुर्दशपूर्विन्, पूर्व. a lamp. इशाकर्ष: पतङ्गस्म यत् 10.7. m. m. the ten Yādava princes of Dwarika of whom Samudravijaya was the eldest and Vasudeva the youngest (according to Jaina mythology ). दशाईमण्डपोप्र सेनभवनादि 13.27-28 ; 85.13; दशाईमण्डपारि कीर्तनानि 86.4. cf. Old and Mod. Guj. दशार. Vide PC. दाशाई. to close, to shut. रात्रौ चित्रकूटे प्राकारकपाटयोर्दन्तयोस्तदासने सुप्तस्य परमहंसस्य शिरविला तैरतार्पितम् । 25.2-3 रिश्मविषुः कपाढसम्पुढे दी। 40.30: गोपुराणि दरवा...126.83. of Guj. बार देवां दानभट दालि दिशोदिशि दूनचर दृग्नीलि दृष्टिमेलापक देवकुलिका देवताघसर देवार्य देवि देश देशना देह दोगुन्दुकदेव द्रम्म द्रम्मसुस्थ 69 to allow, to permit. शूद्रको बहिश्वरान् वीरान् पुरमध्ये प्रवेष्टुमपि न दत्तवान् 69.2-3. cf. Guj. देवुं. to put or place upon. आनाकं सढंचकं च भूमौ पातयित्वा योक्रबन्धं क्षिप्त्वा हृदि पादं दत्त्वा छुरीं कराग्रे ग्रहीत्वा 52.12 ; द्वारि शिलां दत्त्वा 96.11. cf. Guj. देवुं. adj. valiant in offering gifts, i.e., paragon of generosity, generous. II.28. f. split pulse, cooked and kept semi-solid for food. दालिकूराव स्रावणानि 91.26. cf. Guj. दाळ; Hindi द adv. m. f. m. m. f. [2] adj. troubled formerly दुन्दुकेन धनहरणेन ग्रासोद्दालनादिना दूनचरा राजन्यकाः पुनर्जातमात्मानं मेनिरे । 45.28. [cf Pānini V. iii. 53 : भूतपूर्वे चरट् । ] n. f. [3] f. a disease of the lens or crystalline humour of the eye. सूरिहैग्नीलिनिवारणाय तस्याः शुक्रपिच्छनीलवर्णायां नीलकञ्जलिका दृशं निवेशयामास । 34.9-10. staring at each other. a small temple. 9.4. n. m. in all directions. भग्नं घूघुलेन मन्त्रिकटकं कांदिशीकं दिशोदिशि गच्छति । 107.20; पलायिष्ट दिशोदिशि 108.25. 24.28. Vide PC. Vide PC. Vide अवसर. 72.20; 93.4. a Jaina ascetic ? 129.30. a respectful epithet appended to the name of a lady. 57.4, 6, 14; 90.27 ; 109.22, 23. [ A spelling peculiarity.] a country. देशं सुखं तस्थौ । 92.12. a sermon. 1.16 ; 2.9 ; 7.30, 31; 15.4; 25.28 ; 29.17; 46.18 ; 47.4, 6 ; 48.7; 54.3; 76.8; 93.25; 94.13. [ A Jaina technical term.] the body. इयत्कालं विविधयत्नपालितं देहं सार्थ उपकृतम् । 95.22. a class of gods high in the hierarchy of gods. 48.6. [ A Jaina technical term.] m. a port. आगत्य वलभीङ्गं सुराष्ट्राराष्ट्रभूषणम् । शिलादित्यं युगप्रान्तादित्यधुतिरुवाच सः ॥ 22.30. [It is mentioned in the colophon of an Apabhramśa ms that it was copied down at घोघाद्रङ्ग (the port of Ghoghā ) on the Gulf of Khambhāta.] m. a principal coin ( current in ancient and medieval India). प्रतिपुरुषं लूणसापुरीयद्रम्माणां लक्षं लक्षं प्रासः 105.7-8; 116.16; 118.1; स्वगृहाप्तियोग्यपाथेयङ्गम्मपदे 12I.I,17; 122.20, 21; 124.20,2r. cf. Greek Drachme and Persian 'Dirham'. Vide बृहद् द्रम्म; also vide PC. n.? lit. : ' well-being in the matter of Drammas, i.e, solvency. 49.19, 20. द्वात्रिंशलक्षणभूषित adj. adorned with all the 32 excellences. 7.31-8.1. cf. Guj. बत्रीशलक्षणो. द्वादशव्रती द्वारशाखा द्वास्थ द्विपटी Vधडहड धमिल्ल धर्मद्वार धर्मलाभ धर्मस्थान धवलगृह धवलाम्बरशासन घाटी धारारूढ धाराल धीरा धूर्तशम्बल धूलिधावक Vधृ धृता ध्रुवं ध्रुवम् .V. ध्वन् f. a group of twelve vows. श्रावकद्वादशवतीं ससम्यक्त्वां ललौ 8.22-23; 19.23. [ A Jaina technical term.] f. the leaf of a door, a door-frame. द्वारशाखाग्रन्यस्ताऽर्गला बालमस्तके पतिता जनान्तरसञ्चाराद्र । 3.25-26. cf. Guj. बारसाख. m. a door-keeper. 64.11. [ A spelling peculiarity.] 70 f. a sheet of cloth worn over the shoulders. चौलुक्यस्त दाकर्ण्य द्विपीं विदार्य फालिकद्वयेन द्वौ गजकर्णी पूरयामास । 52.6-7. cf. Guj. दुपट्टो; Hindi, Mar. दुपट्टा. to resound loudly. पर्वतो धडहंडायते 96.15 cf. Guj. धडधडवुं; Hindi धड़धड़ाना; Mar. धडधडणे. the braided and ornamented hair of a woman, tied round the head. धमिल्लानुत्तङ्गयन्ति 86.27. n. a secret door. प्राकार : खण्डशो विशीर्ण: । समुद्रसेनभू धर्मद्वारेण निःसृतः । 41.22. m. m. a term of blessing by a Jaina monk to a devotee; lit. : may you gain piety ! 16.25, 26; 17.3. " n. a religious place. 9.19 ; 23.25; 99.11; 129.13. Vide PC. n. a big mansion, a palace. 6.8; 29.2 ; 68.14; 109.6; 120.5. the religious sway of the Svetāmbaras. 10.9. n. f. a dacoity. 75.23. cf. Guj. धाड. Vide PC. adj. at climax. भरत-बाहुबलिस मरावसरोऽमिनीयते ! यदा व्यूहरचना-शस्त्रझलत्कार वीरवर्णना-भट्टकोलाहलांश्चोत्थापनघचेरिकाझणझणत्कारादि ताभ्यां वर्णयितुमारब्धम्, धार । रूढश्च रसोऽवातारीत् 38.1-3. adj. keen, acute. वैरं बभार धारालम् । 54.30 Vide PC. f. patience, courage. 83.17; 103.1, 2 ; 120.9; 127.17. cf. Guj. धीर ( f. ) . n. N. of one of the 72 arts mentioned in the text to have been learnt by Ama, the king of Gopagiri, who is stated in PK. to have flourished in the 9th cent. of the Vikrama Era. 28.11. m. one who washes sweepings from the street in the hope of finding something valuable. 113.17. Vide PC. to be satisfied, to be contented अस्माकं एकतरेण स भ्रायतु 95. 23; न खलु यमो भूतानां भ्रायते 10.5. cf. Guj: धरावुं. a concubine. 57. 18. f. adv. assuredly. 36.8. to be highly pleased. ध्वनितो भूगल: 63.28. [ Ams gives the variant चमत्त instead of ध्वनितो. Probably the copyist did नखच्छेद्य नन्दी नमस्कार नयचक्र नलिनीगुल्म नागोदर नाणक नाणकपरीक्षा नान्दीनिर्घोष नारीकुञ्जर निरीक्षणा निर्जरा निर्यामणा नियुक्ति निर्वीराधन नि + / विश् adj. which can easily be cut off merely by nails, i. e., who can be easily uprouted. पुत्ररूपस्ते शत्रुर्मातृशाले वर्द्धते । नखच्छेद्यं पर्शुच्छेद्यं मा.कुरु1 44.17. Vide पर्शुच्छेद्य. f. beginning. राणकैर्ब्रतमात्तम् । नन्द्यामेव षड्विकृतिनियमः, एकान्तरोपवासा यावज्जीवम् । 46.30-31. a mantra very well known in Jaina scriptures. नमस्कारं पञ्चपरमेष्ठिमयं श्रावितः । 40.19 ; नमस्कारान् गुणय repeat, i.e., mutter the mantra of Namaskāra or Navakāra'. 15.9. [A Jaina technical term.] m. 71 not understand the meaning of ध्वनितो, but the change in reading made by him makes the meaning all the more clear. ] n. n. a famous work on Jaina Logic by Mallavādin. 22.26; 23.3. N. of a Vimāna in the eighth heaven. 19.8, 11, 13, 15. [ Abhidhānarājendra, IV, p. 19286 explains thus : 'अष्टमदेवलोकस्थे स्वनामख्याते विमाने '. A Jaina technical term.] n. a breast-plate. पल्लीवनेषु दुकूलानि नागोदराणि च बद्धानि । 109.18. [The word is commonly used in Old Gujarātī also; vide e.g. Varnaka-Samuccaya, pt. I, 197. 14 and 218.5; pt. II, 59.19 ; 60.19. ] n. a coin. 20.29; 59.21. Vide PC. f. testing of the ( genuineness of ) coins. 59.21. m. m. the sound of musical instruments (beaten on auspicious occasions ). 48.30. cf. Pkt. 'नंदिघोष' in the same sense ( vide Pāia-sadda-mahannavo, p. 468 ), lit. : an one always enjoying the company of women; elephant among females ' स नारीकुञ्जरः सभायां कदापि नोपविशति । केवलं हसितलल्तिानि तनोति । 91.30-31. f. supervision. मम राज्ये न्यायान्यायनिरीक्षणा मन्त्र्यधीना । 127.23. f. the gradual destruction of one's karman ( through penance etc.). 7.24. f. attending upon the sick ( by a monk). 128.13. [A Jaina technical term.] f. a brief versified commentary in Pkt. on Jaina Canonical -texts. 2.19. [ A Jaina technical term.] Vide PC. n. ( the law confiscating ) the property of a childless widow. 47.15. Vide PC. रुदतीवित्त. ( causal ) to cause to be placed or arranged. मौलमनर्थ्यं स्वं सिंहासनं सूरये निवेशापयति 29.23. निम् + / काश् निस् + / च्युत् निःश्रेणी निस्तेजता निस्वान नीली राग नीवृत् नुपूर नैगम नौवित्त न्यायराम न्युञ्छन पञ्चतीर्थी पञ्चमहाव्रत पटलिका पट्ट पट्टकिल पट्टकूल पट्टांशुक पट्टिका पतदूग्रह f. f. the state of being lustre-less. 36.22. [ A spelling peculiarWity.] adj. m., n., f. n. m. n. sound, noise. ८४०० [ एतावन्ति निस्वानानि निजदले परं एकस्यापि ] निस्वानस्वनं राजा न शृणोति । 58.4-5. [ A spelling peculiarity.] very staunch; lit. : as fast as the indigo colour . राजानं प्रबोध्य नीलीरागजैनमकार्षीत् । 17.18. 22.6. n.. f. 72 [ 1 ] to take out. दलवाटकं निष्काशयत् 122.12. [2] to dismiss. एकदा लोभात्किञ्चिच्चोरयन् भाण्डागारिको रुष्टेनाभडेन निष्काशितः । 100.5-6. ( causal) to exploit ( for some one's benefit ). तेज:पालेन पश्चात् सैन्यबलेन धवलक्कप्रतिबद्धग्रामपञ्चशती प्रामण्यश्चिरसञ्चितं धनं हक्कयैव दण्डिताः, जीर्णव्यापारिणो नियोतिता: L- 103.19-20. cf. Guj. निचोववुं. a ladder. 24.4; 64.8. Vide PC. a country. an anklet. 6.23. [ A spelling peculiarity.] a trader. 76.12, 14, 20; तन्मौल्यप्रश्नार्थमुज्जयिन्यां रत्नपरीक्षिनैगमपार्श्वमागमत् । 83.12. Vide PC. m. a sea-faring merchant. 119.9 - 10, 12 ; नौवित्तक: 108.14,21; ततश्चोक्षवाटि नौवित्तकवाट्योः पार्थक्यं कृतम् । 109.12. Vide PC. नौवित्तक. adj. who was like Rāma in ( discharging ) justice. 28.27. a high praise. न्युञ्छने यामि वाक्यानाम् 34.30. Vide PC. a group of five principal places of pilgrimage. 12.20. [ G.T. mentions the following five places : Satruñjaya, Giranāra, Ābu, Sammetaśikhara and Aṣṭāpada. A Jaina technical terin.] n. pl. the five great vows viz. refraining from injury to life, truth, non-stealing, celebacy and freedom from worldly possession. 18.11 ; महाव्रतानि पञ्चैव 45.1. Vide Abhidhānarājendra, Vol. V, p. 506, where the term is explained thus : 'सर्वप्राणातिपात विरत्यादिरूपेषु पञ्चसु महाव्रतेषु '. f. a basket. दास्याः पार्श्वान्मोदकपटलिकामानीनयत् । 72.15-16. Vide PC. [1] n. a throne. 28.19; 47.1, 2. Vide PC. [2] m. उदरे पट्टः, उदरं विद्यया स्फुटतीति कृत्वा 24.3. cf. n. a bandage. Guj. पाटो. m. a village headman. नायं तव प्रभोः पट्टकिल परिपन्थनप्रदेशः, किन्तु सुभटस्य क्रीडाक्षेत्रमिदम् । 108.29. Vide PC. f. m. n. a fine or silken garment. दिव्यवस्त्र-पट्टकूल स्वर्ण-रत्न- खचितसर्वाङ्गाभरणादिकं 6.10. cf. Guj. पटकूळ, पटोकुं Vide PC. a fine silk garment. 69.24-25. a slab of stone. 59.23. Vide PC. a spittoon. 36.19. पतयालु पत्याधीन पत्री पद पदो: / पत् पदो: Vलग् पद्महस्त पद्मासनिन् पद्या पद्र परमावधि परलोकवही परवशत्वं परवेशविद्या परिकर्मण परिकर्मित परि + √ धा परिहारविशुद्धि पर्य किका पर्युषण IQ adj. adj. f. n. 73 about to fall. 68.29. dependent on husband. कुलस्त्रियः पत्याधीनाः प्राणा: 96.2. a letter, a note. 89.18, 22; 90.15, 16 ; 118.24. cf. Guj. चिठ्ठीपत्री. an item. प्रायश्चित्तपदे 25.11; देयकनकपदे 25.17; दण्डपदे 90.14 ; कृपाप्रसादपदे 90.18 ; कञ्जुलिकापदे 101.14-15 ; प्रसादपदे 108.4; 120.6; स्वगृहाप्तियोग्यपाथेयद्रम्मपदे 121.1 ; ग्रासपदे 121.3. Vide PC.. to fall at the feet of पदोरपतत् 72.10; पादयोः पेतुषी 94.23. cf. Guj. पगे पडवुं. to fall at the feet of ; lit : ' to embrace the feet of. पदोर्लम: 10.17; पदोर्लगित्वा 46.27; III. 28; पदोर्विलग्य 40.28, cf. Guj. पगे लागवुं. Vide पादेषु / लग्. a lotus-like hand. 85.4. Vide PC. m. adj. sitting in the Padmāsana f. n. posture ( of meditation ). 87.25. a path. 48.29; 122.15. Vide सांकलीयालीपद्या; vide also PC. the vicinity of a village or town. केनास्मत्पद्रमागत्य गावो ह्रियन्ते ? 107.13 ; 119. 13. cf. Guj. पादर. m. the highest stage of Avadhijñāna. 53.5. [ A Jaina technical term ] Vide अवधि. f. an account-book recording expenditure for charities; lit. : 'book for the other world. 98.6. Vide वही. n. dependence upon, being over come with. सिद्धो रात्रावतिकाले एति, लेख्यकलेखलेखनपरवशत्वात् 25.19-20. f. the lore which would enable a soul to enter another body. परवेशविद्यावेदी योगी मिलित: 79.12-13; परकायप्रवेशविद्या 7.14; 61.30 ; परपुरुषप्रवेशविद्या 61.31. n. administration. मन्त्रिबलं विना न किञ्चिद् राज्यपरिकर्मणम् 102.I. adj. arranged. तरुवल्कुलैस्तथा तथा परिकर्मितैः सायं लोलाक्षः सन् 57.11-12. (causal) to honour by offering dress either in appreciation of excellent service or as a token of special favour or of veneration. धर्माय तद्राज्यं प्रत्ययं स परिधापितः 36.26-27 ; परिधाप्य 51.6; घुघुल: ...मृतः । • श्री वीरधवलेन महत्यां समायामाकार्य श्री तेजःपाल: परिधापितः । 108,2-4; रत्नो मत्रीशं [ ससङ्घं निमन्त्रय ] स्वगृहे बहुपरिकरं भोजयित्वा परिधाप्योचे । 114.9-10; परिधापितः 117.9; 118.1; परिधाप्य II9.1; सविनयं सत्कृत्य परिधापितः । 120.6. f. a kind of penance. 53.6. [A Jaina technical term.] f. a small couch. 41.21. Vide PC. पल्यङ्क. n. a Jaina religious festival of eight days in the months of Śrāvaņa and Bhādrapada. 54.6; पर्युषणा f. 74.22. [A Jaina technical term.] पर्शुच्छेद्य पलाल पशु पातालसिद्धि पात्र पाखाण m. पाडलीपुर (v.l. पाडलीपुत्र ) n. पातालविवर पादलेप पादेषु V लग पामरी 74 adj. who can be vanquished with special effort; lit.: which can be cut off with an axe '. नखच्छेद्यं पर्शुच्छेद्यं मा कुरु 44.17. Vide नखच्छेद्य. पारणक पाराञ्चिक n. straw. बप्पभड्ट्टिमित्रं विना पलालपूलप्रायं मन्यते स्म । 28.27. cf. Pkt. परा(ला )ल; Guj. पराळ; Hindī पुआल Vide पूल. m. [ 1 ] a goat. 47.18, 19, 22, 23, 24. [2 ] beast-like, ie, savage. मरुग्रामे कचिद् ग्रामारा: स्थूलबहुला लोमशाः पशवो वसन्ति । 110.29. a magical anointment for legs (using which one would fly in the sky or walk on water ). 85.2; पादप्रलेप m. 84.30 ; 85.5; पादलेपविद्या f. 12.17 18. [ Here it is mentioned that this was prepared from 107 constituents. ] Vide PC. पादम् (पादः) +अव + Vधृ to honour by one's presence at. दृष्टविज्ञप्तिप्रमाणेनात्र पादोऽवधार्यः 46.3; प्रतीक्ष्यपादैः स्वसौधालकरणाय पादोऽवधार्यताम् । 69.9; पादोऽवधार्यतां सौधायेत्युदित्वा सौधमानैषुः । 73.8; यदि स्वामिनी तत्केलिं काम्यति, तदा तत्र पादमवधारयतु । दिशमनुधावति, तत्र तत्र स इतः पादोऽवधार्यताम् । to fall at the feet पादेष्वलगीत् 11.19 ; 127.21. Vide पदोः Vलग्. a woman of low origin. पालक a stone. 132.9, I3, 20. N. of a city called Pātaliputra. 44.II. n. an opening in the ground leading to the nether-world. 79.4; 87.8; पातालविवरकूप m. 78.25. [ This is often referred to in ancient Indian folk-tales.] f. one of the 72 arts mentioned in the text to have been learnt by Ama, the king of Gopagiri, who is stated in PK. to have flourished in the 9th century of the Vikrama Era. 28.II. f. n. a deserving supplicant. स्थाने स्थाने प्रभावना । जिने जिने छत्रचामरादिदानम् । पात्राणां इच्छासिद्धिः । 48.28-29. m. 86.24-25; सङ्घस्य धूली पवनानुकूयाद् यां यां गच्छति । तटस्थैर्भणितम् - मन्त्रीश ! इतो रजः, इतो रजः । 118.9-10. Vide PC. पादौ + अव + / धृ. of ; lit : ' to embrace the feet of '. पादयोर्लगित: 100.20 ; मत्रिपादयोगिताः आः पामरी कठिनकण्ठविलग्न भग्न हा हार ! हारितमहो भवता गुणित्वम् ॥ 38.31. n. breaking a fast. 42.19. n. a type of expiation. अहमाश्रित- मौनो द्वादशवार्षिकं पाराश्चिक नाम प्रायश्चित्तं गुप्तमुखवस्त्रिकारजोहरणादि लिङ्गः प्रकटितावधूतरूपश्चरिष्याभ्युपयुक्तः । 18. 18-20. [ A Jaina technical term.] n. a bed-frame. 80.28 [V. 1. पालनकम् ( 80.34 ) 'a type of cradle' known in Gujarātī as पारणुं ]; तत्र प्रथमयात्रायां चत्वारि सहस्राणि पालषी पालित्तानकपुर पाश्चात्य पिण्याक पीलुवृक्ष पीहुलिपुत्र पुञ्जक पुण्डरीक तपस् पुरावित् पुरुषक सिद्धि पुरुषसरस्वती पुरेयिवस् पुलाव लब्धि V पुष्प् पुष्पकलम्बक पुस्तक m. m., n. f. a palanquin. 132.25. cf. Guj., Mar. पालखी; Hindi पालकी. N. of a town called Pālitānā in Saurāstra. 84.29. n. m. m. m. 75 n. पञ्चशतानि शकटानां सशय्यापालकानाम् । 129.26-27. [ In the pilgrim-caravan there were 50o carts with bed-frames fixed up on them so that the pilgrims could be at ease while travelling. The custom is prevalent even now-a-days in Gujarāta and Rājasthāna. ] sweepings. 126.5. cf. Guj. पूंजो. a type of penance. 5.22. [A Jaina technical term.] m. a person knowing the past (events). 76.30. f. a miraculous attainment by which a man can get a human size image of gold. तस्य हि अग्निवेतालपुरुषकसिद्धिभ्यां सुवर्णसिद्धया चोपकारैश्वर्य तदा निरुपममासीत् । 837-8. Vide PC. सुवर्णपुरुषसिद्धि. a descendant. जिनपृष्ठे पूर्वजरोपणा पाश्चात्यानामृद्धिनाशिनी 124.12. an oil-cake. पथि गच्छन्तं पिण्याकं दृष्ट्वा तमजिग्रसिषम् । पुनः पुरो गतः स्फुटितचनक्रपिटकमालोक्य तददने मनोऽदधत् । तेन कुचेष्टाद्वयेनात्मनो विधिवैपरीत्यं निर्णीय... 57.26-27. Vide PC. n. m. a kind of tree called Solanum nigrum known in Gujarātī as पीलु पीलुवृक्षमहाजाल्याम् 27.22. Vide PC. जालि, son of Pīhuli. 84.13. [ In the Vikramādityaprabandha of the PK. this word is used as an epithet of Dhavalacandrakumāra, a resident of the nether-world and son of a nāga.] f. an epithet of Someśvaradeva, a well-known poet, a friend of minister Vastupala and hereditory priest of the Caulukya kings of Gujarāta; lit. : 'Sarasvati in the form of a man 101.29. adj. deceased. मयि पुरेयुषि मदीयशय्योच्छीर्षक दक्षिणपादादारभ्य चतुर्णामपि पादानामधोवर्तमानं निधिकलशचतुष्टयं युष्माभिर्यथाज्येष्ठं विभज्य ग्राह्यम्, येन भवतां निर्वाहः सम्पनीपद्यते । 66.30 – 67.2. f. a kind of miraculous attainment. 53.5. [ A Jaina technical term.] Vide लब्धि, ( causal ) to cause to blossom. किमयमियद्वयाः पठित्वा मुशलं पुष्पापयिष्यति ? IIIO 11 ; यन्ममोपहासः केनापि कृतः – 'यदयं किं मुशलं पुष्पा पयिष्यति ? ' विलोकयत लोकाः ! मुशलं पुष्पापयामि । इत्युक्त् मुशलमानाय्य चतुष्पथे स्थित्वा तत्पुष्पापयामास, मन्त्रशक्तिमाहात्म्यात् । 15.13-15. Vide कलम्बक. a bunch of flowers. 50.24. a book. 4.6, 9; 17.10 ; 22.27, 29; 24.15. पूगइट्टिका पूत्कार पूत् / क्व पूरकृति पूरुष पूर्व पूर्वधर पूर्विन् पूल 76 f. a guild-hall or a guild-shop. ३६ वेलातटेषु धनर्द्धिः, महालाभाः । पूगइट्टिका १ – निजसदनं २ – श्रीहेमसूरिपौषधशाला ३ – माषपिष्टकेष्टकाचिताऽकारि । 98.7-9. [ According to M. Wills. पूग is an assembly or a corporation.] Vide हट्टिका. [2] the number obtained by multiplying 84,00,000 by 84,00,000. पूर्वकोट्यायु: 128.25. [ A Jaina technical term.] one possessing the knowledge of the Pūrva works. सार्धनवपूर्वधर: 5.12 ; 19.6-7. [ A Jaina technical term.] Vide दशपूर्वधर, पूर्व[I], चतुर्दशपूर्विन्, पूर्विन्. m. same as पूर्वधर. 2.9, 17, 20 ; 4.26. [A Jaina technical term.] Vide चतुर्दशपूर्विन्, पूर्व etc. a bundle (of hay or grass ). 28.27 ; पूकक m. 9.19. cf. Guj. पूळो; Hindī पूला. Vide पलाल. adj. going behind ( somebody ) सा पृष्ठलग्नाऽश्मशकलानि वर्षन्ती प्राप्ता पोट्टलक [v. 1. पोट्टलिक] n. पौषध पृष्ठलग्न m. f. m. a man. 77.31. n. [ 1 ] a type of ancient literature of the Jainas, being a vast portion of the 12th anga of their Canon. 4.23; साधनवपूर्वधर: 5.12 ; 18.14 ; दशपूर्वधर: 19.6-7 ; चरमाणि चत्वारि पूर्वाणि 53.8, दशमं पूर्वम् 53.9, सर्वाणि पूर्वाणि 53.10. [ The Purvas are fourteen in number. A Jaina technical term.] Vide चतुर्दशपूर्विन्, दशपूर्वधर. m. bawling, a loud cry. 16.56; 34.26; 128.21. cf. Guj. पोकार; Hindī पुकार Vide पूत्कृति, पूत्/ कृ. to complain loudly, to bawl. कस्यात्र पूरकुर्महे ॥ 38.23; पूत्कृतम् 107.11 ; 119.12. Vide पूस्कार, पूत्कृति. same as पूत्कार. 77.30. m. m. 74.13-14. a packet. पोट्टलकेभ्यः [ v. 1. पोट्टलिकेभ्यः] कणमाणकमेकम् 120.29. cf. Guj. पोटलुं, पोटली. a religious vow of the Jainas performed on the Parva-days. 53.2. [ The Abhidhānarājendra (Vol. V, p. 1133 ) explains the vow by the following quotation : आहारतनुसत्कारा-ब्रह्मसाव द्यकर्मणाम् । त्यागः पर्वचतुष्टयां, तद्विदुः पौषधव्रतम् ॥ Thus the Pausadha vow abides in abstaining from food, decoration of the body, non-celebacy and blamable actions like husbandry, trades etc. A Jaina technical term.] ef Guj. पोसो. षौषधशाला प्रक्षरा प्रगुणित प्रगुणी - व प्रगुणी - / भू प्रघट्टक [V. 1. ज्ञगटक]m. प्रजामार प्रज्ञालचूडामणि प्रतिग्रह प्रतिलाभना प्रतिलेखना प्रतोली प्रत्याकार प्रबन्ध प्रभावक प्रभावना प्रभावनावीर f. a Jaina monastery. 17.27 ; 98.8; 126.4; 129.16 ; पोषधसाला 132.6. [A Jaina technical term.] Vide PC. f. an iron-armour for the defence of a horse or an elephant. यस्य गोमतीदासी षष्टिसहस्त्रेषु वाहेषु प्रक्षरां निवेश्याभिषेणयन्ती परचक्रं त्रासयति । 54.26-27. adj. arranged, made ready. सूत्रधाराः सह प्रगुणिताः, मन्त्रिता मन्त्रिणश्च । 119.18-19. to arrange, to make ready. राज्ञां उपदायै द्रव्याणि प्रगुणीकृतानि । 119.20-21. to be arranged, to be ready. बलात्कारं ब्रूषे चेत्, युद्धाय प्रगुणीभूय।गच्छेः। 44.21. a quarrel. 127.II. m. a mass-massacre. 41.23. adj. an epithet of poet Amaracandra, the pupil of Jinadattasūri ; lit. : ' the crest-jewel of the wise. 61.22. m. a vessel. तद्दिने पायसपूर्णप्रतिग्रहो यतिभ्यो दीयते 5.23. [ A Jaina technical term. ] 77 f. giving gifts to Jaina monks. 49.30; 94.20; 109.21; 113.30. [ A Jaina technical term.] Vide PC. f. cleaning of ground before sitting by a Jaina monk to avoid killing of insects etc., the cleaning being done by a woolen broom which he is constantly keeping with him. 24 20. [ A Jaina technical term. ] f. a gate. 68.31 ; 74.15; प्रतोलीत्रयं स्फोटयित्वा यशःपटहकुञ्जरेण लोहीमर्गलामन्वभञ्जत् । 90.28-29; 92.17. Vide PC. m. m. adj. a scabbard, a sword-sheath. 91.1,5. cf. Old and Mod. Guj. पडियार. the life-stories of ( prominent ) personages who have flourished after the time of Aryarakṣita, according to PK. I. 18, 20, 21, 22; 47.16. ( a monk ) possessing powerful influence. 11.25; 21.II. [ A Jaina technical term.] Vide प्रभावनावीर. f. [ 1 ] greatness, influence. 10.26; II. 20-21; 19.30 ; 21.1 ; 22.15 ; 29.22; 30.23. [ A Jaina technical term.] Vide PC. [2 ] distribution of gifts. 41.14; 48.28. [ This meaning is prevalent in Mod. Guj. A Jaina technical term.] adj. same as प्रभावक. 22.15. प्र + √भू प्र + / मी प्रयाणक प्रवहण प्रस्तावः प्रातिवेश्मिकी प्रासुक प्राहरक प्रेक्षणीयक बन्दि बन्दिमोक्ष बर्कर ( V. 1. बर्बर ) बहिर्भूमि/गम् बहिर्मठ बादर बान्धव n. बाबरीयाल n. m. फलही f. फालिक ( V. 1. फालक ) n. फेरण्ड बण्ड बदरक f. adj. n. devoid of any santient element, pure. 29.16. [A Jaina technical term.] Vide PC. watch, guard. प्रथमयामे सूत्रधारः प्राहरके स्थितः । 81.12. n. a public show, a play. .. रसांवतारः स कोऽपि जातो यो रम्भा-तिलोत्तमाप्रेक्षणीय केऽपि दुर्लभः । 33.7. Vide PC. प्रेक्षण. a slab (of stone ). 120.9, 10, II. a piece of cloth. 52.7. cf. Guj. फाळ, फाळियुं. m. 78 ( causal ) to enhance the influence of प्रभावयत 23.27. to die. प्रमीतो बाल: 3.26. ajourney ( with halts). अखण्डप्रयाणकैर्मोढेरकं प्राप्तः । 29.7-8. Vide PC. m. a jackal. IO.I. m. adj. maimed in the tail. 6.16, 23. cf. Guj. बांडो; Hindi बांडा. a purse or box containing a treasure. ततस्तद्वचः श्रुत्वा तुष्टः शाकम्भरीश्वरः । सद्यो हेमलक्षत्रयबदरकांस्तद्गृहायाचीचलत् । 50.20 - 21 ; अष्टम्यां रात्रा मन्त्री मुत्कलापनिकां कर्त्तु देवरङ्गमण्डपे निविष्ट: । पुरो धनबदरका: । I10.7-8; इयं वाहिनी हेमसहस्रदशकबदरकयुक् सूरिभ्यो मठे देयाः । 111.30. [ In the dialect of North Gujarāta the word is used exactly in this sense. ] ? the state of being a prisoner. 37.11. Vide PC. बान्ध. m. releasing the prisoners. 43.4. loud noise. 23.2. cf. Guj. बकोर. to go outside ( the village), i. e., to go to ease one's bowels. बहिर्भूमिं गतस्य बप्प भट्टमहतीं वृष्टिमतनिष्ट घनः । 27.12. cf. Guj. बहारभूमि जवुं, बहार जवुं. a ship. 49.22. Vide PC. an occasion, an opportunity. 9.9; 49.15; 68.9; 70.4; 81.29; 98.18; 104.20; 125.24. a neighbouring lady. 6.2, 5. m. a cottage or cloister outside ( the village ). 8. 10 ; बहिर्मीं गत्वा तस्थौ । 8.9. adj. thick, coarse. यावद्दृश्यते तावद्द्बादरमलिनवसनो वणिग्रूपः । 49.18. m. a brother. 2.16; 7.20 ; यदा तु युधिष्ठिरबान्धवः सहदेव उत्तरां दिशं साधयितुमुपतस्थे, 84.8-9; एवं तत्र भूयो भूयो गतागते तया बान्धव इति प्रतिषेदेऽसौ 85 21 ; 94.29; 97.1 ; यतो माऽस्मदूबान्धवयोः समरारूढयोरहं निर्धवाऽभूवम् । 103.31-104.1 ; 120.3 ; 123.22. a title of king Balaṇadeva of the Cahamāna dynasty of Sapädalakṣa; lit.: 'having long locks of hair'. 134.6. cf. Guj. बाबरी 'locks of hair', बाबरियाको. m. बिज बिम्ब बिरद बिरुद बीटक बीटकं/ग्रहू बुण्ट बुम्बा बुम्बारव बुम्बावऋ n. a roll of betel-leaf. 91.27 ; 105.9; 106.13. Vide PC. to undertake an enterprize to secure the glory it may bring. घूघुलविग्रहाय बीटकं को ग्रहीष्यति ? 107.8; अहं हतश्चेत्तत्र तदा मन्मानुषाणामुपरि कृपा करणीया । उद्वतश्चेदहं तदा जितं जितम् । एवं व्याघ्रराजेन निगदिते आनाकेन बीटकं दत्तम् । 50.25-27. [ This has reference to the custom in medieval royal court wherein an eager warrior or hero would grasp a betel-roll offered by the king, as a token of his eagerness to perform a glorious deed. ] cf. Guj. बीडुं झडपवुं. बीबी ( v. 1. बीबी प्रेमकमला, बीबी हूरा 118.28 ) f. a lady. श्रीमोजदीनसुरत्राणपत्नी बीबी प्रतिपन्न बान्धवः 118.3-4• बुश बृहद्रम्म n. a seed. 25.14. [ A spelling peculiarity.] an idol. 16.19 ; 19.2, 19 ; 23.23; 24.21; 29.20 ; 41.12 ; 42.16, 18, 20; 48.22; 76.10, 18, 19, 21, 22, 23, 24, 26, 27, 29, 31; 77.5, 7, 16, 17; 85.16, 18; 86.7; 96.28; 97.3, 4, 7, 10, 12, 16 ; 119.5; 122.18, 24 ; 124.5, 11 ; 129.14; 132.6. Vide PC. n. 79 n. same as बिरुद. 132.28. cf. Guj. बिरद. n. a title. 16.23 ; 24.15; 36.22; 61.9; 62.3; 64.3; 83.6; 90.27 ; 106.26 ; 130.4; 131.3; 134.6. cf. Guj. बिरुद्र Vide बिरद; also vide PC. n. either a stubble or a thorny shrub. तावता बुण्टानि ज्वालयन्ति भृत्याः । तेषु सर्पिण्येका माना तडफडायमाना सिमिसिमायमाना राणेन दृष्टा । 46.2C-22. n. चरिक्षेत्राणि द्रष्टुं गतो राणः । गर्भभारालसा ज्वालादिभिर्दयf. a loud out-cry. कोऽपि बुम्बां पातयन्नाह । 59.32. cf. Guj. बूम पाडतो. m. a loud out-cry. हन्यन्ते यवनाः । उच्छलितो बुम्बारवः 117.26-27. Vide PC. adj. one who makes loud cries. अत्रान्तरे आगतस्तत्र कश्चन बुम्बावक्र: । 59.9. chaff and other refuse of grain. यावदुद्धाट्य विलोकयन्ति तावत्प्रथमस्य कुम्भे कनकम्, द्वैतीयीकस्य कृष्णमृत्स्ना, तृतीयस्य बुशम्, तुरीयस्य त्वस्थीनि ददृशिरे । 67.3-4; यस्य कलशे कृष्णमृत्ला निरगात्स क्षेत्रकेदारादीन् गृह्णातु । यस्य तु बुशं स कोष्ठागारगतधान्यानि सर्वाण्यपि स्वीकुरुताम् । 67.17-18 . cf. Guj. भूसुं; Hindi भूसा. Vide Pāia-sadda-mahannavo, p. 789 where the meaning of बुस and बुसिआ is given. m. appears to be a coin of a higher denomination than the ordinary Dramma. एकविंशतिलक्षाणि बृहद्रम्माणां दण्डितः । 103.1718. बेट बोत्कट बोहित्थ. ब्रह्मधन ब्रह्मपुरी ब्रह्मशान्ति ब्रह्मशाला ब्राह्मी भक्त भक्तपान V भक्षू भग्नी भट्ट भरटक √भलू m. m. n. adj. having wealth in the form of celebacy. 34.33. f. m. f. N. of a Yakşa ( according to the Jaina pantheon ). मोढेरकपुरं ब्रह्मशान्तिस्थापित वीरजिन महोत्सवाढ्य प्रापुस्ते । 34.1 [ That the famous shrine of Brahmaśānți Yakṣa was situated at Modhera in North Gujarāta is also attested by the following quotation : "" ' राखइ जाखु जु आछड़ खेडइ राखइ ब्रह्मसंति मूंढेरइ "—āburāsa of Pālhanaputra, an Old Guj. poem composed in A.D. 1233.] a school for the study of the Vedas. Sarasvati, the Goddess of Learning. 16, 19, 21, 24. Vide PC. n. a meal. तदैव एकभक्तं मोक्तव्यम् ( v. l . भोक्तव्यम् ) 94.15. भक्तपूर्ण adj. filled with cooked food. IO.31. cf Guj. भात Vide PC. भक्तकार. food and drink. 75.15. cf. Guj. भातपाणी in Jaina parlance. (causal ) to cause to be eaten away. निरर्थकं किमिति स्वदेशं भक्षापयसि ? 99.20-21, f. a sister. 50.1 cf. Hindi भग्नी. f. 80 n. an island. द्वीपबेटपत्तनेषु प्रत्येकं बभ्राम 104.18 . [ द्वीपबेट is apparently a translation-compound.] cf. Guj. बेट; Hindi बेठ; Kannada ब्यट्ट; Sindhī बेटु. a goat. 79.23. cf. Deśī बोकड, बोक्कड; Guj. बोकडो. a ship. 109.15. cf. Pkt. बोहित्थ.. m. a locality of the Brāhmanas: 129.19 ; 132.16. [ Even nowa-days in several towns of Gujarāta there are localities of Brāhmaṇas called Brahmapuri.] 129.19. 13.21; 15.12; 73.15, m. a bard. 21.3;8; 51.7; 61.9; 91.11, 13, 14, भाट्ठीं वाचमवधार्य 19, 20, 21, 22; 105.16; 106. 16, 25; 107.4, 5, 7; 108.16; गायनभट्टादिभ्यः II0.20; 132.27. cf. Guj. भाट. Vide गायनभट्ट. a contemptuous term for a keeper of Siva-temple. 20.9, 10 ; 50.22-23; 51.2, 3; 120.28, 30. [ There is a work called Bharataka-dvātrimsikā ( published by J. Hertel, Leipzig, 1921 ) narrating satirical stories about the dullness of the Bharatakas ] cf. Guj. भरडो. [ 1 ] to take care of. यदा मां राजा प्रार्थयते तदाऽहं तस्मै देया । शेषमहं भलिष्ये। 74.6-7. cf. Guj. भाळवुं, संभाळवुं. [2] (causal) to entrust or consign to the care of पुत्रा भलापिताः क्षितिपतये । 99.6. cf Guj. भळाववुं. Vide सम् + √ भल् . भव्य भषण भाग्नेय भाण्डागारिक भापन भारपट्ट भिणिहणायमान भुक्ति V भेद भैरव भोजनवारा मञ्जरि मढ क V मण्ड् मण्डक मण्डनिका मण्डपिका मण्डलीक II m. one worthy of attaining salvation. 1.16; 2.21; 7.30 ; 23.27 ; 77.19; 99.27. [ A Jaina technical term.] a dog. 4.22; 70.20, 31 ; 7I. 10; 115.22. a sister's son. 127.30. a steward. 48.25; 100.6, 7, 8, 9, 12, 16, 18; 112.29; 123.24, 27. cf. Guj. भंडारी, n. frightening, terrifying. 10. II. a beam. 38.26; 124.13. m. 81 m. m. Vide PC. m. adj. buzzing, humming. मक्षिकावद्भिणिहणायमानाः कारास्था इव कुचेला: कालं क्षपयन्ति । 3.9-10. cf. Guj. भणहणतो ( in the dialect of North Gujarāta ). f. possession, i.e., kingdom, realm. 43.4. Vide PC. मुक्तिवृद्धि. to meet, to see भेटयितुम् 94.22; भेटित: 105.13. cf. Guj. भेटवुं; Hindi भेटना; Mar. भेटणें. n. a machine for discharging missiles. राजगिरिनामदुर्ग आमो रुरोध । अमितं सैन्यं कुद्दालादिसामग्री भैरवादयो यत्रभेदाः क्लृप्ताः । 41.16-17. f. ; a feast or caste-dinner. 91.25; 94.20. cf. Guj. जमणवार; Mar. जेवणावळ. f. a cluster of blossoms नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः। 116.31. [ A spelling peculiarity.] m. a monastery. 132.13. [ मढ is the Pkt form of Skt मठ. ] a jeweller. 101.26; वृत्त्यर्थ मणिकारकाणां गृहे घुर्घुरान् घर्षति । 97.25. m. Vide PC. [ 1 ] to set, to arrange. प्रातः सभामागताय बप्पभट्टये नृपेण सिंहासनं मण्डापितम् । 29.2-3; कनकपद्मं मण्डितम् । 93.22. शिलाया मेकस्यां लग्नं मण्डयामि स्म । 2.28. [ 2 ] to set up, to start. सङ्ग्रामममण्डयत् । 104.8; ग्रामे ग्रामे [ मण्डितानि] सत्राणि 109. 19 ; अर्द्धकोशार्द्धकोशान्तरे हट्टानि [ मण्डापितानि तत्र ] 122.13. [3] to establish. तेज:पालस्तु खङ्गारदुर्गस्थो भूमिं विलोक्य तेजलपुरममण्डयत् II7.10. cf. Guj. मांडवुं in all these senses. m.? a kind of bread. II. 3. Vide PC. f. setting up and furnishing. 25.19. Vide गृहमण्डनिका. f. a portico. 82.8; 116.29. cf. Guj., Mar. मांडत्री. m. [ 1 ] a sovereign ( possessing tributary rulers ). मण्डलीकस्तु रावण इति व्यक्तम् । लोके तादृग्बलवतंत्र 84.11. [ 2 ] a feudal chief, 107.2, 27, 28; 123.26, Vide PC. 83.25, 26; विद्यादर्पयोगात् । मध्ये / भू मनःपर्यवज्ञान मन्तु मन्द मम्माणी मशीति मस्तक महन्त महून्तक महाकाल महाघट्ट महाजन महाधर महाप्राणध्यान महामात्र महारस महास्थान महीजानि adj. adj. n. a type of knowledge through which one can know the thoughts of others. 53.5. [ A Jaina technical term.] an offence. 90.11 ; III.20; 127.13. m. f. adj. sick, ill. मन्दो गुरुनच भूपसभामेतेति भाषिणः ॥ 23.9. cf. Guj. मांदो. a superior quality of marble. 119.5. मम्माणीखनी f. N. of a quarry of excellent marble. 120.8. Vide PC. मम्माणीयखनी. f. a mosque. 119.34; 130.2. मसीति f. 119.21; 132.24 [This word is derived from Arabic 'masjid'.] m. a head. विप्राणां मस्तकास्त्रुटित्वा 11.14; मस्तका: स्वस्थानेषु ससञ्जुः m. m. 82 m. coming in between, being a party in. यदयं स्वामिद्रोही मध्ये भूत्वा देवीममपाजीहरदिति । 70.24-25. II.20. big, great. तदा सूत्रधारेणैकेन दारषी कुमारदेव्या मातुर्मूर्त्तिर्महन्त कायनवीनघटिता दृष्टौ कृता । 114.32-115.1. Vide महन्तक. the group of senior members of different trade-guilds. 45. 28 ; 75.5 ; 122.9 - 10; 123.26-27. Vide PC. m. a dignitory, a high-placed person 118.7 ; चतुरशीती राणाः, द्वादश मण्डलीकाः, चत्वारों महाधराः, चतुरशीतिर्महाजनाः- एवं सभा । 123.26-27. a type of meditation. 53.9. [ A Jaina technical term.] n. an honorific term prefixed to the name of a man ; lit. : 'a great or elderly man' महन्तकतेज:पालेन 118.8; महं वाग्भट 49.16 ; महं श्रीवस्तुपालेन 132.4. [ महं is a shortened form of महन्तक. This shortened form is found used in numerous inscriptions and colophons ] Vide महन्त. death. मप पितुर्महाकालोऽत्राभूदिति 'महाकाल' नाम दत्तम् । 19•18–19. a big battle. तत्तदीयं वचः श्रुत्वा सुशब्दं मन्यमानः पुरःस्थे महाघट्टेऽविशत् । 51.28. Vide घट्ट, मुद्गरघट्ट, मूलघट्ट. n. m. [ 1 ] an elephant-driver. 51.20. [ 2 ] a commander of elephant-army. स भगदत्तनृपवन्महामात्रधुर्यः, अतुलबलः । 52.5. Vide PC. m. appears to be the same as , which is a chemical form of mercury which can change base metals into gold. 23.15, 16. Vide PC. सिद्धरस. an important place गृर्जरधरायां वायुदेवतास्थापितं वायटं नाम महास्थानम् । 7.8; स मोढेरपुरे महास्थाने श्रीमहावीरनमस्करणाय गतः । 26.16; श्रीअणहिल्लपत्तनासन्नं वायदं नाम महास्थानमास्ते । चतुरशीतिमहास्थानानामन्यतमत् । 61.20. m. a king. 68.24. माणक मातुलिङ्गी विद्या मातृशाल मानुषं मारव मार V मार्ग मार्गण मालिक मालोद्धट्टन मासक्षपण मासक्षपणक मासक्षपणिकऋषि मिथ्यात्व मिथ्यादुष्कृत मिथ्यादृश् V मिल् मुखवस्त्रका 83 n. a measure of corn. पोट्टलकेभ्य: कणमाणकमेकम् । 120.29. Vide PC. f. N. of a miraculous lore.. मया विदेशे सद्गुरोर्मुखाद्विद्यैका लब्धा मातुलिङ्गी नाम, ययाऽभिम ब्रतेन मातुलिङ्गेन हताः करि-हरिप्राया अपि बलिनो म्रियन्ते, मानवानां तु का कथा । 45.18 20. n. n. pl. family. अहं हतश्चेत्तत्र तदा मन्मानुषाणामुपरि कृपा करणीया 50.25-26; स्वमानुष।णि परमाप्तनरगृहे मुक्तानि । 126.20; तेषां गृहमानुषाणां निर्वाहकरणम्। 129.24. adj. an inhabitant of Maru or Mārawāda. मारवाः सुभटा: 105.22; त्रिभिर्मारवैः 106.6, 14, 15, 17, 18 ( used as a substantive in all cases except the first ). f. killing. 53.18; 113.29. Vide PC. to ask for. मार्गय 70.16; मार्गयित्वा 75.10 ; मार्गति 120.23. Vide मार्गण; also vide PC. the house of the parents of one's mother. 44.17. cf. Old Guj. माउसाल; Mod. Guj. मोसाळ. m. a supplicant. n. m. a gardener, a florist. 45.17, 21; 116.4, 15, 17. cf. Guj., Mar. माळी : Hindi माली. n. m. n. the ceremony of auctioning garlands placed on the neck of images of the Tirthankaras etc. मालोट्टनप्रस्तावे तादृशि सङ्घे राज़ि च निषण्णे महं वाग्भटः प्रथमं लक्षचतुष्कमवदत् । 49.15-16. n. अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । मार्गणौघः समभ्येति गुणो याति दिगन्तरम् । 20.25. [ Here the word is also punningly used in the sense of 'an arrow'.] Vide / मार्ग ; also vide PC. m. Vide क्षपण. Vide क्षपण. Vide क्षपण. non - belief ( in Jainism ). 2.25; 7.30; 26.10; 40.14. [ A Jaina technical term ] Vide मिथ्यादृश्. n. asking pardon for one's misdeeds or misbehaviour. 44.29; 45. 1. [ A Jaina technical term. ] a non-believer ( in Jainism ). 8.16 ; 20.16 ; 29.22 ; 94.7. मिथ्यादृष्टित्व n. 26.5. Vide मिथ्यात्व; also vide PC. (causal) to collect . मेलितं धनम् । 49.23; तेन स्वेन सैन्यमेव मेलितम् । 106.29-30. f. a piece of cloth by which a Jaina monk covers his mouth. 18.19. V मुच्. मुण्डिक V मुत्कल् मुत्कल मुत्कलम् मुखलापन मुद्भरघट्ट मुद्रल मूटक मूलपट्ट 84 to appoint, to entrust certain work to. द्वौ मुनी दिग्रक्षायां मुक्तौ । 53.13. [The verb 'मूकवुं' in Mod. Guj. is also used exactly in this sense. The above quotation can be rendered into Gujarātī thus: "बे मुनिओने दिशाओना रक्षण माटे मूक्या." m. [ 1 ] one who does not wear a cap on his head. [2] a contemptuous term for a Jaina monk. क्रीडता राज्ञा सारिं गृहे मुञ्चतोक्तम्- मारय मुण्डिकानू, पुनर्मारय मुण्डिकान् । एवं द्विस्त्रिः । टोपिकारहितशीर्षकत्वान्मुण्डिका गूर्जरलोका विवक्षिताः; अथवा श्वेताम्बरा गूर्जरेन्द्रगुरवो मुण्डिका इति हासगर्भोक्तिः। 50.2-4; 52.13. [ 1 ] to send. धर्मेण मुत्कलिताः सूरयः पुरः कापि स्थितेनामेन सह जग्मुः । 33.18-19. [2] (causal ) to send back. वीसलदेवो मन्त्रिणा सानुलोचनः समापृष्टः । [ मुस्कलापितश्च कतिपयपदानि सम्प्रेषणायायातः । ] 128.5-6. [3] ( causal ) to take leave. अपराहे राज्ञः पार्श्वाद् बप्पभट्टिमूरिभि मुस्कलापितम् - देव ! गोपगिरावामपार्श्व यामः, अनुज्ञां दीयताम् । 33.9-10. cf. Old Guj. मोकलामणी 'good-bye'; Guj. मोकलवुं ' to send', मोकलाव्युं, मोकल्युं. adj. separate. राजकीयसत्राकारे तु दालिकूरावस्रावणानि मुस्कलानि न मुच्यन्ते किन्तु गर्त्तायां नियन्त्र्यन्ते, तदा सघण्टो हस्ती निमज्जति । 91.25-27. cf Guj. मोकळु; Hindī मोकला ; Mar. मोकळा. Vide Vमुत्कल् मुत्कलम्. ind. freely, easily. काशीपतिस्तु मुत्कलं परदेशं ग्रसते । 89.3. Vide V मुल्कल, मुत्कल. n.bidding good-bye. सम्पन्नानि पत्न्यादि मुस्कलापनानि । 89.14. मुस्कलापनिका f. 110.7. [ This is the same as Old Guj. मोकलावणी Vide ९.g. : 'अम्हस्यूं प्रीति आणेज्यो घणी, आणइ जमारइ मोकलावणी. ' — Kānhadadeprabandha ( 1456 A.D. ) of Padmanābha, II. 150cd ] m. the array of an army in a particular shape सम्मुखीने दृश्यमाने शत्रुनृपमुद्गरघट्टे गजं प्रेरय । 51.24. Vide घट्ट, महाघट्ट, मूलघट्ट. m. a Muslim; lit. : 'a Mugal'. मुद्गलबलानि [ वारं वारं ] आगच्छन्ति जनिरे एकदा । पुनर्नाययुः । 109.17-18 . [ Here the word is used in the general sense of a Muslim', because PK., composed in 1405 V. S. (A. D. 1349), mentions here the happenings in the times of Vastupāla i.e. 13th cent. A.D. There is a work in later Sanskrit called Mudgala-purāna.] n. a weight of 50 maunds. मूटकं शुद्ध मुक्ताफलानाम् 107.31. Vide PC. मूडा. n. main battle, decisive battle. शङ्केन निईलितं मत्रिसैन्यं पलायिष्ठ दिशोदिशि । तदा भीवस्तुपालेन स्मस्य राजपुत्रो माद्देचकनामा भाषितः - इदमस्मन्मूल मेदिनीन्दु मेधिर मेल मेलाप मेलापक यक्षकद्दम यतना यथाख्यात यन्त्रकरसवती यात्रिक यानपात्र याप्ययान यामलिक 85 घट्टं वर्तते । त्वं च वर्त्तसे । [ अथ ] तत्कुरु येन श्रीवीरधवलो न लज्जते । 108.2427. Vide घट्ट, महाघट्ट, मुद्गरघट्ट. m. a king. 72.10. adj. intelligent. 56.21. m. m. अन्योऽन्यमपि यावद् अड्डितौ द्वौ, तावरन्तरा प्रविश्य Guj, Mar. मेळ. a reconciliation. मेलः कृतः । 106.25 cf m. joining or meeting. [ 1 ] a concourse. वधूं सत्कर्तुमारेभे । m. [2] an assembly इत्यादिगोष्ठ्यां वर्तमानायां शनैः शनैः श्रीआमराजश्चिद्रपो मेलापकान्निःसृत्य पुराद्वहि: स्थाने स्थाने स्थापितैर्वाह कियतीमपि भूमिमत्यकाम्यत् । 33.4-6. तदनु किल हस्तमेलापो भविष्यतीति 74.11. श्वश्रूस्तथारूपं पितृगृहमेलापकमिव दृष्ट्वा [ तां वेरोट्यां ] 6.12-13. [3] the encampment of an army. वीरधवलो हत इति सैन्यद्वयेऽपि व्याचक्रे । क्षणार्द्धेन वीरधवलो दिव्याश्वाधिरूढः सारसुभटयुक साङ्गण-चामुण्डराजयोमैलापके गत्वा प्रसृतः । 104 10-12. [4] the mobilisation of an army. चलित: प्रौढसैन्यपरिच्छदः । गतस्तद्देशादर्वाग्भागे कियत्यामपि भुवि स्थित्वा सैन्यं कियदपि, स्वल्पमग्रे प्रास्थापयत् । स्वयं महति मेलापके गुप्तस्तस्थौ । 107.9-10. [ This is the same as the Old Guj. मेलावउ. Vide e.g.: " 'पडषउ कटक करी मेलावउ, कान्ह जेतलइ आवइ. ' —Kānhadadeprabandha of Padmanābha, I. 178ab] a fragrant ointment consisting of camphor, agallochum, musk, kakkola and saffron. क्रियन्ते प्रतिरथ्यं छण्टनानि यक्षकर्हमैः । 91.24. [ Vide Amarakośa II. vi. 133: 'कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकईमः ।' ] f. carefulness or effort ( to observe non-violence). 15.3. [ A Jaina technical term.] cf. Pkt. जयणा. The same word is current in Mod. Guj. in Jaina parlance. n. the last of the five types of Caritras, wherein there is no scope at all for any of the Kaşāyas. 53.6. [ A Jaina technical term.] Vide चारित्र, कषाय. f. (probably ) cooking by mechanical appliances. 28.13. [ This is mentioned by PK. as one of the 72 arts learnt by king āma of Gopagiri (9th cent.). ] m. a pilgrim. 61.5; 118.26; 121.3. n. a ship. 85.16; 121.8. Vide PC. n. a palanquin. 126.6. cf. Pkt. झंपाण. m. a messenger or a spy. 50.32. Vide PC. युगलिका, यह युगन्धरीलाज युगादीश योॠबन्ध योगनिद्रा योगपट्टपस्तिका रक्तसांढि V रक्षू रक्षपाल रक्कमण्डप रजोहरण रण verb. m. m. m. a kind of rice. वधूवरयोरन्तराले जवनिका दत्ता । अञ्जलिर्युगन्धरीलाजैर्भृतः । लग्नवेलायां तिरस्करिणीमपनीय यावदन्योऽन्यस्य शिरसि लाजान्वितरीतुं प्रवृत्ती.... 74.10 -11 . [ At this stage of our knowledge we do not know why the particular kind of rice is called Yugandhari.] cf. Hindi जोन्हरी ' millet'. the first Tirthankara viz. Rsabhadeva. 128.3. Vide PC. युगादिजिन & युगादिदेव. a tying band. अत्रान्तरे चौलुक्यो विद्युदुत्क्षिप्तकरणं दत्त्वा आनाकगजपतिस्कन्धमारूढः । क्षिप्तौ भुजौ राजोपरि । कसणकानि च्छुरिकया छित्त्वा आनाकं सढंचकं च भूमौ पातयित्वा योॠबन्धं क्षिप्त्वा हृदि पादं दत्त्वा छुरीं कराग्रे ग्रहीत्वा...52.10-12. contemplative sleep. रात्रावात्मारामरतो योगनिद्रया स्थितः सन् स्वप्नं ददर्श । 26.17. f. f. sitting on the hams after tying the Yogapatta. सूरीणां सूरिमन्त्रप्रभावाद्वस्त्राण्येव नीलीभूतानि न पुनर्वपुः । ततो गुरुसमीपस्थवाचकजिह्वा स्तम्भिता । श्रीजीव देवसूरिदृष्टौ जिह्वया ( V. 1. जिह्वाया, स्वनिहाया ) योगपट्टपर्यस्तिकां बबन्ध । सभ्यलोको बिभाय । प्रभुभिः स कीलितः । 8.3-5. योगपट्ट is the cloth thrown over the back and knees of an ascetic during meditation ' ( M. Wills. p. 8226 ) ; while पर्यस्तिका means 'sitting upon the hams (a particular posture especially practised by ascetics in meditation ) ' ( p. 5549, 9 ). The latter also means 'a cloth thrown over the back, loins and knees while seated on the hams in the Oriental manner' (p. 5549, c ) . ] Vide PC . योगपट्ट. m. m. 26 "" off with you." एतद्दासीवचः श्रुत्वा चौलुक्यनियोगी चिन्तयति - लब्धं शत्रुगृहमर्मं । यतिष्येऽत: कार्यकरणाय । इति परामृशन् दासीमभाषत - याहि मृषाभाषिणि !, कः स्त्रीवचसि विश्वासः ? 50.29-30. f. a dromedary or she-camel of reddish colour. 132.26. सांढि = Mod. Guj. सांढ्य. Also cf. Deśī संढी; Guj. सांढ, सांढणी; Hindī सांडनी; Mar. सांड, सांडणी — all meaning 'a dromedary'. (causal ) to cause to be preserved. सुष्ठु रक्षापितम् 119.12. a watch-man, a guard सङ्घरक्षपालैटै: 95.9. cf. Guj. रखवाळ, रखेवाळ; Hindi रखवाला. n. the assembly-hall in a temple. अष्टभ्यां रात्री मन्त्री मुत्कलापनिकां कर्तु देवरङ्गमण्डपे निविष्टः । 110. 7-8. Vide PC. a broom made of wool, carried by Jaina monks to remove dust. 18.19. [ A Jaina technical term.] cf. Guj. रजोयणो, रजोणो. n. a desert. रणरणक रणरणत्कार रन्धनी रविवार रस रसनालिहू रसवती रहकल रहस्यपुस्तक राजकीय राजकुल राजपाटी राजराक्षम राजवहिका m., n. m. f. m. m. 87 ततोऽथाकृष्य वणिजा प्रक्षिप्ताश्च रणे शकाः । तृष्णया ते स्वयं मनुर्हतो व्याधिर्महानयम् ॥ m. 13.29, 31 ; 14.6; रससिद्धि f. 85.6, 19, 23, 29; 85.7, 8, 10, 19, 20, 23, 24, 30 ; 86.3, 4; रसस्तम्भन n. 86.6. [ रस is the commonly used term for 'mercury' and here it appears to have been used for a chemic preparation of mercury possessing miraculous power of turning base metals into gold.] m., n. 23.21. [ रिणे and अरिणे are v1. for रणे. रण is a derivative of Skt. अरण्य, Pkt. अरण्ण, रण्ण. It is again employed in Skt. The variants noted above also indicate the derivation.] cf. Guj., Hindi, Mar. रण. m. a dog. 72.5. f. cooked food. 7.21, 24, कुरसवती 24, 25; 10.29; 64.22; 85.25, 26, 27 ; 118.16, 17. cf. Apabhramsa रसोइ; Guj., Hindī रसोई. Vide PC. ardent desire. चिरादृष्टः क्षमाप इति रणरणकाक्रान्तस्वान्ताः प्रभवो वन्दा पयितुमैयरुः । 37.22-23; नः सदा भवद्दर्शनरणरणकाक्रान्तमेव स्वान्तमासीत् । 124.1. a rattling sound ( of weapons ). 38.32. cf. Guj. रणकार, रणरणकार. a female cook. 85.25, 28. Vide PC. Sunday. 50.22. m. a bullock. तद् युग्यै रहकलैश्चार्बुदोपत्यकामानीनयत् । 122.12-13. a book containing secret lores. रहस्यपुस्तका देवताभ्यो लब्धाः । 24.15-16 ; पूर्वाचार्यैरिह रहस्य विद्यापुस्तकानि न्यस्तानि सन्ति । 17.7-8. Vide सर्षपविद्या, हेमविद्या. m. [ 1 ] a feudatory ruler तावन्तमवकाशं लब्ध्वा सपादलक्षक्ष्मापालेन निशि द्रव्यबलेन नड्डूलीयकेल्हणादयो राजकीयाश्चौलुक्यभक्ता भेदिता स्वपक्षे कृताः ! 51. 14-16. [2] a royal officer. उक्ते ते — अत्र कलहे कोऽपि साक्षी विद्यते न वा ? । ताभ्यां जगदे — विप्र एकस्तत्रास्ते जपतत्परः । गता राजकीयाः । आनीतः श्रीहर्षः पृष्टस्तयोर्नयानयौ । 56.16-17. a Rājaputa chief. 105.3; 125.14. Vide PC. f. a royal procession. नित्यं सूर्यबिम्बनिर्यत्तरङ्गमकृतराजपाटीकः 117.1617. Vide PC राजपाटिका. adj. a terror to the kings. 50.5-6. f. a royal account-book. 17.2. Vide वहिका, वही. राजस्थापनाचार्य राज्य जीर्णाधिकारिन् राण राधावेधिन् राष्ट्रिक रास रीढा रीरीहेमन् V रुल् रूत रोक्यवही रोप लक्षा Vलग् m. an epithet of king Ama of Gopagiri; lit. : ' proficient in ( re- ) instating ( defeated ) kings on their thrones '. 36.25. an old or retired royal officer. 103.17. m. m. a feudatory ruler. 46.20, 22, 31; 48.26, 27; 58.12 ; 59.16; 60.19, 21; 103.27; 104.18; 106.4, 14, 15, 26; 107.3, 5, 7; 112.18, 29; 113.1, 2; 117.15; 123.26; 124.27; 125.4. T m. pl. 132.26. [ In Guj. राणो is m. and राणा used in the text appears to be its plural, because it refers to 4 Rāņas ] m. 46.16, 18, 25, 27, 28, 30; 58.14, 15, 18, 19, 26; 59.18, 25; 60.10, 16, 18; 61.16; 101.16, 23; 102.3; 103.2; 104.24; 105.6, 8, 12, 24, 31; 106.1; 112.20, 22, 27, 29, 30; 113.5; 117.9, 16 ; 122.5; 124.29. cf. Pkt. राण; Guj. राणो. Vide PC. राणक. adj. one who is able to perform राधावेध, a peculiar type of shooting with an arrow. 116.2. Vide PC. राधावेध. m. appears to be the N. of one of the ruling clans on Mount Ābu where Vastupāla and Tejaḥpāla built the famous temple known as Lūnavasati. 122.8. Vide गौग्गलिक. m. f. n. 88 m. f. n. m. f. a cash-book. 98.6. cf. Guj. रोक 'cash'. Vide वही. a plant. इह रोपाः पञ्चमहाव्रतानि तानि मा मोटय । रोप, रोपो; Mar. रोप. ". a type of circular dance accompanied by singing. 109.30 ; 114.22. insult, contempt. 9.24; 100.16; 110.23. [ From / रिह्.] either ( made of ) brass and gold, or, ( made of ) yellow i.e. Fure and shining gold. रीरीहेममयीं स्नात्रप्रतिमां निर्मापयत । 112.10. to welter, to roll about. ईदृशानि अष्टाशीतिं सहस्राणि रत्नानि नित्यं युधिष्ठिरो निर्मूल्यान्यदत्त पात्रेभ्यः । तेषां मध्यादिदमरुलत् २ विप्रेण लब्धम् । 84.2-3; रुल्यते विदेशेषु 93.I. cf. Old Guj. रुल; Mod. Guj. रोळवुं-रोळावुं, रखडवुं, रडवडवुं ; Hindi रुलना. cotton or cotton-thread. 119.18. cf. Guj. रू; Hindi, Mar. रूई. wealth. अनेन राया रीरीहेममयीं स्नात्रप्रतिमां निर्मापयत । 112.9-10. 18.11. cf. Guj. a hundred thousand. 37.15. [ 1 ] to clash against . लग्नः करः करेण । 51.29-30. [2 ] to be engaged in. पठितुं लग्न: 25.31-26.1; उल्लुण्ठे चेट्यौ... वादे लग्ने 56.14; राज्ञः शिरसि लगितुं लग्नाः 74.12-13; पयः पातुं लग्नाः 97.28-29. [3] to strike. लगितुं लग्नाः 74.12-13; ते घाता: अन्तःपुरीणामङ्गेषु लेगुः 10.15; गले शस्त्रिका लगिता (v.l. लगापिता 81.32 ) 81.5-6. ... लघुश्रीकरण लचा लब्धि लाडबहुला Vलुक् Vलुट् Vलुठ् Vलुण्ट् लूता लेखशालिक लेख्यक लोच लोष्टिक 89 [4] to cling to, to adhere to. सा पृष्ठलग्नाऽश्मशकलानि वर्षन्ती प्राप्ता 74.13-14; अश्वपुच्छे लगित्वा तत्र गतः 80.1. [ 5 ] to be affected with यदा देवौ पिशुनवचने लगतः 102.33. [6] to set in, to begin. लग्नं युद्धम् 106.11; लग्नः संहर्त्तुम् 107.19. [ 7 ] to pass ( for time ). षण्मासा वादे लग्नाः 36.2; तव क्व वेला लग्ना ? 53.32 ; एवं लग्ना द्विप्रहरी 118.19. Vide वेला Vलग्. cf. Guj. लागवुं in all these senses. n. Deputy-Chief-minister-ship. 125.23-24. Vide श्रीकरणमुद्रा. a bribe. 53.1; 104.23. Vide PC. लञ्चोपचार. f. f. a miraculous power attained through Yoga etc. 9 16 ; आकृष्टिलब्धिः 10.28 ; 23.27. I2 adj. highly fondled. 82.14 cf. Guj., Hindi, Mar. लाड ' fondling'. to hide oneself. स्वर्गे ऐरावणरय दक्षिणकर्णे लुकिता: ? 63.9-10. [ The verb is used in Apabhramśa and Old Guj.] cf. Hindi same as Vलुट्. लुण्टितम् 53.16-17. V लुण्ठ्, लुण्ठितम् 53.33; अलुण्ठयत् 75.8; लुण्ठिता 119.13; लुण्ठितम् 127.8. Vide PC. f. a sort of skin-disease. 83.3. [ Here it is referred to as of 42 types.] Vide PC. m. a school-boy. 21.22; विब्रुवन्तं विब्रुवन्तमवधील्लेखशालिकम् (v.1. लेखशालकम् ) 21.27. Vide PC. लेखशाला. n. लुकना. to rob, to plunder. लुट्यन्ते ग्रामा: 89.5. cf. Guj. लूटवुं, लूटवुं. Vide Vलुण्ट्. to roll on the ground. पदकमलयुगलतले लोड्यते ( v.l. लोट्यते, लोच्यते ) 73.12 ; क्षितिपीठे लुठिष्यति 84.15. cf. Guj. लोटवुं. m. वज्रऋषभनाराच संहनन n. m. the pulling out or plucking off of one's hair by one's own hands. 19.13. [ It is enjoined on Jaina monks and nuns to perform loca, shaving being prohibited for them. A Jaina technical term. ] cf. Guj. लोच. N. of a small coin. लोष्टिकान् पञ्चोपार्जयति । तत्र लोष्टिकमेकं धर्मे व्ययति । 97.26. [ This appears to be a Sanskritisation of the coin लोहडिउ mentioned in the Ganitasāra of Śrīdharācārya. Vide for details Sāndesarā, B. J., Weights, Measures and Coinage of Mediaeval Gujarat, JNSI, Vol. VIII, pp. 138-146. an account, an account-book. सिद्धो रात्रावतिकाले एति, लेख्यकलेखलेखनपरवशत्वात् 25.19-20; एकविंशोपको लेख्यके त्रुट्यति 77.24; वर्षान्ते लेख्यकं वयमवधाराप्याः । आभडेन वर्षान्ते राझे लेख्यकं दर्शितम् । 98. 11-12. the best constitution of body according to Jaina religious belief. 53.8-9. [ This type of constitution is nowhere to वणिज्यारक वण्ठ वत्सर Vवद् वधूका Vवन्द् Vवप् वस्तृ वराटक वर्णना वर्तुलक वर्धापक वर्द्धापन बपिनिका Vवळ् वल्ल वसति m. m. m. a ( travelling ) merchant, ( who carried his goods in a caravan ). 53.19, 20, 23, 29. cf Guj. वणजारो Vide PC. वणिज्याकार. a servant ( of a king or a minister ). 83.29, 30; 84.16, 20; 99.13, 14 ; 108.2 ; 112.27, 28,30; 113.1, 2, 3. Vide PC. an era. 8.14. m. 90 be found after the death of Sthülabhadra. A Jaina technical term. ] m. f. to bid in an auction. मालोद्धट्टनप्रस्तावे तादृशि सङ्घे राज्ञि च निषण्णे महं वाग्भट: प्रथमं लक्षचतुष्कमवदत् । 49.15 - 16. [ This is the Sanskritisation of a popular idiom still prevalent in Gujarāta. ] a daughter-in-law. 19.18. ( ( causal ) to give an opportunity to salute वन्दापयितुम् 37.22-23. to sow. उप्तः 47.8; पल्लीकोट्टस्थाने आर्द्रकमुप्तम् 52.22-23. Vide PC. a father. 67.17. [The term is used in this sense in Yaśastilakacampū I. 241.22 and also in Dharmaśāstra literature. ] a cowry. 54.9. a praise, a panegyric. 38.2; 59.23. n. a round pot, probably the same as kaccolaka. घृतपूर्णकच्चोलकप्रेषणेन वः को भावः । तैरुक्तम् - एवमेतन्नगरं विदुषां पूर्णमास्ते, यथा घृतस्य वर्तुलकम् 14.13-14. m. n. a messenger conveying some congratulatory tidings. 72.7. a congratulatory festival. जातं वर्द्धापन धवलकके 108.3. cf, Guj. वधामणुं Vide PC. f. [ 1 ] congratulatory tidings. तत्पुरीद्वयग्रहणवर्द्धापनिकामुखौ द्वौ नरौ Vide PC. वर्द्धापना. आगमताम् 72:29-30. cf. Guj. वधामणी वर्द्धापनिकानर m. same as वर्धापक. 123.22. [2 ] a prize for breaking congratulatory news. चतस्रोऽपि वर्द्धापनिका दत्ताः क्षमापालेन 73.I. [ 1 ] to turn back, to return, ववले 52.29; वलित: 77.23; वलमानेन 78.13; वलमान: 85.31; वलिता: 107.25; वलितः 108.1. cf. Guj. वळवुं. ( [2 ] (causal ) to drive away ( as plunder ). अल्पेन सैन्येनाग्रे गत्वा गोधागोकुलानि वालितानि । गोपालाः शरैस्ताडिताः । 107. IO-II, cf. Guj. वाळवुं; Mar. वाळणें. m. a kind of pulse; Dolichos lablab. 22.23. Vide PC. f. [1] the residence of a Jaina monk, an upāśraya. 8.12 ; 14.24; 27.15:34.12; 37.28. Vide PC. वसन्त वसहिका वस्तुक वस्त्रान्दोलक ( v. 1. वस्त्रदोलक ) Vवह् वहिका वहिकाक्रम वही वागरित वाटि वाटीको वायट ( v. 1. वायड ) वासक्षेप वासन्यास वाणि वाहन वाहिनी वि + अव + √हृ [2] a temple. विमलवसतिः 121.29-30; लूणिगवसति: 122.3; 129.16 ; लूणिकवसति 132.14. Vide वसहिका; also vide PC. वसहि. m. N. of a musical mode. 91.23. f. a temple. मोढेरवसहिकायाम् 41.13. Vide वसति; also vide PC. वसहि. n. m. N. of a Pkt. metre. 60.14. a cloth-swing. 27.22. [ This is a sort of cradle prepared by suspending a piece of cloth tied on all the four corners or the two sides to the branches of a tree. Appears to be the same as the Jholika of PC.] f. (causal) to shake, to move. कम्बां वाहयित्वा II.I3; वाहिता II.20. an account-book. 17.2; 98.6. Vide राजवहिका, वही; also vide PC. the record in the account-book. 47.21. same as वहिका. 98.6. Vide परलोकवही, रोक्यवही, विलम्बवही. ordered to tell ( a message ). पुनर्विक्रमेणाभाणि – वदेस्त्वम्, वण्ठ आयातोऽस्ति । पुनर्गतः । बलिर्भणति–वण्ठश्चेलिंक हनूमान् ? । पुनः कृष्णो वागरितः । भणितं बलिवचः । 83.29-30. cf. Pkt. वागर ' to speak '. m. f. adj. m., n. GI f. a locality. ततश्चोक्षवाटि-नौवित्तकवाट्योः पार्थक्यं कृतम् । 109.12. cf. Guj., Mar. वाडी. Vide चोक्षवाटि, नौवित्तक. n. m. the compound-wall of an orchard. दृष्टा तत्र बकुलविच किलड्मनकचम्पकविरहकादिद्रुमाणां सारणीनां द्रुमालवालानां वाटीकोट्टस्य श्री: 86.23-24. cf. Guj. वाडीनो कोट. Vide कोट्ट. N. of a town in North Gujarāta from which the Vayaţagaccha gets its name and after which the vayaḍā vaņiks and Brāhmanas of Gujarāta are called. 7.8; वायटगच्छीय 7.11 ; 61.20. Vide PC. वायटीय. (i ( consecration by ) spraying cented powder ( at the time of installation ceremony etc. ). 113.20 ; वासनिक्षेप m. 113.23; वासनिक्षेपण n. 113.28. [ A Jaina technical term.] m. spraying the cented powder. जीर्णरज्ज्वावृता, वासन्यासेन धूसरीकृत्य मुक्ता 60.27. f. same as वाहिनी. 132.25. n. a ship. 59.16. Vide PC. f. a type of palanquin. III.30; 129.28. to travel on foot from place to place ( of Jaina monks ). व्यवहरत् 94.27. [ A Jaina technical term.] Vide वि + Vहृ. वि + आ + √कृ वि + आ + Vवुट् विकथा विकुर्वण वि + √ कॄ विकृति विचकिल विचार चतुर्मुख विड्डर विद्यास्थान विधुदु त्क्षिप्तकरण वि. + √ नश् विमान विरहक वि + V लग् विलम्बवही वि + V लोक् f. f. an untoward happening. ततश्चक्षुःप्रीतिमुद्भवन्तीवाऽपराणि कुतुमचापचापलानीति वचनान्निरर्गले मदने भग्नं कौमारवतं तयोः । वर्त्तते विकथा । 64.29-30. m. n. producing something by magical or mystic powers. 11.2. [ A Jaina technical term.] Vide वि + √कृ, वैक्रिय. to change form by magical or mystic powers. अजारूपं विकृत्य 74.16. Vide विकुर्वण, वैक्रिय. m. 92 to utter. ओढरेणापि समुत्पन्नश्रद्धेन व्याकृतम् - वयमपि गुरून् वन्दिष्यामहे । 54.1-2. to return. व्याघुय्य 49.2; 95.9; 97.14 ; व्याघुटत् 91.10 ; व्याधुटितः 99.10 ; व्याघुटिता: 107.24. Vide PC. n.? n. m. edibles like ghee, milk, etc. which produce vikāra in the body. षड्डिकृतित्यागी_3127 ; षड्कृितिनियमः 46.30 ; मया ससङ्केन यंदा रैवतगिरौ नेमिः प्रणतो भविष्यति, तदा द्वितीया विकृतिग्रहीतव्या । 94. 14-15. a sort of flowering tree. 86.23-24. n. a difficulty. लूता द्विचत्वारिंशत्, अन्धगडा: सप्तविंशतिः, स्फोटिका अष्टोत्तरं शतम्, त्रिवराणि दोषाश्च सर्वे व्यनेशन् । 83.3-5; विवराणि दूरे नष्टानि । 109.17. ( a title of Vastupāla, the great minister of king Viradhavala of Dholakā; lit: the four-headed god viz. Brahman in wisdom. ' 59.1. [ The same is given as a title of king Kumārapāla in PC. ] n. a lore. 24.2. [ The number of the lores given here is 14.] Vide PC. a sudden jump like the flash of lightning. 52.10. to be deformed. दृष्टं स्वं वपुर्विनष्टम् । 47.32. a heaven ( according to Jaina cosmology ). 19.8, 11, 13. a sort of flowering tree. 86.24. [ 1 ] to cling to गोधापुच्छे विलग्य प्राविशत् कोशम् 77.27. [ 2 ] to be attached to एकस्मिन् रत्नमये बिम्बे रत्नःविलग्नः 97.4-5[3] to embrace lustfully. स च स्त्रीलम्पट: । महासत्यां ब्राह्मण्यां विलग्नो बलात् / 133.25. cf. Guj. वळगवुं in all these senses. f. an account-book recording the amounts to be realised, आभडस्य वहिकास्तिस्रः । एका रोक्यवही, अपरा विलम्बवही, तृतीया परलोकवही । 98.6. Vide वही. [ 1 ] to require. यद् विलोक्यते तद् गृहाण । 94. 18-19. [ This can be rendered into Gujarātī as follows: 'जे जोईए ते ग्रहण कर '.] विश्रामणा विंशोपक विहार वि + √हृ वीक्षा वीर वीरकरम्बक वृजिन Vवृध् वृषभ वेणी कृपाण वेलाकूल वेलातट वेला लग् Vवेल् वेष्ट बेष्टि 93 [2 ] (causal) to cause to search. विलोकापितौ 24.25. f. attending upon. आमो रात्री पुंवेषां तां नर्त्तकीं सूरिवसतौ प्रेषीत् । तया सूरीणां विश्रामणाऽऽरब्धा। 34.12. m. a type of small coin. 77.24. Vide PC. m. [ 1 ] the travelling on foot from place to place by Jaina monks. 30.28; 75.15. [ 2 ] a Jaina temple. 53.29; 98.26. [ A Jaina technical term.] Vide PC. to travel on foot from place to place. विहरन् 7.30 ; विजहु: 9.17; 11.5; विहृत्य 12.13 ; विहरन्त: 15.3 ; विहरति 16.22; विजहार 18.14 ; विहरन् 19.7, 31 ; 21.2 ; 30.20 ; विहरन्ति 46.25; विहरन्तः 47.3. [ A Jaina technical term.] Vide वि + अव + √हृ. f. worry, anxiety.. 67.10. m. m. m., n. a heroic semi-divine being. 68.17, 19, 22, 23, 28 ; 69.2 ; 70.6, 7, 9, 10, II. an eatable (viz. rice mixed with curds ) for warriors marching to the battle-field. 89.14. Vide करम्बक. a sin. 96.30. (causal) to greet, to welcome. स्थालं मौक्तिकैर्वर्द्धापितम् 100 1415. cf. Guj. वधाववुं. Vide PC. m. a leading monk of a Gaccha. तदपयशः श्रुत्वा वृद्धवादी कृपया तं निस्तारयितुमेकाकीभूय गच्छं वृषभेषु न्यस्य तत्रागतः । 17.29-30. m. a title of the poet Amaracandra, who compared in a śloka the veni or braid of a young woman with a krpāṇa or sword of the god of love. 62.3. [ The verse, which occurs in his Bālabhārata (Adiparvan XI. 6), is quoted in the PK. ] a port. 99.22; 104.28; 108.14, 19; 109.1 ; वेलाकूली नरेन्द्राणाम् । 109.13 ; वेलाकूलीयचर: 110.30. Vide वेलातट; also vide PC. n. n. a port. ३६ वेलातटेषु धनर्द्धिः, महालाभाः । 98.7-8. Vide वेलाकूल. to be delayed. तव क वेला लग्ना ? 53.32. cf. Guj. वेळा लागवी, वार लागवी. to brandish. कुन्तं बेलयन्तम् 104.5. cf. Pkt. वेल. m. a seige. 53.18. cf. Old Guj. वेढ, वेढि. f. a useless addition to (the heap of flowers) covering (the idol worshipped); lit.: 'surrounding, wrapping'. gefor भवदीयानि; एभिः पूजायां कृतायां किं मे फलम् ? बेष्टिरेव ( V. 1. विशिष्टिरेव) केवला। 54.8-9. वैक्रिय वैमानिक व्यन्तर व्यवहारिन् शब्द शब्दवेधरससिद्धि शय्यापालक शरदा शरीरचिन्ता शल्य शस्त्रिका शाखीन्द्र शाटिका शाल शाला शालापति शासन शासनदेवता V शिक्ष 3 94 n. a peculiar type of body, attained through miraculous powers, which can become small or big, thin or thick, one or many. 21.16. [ A Jaina technical term.] Vide वि + V कृ, विकुर्वण . m. m. a type of supernatural being of a low order. 4.19 ; 41.26, 27, 28; 42.1; 73.18, 20, 22; 85.20; 90.30; 99.26; 128.26. व्यन्तरी f. 9.2 ; देवकुलाधिष्ठात्री व्यन्तरी 32.17; गूर्जरदेशस्य अधिष्ठात्री महर्द्धिर्व्यम्तरी 101.15. [ In PK. these are mentioned as belonging to some non-Jaina sect.] m. m. m.? f. a miraculous attainment. ब्राह्मीश्री दत्त शब्द वेधरससिद्वेरिच्छादानी मानी जैनः । f. f. n. f. a type of gods; lit : 'one staying in a Vimāna or heaven'. 96.23. [ A Jaina technical term.] Vide विमान. m. a merchant. 98.5. Vide PC. the voice of an invisible being. शब्द उत्पन्न: - चैत्यं नोत्कीलनीयम् । 8.32. m. 73.24. a sleeping couch ( fixed on a bullock-cart). तत्र मयात्रायां चत्वारि सहस्राणि पञ्चशतानि शकटानां सशय्या पालकानाम् । 129.26-27. Vide पालक. the autumn. शरदेन्दुकुन्द विंशः 27.7. a call of nature. 694. a bone. 8.30 ; स्वाङ्गास्थिशल्याकर्षणम् 9.3. m. f. a sāri, a kind of cloth worn by ladies. 57.2; 107.6; 108.2. शाटी f. 57.3. Vide PC. शाटकमलनिर्धाटक. wife's brother. 122.16 ; शालक m. 103.27 ; 104.14. f. premises. 66.11 ; 67.8, 9. a weaver. 57.4; 81.11, 13. Vide PC. n. [ 1 ] a document of donation. नृपः शासने ग्रामशतान्यदत्त देवाय a dagger. 81.5. a Sultan. 57.24. 19.22; 20.15. [2] the religious authority of Jainism. शासनमार्हतम् 23.27; 10.2, 9; 11.6, 18; 23.26; 36.4; 128.16, 20. f. the presiding deity of the Jaina religion. 19.21 ; 22.21, 25. शासनदेवी f. 22.28. Vide PC. ( causal) to teach. ढंकपर्वते नागार्जुनः प्रभुणा खगमनविद्यां शिक्षापित: परमाईतोऽजनि । 13.26-27. शिराण शिवम् / गम् शीघ्रशीघ्रम् Vशुध् शुद्धि Vशू शृङ्गक शृङ्गाली शेष शोधित श्राद्ध श्रीकरणमुद्रा श्रीकरी षट्पद षष्टिकतन्दुल षोडशयोजनिक सकाले सङ्घपति सङ्घाटक सज्ज सत्राकार सत्रागार m.? ind. very urgently. 33.26. to search for. शोधय सर्वत्र देव्यपहारिणम् । 70.16; शोधयितुम 76.17; शोध्यम् 76.23. f. finding out. 70.11, 25; 71.3, 19. to hear. [ एतावन्ति निस्वानानि निजदले परं एकस्यापि ] निरवानरवनं राजा न शृणोति। 58.4-5. a syringe, a squirt. 72.14. a she-jackal. 19.14. sweet things distributed at a temple after being offered to the deity. 50.24. शेषा f. 20.11, 12, 14. adj. examined closely, searched narrowly. शोधितो मध्यमागतः 45.25-26. m. a lay follower of Jainism. 13.14; 42.13; 46.16. f. the charge of the Chief-minister's office. 103.3. श्रीकरण; also vide PC. n. f. m. 95 a whet-stone. रत्नं तु शिराणे उद्योतितं महातेजःपुञ्जमयम् । 98.2. cf. Guj. सराण > अकूपार अखर्व अगर अग्निशकटी 345 m. an ocean. अधीत्य ७२ कलाऽकूपारपारंगत: 129.2. Vide PC. कूपार. adj. great. f: 64.4. Vide PK. m., n. Aloe-wood, Agallochum.mengid a zgâ afa i 89.8-9. cf. Guj. a fire-hearth. 122.26. Vide PC. f. n. N. of a type of scriptural texts of the Jainas. रात्रौ प्रभुं जगौ—यश्रृङ्गद्वयं मुक्ता नवाङ्गानां वृत्ति कुरु । 95.14. [ Abhidhānarājendra explains the term thus : " लोकोत्तराणि प्रवचनस्य LED SHEERF"-Vol. I, p. 36ª. For further details vide pp. 36 ff. of the same. Originally there were 12 अनीरोग अटक अट्ट अढारही उ अणपत्नी ( व्यन्तर ) अतिशय अत्रार्थे अद्य कल्ये अद्य दिन अनडुह् अनन्त m. m. a captive ? नृपोऽप्यन्तस्थो धृतः । सुवर्णनिगडे क्षिप्त्वा गजमधिरोप्य धारायामानीतः । धवलगृहेऽपरे सिंहासने निवेशितः । पण्डितपरिमलोऽपि राजवर्गेण सहायातः । राज्ञा भोजेनोक्तम् – पं० उपविशत । परमासनं न मोचयति । निवसति मेरु: शेखरो भूधराणां● "" । भोजेनोक्तम् – कोटक: ( ? ) । किं तस्य वरामेके० " इति उक्ते " जन्मस्थानं न खलु "" चरितें (तं ) । मं( पं )डितेन " अयं विमलं० इत्युक्तवता - पण्डित उक्त:- पारितोषिकं याचस्व । देव ! अर्य नृपतिर्मुच्यताम् । 20.11-15. m. a shop. 44.14; 54.34; 121.13; 123.14. Vide हट्ट. adj. of eighteen years ? अथ श्रीवीरधवलवारके नान्दउद्रीपालितः, अढारहीड बडूउ हरदेवः बडूयाचाचरीयाकस्य शिष्यः । 78.7. Vide बडूउ. m. a type of the Vyantaras. 100.2, 26. [Vide Abhidhānarājendra, Vol. I, p. 2904, which explains अणनन्निय (= अज्ञप्तिक ) = as under : m. adv. adv. TO3 Anga texts. The 12th Añga viz. Drstivāda ( which contained the Purvas) being lost 11 Angas are extant. A Jaina technical term. ] a sty, i.e., a small sore swelling on the edge of the eye-lid. 79.28. cf. Guj. आंजणी. Vide पीलूकुलीयक. m., n. m. m. "व्यन्तरनिकायोपरिवर्तिनि व्यन्तरभेदे । ते च रत्नप्रभाया उपरितने रत्नकाण्डरूपे योजनसहस्रे अध उपरि च दशयोजनशतरहिते वसन्ति । " ]. Vide पणपन्नी, व्यन्तर. a supernatural power, a miracle. तीर्थत्वातिशयेन 58.20; देवतातिशयात् 91.24 ततः सर्वातिशय सम्पन्नं तद्विम्बं ज्ञात्वा 91.27 ; अत्यन्तशान्त चरितातिशयस्तु वीरः 104.18 ; अस्याः कुक्षौ पुत्ररत्नद्वयमतिशायि विद्यते, यज्जिनशासनप्रभावकं [ स्यात् ] 1 54 1 [ A Jaina technical term.] Vide PC., PK. for this purpose. 45.15. now-a-days. 45.2; 76.3; 106.2. cf. Guj. आज काल; Hindi आज कल. today, the present day. 49.25. cf. Guj. आजदिन. an ox. उच्छृङ्खलं विचरतां भुवि निर्गुणत्वात् युष्मादृशामनडुहां परिरक्षणाय ॥ 28.14. a sacred thread having 14 knots, on which Lord Ananta, i.e. Visnu, is invoked. तदनु कूर्चालसरस्वतीत्येवंविधानि बिरुदानि पठ्यमानैब्राह्मणैर्मक्षिकाजालमिव वेष्टितः । अनन्तबन्धनं कृतम् । 54.35-36; 55.4, भगवन् ! एवं भवति यदि सारा न क्रियते । शिक्षां यच्छत । [ आदावनन्तमपाकुरु । तस्मिन् दूरीकृते, तव कुले कोऽपि माहेश्वरो न जातः । अतः श्रावकत्वमङ्गीकुरु ] आदावनन्तोऽपाकृतः । ततः श्रावकत्वं जातम् । 55.13-14. [ The ceremony of worshipping and tying this thread on the right arm is known as Ananta-bandhana and is performed on the day of Anantacaturdaśī viz. the 14th day of the bright अनशन अनशनमरण अनुपदम् / जन् अनुपदिक अन्तःपुर अन्तरान्तरा अन्तर्धन अन्तस्थ अन्धकारपट अन्धगड अन्धारी n. n. death after religious fasting. 16.32. [ A Jaina technical term.] Vide अनशन: 104 half of the month of Bhadrapada. Vide for details Smrtikaustubha of Anantadeva,: p. 170 (N. S. Edn.). The ceremony is not so prevalent in Gujarāta but is still performed by Mahārāṣtrian Brāhmaṇas. The Anantabandhana of the text, therefore, appears to denote Brāhmanism. ] ind. n. fast unto death. 16.24; 31.31; 3321, 34; 37.22; 43.27; 44.23-24, 24; 52.32; 53.21; 65.7, 9; 68.23, 24, 30; 69.1; 70.30; 94.26; 95.21-22; 105.24; 123.24; 124.26, 29; Int. 29.7, 16, 19. [ A Jaina technical term.] Vide अनशनमरण; also vide PC., PK. adj. one following closely विवरे देवीहरिसिद्धिक्षिप्तो दीपः पतन् मया दृष्टः । तस्यानुपदिकेन मयापि झम्पा दत्ता । 5.31. Vide अनुपदम् / जन्; also vide PC. पदिक. adj. m. n. a resident of a king's harem, a queen. तस्य राज़ोऽन्तः पुरसहस्र ५ । एवं ३६००० पिण्डविलासिन्यः । मुख्यदेव्यश्चतस्रः । 24.25; कस्यापि राज़ोऽन्तःपुरद्वयम् । एकया महे गन्तुकामया निजाभरणपेटिका कस्याश्चिन्निजसख्याः समर्पिता 114.1-2. Vide PK. अन्तःपुरी. m. to be on the heels of, to pursue closely in order to catch. देव ! शासनसर्वस्वमादाय द्वौ श्वेताम्बरौ नष्टौ । नृपस्तु अनुपदं जातः । 105.9. Vide अनुपदिक. occasionally, at intervals. 38.12; 51.30. Vide PK. private property. एकं श्रीनेमिने, एकं- श्री चन्द्रप्रभाय, द्वयमात्मनोऽन्तर्धनं दध्याः । बाह्य वनमपि तव प्रचुरमस्ति । 43.27-28. remaining inside (the cage). 20.11. [A spelling peculiarity.] a garment or blanket which makes the wearer invisible to other eyes, the invisible cloak 3.2. [ Folklore tells us that king Vikramāditya of Ujjayini was fond of moving out in the streets of the capital at night putting on the Andhakarapata in order to learn the true condition of the people.] cf. Guj. अंधारपट, अंधारपछेडो. Vide PC. वीरचर्या. a head-less boil, lit. : 'a blind boil'. लूना द्विचत्वारिंशत्, अन्धगडाः सप्तविंशतिः, स्फोटिका अष्टोत्तरं शतं, विवराणि दोषाश्च सर्वे व्यनेशन् 9.32-33. Vide PK. ** f. a solitary confinement; lit.: 'a dark ( room ) ' नृपेण भेदभयात् अन्धार्या क्षेपितः । 86.29. cf. Guj: अंधारी exactly in this sense. अपवरक अबोटिक अबोटिन् अभय अभिग्रह समारि अमारिका अली अनुचीय अर्क आई त् अलिक 14 m. the inner apartment of a house. 9.26; 16.19 ; पृथग् । स्तोकमपि स्थानमर्थताम् । तेन गृहद्वारेऽपवरको दर्शितः । ददाति तावन्निधानं निर्गतम् । 32.17-18; 76.1. उपवरिका; also vide PK. f. m. 105 m. तत्र भूमिशुद्धिं कृत्वा यावद्द्वारं Vide अपवरिका, उपवरक, same as अपवरक. प्रतिदिनं रात्रौ सप्तापचरिकाः 30-31. Vide उपवरक, उपवरिका; also vide PK. m. सुवर्णाः करोति । 6.7, m. same as अबोटिक. पश्चाद् व्यापारे जातेऽर्बुदे श्रीमाताऽबोटीपार्श्वाद्विमंलवसहिकोपरि मूल्येन भूगृहीता द्रम्मैराच्छाद्य । 52.32-33. [ टी for टि is evidently a seribal error. A sub-caste of the Brāhmaṇas in Dwarikā is known at present as अबोटी.] Vide अबोटिक. absence of fear. राज्यं मया दत्तं राज्ञे, [ जीवे ]ष्वभयः । II.17. [ A gender peculiarity.] m. a religious vow. 12.28; 32.32-33, 33; 59.3; 68.33; 75.19, 21; 80.4, 5; 95.17; 98.24; 124.22, 29. [ A Jaina technical term.] Vide PC. the priest of temples of goddesses (like Kanteśvari etc. where animal-sacrifices were performed ). 41.27-28, 32. Vide अबोटिन्; also vide PK. f. non-killing. तरया अमारिद्रोहदो जज्ञे । स पित्रा पूरितः । 33.4; 41.26, 27 ; 42.11, I2; 43.32. [ A Jaina technical term.] Vide अमारिका; also vide PC. f. same as अमारि. 43.20. f. a tamarind tree, Tamarindus indica. 95.24. cf. Pkt. अंबिया; Guj. आंबली. in. N. of the king of Hastikalpapura, who is stated to have been deaf and dumb. When thirsty, he uttered the word 66 name. 'अम्बु" and when hungry, the word " चीचु". Hence his He is stated here to have been a contemporary of Krsna and Vidura 108. 10, 16, 24, 26. cf. Deśī चिश्चणा and चिंचणी, "a flour-mill". Vide ची चु. the Calotropis Gigantea tree. ततस्तेन सर्ववान्तगरललिप्ता र्कपत्राणि भक्षितानि । 22.29, 34 cf. Guj. आकडो. m. the highest divinity of the Jaina religion, the Tirthankara. 42.33. [A Jaina technical term.] a caterpillar. ततो राज्ञा ताम्बूलमध्येऽलिका विलोक्य स्मार्त्ता: शुभमरणं पृधः । 13.4-5. [ This records a belief that on the sight of an alikâ in the betel-leaf to be eaten one would become conscious of the death that was drawing near.] cf. Guj. इएळ, इसक; Mar. अळी. अव + V अवट अव + Vतॄ अवदात अवधि अवलगा m. 106 to cry out. सुरत्राणेनोचे-कुतोऽस्मिन् प्रस्तरे पादं न ददासि ? तेनोचेमहावीरोऽसौ कथ्यते । सुरत्राणोऽवकूयद्य[ध]सावीदृग् नाम बिरुदं धत्ते तदा कस्मान्मौ नेन स्थितः । Int. 30.30-31. a pit, a well. 27.20; 127.13. Vide PC., PK. (causal) to take off from the body (as an ornament ). द्वारभट्टस्य तस्मिन् शृङ्खले दत्ते नृपेणोक्तमवतारय । 40.31. cf. Guj. उतारखुं. Vide उद् + Vतॄ. n. brilliance, excellence, glory. मह ( ० त्य ? ) वदातवती विज्ञप्तिका निमन्त्रणार्थ प्रहिता । तत्रेदं काव्यम्इदं ज्योतिर्जालं जटलित विहायःस्थलमलं सखे मा माणिक्य प्रथय परितः सर्वहरितः । अयं गुञ्जापुञ्जाभरणसुभगं भावुकवपुः पुलिंद्राणा ० दाना ? ) मिन्द्रस्तव नहि परीक्षाक्षममतिः ॥ तथापि सूरयो नायाताः । तदा द्वितीयविज्ञप्तिकायां श्लोकोऽयं प्रहितः । तद्यथा " जडसङ्गमे प्रहषीं ( ? ) द्विजिह्व जनवल्लभोऽतितुच्छपदः । वटकूा ● ।" अनेन श्लोकेन सूरयो रुष्टाः । तत आशीर्वादे विशेषावदाते श्लोकोऽयं प्रहित:वंशार्द्धर्द्धपरिस्फूर्त्त्या रे पिञ्जन ! विजृम्भसे । गुणालीजन्महेतूनां तूलानां हृद्विपाटयन् ॥ 76.24-33. m. knowledge by which one can see objects up to a particular अवधि or distance. 97.14, 15; 100.27. [ A Jaina technical term.] Vide PK. f. service, attendance. श्रीवीसलदेवस्याग्रेवसरे जायमाने रागानमिज्ञरय राज्ञो रागसङ्केताः कृताः सन्ति श्रीनागलदेव्या । श्रीरागस्य शरीरं, वसन्तस्य कुसुमं, भैरवस्य भेरीरवः, पञ्च मस्याङ्गु लिएञ्चकं, मेघरागस्याकाशः, नट्टनारायणस्य चक्रं, कानडा कर्णः, धनासी धान्यं, नाटसारि पासकः, सोरठी पश्चिमा, गूर्जरी सिंहासनं, देवशाखायां द्वारशाखादर्शनम्-एवम् । एकदा कोऽपि बइकार : समागतो देवशाखायामवलगां करोति । राजा रागं न वेत्ति । राज्ञी तु वारं वारं द्वारशाखां दर्शयति । एवं बहकारेणोक्तम् –राज्ञि ! भवती चेत् द्वारशाखां विदारयति, ततोऽपि राजा न वेत्ति । 79. 1–6; एवमुक्ते तया मन्दं २ द्रव्यं पितृगृहे प्रविष्टं कृतम् । एकदा निशि गृहं ज्वालितम् । तदनु निर्धनतयात्मचतुर्थकुटुम्बं निःसृतम् । कस्मिन्नपि नगरपाद्रे सम्बलमिषेण पिता गतः, मातापि गता, सोऽपि तां विहाय गतः । सा तु द्रव्यबलेन राजकुमारत्रेषं विधायावलगां जग्राह त्रयमपि तया सगृहीतम् । I12. 26-29; ततो दत्ता हस्तिपदरक्षा । ततश्चतुपथे लोकैः सह कलहं कृत्वाऽऽगतः । ततो राज्ञा कस्यापि पूर्वव्यापारिणो नित्यमवलगां विदधतः पदभ्रष्टस्य हस्तिपदे रक्षाग्यापारो दत्तः । 115. 22-24. [ In the first quotation it is mentioned that the songster was attending upon the king by singing the musical mode of देवशाखा which is popularly known as देशाख.] cf. Desi ओलग्गा; Pkt. ओलग्ग; Old Guj. ओलग; Old Mar. ओलग, वोळग, बोळगवट; उलिग; Modern Guj. ओळग; Kannada ऊळिग; Mar. ओळगणें. Vide उलगा, ऑलगा. Vide Sabda ane Artha, p. 152 for details about the derivation etc. of this vocable. अव + V लोक् अवलोकनासिखर अवष्टब्धिनी अवसर अश्ववार अमानवीरक्रिय अष्टापद अष्टाह्निका आई आईध्या आकली आकृष्टिविद्या आ + V गम् आघाटे / दा अस (सि) णिदेवी अस्माकीन pronoun. आवे आ + V चल् n. Raivata, modern mt. to need, to require. नृपदर्शनमवलोक्य ते 23.17. Vide वि + V लोक्. N. of a f or peak of mt. Giranāra. अवलोकनासिखर मारुह्य दिशावलोकनं कृतं सिद्धेशेन । 34.15. a binding, a bond. यदि काऽपि शक्तिर्भवति तदा कार्यम् । अत्र न काऽप्यवष्टब्धिनी । 52.31-32. f. 107 m. a festival. किमेष देवताव सरोवरकः ? 17.21; स्नानं शृङ्गारं च विधाय देवतावसरमकरोत् 25.15; 47.14;57.8, 17; स्नात्रावसरे 75.9 - 10; श्रीसिद्धराजमुकुटावसरे 132. 8-9. Vide देवतावसर; also vide PC., PK. a horseman. 39.30; 55.27; 56.12, 16; 59 24; 83.13, 14. Vide PC., PK. ? तन्नागपुरप्रत्यासन्नम कडाणाग्रा मे मम्माणी नामखागौ बिम्बं निष्पस्ते मूले · द्रामलक्ष एकं व्ययति । तत्राश्वान वीरक्रियेण ( ? ) क्रीत्वा बिम्बमानीयताम् । 99.22-24. n. a tirtha or a holy place of pilgrimage on a mountain of that name ( according to Jaina Cosmology ). 42. 31. Vide PC. m. f. a religious ceremony for eight days (wherein the Jainas observe fast). 92.14. [ A Jaina technical term.] Vide PK. अष्टाहिका. f. . N. of a mother-goddess. 102.5. our. रणभग्नस्य नृपाधमस्य मुखमस्माकीनानि पात्राणि द्वारभट्टादीनि न पश्यन्ति । 79.23. [ A spelling peculiarity.] Vide आस्माक. f. a mother. 118.15. Vide PC. f. mother's daughter 118.15. Vide PC. आईधुआ. f. colic, gripes अन्त्ययात्रायां महं वस्तुपालस्य आकेवालीयसरसः पाल्यां आकली समेता । तत्र स्थितो मन्त्री । भूमौ मुक्तः । 78.1-2. cf. Guj. आंकडी. Vide उदरवाढि. f. the miraculous lore which enabled one to attract any object from any place towards oneself. 47.9, 14; 75.25. [ A Jaina technical term.] Vide PC., and PK. आकृष्टिलब्धि. to know, to learn यस्याष्टादशपुराणानि अष्टौ व्याकरणानि चउपईबन्धेन मुखपाठेनागच्छन्ति। 78.10. cf. Guj. मोढे आवडे छे. to grant a gift of land with unconditional right of ownership. राज्ये प्राप्ते कालिङ्गीको नाम्ना ग्रामो दत्त आघाटे तस्मै । 46.13. cf. Guj. अघाटे देवुं, अघाट देवुं. adv. far, at a distance. षण्मासावधि भोगकरणेन श्रीवज्रस्वामिध्यानेन सर्वान् व्यन्तरान् आत्मायत्तीकृत्य षण्मासान्ते क्वाप्याघे ( ! ) कपर्दिनि क्रीडार्थ गते, नूतनकपर्ूिवचनेनाद्यबिम्बमुत्थाप्य नूतने स्थापिते, तदधिष्ठायके नूतने कपर्दिनि कृते, आद्य आरार्टि मुक्तवान् । 101.18-20. cf. Guj. आघे. ( causal) to set in motion. चतुर्थस्य शिरसि साकृते क्षुरमाचालयन्नस्ति 21. 12-13. आँचाम्ल आत्मन् pronoun. pl. आचोरितरब्बाक adj. one who has stolen gruel.श्रीमाचो रितरब्बाकबाहडेन नामा ( ? ) पत्तने मुहडासाप्रतापमानी बा० अमादें बन्धुर्वणिगट्टे । 123.13-14. [ रब्बाक < Guj. राब ? This is an adjective of a man called Bāhada.] Vide रब्बाक we. नैवात्मनां राजभयम् । 75. 12. cf. Guj. आपण, आपणे, आपणुं. Vide for details of derivation and shades of meaning Sabda ane Artha, pp. 67-70. आ + V धा " आमम् आमलसारक अम्बिलवर्द्धमानत पस् आरनाल आरम्भण भराटि n. 108 ind. probably this is the same as or recollection. That faştan: 106. 34. a religious vow observed by the Jainas to take only boiled food which contains no fatty substances or salt 29. 8; 75. 19; 95. 17, 20; Int. 30. 7. [A Jaina technical term.] Vide आम्बिलवर्धमानतपस्; also vide PC,, PK. n. f. to take, to hold. प्रसादमाधातु गुरवः । 91. 16; स्वयं खङ्गमाधाय छन्नं स्थितः । 109.5. n. a flat fluted melon-shaped member usually at the summit of the spire of a temple. 45. 15. [ In Old Guj. also the word आमलसारक is fairly current Vide e.g. Prācina Gurjara Kāvyasangraha ( G. O. Series no. XIII ), p. 4, Revantagirirāsu ( cir. V. S. 1277 ), I to : मालवमंडलगुह मुहमंडणु। भावडसाहु दालिंबुवंडणु । आमलसारसोवन्नु तिणि कारिउ । किरि गयणंगण सूरु अवयारिङ । अवरसिहरवस्कलस झलहलह मणोहर । नेमिभुयणि तिणि दिठ्ठइ दुह गलइ निरंतर ॥ a serious and continued type of the acâmla penance. 68. 32; 80. 4. [ A Jaina technical term.] Vide आचाम्ल; also vide PK. . n. a sour gruel made from the fermentation of boiled rice. 92. 20; 94. 3. , the interjection of assent एकोऽहमाम आत्मपञ्चमो भूत्वा समागमम् । seizing, killing. 27. 13. a loud cry of sorrow, wrangling. यदि न मन्यते तदा खनं कर्षयित्वा वाच्यम् – याहि नो वा मारयिष्यामि । अहं खन्नेऽवतरिष्यामि । तथाकृते स आराटिं कृत्वा प्रणष्टः । तत्र देवकुल्यां क्षेत्रपाल: स्थापितः । 52. 17-19; प्रातिवेश्मिकया श्वश्रुग्रे निवेदितम् । वैश्वदेवेऽपूजिते द्विजेष्वभुक्तेषु शूद्राणामन्नं दत्तम् । एषां वधूः न सामान्या । तयाऽऽराटिः कृता । सोमभट्टे समायाते उक्तम् । तेन तातादिना ताडयित्वा निष्कासिता । 97.32-98.2; तदधिष्ठायके नूतने कपर्दिनि कृते, आय आरार्टि मुक्तवान् । तदनुभावारपर्वतो द्विधा जातः । ध्वजारोपणप्रस्तावे आरीडिं आराधना भारासण आरोग्यता भालक आलोचन आवश्यक आवारिक आवासलेखकवही आस आस्माक इका आगला f. same as आराटि. इतः पूर्वकपदी आयातः । बिम्बपरावृत्तं दृष्ट्वा आराडिं विधाय निस्सृतः । तदा पर्वतस्तु द्विधा जज्ञे । 100. 10-II. f. meditation with a vaw ( when one's end is drawing near ). 124. 24. [ A Jaina technical term. ] Vide PC, PK. n. N. of a town. 30.17; 31.7; आरासणीय 30. 16; भरासण 37. 6. Vide PK. f. freedom from disease, health. ततस्तवारोग्यता दीयते । 114. 19. कुष्ठी जातः । यदि भगति a corner ? ममेति मनोरथ आसीत् । यद्यत्र विमलवसयां आलकेsपि बिम्ब लघ्वपि करिष्यामि । 52. 30-31; तत्रेति मनोरथ आसीत् । यद्यत्राल के एकं बिम्बं स्थापयामि तदा भव्यम् । 53. 21-22. cf. Guj. आळो, आळियो, आळियुं a cravice'. m., n. ? n. n. 109 जावडो भार्यासहित: प्रासादोपरि मृत्यन् आद्यकपर्दिनोत्पाट्य वैताढ्यपर्वते उत्तरश्रेण्यां नीतः । 101. 19-20 cf. Deśī आरडिअ, आराडी; Pkt. आरड, राडि; Old Guj. आरडइ; Guj. आरडवुं, राज्य, राड; Hindi राढ; Mar. राड. Vide आराडि. n. the ceremony of covering an idol with suitable garments etc. ? [ From आ + / वृ ' to cover '.] तदनु पातसाहिना सतीभूय पूजामहाध्वजाऽऽवारिकारात्रिकादिकं कृत्वा...... Int. 31. 31-32. f. ( the job of keeping ) record of the accounts of the house-hold. इति श्रुत्वा तिहुगपालस्योलगा प्रारब्धा । तेन भावासलेखकवही दत्ता । ग्रासः कृतः । 53. 33-34. Vide लेखक, वही. m. confession of crimes before a priest with the intention of undergoing an expiation for the same. प्रभो ! अहमालोचनार्थी गुरूणां सकाशे गतः । मया प्रायश्चित्तं याचितम् । 105. 18. [ A Jaina technical term.] cf. Pkt आलोअण; Guj. आलोयण. N. of an ancient canonical text of the Jainas. एकदा प्रतिक्रमणानन्तरं काऽपि साध्वी आवश्यकं गुणयति । 103. 34. Vide PC. confidence, trust. तेन आवासलेखकवही दत्ता । ग्रासः कृतः । आसङ्घे जाते तया पुत्र्या सह प्रीतिरभूत् । 53.34 cf. Deśī आसंघ (vide Pãiasaddamahanņavo, p. 1564). pronoun. our. आस्माकपुत्र्याः 71 21. Vide अस्माकीन. ? appears to be the name of a particular type of Dramma. एवं सर्वाक्क ३ कोटिशत, ३२ कोडि, ८४ लक्ष, ७ सहस्र, ४ शत, १४ लोहडिआ अथवा इका आगला द्राम भीमप्री० । 65.29-30. [ This is a Drāma called इका आगला struck by king Bhimadeva as it is called भीमप्री० ] a charcoal. हस्ती परवशो जातस्तस्य कलकलोऽयम् । नृपस्तदाकर्ण्य उत्थाय काष्ठपअरे प्रविश्य भुजार्गलां ददौ । छित्तिपस्तु शनैरपसृत्य 'कथमिहे 'त्या वाणहीतले इङ्गालेन लिखित्वा जनमप्रैषीत् । 2010 cf. Pkt. इंगाल; Guj. इंगार, इंगारो Vide PC. where the word means a live coal', m. इङ्गिनी इत्वर इभ्य ईछ ईयपथिकी उर्दू + V छल् उच्छल उच्छीर्षक उच्छून उड्डाह उत्तारक Ito Pkt. इंगाल and Guj. इंगार-इंगारो also have the sense of 'a live coal '. The present context, however, does not admit this meaning and therefore, it may mean here simply a charcoal'. f. a special-type of anaśana. ततो राज्ञा ताम्बूलमध्येऽ • स्मार्त्ता: शुभमरणं पृष्टाः । तैरुतम् - इंगिनीं साधय । तथा विहिते सप्तमदिने स्वर्विमानमायान्तं वीक्ष्य मुदितः । 13.4-5 . [ Abhidhānarājendra, Vol. II, P. 531 explains the term thus : "इंग्यते प्रतिनियतदेश एव चेष्टयतेऽस्यामनशनक्रियायामितीङ्गिनी श्रुतविहिते क्रियाविशेषे, तद्विशिष्टयावत्कथिकानशनतपोभेदे, च । " A Jaina technical term.] adj. movable. 33.34. m. a wealthy man. 34. 5, 13; 98. 30. Vide PC., PK. n. tasting तेन स्वजीवनार्थ विक्रेतुं कोहलकानि समानीतानि । विक्रेतुं लग्नः । ' ईछ' सम्बन्धेन नवकोहलकानि गतानि । चत्वारो विलोक्यन्ते । IIO. 9, पृष्ट : कस्त्वम् १ । राज्ञीशालकः । कोऽपि राज़ीशालको वर्त्तते कस्मिन्न गरे ? । तेनोक्तम् – 'नव कोहली ईछ तेर' एवं कुत्रापि वर्त्तते । 15 - 16. cf. Guj. ईचवुं ' to eat very much ' ( used in contempt ). f. a ceremony for repentance of one's bodily sins. वर्ष मध्ये श्रुतपारगो जातः । अन्येधुरारनालं गुर्वादेशेनानीयेयपथिक प्रतिक्रम्य गुर्व गाथ पठितवान् 92. 20-21. [ A Jaina technical term.] to be raised; lit. : ' to fly upwards . उच्छलित 42.32; उच्छाल्य Int. 30. 19. Vide PK. n. ? being raised or tossed upwards. स्थानान्तरस्थैः पत्तिभिर्धान्यं रन्धमानैः स्थाल्युच्छलात् परिज्ञाता । 51. 1. cf. Guj. उछाळ, उछाळो. n. [ 1 ] a pillow. पल्यङ्के निजदुकूलाच्छादितोच्छीर्षकम् । 116. 8; 76.9. Vide PC., PK. [2] m. adj. swollen, turgid. 15. 27. m. calumny, contempt, ridicule. त्वरितं काष्ठसज्जतां कुरु । येनेदृशं मां दृष् जनो धर्मस्योड्डाहं विधास्यति । 42. 8-9. cf. Pkt. उड्डाह [ vide Fāiasaddamahaņnavo, p. 1913.] Vide PK. that end of a cot or bed where the head is to be kept while lying down. स पत्यके किञ्चिदृष्टि दूसोच्छीर्षके मस्तकं कृत्वा सुष्वाप । नृो विस्मितः । कथमुच्छीर्त्रकं ज्ञातम् ? । 3. 17 - 18 ; पल्यङ्के उच्छीर्षकं प्रान्तो वा कथं ज्ञातः ? देव ! उच्छीर्षके चूर्गेन पादः खरण्टितो भवति । 3. 28-29. cf. Guj. उशीकुं, ओशीकुं. Vide प्रान्त. [2] [ ] the residence or lodgings ( of a guest or a sojourner ). 56. 1, 2, 24 ; 66.7, 8; Int. 16. 31. an encampment. 24.2, 3; 39. 25; 63. 16; 67. 9; 87. 15; 89. 11. cf. Guj. उतारो. Vide PK. उद् + V कल् उद् + √ तॄ उत्थापनिका उत्सिष्ट उत्सूर उत्स्पृखल 111 to boil. तत्रोत्कलमाना तैलक्टाहिका दृष्टा 5. 32; तैलकडाहिरुत्कलति 20. 24. cf. Guj. ऊकळवुं. [ 1 ] [2 ] [3] [4] [5] [6] [ 7 ] [8] [9] to descend. अहं सप्तमभूमेरघ उत्तरितुं न लेभे । सा भर्त्तरि सुप्ते दवरकेण भूत्वा बहिर्गता । नृपशय्यान्ते उत्तीर्य नृपं प्राप्ता । 4.1-5; पण्डितपत्न्या नृपकुलादुत्तरन्त्या पण्डित बिरुदान्यधीयानानां लक्षत्रयी दत्ता । 18. 3-4; अवलोकनासिखरमारुह्य ....... ततः उत्तरितः । 34. 15-18; नृपस्तु धौतवासांसि परिधायोपरि गतस्तदनु गुरवः । सर्व तीर्थकार्यं कृत्वा नृपो वाग्भटदेवेन नूतनपद्यया मन्त्रिणाऽऽण कारितयोत्तारितः । 43.12-13; गवाक्षादुत्तीर्य 55. 30; प्रतिलेखनार्थ सिक्किकोत्तारिता । Int. 31. 25-26. to alight from. वाहिन्या उत्तीर्य 8. II; उत्तीर्ण: 25.21; समुद्रादुत्तीर्य तटे स्थितः । 56. 25; वाहणवस्तून्युत्तार्य 99. 21. to cross. तन्मार्गे लवणसमुद्रः । तमुत्तीर्य.. 7. 9; पूर्व सम्मुखा भुत् जज्ञे, बिडाली दृष्टा उत्तरिता च । 28 17. ( causal) to remove. ( गर्व:) उपायेनोत्तारयितव्यः प्रस्तावे 9. 3; राजन् ! शिरसि दर्दुरी जाताऽस्ति । ततस्तेन शस्त्रकर्मणा तालु उत्तारितम् । 97. 4-5. (causal) to remove evil effects of, to neutralize. तस्याः सत्यकथनेन विषं जपित्वोत्ता रितम् । स निरामयो जातः । 111. 16. (causal) to put off ( ornaments ). नृपेण शृङ्खलं कनकमयं स्वकण्ठादुत्तार्याम्बडगले क्षिप्तम् । 40.30. ( causal ) to furnish with a lodging. माधेन सम्मुखं गत्वा नृपः स्वगृहे एवं सकटकोऽव्युत्तारितः । 17. 19. to encamp. बहिः कटकमुत्तरितम् । Int. 31. 22. (causal) to wave ( lights before an idol ). आरात्रिको तारणाय नृो विज्ञप्तः । नृपेणोक्तम् - त्वमेवोत्तारय । 40 29. Vide PC., PK. f. taking a lead (in fight). महान् रणः समजनि । मुत्थापनिका कृता । शरीरे घातदशकं लग्नम् । 49. 16; इतो मन्त्रिणा राजपुत्रा व्याहृताः । कः पूर्वमुत्थापनिकां चालुक्येन भुवनपालेन बीटकं याचितम् । मया शङ्को वृतः । PC. for another meaning. सज्जनदण्डेशेन स्वयबलद्वयं बहिर्निर्गतम् । विधास्यति ? । तदनु 56. 12-14. Vide ? तदनु तथा राज्ञोऽये न्यगादि समस्या । यत् – 'पावकोत्सिष्टवर्णाभः शर्वरी० ।' 10.29. [ Can this be synonymous with उत्सृष्ट 'given up, left' ? ] n. late, delay. एवं विमृश्यतोः मध्यं दिनं जातम् । इतोऽनुपमदेव्या चेटी प्रहिता - उत्सूरं जातं देवताऽवसरस्य । 577-8. Vide PK. ? यन्मया सर्वमपि सईदस्य सत्कं राज्ञे दत्तम् । यदि कदापि सईदस्य धूलिर्मम गृहे तिष्ठति तदोत्स्पृखल ( ? ) मिति भणित्वा सईदभागिनेयस्य पर्यघटात् सर्प आकृष्य क्षिप्तः । 73. 26-27. उदम्बर उदरवाढि उद् + V म्म् उगीत उद् + / गृ उद् + √ ग्रड् उग्राहक उद्घाट उद्धारके उस 112 m. the threshold of a house. इतः पृथ्वीराजे दिवं गतौ श्रीजैत्रचन्द्रेण वर्द्धापनकान्यारब्धानि । गृहे गृहे घृतेनोदम्बरक्षालनमारब्धम् । 89. 19. [This quotation evidently refers to a mode of expressing joy viz. by washing the threshold of the house. cf. e.g. Usāharana of Virasimha ( 15th Cent. A. D.), line 995 : 'घीइसुं ऊंबर ढोहि, तोरण सहकार तणां सोहि '.] cf. Pkt. उंबर; Guj. उंबर, उंबरो, ऊमर, ऊमरो; Mar. उंबर. f. colic, stomach-ache. इतो मुख्यपूजिकोदरे उदरवाढिर्जाता । सा कोकूयते । 40.20. cf. Guj. वाढ्य ( in the dialects of Saurāstra ) and वाढ. Vide आकली. to shoot up. तया मार्गे सर्वत्रापि देवतादत्तत्रीजैर्वृक्षा रोपिताः, उद्गताश्च । Int. 27. 23. cf. Guj. उगवुं. adj. lacking in charm. अनेके जना भवतां सह पर्यालोच कुर्वन्ति, तत्कथमुद्गीते वदने भव्यम् ? [ v. 1. कथमुद्गानसत्यं ( ? ) वदने भव्यम् 1] 65. 1-2. [ Here 'उद्भानसत्यं ' is not clear to the editor ] to escape, to be saved. ये पतितास्ते पतिताः, शेषाः सन्तु । एक एवावशेषोऽस्ति यः स तव नाम्ना । यमकरणं व्यावर्त्त्यताम् । इत्थं कृते प्रासादाश्चत्वार उद्गरिताः ॥ 48.7-8; कथमस्माकं तुरगा यास्यन्ति, कथं तवोद्गरिष्यन्ति ? 80. 18. cf. Pkt. उन्वर, उव्वरिअ; Guj. ऊगरखुं. ( causal ) to collect revenues or to draw tributes. प्रतापसिंह: करमुहाइयितुं याति गर्जनके। 869; षण्मासैरुड्राहित २४ लक्षपारुथकद्रमान् 128.13-14; उड़ाहितवर्ष त्रयसुराष्ट्राद्रव्येण 131.23; उद्घाहितम् ' the collected revenues or tributes. 34.4-5, 12; 51.17; 132.6. Vide PC., PK. n. collection of revenues. [ पकुलं] गूर्जरधरोद्वाहणके गच्छति । 12. 29-30. Vide PC. adj. uncovered, i. e., ( a horse ) without saddle etc. एकंदा वाणारसीपतिः श्रीगाङ्गेयकुमारो गजसहस्र १ शत ४ एवं १४००, तुरङ्गमलक्ष ३ जीणसालान्, द्वयं उद्घाटं एवं लक्ष ५, मनुष्यलक्ष २१; एवं सामडया मालवपति भोजं प्रति चचाल । 29.2-3. cf. Pkt. उग्घाड; Guj. उघाडुं. Vide PK. adv. on credit रे रे इदं श्रीमालं न, भिल्लमालमिदस् । यत्र मम भित्रस्य मयि सत्यपि केनाप्युद्धारकेऽपि किमपि नार्पितम् । 18.20-21. cf. Guj. उधारे, उधार, उधारूं. adj. desolate. पुरमेकमुच्वसं दृवा मध्ये प्रविष्टः ।.. मम सन्देशो विध्यग्रे वाच्यः – यन्मे पुरं प्रातद्दिशो दिशं कथं याति ? । .. पुनः शून्यपुरे सन्ध्यासमये नृपाय भिलितः । अत्रैव पुरे तव पिता दुर्गरोधे सन्नह्य बहिनिःसृतः । धारातीर्ये मृतः । मस्तकं विना त्वया अपि संस्कारः कृतः । करोटिका कालदण्डचण्डालगृहेऽस्ति ।.. स यथा यथा तां करोटिकां ताप्यमानां पश्यति तथा तथा क्रुद्धः सन् पुरं शून्यं विधत्ते । 109.14-28. [The vocable in this sense in current in Old Guj. literature.] उद् + V पट् उन्दर उन्दरिका उपयाचित उपरि उप + V लक्ष् 15 113 ( causal) to lift up, to raise . प्रासादोपरि नृत्यन् आद्यकपर्दिनोत्पाठ्य वैताढ्यपर्वते उत्तर श्रेण्यां नीतः । 101. 21, 31; तत एकं पल्यङ्कपादमुत्पाठ्याङ्गुल्यपिंता । Int. 30. 26, उत्पाठ्यते 33. Vide PK. .m. a rat. उंदरटंका २० 123.7; उन्दरद्रव्येणोन्दरवसही कारिता । 125.14. cf. Pkt., Guj., Mar. उंदर. Vide उन्दरिका. f. a small mouse. कस्यापि व्यवहारिणः स्वप्ने मुखे उन्दरिका प्रविष्टा । तेन रोगो जातः । षण्मासाः सञ्जाता: । केनापि मतिमता वैद्येन भोजनं दत्त्वा ऊषालो दत्तः । तदन्तः कृत्रिमा मूषिकाः पतिताः । ततो नीरोगो जातः । 114.25-26. cf. Guj. उंदरडी Vide उन्दर. n. ind. an offering, especially to the deities, to render them propitious. अनेकौषधदेवपूजोपयाचितैरपि नापत्यमाप । 92.13. Vide PC. उपयाचिती - 1/ कृ. [ 1 ] towards. वज्राकरं स्मृत्वा तदुपरि प्रस्थितः 1.5; नृपेण शूलोपरि प्रहित: 3. 19 - 20, 20; 25 26-27; 28. 27; 30. 23; 32. 9; 45. 22; 55. 20; 60. 13-14; 68. 17, 29; गृहस्योपरि व्रजन् मार्गे सार्थेन सह चौरैर्दृष्टः । I10. 23. [2] with, for, towards. देव ! अस्योपरि तव चित्तं कीदृशम् ? । 5. 11 - 12; वृद्धस्य वीरमोपरि मोहोऽस्ति 67. 12; कथं ममोपरि कोपं कुरुषे ? 90. 24-25; बौद्धानामुपरि प्रकुपिताः। 105. 15; चेतसि विरागवान् जातः संसारोपरि । Int. 28.28. [3] on ( an occasion ). इति निणींतदिनोपरि जयसिंहदेवेन जगद्देवस्य परमारबंशोद्भवस्य पट्टबन्धः कृतः । 25. 13-14; प्रतिष्ठोपर्याकारणमागतम् । 40.17; श्रीहेमसूरिकथितदिनोपरि 45. 25-27; एकदा पारणादिनोपरि श्री यशोभद्रसूरीणां क्षमाश्रमणानि समागतानि । 115. 4. [4] towards ( for assailing ) . स कटकमादाय गूर्जरत्रोपरि गतः । पत्तनं भनम् । 19. 6; इति प्रत्युत्तररुष्टेन भोजेन पत्तनोपरि बाह्यावासा दत्ताः । 21. 9; सैन्यं तैलपदेवस्योपरि चालितम् । 21. 18; गूर्जरदेशोपरि सेनाधिपत्यं दत्तम् । 21. 29-30; कोऽपि बीटकं मल्लिकार्जुनोपरि ग्रहीष्यति । 39.22; गाजणपतिनृपतेरुपरि कटकं विधाय । 47. 10-11; पत्तनोपरि तुरुष्काणां सैन्यमाययौ । 49.9; देवगिरेरुपरि चीटकं याचितमस्ति । 55. 22; श्रीवस्तुपालोपरि कटकं गृहीत्वा समागतः । 74. 6; 86. 6; 87. 24; 89. 6; 90. 16. after, beyond. सन्ध्योपरि नैवेद्यानि कारितानि 1.15; सन्ध्योपर्येहि । [5] 47. 32. cf. Guj, Mar उपर and Hindī ऊपर in all these senses. Vide PK. to recognise. भवद्देशीयोऽयं राजा उपलक्ष्यताम् 21.16-17; उपलक्ष्य 33.32; 44.17; 82.5; 130.11; उपलक्षित: 46.17; उपलक्षयसि 50.15, 16; 55.30; उपलक्षे 50.16; उपलक्षयति 80.23; उपलक्षिता 105.14; 131.2. Vide उपलक्षण; also vide PK. उपलक्षण उपवरक उपवरिका उपसर्ग उपाश्रय उर्वरा उलगा उलपित से ऊणं खूणम् उतरी ऊषाल - भू एकवीस n. recognising. 93.7. Vide उप + Vलक्ष. m. same as अपवरक. 4.21; 1721; 38.18; 107.14, 15. वरिका, उपवरिका. f. same as अपवरिका. 48. 19; 73.22. Vide अपवरक, उपवरक. m. a calamity. 16.28. [ A Jaina technical term.] Vide PC. m. a Jaina monastory. 92.16; 93. 1-2; 94. 16; 103. 34; 105. 15; 107. 8; 119 20 [ A Jaina technical term.] Vide PK. the earth. 134. 19. f. f. adj. 114 adv. m. service. 53. 33. Vide अवलगा, ऑलगा. embazzled. अन्यदा तेन एकान्ते चिट्ठडकवाचनच्छलेन तस्य शिरश्छेदितम् । तस्य भाण्डागारोऽपि धृतः । सर्वमपि टीपयित्वा गृहीतम् । उपवरिकात्रये मृत्तिकां बीक्ष्य सा स्वयं गृहीता । राज्ञोक्तम्- तर्हि उलपितविषये दिव्यं देहि, घटसर्पमाकर्षय । 73. 21-25. cf. Guj. ओळवेलुं. In Old Guj. also the verb उलव in this sense is current Vide Eg. Naladavadantīrāsa ... 7 ( V. S. 1612 ), of Mahārāja, verse 93 : कहिनी वस्तु न जाइ उलवी, को कहिनइ न सकइ भोलवी । देसविदेसना आव्या संघात, व्यापारिइ रहिया वछीयात ॥ f. ? ततः सूरिभिर्निजव्यन्तरद्वयं प्रहितम् । तत् द्वयं वलमानं यवनव्यन्तरैर्धृतं, कुट्टितं च । दिनत्रयं स्थापितं च । तावता गुरूणां उसेरिर्जाता । दिनत्रयं यावत् कटके चलिते मुक्तम् । ततस्ताभ्यां समग्रमपि स्वरूपं श्रीपूज्यानां निवेदितम् । 83. 26-28. any damage or harm. आयुषोऽन्तं परिज्ञाय नृपं मुल्कलापयामास - देव ! क्षम्यताम्, यत्स्वामिन ऊणं खूणं वा कृतः । कदाचिद् देयद्रम्माणां शक्का भवति, तदा न कार्यम् । मदीयं शरीरं तवायत्तम्, द्रव्यः किम्, द्रम्माणां पत्रं विदारयिष्यामि । परं मा ब्रज । 68. 12-15. [ ऊण is from Skt. ऊन something insufficient and is Pkt. damage or harm'. Here both are used together in an adverbial way.] f. N. of a neck-ornament सम्पूर्णेषु ग्रन्थेषु शासनदेव्या पुस्तकलेखनाय रत्नखचिता स्वर्णमयी ऊतरी समवसरणे मुक्ता । सर्वत्र दर्शिता कोपि मूल्यं न कुरुते । तथा राजमहाराजश्री [ भी ] मेन द्रम्मलक्षत्रयदाने पुस्तकानि लेखयित्वा समग्रदेशाचार्याणां दत्तानि । 95. 17-19. cf. Guj. ऊतरी. Vide अप" to remain in standing position. ऊभूय स्थितः 3.6; ऊभवतु 60. 31. cf. Guj. ऊभवुं, ऊभा थवुं, ऊभा रहेवुं Vide PK. ऊर्ध्व + V स्था. a medicine producing vomitting कस्यापि व्यवहारिण: स्वप्ने मुखे उन्दरिका प्रविष्टा । तेन रोगो जातः । षण्मासाः सञ्जाताः । केनापि मतिमता वैद्येन भोजनं दत्त्वा ऊषालो दत्तः । तदन्तः कृत्रिमा मूषिका: पतिताः । ततो नीरोगो जातः । 114. 25-26. pronoun. twentyone. एकवीसवारभणने नै कविंशतिसहस्रा दापिता मन्त्रिणा । 64. 1. cf. Guj. एकवीस एकसम्मती / भू एकोदनियोगिन् एहिरे-याहिरा ओजेनि ओञ्छवृत्ति ओतु ऑलगा कक्कंडिक कङ्कणकाव्य कच्चोल बच्चोलक कच्छ कञ्चुक । कटह कटाहिका कटिक कटिका m. m., f. f. n. f. f. f. maintaining oneself by gleaning or gathering grains. 12.22. Vide कणवृत्ति. a cat. 133. 7; Int. 31. 8. Vide PC. same as अवलगा. 54. 13. Vide उलगा. 115 to be of one opinion, to be unanimous. मोक्ष एकः पन्थानः पञ्च । एकसम्मती भव । 19.14. appears to be a type of Yogin. अथैकदा एकोदनियोगी गले सरावं बद्धा मन्त्रिणमायातः। पृष्टम् । देव ! द्वात्रिंशत्सहस्राः श्रीपत्तने नृपवेश्मनि देयाः । त्वां संस्मृत्यायातः । 62.1O-II. n. constant coming and going. 106.28. Vide PK. N. of a river flowing near Vāmanasthalī along with the river Vālahi. I14.24. a poetical piece engraved on the bracelets. 63.6,28. Vide PC. कङ्कणोत्कीर्ण. f. a small comb (especially used by ladies). 82.25. Vide PC., PK. n. same as कच्चोलक. 120.21. n. a cup (used specially for keeping ghee, oil, saffron, etc.). 17.23; 94.15. Vide कच्चोल; also vide PC., PK. m. a forest. कदाचित्स राजाऽश्वापहृतो वनेऽस्मिन् कच्छ महाकच्छानुक्रमे कुलपति विश्वभूतिं प्रणम्य उपविष्टः । Int. 26. 26-27. cf. Pkt. कच्छ. m. [ 1 ] a bodice. बप्पभट्टसूरि मिर्नर्तक्या नीलीकचुके दृष्टिः क्षिप्ता । Int. 29. 22-23. appears to be the name of a town or village in Western Rājasthāna. क्रमेण नागडस्य श्रीपत्तने श्रीकरणं जातं राज्ञः श्रीवीसलदेवस्य । पश्चात् राउल-उदयसिंहराजादेशे समायाते मूं ( वी ? ) सलदेवस्य कक्किंडिकमर्पय । नागडाग्रे त्रा ( झ ? ) गडं च कथयति । 50. I-2. m. [2] a dowry 128. 13. Vide PC.; also vide PK. कञ्चुलिका. f. [1] a frying pan. इत उपाश्रयात्पाश्चात्ये तैलकटाहिर्मण्डिता । 105. 15, 16. Vide कटाहिका, कडाहि; also vide PK. a dagger. वालाकदेशमध्ये सुग्रामग्रामे दत्तः श्रेष्ठी । तस्य द्वौ सुतौ । एकदा श्रेष्ठी अनशनं जगृहे । निर्व्यञ्जनं मत्वा लघुना कटाहिः कृष्टा । Int. 29. 16-17. Vide PK. कट्टार. f. a frying_pan. 5.32; 6.2,6,8. Vide कटाहि, कडाहि; also vide PC., PK. , [ 2 ] a brick-layer, a mason. प्रारब्धं प्रेक्षणम् । इतः सीलणेन इष्टिकाः समानीय पातिताः मृत्तिकारासभानि रङ्गान्तः समाजग्मुः । पानीयं च । कटिकस्त्वाकारितः । प्रासादं कुरु । तेन कृतः। 47.32-33. cf. Deśī कडइअ; Guj. कडियो. f. a_large earthen jar ? युवामधोऽवनौ जातौ । ज्येष्ठ पत्नीसहिता अहं कटिकापाश्चात्ये उपविष्टा । 63.22-23. cf. Guj. कोठी. Vide कोष्टी. कडाहि कणवृत्ति कणिक कणिका कण्ठ कण्डारक V कथ् V कन्दल् कन्दल कपाट कपालासन कबाडिन् कमा कम्बा करचण्डी करडाक 116 a frying pan. 20.24.cf. Guj. कडाई. Vide कटाहि, कटारिका. maintaining oneself and the family by begging grains. 90.25. Vide ओञ्छवृत्ति; also vide PK. १ dough. राज्ञापि दरिद्रमुखे कणिकगोलिकाप्रयोगेन तालुनि काकपदं दर्शितम् । 10. 6-7; कणिकधारायां भज्यमानायां परमारपती मृता । 35. 13-14. same as कणिक. सिद्धराजप्रधानः कणिकाया धारा कृता 23. 13. a bank, a coast, a border. खनीकण्ठे 116. 5; सागरकण्ठवर्ती 134. Vide PC. 3. f. f. f. m. m., n, m., n. n. ५०० गवां दुग्धं २५० पानं यावत् ४ गावः । तापिते तस्मिन् कण्डारकेण शालिविधीयते पाके शर्करादिना संस्कृते स्तोके परिवेषिते राजा तृप्तः । 130. 30-31. [ 1 ] to tell. ततस्तेन सहजतो वार्त्ता कुर्वाणेन सीता रामप्रबन्धः कथयितुमारेभे 78.12. ? [2] (causal ) to send a message; lit : ' to cause to say '. कथापितम् 20.20; 23.4; 25.11; 39.21; 52.12; 56.26,33; 63.16; 64.3; 66.25; 87.4-5, 31; 89.18, 27; 98.17; 102.2, 3; 105.21; 108.14; कथापयति 25.13; कथापयन्ति 45.34; कथाव्ये 66.24. Vide PK. to weave ? रे रे ग्रामकुविन्द्र कन्दलयता वस्त्राण्यमूनि त्वया गोणीविभ्रमभाजनानि बहुश: स्वात्मा किमायास्यते । 77.22-23. Vide कुविन्द. [ 1 ] an obstruction. परतीर्थिकान् कन्दलं कुर्वाणान् वारयन्ति। 59-31. [ 2 ] a controversy यदि मम भणितं कुरुत, तदा वः कन्दलं निर्वाहयामि । 60.31-32. a door. 89.24; Int. 15. 16. Vide PK. a posture of meditation. अन्यदा डाहलदेशीयकर्णमात्रा देमतया सिद्धयोगिन्या प्रहरं यावत् शुभलग्न कृते प्रसवसमये कपालासनेन गर्भो धृतः । 23. I-2. Vide कायोत्सर्ग. adj. quarrelsome and foolish. अरे ! नृपो न किन्त्वेष कबाडी । य एवंविधे वर्षाकाले भ्राम्यति । 23.20. Vide PK. m. pl. hired labourers. इत एकस्मिन् क्षेत्रे कलकलं श्रुत्वा, धनुरारोप्य, पृष्टवान् – के यूयम् ? । अस्य क्षेत्रधनिकस्य कमा । उदयनेनोक्तम् - अस्यैव स्युः किं वा अन्यस्यापि ? । भवन्ति, परं स्थानान्तरिताः । 32. 9-10. Vide कर्मकर. f. a bar (e.g. of gold or silver ). तथाकृते स हिरण्यकम्बाभिर्धनवान् जातः । 104.30. Vide काम्बी; also vide PK., and PC. कम्बिका. f. the cavity formed by putting the two palms together in a semicircular curve near the mouth with the intention of drinking water. 116.15. Vide PC. m. N. of a horse belonging to Vasaha Jagaḍů of Bhadreśvara. 80.17, 19. करडान्त्र करण करम्ब करम्बक करम्भ करम्भक करोट करोटिका कर्कर करकोष्ठक कर्णवारा कर्णवारिन् कर्णे प्रविश्य V वच् कर्णे Vवच् कर्णे वि + V लग् कर अश्र 117 same as कर्बुर अन्त्र. 10. 5. a document, a bond. इत: करणे स्व-स्वमतख्यापनाय पत्र लेखयितुं गतौ । 29.1; श्रीकरणम् । लाटाह्वयदेशकरणमपि तस्य अर्पयति स्म नरेन्द्रो, येन वशेकरणपञ्चकमनुष्यः ( ? ) । 32.6. Vide पट्ट. m. rice mixed with curds. दधिकरम्ब: 2.4; पूर्वधृतं त्यक्तम् 4.27; तत्र कूरकरम्बो दध्ना कृतः 50.16. Vide करम्बक, करम्भ, करम्भक. m. same as करम्ब. m. same as करम्ब. 125 14. Vide करम्भ, करम्भक, दधिकरम्ब, also vide PK. 125.14. Vide करम्बक, करम्भक. same as करम्ब. 123.7. m. Vide करम्बक, करम्भ. n. a cup or bowl. तथा पादेनाहत्य करम्बकरोटं पूर्वधृतं त्यक्तम् । नृपवदनं खरडितम् 4.27. cf. Guj. कटोरुं. Vide PC. वाइटिका. f. the skull. 109.27, 28. m. a pebble. 51.1; 82.32; 101.9, 10; 130.19. Vide PC., PK. a rampart built with pebbles. 51. I. Vide कर्कर, कोष्ठक. m. f. [ 1 ] a legal suit. तस्य समीपे देवदत्त उपविष्टः । कर्णवारा कथिता । n. n. m. n. तया पादेनाह्त्य करम्बकरोट 49.26; कूरकर भोजितः II2.3. tendering a judgment after due consideration of truth and falsehood of the arguments put forth by both the parties. पुत्रस्नेहेन लवणप्रसादो धवलक्कपुरे घनं तिष्ठति । पत्तने अमात्याः कर्णवारां कुर्वन्ति । 54.23-24; III.20, अहमनेन वणिक्पुत्रेण साक्षिभिश्च [ मुषितः ] कोऽपि नगरमध्ये न यो न्यायान्यायं विलोकयति । कर्णवारां स॒त्यां कुरुते । 28-29 किमर्थं समायातः ? । कर्णवारां प्रच्छनाय । 30, तव पिता नगरमध्यस्थां समग्रां कर्णवारां कुर्वन् लोकानां मध्या बहुतरं द्रव्यं समानयत् । 31-32; 112.8, IO. Vide कर्णवारिन्. [2] a judge. 111.29; कर्णवारीपुत्रेण कथितम् 112.6, कर्णवारीपुत्रस्य पदं जातम् । 8. Vide कर्णवारा [ The long °री° is noteworthy.] to tell a secret tale; lit.: to say after entering the ear (of the hearer)'. एकेन कर्णे प्रविश्योक्तम् – यद्राजपुत्रवाटके धरणिगः श्रेष्ठयस्ति । तेन जङ्घाबलपरिक्षीणा: स्वगुरवः स्थापिताः सन्ति च्छन्नम् । 48.11-12. Vide कर्णे / वच्. to give secret instructions. कर्णे उक्तं नृपः श्रुत्वोत्थितः । 41. 30. Vide कर्णे प्रविश्य / वच्; also vide PK. कर्णे / शिक्ष. to poison one's ears, to give false information to a person and win him over to one's opinion; lit. : 'to stick to the ears of '. इत: शल्यहस्तो नृपस्य कर्णे विलग्नः – यदेष मन्त्री वारं २ तुरुष्कानानयति । नृपो रुष्टः । तद्वचसा मत्रिणं हन्तुं बुद्धिमकरोत् । 86. 12-13. " a variegated bowel, a speckled entrail'. 5. 5; 116. 24. Vide करडात्र; also vide PC. कर्मकर कर्मस्थाय कला गुरु कलापनीय [v. 1. कालापानीय] कलिङ्ग कल्प कल्ये कल्याणक काङ्गुणीतैल काणवराटक m. a hired labourer. 82. 14, 15; 126. 23-24. Vide कमा; also vide PC., PK. m. [ 1 ] m. 118 [2] m. a preceptor in arts. 91.11. Vide PK. n. a peacock's feather ? गुरुभिर्नीरमानाय्य कलापनीय (B. कालापानीय ) मर्पितम् । तेन पूर्व देहाभ्यङ्गः कृतः पश्चात्पीतं च । 42.10. n. a water-melon, Citrullus vulgaris. 46.11. cf Guj. कलिंगड, कलिंगडुं, कालिंगडुं. [ 1 ] [ 2 ] heaven. 9427 [ A Jaina technical term.] Vide PK. a sacred precept. इत: कोऽपि कार्पटिको कल्पप्रमाणेन रैवतशैलादलाबुना सिद्धरसकूगत् तुम्बिका भृता । 82.16-17; कस्मीरदेशात् कल्पप्रमाणेन रैवतकगिरौ श्रीनेमिं नमस्कर्तु समागतः । 97.23-24. tomorrow. तर्हि मद्वाक्यादिन्द्रं पृष्ट्वा कल्ये वाच्यम् । I. 20-21; 66. IO; 73. 29. near future. देवास्माकं स्वामी केनापि कारणेन रुष्टोऽस्ति । कल्येऽप्यस्मानाकारयिष्यति । 31. 28; देव ! यदद्य पृथ्वीराजस्य तत्कल्ये आत्मनो ज्ञेयम् । 89. 26. [3] yesterday. देवदर्शनोत्कण्ठया कल्येऽपि न भुक्ताः । 60.26-27; अर्ह भिक्षावृत्त्या शतयोजनानि दीकृत्यात्रागता कल्ये कृतोपवासा पारणकदिने कस्मादपि खलं प्राप्य तत्खण्डेनेशं सम्पूज्य तदंशमतिथये दत्त्वा पारितम् । 133. 27-28. ind. [ 1 ] [2] n. 70.17. a chief engineer. एकदा मन्त्रिणा चिन्तितम् - यं श्रीशत्रुञ्जये कर्मस्थाये मुच्यते स देवद्रव्यं विनाशयति । 64.24. Vide PC., PK. m. any construction work. 34.4; 40.13; 52.13; 65.2; n. a religious festivity observed by the Jainas in honour of the Jina's coming down from the former life, birth, initiation to the religious order, attaining Kevalajñāna and salvation. अद्यापि कल्याणके प्रथमकलशो धवलक्ककीयस्य सङ्घस्य । 96.5-6; श्रीनेमेक्षा ज्ञान-निर्वाण-कल्याणकत्रयस्थानं विलोक्य श्रीरैवतकगहरे स्वर्गान्नेमिप्रतिमां गृहीत्वा समेतः । 97.16-17; श्रीनेमे रैवतकाचले कल्याणत्रिकं समजनि। 97.22-23. [ A Jaina technical term.] Vide PK. cf. Guj. काल, काले & Hindi कल in all these senses. Vide अद्य कल्ये. Oleum nigrum, a medicinal drug called Celastrus paniculata. तया निशि कुम्पकव्यत्ययेन काङ्गुणी तैलकुम्पकात् तैलं परिवेषितम् । स मृतः। तं तथा विलोक्यापवादमीतया तया तदेवान्नमुपभुक्तम् । तत्प्रभावात्सारस्वतमजनि । 21.33 - 22.1. Vide PC. a broken or useless coin; lit. : 'a perforated or broken > cowrie ( which was used as a limited legal tender ). सर्व: काण्ठुली का दिक कान्थडिक कान्दविक कांदिशीक काम्बी काया कायोत्सर्ग एवं कार कारापक कारु कार्पटिक कार्पटिका काटकी कालम् / कृ कावडि f. a professional female dancer. Int. 29.23. m. a Muslim judge or a Muslim divine. इतश्च सुरत्राणमोजेदीनमाता कादिकश्च हजयात्रां कर्तु पत्तनमायातौ । 66.17 [ This is a Sanskritisation of Arabic Kázi.] m. m. adj. 119 कोऽपि वाचयति, अत्र इयद् द्रव्यं लग्नम्, परं काणवराटकमपि गृहीतुं न पारयति । 57.16. [ This is an idiomatic expression. The quotation in question may be translated in the following way: • All will read that so much money has been spent here, but no one will be able to take away even a broken cowrie out of it. " ] m. a mendicant wearing rags and shreds. कान्थडिकं तपस्विनं आरोपिततृतीयज्वरकम्पमानकन्थाकं प्रेक्ष्योवाच । 128.19. same as कम्बा. तेन द्रव्येणागतमाजिष्ठाठामानि क्रीत्वा तद्विक्रयावसरे सांयात्रिकै जलचौर भयात्तदन्तर्निहिता हैमकाम्ब्यः । 132. 10-11 . cf Guj. कांबी in the sense of a leg-ornament. f. a body. 7.28. Vide PK. a confectioner. 3. 9, 11. Vide PC.; also vide PK. कान्दविकी. not knowing in which direction he should really fly away. 19.11. Vide PC., PK. m. a posture of meditation. 26.28; 27. 2; IO1. 13. [ A Jaina technical term.] Vide कपालासन; also vide PC., PK. ind. thus in all. 59 31. cf Pkt. कारेश; Guj. आम करीने. adj. m. one who causes to be made or prepared or erected. 43. 1. Vide PC., PK. an artisan [ used here in the sense of a shoe maker ]. 9.24. Vide PC., PK. an anchorite moving from place to place on pilgrimage. 9.22; 37.13; 65.28; 82.16; 129.23; 130.1, 1-2; 132.5. Vide कार्पटिका, कार्पटिकी; also vide PK. f. a female anchorite moving from place to place on pilgrimage. 133.26. Vide कार्पटिक, कार्पटिकी. f. same as कार्पटिका. 36.10. Vide कार्पटिक. to die. अभिग्रहद्वैविध्यं सत्याप्य कालं कृत्वा सुगतौ प्राप्तः । 32.33-34. [ A Jaina technical term.] Vide PK. f. a bamboo lath provided with slings at each end for carrying pitchers etc on one's shoulders. इतः कोऽपि कार्पटिको कल्पप्रमाणेन रैवतरौलादलाबुना सिद्धरसकूपात् तुम्बिका भृता । तामादाय कावडिमध्ये गुप्तीकृता मध्ये मार्गस्य याति। 82.16-17. cf. Deśī काव, कावड; Guj. कावड, कावडी, Vकावल् काष्ठधवल काष्ठभक्षण कांस्यताल काहल किराटक किरि कीटमारि कीर्त्तन m.? an excellent mansion or palace. इतो भोजेन काष्ठधवलोपरि स्थित्वा विलोकितम् । बहु सैन्यं दृष्ट्वा छित्तिपमहामात्यं सन्ध्यर्थमप्रैषीत् । 20. 6-7. n. burning oneself alive; lit.: being eaten away by wood'. 5. 13; विवादे जाते कन्यया काष्ठभक्षणं कृतम् । 7. 19-20; राज्ञ्या तद्वियोगेन काष्ठभक्षणमारब्धम् । 7.33-34; 10.4; 36. 21, 22; 42. 8; ततो विषण्णेन तेन पुस्तकै: सह काष्ठभक्षणं प्रारब्धं यावता तावता तत्रागतेन श्रीभद्रबाहुना कथितम् – कथं काष्ठसाधनं कुरुषे ? शास्त्राणि न वितथानि । 91. 4-5; 114. 7; Int. 27.34; Int. 28. 12 ; सा मुक्तकेशा काष्ठारोहणे सज्जा जाता । 4. 8; काष्ठाधिरोहणसज्जा 6.30; काष्ठारोहणाय गतः 14. 2. Vide PK. 120 ? तेन सप्तदिनान्ते सितां कावलयित्वा (?) क्षुरिकाद्वयं विधाय परमण्डलभेटामिषेण राज्ञेऽर्पितम् । राज्ञा फलद्वयं भक्षयित्वा लोहमुष्टिद्वयं योगिनीद्वय [ाय भक्षण ]हेतोरर्पितम् । ताभ्यां न भक्षितम् ॥ 36. 28-29. n. a cymbal or a huge bell. तदनु ब्राह्मगैः श्रीयुगादिदेवभाण्डागारात्कांस्यतालार्द्ध गोष्ठिकैरानीय नृपाय दर्शितम् । देव ! असौ स प्रासादो यत्रैवं कांस्यतालान्यासन्। 24.3-4. Vide PC. adj. tender, timid, cunning. मन्त्रिणा शङ्खस्य कथापितम् – यत्त्वं बलवानसि, क्षत्रियोऽसि, अहं वणिग्मात्रम् । तत आवयोर्द्वन्द्वयुद्धमस्तु । सोऽत्यर्थ बलवान् हृष्टः सन् काहले मन्त्रिणा सह प्रहर २ अयाचत् । सैन्ययोस्तटस्थयोर्युद्धं भवति । 56.26-28. [The vocable in this sense is current in Pkt. (Vide Pãiasaddamahannavo, P. 304 ). However, syntactically a better reading would be , if this interpretation is m. f. n. appropriate.] m. a deceitful merchant. पुत्रादपि प्रियतमैकवराटिकाणां m. कीर्तिस्तम्भ कीलिकाभङ्गं प्रति + √ईक्ष् मित्रादपि प्रथमयाचितभाटकानाम् । आजानुलम्बितमलीमसशाटकानां वज्रं दिवः पततु मूर्ध्नि किराटकानाम् ॥ 123.15-16. [ For detailed discussion vide Sāndesarā, B. J.: on the word 'Kirāta' - a Deceitful merchant Bhāratīya Vidyā, March-April 1947.] a boar. 128.26. Vide PC. a mass-massacre; lit. : ' killing insects'. a temple. 48.4, 6; 53.22; 65.22; 68.31; PC., PK. "A Note in the 44.7. Vide PK. Int. 15.21. Vide a pillar of victory. I113.8. Vide PC., PK. to be patient. यदि तव विचारे एति तदा वीरमस्य राज्यं दीयते । मन्त्रिणा उक्तम् —स्वामिन् ! मया स्वस्वामिसूनोवसलस्याङ्गीकृतमस्ति । राणकः प्राह – यद्यप्येवं तथापि मद्वाक्यं मन्यस्व । मन्त्रिणा मानिते, रात्रौ वीरम: समेत्य राणकं लत्तया प्रहृत्य, प्राह - भो डोकर ! अद्यापि राज्याशां न मुञ्चसि ?, किं द्वितीयमपि त्रियमाणं अपेक्षसे ?। एवमुक्ता व कुङ्कुमपत्री V कुछ कुट्टन कुतप कुदालीया कुब्जिका कुमर कुमर सरस् कुमरिक कुमारभुक्ति कुम्पक 16 I2I गतः । राणकेन चिन्तितम् - अनेन कीलिकाभङ्गो न प्रतीक्षितः। 67.2-6. [This is an idiomatic expression. ] f. a letter of invitation at an auspicious occasion. 59. 7. cf. Guj. कंकोत्री. Vide पत्री. to beat. चौरच्छलेन कुट्टयित्वा 45. 28; 60 24; स लकुटै: कुट्टयित्वा गृहीतः । 110. 24; Int. 30.22; कुट्टितम् 83.27. cf. Guj. कूटवुं. Vide कुट्टन. m. n. beating. स्नायूद्धद्धकरङ्ककुट्टनरता मार्दङ्गिका: स्युर्वृका: 58. 31. Vide V कुछ् a leathern bottle रससिद्धिनिश्चिता ।... नागार्जुनेन द्वौ कुतपौ भृतौ ढङ्कपर्वतस्य गुहायां क्षिप्तौ । पृष्ठचराभ्यां ताभ्यां ज्ञातौ; वलमानो दर्भाङ्कुरेण जघ्ने मृतः । कुतपौ देवतया हृतौ । 92.1-3; मांगू: क्षत्रियः पाराच्यौ भूम्याम् । भोजने घृतकुतपः । 133.4. Vide कूप, कूपक, कूपिका, कुम्पक; also vide PK., and PC. कुतुप. men with hoe. 59.29. cf. Guj. कोदाळो-कोदाळी ( from Skt. कुद्दाल ) — a hoe ', whence कोदाळियो Vide कुहाडीया. m. pl. f. the presiding deity of fate (who generally acts in a crooked way ) ? शास्त्राणि न वितथानि । परं या दोरिका भवताऽभिज्ञाने विहिताऽभूत् सा कुब्जिकया महाकष्टेन प्राप्ता । तदा वेलाव्यतिक्रमोऽजनि । तया तु सप्तदिनान्येवायुस्ततो मानितम् ॥ 91.5-6. m. King Kumārapāla of Gujarāta. 38.31. [ It is apparent that the king's name in the spoken dialect was कुमर ( modern Guj. कुंवर, कुंअर ) while कुमारपाल was its Sanskritisation.] Vide कुमरिक, कुमरसरस्. n. m. N. of a lake constructed by minister Vastupāla in memory of his mother Kumāradevī. तेजलपुरे पौषधागार-कुमरसरः सहितं देवकुलम् । 65.12, 20. [ In all probability the name कुमारदेवी was a Sanskritisation of the name in the local dialect. It is noteworthy that in modern Guj. also कुंवर, कुंअर is a personal name both for a male and a female, though derived from Skt. कुमार and कुमारी respy.] Vide कुमर. m. same as कुमर. 38.32; 39.4,7. Vide कुमरसरस्. f. the possession of a prince; i. e., the territory offered to and under the sway of a prince. बीरधवलस्य कुमारभुक्तौ धवलक्कं दत्तम्। 54.22-23; यशोराजस्तु आशीनगरे कुमारभुक्तावस्ति । 86.5. Vide मुक्ति. a flask or bottle usually large in the middle but with a narrow mouth. तया निशि घृतकुम्पकव्यत्ययेन कांगुणीतैलकुम्पकात् तैलं परिवेषितम् । 21. 33-34; गुरुणा स्मित्वा भित्तावास्फाल्य शतखण्डे कृते शिष्यं विच्छायमुखमावर्ज्य भोजनं दापयित्वा व्यावर्तमानस्य काचपात्रे निरोधं कृत्वा प्राभृतं कुर्कुट कुविन्द कुसणाती कुसीद कुहाड V कू कूट V कूण् कूप कूपक कूपिका कूर कूर्चालसरस्वती कूर्पर V कृ कृष्णचित्रक m. m. adj. n. 122 n. usury. 130.14. m. pl. men with axe. 59.29. cf. Guj. कुहाडो, कुहाडी — an_axe', whence कुहाडियो. Vide कुदालीया. m. प्रेषितम् । उद्घाट्य विलोकिते क्षारगन्धेन निरोधं ज्ञात्वा कुम्पको भग्नः । 93. 24-26. Vide कुतप, कूप, कूपक, कूपिका; also vide PC. a cock. 85.8; 91.14; 95.5; 105.22. Vide PK. a weaver. 77.22. Vide V किन्दल्. preparing, mixing by gradually rubbing the ingredients together पखाउजसत्कं भोजनं कुसणाती निर्विण्णा न । अधुना खिन्ना । 79.13. cf. Deśī कुसण; Guj. कसणवुं. m. to cry aloud. मुख्यपूजिकोदरे उदरवाढिर्जाता । सा कोकूयते । 40.20; वत्सस्तु मृतः । धेनुः कोकूयते, अश्रूणि मुञ्चति । 107.26. treachery. 135.5 cf. Pkt., Guj. कूड. oil-vessel. अन्यदा घृतकूपं मस्तके कृत्वा धनुरादाय मेघान्धकारयामिनीं विभातप्रायां मत्वा रामशेनोपरि चचाल । 32.8-9. Vide कूपक, कूपिका, कुतप. m. same as कूप. इतश्च वाराणस्यां प्रतोलीद्वारे चतसृषु वंशानां भारिका पञ्च शतानि प्रापक्षिष्यन्ते (प्रक्षिप्यन्ते ?) सन्ध्यायां यदि चूर्ण न क्षिप्यते तदा कूपकाः पतन्ति । 89.5-6; रसे जाते रसं गृहीत्वा राजसदसि समागतः । तत्रागतेन रसकूपको भग्नः । 97.1-2. Vide कुतप, कुम्पक, कूपिका; also vide PK. to contract, to make ( a ) wry ( face ). स्नानं कुर्वता पण्डितेन मुखं कूणितम् । I7. II; स मुखमेव कूणयति I7.12. cf. Pkt. कूण. f. a small oil-vessel. 30.17; 32.8. cf. Guj. ( तेलनी ) कुप्पी. Vide कुतप, कुम्पक, कूप, कूपक. boiled rice. क्षीरतन्दुलमयः कूरः 17.24; तत्र कूरकरम्बो दध्ना कृतः, शाके लिम्बुकं च भोजनीयम्। 49.26-27; कूरकरम्बं भोजित: 50.16. Vide PK. f. a title of Minister Vastupala of Dhavalakka (mod. Dholakā); lit. : 'Sarasvati with beard', i. e., in male form. 54.35-36; 55.3. Vide PK.. m. either the elbow or the knee. अम्बडेन कूर्पराहता मञ्चकाद्वहि: पपात । मृता । 40. 13. ( causal) to cause to be done. काराप्य 16. 3; कारापितम् 31.33; काराप्यम् 53.22; कारापिता 101. 23. Vide PK. n. a mystical diagram. एकदा हेमाचार्या : छत्रशिलायां निविष्टास्तेजो ददृशुः । विलोकयतां समीपे समागतं तत् । मध्यगतपुरुषभेट: । कृष्णचित्रकार्पणं लोभवृद्धिहेतुरिति निस्पृहैर्निषिद्धः । 37. 28-29. Vide चित्रकवली; also vide PC. कृष्णचित्रककुण्डलिंका and चित्रकसिद्धि. कृष्णदेव कृष्णाक्षरित केवल केवलिन् कोट कोटाकोटि कोटिवेधिन् रस कोडि कोद्रव कोरिक कोलिक कोश कोष्ट कोष्टी कोष्ठक कोडागार 123 m. Sanskritised form of Kanhaḍadeva', the name of King Kumārapāla's sister's husband, who helped him in securing the throne. 45.32, 34. ' whose adj. whose name was kept in the black-diary; lit. : name was written in black letters'. स सीधाको बाल्यतोऽपि द्यूतव्यसनी पित्रा कृष्णाक्षरितः । 105.29. Omniscience. केवलज्ञानं प्राप्य मुक्ति जगाम । Int. 29.10-II [ A Jaina technical term. For detailed explanation vide Abhidhānarājendra, III, pp. 642 ff. ] Vide केवलिन् ; also vide PK. m. one possessing the Kevalajñāna. 15.10; 97.12; 127.28. [ A Jaina technical term.] Vide केवल. a fort. द्वाविंशतिवेलायां कपिलकोटस्थितो लाषाको रुद्धः । 13.I-2; यत् सुरत्राणः काकराख्यकोटस्य [८.८. कोष्टस्य ] एकत्रिंशच्छराणि पातयित्वा निस्सरिष्यति। Int. 31.12-13. cf. Deśī कोट्ट; Guj., Hindi, Marathi कोट. Vide कोष्ट, कोष्ठक ; also vide PK. कोट्ट n. m. f. the number achieved by multiplying ten millions by ten millions. ततोऽघिकास्तु परे कोटाकोटयोऽभूवन् । 9.35-36. Vide PK. a chemical preparation of mercury that possesses such magical powers as to enable one to perform the most difficult tasks. दुष्टनिर्दलनसमर्थश्रीपार्श्वनाथस्य दृष्टौ साध्यमानः सर्वलक्षणोपलक्षितया महासत्या मृद्यमानो रस: स्थिरीभूय कोटिवेधी भवति । 91. 19-21, 29-30. Vide PC., PK. f. a crore or ten millions. 65.27 30. Vide PK., & PC. कोडी. a species of grain eaten by the poor, Paspalum Scrobiculatum. रावणनृपालयसप्तमभूमौ कुचेलां को द्रवदलनपरां विधिं राक्षसनिवेदितां ननाम । 109.21. cf. Guj. कोदरो. m. m. m. " m. a war-like aboriginal tribe. 109.7; 112.29. cf. Guj., Mar. कोळी; Hindi कोरी. Vide कोलिक. m. same as कोरिक. 99.30; 100. 3, 4, 20, 21, 22, 23. Vide PK. a covering. मत्री कृतधौतवसनः कृतमुखकोश: पादचारेण सम्मुखो जातः । 65. 4-5. Vide PK. for another meaning. m. a surrounding wall. Int. 31. 35. Vide कोट, कोष्ठक. f. a huge earthen jar. राज्ञा मार्यमाणो नष्ट: । सज्जनकुलालेन कोष्टीमध्ये क्षेपितः । 38.12-13. cf. Guj. कोठी. Vide कटिका. m. a rampart. प्रत्यहं ढोये (?) जायमाने सुरङ्गाखानकैः खण्डिः पातयितुमारब्धा । पतिता कर्करकोष्ठके । 50.34-51.1. cf. Guj. कोठो, कोट. Vide कर्करकोष्ठक, कोट, कोष्ट. m. a granary, a store-house. 40.1 ; 8c.28. Vide PK. कोहलक कौटुम्बिक कयाणक क्षण क्षपण V क्षम् क्षमाश्रमण क्षमितक्षामणा क्षात्रपति n. 124 a kind of pumpkin-gourd, Benincasa Cerifera. 110.9, नव कोहल ईछ तेर 16. cf. Pkt. कोहली; Guj. कोकुं, कहोळु. m. a farmer. अन्यदा श्रीकुमारपालस्य कस्यापि कौटुम्बिकस्य गृहे हालिकत्वेन वर्त्तमानस्य सकणशकणांबाभारमुद्रहतः शिरस उपरि दुर्गयोपविश्य स्वरोऽकारि । 45.18-19 ; 54.15, 16. cf. Guj. कणबी; Hindi कुनबी; Mar. कुणबी. Vide PC. कुटुम्बिक, कुटुम्बिन्. n, merchandise ; lit. : + a thing fit to be sold'. यस्मिन् पक्षेऽभ्रं दृश्यते तस्मिन् पक्षे प्रवहणानि चालनीयानि । अग्रे पुनः ऋयाणकं वापितं जावडेन । 101.8. cf. Guj. करियाणुं; Hindī किराना. m. [ 1 ] [2] a compartment. पुनः खनिते एकक्षण-द्विक्षण-तृतीयक्षण-चतुर्थक्षणे प्रकटीकृते महती स्वर्णोपानदेका प्रकटी जाता 9.9. Vide PK. a festival.- दीक्षाक्षणे 64.13, समयक्षणः 124.28. cf. Mar. सण. अस्मिन् क्षणे 14; अन्त्य Vide PC. n. continuous fasting. तत्र बिम्बं स्नात्रजलेन 97.24. [ A Jaina technical term.] Vide PK. ( causal ) to beg pardon. क्षमित्वा 64.16; क्षमयित्वा 68.17, 29; क्षामिता: 100.7, 30; शाम्यन्ताम् 100.29. [ A Jaina technical term.] Vide PK. गलितं दृष्ट्वा मासयक्षपणं कृतम् n. [1] a monk. एकदा पारणादिनोपरि श्रीयशोभद्रसूरीणां क्षमाश्रमणानि समागतानि । 115.4. [ Here the word is used in neuter because क्षमाश्रमणानि probably connotes both the male and female pupils of Yaśobhadrasūri]. [2] a peculiar mode in which a Jaina layman salutes a monk. गुरुमिर्लक्षणान्यवलोक्य श्रेष्ठी उक्तः – श्रेष्ठिन् ! पुत्रो महाभाग्यवान्, त्वद्गृहे सन् तव कुलस्यैव द्योतको भावी; परं गृहीतदीक्षः सकलस्यापि जिनशासनस्य द्योतको भविता । ततः श्रेष्ठिना श्रेष्ठिन्या च क्षमाश्रमणं दत्तम् । भगवन् ! सपुत्रयोरप्यावयोर्दीक्षया प्रसादं कुरु । 26.34-35; इतः शिष्यमाणिक्ये नोक्तम् –यदि पौषधशाला भवति तदा वर्ण्यते । मन्त्रिणा क्षमाश्रमणं दत्तम् । एषा प्रौषधशालैव भवतु । तदनु सा मुख्यपौषधशाला जाता । 31.19-21; ते तपोधनान् नमस्कृत्य धर्मोपदेशं श्रुत्वा क्षमाश्रमणपूर्व तपोधनानादाय गताः । 44.10 - 11. [ क्षमाश्रमणं दत्तम् = modern Guj. खमासणुं दीधुं in Jaina parlance. A Jaina technical term.] f. begging pardon ( during the Paryuşana festival ) for one's misbehaviour. मन्त्री क्षमितक्षामणापूर्व पञ्च परमेष्ठिनः स्मरन् स्वर्ग गतः । 68.24. [A Jaina technical term.] cf. Pkt. क्षामणा; Guj. खामणा, खमतखामणा Vide PK. क्षामणा. m. digging a hole in the wall of a house with a view to enter the same for committing theft अम्यदा काकरग्रामे श्रेष्ठगृहे क्षात्रपात क्षामणा क्षुण्ण क्षुल्ल ( क ) क्षेत्रपति क्षेत्रपाल खञ्जरीट खटिका खटिकासिद्ध खट्वा खडखडा खण्डि खत्तक खड़ f. begging pardon (during the Paryuşana festival) for one's misbehaviour. मन्त्रिणा तदैव क्षामणायं कृत्वा पुत्रस्य शिक्षां दत्त्वाऽनशनं गृहीतम् । 31.30- 31. [ A Jaina technical term.] Vide क्षमितक्षामणा; also Vide PK, an evil, a fault. इदं लग्नं हेमाचार्यैर्निरूपितं न वा ? । यदि निरूपितं तदा महत क्षुण्णं जातम् । 45.4. Vide खूण. m. a young monk. पथि व्रजन् लघुक्षुल्लकव्यक्तपुञ्जकेन खरण्टितः । 77.28; तद्भागिनेयो मलनामा क्षुल्लः वेषपरावर्त्तेन बौद्धपार्श्वे । 83.2; 130.22. [A Jaina technical term.] Vide PC., PK. n. m. 125 कृत्वा सर्वस्वं गृह्णतस्तस्य करो मञ्जूषान्तर्दधिभाण्डे पतितः । 12.26-27. cf. Guj. खातर पाडवुं Vide खात्रपात. m. the owner of a field. the deity believed to be the protector of the place and more commonly known as क्षेत्रपाल. एकदा कुमारपालदेवः सप्तदिनानि यावद् बुभुक्षितः कस्यापि गोधूमक्षेत्रे कलिङ्गानि गृहीत्वा अरघट्टघटिकया वाफयित्वा रात्रौ यावद्भक्षितुं लग्नः, तावद् हालिको दण्डमुद्यम्य धावितः । परं क्षेत्रपतिना रक्षितः । राज्ये प्राप्ते कालिङ्गीयको नाम्ना ग्रामो दत्त आघाटे तस्मै ॥ 46.11--13. Vide क्षेत्रपाल; also vide PC., PK. [ 1 ] [2] the deity believed to be the protector of the place. तथाकृते स आराटिं कृत्वा प्रणष्टः । तत्र देवकुल्यां क्षेत्रपाल: स्थापितः । 52.18-19 ; इतो वलभ्याः श्रीचन्द्रप्रभबिम्बं साम्बा क्षेत्रपालादि अधिष्ठातुर्बलेन व्योम्नि शिवपत्तने गतम् । 83.5; श्वेतश्वारूपः पुरः क्षेत्रपालोऽपि प्रातः सङ्घस्य पुर आयातः । 95.30. Vide क्षेत्रपति; also vide PC., PK. m. the wagtail. 88.5. f. a chalk ततो वृद्धेन कर्णात् खटिकामादाय बम्भसूत्रं कृतम् । 105.8, Vide खटिकासिद्ध; also vide PC., PK. adj. appears to be one who has accomplished some sort of miraculous power useful in constructing temples etc. देवतया कुपितया, द्वावपि पश्चात्तापपरौ – आवाभ्यां किमकारि यः खटिकासिद्धः कलावान् स हतः; तं हत्वाऽऽवाभ्यां किं साधितमिति - चिन्तयन्तौ मारितौ । 92.6-7. Vide PK. ख़टिकासिद्धिं, where the meaning in question is quite clear. f. a bed-stead, a couch. 2.17. cf. Guj. खाट, खाटलो. f. a bother, a clamour. 89.22. cf. Guj. खडखड, खटखट. f. a hole, a break. सुरङ्गाखानकैः खण्डि: पातयितुमारब्धा । 50.34; तदा महाविग्रहे जायमाने प्राकारे खण्डि: पतिता । 87.25. cf. Guj. खांड in the dialect of North Gujarāta. n. a niche ( in the wall ). 120.8. Vide PC. adj. killed, eaten away. ओतुना खद्धशुकसाक मृत श्रीजयकेशिराजानं श्रुत्वा 133.7. cf. Desi खड़. V खरड़ V खल् खल V खलह् खलि खाणि खात्रपात खादक खरण्ट् खिल खूण. खेजडीतरु गझेटी गच्छ : m. f. 126 to besmear, to soil. तया पादेनाहत्य करम्बकरोटं पूर्वधृतं त्यक्तम् । नृपवदनं खरडितम् । 4.27. cf. Pkt. खरड; Guj. खरडवुं Vide V खरण्ट्. same as V खरड्. तया दघिकरम्बोऽग्रे त्यक्तः । मुखं च खरण्टितम् । 2.4 उच्छीर्षके चूर्णेन पादः खरण्टितो भवति । 3.28-29 ; पथि व्रजन् लघुक्षुल्लकत्यक्तपुञ्जकेन खरण्टितः । 77.28. m., n. to stop suddenly, to be hindered. कालेन कान्तीपुरीवासिनो धनपतिनामकस्य सांयात्रिकस्य यानपात्रं देवतातिशयात् खलितम् । 91.24-25. cf. Pkt. खल; Guj. खळवुं. Vide √ खलह्. f. a quarry. तन्नागपुरप्रत्यासन्न मकडाणाग्रामे मम्माणीनामखाणौ बिम्बं निष्प.... ....स्ते मूले द्रामलक्ष एकं व्ययति । 99.22-23. cf. Pkt. खाणि; Guj. खाण. an oil-cake कल्ये कृतोपवासा पारणकदिने कस्माद् अपि खलं प्राप्य तत्खण्डे नेशं सम्पूज्य तदंशमतिथये दत्त्वा पारितम् । 133.27-28. cf. Deśī खोल; Guj. खोळ. m. same as क्षात्रपात. Int. 22.27. Vide PC. खात्रपात, खात्रपातन, PK. खातपातन. m. to hinder, to prevent, नृपं प्रेष्य जसराजः स्थितः । तेन किञ्चित्कटकं खलहितम् । 87.11. cf. Guj. खाळवुं. Vide V खल्. a bald head. 125.22. Vide PC. m. one who misappropriates money स स्वदर्शनमार्गस्थो देवलेखकं विलोकयति । एकदा आदेशवतिभिः खादकैरुक्तम् – भगवन् ! यूयं तीर्धमठपाः ।... एभिर्मलिनैर्जीर्णैश्वीवरैर्भव्यं न । 64.31-33. cf Guj. खावुं in the sense of misappropriating money etc. m. n. a damage, a harm. देव ! क्षम्यताम्, यत्स्वामिन ऊणं खूणं वा कृतः । 68.12-13. cf. Pkt. खूण. Vide ऊणं खूणम्, क्षुण्ण. an ancillary portion. अभयदेवसूरीणां तत्र स्थितानां महादुर्भिक्षे सिद्धान्तास्तद्वृत्तयोऽपि त्रुटिताः । यदवस्थितं तदपि दुःखबोधत्वात् खिलं जातम् । 95.13-14. a kind of tree known as Prosopis Spicigera. 50.7. cf. Guj. खेजडो, खीजडो. f. the tree Grewia Populi-folia तस्य केनापि गुप्तमुखदंडकापणे प्रभुणा श्रीपादलिप्तेन उष्णोदकेन मदनं स्फेटयित्वा बुद्धयोन्मोचने तथा गंगेटीसमा ( ? ) – गुरूणां समीपे मूलपर्यन्तपरिज्ञापनाय प्रेषणे नद्यां तारयित्वा मूले ब्रुडिते बुद्धया मूलं परीक्षा । 92.26-27. cf. Guj. गंगेटी. a section of Jaina monks and lay followers owing their allegiance to one ācārya. 10.9; 26.2; 52.20; श्री चैत्रगच्छीयाः श्रीधर्मसूरयः 43.6 ; सण्डेरगच्छोवैः 49.24; विद्याधरगच्छे 92.15; श्रीबृहद्रच्छे 103.33; श्रीकोरण्टगच्छे 136.8. [ A Jaina technical term.] Vide PK. गज्जणपुर गढ़ V गण् गणधर गण्ठिसहितपस् गण्डुरिका गण्डूपदा गताशुक गद्याण गन्ध वहश्मशान V गम् गर्जन गर्जनक गर्त्तापूर V गलू गवेक्षण गाजणपति n. Sanskritised name of the city of Gazna. सं. १२६३ वर्षे पातसाहि • साहबदीनेन गज्जणपुरात्समागत्य पृथ्वीराजं लाहउरमून्धउरयोरन्तराले निहत्य ढिल्ली 135.2-3. Vide गर्जन, गर्जनक, गाजणपति. गृहीता । m. m. m. n. a type of penance. अवधिना दृष्टम् - गंठिसहितपसः प्रभावादहं देवो जात: । IOO. 27. [ Vide for details Abhidhānarājendra, III, P. 790. A Jaina technical term.] n. 127 f. a female dancer. अन्यदा प्रभोर्भगिनी सरस्वती तनुगमनिकायां गता । कुमुदः प्राह – केयं गण्डुरिका श्वेताम्बरी ? कुमुदेनोक्तम् – आर्ये । नृत्यं कुरु । नग्नाट ! त्वं मृदङ्गं वादय । 27. 28-29. f. an earth-worm. adj. dead. वेषः कोऽपि n. a fort. 35.26; 46.2; 48.8; 65.25. cf. Deśī, Guj., Mar. गढ़. ( causal) to get calculated and determined. देव ! सीमन्तोन्नयनाय मुहूर्त्तमस्मत्स्वामिन्या गणापयत । 41.10. m. one of the chief disciples of a Tirthankara; lit.: 'head of a gana or an assemblage of monks'. 101 17. [ A Jaina technical term.] Vide PK. m. गण्डूपदा किमघिरोहति मेरुशृङ्गम् । तुरुष्कसन्ततिभवः कक्षान्तरे लम्बित गताशुकपशोर्जीर्णोर्णकापोट्टलः । 103. 24. ३छायामाश्रयते spelling peculiarity.] N. of a ( gold ? ) coin current in ancient India. 108.12, 14, 20. cf. Guj. गदियाणो, a weight of gold. 29. 3-4. [ A N. of a crematory on the out-skirts of Ujjayinī. 5.30. Vide PK. n. Sanskritised name of the city of Gazna. 86. 5, 9, TO ; 89.17. Vide गर्जन, गज्जणपुर, गाजणपति. the foundation of a building तादृग्गृहं मण्डयत यत्र सप्तान्वयिनः खादन्ति पिबन्ति च । द्रव्यं स्वेच्छ्या दास्यामि । निमित्तज्ञानाहूय शुभमुहूर्ते गर्त्तापूरः कृतः। 2.8-9. Vide PC. to be cured. तथाकृते आचार्याणां जलोदररोगोऽगमत् । 114. II. same as गर्जनक. अर्बुदाद्रौ नाहडतटाकं कारयित्वा गर्जनप्रतोल्याः कपाटमादाय तंत्र प्रचिक्षिपे । Int. 15.16. Vide गज्जणपुर, गर्जनक, गाजणपति. the King of Gazna. गर्जनक. to dissolve, to melt. स स्तम्भो न पानीयेन गलति, न च्छिद्यते, नाग्निना दह्यते । 104.31-32. cf. Guj. गळवुं. n. a balcony, a portico. 53.6. [ Guj. गोख < Pkt. गउक्ख, गवक्ख < Skt. गवाक्ष. ] 47. 10, 12, 14. Vide गज्जणपुर, गर्जन, गादी गान्धिक V गिणिगिण् गिरनार गिरिनार गुडित √ गुण् गुप्तद गुप्तौ / कृ गुफा m. m. f. a sermon-hall. अणहिल्लपत्तने मलधारिश्रीदेवप्रभ ( v. 1. हेमप्रभ ) सूरिव्याख्याने गादीयां १४शत उपविष्टेषु, तस्मिन् व्याख्याने साधुमदनपालपुत्री कुमारदेवी बालविधवा व्याख्याने उपविष्टासीत् । 53. 16 - 18. [ Here the locative form is गादीयाम् which in Classical Skt. would be गाद्याम्.] a grocer. 114. 15. cf. Guj., Mar. गाँवी. m.? m. f. m. same as गिरनार. 34. 23; 65. 23; 131. 31 ; Int. 31. 33. Vide PK. adj. ( an elephant ) made ready with armour on. वीराणां सन्नाहा : समर्पिपता: । गजा १८ गुडिताः । अश्वाः सर्वेऽपि सज्जिताः । 49.12. [ गुड: is 128 to produce a nasal sound, to hum. नासावंशनिरोधनाद्गिणिगिणत्पाठप्रतिष्ठास्थितिः 125. 21. Vide PC. N. of a mountain in Saurāstra. 34. 20; 58. 10 ; 136. 7. Vide गिरिनार. ' an elephant's armour'. Abhayadevasūri's Vrtti on the Praśnavyákaraṇasūtra interpretes as 'a type of armour ' : "माढी-तनुत्राणविशेषस्तेन वरवर्मणा च प्रधानतनुत्राणविशेषेणैव गुण्डिता - परिकरिता यं ते माढीवरवर्मगुण्डिताः, पाठान्तरे 'माढीगुडवम्मगुण्डिता ' तत्र गुडा-तनुत्राणविशेष एव......"-I-III ( āgamodaya Samiti's edition ), page 47. The verb गुडवुं ' to make an elephant ready for fight' is fairly current in Old Guj. Vide e.g.: 'गडयडतु गयवर गुडीय, जंगम जिम गिरिशृंग तु ' — Bharatabāhubalirāsa ( V.S. 1241 ) of Śālibhadrasūri, verse 21 ; 'रुहिर रलि तहिं तरइं तुरंग गय गुडीय अमूंझइ ' — Ibid., verse 143; 'अलूखानिं आयसिं पूंतारि ततखिण गयवर गूड्या' — Kānhadadeprabandha of Padmanābha, I. 144; 'हस्ती गूडिया, तुरी पाखर्या '— Ibid., second edition, p. 116.] a tent. प्रातः प्रतोलीद्वारे आवासान् दत्त्वा स्थेयम् । नृपस्तत्र गतः ....... अहं रज्जुं प्रेषयिष्यामि, तत्प्रयोगेण त्वयाऽऽगन्तव्यम् । तया मानितम् । मालिनी पुष्पस्थाने रज्जुमादाय गता । तस्या अर्पितः । तया स्तम्भे बद्ध्वा बहिः क्षिप्तः । देव्यादेशाद्राज्ञा गुड्डरस्य स्तम्भे बद्धः । सा भर्त्तरि सुप्ते दवरकेण भूत्वा बहिर्गता । नृपशय्यान्ते उत्तीर्य नृपं प्राप्ता । 3.33-4.5. Vide गुप्तोदर गुरूदर, [ 1 ] [2] to study by muttering. आवश्यकं गुणयति । 103.34; इयं गाथा हरिभद्रेण गुण्यमाना श्रुता । 104. 3. to repeat ( a mantra or religious formula ). · नवकारलक्षा: ३ गुणनीयाः । 52.29. Vide PK. a tent. 39.24; 40.5; 49.17. to keep in custody. Vide गुड्डर, गुरूदर. मिथ्यादृष्टीनां च वचनात् राज्ञा गुप्तौ कृताः सूरयः । 100. 28-29. a cave. Int. 15. 19. cf. Guj. गुफा. गुमटी गुरूदर गूर्जरत्रा गूहली गृहसूत्र गोध्रिय ( क ) गोन्द्रक गोलिका गोष्ठिक गोष्ठी प्रथिल ग्रन्थौVकृ V ग्रह ग्रहणक 17 adj. beautiful. 122.26. Vide PC. m. 19 ; 29. 31 ; a tent. 46.23. Vide गुड्डर, गुप्तोदर; also vide PC. f. Gujarāta. 19. 6; 23. 20; 25. I ; 27. 6 ; 28. 33.29; 50.29; Int. 31. 30. Vide PK. गूर्जरात्र. f. a peculiar auspicious diagram on the floor. रात्रावम्बिकयाsभाणि – राजन् ! श्रीनेमिस्तव सत्त्वेनात्रैष्यति । प्रभाते पारणं कार्यम् । यत्र च गूहली पुष्पप्रकरश्चोपरि त्वया तत्र खनितव्यं हस्तेन नेमिः प्रग ( क ) टीभविष्यति । 98. 27-28. Vide PK. n. m. m., n. 129 m. arrangement for the maintenance and security of one's family. नृपेणामात्याः पृष्टास्तैः पण्डिताः । तैर्मास एको याचितः । मुख्यपण्डितः स्वगृहसूत्रं कृत्वा निर्ययौ । 38. 20-21; तथा देव ! स पृथ्वीराजस्तव अर्गलासम आसीत् । तस्मिन् विनष्टे गृहसूत्रं कर्त्तुं युक्तं वा वर्द्धापनकम् ? 89. 25-26. f. [ 1 ] an epithet of Vīrama, son of Rāṇaka Lavaṇaprasāda and brother of Rāṇaka Vīradhavala of Dholakā. He was called due to the fact that he had been given the territory of Godhrā as Kumārabhukti. 66. 9, 10. the out-skirts of a village. 111. 9. cf. Guj. गोंदरुं, गोंदरो. Vide पाद्र. a round earthen vessel in which curds-milk is preserved. अग्रे महीरीआ एकाऽभ्येति । भट्टेनोक्तम् –अये मध्ये क्व यासि ? । अद्य नृपः परोक्षो जातः, कस्ते दघि लास्यति ? । तया तत्कालं गोलिका व्यक्ता । रुदितुं प्रवृत्ता । 5. 14-15. [ 2 ] a pill. राज्ञापि दरिद्रमुखे कणिकगो लिकाप्रयोगेन तालुनि काकपदं 10. 6. दर्शितम् । cf. Guj. गोळी in both these senses. the keeper of a Jaina temple. 24.3; 31.14; 52.12. [ A Jaina technical term.] Vide PC., PK. f. an assembly. बाणे गीर्वाणगोष्ठीं भजति मघवति ब्रह्मभूयं प्रपन्ने 74.13. Vide PK. adj. [1] simple, crazy. 39.6; 49.7; 73.32. cf. Guj. गहेलो, घेलो. Vide ग्रहिलता. [2] intoxicated, drowsy. निद्राग्रथिल: 87.25. Vide PC. ग्रथिलाचार्य. to amass money. क्रमेण द्रम्मपञ्चकं ग्रन्थौ कृतम् 33.16-17. cf. Guj. गांठ करवी exactly in this sense. to prevent. कोऽस्मान् ग्रहीष्यति स ऊभवतु । 60.31. n. a mortgage. अमुं ग्रन्थं ग्रहणकेऽङ्गीकृत्य लक्षत्रयं द्रम्माणां ददत । 17.34; पुस्तक ग्रहणकार्पण पूर्व श्रीभोजात्कियद् द्रव्यमानेयमित्युक्ता 131.2; यमपुरे कृतान्त ग्रहणा ग्रहिलता ग्रास √ घट् घटक घटसर्प घटानुकारिमाणिक्य घटापन f. a type of special instructions at the time of initiation into monk-hood. संसारमसारमाकर्ण्य वैराग्यवानभयः पितरमापृच्छय दीक्षाग्रहणे ग्रहणासेवनारूपशिक्षाद्वययुतः समग्रसिद्धान्तपारगामी महाकियो जातः । 95.11-12 [Vide Abhidhānarājendra, III, p. 8564, where this is explained as: "गुरुसमीपे इत्वरं यावत्कालं वा व्रतप्रतिपत्तिः " and 'गुरुमूले श्रुतधर्मेत्यादिविधिना सम्यक्त्वव्रतोपादाने". A Jaina technical term.] Vide सेवना. f. m. m. m. 130 मन्दिरे तव प्रिया विद्यते । यदि तस्याः स्थाने ग्रहणके कोऽपि मुच्यते, तदा समेति । Int. 28.15. Vide PK.; also PC. for another sense. n. 66 a craze. गण्डूपदा किम घिरोहति मेरुशृङ्ग किं वारबेरज ( ?) गिरौ निरुणद्धि मार्गम् । शक्येषु वस्तुषु बुधाः श्रममारभन्ते दुर्गग्रहग्रहिलतां त्यज शम्भलीश ! ॥ 103. 24-25 cf. Guj. गहेलछा, घेलछा. Vide ग्रथिल. ; land given for maintenance; wages. 13.22, 25; 22.23; 24.5, 8 ; तेन आवासलेखकवही दत्ता । ग्रासः कृतः । 53.34; द्रम्मौ द्वौ दिनं प्रति ग्रासे कृत्वा 54.3; 65.13; 79.19 ; तेनावर्जितेन ग्रासशासनादि समप्पितम् । 79.21 ; विशेषग्रासलाभोऽपि दर्शितः । 80.10; IO1.33; तव पुत्राणां किं ग्रासं ददामि ? । 102.23-24 ; दिनं प्रति १६ गयाणा ग्रासे कृताः 108.12 ; ग्राममेकं दत्तं ग्रासार्थम् । 128.28. Vide PC., PK. [ 1 ] [2] to be in fitness of things. तेन सह साम्यमपि न घटते, कुतोऽधिकत्वम् ? 5.27-28; न घटते 67.36. to fashion, to shape घटितो न टक: 34.21; शिलाको टिघटितः प्रासादो जातः 40.14. Vide घटक, घटापन. Vide PC., PK. one who fashions or frames a shape. एकः काष्ठघटक: सूत्रधारः 8.19. Vide V घट्, घटापन. N. of a type of ordeal. राज्ञोक्तम् – तर्हि उलपितविषये दिव्यं देहि, घटसर्पमाकर्षय । इति प्रतिपन्ने घटसर्पाकर्षणसमये महं० श्रीतेजःपालेन सर्वसमक्ष मित्युक्तम् –यन्मया सर्वमपि सईदस्य साकं राज्ञे दत्तम् । यदि कदापि सईदस्य धूलिम गृहे तिष्ठति तदोत्स्पृखल ( ? ) मिति भणित्वा सईदभागिनेयस्य पर्यङ्के घटात्सर्प आकृष्य क्षिप्तः । स च मृतः । सा च धूलिस्त्रयस्त्रिंशत्कोटिप्रमाणा गृहे स्थिता 73.25-28. Vide PK. n. a term of ridicule and contempt used for a gambler ; lit. : 'a ruby of the shape of a pitcher . प्रभोऽद्य कल्ये परिवारः किं स्तोकोऽस्ति, यदस्य घटानुकारिमाणिक्यस्य दीक्षा दत्ता ? । 106. 2-3. the wages of a manufacturer तस्या घटापने मूल्ये चानयने लक्ष ९ व्यये जाताः । 101. 15. cf. Guj. घडामण. Vide / घट्, घटक. घटी / मण्डू घनतर घनम् घनाघन घर घर्धर घाट घाटी घुर्धरक घुर्घरमाला घुसृण घूर्णन घूर्मा ( र्ण ? ) सरस्वती to begin to measure time with a clepsydra eagerly awaiting the stipulated moment. रात्रौ घटी मण्डिता । इतो वसाहस्य भोगाद्युपस्कारो विस्मृतः । तेन तमानीतुं गते लग्नघटी असमये वादिता । स आगतः । मध्ये प्रवेशं अलब्ध्वा लग्नघटीं श्रुत्वा विषण्णः । 44.29-30. cf. Guj. घडी मांडवी. adj. many. मम सदृशा घनतरा अपि विपद्यन्ते । नामाऽपि कोऽपि न वेत्ति । 37.23-24; कयाचित्प्रोषितभर्तृकया पत्यागमनकारणं विलोकयन्त्या दिना घनतरा गताः । 111.6. cf. Guj.घणेरा. Vide घनम्. ind. m. n. m. either a jingling bell or a metal water-pot. श्रीपत्तने आभडवणिग् कांस्यकारगृहे घर्घरादिना ५ विशोपकैराजीविकः । Vide घुर्घरक, घुर्घरमाला; also vide PC. घर्घरक and PK. घुघुर. a mountain-pass. वलमानस्य स्तम्भनकाचार्यैर्घाटे रुद्धे, घाता जाताः । 19.6-7 ; घाटमार्गेषु बद्धेषु रुद्धेषु श्री भीमेन श्रीकर्णस्य शुकचरणेन कृत्वा लेखः प्रस्थापितः । 23.6-7 ; स सपरिच्छदो मालवं प्रति व्रजन्, राज्ञा जावालिपुरीयस्य चाचिगदेवस्य पार्श्वात् सइंबाडीघाटसमीपे मारितः । 67.26-27 ; सौराष्ट्रघाटे 128.14. Vide घाटी; also vide PC., PK. f. same as घाट. तेन मार्गे घाटी रुद्धा । तत्र कटकं हतप्रहतं जातम् । 39. 23. Vide घर्घर, m. 131 m. for the most part, for a considerably long period of time. पुत्रस्नेहेन लवणप्रसादो धवलकपुरे घनं तिष्ठति । 54.23. cf. Guj. घणुं. Vide घनतर. a showering cloud. रोगशोकादिदुःखदावघनाघनः। 96.5. a house, a place. पुनर्नृपाहूतः स्वघरे गतः । I3.31 ; सा घरं ( गृहं ) मध्ये गता । 32.14 ; एवं चलति देवालये दक्षिणदिग्भागे दुर्गा जाता । मन्त्रिणोक्तम् – स्थिरीभवत । तत्रैको मारवः क्षत्रियो मन्त्रिणा पृष्टः - भो एषा किं वक्ति ? । देव ! इयं नूतनगृहे निष्पद्यमाने द्वारशाखोपरि स्थिता मुदिता स्वरं विधत्ते । तत्र सार्द्ध बार घर (८. ८. द्वादश घरेण ) उपविष्टास्ति । भवतामित्थं १२ ॥ यात्रा भविष्यन्ति । 59.25-28. Vide PC. a jingling bell. मणिकारहट्टे घुर्घरकान् घर्षति । 33.10. घुर्घरमाला; also vide PK. घुघुर. f. a string of little bells (generally tied round the neck of a bullock). कृतशृङ्गारौ घुर्घरमालादिना कौसुम्भवस्त्रैश्च धृतौ वृषभौ । 59.23. cf. Guj. घूघरमाळ. Vide घर्घर, घुर्घरक. saffron. 128.34. Vide PC., PK. n. n. pondering over continuously. Int. 30.14. [ For full quotation vide घूर्मा( र्ण )सरस्वती.] f. an epithet of Jinaprabhasūri; lit.: "the snoring Sarasvati". तस्य च यदा यदा भाणने संशयो भवति तदा तदा निद्रायमाण इव किञ्चिद् विमृशति । तदा सम्यग् बुध्यते च । ततो घूर्मा ( र्ण ? ) सरस्वती तस्य नाम तावता दत्तम् । श्रीजिनप्रभसूरिस्तु कियद्भन्थाध्ययनानन्तरं बहुशुद्धप्रज्ञत्वेन तद्घूर्णना बसरे तमर्थ लिखति सम्यग् बुध्यते च । ततो गुरुभिस्तं तथा कुर्वन्तं दृष्ट्वा तस्य प्रत्यक्षसरस्वती बिरुदं ददे । Int. 30.12-15. cf Guj. घोरी, Vide घूर्णन, घृतपूर घृष्टि घोटक चउपई चक्रिन् चक्रेश्वरी चच्चर V चट् चडावक चतुरक m. a kind of sweet-meat. 125.13. Vide PC. f. floor soaked in milk and rubbed or kneaded and parched or fried. 1322 Int. 28 6-7. m. a horse. 51.14 ; तेषां मठे घोटकसप्तशतीराज्यम् । 76 15-16; 80.16 ; 98.26 ; 113.18. Vide PC. m. f. N. of a Prakrit metre of four quarters, each of which contains 15 mātrās and 4 tālas यस्याष्टादशपुराणानि अष्टौ व्याकरणानि चउपईबन्धेन मुखपाठेनागच्छन्ति । 78.10. a sovereign (according to Jaina mythology ). 42.19 ; 58.22. Vide PK. f. m. [ 1 ] N. of the Śāsanadevatā of Rsabhadeva, the first Tirthankara. 70.5 . [ A Jaina technical term.] Vide PK. चक्रेश्वरी विद्या. N. of a Pkt metre; also a type of song. त्वया पौषधशालाद्वारे चच्चरे चच्चरो मण्डनीयः । 76. 5-6; तेन चञ्चरः क्षिप्तः । 78.10. Vide चाचर, चाचरीयाक. [2 ] a quadrangle. 76.5-6. cf. Pkt. चच्चर, Guj. चाचर. to mount, to ascend, to climb. ममोपरि चटिष्यति 6.20 ; सा भित्तौ चटिता 6.29; चटित: 34.26;50.7; कपर्देरनुभावाद्विम्बं यावतीं भूमि दिने च[ टति ] तावतीं रात्रौ पश्चाद्याति । 99.24-25; बक चट तपसे त्वं शाखिनि क्वापि सान्द्रे Int. 16.27. Vide PK. Vide चत्वरक. जाते तद्विरहे दैवाद्दासी त्वमसि मे प्रिया । यत् क्षीरेण विना घृष्टिरपि प्रीतिकरी न किम् ॥ cf. Guj. घसियो. n. mounting ( an elephant etc.). तदनु तेज:पालेन गजः समानायितः । तं नृपस्योपायने कृत्वा, एककोटि १६ लक्ष, वर्ष यावत् चडावके कृत्वा गृहीतम् । 67. 29-68.1. cf. Pkt. चडावण, चडण; Guj. चडा ( ढा )व, चडा ( ढा ) वो. चतुर्दश विद्यापारीण adj. चतुर्मासक n. m. a tent, an encampment ( of an army ). पुरमवलोक्य पुरावहिदृशं ददौ । मदनकपटैः कृष्णान् चतुरकान् दृड्वा प्राह - अरे ! पूरे किमिदं दृश्यते ? । 23.18-19 ; प्रातः राणकः सकलपरिग्रहं सम्मील्य सहस्रलिङ्गोपकण्ठे उत्तारकं ( v. 1. चतुरकं ) दत्त्वा स्थितः । 67.8-9. Vide PK. [ 1 ] [2] proficient in the 14 lores. चित्रकूडे हरिभद्रो द्विजश्चतुर्दश विद्याप रीणो महावादी । IO3.32. the moonsoon. the staying at one place and observing certain vow during the four months of monsoon viz. from the 11th day of the bright half of the month of Aṣaḍha to the 11th day of the bright half of the month of Kārttika.. चतुष्पथ चतुष्पद चत्वरक चन्द्रबलिद्द भट्ट चपेटा V चम्प् चरटक चरड चरणयोः (नि+) / पत् चरणयोः V लग् चरित्र चाचर n. a market-place. 3. 8-9; चतुरशीतिश्चतुष्पथानि 24.18; एकदा चतुःपथान्तरे एकामजां दीनार ५ जग्राह । 33.17 ; स इत्थं चतुःपथानतिक्रम्य प्रतोलीद्वारे गतः 46.8 ; तेन पुरान्तश्चतुष्पथे गच्छता भक्त्या श्रीवीतरागो नमस्कृतः । 73. 30-31 ; 78.16 ; एकश्चतुष्पथे घोटकं त्वरयन् दृष्टः । 113.18 ; चतुष्पथे लोकैः सह कलहं कृत्वाऽऽगतः । 115. 22-23; चतुष्पथे तत्र डालं दत्त्वा यो य आयाति तस्य तस्याग्रे वदति – अत्र राज्ञो गजशाला भविता; अत्र पुनः पट्टहस्तिन आलानस्तम्भो भावी । एवं भणतस्तस्य व्यवहारिभिरुक्तम् – इह मा कृथाः, अस्मद्गृहाणि पातयिष्यन्ति । इति च्छद्म कृत्वा द्रव्यं गृहीतम् । 115. 24-26. Vide चतुष्पद; also vide PC., PK. n. m. m. f. m. m. 133 कर्णावतीसङ्घप्रार्थनया कर्णावतीं गताः । चतुर्मासकं स्थिताः । 27.4; श्रीहेमप्रभसूरयो धवलकापुरे चतुर्मासकं स्थिताः । 53.30 ; श्रीजिनप्रभसूरयः कृतचतुर्मासकाः सन्ति । I03.33. Vide PC., PK. m. same as चतुष्पथ. एकदा चतुष्पदे विसाधनहेतौ प्रहितः । इतो हट्टान् दीयमानान् दृष्ट्वा पृष्टम् । तैरुक्तम् – सूरयः समायाताः । सम्मुखैर्गम्यते । 44-15-16. a quadrangle. चतुष्पथ - चत्वरके न्यायघण्टा बन्धापिता । 22.23. cf. Guj. चोतरो. Vide चच्चर; also vide PC. चत्वर. N. of an associate of Pṛthvīrāja Cauhāṇa, the great king of Delhi and Ajmer who was defeated by Shahabuddin Ghori,-more popularly known as चंदबरदाई. 88.23; चन्दबलिद्दिक 86.16. [ Here ms. P. has quoted two Apabhramśa verses as recited by Candabalidda. These verses are found in the Prthvirajarāso, which shows that though some portions of the Raso may be comparatively late, it has a nucleus which is not later than at least the fifteenth century.] a slap. 48.3. to press.. तदा पादाङ्गुष्ठश्चम्पितः । 7.13. Vide PK. a thief. 60.15. Vide चरड; also vide PC. चरट. same as चरटक. 12.24. Vide PC. चरट. to fall at the feet of मन्त्रिचरणयोः पतित्वा 61.24; चरणयोर्निपत्याह 81. 15-16 ; चरणयोर्निपत्य Int. 15.22. Vide चरणयोः V लग्:, पादयोः / पत्, पादयोः वि + √ लग्. to fall at the feet of. गुरूणां चरणयोर्लगित्वा 44.31; 115.15; Int. 30.4. Vide चरणयोः ( नि + ) / पत्, पादयोः / पत्, पादयोः वि + √ लग्. n. observance of religious practices and vows. न वीतरागादपरोऽस्ति 104.24. [ A Jaina technical देवो न ब्रह्मचर्यादपरं [ चरित्रम् ] term.] Vide चारित्र, चारित्रिन्, N. of a Pkt metre; also a type of song - same as चच्चर. शम्बलं नास्ति किश्चित् । चाचरं क्षिपत । 78.8-9. Vide चच्चर, चाचरीयाक. चाचरीयाक चाडा चातुर्थिकज्वर चारण चारित्र 4 चारित्रिन् 134 m. a professional reciter of चाचर songs. चाचरीयाक एको महाविद्वानुपागतोऽस्ति । 76.3, 5; अथ श्रीवीरधवलवारके नांदउद्रीपालित: अढारहीउ बडूउ हरदेव: बडूयाचाचरीयाकस्य शिष्यः । 78.7, इतश्च महाराष्ट्रीयो गोविन्दचाचरीयाकः समाययौ । 9-10, 11. Vide चच्चर, चाचर. f. attendance, service, help. श्रीहेमसूरिपार्श्वे कोऽपि वादी कपटेन पृच्छनाय समागतः । पृष्टम् – उर्वशीशकारः कीदृशो भवति । सूरीणां मनः सन्देहदोलारूढं सम्पन्नम् ।......तत उपरि भूमिस्थेन लेखकं संपाठयता भाण्डागारिकेन कपर्दिनाम्ना दृष्टाः । तेनेति लिखित्वा पत्रिका तथा मुक्ता यथा पृच्छको न पश्यति । तद्यथा - उरू शेते उर्वशी । तद्विलोक्यैवं स्थिता गुरवः । पुनस्तेन पृष्टम् । गुरुभिः कथितम् । किं पृच्छन्नसि ? । तेनोक्तम् – उर्वशीशकारः । गुरुभिरुक्तम् – तालव्यः । तेनोक्तमहं वादी परं कपटेनागतोऽभूत् । नमो विधाय गतः । गुरुभिरुक्तम् – भाण्डागारिकेन रम्या चाडा विहितास्ति ॥ 37-12-17. [ The vocable चाड (f.) exactly in this sense is current in Old Guj. ; e.g. : (1) ( 2 ) m. ( 3 ) (4) उलखि अंतर, बांह दि, पर भू, पंच वक्र, सदरिस नवि विसाद थां, चाड सारि, कहि चित्रि. —Uşāharaņa of Virasimha, lines 452-453. हरि चक्रवतींनी चाडिइ चालइ राजकुली छत्रीस. — Ibid., lines 802, 806, 810. चाड करुं हुं चेलु ताहरु, आयस दि मझ सामि. —Ibid., line 927. जे पद नहीं याग नइ तीरथि घणि दानि त्रैलोकि, सोमनाथनि चाडइ मरतां ते पुहुता सुरलोकि. — Kānhadadeprabandha of Padmanābha, I. 92. ] cf. Guj., Mar चाड in slightly different connotations, m. quartan fever. केनापि राज्ञा चौरद्वयं [ पेटीमध्ये निःक्षिप्य नद्यां ] प्रवाहितम् । कस्मिन्नपि नगरे केनापि राज्ञा निष्कासितम् । पृष्टम् – कियन्ति दिनानि जातानि । ताभ्यां तुर्य दिनं [ कथितं ] कथं ज्ञातम् ? । राजन् ! चातुर्थिकज्वरप्रभावतः । 113. 28-30. cf. Guj. चोथियो ताव. a wandering minstrel, a bard. 2327 ; 34.15; 35.14 ; 39.32 ; 47.20; 50.7, 19, 30; 51.14; 52.23; 63.31; 69.11; 115.2, 3; 125.27; 126.3, 9; 134.3. Vide PC., PK. n, observance of religious practices and vows. यूयं चारित्रिणः । युष्माकमाधारे चारित्रमस्तीति । Int. 31:25. [ A Jaina technical term.] Vide चरित्र, चारित्रिन्. adj. an observer of the religious practices and vows. नाभीतिदानात्परमस्ति दानं चारित्रिणो नापरमस्ति पात्रम् ॥ 101.25; Int. 31.25. Vide चारित्र, चरित्र. V चिगचिग् चिट्ठडक चिठडिका चित्रकवली चीचु चीरिका चुल्लक चुल्हक चूणि चैत्य f. n.? ( causal ) [ 1 ] [2] तया गाथा उक्ताm.? a brief note or communication. चिट्ठडकवाचनच्छलेन 73.21-22. Vide चिठडिका. m. 135 to speak out in a quick manner. to glisten. f. a brief note or communication. चिठडिकां लिखित्वा सर्ववृत्तान्तयुतां गोलकान्तस्तां क्षिप्त्वा मुद्रां दत्त्वार्पितो गोलकः । Int. 31.10-11. cf. Guj., Hindi, Mar. चिट्ठी Vide चिट्ठडक. m. चक्किदुगं २, हरिपणगं ५, पणगं चक्कीण ७, केसवो ६, चक्की ८ । केसव ७, चक्की ९, केसव ८, दुचक्कि ११, केसी अ १२, चक्की अ १२ ॥ इयं गाथा हरिभद्रेण गुण्यमाना श्रुता । अजानस्तत्र प्रविष्टः । प्रवर्त्तन्या उक्तम् – कः प्रविशत्यत्र ? । तेनोक्तम्- अति चिगचिगापितम् । प्रवर्त्तन्या उक्तम् – नूतनं लिप्तं चिगचिगायते । 103.34-104.4. Vide PK. चिकचिकापित. a mystical diagram. दृष्टा । स्त्रियाः कैतवेन गृहीता। अन्यदा घृतभाण्डमक्षीणं प्रेक्ष्य सुस्थके चित्रकवल्ली 82.24-25; इतश्च मधुमत्यां नगर्या प्राग्वाटज्ञातीयश्रेष्ठी जावडि:, भार्या सीतादेवी, प्रवहण १८ पूरयित्वा समुद्रमध्ये प्रवहणसहितचित्रवल्ली ( ? ) मध्येऽपतत् । I01.4-5. Vide कृष्णचित्रक; also vide PC. कृष्णचित्रककुण्डलिका & चित्रकसिद्धि. f. a small piece of cloth. कलशे करं क्षिप्त्वा चीरिकाया आकर्षणं कुरु । विदुरेणाधः करं क्षिप्त्वा कृष्टा, विलोकिता । ग० १६ तत्र लिखिताः । बटुकरूपेण कृष्णेनोपरितनी गृहीता । तत्र चीरिकायां कोटिलिखिता । 108.19-20. cf. Guj. चीरी. food ? हस्तिकरूपपुरेऽम्बुचीचो नृपतिर्महात्यागी। परं कर्णयोर्न शृणोति । तृषितस्त्वम्बु इति वक्ति, बुभुक्षितश्वीचु इति वदति । 108.16-17. cf. Deśī } चिच्चणा and चिंचणी, " a flour-mill". Vide अम्बुचीच. a fire-place. रुदमानं बालकं चुल्लके क्षिप्तवती कापि नारी दृष्टा । 113.25. cf. Guj. चूल्ये. Vide चुल्हक; also vide PC. चुल्ली. same as चुलक. पुत्रेण शिशुपालवधो नाम काव्यं कृत्वा चुल्हकोपरि च्छन्नं धृतम् 17.5-6. f. a search for food. तेनाङ्गुलित्रयमूवी॑कृतम् । राज्ञा चिन्तितम् – किमनेनाङ्गुलित्रयेण का सञ्ज्ञा विहिता । द्वितीय दिने तथैव तेनाङ्गुलिद्वयम्, तृतीय दिने एकाङ्गुलि: । आकार्य राज्ञा पृष्टम् । सेनोक्तम् - राजन् ! दिनत्रयं चूणिरस्ति, किं राज्ञा । इति तुष्टेन तस्मै वर्षाशनं दत्तम् । 22.7-9. cf. Guj. चूण, चूणी in the same sense. n. a Jaina temple. 12.23; 15.9; 16.23; 27.11 ; 30.12 ; 31.7 ; 32.12 ; तत्र चैत्यबलान के ९ घडी सुवर्णस्य चतुरस्त्रं कलशं ददौ । 40.32-33; 45.15; 60.20; 62.1; 64.31; 65.10; 67.28; 70.17; 92.13; 94.5 ; 97.17, 23; 98.7; 107.5; Int. 26.15; Int. 27.30. चैत्यवासिन् चोलक चौरिकी च्छेकभारत छगण छटा छत्रशिला छन्द V छिद् छिम्पिका Vछुट् m. m. f. n. 136 चैत्यपरिपाटी f. going for salutation to different temples (in a place of pilgrimage or a town) according to a settled order. 43.8, 14; 60 18-19. Vide PK. a sect of Śvetāmbara Jaina monks who resided in temples ( चैत्य) and were also owners of the same ( as opposed to the monks of orthodox type known as a who emphasised on penances and absence of possessions ). 127.I. Vide PC. a heap with a hollow inside; a bag ( ? ). तेन स्वगृहे छन्नं स्थापयित्वा पत्रचोलकमध्ये क्षिप्त्वा २० योजनप्रान्ते मोचितः । 38.19. cf. Pkt. चोल्लय; Guj. चोळो; Hindī चोला. Vide पत्रचोलक. theft. 60.15. the title of a poetical composition by Amaracandrasuri, presumably identical with his Bāla-bhārata. ततः पं. सोमेश्वरसान्निध्यात् प्रथमं गद्यभारतम् तदनु च्छेकभारतं च चकार । 78.20-21. [According to this reference Amaracandrasūri had also prepared a prose-epitome of the Mahabharata which is not extant.] n. cow-dung. छगणकर्करैर्मृत्वा पञ्चमदिने समुद्रं निस्तीर्य मधुमत्यां नगर्या समागतो जावड: । छगणानि सुवर्णीभूतानि, कर्करा रत्नानि सञ्जातानि । 101.9-10. cf. Guj. छाण. f. sprinkling त्वया कुण्डयः कुक्कुमजलैर्भूत्वा प्रतोल्युपर्युपविश्य स्थेयम् । अग्रे गच्छतां हयानां छटा देयाः । येषां ता लगिष्यन्ति तेषां वर्णपरावर्त्ती भविष्यति । 102.7-8, • येषां छटा लग्नास्तेऽश्वा: शेषाः स्थिताः । II. cf. Guj. छांट. Vide PK. Vछण्ट्, छण्टन. f. a huge slab on mt. Giranāra hanging high like an umbrella. 37.28; 43.11; 47.4. Vide PC. m. propensity. 87.12. ( causal ) to get cut off तदनु मन्त्रिणा क्षुलकपराभवत्वात्तस्य करः छेदा पितः । 77.28-29. f. a woman of the cloth-printer class. 80.3; 126.25. Vide PC. [1] to be free from. किं पाखण्डेन छुट्यसे । 106.5; स आत्मानं विक्रेतुं कामोऽपि न छुटति । IIO.IO ; कर्मभ्यो न छुव्यते । Int. 29.9; यद्यते भूता रात्रौ मम प्रत्ययं दर्शयिष्यन्ति तदा छोटयिष्यामि नो चेत्सर्वा श्चूर्णीकरिष्यामि । Int. 32.3. ( causal ) to untie, to open. मद्यं पिबताइभक्ष्यं भक्षयता ग्रन्थि छोटनीयः । 100.24. [2] Vide PK., also PC. Vछुछ् छुरिका जगढङ्कणी अजी जट् जयता जयसिंघदेव जरीदक जलम् / मुच् जलाधार जसपडह. जागरण जातिस्मरण जामातृशुद्धि 137 f. a dagger. 16.3-4; 125.17. छुरी 117.7; 130. I, 2. Vide PK., also PC. छुरिकाभ्यास. f. the covering of the earth. एकदा पृष्टम् - दुनीमध्ये किं पुष्पं वृद्धम् ? । सभ्यैः स्वघियोक्तम्–परं तन्न मनश्चमत्कारकारि । सूरिणोक्तम्- वुणिफलं वृद्धम् । येन नवखण्डपृथ्या लज्जा ढक्यते । तेन हेतुना जगढङ्कणीति विरुदं दत्तम् । Int. 30.27-28. cf. Guj. ढांकणी, Hindī ढँकन ' a lid, a cover'. f. a fight ( probably from / जज् ' to fight ' ). युद्धे जाते १४ शततुरङ्ग स० ६ जजी ( ? ) जीतउं छहि जणेहिं सांभलि समहरि वाजीइ । बिहुं भुजि वीरतणेहिं चिहुं पगि उपरवटतणे ॥ — इति चारणोक्तिः । 69.9-11. to stud with. Guj. जडवुं, जडित तन्माणिक्यं स्वर्णजटितं कृत्वा कण्ठाभरणे.. Vide PK for another sense. m. N. of a ruler of the Paramāra dynasty. Here he is also called, which appears to be the Sanskritisation of the colloquial name. 44.7. m. .....43.30. cf. m. the colloquial name of Siddharāja Jayasimha, the great king of medieval Gujarāta. 31.18, 27. Vide PK. जेसिंघदेवनृप. ? ? वर्षद्वयादनु तथा सुरत्राणः समाकारितः । स भारं विमुच्य जरीदकेन धावित: ( ? ) । नृपस्य कटकेन सह युद्धे जाते सुरत्राणो भग्नः प्रणष्टः । 89.32-33. जाम्बड ( v. I. जाबड) वर्ग m. 18 to make a firm resolution by taking a quantity of water in the hollow of the hands and pouring it out. श्रेष्ठिना बिम्बस्याग्रे जलं मुक्तम् । 99.18. cf. Guj. जळ मूकवुं. the seat of a Śivalinga ; lit. : ' the holder of water ( poured on the Sivalinga ) . जलाधारोपरि हेमाभ: । दुरालोकश्चक्षुषातिरूपः । असम्भाव्यस्वरूपः । तपस्वी प्रादु० । राज्ञः स्तुतिः । 124.17-18. cf. Guj. जळाधारी. m. same as यशःपटह. 35.17. f. n. a courtesan; lit. : 'one who keeps awake ( at night)'. 38.30. the remembering of the past birth. 84.15; 85.4; Int. 29.9; जातिं स्मृत्य 109.24 : जातस्मृति: 130.12 ; 133.23; जातजातिस्मृती Int. 29.18. Vide PC. f. incorrect emendations made by some impolite fool just out of a false show of knowledge, even though the original is quite correct and requires no emendations; lit. : ' the emendations made by a son-in-law '. 116.19. Vide PC. N. of a particular clan or group. पश्चात्तत्र प्रासादेऽजमेरीयश्रेष्ठिवर्गो नागपुरीयो जाम्ब्रड( v.1. जाबड़ ) वर्ग: समायातः । ते गोष्ठिका जाताः । 31.14. जाल जालन्धर जालि जाली जीणसालाई V जीव् जीवग्राहं / गम् जीवग्राहं / ग्रह् जीवितस्वामिन् जेमन जोटक ज्येष्ठ ज्येष्ठ पत्नी झकटक झगड़ 138 n. scarcity, famine; a swarm ( of locusts ? ). अन्यदा कुङ्कणे जालपतनं श्रुत्वा महिरावणाधिपतिं मल्लिकार्जुनं प्रति दूतं प्राहिणोत्- तथा विधेयं यथा जालं न पतति तव देशे । तेन च वलमानं विज्ञापितम् - यदावयोरेष पणः । कुङ्कणाधिपो गूर्जरेशस्य वगि( ? )कायां पत्राणि पूरयति, तत्करोमि अन्यदधिकं न जाने । अत्र जना मत्स्यमांसरताः प्रायश्चान्नदौस्थ्यात् । श्रीकुमारपालेन कथापितम् – यदन्नं तथा प्रेषयिष्ये यथा पत्त ( ? ) नार्थो भवति । तेनोक्तम् – सर्वथा नैतत् । 39. 18-21, m. a Kāpālika or a worshipper of Śiva of the left-hand order, 21.4. m. a kind of tree. तेन जालिवनमध्ये श्रीपार्श्वतीर्थं प्रादुःकृतम् । तेनैकदा वनं निरीक्ष्यमाणेन जालिवनमध्ये लेष्टुराशिदृष्टः । अम्लानशितपत्रिकापुष्पैः पूजितः । लेष्टवो विरलीकृताः । मध्ये बिम्बं दृष्टम् । 31.IO-II. Vide PC. f. an entanglement, a shrubbery तस्य तटे वंशजाल्यस्ति । तत्र जाल्यां वानरीशिरो लग्नमस्ति । 84.17-18, 21; तृतीया स्तम्भनग्रामे सेडिकानदीतटे तरुजाल्यन्तरा भूमिमध्ये न्यस्ताऽस्ति तां प्रकाशय ! 95.25, 32. Vide PK. adj. with the saddle fixed on the back ; lit. : 'fit for the fixing or arranging of the saddle . एकदा वाणारसीपतिः श्रीगाङ्गेयकुमारो गजसहस्र १ शत ४ एवं १४००, तुरङ्गमलक्ष ३ जीणसालार्हान्, द्वयं उद्घाटं एवं लक्ष ५, मनुष्यलक्ष २१; एवं सामया मालवपतिं भोजं प्रति चचाल । 20.2-3. cf. Persian jin, Pkt. जीण and Guj., Hindi, Mar जीन ' a saddle ' ; and Guj. साल ' a joint fitting a socket'. ( causal ) to bring back to life. जीवापय 8.15. Vide PK. to flee for one's life. स जीवग्राहं गतः । 39.8. valent Guj. expression ' ते जीव लईने नाठो '. cf. the equito catch alive. राजा जीवग्राहं गृहीतः । 87.32. Vide PK. m. a life-time statue of a Tirthankara ; metaphorically, a lifelike image of a Tirthankara. तात ! वायडपुरे जीवितस्वामिनं श्रीमुनिसुव्रतमपरं श्रीवीरं नन्तुं चलत । 32.26-27 ; पूर्व भानो राजा श्रीमालपुरे श्रीशत्रुञ्जये सोपारकेऽष्टापदे च जीवितस्वामिप्रतिमाश्चकार । 42. 31-32. Vide PK. जीवन्तस्वामिन्. n. eating, food. 38.15. cf. Guj. जमण; Mar. जेवण. m. a pair. रे गलितकंसस्य ६४ जोटकानि निःश्वानानां किं स्फुटितानि ? । 90.6-7. cf. Pkt. जोड; Guj. जोटो, जोड; Hindī जोटा, जोड; Mar. जोड. husband's elder brother. 57.16; 63.22. cf. Guj. जेठ. f. husband's elder brother's wife. 63.22. cf. Guj. जेठाणी. a quarrel, a dispute. Int. 32.15. Vide झगड; also vide PK. झगटक. m. n. m. same as झकटक. नागडाग्रे त्रा ( झ ? ) गडं च कथयति । 50.2. Vide PK. झगटक, झम्पा झोटि चेट झोला टक्कक टक्कशाला टङ्का टङ्किका V टालू टिप्पन टिप्पा V टीप टीपा टीपि टोकर टोपिका ठक्कर 139 f. a jump. झम्पा दत्ता । 5.31; झम्पां यच्छति 6. 1, झम्पां ददौ 2, 8, झम्पां दत्ते 6 ; 6.10; 98.6; 105.32. Vide PK. झम्पा, झम्पापन, V झम्प् and PC. झम्पापात. a type of goblin. मुगानुगतमुद्गरानुरुगदाघातोद्धतान् व्यन्तरान् वेतालानतुलानलाभविकटान् झोटिङ्गचेटानपि । जित्वा सत्वरमाजितः पितृवने नक्तंचराधीश्वरं बद्ध्वा बर्बरमुर्वरापतिरसौ चक्रे चिरात्किङ्करम् ॥ m. f. a piece of cloth knotted on two opposite sides. Here it refers to a sort of cradle prepared by suspending a piece of cloth tied on all the four corners or the two sides to the branches of some tree. 128.6. Vide PC. m. 134. 16-19. Vide घूंसक, व्यन्तर. f. a mint. विग्रह: प्रारब्धः । टङ्कशाला पतितुमारब्धा । षण्मासान्ते दण्डेन भव्यं विधाय म...... स्थाने गतः । 50. 3-4 ; अथ टङ्कशालायां हरिण्यङ्किता द्रम्मा: पतन्ति । 85.2. Vide टङ्कक, टङ्का; also vide PC. a coin. 123.7. Vide टङ्कक, टङ्कशाला. a coin. स्वर्णटङ्ककलक्षम् 86.10; अथ श्रीभोजो नित्यं भावनाभावित: प्रातः रैटङ्ककान् ददौ । 117.9 ; दीनारटङ्कका: स्वर्णमया: Int. 31.21; स्थालं टङ्ककैर्भूत्वा Int. 32.1-2. Vide टङ्कशाला, टङ्का; also vide PK. टङ्क. f. f. a stone-cutter's chisel. 64.19. cf. Guj. टांकणुं. टङ्क. to break. भोजनार्थं गृहे आकारितः । अङ्गमर्द्दकैरङ्गानि 56.31-32. cf. Guj. टाळवुं; Hindi टालना; Mar. टाळणें. n. a subscription list. 33.15 ; cf. Guj. टिप्पण, टीप. V टीप्, टीपा. m. f. m. Vide PK. टालितानि । f. a list. 54.35 ; 89.11. cf. Guj. टिप्पण, टीप. Vide टिप्पन, टीपा, V टीप्. Vide टिप्पा, to make a list of. सर्वमपि टीपयित्वा गृहीतम् । 73.22. cf. Guj. टीप करवी. Vide टिप्पन, टिप्पा, टीपा; also vide PK. / टिप्प्. f. same as टिप्पा. 55.I... f. gleaning and collecting. एकदा दीपो रूमञ्जर्या लग्नस्तस्य तापेन रेणु: स्वर्णीभूता । स वृत्तान्तो मन्त्रिणा श्रुतः । अतो याचिता । राणकेन दत्ता । गृहे टीपिः कृता । 57.2-4. cf. Guj. टीपवुं. a bell. 132.30. cf. Guj. टोकरो. Vide PK. टोक्करक. a cap. Int. 30 18, 20. Vide PK. an honorific term. 43.3. Vide ठक्कुर. ठकुर डम्भन डामर डामर डाल डोलकर V ढक् ढाढसिक m. [ 1 ] v ढाल् ढोय डोकर ( v.l. डोल्लत्कर ) m. n. [2] Vide PK.. n. a collection. दण्ड-मुण्ड-डम्भनानि सोमेश्वरे दृष्ट्वा सिद्धेशस्य गिरिनारे हर्ष: । 131.31. m. 140 m. the colloquial form of the name दामोदर Dāmodara was the ambassador of King Bhimadeva of Gujarāta at the court of King Bhoja of Mālava. 21.10, 22, 23, 24; 23.7. an awful infectious disease. अथ तक्षशिलायां पञ्चशतीतीर्थप वित्रितायां महान् रोगो जातः । न कोऽपि कस्यापि वेश्मनि याति । पुरीं शून्यप्रायां वीक्ष्य सङ्घनाचिन्ति–सर्वेऽप्यधिष्ठायका नष्टाः । इति चिन्तिते शासनदेव्या उपदिष्टम् - सर्वे व्यन्तरास्तुरुष्क॰यन्तरैरुपद्रुताः । वर्षत्रयानन्तरं तुरुष्कभङ्गो भावी । इति ज्ञात्वा यदुचितं तत्कार्यम् । पुना रोगशान्त्यै उपायोऽस्ति । नड्डूलनगरे श्रीमानदेवसूरीणां चरणोदकेन सिञ्चत स्वमानुषाणि; यथा डामरं नश्यति । 107.9-13. an honorific term. 54.26; 55.8, 31. a ruler. 50.11; 52.21; 64.32. 30. 18, 28, 29, 30; 32.7; 53.30; Vide ठक्कर. a temporary settlement. चतुष्पथे तत्र डालं दत्त्वा यो य आयाति तस्य तस्याग्रे वदति – अत्र राज्ञो गजशाला भविता; अत्र पुनः पट्टहस्तिन आलानस्तम्भो भावी । 115. 24-25. an old man (a contemptuous term ). रात्रौ वीरम: समेत्य राणकं लत्तया प्रहृत्य, प्राह — भो डोकर ( v. 1. डोल्लत्कर) ! अद्यापि राज्याशां न मुञ्चसि ? 67.4-5. [ The v. 1. डोलत्कर would lit mean ' one whose hands are unsteady'. cf. Deśī डोल, Guj. डोलवुं ' to be unsteady'. Probably it is a Sanskritisation of डोकर.] cf. Pkt. डोक्कर; Guj. डोकरो; Hindı, Mar. डोकरा. m. same as डोकर. 67.31. to conceal, to cover. बुणिफलं वृद्धम् । येन नवखण्डपृथ्व्या लज्जा ढङ्क्यते । तेन हेतुना जगढङ्कणीति बिरुदं दत्तम् । Int. 30. 27-28. cf. Pkt. ढंक, ढक्क; Guj. ढांकवुं; Hindī ढांकना; Mar. ढांकणें. adj. ? guilty ? सकशाप्रहारां वीक्ष्य विषण्णेन चिन्तितं यदसौ मां मारयिष्यति विषं दत्त्वा । ततो भोजनावसरे राज्ञा बहुमानेन निजरसवतीं भोजयित्वा राणकपदं दत्तम् । इत्थं विषि(ष )ण्ण: क्षीणतेजा जातः । राजा तु पुनः पुनः चरान् परिपृच्छति । स चाद्यापि जीवति । स इत्थं चतुःपथानतिक्रम्य प्रतोलीद्वारे गतो मृतः । राज्ञोक्तम्[आ ! बाढं ] ढाढसिकः । 46.6-9. to pour out, to cast off. गवाक्षस्याधः समुद्रस्तत्र शिप्रां ढालयामास । 41.8. cf. Deśī ढाल; Guj. ढाळवुं, ढोळवुं. n.? a fight, a skirmish. तदनु परिभवमसह मानः श्रीजलालदीन सुरत्राणः सं १३१० वर्षे माघमासस्य पञ्चम्यां स्वयमागत्य पर्वतस्य स्वर्णगिरेः शृङ्गे आवासान् दत्त्वा स्थितः । प्रत्यहं ढोये(?) जायमाने सुरङ्गाखानकैः खण्डिः पातयितुमारब्धा । 50.33-34तङ्गणिकायां / गम् तट तटस्थ तट नि ततः पृष्टे तदात्व तनुगमनका तपापक्ष तपोधन तपोधना तपोधनिक तकुंक तलहट्टिका तलार तंलारक तलारक्ष ताडक n. adj. standing nearby सैन्ययोस्तटस्थयोर्युद्धं भवति । 56.27-28; कियतां कार्पटिकानां त्वं राज्यं ददासीति भवान्योक्तो भवस्तां गां पङ्कमनां कृत्वा नृरूपस्तटस्थ: पान्थान् उ० । 129.23-24 ; नाहडेन स ज्वालितः । वह्नौ निक्षिप्तः । स्वयं तटस्थे प्रासादे स्थितः । Int. 15.15. Vide तट; also vide PK. f. a river. 117.20. [ A spelling peculiarity.] Vide PK. देवि, पुत्रि. n. ind. thereafter ततस्तेन चिन्तितं – यद्यसौ न भुक्तोऽस्ति, तदा भोजयिष्यामि । ततः पृष्टे स वल्लभकलत्रगृहे प्रेषितः । 46.15 - 16. cf. Guj. ते पछी. 141 to go to ease one's bowels. अन्यदा तङ्गणिकायां गच्छद्भिः पूज्यैर्भायवचनैस्ताड्यमानः कोलिको दृष्टः । TOO. 21, Vide तनुगमनिका, of which perhaps this may be a derivative. vicinity. अथैकदा राणकवीरधवलेन ताम्बूलो [वं ]ठायापितः । तेन विलोक्य तटे [ क्षिप्तः ] एवं द्वित्रिवेलम् । 65.32-33. Vide तटस्थ. m. f. easing one's bowels. 27.28 ; 30.25; 99.32; 106.31, 32. Vide तङ्गणिकायां / गम्. m. same as तपागच्छ; vide गच्छ. Int. 31.23. [ The term पक्ष is used here exactly in the sense of गच्छ.] m. that time, that occasion. तदात्वागतव्यन्तरैः स्थितव्यन्तरपार्श्वे पृष्टमिति – कथं भवतामियन्तो दिवसा महाविदेहे लग्नाः । 114.14-15. m. 97.31 ; 115.15; 132.31 ; Int. 26.16. Vide तपोधना, तपोध निक; also vide PC., PK. f. a female ascetic. Int. 29.2. Vide तपोधन, तपोधनिक. m. same as तपोधन. 63.16. Vide तपोधना. a suppliant. शौर्य शत्रुकुलक्षयावधि यशो ब्रह्माण्डभाण्डावधि त्यागस्तर्कुक वाञ्छितावधिरियं क्षोणी समुद्रावधिः । 122.32. m. an ascetic. 10.16, 22 ; 26.18-19 ; 31.31, 32 ; 33. 18 ; 44.3, 10, 11; 45.7, 22; 48.10, 13; 53.6; 63.20, 23, 27; 64.26, 27, 29; 65.13, 21, 28; 68.10; 71.10; 91.12; 92.16; 93.2, 3, 8; f. the foot or base of a mountain. 43.13; 50.24; 74.27 ; 98.11. Vide PC., PK. m. a police-officer. 84.5, 8. cf. Old Guj. तलार Vide तलाक, तलारक्ष. same as तलार. 130.2. a police-officer. श्रीकुमारपालेन राज्ये प्राप्ते तत्क्षणं कडीतलारक्षस्याकारणे सुखासनेन समं लेखः प्रहितः । 46.4; राजा-Sमात्य-तलारक्ष-व्यवहारिणां पुत्राः मित्राणि च कर्म-बुद्धि-विक्रम-व्यवसायान् मन्यन्ते । 113.6. Vide तलार, तलारक; also vide PK. m. a long ear-ornament. 40.2-3 ; 41.20-21; 46.28. Vide PC. तापिका ताम्बूल ताम्बूलस्थगिका ताम्बूलिक तारणदुर्ग तालक तालकं / दा तिलकुट्टी तिहुअणपालपुत्र तीर्थकृत् तीश्वर तुगलक तुपुटी f. a culinary utensil. 82.20. Vide PC. m. a ( folded ) betel-leaf ( containing areca-nut, chunam, clove, cardamom, etc.). अथैकदा राणकवीरधवलेन ताम्बूलो [वं ]ठायार्पितः । तेन विलोक्य तटे [ क्षिप्तः ] एवं द्वित्रिवेलम् । राज्ञा पृष्टम् – किमरे ! त्यजसि १ । स्वामिन् ! मध्ये कृमय: कृष्णवर्णाः । 65.32-34. [It will be interesting to compare here the Persian word tambúl exactly in the same sense. ] Vide ताम्बूलस्थगिका, ताम्बूलिक. Vide ताम्बूल, ताम्बूलिक; also vide PK., and f. 142 m. a seller of betel-leaves. 39.13. cf. Guj. तंबोळी. Vide ताम्बूल, ताम्बूलस्थगिका. n. m. N. of a hill-fort. 47.22, 24, 27 ; तारणगढ 48.8. [ It is mentioned in the text that when Ajayapāla, who succeeded King Kumārapāla to the throne of Gujarāta, destroyed all the Jaina temples, only the four situated on the तारणगढ were saved tactfully by Silaṇāga Kutigiyā. Apparently this तारणदुर्ग or तारणगढ is mod. Tārangā hills, a Jaina place of pilgrimage, in North Gujarāta. ] a betel-box. 7.24. PC. स्थगिका. m. f. the caky sediment of sesamum after the oil is pressed out. एवं रसवतीं कृत्वा ...... ..लोकयितुं ( ? ) व्रजन् वैद्यः शीतकालं भणित्वा अश्वानां तिलकुट्टीं दत्त्वा व्याघृतः सिरःस्थिता शेषतिलकुयोऽपि श्यत् (१) तस्याः परिमलमाघ्राय तिलकुट्टीं. ..... चिन्तितं ममैष मनोरथो दुष्टः । 89.9-11. m. a lock. 4.22 ; 16.19, 20; 38.18 ; 41.31. Vide PK. to lock तालकं दत्त्वा स्वं समीपे गृहाण । 4.22 ; ततो राज्ञा तमसि आपादमस्तकं चतुश्चत्वारिंशलोहशृङ्खलाभिनिँयन्त्र्यापवरके क्षिप्त्वा तालकं दत्त्वा मोचिताः । 16.18-19 ; 38.18 ; 41.31. Vide V दा [ 1 ]. son of Tribhuvanapāla, King Kumārapāla. 38.1. Vide PK. तिहुअणपालदेवनन्दन. a Jaina Tirthankara. 96.7. [ A Jaina technical term.] Vide तीर्थेश्वर. m. same as तीर्थकृत् 125.5. m. Tughluq. 135.26. [ The Muslim rule of the Tughlug dynasty prevailed on the throne of Delhi from 1320 A.D. to 1413 A.D. ] f. a cup of rice, i.e., the lowest type of food. वृत्तिर्नारभटी न तुन्दलपुटी नाथास्ति मे सङ्कटी, श्रीमद्भोज ! तव प्रसादकरटी भतां ममापत्तटी ॥ 122.27. तुरक तुर (रु) ष्क तुला तृतीयज्वर तेजल तेजी तेर त्रकूटक त्रिचेली त्रिजगडू m. m. m. pron. 143 [This is an instance of metathesis if it is not a scribal error for तन्दुलपुटी. In fact, the latter is the reading in the context at PC. 29.13.] f, a type of weight अष्टौ हाटककोटय स्त्रिनवतिर्मुक्ताफलानां तुला 118.9, पलशतैरेका तुला ( टिप्पनी)। 30. m. the tertian fever. 128.19. Vide PC. तृतीयज्वरिन्. m. the colloquial name of Minister Tejahpāla. 67.1. n. a Muslim ( in contempt ). 87.10. cf Guj. तरक, तरकडो. Vide तुर (रु) ष्क. same as तुरक. 1.2 ; 29.3; 49.9, 20; 50.29; 86.5, 7, 12 ; 89.28; 90.12; 107.11, 21; 126.16. a horse of excellent breed. तथा उपायने तेजी ५०० प्रहितानि सार्द्धम् । 66.21 ; अथ कन्यकु० तद्राजसुता महणका कनुकसंबन्धे गूर्जर० पञ्चकुलं षण्मासैरुद्राहित २४ लक्षपारुथकद्रमान्, ४००० तेजी-तुरङ्गान्, [ सौराष्ट्रघाटे ] लात्वा यान् वनराजेन हत्वा... I28.13-14 . [ PK., while narrating the story under the first reference, says at 119.25-26: 'तावता धवलकिशोरशतपञ्चकं अन्यदपि दुकूलगन्धराजकर्पूरादि गृहीतम् ।' Similarly PC., while narrating the story under the second reference, states A · at 13.1 : 'चतुर्विंशतिसंख्यान् पारूथकद्रम्मलक्षांस्तेजोजात्यांश्चतुःसहस्रसंख्यांस्तुरङ्गमान्.. 'This second quotation specifies as a special breed of horses. ] cf. Guj. तेजी ´ a horse . 6 thirteen. नव कोहलां ईछ तेर' 110.16. cf. Guj. तेर; Hindī तेरह; Mar. तेरा. either the leg or a short tight trouser covering the legs. इतो वीकमो द्यूतकारी द्यूतादुत्थितः । कान्दविकगृहे दत्ते, बहिः स्थित्वा द्वारमुद्धाटयेत्याह । तेनोक्तम् – कस्त्वम् ? । वीकमऑ इत्युक्ते स आह–कस्ते द्वारमुद्घाटयति । मम किं त्रङ्गटकं ग्रहीतुकामः ? । तेदोक्तम्- बाढं बुभुक्षितः । 3.9-11 . [ This is an idiom which literally means: Are you going to take. away my trangataka ? '—i.e. —' In what way will you be able to harm me ? ' ] cf. Guj. तंगडी, टंगडी. f. a group of three garments. 119.6. Vide PC. adj. saviour of the three worlds. निर्यातदानदाता हरिकान्ताहृदयहारशृङ्गारः । दुर्भिक्ष त्रिजगडू जगडू चिरं जीयात् ॥ 80.33. [ This epithet was bestowed upon Jagadū, a merchant-prince from Bhadreśvara ( Kaccha ), because he saved the people of Gujarāta by giving corn during a great त्रिभुवनस्वामिनी विद्या विवेदिन् Vत्रुट् 144 famine that occurred in the years 1257-1259 A.D. The Jagadūcaritra of Sarvanandasūri (14th century of the Vikrama Era) hails Jagaḍū as the saviour of the world at several places ( e.g. VI. 94, 97, 106, 109, III, II2, 137 VII. 32) and the sixth Sarga of the work is named Sakalajanasanjīvana. Moreover, the Abhidhānarājendra, Vol. IV, p. 1384, narrates the story of Jagadū, in which it is stated that "जगडूर्जगदुद्धर्त्ता भविष्यति ". The Abhidhānarājendra notes that its narration is in accordance with the story given in the Upadeśatarangini. The printed edition of Ratnamandiragani's Upadeśataranginī ( 16th cent. V.S. ), published by the Dharmabhyudaya Press, Vārāṇasī in Vira Samvat 2437 ( 1910 - 11 A.D.), however, does not contain the whole story as presented there. In the section on Danaphalopadeśa, the instance of Jagadū is mentioned (pp. 40-41 ). There is stated, 'जगडूसाधुनाऽपि तोतलकसोलाभिधस्वपितृप्रोक्तं जगऊआ इत्यभिधानं दुष्काले जगज्जनजीवनाऽन्नप्रदानेन सत्यं कृतम् ।' ( P. 40, ll. 11-12 ) . जगऊआ is vocative form of जगऊ which appears to bear some similarity with Marathi , to be saved ' and its causal जगविणें ' to save '. ( On the basis of this evidence we have taken the epithet त्रिजगडू in the sense of the saviour of the three worlds'. The word f is evidently an Apabhramśa form. Can it be a derivátive of त्रिजगदुद्धर्तृ ? ] f.. a type of miraculous lore. एकदा श्रीकुमारपालेन श्रीहेमसूरयः पूर्वभवस्वरूपं पृष्टाः । ततः सूरयः सिद्धपुरे गताः । प्राचीमाधवाग्रे श्मशानभूमौ चतुरः श्रावकान् कृतोपवासान् चतुर्द्दिक्षु तपोधनांश्चत्वारो विदिक्षु स्थाप्य स्वयं त्रिभुवनस्वामिनीं विद्यां स्मृतवन्तः । देव्याह – स्मरणकारणं वदत । तैस्तु नृपभवः पृष्टः । 44.2-4. adj. a knower of the three Vedas. त्रिवेदिनं विप्रं जलन्यासावसरे प्राह 133.8. cf. Guj., Hindī त्रिवेदी Vide PC. त्रिवेदीवेदिन्. [ 1 ] to break down completely. एष गजबुटितः, अपरमानयत । 13.26. [2] to be lost. पल्यपुरे श्रीवर्द्धमानसूरिषु दिवं गतेष्वभयदेवसूरीणां तत्र स्थितानां महादुर्भिक्षे सिद्धान्तास्तद्वृत्तयोऽपि त्रुटिता: 1 यदवस्थितं तदपि दुःखबोधत्वात् खिलं जातम् । शासनदेवी रात्रौ प्रभुं जगौ – यदद्वयं मुक्त्वा 'नवाङ्गानां वृत्ति कुरु । 95.12-14. [3] to be spent up, to be used up. ततः सङ्घवात्सल्ये विधीयमाने घृतं त्रुटितम् । सङ्घपतिचित्ते विषादो जात इति यद्विरङ्गो भविष्यति । 75.23-24. cf. Guj. तूटवुं. Vide त्रुटि; also vide PK. दण्ड 'दण्डनायक M दत्ति दर्दुरी दवरक दशपूर्वधर 19 दा 145 f, [ 1 ] loss, deficiency. m. नृपस्योपायने कृत्वा एककोटि १६ लक्ष, वर्ष यावत् चडाव के कृत्वा गृहीतम् । व्ययस्तादृगेव ।... तेजःपालेन स हस्ती ढौकने कृतः । लाटेन समराकेन वेसरश्चैकः । द्रम्म लक्ष ३६ त्रुटौ, द्वितीयवर्षे श्रीकरणं मुक्तम् । 68.1-6. m. [2] complete consumption, being used up completely. अन्यदा सं० १३१५ वर्षे दुर्भिक्षकाले श्रीवीसलेन चणकत्रुटौ भद्रेश्वरव्यापारिणो नागडस्य लेखः प्रहितः । 80.20-21. · m. [ 1 ] the commander of the army. अथैकदा पत्तनोपरि तुरुष्काणां सैन्यमाययौ । दण्डनायकसज्जनेन बनासनदीतीरे गाडरो नामाडरघट्टस्तत्र रणक्षेत्रं सज्जीकृतम् । देवी सहस्रकला स्वयं सज्जनदण्ड[ नाय - ]केन सह सैन्यमादाय सम्मुखमागता । 49.9-11, 18. [2] a military governor. इतश्चन्द्रावतीं परित्यज्य धंधूपरमार: श्री भीम देवेन समं विरोधात् धारापुरीं गतः । पश्चान्नृपेणाश्वसहस्रैर्द्वादशभिर्युतो विमलदण्डनायकरछत्रं दत्त्वा प्रहितश्चन्द्रावत्याम् । 52.2-4, 8. Vide दण्डपति; also vide PK., and PC. दण्डाधिपति. m. Vide Vत्रुट्. tribute or fine. 21.31; 35.26; 50.3; 51.2, 6, 8; 88.21 ; 118.12. Vide PC., PK. m. same as दण्डनायक. 49.6, 7, 8, 13, 21 ; 52.7, 10, 19 ; 53.3. दण्डप m. 52.10. दण्डेश m. 34.19; 49.16, 19; 131.23. Vide PC. दण्डाधिपतिं. f. a gift. 62.26, 28; 70.16 Vide दाति; also vide PK. f. cutaneous and herpetic eruptions, commonly known as in Skt. एकदा श्रीनृपस्य शिरसि शिरोतिरतीव जाता । ततो वाग्भटेनोक्तम्राजन् ! शिरसि दर्दुरी जाताऽस्ति । ततस्तेन शस्त्रकर्म्मणा तालु उत्तारितम् । दर्दुरी दृश्यते परं न निःसरति । धर्तुं न शक्यते । तदनु जलभृतस्थालं धृतम् । तत्रापि नायाति । ततो जामात्रा लघुवाग्भटेन तदवलोक्य निजरुधिरभृतस्थालं दर्शितम् । तद्गन्धेन सा तत्रागता । राजा निरामयो जातः । ततः पृष्टेन लघुवाग्भटेनोक्तमिति - यदियं रक्तजा, रक्तं विना जले नायाति । 97.4-7. cf. Guj. दादर. a rope. सा भर्त्तरि सुप्ते दवरकेण भूत्वा बहिर्गता । 4.4. cf. Skt. दोरक; Guj. दोर, दोरो, दोरडो. a Jaina monk possessing the knowledge of ten Pūrvas. ·99.11; 101.12. _ [A Jaina technical term. ] Vide पूर्व; also vide PK. [ 1 ] to close, to shut. कान्दविकगृहे दत्ते, बहिः स्थित्वा द्वारमुद्घाट येत्याह । 3.9 ; द्वारं दत्त्वा 4.31; काष्ठपञ्जरे प्रविश्य भुजार्गलां ददौ । 20.9; प्रतोल्यो दन्ताः । 23.12 ; द्वारं ददाति 32.17; हट्टान् दीयमानान् ..दृष्ट्वा पृष्टम् । 44.16 ; प्रतोलीं दातुं न यच्छति । 102.I. Vide तालकं / दा. दाघ दाघं दा दाति दान्त दालि 146 [2 ] to allow, to permit. प्रतोलीं दातुं न यच्छति । IO2.I ; वयं दातुं न दद्मः । हरिभद्रेणोक्तम् – कथं न दत्थ ! । 104.8; तत्र मृतकानां दाघं दातुं न ददते । IIO.II. f. f. m. [3] to put or place upon. भूमौ पातयित्वा कण्ठे चरणः प्रदत्तः । 1.24; महती स्वर्णोपानदेका प्रकटी जाता। स्वर्णवालकगुम्फिता सर्वरत्नखचिता। विस्मितेन गृहीत्वा हृदि कण्ठे च दत्ता नृपेण । 9.9-10 ; निजौ चरणौ परदन्तिदन्ते दत्त्वा तत्राधिरुह्य कौङ्कणस्वामी व्यापादितः । 46.27 ; स रिंछा शिरो दत्त्वा सुप्तः । 81.9 - 10 ; विग्रहे वर्ष १२ जाते राज्ञा घासं शिरसि दत्त्वा स्वनराः प्रहिताः, मध्यतनं स्वरूपमादातुम् । 103.19; सर्वेऽप्युपरि चरणं दत्त्वा व्रजतः । 105.6, 7, 8; तदुपरि सूरिणा पादो न दत्तः । सुरत्राणेनोचे– कुतोऽस्मिन्प्रस्तरे पादं न ददासि ? । Int. 30. 29-30. [4] to cast upon, सपल्यङ्के किञ्चिदृष्टिं दत्त्वोच्छीर्षके मस्तकं कृत्वा सुष्वाप । 3.17 ; पुराद् बहिर्दृशं ददौ । 23.19 ; झम्पा दत्ता 5.31; झम्पां यच्छति 6. 1, झम्पां ददौ 2-3, 8, झम्पां दत्ते 6; 98.6; 105.32. [5] to press. तेन प्रत्यासन्नं मृतकं जानोरध: प्रदत्तम् । 13.29. [6] to erect, establish. प्रतोलीद्वारे आवासान् दत्त्वा स्थेयम् । 3.3334 ; गोदावरीतीरे आवासान् ददौ । 20.4-5; इति प्रत्युत्तररुष्टेन भोजेन पत्तनोपरि बाह्यावासा दत्ताः । 21.9 ; 25.3; 50.34; 60.19 ; सहस्रलिङ्गोपकण्ठे उत्तारकं दत्त्वा स्थितः । 67.9; Int. 26.4; चतुष्पथे तत्र डालं दत्त्वा 115.24. to attach ( a seal ). चिठडिकां लिखित्वा सर्ववृत्तान्तयुतां गोलकान्तस्तां क्षिप्त्वा मुद्रां दत्वाऽर्पितो गोलकः । Int. 31.10-11. [7] [ 8 ] [9] [10] to dig. भोजेन सुरङ्गा दापिता सिद्धा च 1 14.12. to offer (a blow ). सुरत्राणेन मुद्गरघाते दत्तेऽग्निस्फुलिङ्गाः प्रकटीभूताः, परं न भग्नः । Int. 32.1. to perform. इत: सेनानी: सन्नद्धीभूय पुराद्वहिर्निर्गत्य फेरकं दत्त्वा मध्ये याति । 25.5 ; फेरकान् देहि 103.10, 12. cf. Guj. देवुं in all these senses. Vide PK. m. burning. 19.8; 109.19 ; IIO.II, I2. cf. Guj. डाघ — burning ( a corpse ) '. to put to fire, to perform funeral ceremonies. तत्र मृतकानां दाघं दातुं न ददते । IIO.II. cf. Guj. डाघ देवो. a beard. 133.4 cf Guj, Hindi, Mar. दाढी. Vide PC. दाढिका. same as दत्ति. 72.4. Vide PC. an ivory ? ५०० सिंहासन दान्त काष्ठमय 65.24. cf. Guj. दांत in the sense of ' an ivory . f. split pulse. 38.33, 34; 39.3, 5. cf. Guj. दाळ; Hindī दाल. Vide PK. where the word is used in the sense of cooked split pulse. दाहिमा दिन दिशो दिशम् दीप दिन दीपालिका दीपाली दुनी दुर्वेस दुःषमा दू मित m. m. adv. m.? 147 N. of a Rājaput clan. 86.6. cf. Guj, Hindi दाहिमा. a day. अद्यतनो दिनो भ्रातालभ्यः 4.19-20 ; गतमात्र एव दुर्ग गृह्णामि वा यावन्तो दिनास्तत्र लगन्ते...88.18-19 ; बहवो दिना जाता: । 98.33; तात ! पर्वताधस्तादेते वाणिज्यकारका एतान् दिनानू किं स्थापिता: ? कियद्दिनाः स्थिताः । 107.6; दिना घनतरा गताः । 111.6. peculiarity. In Guj. the word is in masculine.] in all directions. 48.24; 109.16. Vide PK. दिशोदिशि. 103.20-21 ; [ A gender the Dipavali-day, i.e. the new-moon day or the fifteenth day of the dark half of the month of Aśvin. दीपदिने श्मशाने गतः । 13.28. Vide दीपालिका, दीपाली. f. the Diwālī holidays. कुम्भीपुरे यशोधनो व्यवहारी । तस्य पुत्रो विद्यानन्दो विस्तरेण परिणीतः । दीपालिकायामागता वधूः । 112.23-24. cf. Pkt. दीवाली; Guj., Mar. दिवाळी; Hindī दिवाली Vide दीपदिन, दीपाली. f. same as दीपदिन. दीपाली निशि मग० चौरवध्यभूमिपार्श्वे शूकरं प्रति बाणम् । 128.25. cf. Pkt. दीवाली; Guj., Mar. दिवाळी; Hindī दिवाली. Vide दीपालिका. m. ( f. the world. दुनीमध्ये किं पुष्पं वृद्धम् ? .... • वुणिफलं वृद्धम् । येन नवखण्डपृथ्व्या लज्जा ढङ्मयते । तेन हेतुना जगढङ्कणीति विरुदं दत्तम् । Int. 30.27-28. [This is a Sanskritisation of Arabic duniyá', which is also prevalent in a number of modern Indian languages. ] a fakir, a Muslim mendicant मशीतिं विलोकितुं गतस्तत्र स्वर्णटककलक्षं दुर्वेसादीनां ददौ । 86.10. [ दुर्वेस is a Sanskritisation of the Persian word daraveśa, which is also prevalent in several modern Indian languages.] f. N. of a spoke or a particular period in the wheel of time, viz. the fifth in the Avasarpini and the second in the Utsarpini. दुःषमाजलधौ येन मग्ना सुविहितस्थितिः । हेलयेव समुद्दध्रे धरित्रीवादिपोत्रिणा ॥ 26.5. [The present wheel of time is Avasarpini and the particular period is Duḥşamā. Hence the Jainas describe it as the fifth spoke (Guj. 'पांचमो आरो' ). A Jaina technical term. Vide for detailed explanation Abhidhānarajendra, Vol. IV, pp. 26006-26016.] adj. afflicted, distressed. विशेषतो दानं दीयमानं दृष्ट्वा मनसि दूमितो राणकः । 74.32 ; स लकुटैः कुट्टयित्वा गृहीतः । आभरणानि गतानि । शरीरे दूमितो... 110.24 ; कुसुमशय्यायां वृन्तेन दूमितोऽस्मि । 113.4. cf. Pkt. दूमिअ; Old Guj. दूमिउ, दूमिओ. दृष्टौ बिल्वयुगं / भ देवकुलिका देवकुल देवतावसर देवदूष्य देवशाखा देवालां देवि देशा देशपट्ट देह, P दैव दोटी... दोरिका 148 lit.: › to break a pair of Bilva [ Ågle marmaloss ] fruits (by mutual crashing ) in the sight of '. This implies permission to give out the details of a secret affair. स शूलोपरि नीयमानोऽस्ति । आरक्षक स्त्विति वक्ति - यनृपो रात्रिवृत्रं पृच्छत्यसौ न वक्ति । तया नार्या गवाक्षंस्थया शब्दः श्रुतः । स दृष्टः । चेटीं प्राह—अरे दृष्टौं बिल्वयुगं भञ्ज । तया तथाकृते तेनोक्तम् – कथयिष्यामि नृपनीतः । 3.20-22, मया व्याहृतम् – यत् शिरो याति, परं न वच्मि । तर्हि कथं कथयसि ? । तयैवोक्तम् । तया कथम् ? । चेटीं प्रेष्य मष्ट बिल्वं बिल्वेनाहत्य भग्नम् । अत उक्तम् - तत्कथय । 26-28. [This is an idiomatic expression. ] f. a small temple. 48.2 ; 52.19 ; 62.7; 65.19. Vide देवकुली; also vide PC., PK. f. same as देवकुलिका. m. [ 1 ] Vide अवसर. [2] a temple. 52.15, 18. 17.21; 25.15; 47.14; 57.8, 17. दण्डपतिदेवतावसरे श्रीआदिनाथबिम्बमस्ति । 52.19. ++ Vide PC.; PK. n. a garment of gods, a divine garment. तदनु देवदूष्यसमानि नासानिःश्वासहार्याणि वस्त्राण्याजग्मुः । 17.22-23. f. m.pl. N. of a musical mode popularly known as देशाख. 79.3, 4.. portable temples. भवतामित्थं १२ ॥ यात्रा भविष्यन्ति... तदनु बहुसूरीणामनुमतं सप्तशतानि देवालयानामग्रे चलन्ति । क्षपणक ११००, भट्ट ३३००, देवाला ६४, वाहिनी १८०... मनुष्य एवं कारइ ७०००० एवं सामग्र्या चचाल । 59.27-31. f. a respectful epithet appended to the name of a lady. जयतलदेविभ्रातरौ 69.8; 83.7. [ A spelling peculiarity.] Vide तटिनि, पुत्रि; also vide PK. f. 'a_sermon. 15.8; 42.11 ; 53.32; 99.15; Int. 28.33. [ A.. Jaina techrical term.] Vide PK. m. exile, banishment. पिशुनेन मन्त्रिगा देव उक्तः - एष त्वां हनिष्यत्येव । नृपेण देशपट्टो दत्तः । 13.27-28 29.17; ततस्तस्य मूषकस्य देशपट्टो दत्तः, शालान्तर्न स्थेयम् । Int. 31.29. cf. Guj. देशवटो; Mar देशवटा. n. the body. देहमस्ति परं सम्यग न ज्ञायते । 6.26-27 ; देहं तु तव पिण्डै : पोषित्वम् । 68.15-16 ; देहं पतितम् । 85.5; उत्सूत्रप्ररूपणया शासनदेव्या रुष्टया देहं विनाशितम् । 95.21. [ A gender peculiarity.] Vide PK. m. destiny. परं तथापि मे दैवः किमपि ददाति, त्वयाऽऽत्मानं ज्ञाप्यम् । 49.33. [ A gender peculiarity.]. Vide दिन, पुस्तक. f. a kind of coarse cloth. ते तु, एका स्त्री एकः पुमान् नीलीं दोटी प्रावृत्य • मध्ये नग्नीभूय विजहूतुः । 19.21-22. cf Guj. दोटी. f. ं ं ? कथं काष्ठसाधेनं कुरुषे ? । शास्त्राणि न वितथानि । परं या दोरिका भवताऽभिज्ञाने विहिताऽभूत् सा कुंब्जिकया महाकष्टेन प्राप्ता । तदा वेलाव्यतिक्रमोऽजनि । तया तु : दोषम् / दा दोसिक द्यूतकारिन् द्रम द्रम्म द्रम्मसौस्थ्य द्रव्य द्राम द्वार भट्ट द्वारशाखा द्वारशाला द्वारावलगक to lay blame on, to blame: यदि कोऽपि न गृह्णाति तदा नृपप्रतोल्यां शब्दं क्षिप्त्वा पुरस्य दोषं दत्त्वा व्यावर्त्तनीयम् 2.24; पुरदूषणं दत्त्वा यामः 2.27 a cloth-merchant. 39.13; 78. 12. [ A Sanskritisation of Pkt. दोसिअ < Skt. दौष्यिक from दूष्य 'a cloth'.] cf. Guj. दोशी. m. a gambler. 3.9. m. same as द्रम्म. २४ लक्षपारुथकद्रमान् 128.13-14; प्रभुभि: सामु० द्रमा ३ [ लक्षा: – टि० ] मोकला मोचिताः । 132.8. Vide द्रम्म, द्राम. m. m. n. m. m. m. 149 this vocable is not clear. सप्तदिनान्येवायुस्ततो मानितम् ॥ 91.5-6 . [ The exact meaning of Can it be जीवनदोरिका the string of life' (Guj. जीवनदोरी) which connotes the extent of one's f life ? ] Vide कुब्जिका. m. a principal coin (current in ancient and medieval India). 17.4, 34; 33.15, 16 ; 34.6. 9, 13, व्यये भीमप्री[ य ]द्रम्मलक्ष ६३ । 26 ; 39.10 ; 42.25 ; 43.21, द्रम्मसौस्थ्यम् 23; 49.27, 31; 51.3, 4; 52.1, 33; 53.23; 54.3; 55.24; 56.6, 7; 60.21; 61.18; 62.28 ; 67.20 ; 68.5, 14, 15, 28, 34; 72.5; 75.26, 31 ; पारूथाद्रम्माः 78.11; 85.2 ; राजमहाराजश्री [ भी ]मेन द्रम्मलक्षत्रयदाने पुस्तकानि लेखयित्वा समग्रदेशाचार्याणां दत्तानि । 95.18-19 ; 100. 16 ; 105.30, 31; 106.5; 110.13, 16 ; 133.30 ; Int. 31.4, 6. Vide द्रम, द्राम, पारु[ रू]थक, पारूथा, भीमप्रीद्राम; also vide PC., PK. lit. : ' well-being in the matter of Drammas, i.e, solvVide PK. द्रम्मसुस्थ. ency. 43.23. [ 1 ] wealth. यिष्यामि । [2] a coin. मदीयं शरीरं तवायत्तम्, द्रव्यः किम्, द्रम्माणां पत्रं विदार68.14-15. [ A gender peculiarity.] same as द्रम्म द्रव्यसहस्राणि चतुश्चत्वारिंशत्सङ्ख्यानि मन्त्री ददौ । 74.26. भीमप्री ( v. 1. भीमपुरी ) द्राम ९८ लक्ष । 33.22 ; एवं द्राम मूडा ३६ 53.23; १८ कोडि द्राम दण्ड-कलश- पुस्तकपदे । 65.27, लोहडिआ अथवा इका आगला द्राम भीमप्री० । 30 ; द्रामलक्षत्रयी दत्ता । 78.17 ; 99.23. cf. Guj. दाम. Vide द्रम, द्रम्म, भीमप्रीद्राम. 40.31; 46.20, 30; 79.18, 23; 86.16. a chronicler, a bard. Vide PC. f. the leaf of a door, a door-frame. 59.26; 79.3, 5. Vide PK. f. the hall adjacent to the entrance of the house, an audience-hall. इति विचिन्त्य यावद्द्वारशालायामागत्योपविष्टः, तावद्द्वारपालेनोक्तम् 57.32. an officer protecting the city-gates; lit. : ( attending ) at the gate. 25.7, 8. Vide अवलगा. 'the servant द्वारिका द्विजपाटक द्वीपदी धगड धडी धनासी धनिक धरणकंदा 150f. a back-door. इतः सूर्यास्तेऽम्बडो द्वारिकया प्रविश्य नृपं पाश्चात्येन [ न ]त्वा पृष्टौ स्थितः । 39.25-26. cf. Guj. बारी. m.? the locality of Brāhmanas. 88.9, 13. f. m. Vide पाटक. a verse of two lines. एकदा रात्रौ नष्टचर्यायां तैलिकेन द्वीपदी पुनः २ प्रातः पृष्टः 117.31. a Muslim warrior, सुरत्राणेन वदने निष्ठीवनं कृत्वा एकस्मै धगडाय, या पत्युर्न जाता सा मे भविष्यति इति वदता, प्रदत्ता । 90.11-12. [ In Old Guj. the word is prevalent in the sense of a Muslim warrior' and धगडायण in that of a Muslim army'. Vide, for instance, the following references from Śrīdhara Vyāsa's Ranamallachanda ( beginning of 15th cent. A.D.) : यदि न भवति रणमल्ल : प्रतिमल्लः पादशाहकटकानाम् । विक्रीयन्ते धगडैर्बाजारे गुर्जरा भूपाः ॥' verse 7 ; " 'जां अम्बरपुडतलि तरणि रमइ, तां कमधजकन्ध न धगड नमइ ' verse 30ab ; ' बहु बलकाक करइ बाहुब्बल, धन्धलि धगड धरइ धरणी तलि'. verse 39cd ; " 'धमक्कि धार छोडि धान छण्डि धाडि- धग्गडा. पडक्कि वाटि पक्कडन्त मारि मीर मक्कडा. ' verse 45ab ; 6 धारुक्कट धारि धगड घर धसमसि धसमसि धुब्ब पडन्त धुरि धसि धसि घूंस धरह धगडायणि. घर वरि रुण्ड रलन्त' verse 53bd ; 'पक्खरि पण्डर भिडस भिडन्तु धसि धगडायणं घूंस धरन्तु' 56ab ; 58º ; 59° ; 614. Also vide Kānhadadeprabandha ( 1456 A.D.) of Padmanābha : 6 भाजइ कंध, पडइ रणि माथां, धगड तणां धड धाइ; मांहोमांह मारेवा लागइ, विगति किसी न लहाइ.' I.212.] cf. Mod. Guj. धगडो ' a strong man, a bully '. f. a particular measure or weight. नव धडी हिरण्यस्य 40.1-2, तत्र चैत्यबलानके ९ घडी सुवर्णस्य चतुरस्रं कलशं ददौ । 32-33. cf. Guj., Hindi, Mar. धडी. f. N. of a musical mode. 79.3. cf. Guj. धनाश ( स ) री, धन्याश्री. m. an owner के यूयम् ? । अस्य क्षेत्रधनिकस्य कमा । 32.9-10 ; प्रतापमल्लेन प्रधाना उक्ताः – कुमारः किं न स्थाप्यते ?, सोऽपि धनिकोऽस्ति । तैरुक्तम् – स्थापयत । असिबलेन तदा राज्यं जातम् । 39.14-15. cf. Guj. धणी ' an owner'. to catch hold of a debtor and keep him in restraint in order to secure the money. अन्यदा रममाणेनोक्तम्- द्रम्म ५०० यावत् क्रीडयध्वम् । द्रम्मान् ददामि, शिरो वा ददामि । तैरुपवेशितो द्यूतकारैः, तेन हारितम् । द्रम्मा याचिताः । रात्रौ श्री वीरप्रासादे धरणकं दत्त्वा सुप्तेषु द्यूतकारेषु सिद्धः प्रासादभित्तेर्झम्पां ददौ । 105.30- 32. cf. Guj. धरणुं देवुं. धर्मलाभ धर्मवहिका धर्मशिला धर्मस्थान धवलका[क]पुर धवलगृह घाटी धारागिरिवाटिका धारातीर्थ धारिणीविद्या धीरा धूलिधावक घूंसक V धृ ध्यामलित m. a term of blessing by à Jaina monk to a devotee; lit. : 16. 16 ; 40.7, 8, 9 ; 63.21; 92.17 ; may you gain piety ! 117.3. [ A Jaina technical term.] Vide PK. f. a diary in which the details of charities done by the king were regularly noted. 33.22; 118.5, 8; धर्मव्ययवहिका 132.33. Vide वहिका; also vide PC. धर्मवहिका and धर्मव्यय. f. a place in the shrine of Somanātha in Saurāṣṭra where pilgrims used to sit while giving religious donations. 112.19. Vide PC. n. n. 151 ( a religious place. 62.20 ; 68.26; 128.18, 20. Vide PC., PK. N. of a town in Ahmedabad district, mod. Dholakā. 26.20 ; 52.27; 53.30; 69.12. n. a big mansion, a palace. 5.1; 15.22; 16.29; 17.11 ; 20.12 ; 24.20, 24; 25.23, 24; 31.18 ; 67.10; 84.13; 86.4 ; 88.10, 11; 102.15 ; 107.24; धवलं गृहम् 24.20. Vide PC., PK. f. a_dacoity. 101.30 ; 102.1, 3, 4 ; 113.8 ; 128.9. Vide PC., ] PK. f. N. of an orchard in the fort of Jāvālipura, mod. Jhālora in Rājasthāna. 49.24-25. Vide वाटिका. a battle, lit. : ' a holy place where the sharp-edged blade of the sword (is used)'. 109.26. Vide PC. n. f. a type of miraculous lore. नगरद्वारे बृहस्पतिर्विद्वान् परीक्षार्थ रौप्यकच्चोलके घृतं विलीनं प्रहितवान् । प्रभुभिर्द्धारिणीविद्यया तन्मध्ये सूत्रप्रोतां सूचीं प्रक्षिप्य प्रहिता । 94.14-16. m. f. patience, courage. गयणा-मयणाभ्यामिन्द्रजालविद्या साधिता । ततः पत्तने नूतने सहस्रलिङ्गसरसि गयणो निजविद्यां प्रकाशयितुं मकररूपेण प्रविश्योपद्रवति । बहुभिरुपायैरलब्धे तत्र राज्ञा पटहो वादितः । लघुभ्रात्रा मयणेन धीरां याचयित्वा निष्कासितः । प्रसादितौ तौ राज्ञा । 36.23-25; Int. 22.29. Vide PK. one who washes sweepings from the street in the hope of findings something valuable. 78.5; 132.2. cf. Guj. धूळधोयो. Vide PC., PK. : m. a type of goblin. तदन्ता रात्रौ सुप्तस्तदा 'पतामि' इति वचनमशृणोत् । चिन्तितमभिनवगृहे 'घूंसकः । 2.12. Vide झोटिङ्गचेट. to keep as a concubine. इतो लवणप्रसादेन वीरममाता सपुत्रापि त्यक्ता । सा मेहतावास्तव्येन त्रिभुवनसिंहकौटुम्बिकेन धृता । 54.14-15, अनेन मम कान्ता धृता, परं मे पुत्रेण सह बाढं स्नेहवानसौ । 18. Vide PK. धृता. adj. made grey or dust-white. पूर्व भरतो राजा श्रीमालपुरे श्रीशत्रुञ्जये सोपारकेऽष्टापदे च जीवितस्वामिप्रतिमाश्चकार । श्रीसङ्घस्वचक्रोच्छंलितरजःपुञ्जध्यामलितदिक्चक्रवालः, सङ्घपतिर्भूत्वा ववन्दे । 42.31-32. :ध्वजा :नगोदर : जनारायण m. नन्दीश्वरतपःकरण n. नमस्कार m. वकार तवान्तः पुरचिकि नं गम् नाटसार 152 of a flag. 24.1, 2, 15. n. a neck-ornament. .. अनायाते अनुपमदेव्या नगोदरं बन्धोः सम विच ( ह ? ) रणं तेषां कारितम् । 63.17-18 . [ The meaning is not clear in the present context, but the word is widely prevalent in Old Guj. literature; vide e.g. the following references from the Prācīna Phāgu-sangraha ( Baroda, 1955 ) : Rājaśekharasūri's Neminātha Phāgu ( C. 1349 A.D. ), verse 206: साभी मापन / मह 'नगोदरकंठलउ कंठि अनु हार विरोलो'; Padma's Neminātha Phāgu (c. 15th cent. V.S. ), verse gab : ' गोरी कंठि नगोदर, बीजल जिम झबकंति '; Cupai Phāgu ( 16th cent. V.S.), verse 27ab :" 'गलइ नगोदर नइ झूमणूं, .m. घणु शणगार हव केहु भणूं'; Viraha Desāuri Phāgu ( 16th cent. V.S.), verse 47cd : * कांनि मोतीलग खींटली, कंठि नगोदर हार'; Jambuswāmi Phāga ( 1374 A.D. ), verse 49; Amararatnasūri Phāgu ( latter half of 15th cent. A.D.), verse 12. Also vide Varṇakasamuccaya, Part I (Baroda, 1956 A.D.), page 218, line 5. N. of a musical mode. 79.2. cf. Guj. नटनारायण. a type of penance. 75.15. [ A Jaina technical term.] a mantra very well-known in Jaina scriptures. 64.27, 34; 100. 4. [ A Jaina technical term.] Vide नवकार, पञ्चपरमेष्ठिपद; also vide PK. 52.29. 'cf. Guj. नवsame as नमस्कार. कार. Vide पञ्चपरमेष्ठिपद. adj. desirous of marrying a new wife. 84.32. Vide अन्तःपुर. to flee away. गृहस्योपरि व्रजन् मार्गे सार्थेन सह चौरैर्दृष्टः । सार्थो गृहीतः । स उपविश्यं स्थितः । केऽपि नंष्ट्वा गताः, केऽपि योधिताः । 110.23-24. cf. Guj. ' नासी जवुं '. m.? N. of a musical mode. 79.3. Vide पासक. नवकारलक्षा: ३ गुणनीयाः । m.N. of the horse of Prthvārāja, the great King of Delhi and Ajamera, after whose defeat the Muslim rule was established in India. 87.9. n. a coin कपईका मालवदेशीयनाणकम् । 21.32 ; वर्षशतदिनमितनाणकहारकान् दत्त्वा 130.25-26. Vide PC., PK. f. the navel. 73.10. [ A spelling peculiarity.] 'not to take to remain away from, not to disturb; lit. : even the name of '. तुरुष्कः प्रत्यासन्नस्वस्वभूमौ विद्यते तव नामापि न नायक नायिका नालक नालिमण्डप नाशिका नियोगिन् निरोध निर्धातन निर्द्धाटित निर्वृत्ति निश्रेणी निःश्वान निषद्या 20 m. n. f. the female of the Nayaka caste, which is an aboriginal tribe of Gujarāta. 22.29. Vide नायक. the burrow of a mongoose. नालकसप्तकं विनाशितम् । 114.18. a particular type of pavilion. दहनेन विनाशितं पुरा तेन रङ्गभाण्डतप्तजलेन वाडिमध्ये नकुलसचिवौ सच्चरितव्रताविमौ । अचलेश्वरनालिमण्डपं m. 153 गृह्णाति । 89.28. [ This idiomatic expression may be translated into Guj. thus : 'तारुं नाम पण लेतो नथी '.] the male of the Nayaka caste, an aboriginal tribe of Gujarāta. 44.5, 6, 14, 15, 18, 20, 22, 24. cf. Guj. नायको, नायकडो. Vide नायिका. n. adj. रचयामासतुरेनमर्बुदे ॥ 63. 11-12. [ Can it be a pavilion with tiles ' ? नालि Mod. Guj. नाळ्य f. 'a tile ] the nose. Int. 32.13. [A spelling peculiarity.] an officer. 56.1. Vide PC. f. m. m.? urine. तृणरत्नपात्रे सिद्धरसं ढौकितवान् । गुरुणा स्मित्वा भित्तावास्फाल्य शतखण्डे कृते शिष्यं विच्छायमुखमावर्ज्य भोजनं दापयित्वा व्यावर्तमानस्य काचपात्रे निरोधं कृत्वा प्राभृतं प्रेषितम् । उद्घाट्य विलोकिते क्षारगन्धेन निरोधं ज्ञात्वा कुम्पको भग्नः । चैत्रयोगाद्वह्निसंयोगे सा समूत्रा मृत् सुवर्ण जाता । 93.24-26. m. killing. Int. 32.7. put to flight, driven away. शरीरे घातदशकं लग्नम् । परं म्लेच्छसैन्यं निर्द्धारितम् । 49.16-17. f. tranquility, satisfaction. 36.34; 77.2. [ A spelling peculiarity. ] f. a ladder. 133.15. Vide PC., PK. निःश्रेणी. N. of a musical instrument. महति संयुगे जायमाने नृपेणोक्तम् - रे गलितकंसस्य ६४ जोटकानि निःश्वानानां किं स्फुटितानि ? । [ कथं ] न श्रूयन्ते । देव ! वाद्यमानानि सन्ति परं शङ्गिणीगुणैरुपलप्सा (? रुद्धा ) नि । 90.6-8. [ निःश्वान appears to be a Hyper-sanskritisation of the word नि:साण, which is a technical term of the science of music; vide Sangitaratnākara, VI. 1152-55. The terms निशान and निशाण of Guj. and Mar. respy. are probably the derivatives of Skt. निःसाण. Also cf. Deśī निस्साण.] Vide निस्वान. f. a broom made of wool, carried by Jaina monks to remove dust. इतस्तस्य रुधिरालिप्ता रजोहृतिः कयाचिद्देव्या शकुनिकारूपया चित्रकूटे निम् + V काश् निस्तार निस्वान नीरोध नीलपट नैषेधकी नौवित्त नौवित्तवाटी m. 154 पौषधागारे परित्यक्ता । गुरुभिरुपलक्षिता । निषद्यादर्शनात् ज्ञातमरणाः शिष्याणां रौद्रध्यानं गताः । 105.13-14. [ The vocable निषद्या ordinarily means ' a seat—generally made of wool' or — a posture'. It also means an Upāśraya wherein a monk sits. In the present context, however, it appears to have been used as a synonym of the woolen broom carried by Jaina monks for removing dust'. The Abhidhanarajendra gives two words णिसज्जा and णिसिज्जा ( < Skt निषद्या ) in all the three connotations. However, the meaning of a given by us is also supported by the same authority; vide vol. IV, P. 2140%, 11. 5-6: ( णिसिज्जा = ) ( रजोहरणोपकरणभेदे, सा च द्विधा - सौत्रिकी, और्णिकी Vide रजोहृति. चेति ।'] [1] to take out. नवनिष्पादित त्रिषष्टिशलाकापुरुषचरितभण्डारो रात्रौ चौरवृत्त्या निःकाशितः । 77 1-2 ; धरणेन्द्रादेशात् स्तोत्रमध्याद्वत्तद्वयं मन्त्रगर्भितं निष्काशितम् । 96.3. [2] to exile. देशान्निष्काशितः । 30. I ; 128.24; निःकाशिता m. शात् 130.24. m. final emancipation. दीक्षा मया निस्तारार्थ जगृहे । तत्र द्रव्याशनेन कथं मलिनयामि ! 64.30. m. same as निःश्वान. निस्वाननिस्वनपूर्वकं श्रीवीसलदेवाज्ञा श्रुता । 67.11. restraint. विधाय योगनीरोधं धिक्कृतापरवासनः । परलोकमलंचक्रे धर्मध्यानैकधी निधिः ॥ 96.11-12. Vide PK. m, N. of a peculiar sect. 19.20, 21, 27, 29, 32. [ The male and female adherents of this sect moved in couples. Each couple was covered by a single blue cloth of Doți-type, otherwise naked inside this cover. They proclaimed that they were the true offsprings of God on account of their अर्द्धनारीश्वरत्व. In the reign of King Bhoja of Mālava, 49 such couples were there. Bhoja got all the males killed and the females exiled.] f. abandoning sinful actions. नैषेधकों कृत्वा मध्ये गतः । 107.14. [ A Jaina technical term.] a sea-faring merchant, a navigator. 26.32. cf. Pkt. नाइत्त. Vide नौवित्तवाटी; also vide PK., and PC. नौवित्तक. f. the locality of sea-faring merchants or navigators. 26.32. Vide नौवित्त and वाटी. न्यायघण्टा न्यासे √ व पखाउज पखाउजी पछेडउ पछेवडउ पञ्चकुल पञ्चज्ञानानि पञ्च परमेष्ठिनः पञ्चपरमेष्ठिपद पञ्चशब्दवादक पञ्चसमिति पञ्चाङ्गप्रणाम f. the bell of justice. 86.4; 107.24. Vide PC. to pay in advance. प्रातः मन्त्रिणा आकारितस्य चाचरीयाकस्य सहस्रद्वयी न्यासे कृता । इत्युक्तं च – यत् त्वया पौषधशालाद्वारे चच्चरे चच्चरो मण्डनीयः । एवं षण्मासं मण्डितः । ततः सत्कृत्य प्रहितः । 76.4-6. n.? a timbrel, a type of drum. अन्यदा मध्यरात्रौ नागलदेवी राज्ञश्चरणसंवाहनं कुर्वाणा श्रान्ता । ततस्तयोक्तं वृद्ध महिलीबउलीपुरः – यत् त्वं चरणसंवाहनं कुरु । अहं श्रान्तास्मि । ततो मयणसाहारेणोक्तम् – यत् त्वं आत्मानं पखाउजीपुत्रीत्वं न वेत्सि । पखाउजसत्कं भोजनं कुसणाती निर्विण्णा न । अधुना खिन्ना । 79.11-13. cf. Pkt. पक्खाउज्ज; Guj. पखवाज, पखाज, Hindī पखावज; Mar. पखवाज. Vide पखाउजी. m. m. n. pl. m. same as पछेडउ. अग्निपखालु पछेवडउ. 46.28. Vide माणिकउ पछेडउ; also vide PC. m. pl. 155 n.! a government officer. अन्यदा श्रीकन्यकुब्जदेशीयमहणकराज्ञ्याः [ पञ्चकुलं ] गूर्जरधरोद्ब्राहणके गच्छति । 12.29-30 ; अथ कन्यकु० तद्राजसुता महणका कञ्चुकसम्बन्धे गूर्जर० पञ्चकुलं षण्मासैरुद्राहित २४ लक्षपारुथकद्रमान् ४००० तेजीतुरङ्गान्, [ सौराष्ट्रघाटे ] लात्वा...128.13-14. Vide PC. n. m. पञ्चशब्दसांराविण n. one who plays upon the timbrel. 79.12. cf. Guj. पखवाजी, पखाजी Vide पखाउज. a scarf, a sheet. 40.2. Vide पछेवडउ, माणिकउ पछेडउ; also vide PC. m. the five kinds of knowledge (according to Buddhist philosophy ). 106.22. the five chief venerable ones of the Jainas, viz. Arhat, Siddha, ācārya, Upādhyāya and Sādhu. 68.24. [ A Jaina technical term.] Vide पञ्चपरमेष्ठिपद. same as नमस्कार ( मन्त्र ). It contains salutation to five venerable ones. 42.3. [ A Jaina technical term ] Vide पञ्च परमेष्ठिनः. the accummulated sound of all the five musical instruments played upon simultaneously. 83.13. Vide पञ्चशब्दवादक. f. pl. the five ways of right conduct. 15.12. [ A Jaina technical term.] Vide समिति. the player of the five types of musical instruments. रङ्केण पञ्चशब्दवादकान् बहुस्वर्णेन विभेद्य तस्य तुरगस्यारोहणकाले एव क्रियमाणे पञ्चशब्दसांराविणे तार्क्ष्यवदुड्डीय स दिवमुत्पतितः । 83.12-13. Vide पञ्चशब्दसांराविण; also vide PC. a peculiar way of paying homage, wherein the worshipper touches the ground with five limbs viz. 2 knees, 2 hands and the head. 124.6. Vide पञ्चाङ्गप्रसाद; also vide PC. पञ्चाङ्गप्रसाद V पट् पट पट्ट पट्ट ( क ) पट्टकूल पट्टशाला पट्टसूत्र पट्टिका पट्टिलक पट्टी 156 a gift of ornaments or dress for five parts of the body. 80.7. Vide पञ्चाङ्गप्रणाम; also vide PC. ( causal ) to tear up पट्टं पाटितवान् । 124.21; बाहुलोडपुरद्वासप्ततिलक्षपाटितपट्टा 133.23. cf. Guj. फाडवुं; Hindī फाड़ना; Mar. फाडणें. m. a plan, a map. ततो वामदेवस्य सूत्रधारस्य पटं दर्शयित्वा प्रासादः कारितः । m. m., n. [ 1 ] [2] 75.21-22. n. a slab. शिलापट्टे 11.25. a throne. विश्वमल: स्वामिनः पट्टे अभिषिक्तः । इतो गोधियकेनोक्तम्राज्ञाऽभिषिक्तो भवति त्वया वा ?, मया न कथं ? । त्वं तु पट्टस्य पदातिरसि । 66.8 - 10 ; तत्पट्टे प्रद्योतनसूरयः । Vide पाट. 107.7; पट्टाभिषेक: 123.33. [3] भाण्डागारे किमप्यस्ति ? चन्दनं पट्ट89.8. Vide पट्टकूल, पट्टसूत्र. [4] a beam. तत्र धवलगृहमारब्धम् । काष्ठदले निष्पद्यमाने, भित्तयः पृथुला जाता: । पट्टास्तु हूस्खा: । 102.15-16, 18. cf. Guj. पाटडो. [5] a band. मन्त्रिणा युद्धार्थे सैन्यसामग्री कृता ।... इतो निर्णीतदिनोपरि जयसिंहदेवेन जगद्देवस्य परमारवंशोद्भवस्य पट्टबन्धः कृतः । 25.12-14; पट्टराज्ञी 41.15, 24. cf. Guj. पट्टो. m. Vide PC., PK. m. a deed of lease, a document. तृतीयव्रताधिकारे मृतकद्रव्यद्वासप्ततिलक्षमितं पट्टं पाटितवान् । 124.20-21 ; बाहुलोडपुरद्वासप्ततिलक्षपाटितपट्टा 133.23; ततस्तेभ्यो जीर्णदुर्गप्रत्यासन्नं ग्रामं वितीर्य पट्टको विदारितः । 60.32. Vide करण; also vide PC. a silken upper garment. दुकूलागरकाष्ठानि च बहूनि सन्ति । a fine or silken garment. तो लोकेन मुद्रिका - पट्टकूलादि-दानेन द्रामलक्षत्रयी दत्ता । 78.16-17; एताः स्त्रियो विभूषणपट्टकूलमौक्तिकादिभिर्विवर्जिताः कथम् ? । Int. 31.19. Vide पट्ट [ 3 ] ; also vide PC., PK. an attiring or dressing room. तदनु सा मुख्यपौषधशाला जाता । तत्र पट्टशालायामुभयोः पार्श्वयोरादर्शा: पुरुषप्रमाणा आसन् । 31. 21-22 ; 76.1. a silken thread. 65.24. Vide पट्ट [ 3 ]. f. n. f. a slab ( of wax etc.). मदनमयपट्टिका 120.15, मदनपट्टिका 16. Vide पट्ट [ 1 ] ; also vide PC., PK. a village headman. अत्र ग्रामे महिणलपट्टिलकस्य गौर्नित्यं चतुर्भिस्तनैः क्षीरं क्षरति । 95-32-33. [ चतुर्भिस्तनै: is evidently a scribal error for चतुर्भि: स्तनै:.] cf. Deśī पट्टइल ; Guj. पटेल ; Mar. पाटिल Vide PC., PK. पट्टकिल. f. a (vast ) tract of land, a county आलिगकुम्भकारस्य सप्तशतग्राममितचित्रकूटीय पट्टी । 123.22. cf. Guj. पाटी 'a tract of land'; पाटीदार 'a person holding a tract of land, so a caste of agriculturists. Vide पाटी; also vide PC. पट्टिका [2]. पडसूधीलोअक पण पणपत्नी पणबन्ध पतद्ब्रह पतिमारिका पत्र पत्रक पत्रचोलक पत्री पद पदोपवेशन m. पद्या m. पदम् + अव + V धृ Ibid., 199.20-22. ] cf. mod. Guj. पड( र ) सूदी, पसुंदी; also लूओ, लोई, लोयो ' a lump of dough '. an agreement. 39.19; 77.20. m. a type of Vyantaras. स मृतः 100. 2, 26. Vide अणपन्नी. m. an agreement. 38.30; 106.25. Vide पुण; also vide PC. m. a spittoon. मोढेरपुरे रुधिरं पतइहे पयो जातम् । 83. 11 - 12. Vide PK. f. the killer of her own husband. 90.5. a betel-leaf. 39.20. For full quotation vide जाल. a letter. 58.3; 89.12, 14; 129.26. Vide पत्री. a heap of leaves with a hollow inside. 38.19. For quotation vide चोलक. n. n. m. 157 a lump of the dough of fine white wheaten flour. तेन स्वबुद्धया पडसूधीलोअको विभज्य चतुर्णां समर्पितः । कथितं च – यावन्मात्राणि सन्ति तावन्मात्राणि कुर्वन्तु । चत्वार्यपि रत्नानि तैः कूटसाक्षिमिरन्यादृशानि २ कृतानि । 112.4-6. [ पडसूधी was also a food-preparation made of this. The word is prevalent in modern as well as old Guj. Vide e.g. ' तदनंतरु सप्तपुडां षाजां, किशां ति षाजां, जिसां प्रासादनां छाजां, पवित्र प्रधान देवनउं धानु, मालवी गोधूम हाथि मल्या, धोई दल्या, एनी पडसूधी, खइ सवि वार सूधी '. n. -Varnaka-Samuccaya, Part I, 4.15-17; 'दूधपाक सेलडीपाक षरगां पाजां जलेबी हेसमी, वारू पडसूची तणा आछा मांडा, लगार नही षांडा' n. f. a letter (of invitation on an auspicious occasion). सर्वदेशेषु कुङ्कुमपत्र्यः प्रहिताः। 59.7. Vide पत्रक, कुङ्कुमपत्री; also vide PK. an item. तस्य किमायपदम् ? 55.24; १८ कोडि द्राम दण्ड-कलश - पुस्तक पदे 65.27-28. Vide PC., PK. to honour by one's presence at प्रभो ! कथं पदमवधारिताः; व्यावृत्ताश्च । 55.30-31. cf. Guj. पधारवुं. Vide पादम् + अव + / धृ [ 1 ]. installation ( of a person ) on the status ( of an ācārya). Vide पणबन्ध. अणपन्नीपणपन्नीव्यन्तराणां मध्येऽवतीर्ण: । 63.5. f. a track. 34.25, 26, 27; 43.9, 12 ; 47.5, 6 ; 60.21; 85.7; 126.9 ; Int. 26.16. Vide पाज, पाजा, साङ्कलीआपद्या; also vide PC., PK. परकायप्रवेशविद्या तीर्थक परवश पराखी परि + V कर्म परि + V छिद् परिच्छेद परि + √ धा 158 f. the lore which would enable a soul to enter another body. 6. 12 ; परकायाप्रवेश विद्यावेदी योगी मिलित: । 7.28; परकायप्रवेशविद्या सिद्धद्विजेन राज्ञः शबे स्वात्मा निवेशितः । 82.9; परकायप्रवेश विना सर्वमफलम् । I16. 26, परवपुः प्रवेश विद्यासिद्धि: 32. Vide PK. परवेशविद्या. m. a follower of a religion other than that of the Jainas. परतीर्थिकान् कन्दलं कुर्वाणान् वारयन्ति । 59-31-32. adj. who has lost all control over oneself, i.e, mad. हस्ती परवशो जातस्तस्य कलकलोऽयम् । 20.9. [ परवश is used exactly in this sense in Guj.] Vide PK. परवशत्व.. adj. (like) an outsider, a stranger. एकदा प्रतापमल्लो रात्रौ वैकालिकं कर्तुमुपविष्टः । सा वेश्या परिवेषयति । नामलदेवी दीपकरा पराखी ( १ ) वर्त्तते । 39.1-2. [ This refers to an anecdote which describes that Pratāpamalla, King Kumārapāla's sister's husband, had kept a courtesan in his house and his legal wife Nāmaladevi stood with a lamp in her hand like a stranger while he was taking his supper, which was being served by the courtesan. ] to do chemical processes for purifying mercury. गुरुमुखात् श्रुतम्—यत् रससिद्धिं विना दानेच्छा न पूर्यते । तदनु रसं परिकर्मयितुं प्रवृत्तः । स्वेदन-मर्दन-जारण-मारणानि चक्रे । परं स्थैर्य न बध्नाति । 91.18-19. Vide PK. परिकर्मण, परिकर्मित. to make out. यस्याहं भणितं न परिच्छिनझि तस्य शिष्यो भवामि । IO3.32-33. m. preparations. भो ! त्वं पुण्यवान्, लग्नमधुनास्ति, परिच्छेदं कुरु बिम्बप्रतिष्ठायाम् । 44.32-33. (causal) to honour by offering dress either in appreciation of excellent service or as a token of special favour or of veneration. राजा [ ज्ञा] परिधाप्य करिणं दत्त्वा चोक्तम्- [- अतः परं विग्रहो न कार्य: । 23.25; तस्योपगा ( का ) रस्यैकवेलं भव्यं त्वया लभ्यम् । लोहटिकं विना यामि । इदं तव मानम्, परं स्वस्वामी विरूपाणि वदन्निवार्यः । मन्त्री परिधापितः । मन्त्रिणोक्तम् – यद्येवं तर्हि अधुनैव प्रयाणं कुरु । 50 17 - 18 ; स लवणप्रसादो तेन भोजितः । वस्त्राणि दत्त्वा प्रहितः । 54.19-20; एकदा मोजनी ( दी ) नसैन्यं ढिल्लीतश्चलितम् । प्रयाणक ४ जातानि । राणकस्य सुद्धिर्जाता । वस्तुपालो बीटकं गृहीत्वाऽश्वलक्ष १ युतोऽर्बुदगिरौ गत्वा हतवान् । भग्नम् । राणकेन परिधापितः । 70.1-2; मुद्गलपातसाहिसमीपात्समागतो जगद्देवः श्रीसिद्धराजभूपतिना नवलक्षकङ्कणं परिधापितः । 85.10 ; नृपेण लखणसेनमाहूय सगौरवं परिधाय दण्डं मुक्त्वा स्वराज्ये प्राहिणोत् । 88.21 ; तैर्हृष्ठैर्नृपाय निवेदितः – यदसौ जैनः स्वदीक्षां ग्रहीष्यति । नृपेण गौरवं कृतम् । दुकूलानि परिधापित:, अलङ्कृतश्चाभरणैः । 106.23-24. Vide परिधापनिकां /दा ; also vide PK. परिधापनिकां / दा परि + √ नी परीक्षक पर्यवसापित पर्यूषणा पर्वतिका पल पल्यक पल्योपम पशु पाङ्गुल पाज पाजा पाट पाटक m. f. m. 159 same as परि + √ धा ( causal ) . प्रविष्टः । 50.22. adj. comforted ? सिद्धरसं मत्वा सर्व कृष्ट्वा गृहज्वालनं कृतम् । सर्वजनस्य समक्षं रोदति । स्वच्छद्म प्रकटीकरणम् । लोकैः पर्यवसापितस्तथैव प्रज्वलितं गृहं मुक्त्वाऽन्ये गोपुरे गृहं कृतम् । 82.20-21. [ Perhaps this may be a scribal error for पर्यवस्थापित ' comforted.] मन्त्री परिधापनिकां तस्मै दत्त्वा पुरे f. a Jaina religious festival of eight days in the months of Srāvaņa and Bhādrapada. 48.9. [A Jaina technical term. ] Vide PK. पर्युषण पर्युषणा. a hill. 87.10. n. ( causal ) to give in marriage. द्वितीयः प्रेषितः । I10.3-4 cf. Guj. परणावी. f.? एषाऽस्यैव भवतु । अन्यां परिणाप्य n. a particular weight equivalent to 4 karşas or rth of a tulā. पलशतैरेका तुला । 118.30 ; जात्यघुसृणस्याष्टौ पलानि 128.34. a tester (of jewels), one who can determine the exact value (of a jewel) by testing (it). 111.25. cf. Guj. परीख, पारेख. m. a particular inestimably long period of time. 59.3, 4. [A palyopama is the time required to empty completely a one-yojana wide and one-yojana deep pit filled with the hair of a newly-born lamb, grown during the first seven days, by the process of with-drawing one hair every hundred years. Vide Abhidhānarājendra, Vol. V, p. 723. A Jaina technical term. ] m. a goat. 41.28, 30, 31 ; 42.5, 6. Vide PK. adj. lame, i.e, equivocal ? अत्राद्य कटकं स्थापय । अहं गाजणपतिमानेष्यामि । निशि सूरिभिराकृष्टिविद्यया देवतावसरं कुर्वद्भिर्गाजणपतिरानीतः । परस्परं मैत्री जाता । अक्षरैः पाङ्गुलां (१ ) पत्राणि जातानि ॥ 47.13-15. cf. Guj. पांगळु. same as पद्या. 34.23, 28. cf. Pkt पज्जा; Guj, Hindi पाज f. Vide पाजा. a couch. 1.16; 3.5, 6, 15, 16, 17, 25, 28; 17.26; 90.23; 116.8; Int. 30.26. Vide PC. f. same as पाज. यदि सूर्योदयाद् अर्वाक् द्वादश पाजा अत्र पर्वते करोषि, तदा त्वां परिणये । 84.25-26. Vide पद्या. f.? a throne, a platform. ५२ आचार्यपद – ५२ सिंहासन – ५२ पाट एवं सर्व विधीयते । 75.17-18. cf. Guj. पाट f. Vide पट्ट [2 ]. a ward, a locality. 88.9, 13. cf. Guj. द्विजपाटक. t'a street'. Vide पाटी पाडू ( रू) थक पाण्डे पातसाहि पातालविवर पात्र 160 f. a ( vast ) tract of land, a county अथैकदा श्रीदेवाचार्या: शाकम्भरी प्रति विजहुः । अन्तराले मेडतकपुरपाठ्यां फलवर्द्धिकाग्रामे मासकल्पं स्थिताः । 31.9 - 10. cf. Guj. पाटी ' a tract of land' ; पाटीदार 'a person holding a tract of land', so a caste of agriculturists. Vide पट्टी. m. same as पारु[ रू]थक. 51.3. ' m. an honorific title of Brāhmaṇas meaning a learned man,'. Int. 31.10, 14, 15, 30 cf. Hindī पाण्डे, पाण्डेय. m. a Muslim sovereign. 83.19; 85.10; 87.24, 28, 30, 31 ; 135.1, 2, 5, 10, 15, 20, 22, 24, 27, 29, 31; Int. 31.31; पा० Int. 30.16. cf. Persian, Guj., Mar, Hindi पादशाह. n. an opening in the ground leading to the nether-world. 5.30, 31; 6.5-6. Vide PK. " n. [ 1 ] a person ; a suitable person. कथं त्वं कारणं विना नित्यं तीर्थकरणप्रवणपात्राणि मारयसि । तेनोक्तं - [कथय ] किं पात्रं ? । राज्ञोक्तं 'भोगीन्द्र ! बहुधा० ।' इति तुष्टो मनुष्यपात्राणि ररक्ष । 10.1-2 ; मासाने मुत्कलापयामास । राज्ञा हस्त्यश्वादीन्युपढौ कितानि । जयसिंहदेवस्तु पात्राष्टकं ययाचे । नृपेणार्पितम् । राजा मुत्कलाप्य पत्तनोपरि चलितः । पात्राष्टकं यावत्पुरप्रतोल्यामागतं सुखासनादि संहृत्य ... तावन्निर्गमे उक्तम् – अग्रे पत्तनं क्व ? । जनैरुक्तम्—— पत्तनं दूरे' इति श्रुत्वा षण्णां हृदयसो जातः । इतो द्वयस्योपर्याच्छादनं दत्तम् । द्वयं जीवितम् । तन्नृपेण सह क्रमेण पत्तने प्राप्तम् । माऊ नाम एकस्याः, परस्याः पेथू । अद्यापि माऊहराणि पेथूहराणि च पात्राणि श्रूयन्ते । 25.25-30; रणभग्नस्य नृपाधमस्य मुखमस्माकीनानि पात्राणि द्वारभट्टादीनि न पश्यन्ति । 79.23; प्रथमं दिग्वस्त्रैर्मण्डले मण्डिता कुमारी । पात्रं नापूरि तैः । ततः श्रीबप्प भट्टसूरयो वसतौ ध्याने उपविष्टाः । सङ्घेशो वासान् दत्त्वा प्रहितः । तेन कन्याशीर्षे वासाः क्षिप्ताः । ततः पात्रेणाभाणि-इनि गाथाद्वयं तस्या मुखात्सर्वैरपि श्रुतम् । 99.1-8; पात्राभावे तद्वेषधारिणं वण्ठं ननाम । 124.23; तथा कलियुगे मोहात् तिरोहितं पात्र परिज्ञानम् । 132.20, 22; न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ॥ एवं गुणोपेतपात्रभक्त्या मुक्तिः । 133.1-3. [2] a deserving supplicant. पात्रदानमल्पं विनोददानं बहुतरम् । 75.29; नाभीतिदानात्परमस्ति दानं चारित्रिणो नापरमस्ति पात्रम् ॥ 104.25; पात्रपाणिकमलार्पणमासां तासु शान्तिकविधिर्विधिदृष्टः ॥ 130.16, ततः प्रभृति पात्रदानादि ॥ 17 ; सौमित्रे ! नूनमस्माभिः पात्रे दत्तं पुरा नहि ॥ Int. 21.31. Vide पात्री; also vide PK. पात्री पादम् + अव + Vधृ पादयोः / पत् पादयोः वि + / लग पादलेप पाद्र पानक पानीयरस 16r adj. fit for, a receptacle of. राज्ञो मानपात्री सीता पण्डिता जाता । 22.1. Vide पात्र. 21 m. n. [1] to honour by one's presence at. देव ! दर्शयामि । पुरोपान्ते पादमवधारयत । 5.10 - 11 ; देव ! पादमवधार्यताम् । मम रङ्कस्य गृहेऽद्य कल्पद्रुमागमनम् । 9.17-18 ; देव ! मध्ये पादमवधारयत । 13.13-14; देव ! कदाचिन्ममोपरि प्रसादं विधायास्मत्पुरे पादमवधारणीयम् । 17. 17-18; प्रभो ! पादमवधारयत, यथोपरि गम्यते । 43.9; तेनाभ्युत्थितः पादमवधार्यताम् । 48.13 ; 49.26 ; मध्ये पादाववधारयत । 55.9, एकवेलं मध्ये पादमवधारयत । तले कार्य कृत्वा वेगेन पादमवधारणीयम् । 65.6; किमर्थ पादमवधारिताः । तेनोक्तम्[- तव पार्श्वे याचितुम् । 112.12 - 13. Vide पदम् + अव + √ धृ. 32; m. [2] to go in peace and safety. देवी मन्त्रिणं वन्दापयितुं गृहे पादमवधारयत । 55.28. Vide PK., and PC . पादौ + अब + V धृ. पादमन्यत्रावधारिता । 52.15; to fall at the feet of. पादयोश्च पतितः । 112.8. cf. Guj. पगे पडवुं. Vide चरणयो: (नि + ) / पत्, चरणयोः Vलग्, पादयोः वि + Vलग् ; also vide PK. पदो: V पत्. to fall at the feet of; lit.: to embrace the feet of'. राज्ञा पादयोर्विलग्य सूरयः क्षामिताः । 100.30. cf. Guj. पगे लागवुं, पगे वळगवुं. Vide चरणयो: ( नि + ) / पत्; चरणयोः / लग्, पादयोः / पत्; also vide PK. पदो: / लग्, पादेषु / लग्. a magical anointment for legs (using which one would fly in the sky or walk on water ). 93.23, 30, 31 ; ततो गुरुणोक्तम्आरनालमिश्रतन्दुलेनैकेनौषधानि पिट्वा पादलेपे खगमनसिद्धिः । 94.3-4; पादतललेपबलेन 91.12, चरणलेपे कृते 14 ; कूटबुद्धया जलेन स्वागतमिषाच्चरणप्रक्षालनं कृतम् । तद्वगन्ध रसास्वादतः सप्तोत्तरशतमौषधीनां परिज्ञातम् । ततस्ताः सर्वा अपि संमील्य चरणलेपोऽकारि । 94.31-32- 95.1. Vide PC., PK. the out-skirts of a village or town. पाद्रदेवतां नमस्कुर्वन् 21.21; कंडीग्रामपाद्रप्रासादे सुप्तः । 45.27 ; नगरपाद्वे 112.27. cf. Guj. पादर. Vide गोन्द्रक; also vide PK. पद्र. m. beverage, spirituous liquor. 112.16. a disease of abdomen. तया पादेनाहत्य करम्बकरोडं पूर्वधृतं त्यक्तम् । नृपवदनं खरडितम् । तावत्पत्या द्वारमुद्घाटितम् । दीपः कृतः । जनेन पृष्टम् किमिदम् ? । पापाहं किं जाने । अस्य मातुः पानीयरसो जातः । उदरव्यथाऽस्य खात्पपात । जलमानीय वदनं क्षालितम् । शकटिकामाधाय उदरसेकः कृतः । नृपरंतु श्वासमेव न गृह्णाति । 4.27 - 30. [ The word is also found used in Old Guj. Vide e.g.: ...... पापक्षय हार पापघट पामर पारणक पाराची पारु[ रू]थक m. m. m. 162 माई, प्राश्या ए पाखई थाय, पारवती, पाणीरसो, हवइ हुइ ज हीयडला माहि, दैत्य भणइ, दुहवण घ.. — Uşāharaņa of Virasimha (second half of the 15th cent. A.D. ), lines 212-13.] a necklace supposed to destroy evils. 40.3, 34 ; लोकः कोलाहलं यावत्करोति तावन्नावमधिरूढा देवी सशृङ्गारा शृङ्गारकोटिशाटीपरिधाना, सहस्रकिरणताडकाभ्यामलङ्कृतकपोला, पापक्षयेण हारेण विराजितवक्षःस्थला…………..41.20-21. Vide PC. पापखउ हारु. a poor person. n. breaking a fast. 30.24; 68.33; 133.27. Vide PK. an iron instrument for digging. 133.4 . cf. Guj. पराई. f. Vide PC. m. lit. : a pot of sin'. अथ मयणल्ल देव्या पापघटे दीयमाने कोऽपि न गृह्णाति । अत्रान्तरे विषण्णां तां कश्चिद्विजन्मा जगादेति - मातर् ! यदि भवत्रयस्य पापघटान् ददासि तदा गृह्णामि । हर्षितया तया तस्मै भवत्रयपापघटो दत्तः । अन्ये सर्वेऽपि विस्मिताः पप्रच्छुः–त्क्या किं कृतम् ? ; पापघटस्यैकस्य निर्वाहो नास्ति, त्वया कथं त्र्यं गृहीतम् । तेनोक्तम्- - अस्या जन्मत्रयेऽपि पापमेव नास्ति, तत्कथं धनं न गृह्यते । सर्वैरपि मानितम् ॥ 36. 12 - 15; भवत्या भवत्रयपातकं मे पापघटं लात्वाधमः कश्चिद्विप्रः स्वं तद्दापकं च भवाम्भोधौ पातयति । मया तु वित्तमेतदादाय पुनर्ददता लब्धादष्टगुणं पुण्यमिति ॥ पापघटप्रबन्धः ॥ 133.9-11. Vide PC. 37.32. Vide PC.; also vide PK. पामरी. a kind of Dramma. अथ कन्यकु० तद्राजसुता महणका कडकसम्बन्धे गूर्जर० पञ्चकुलं षण्मासैरुद्गाहित २४ लक्षपारुथकद्रमान्, ४०० तेजीतुरङ्गान्, [ सौराष्ट्रधाटे ] लात्वा यान्......128.13-14; वयं द्रम्मान् न जानीम: । पाडू ( रू ) थकान् दास्यामः । पार्श्वस्थैरुक्तम् – देव ! मान्यताम् । एकस्मिन् पारूथकेऽष्टौ द्रम्मा भवन्ति । 51.3-4. [ It appears from the Lekhapaddhati (pp. 34, 35, 36, 43, etc. ) that the पारौपथ coin, minted at Srimāla or Bhinnamāla ( Rājasthāna ), tested thrice and unalloyed, was current in Gujarāta at least up to the close of the thirteenth century of the Vikrama Era. It was a silver Dramma. Vide Sāndesarā B. J., Jaina Agamasāhityamām Gujarāta ( in Gujarātī;— Ahmedabad, 1952 ), p. 181 ; and Agrawāla V. S., Presidential address ( in Hindi ), Journal of the Numismatic Society of India, Vol. XII, pp. 201-2. Dr. Agrawāla refers to the Kharatarapattāvalī ( IOIO - 1336 A.D.) which states that Naravarman, the Paramāra king of Malavā, wished to offer three hundred thousand Paruttha-Drammas to Jaina Ācārya Jinavallabhasūri, who, however, accepted only two Parutha-Drammas for the maintenance of two Kharataragaccha temples at Cittoda. पारूधा पालक पालि पाली पालीताणक पाश्चात्येन पासक पिअन पिण्याक V पिलपिल् पीलूकुलीयक V पीष् m.? n. f. n. f. a bank. देवपूजां विधाय सरस: पालौ व्रजन्तो वीक्ष्य 44.10. पाळी, पाळ्थ. Vide पांली. m. 163 " Śrī G. K. Śrigondekara conjectures in the Glossary at the end of the Lekhapaddhati (p. 114 ), while explaining the term, that it may be a proper name, as coins are sometimes named after certain persons, e.g. बाबाशाई, महम्मुदी, etc.'. It appears that पारुथक, पारूधक, पारौपथ, पारुपथक, पारुत्थ, पाथ and पारूधा are the names of one and the same coin.] Vide पाडू ( रू) थक, पारूथा, द्रम्म; also vide PC. same as पारु[रू]थक. तेन चच्चरः क्षिप्तः । पारूथाद्रम्माश्चतुर्विंशति सहस्रसमयका मिलितास्तस्य । 78.10 - 11. Vide पांडू ( रू) थक, द्रम्म. m., n. a cradle. राज्ञा सुवर्णपालकं जल्पितम् । तदपि कथां प्राह । 8.8. cf. Guj. पाळणुं ; Hindī पालना; Mar. पालक all in the sense of a cradle'. Vide PK. m. adv. from behind. इतः सूर्यास्तेऽम्बडो द्वारिकया प्रविश्य नृपं पाश्चात्येन [न] त्वा पृष्टौ स्थितः । अग्रे एहीति नृपोक्ते, देव ! मया स्वस्वामिनः कालिमानीता । 39.25-26. a die. नाटसारि पासक: 79.3. cf. Guj. पासो; Hindī पाँसा; Mar. फासा. Vide नाटसारि. cf. Guj. same as पालि. 72.3; 78.1. Vide PC. N. of a town called Pālitāṇā at the foot of mt. Satruñjaya in Saurāṣṭra, a famous place of pilgrimage for the Jainas. 65.4. Vide PK. पालित्तानकपुर. n. a bow-shaped instrument used for carding cotton. गुणालीजन्महेतूनां तन्तूनां हृद्विपाटयन् । वंशार्द्धार्द्धपरिस्फूर्त्या रे पिञ्जन ! विजृम्भसे ॥ 64.7-8; 76.32. an oil-cake. 36.10. Vide PC., PK. to sparkle. पिलपिलत्खल्लि: 125.22, Vide PC. paste of the fruits of the tree called Solanum nigrum. एकदा श्रीवीसलदेवस्य दक्षिणे चक्षुषि अंजनीरोगो जातः । ततोऽरिसिंहराजवैद्यस्याकारणं प्रहितम् । ं ...तत्पुरो राज्ञोक्तम्(-मम भेषजं कथय, अन्यथा मारयिष्ये । व्यथा सर्वसाधारणा । त्वं तु कुत्रापि यास्यसि । अतोऽहं सर्वविदितं औषधं विधास्ये । तेन पीलूकुलीयकः कथितः । 79.28 – 80. 1. Guj. कोळियो ) lit means 'a mouthful'. ] [ कुलीयक ( Skt. कवलक, Vide PK. पीलुवृक्ष. to pound, to crush. यवानां माणकं लभते । तेन वृत्तिः । तं पीव्य स्वयं पक्त्वाऽश्नाति । 33.11 . [ A spelling peculiarity. ] cf. Guj. पीसबुं; Hindī पीसना. पुञ्जक पुत्रि पुरुषसिद्धि V पूज् (क) पूतर ( पूत् / कृ पूरी 164 sweepings. 77.28. Vide PK. f. a daughter शैलपुत्रिशिवयो: 72.18. [ A spelling peculiarity.] Vide तटिनि, देवि. m. f. a miraculous attainment by which a man can get a human size image of gold. तस्य हि अग्निवेताल – पुरुषसिद्धिभ्यां सुवर्णसिद्धया चोपकारै तदा निरुपममासीत् । 9.35. Vide सुवर्णपुरुषसिद्धि; also vide PK. पुरुषकसिद्धि.. to be adequate. विशेषतो दानं दीयमानं दृष्ट्वा मनसि दूमितो राणकः । राणकेनोक्तम्–मन्त्रिन् ! ईदृशेन व्ययेन कथं पूजयिष्यति । 74.32. [ The verb पूज (Skt. पूर्यते > Pkt. पुज्जइ > Old Guj. पूजइ, पूगइ > Mod. Guj. पूगे ) in exactly this sense is very common in Old Guj. पूग is its derivative in Old as well as Mod. Guj. Vide e.g.: 'जे जे गुरु दीस ते ते समय सिद्धांत तेहनी परीक्षाई न पूजईं न पुहचइं ।' —Şastiśataka_Prakaraņa ( Baroda, 1953 A.D. ), p. 140, m. lines 4-5; • ते तुरंगम जे वेगि पूजइ, ते द्रव्य जे सत्पात्रि वेचीइ'- Varņakasamuccaya, part I ( Baroda, 1956), p. 82, lines 14-15 ; 6 'वल्लभ माणस तणउ ऊमाहउ किमिइं अनेरइ पूजइ ? ' — Ibid., p. 136, lines 20-21; 6 ' चकोर चक्रवाक मयूर कूजइं, जलकेलि तणा मनोरथ पूजइं ' — Ibid., p. 148, lines 3-4; 6 'मागिउ वंछिउ आपणउ, पूगउ मनह ऊमाहो' — Rāvani Pārśvanātha Phāgu (c. 1366 A.D. ) of Prasannacandrasūri, verse 15cd ( Prācīna Phāgu - Sangraha, p. 24 ) ; सीआला धरि काती मासि, कांमिनि मनि हवं पूगी आस' - Cupai Phāgu ( 16th Cent. V.S.), verse 5500 ( Prācina Phāgu-Sangraha, p. 116) ; ( मंगलकलस घरि करइ विलास, त्रिलोकपुंदरी पूगी आस, सिंह लेई कुमरना वेस, चंपायइ वीनव्यउ नरेस ' - Mangalakalaśa Phāga (1593 A.D. ) of Vācaka Kanakasoma, verse 125 ( Prācīna Phāgu-Sangraha, p. 167 ) ; also vide_Nala-davadanti Rāsa ( 1556 A.D.) of Mahiraja ( Baroda, 1954 ), verses 1226, 152d, 3260, 791ª, 867⁰, 953d and 1010d. ] cf. Mod. Guj. पूगवुं. a small insect. 15.12, पूतरका: 14. Vide PC. to complain loudly, to bawl. पूत्कृतम् 2.5; 4.25, 29; 35.29; पूचके 4.7: पूत्करोति 30.29; 115.13. Vide PK. f, a city. 86.2. [ A spelling peculiarity.] पूरुष पूर्व पृष्टि पृष्टिधावित पृष्ठि पृष्ठिम् पृष्ठिरक्षक पृष्ठिलग्न पृष्ठेष्ठौ)/लग् पृष्ठौ पेटलाउद्रपुर पेटि पेटिका m. a man. 42.18. n. [ 1 ] the number obtained by multiplying 84,00,000 by 84,00,000. साष्टवार्षिकाऽस्माभिर्दीक्षिता, देशोनां पूर्वकोटिं तपस्तप्त्वा सेत्स्यति । 69.4-5 . [ A Jaina technical term.] f. adj. the back. 39.26; 46.6;50.5. Vide पृष्टिधावित, पृष्ठि. running after, pursuing, chasing. 87.9-10. Vide पृष्टि, पृष्ठिलग्न. f. the back. 109.19. Vide पृष्टि, पृष्ठिम्, पृष्ठिरक्षक, पृष्ठिलग्न, पृष्ठे (ष्ठौ) Vलग्, पृष्ठौ ; also vide PC. 165 m. adv. after, behind, in pursuit . मयूरमुखात् सर्पश्चरणाग्रे पपात । मयूरः पृष्ठिमाययौ । Int. 29.14-15. cf. Guj. पूंठे. Vide पृष्ठि, पृष्ठौ. [2 ] a type of ancient literature of the Jainas, not extant, being a vast portion of the 12th anga of their Canon. दशपूर्वधराः 99.11 ; दशपूर्वधरेण 101.12. [ The Pūrvas were fourteen in number. A Jaina technical term.] Vide दशपूर्वधर. Vide PK. n. adj. chasing, pursuing. परमहंसः कस्मिन्नपि पुरे प्रविश्य शरणे गतः । पृष्ठिलग्नं कटकमायातम् । 105.10-II. cf. Guj. पूंठे लागेलुं. Vide पृष्ठि, पृष्ठे(ष्ठौ) Vलग्, Vलग्; also vide PK. पृष्ठलग्न. [ 1 ] to follow, to go behind. तया सह चलितः । नृपः पृष्ठे लग्नः । कमप्यदृष्ट्वा धेनुं प्राह – केन पराभूतासि ? । तं मम दर्शय । साऽग्रे 3.14. भूता, नृपः पृष्ठौ लग्नः । तया वत्सो दर्शितः । 107.29-30. f. one who backs up ; lit : 'protector from the rear मन्त्रिन् ! तवाज्ञा भवति तदा वयं वारयामः । मन्त्रिणा प्रोक्तम् – कुरुत यद्रोचते । पृष्ठिरक्षकोऽहम् । 60.22-23. Vide पृष्ठि. [2] to follow with a hostile intent, to harass. मम त्वं काल इव पृष्ठे लग्नः । 108.15. cf. Guj. पूंठे लागेलो. Vide पृष्ठि, पृष्ठिलग्न, V लग्; also vide PC. adv. following, subsequently. कूपे पुत्रैः सह झम्पां ददौ । सोऽपि स्त्री-भ्रूणघ।तिनं स्वं मन्यमानः पृष्ठौ झम्पां ददौ । g8.6. cf. Guj. पूंठे. N. of a town called Petalāda in Kheda district of Gujarāta. 67.20. a casket. f. a casket. एकया महे गन्तुकामया निजाभरणपेटिका समर्पिता । तया हारश्चोरितः । तया समेतया पेटिकां दृष्ट्वा कथितम् 114.1-2. Vide पेटि, पेटी. चोरितः । काचमयपेटित्वात् । 114.3. cf. Guj. पेटी Vide पेटिका, पेटी. कस्याश्चिन्निजसख्याः - मम हारः केनापि पेटी पोटली पोट्टल पोठियां पोतके V पोसाल पौषधशाला पौषधागार प्रक्षरा प्रति + V क्रम् प्रतिक्रमण प्रति + V लभ् 166 f. a box. केनापि राज्ञा चौरद्वयं [ पेटीमध्ये निःक्षिप्य नयां ] प्रवाहितम् । 113.28. cf. Guj. पेटी. Vide पेटि, पेटिका. f. a bundle. एकदा श्रीशत्रुञ्जयतलहट्टिकायां श्रीसङ्घपूजायां जायमानायां [वस्त्रपोटली-] बन्धनं कस्यापि पण्डितस्यार्पितं मन्त्रिणा । 74.27-28. cf. Deśī पोट्टलिगा; Guj. पोटली. Vide पोट्टल; also vide PK. पोट्टलक. a bundle. वेषः कोऽपि तुरुष्कसन्ततिभवः कक्षान्तरे लम्बित श्छायामाश्रयते गताशुरूपशोर्जीर्णोर्णकापोट्टलः । 29.3-4. cf. Desi पोट्टल. Vide पोटली; also vide PK. पोट्टलक. m. m. pl. pack-bullocks. 98.25. cf. Guj. पोठियो, pl. पोठिया exactly in the same sense. ' to draw on a piece of cloth. उद्धाराय यतध्वम् । गुरुभिर्विमृष्टम् - आदौ बिम्बं पोतके ( ? ) क्रियते । 99.22. [ Probably this refers to drawing a sketch of the image on the canvas or cloth before carving it out.] cf. Pkt. पोत्तग; Guj. पोत, पोतुं; Hindi पोता and Mar पोत all in the sense of a piece of cloth'. f. a Jaina monastery. 65.24. cf. Guj. पोशाळ, पोसाळ. Vide पौषधशाला, पौषधागार. f. a Jaina monastery. 31.20, 21; 37.4; 57.22; 76.5; 77.28; 95.3. [ A Jaina technical term.] Vide पोसाल, पौषधागार; also vide PC., PK. m. same as पौषधशाला. 26.33; 27.12, 16, 29; 30.11; 33.14 ; 38.14, 15, 18; 40.7, 8; 44.22; 57.17-18; 64.9, 10, 25; 65.12, 20; 104.5; 105.14, 32; 106.29; 123.8; 125.23. Vide पोसाल. f. an iron-armour for the defence of a horse वीराणां सन्नाहा: समर्पिपता: । गजा १८ गुडिताः । प्रक्षरां ग्राहिताः । 49.12 - 13. cf. Guj. पाखर. to perform the pratikramaņa rite. येर्यापथिको प्रतिक्रम्य गुर्वग्रे गाथां पठितवान् 1 technical term.] Vide प्रतिक्रमण. or an elephant. अश्वाः सर्वेऽपि सज्जिताः । Vide PK. अन्येधुरारनालं गुर्वादेशेनानी92.20-21. [A Jaina n. a particular rite performed by the Jainas in morning and evening wherein they repent for the sins committed by them and become alert against recurrence of the same. 49.9, 14; 103.34. [A Jaina technical term.] cf. Pkt. पडिक्कमण; Guj. पडिकमणुं Vide प्रति + / क्रम्. (causal ) to give gifts or alms to Jaina monks. प्रतिलाभिताश्च [ साधवः ] । 43.32 ; प्रतिलाभितौ 97.32. [ A Jaina technical term.] Vide PC, PK. प्रतिलाभना, प्रतिलेखना प्रतोली प्रत्यक्षसरस्वती प्रत्यय प्रत्याख्यान प्रदीपनकं लग् प्रभावक प्रभावना प्रयाणक प्रवर्त्तनी प्रवर्तिनी प्रवहण प्रस्ताव 167 f. cleaning. एवंविधप्रस्तावे साधुभिः प्रतिलेखनार्थ सिक्किकोत्तारिता । Int. 31.25-26. [ A Jaina technical term.] cf. Pkt., Guj. पडि लेहणा. Vide PK. f. a gate. 2.24; 3.33; 23.12, 30, 31; 25.22, 27; 30.29; 32.14; 35.20; 41.13; 46.8; 48.22, 24; 50.7; 86.13; 89.5, 24; 90.10; 101.29; 102.1, 7 ; 103.26; 107.29; 109.20 ; Int. 15.16 ; Int. 31.10. Vide PC., PK. adj. a title of the great Jaina Ācārya Jinaprabhasūri;. lit. : 'cne to whom Sarasvati, the Goddess of Learning, was visible'. Int. 30.15. m. n. a desire. देवं नमस्कुर्वद्भिर्भोजमेकमागतं दृष्टम् । देवार्चकः पृष्टः – रे ! किमिदम् । देव ! प्रत्ययान् पूरयति । चिन्तितम् - जिनशासनस्य मुख्यमिदं तीर्थम्, परं तत्र कपछर्दी मिथ्यात्वी जातः ; एतन्न सुन्दरम् – 99.12-13. the vow of renunciation of some object of enjoyment. 48.10 ; 100.23 ; 114.13. [ A Jaina technical term.] Vide PC. to be on fire, to take fire. अत्रान्तरे राज्ञा रक्षकपुरुषान् प्रेषयित्वा उपद्रुतः । तावतान्तः पुरे प्रदीपनकं लग्नम् । IO.I2. Vide V लग्. influence, and hence enhanc (a ing the influence of religion. 26.17; 54.1; 96.9; 106.1 ; 123.9; Int. 30.10. Vide प्रभावना ; also vide PK. adj. ( a monk ) possessing powerful f. [ 1 ] greatness, influence. 10.10; 16.23,31; 28.26; 95.23; 121.2 ; Int. 30.22. [ A Jaina technical term.] Vide प्रभावक; also vide PC., PK. [2] n. [ 1 ] distribution of gifts. 43.8; 126.7. [ A Jaina technical term.] Vide PK. 35.24; 60.18; 98.31; Int. a journey ( with halts ). 28.20. Vide PC., PK. [2] a march 70.1. Vide PC. same as प्रवर्त्तिनी. 103.33; 104.3,4. f. Vide महत्तरा. f. a leader of female Jaina ascetics; lit. : a female promotor ( of religion ) '. 43.6. Vide प्रवर्त्तनी, महत्तरा. n. a ship. 43.25; 80.14,15; 99.16, 18; 101.4, 5,8; 111.21,24. Vide PC., PK. m. [ 1 ] an occasion, an opportunity. चेटीजनस्य सुरभिवस्तुप्राप्तिः प्रस्तावे भवति 3.23; दिवा वक्तमपि प्रस्तावो नाऽभूत् । 4.20-21; (गर्व:) उपायेनोत्तारयितव्यः प्रस्तावे 9.3; प्रस्तावे आकारयिष्यामि । 87.5; IOI.I2, 20. Vide PK. [2] time. तव्प्रस्तावे ' at that time' 100.20, प्रहरणानि V गृह् प्रह्लादनपुर प्राधुणक प्राघूर्णक प्रातिवेश्मिका प्रान्त प्राशुक प्रेक्षण प्रेक्षणक प्रेक्षणीय प्रौढिमा फल हिका फलही फागुण फाल n. 168 ( passive ) to have one's weapons snatched away ( by the enemy ). सोऽन्तरावस्थित श्रीमूलराजभिलैः प्रहरणानि गृहीतः। 13.2. N. of a town in North Gujarāta, mod. Palanapura. 43.2; 67.19. [ 1 ] m. m. a guest. प्राघुणका यूयं सत्कारार्हाः। मरुस्थल्या भवन्तं ध्यात्वा वर्तनायागताः । पाहुणग, पाहुणअ; Guj. परूणो, परोणो; Mar. पाहुणा. reception. मन्त्रिणा प्रवेशोत्सवपूर्वकं प्राघुणकं विधाय........ 66.17-18. Vide प्राघूर्णक. [2] n. n. reception. प्राघूर्णकार्थे सज्जीभूय स्थितोऽस्ति । प्राघुणक. ? f. a neighbouring lady. 97.32. Vide PK. प्रातिवेश्मिकी. that end of a bed or while lying therein. cf. Guj. पांगत, पांगथ f; adj. devoid of any santient element, pure. technical term.] Vide PC., PK. प्रासुक. n. a public show, a play. 47.32 ; Int. 29.22. प्रेक्षणीय; also vide PC. same as प्रेक्षण. 25.17. 25.9; कुतः प्राघुणकाः ? । 32.15 16. cf. Pkt. a couch where legs are to be kept पल्यङ्के उच्छीर्षकं प्रान्तो वा कथं ज्ञान: ? 3.28. Hindī पाँयँता, पाँयँती. Vide उच्छीर्षक. 75.20. [ A Jaina Vide प्रेक्षणक, n. n. same as प्रेक्षण. 25.15. f. elevation, grandeur. f. a slab ( of stone ). 66.26, 29; मम्माणाकरे मम्माणनगरे बाये पूर्वदिशि या राइणिर्विद्यते तस्या अधः फलहिका मम्माणापाषाणमयं बिद्यते, तां कारयित्वा इहानय । IOI.13-15. Vide फलही. f. same as फलहिका. 66.24; 70.4, 5. Vide PK. m. the month of Phālguna. 31.15. a leap, a hop. अत्रास्ति स्वस्ति शस्तः क्षितितलतिलको रम्यताजन्मभूमिर्देशः सम्पन्निवेशस्त्रिभुवनमहितः श्रीसुराष्ट्राभिधानः । यस्योच्चैः पश्चिमाम्भोनि घिरपहरते लोलकल्लोलपाणि: सौरभ्यमालगुणमालतमालका.. 50.12-13. Vide ... Vide प्रेक्षणीय. Vide प्रेक्षणक; also vide PK. प्रेक्षणीयक. 123.22. प्रस्फूर्जत्फालफेनोल्बणलवणसमुत्तारणैर्दृष्टिदोषान् ॥ 58.13-16 ; जीमूतकालरिपुकीतिंमृणालिनीनां व्योमान्तरालकृत फालयशोमरालः । श्रीवस्तुपाल विजयी चिरकालमेधि ॥ 61.14-15; तत्र कामिकतीर्थमस्ति । तस्य तीरे वंशजाली । तत्राहं पूर्वभवे वानरीरूपाऽधिरूढा । फालच्युता वंशकीलेन विद्धा मृता । 84.20 - 21. cf. Pkt. फाला; Guj. फाळ f. Vide फालां / दा. फालां / दा फूलड फेरकं दा फेरु बइकार बइठा ऊठि Vबन्धू बब्बूलवृक्ष बम्बारव बम्भसूत्र कोढिन् बर्बर ( क ) 22 m. m. a jackal. 58.34. Vide PK. फेरण्ड. Vide PC. m. a songster. 79.4,5. f. retired life; lit. : 'sitting and standing (in peace)'. व्यापारे वर्ष १८ तदनु बइठा ऊठि । 68.27, m. 169 to leap, to take a jump. पुरा अर्बुदाचले मर्कटी फालां ददाना शाखया विद्धा । 85.4-5. cf. Pkt. फाला ´a leap' ; Guj. फाळ देवी Vide फाल. the father of Lakhã Phulāņi, the well-known ruler of medieval Kaccha. 12.33. Vide PC. m. [ 1 ] a lad, a boy. अथ श्रीवीरधवलवारके नान्दउद्रीपालितः, अढारहीउ बडूउ हरदेव: 78.7. cf. Pkt बडुअ < Skt बटुक; also Old Guj. बडूउ, mod. Guj. बडवो ' a boy whose sacred thread ceremony is being performed'. to take a round, to go round. इत: सेनानीः सन्नद्धीभूय पुराइहिनिंर्गत्य फेरकं दत्त्वा मध्ये याति । 25.5; यदाऽसौ कथयति फेरकान् देहि तदा त्वया कथ्यम् – अहं न वेचि, भवान्ग्रे भवतु । 103.10-11, 12. cf. Guj. फेरो देवो, फेरा फरवा. n. m. a loud out-cry. 77.29. Vide बुम्बापात; also vide PC. बुम्बारव and PK. बुम्बा, बुम्बारव, बुम्बावक्र. m. [ 2 ] a scholar, a Pandita. बड्याचाचरीयाकस्य शिष्यः 78.7. [ बडूया is an oblique form of बडूड. The word बडूउ has slightly changed its connotation here to 'a man who, undergoing training as a , has become a scholar or a Pandita'. Vide अढारहीउ. ( causal ) to get tied. चतुष्पथ चत्वरके जयघण्टा बन्धापिता। 22.23. the acacia tree. 45.22-23. cf Guj. बावळ; Hindi बंबुल ; Mar. बाभूळ, बाभळ. the sacred thread. ततोऽत्र वाटिकाद्वारि जिनप्रतिमां मण्डयध्वम् । सर्वेऽप्युपरि चरणं दत्वा व्रजतः । जैनस्तु न यास्यति, तदा ज्ञास्यते । सर्वेऽपि चरणं दत्त्वा निःशङ्कं गताः । उभाभ्यां विमृष्टम् - वयं ज्ञाता अस्माकमेतस्परीक्षार्थ कृतम् । ततो वृद्धेन कर्णात् खटिकामादाय बम्भसूत्रं कृतम् । उपरि चरणं दत्त्वा गतौ । 105.6-8. cf. Pkt. and Old Guj. बंभ < Skt. ब्रह्मन्. adj. an excellent leper ( a contemptuous term ). सा लज्जिता, कुष्ठी भवेति शशाप बन्धुम् । शीतत नृपाग्रे मयूरेण बरकोढीति सोपहासमूचे। cf. Pkt., Guj., Hindi, Mar कोढी < Skt. कुष्ठिन्. a semi-divine being. धूमो विस्तृतः । क्रमेण बर्बरो वेताल: प्रकटीभूतः । 1.17, 20; द्वादशवार्षिके विग्रहे सिद्धनाथे खिन्ने बर्बरको वेताल: प्राह 23.14; बलहट्ट बलानक बहिः + √गम् बहिर्भूमि बलिस्ते जिह्वाया: idiom. lit : ' may some oblation be offered to your tongue', i.e., 'I thank you for giving such happy tidings. ' अरे ! कस्ते काष्ठानि लास्यति ? अद्य नृपः परासुरासीत् । तेनोक्तम्- बलिस्त जिह्वाया अद्य विशेषतो मम काष्ठानि महार्ध्याणि विक्रेष्यन्ते । 5.12-13 . [ This is an idiomatic expression indicating joy.] cf Guj. idiom 'तारा मोढामां गोळ'. बहुरूपिणी विद्या बाई बाण बान्धव बाप बापपुत्र 170 मुगानुगत मुद्गरानुरुमदाषातोद्धतान् व्यन्तरान् वेतालानतुलानलाभविकटान् झोटिङ्गचेटानपि । जित्वा सत्वरमाजितः पितृवने नक्तंचराधीश्वरं बा बर्बर मुर्वरापतिरसौ चक्रे चिरात्किङ्करम् ॥ 134.16-19. [The first two references are to the well-known वीर वेताल conquered by the great king Vikramāditya of Ujjayini; while the last two references are to the being known as 'बाबरो भूत' in the fables of Siddharāja Jayasimha, the great ruler of medieval Gujarāta.] Vide PC. an army-shop. रोगिणा घण्टा वादनीया । यथा वैद्या मिलन्ति, चिकित्सां कुर्वन्ति च । अपरं च रोगिणा बलहद्वेषु भेषजान्नादि ग्राह्यम् । 22.24-25. Vide हट्ट. the pinnacle or ornamental top on the gate. तत्र चैत्यबलानके ९ घडी सुवर्णस्य चतुरस्रं कलशं ददौ । 40.32-33; तत्र गह्वरमध्ये चैत्ये गर्भगृहत्रयं कृत्वा रत्न-मणि-स्वर्ण-मयबिम्बत्रयं कृत्वा तत्र [ स्थापितं ]... काञ्चनबलानकं कृतम् । 97.17-18. Vide PC. बलानकमण्डप. n. f. going to ease one's bowels ततः पूर्देवतया श्रीवर्द्धमानसूरीणां बहिर्भूमौ रोदनेन ज्ञापनम् । 83.6; तया भयभीतयोक्तम् – अहं बहिर्भूमौ यास्यामि । 84.5–6, सा मृत्युवेलायां बहिर्भूमौ गता । 8-9. Vide बहि: + √ गम्, बाह्यभूमौ / गम् ; also vide PK. बहिर्भूमिं / गम् . m. m. to go outside (the village), i.e., to go to ease one's bowels. यो भक्ते समागते बहिर्गन्ता । 113.18. Vide बहिर्भूमि, बाह्यभूमौ / गम् ; also vide PK. बहिर्भूमिं / गम् . f. N. of a lore which would enable one to assume many forms simultaneously. यत्र न यान्ति तत्र ते श्रद्धा विषादं कुर्वते । अतस्तां बहुरूपिणीं विद्यां स्मृत्वा रूपान् विधाय सर्वेषां मनोरथाः पूरिताः । 115.5-6. f. an honorific term for ladies. 30.30; 43.4; 123.14. cf. Deśī बाइया; Guj., Hindi, Mar. बाई. an arrow. 86.14, 15; 87.18 . [ A gender peculiarity.] a brother. तेषां गुरुबान्धवाः श्रीजिनवल्लभसूरयः 43.5-6. Vide PK. a father. 118.15. Vide PC. m. the father's son. 118.15. Vide PC. बार बारऑलगउ बारही बारिका बावन-बावनी बावनी बाह्यभूमौ V गम् बिडोत्तर बिण्ट बिम्ब बिरुद 171 pronoun. twelve. 59.27. cf. Guj. बार; Hindī बारह; Mar. बारा: Vide बारही. बीजपूर (क) बीटक m. an officer guarding the palace gates; lit. : 'the servant ( attending ) at the gate'. 24.31. Vide अवलगा, उलगा, ऑलगा, द्वारावलगक; also vide PC. वार. f. a ministry of twelve persons ? कुमुदचन्द्रेण लञ्चां दत्त्वा बारही परावर्त्तिता । भाण्डागारिककपर्दिनं विना शल्यहस्तं बाहुकनामानं मन्त्रीश्वरं बाहुडदेवं च विना । 28.32-33. Vide बार. f. a window, a small door त्वमनर्हः । तव मिथ्यात्वं गच्छतो वारा न लगति । त्वयाऽत्र न कार्यम् । अहमन्यत्र गत उद्वेगकारी भविष्यामि । गुरुमिरुक्तम् – त्वं याहि । ततः स देवपत्तने गतः । तत्र तैर्व्यन्तरैरपरद्वारे क्षेपितः । तत्र कपर्दिबारिका जाता । 100.13-15. cf. Guj. बारी Vide PC. वार. f. two sets of fifty-two ( things ). वत्से ! जघन्यं बावनी ढौक्यते, मध्यमं बावन - बावनी, उत्तमं नन्दीश्वरप्रासादः । ५२ आचार्यपद – ५२ सिंहासन - ५२ पाट एवं सर्व विधीयते । 75.17-18. f. a set of fifty-two ( things ). 75.17. [ [For quotation vide बावन-बावनी.] pron. n.? n. n. same as बहि: + V गम्. श्री शीलगुणसूरिभिर्बाह्यभूमौ गतैः 12.23; इतश्च वृद्धो बाह्यभूमौ गतः । 113.16. Vide बहिर्भूमि; also vide PK. बहिर्भूमिं V गम्. n. two more. माहेश्वरेषु प्रासादेषु, ३ सहस्र बिडोत्तर नूतन जीर्णोद्धार 65.26. cf. Guj. बिलोतेरसो, बिलंतेरसो ' 102 '. the stalk of a betel-leaf. 3.16, 26. n. a title. 9.34; 18.4; 20.18, 19, 21 ; 27.16 ; 28.19; 54.36 ; 55.3; 67.16; 78.24; 90.15, 26; Int. 30.15, 28, 31. Vide PC., PK.. the citron 114.28, 29; 121.13; 122.3. Vide PC. a roll of betel-leaf. 4.10; 39.22, 22-23; 39.27, 29; 46.22; 55.22; 56.14; 68.16; 70.2; 89.12, 31. Vide बीटकं / ग्रहू, बीटकां Vदा, बीटकं / याच्; also vide PC., PK. an idol. 10.14; 16.23; 30.14, 18, 20, 28, 31; 31.11, 15, 33; 33.20; 42.33; 44.28, 31, 33; 45.1; 47.9, 18; 50.24; 52.19, 20, 31; 53.6, 21, 25; 65.22; 66.28; 70.5; 83.5; 91.25, 27; 95.28; 96.3, 6; 97.15, 17, 18, 21, 23, 24, 25; 99.18, 22, 23, 24, 29; 100. II, 17 ; IOI.II, 17, 19, 21; 107.21; 124.30; Int. 30.29 ; Int. 32.4. Vide PC., PK. बीटकं / महू बीटकं / दा बीटक / याच् Vबुड् बुम्बापात Vबुल् बृहद्गच्छ बेड़ा airaa ब्रह्मशाला Vब्रुड 172 to undertake an enterprize to secure the glory it may bring. कोऽपि बीटकं मल्लिकार्जुनोपरि ग्रहीष्यति 39.22, बीटकं गृहीतम् 22-23, 27, 29; बीटकं जगृहे 46.22; बीटकं गृहीत्वा 70.2. Vide बीटक, बीटकं Vदा, बीटकं / याच्; also vide PK. [ 1 ] to allow to undertake an enterprize in order to secure the glory it may bring, at the risk of one's very life. बीटकं देहि । अस्य॒ व्रतस्यैतदेवोद्यापनम् । सा विसर्जिता । पत्या सहाग्नौ प्रविष्टा । 4.10 - 11 ; राज्ञा बीटके दीयमाने... बाइडवारितेनापि आम्डेन बीटकं जगृहे । राज्ञा कटकं राजगिरिं च समर्प्य प्रेषितः । 46.22-23. [2] to permit to bid adieu. अश्रुपातपूर्व राज्ञा बीटकं दत्तम् । 68.16. [ This has reference to the custom of offering a roll of betel-leaf to a person bidding good-bye.] Vide बीटक, बीटक / ग्रहू, बीटकं / याच्; also vide PK. बीटकं / ग्रह. to seek permission for bidding adieu. बीटकं च वनवासार्थे याचितमस्ति । 89.12 ; बीटकस्य प्रसादं कुरु यथा तपोवने यामि । 89.31. Vide बीटक, बीटकं / ग्रह्, बीटकं / दा. m. to sink into water. एकेन बुडति 38.20, लोमेन बुडति 24, 25. cf. Pkt. बुड्ड; Guj. बूडवुं; Hindi बुडना, Mar. बुडणें Vide Vब्रुड्. m. a loud out-cry 130.2. Vide बम्बारव; also vide PC. बुम्बारव, PK. बुम्बा, बुम्बारव, बुम्बावक्त्र. to cause to sink, to dip सा द्विजैर्बोल्यमानापि न मुद्धति । 66.3. cf. Guj. बोळवुं, झबोळवुं. m. N. of a gaccha, popularly known as vadagaccha. प्रभाधिनाथैर्मुनिभिः कलाभृत् मुख्यैरुपेतो गुरुतारकौघैः । अनन्तलीलाकलित: किलास्ते गच्छो बृहद्गच्छ इति प्रतीतः ॥ 26.1-2. Vide गच्छ. f. a company of soldiers. ततोऽम्बडो समीप मेत्य अश्ववारपञ्चशतीं याचितवान् । स तां गृहीत्वोपरि पथेन हेरकं कृत्वा मल्लिकार्जुन बेडायां स्थितमश्वान् वाहयन्तं प्राह—भो ! शस्त्रं कुरु। 39.30-31. cf. Guj. बेडो part of an army : Bhagavadgomandala p. 6446. Vide PC. for another sense. a goat. 7.35. Vide PK. f. a school for the study of the Vedas. 65.25. Vide PK. same as V बुड्. बुडति 41.39; 66.3; मुडिता 41.19 ; 66.31; बुडिते 92.27. 'लश्करनो भाग ' a Lexicon, Vol. VII, = " भक्त भट्ट भट्टपुत्र भण्डार भद्रित भरटक भरत भव्य भसित भस्त्रकथर भाटक माणन भाण्डागारिक भाण्डागारे स्था भाण्डारिक n. m. 173 a meal. 113.15, 18. Vide PK.; also vide PC. भक्तकार. a bard. 27.16 ; 28.5; 39.28 ; 46.33; 51.17; 59.30; 60.29, 30; 86.30 ; 87.10; 88.23; Int. 26.23. Vide भट्टपुत्र; also vide PK. m. a bard; lit. : ' the son of a bard'. तव वाटिकामध्ये स्थितस्य द्विप्रहरवेलायां यो द्विजः समभ्येति,.... ..इतो नागडनामा भट्टपुत्रस्त्रिदिनलङ्घनावसाने..49. 25-29; 67.6. [Here is referred to as f, which suggests that the caste of the bards ( भट्ट, Guj. भाट ) was considered to be a part of the Brahmanical fold.] Vide भट्ट. a library. 77.2. m. adj. made glossy; lit. : shaved'. [A euphemistic term. ] af! मीमडाको नापितः किं करोति । तेनोक्तं – अश्वपति - गजपति - नरपति-नृपत्रयस्य शिरांसि भद्रितानि । चतुर्थस्य शिरसि साकृते क्षुरमाचालयन्नस्ति । 21. II-I3. a contemptuous term for a keeper of Siva-temple. 60.23. Vide PK. m. m. the country Bhārata, India. 69.5; Int. 26.25. adj. [1] excellent. 2.9; 17.7; 21.15; 25.11; 32.16; 39.12; 45.31; 47.25; 48.32; 49.27; 50.3, 7, 17; 51.2; 52.12; 53.22; 55.27, 30; 57.21; 61.26; 64.33; 65. 2, 3, 35; 108.18; 112.4, 15; 122.4, 6, 11 ; Int. 32. II. [2] one worthy of attaining salvation. भव्य जनानाम् 26.3. [ A Jaina technical term.] Vide PK. n. ashes. 61.28. m. a water-man; n. wages, hire, fee. lit. : ' bearer of a leathern water-bag'. 54.14. पुत्रादपि प्रियतमैकवराटिकार्णा मित्रादपि प्रथमयाचितभाटकानाम् । : आजानुलम्बितमलीमसशाटकानां बज्रं दिवः पततु मूर्ध्नि किराटकानाम् ॥ 123.15-16. cf. Guj. भाडुं; Hindī भाडा; Mar. भाडें. n. teaching. Int. 30.13. m. Wasteward. 28.32-33; 37.14, 17 ; 102.25. Vide भाण्डारिक; also vide PK. 38.18 - 19; 43.2; 75.2; (causal) to preserve in a secret place. रे द्रम्माः क ? देव ! सन्ति । कथं नानीताः । स्वामिन् ! रैबतकं दुर्ग मस्वा तत्र भाण्डागारे स्थापिताः । 34.9-10. cf. Guj. भंडाखुं. m. same as भाण्डागारिक. 43.15. cf. Guj. भंडारी, भार (क) भारपट्ट भारिका भावसार भावुक भिडबन्ध भीमडाक भीमप्रीद्राम भुक्ति भुण्डतर भुम्भली :... m. a bundle. m. a beam. 117.12. Vide PC., PK. f. a bundle (of reeds etc. ). इतश्च वाराणस्यां प्रतोलीद्वारे चतसृषु वंशानां भारिका पश्च शतानि प्रापक्षिष्यन्ते ( प्रक्षिप्यन्ते ?) 89.5. cf Guj. भारी. Vide भार (क). an individual of the cloth-dyers' class. 114.17-18. cf. Guj. भावसार Vide छिम्पिका a sister's husband. 45.29; 121.21; 123.17, 18. Vide PC. m. the compound wall (of a shrine). 125.13. Vide PC. m. 174 45.18, 20. cf. Guj. भारो. Vide भारिका. m. m. a contemptuous term used for भीम or भीमदेव, a king of medieval Gujarāta. 21.11, 15. cf. Guj. भीमडो. m. a type of Dramma. भीमप्री (२.८. भीमपुरी ) द्राम ९८ लक्ष । 33.22; भीमप्री [य]]द्रम्मलक्ष ६३ । 34.26; एवं सर्वाक्क ३ कोटिशत, ३२ कोडि, ८४ लक्ष, ७ सहस्र, ८ शत, १४ लोहडिआ अथवा इका आगला द्राम भीमप्री० 1 65.29-30. [Apparently these are coins struck by king Bhimadeva. Elsewhere we also find references to वीसलप्रिय द्रम्मs, i.e. coins struck by king Visala. In an unpublished collection of Sanskrit Prabandhas entitled Laghuprabandhasangraha ( folio roa, line 1 ) belonging to the Gujarātī Department of M.S. University of Baroda, we get the following interesting reference: "टकशालायां हरिणप्रिया द्रम्मा जाता: । " Here 'हरिणप्रिया दम्मा: ' can only mean coins with the figure of a deer. The story related in Laghuprabandhasangraha is repeated at PPS. :: pp. 84-85 where it is stated :.." अथ टकशालायां हरिण्यकिता द्रमाः पतन्ति । "" ( p. 85, 12 ) Similarly, PC. ( pp. 109 - 110 ), while presenting a some-what longer version of the same story, says : "तस्मिन्नवसरे देव्या महालक्ष्म्याः पुरतष्टकशालायां हरिण्याश्चतुर्णां पादानामध: शिशुरूपं नाणकं नूतनं सजायमानमाकर्ण्य.." (p. IIO, lines 2 - 3 ). From these references it may be inferred that the coins called भीमप्री०, बीसलप्री० etc. most probably bore the figures of the respective kings. ] f. [ 1 ] possession, i.e., kingdom, realm कुमारभुक्तौ धवलक्कं दतम् । 54.23. Vide कुमारभुक्ति; also vide PK, and PC भुक्तिवृद्धि. food. स्त्रीमुक्ति केबलिभुक्तिर्न मन्यते । 15.10. [2 ] adj. worse. अमुं भुण्डतरं त्यक्ता नृपशरीरमधिष्ठाय भोगान्भोध्ये 6. 18. cf. Guj. भूंडुं; Hindi, Mar. भुंडा. f. an almond-shaped vessel for keeping liquids करे मद्यभुम्भल्यौ बर्चेते। 99.31-32. cf. Dest भंभा; Guj. भंभली. भूमी.. भूमौ / मुच् भूर्ज V भेट् भेट भेटन भेटा V भेल् 175 adj. who has erred, who has made a mistake and prays indulgance. कुमारेण रिंछस्तद्वचसा क्षिप्तः । स केशैः स्थितः, न पतितः । तेन कुमार उक्तः–रे किमिदम् ? अधुना किम् ? । स चरणयोर्निपत्याह–अहं भुल्लः । तेनोक्तम्– त्वं वचनाद्रष्टः । अतस्ते तद् यातु । 81.14 - 16. cf. parallel Guj. expressions : Also cf. Pkt. भुल्ल; Guj., Hindi, Mar. भूल in the sense of ' erring, error. भूल्यो, भूली गयो f. the earth. कर्णादिभूमीभुजः 71.27. [ A spelling peculiarity.] B. m. m. to place (a person) on the ground from the bed at the time of death and thereby prepare for the last sacrament. श्रीहेमसूरिमाता पाहिणिनाम्नी अनशने स्वीकृते भूमौ मुक्ता । 37.22; श्रीकुमारपालेन भूमौ मुक्तेन 47.18; भूमौ मुक्तः । 78.1 - 2. cf. parallel Guj. expressions : भोये मूकवुं, भोंये नाखवुं, भोंये लेवुं. a letter written on birch-bark. द्विवेलमुद्धृते भोक्ष्ये, परं भूर्ज ( १ ) विना युष्माभिः किमपि न वक्तव्यम् । 40. II - 12 ; इत: कस्मैचिन्नृपपुत्राय कन्या दत्ता । षण्मासान्ते लग्नं मत्वा नृपेण स भूर्जानर्पयित्वा (?) विधिनिमन्त्रणाय उक्तः – रे वत्स ! विधि निमन्त्र्यागच्छ । 109.10-11. Vide भोज. appears to be the N. of some aboriginal tribe. 63.24. [ One ms. reads मातङ्ग in place of भृदङ्गः] to meet, to see. भेटित: 35.17; भेटयति 73.21, भेटयामास 21. Vide भेट, भेटा, भेटन; also vide PK. a meeting. एकदा हेमाचार्या : छत्रशिलायां निविष्टास्तेजो ददृशुः । विलोकयतां समीपे समागतं तत् । मध्यगतपुरुषभेटः । 37.28-29. cf. Guj., Hindi, Mar. भेट (f.) — meeting'. Vide /भेट्, भेटन, भेटा. n. a meeting. ततो यात्रां कृत्वा समेतः सिद्धेशः । मन्त्री भेटनाय गतः । 35.27-28. Vide V भेट्, भेट, भेटा. f. [ 1 ] a meeting. प्रधानैरानीतौ तावेव । प्रथमभेटायां राज्ञोक्तं -भण पण्डित ! वर्णय किंचन । 21.26. Vide / भेट्, भेट, भेटन. [2] a present. तेन सप्तदिनान्ते सितां कावलयित्वा (?) क्षुरिकाद्वयं विधाय परमण्डलभेटामिषेण राज्ञेऽपिंतम् 1 36.28; ततो बीजपूरक मेकं भेटाकृते गृहीत्वा भूपसमीपं गतौ । सभां महतीं विलोक्य क्षुभितौ । राज्ञः पुरो बीजपूरकं मुक्तम् । राज्ञोक्तम्—पूर्ण पूर्ण किमेतत् ? । पण्डितेनोक्तम्–राज्ञो भेटायां 'लींबउस' केन भाव्यम् । 114.27 - 30; बीजपूरद्वयं प्रच्छन्नं दत्तम् । तेन तत्स्वरूपमज्ञात्वा पत्रशाकाहे । तेनाप्यज्ञाते कस्यापि भेटार्धम् । 121.13-14• cf. Desi भिट्ट, भिट्टा; Guj., Hindi, Mar. भेट ( f. ) in both these senses. to devastate. नृपः प्राह तथा कुरु यथा दुर्ग गृह्णामि । तथा प्रोक्तम्- कटकं सन्नद्धं कुरु । अयमत्रत्यो मध्याह्ने प्रतोलीत्र्यमुद्धाट्य दानं दत्ते । यदाहं स्नात्वा केशविवरणं करोमि तदा ढौकनीयम् । सङ्केते मिलिते दुर्गो भेलितः । चित्राङ्गदस्तु स्वर्णपुरुषं 7 भोज भोजनवारा म० मङ्गलवार मज्जाजैन मञ्चक मठापत्य मड्डि मणिकार V मण्ड् 170 कण्ठे बया वाप्यन्तः पपात । 103.26-28. [ This is current in Old Guj. also. Vide e.g. : करीउ पराण, छठव्या हाथी, तुरक चख्या गढ चांपर बरती भेल देवकर पाटण पाया. पोलि पगार. -Kānhadadeprabandha, I.85cd 860b. cf. Mod. Guj. भेलाडवुं; Mar. भेलण. n. appears to be the same as भूर्ज. देवं नमस्कुर्वद्भिर्भोजमेकमागतं दृष्टम् । देवार्चकः पृष्टः– रे ! किमिदम् । देव ! प्रत्ययान् पूरयति । चिन्तितम् - जिनशासनस्य मुख्यमिदं तीर्थम्, परं तत्र कपर्दी मिथ्यात्वी जातः; एतन्त्र सुन्दरम् । 99.12-13. [ भोज is the Gujarātī derivative of Skt. भूर्ज.] f. a feast or caste-dinner. 32.27. Vide PK. adj. short form of , an honorific term prefixed to the name of a respectable man; lit: a great or elderly man'. राजा म० तेजःपालस्य कुपितः । 73.23. Vide महं०, मं०; also vide PK. महन्तक. m. m. Tuesday. 25.11, 14. m. a staunch follower of the Jaina religion; a Jaina to the core; lit. : ' a Jaina to the sinews. 47.8; 49.8; 78.28. a couch. 133.15. Vide PC. n. the head-ship of a monastery. This appears to be the same as मठाधिपत्यम्. But it is not a scribal error, for the insertion of the letter ' धि' would not suit the metre. अधिकारात् त्रिभिर्मासैर्मठा पत्यानिभिर्दिनैः । शीघ्रं नरकवाञ्छा चेहिनमेकं पुरोहितः ॥ 128.21. f. a whole piece of cloth ? तदनु द्रम्मसहस्र ( ३००० ) वासणे प्रक्षिप्य एका त्रिपदुकूला मड्डिया। 49.27-- m. a jeweller. 33.10; 132.9. Vide PC., PK. [ 1 ] to build. सूत्रधारानाहूयोक्तम् - तादृग्गृहं मण्डयत यत्र सप्तान्वयिनः खादन्ति पिबन्ति च । 2.7-8 ; एकदा श्रीशत्रुञ्जये शृङ्गोपरि कपर्द्दियक्षप्रासादः प्रारब्धः । पाषाणान् विदार्य मण्डयध्वम् । 64.17-18. ततोऽत्र वाटिकाद्वारि जिनप्रतिमां मण्डयध्वम् । [2 ] [3] to draw (a figure ) . 105.6. to set, to arrange. स्वर्णस्थाले द्वात्रिंशत्कञ्चोलकैर्वृते मण्डिते क्षीरमयं पक्कानं परिवेषितम् । 17.23-24; कोऽपि स्थालं न मण्डयति । मन्त्रिणोमण्डक मण्डपिका मण्डली मण्डलीक मण्डिका मदनकपट मध्यवेदिन् V मन् 23 [4] 177 क्तम् – स्थालानि किं न मण्ड्यन्ते ? । 32.28; रात्रौ घटी मण्डिता । 44.29; पौषधशालाद्वारे चच्चरे चञ्चरो मण्डनीयः । एवं षण्मासं मण्डितः । 76.5-6; तत्र नित्यं लग्नं मण्डयित्वा पठिताभ्यासं करोति । एकदा सिंहलग्न मण्डितम् । 90.29-30; उपाश्रयात्पाश्चात्ये तैलकटाहिर्मण्डिता । 105.15. Vide घटी / मण्ड्. m. to arrange a seat for, to seat. प्रथमं दिग्वस्त्रैर्मण्डले मण्डिता कुमारी । 99.1. [5] to set up, to start तत्र राधावेधो मण्डितः । 20.23; ततो रसविडम्बननाटकममण्डि । 22.13 - 14; इतो वस्तुपाल-तेजःपालौ हट्टं मण्डयतः । 54.25, अरिभिर्विशेषविग्रहो मण्डितः । 87.27. Guj. मांडवुं; Mar मांडणें in all these senses. Vide PK. cf. a kind of bread. 14.27. Vide PC., PK. m. f. [ 1 ] a protico तथा कृते हैमकलश: प्रकटो जज्ञे; तदनु हैमी मण्डपिका च । 9.8 ; अद्य मण्डपिकायां ये मधूच्छिष्टमयाः स्तम्भाः समायान्ति तानादाय गृहे शोध्य पश्चादागन्तव्यम् । 104.29-30. Vide PC., PK. [2 ] a toll-station. इतो द्वितीय दिने मन्त्रिणा सईदो व्याहृतः । जलमण्ड पिका द्रम्माणां लक्षैस्त्रिभिर्याच्यते । सईदेनोक्तम्–अर्पयतान्यस्य मया त्यक्ता । द्वितीयदि ने उक्तम् – स्थलमण्डपिका द्रम्माणां लक्षपञ्चकेन याच्यते। 56.6-7. cf. Guj., Mar. मांडवी. f. N. of a small town in Gujarāta, modern Māndala in Ahmedabad district. 58.11. [ Minister Vastupāla's ancesters came from this place. ] a feudal chief. 45.33; 69.12. Vide PK. ; also vide PC. मण्डलीकसत्रागार. f. a seat. अत्रान्तरे सिद्धरसयोगी तन्निशम्य समागतः । प्रदीपिकाधूमवेधेन राज्ञस्तात्रमण्डिका सुवर्णीकृता । 22.17-18. n. a wax-cloth, an oil-cloth. पुराद्वहिर्दृशं ददौ । मदनकपटैः कृष्णान् चतुरकान् दृष्ट्वा प्राह – 23.19. [' मदन... चतुरकान्' here means • black tents made of water-proof textile.] cf. Guj. मीणकप्पड adj. knower of secrets. एकदा मन्त्रिणो राज्ञा सहाऽप्रीतिर्जाता । मन्त्री रूसणके मालवदेशं प्रति सपरिच्छदोऽचालीत् । राज्ञा ज्ञातमेषो मध्यवेदी । सैन्यं सत्वरमानयिष्यति । 31.23-24. to agree, to consent. अहं रज्जुं प्रेषयिष्यामि, तत्प्रयोगेण त्वयाऽऽगन्तव्यम् । तया मानितम् । 4.2-3; अधुना परावर्त्ते कृते जनो न मन्यते । 13.17; तेन सर्वं मानितम् 13.18 ; न मन्यते । 44.33; यदि न मन्यसे 44.33; मन्यते 102.22; अमानिते पण्डितं गृहाद् बहिः प्रेषयित्वा सखी तां जगाद । तथापि न मानयति । 15.26; भर्तृवचनं मानयित्वा 16.2; मानयित्वा 132.34; कः मनि-मनु मनुष्य मन्द मपन मम्माणनगर मम्माणाकर सम्माणापाषाण सम्माणि मम्माणी idiom. mind reads mind. If one thinks nicely about another, the same feelings about the former occur in the latter's mind. 5.9, 10, अतो मनसि मनो भवति ।... इति मनि-मनुसम्बन्धप्रबन्धः ॥ 17-18. cf. Guj. मनोमन. 178 कं मन्यते, कः कं न । 19.15 ; देव ! इदमुद्राहितम् । राज्ञोक्तं न मन्यते । ममादेशं विना कथं कारितः । 34.12-13; इत्यवगत्य मानितः । 22.22; दण्डो मानितः । 35.26, तत्रागत्य मानितो मन्त्री ( causal : 'conciliated' ) 29; बलादपि मानिता गुरवः । 64.29; मन्त्रिणा मानिते 67.4; 102.22; मानिता: ' conciliated or reconciled' Int. 30.4; न मन्ये 28.20; मानितम् 30.1, 24; 36.15; 44-28; 51.4; 67.21; 75.31; 91.6, 'determined'; 103.5; 112.20, 22 ; 115.4; परिणयनं मन्यध्वम् । 32.29; तैरमन्यत । 34.6 ; न मानयिष्यति । 37.20; मन्यते 41.15; 52.17; देव ! मान्यताम् । 51.3-4; अमन्यमानः 51.22 ; भवता नैवेद्यं माननीयम् । 52.17; मन्यस्त्र 67.4, मन्यते 21 ; त्वां लघु भणित्वा कोऽपि न मन्यते ' believe' 111.32. cf. Guj. मानवुं, मनाववुं. n. pl.one's own people, persons of one's trust. इतस्तस्य गृहे मनुष्याणि मुक्तानि । 56.33. Vide मानुष. adj. sick, ill. 52.28. Vide PK. n. n. measuring. देवं नत्वा बिम्बमपने लग्न: 30.18 Vide / मा [ 1 ]. N. of a town in the vicinity whereof the mammāṇī type of stone was easily available. मम्माणाकरे मम्माणनगरे बाह्ये पूर्व दिशि या राइणिर्विद्यते तस्या अधः फलहिका मम्माणापाषाणमयं विद्यते, तां कारयित्वा इहानय । IOI.13-15. Vide मम्माणाकर, मम्माणापाषाण, मम्माणि, मम्माणी; also vide PC. मम्माणीयखनी, PK. मम्माणीखनी. Vide मम्माणनगर, m. N. of a quarry of excellent marble. 101.13. मम्माणापाषाण, मम्माणि, मम्माणी; also vide PC. मम्माणीयखनी, PK. मम्माणीखनी. m. a superior quality of marble. 101.14. Vide मम्माणनगर, मम्माणाकर, मम्माणि, मम्माणी.. f. same as मम्माणापाषाण. मम्माणिबिम्बम् । 124.30. मम्माणाकर, मम्माणी; also vide PK. मम्माणी. Vide सम्माणनगर, f. N. of a quarry of excellent marble. तन्नागपुरप्रत्यासन्नम कडाणाग्रामे मम्माणीनामखाणौ 99.22-23. [ Here the author has stated the exact location of this quarry, which is in the village Makaḍāņā near Nāgapura or modern Nägora in Rajasthāna. ] Vide मम्माणनगर, मम्माणाकर, मम्माणापाषाण, मम्माणि; also vide PC. मम्माणीयखनी, PK. मम्माणीखनी. मरहट्ठदेश मलिक मलिका मलीमस मल्लिक मशी[सी] ति महन्तरा महं ० महाङ्ग महाजन महाधर महासाध निक महिमा महिरावण महिली. m. the country of Mahārāṣṭra. II.2. a Muslim ruler. 135.8, 9, 10, 11, 15, 16, 17. [ From Arabic Malik]. Vide मलिक, मलिका. f. a female Muslim ruler. 135.7. Vide मलिक, मलिक. adj. dirty. 123.16. cf. Pkt. मलीमस. m. same as मलिक. अइबुको नाम मुख्यो मल्लिको मारितः । 50.30. f. a mosque. 65.25; 86.10. Vide PK. m. f. a leader of female Jaina ascetics; lit. : ' a respectable old lady'. 26.25; 105.25. cf. Mar महतारी, म्हातारी Vide प्रवर्त्तनी, प्रवर्त्तिनी. 179 adj. short form of महन्तक, an honorific term prefixed to the name of a respectable man; lit : ' a great or elderly man'. 30.17; 31.30; 32.3; 34.23, 24: 36.30, 31; 65.11, 16, 17, 18; 68.27; 71.29; 73.20, 26; 75.6,9; 78.1; 80.5; 114.15. Vide म०, मं०; also vide PK. महन्तक. a camel. 7I.I3. m. m. m. f m. a dignitory, a high-placed person. इत्थं वारितेनापि कृष्णदेवेन राज्यं दत्तम् । ततश्चतुर्दशराज्यस्थानमहाधर, ४ राउल, ७२ मण्डलीक, ८४ राणा, ३६० सामन्तपरिवारः प्राकारबहिर्निर्गत्य स्थितः । 45.32-33; तदनु प्रधानैर्महाघ रैश्वोक्तं वीरमं प्रति - देव ! राजा मान्यः । 67.18. ide PK. commander-in-chief. 38.2. Vide PC. n. the of senior members of different trade-guilds. 115.9. group Vide PC., FK. religious festivities and celebrations. स्वयंकारितश्रीपार्श्वनाथ चैत्ये महिमां विधाय 60.19 - 20; तत्र चन्द्रप्रभ-प्रभासादिषु तीर्थेषु महिमां कृत्वा 61,6-7. N. of the Capital of Konkana अन्यदा कुकणे जालपतनं श्रुत्वा महिरावणाधिपति मल्लिकार्जुनं प्रति दूतं प्राहिणोत् 39.18 . [ Mahirāvana is called a river in the Bhāṣya of the Brhatkalpasūtra; vide Sāndesarā, B. J. : जैन आगमसाहित्यमां गुजरात, p. 76. Here Mallikārjuna, the King of Konkana, is called महिरावणाधिपति. Most probably Mahiravana must be a city on the bank of the river of that name. ] f. a maid-servant; lit. : ' a woman'. अन्यदा मध्यरात्रौ नागलदेवी राज्ञश्वरणसंवाहनं कुर्वाणा श्रान्ता । ततस्तयोक्तं वृद्धमहिलीबउलीपुरः – यत् त्वं चरणसंवाहनं कुरु । 79.11 - 12. [ The word is prevalent in Old Guj. literature exactly in this sense; vide, e.g., Uşaharaṇa of Virasimha : महिषवित्त मंहींआरी महीरीआ मं० V मा मागसिर माजिष्ठा माणक माणिकउ पछेडउ माण मातृशाल मानुष मारण 180 महिलीनी संघाति मिली, m. तिणि ताहरी लज्जा टली. मा कहि, धू धरीइ नही महिलीनी मति मंनि. महिलि मालणि नि छूटु आलि, adj. one who earns one's livelihood by means of keeping buffaloes. 112.29. n. f. a cow-herdess. 14.8. cf. Guj. महियारी in the same sense. Vide महीरीआ. n. line 296 ; f. same as महीआरी अग्रे महीरीआ एकाऽभ्येति । भट्टेनोक्तम् – अये मध्ये क्व यासि ? । अद्य नृपः परोक्षो जातः, कस्ते दघि लास्यति ? । 5.14-15. line 298 ; पईसति परखुं पाणीहारी. line 659.] adj. shortened form of महं०. Occasionally it was prefixed to the names of women also. 34.1; मं० कुमारदेव्या नमस्कृताः । 55.28; 65.18. Vide म०, महं०; also vide PK. महन्तक. [ 1 ] [2] m. the month of Mārgaśīrşa. 38.14. Vide मार्गसिर. f. madder, Rubia Munjista. तेन द्रव्येणागतमाञ्जिष्ठाठामानि क्रीत्वा तद्विक्रंयावसरे सांयात्रिकैर्जलचौरभयात्तदन्तर्निहिता हैमकाम्ब्यः । 132.10 - II. n. a measure of corn. यवानां माणकं लभते । तेन वृत्तिः । 33.IO - II. Vide PC., PK. m. a scarf called माणिक्य. 40.2. Vide पछेडउ, माणिक्यपट; also vide PC. same as माणिकउ पछेडउ. 41.21. the house of the parents of one's mother. 4.18; 102.22, 23; मातुःशाल n. 33.29-30. Vide PK. n. [ 1 ] pl. one's own people, one's family. यदि ते विरूपं भवति, तदा तव मानुषाणि निर्वाहयिष्ये प्रासादं च कारयिष्ये । 56.15; श्रीमानदेवसूरीणां चरणोदकेन सिञ्चत स्वमानुषाणि 107.12. [2 ] a person of one's trust. सङ्घसमीपे मानुषं प्रहितम् । 98.31-32. Guj. माणस exactly in these senses. Vide मनुष्य; also vide PK. cf. a kind of chemical process on a mineral to remove its to measure. राजविहारे बिम्बं मपन् दृष्ट: 30.31. cf. Guj. मापवुं. Vide मपन. to be contained in, to be accommodated in. पश्चाद्दुर्गः पर्वतोपरि अन्यत्र प्रारब्ध: । चित्रकूटेति नाम कृतम् । वासे जायमाने उपरि लोका न मान्ति । पश्चान्नृपेणोक्तम् – कोटीध्वजा मध्ये वसन्तु, लक्षेश्वरा बहिः । 103.16–17. cf. Guj. मावुं, समावुं. मारव मारि मारिका मारुक मारुयक मार्ग मार्गण मार्गसिर मालिनी मालोन माह मिथ्यात्व मिथ्यात्विन् मिथ्या दृष्टि V मिल् adj. an inhabitant of Maru or Mārawāda. कोऽपि मारवोऽभ्यर्थितः 45.14; तत्रैको मारवः क्षत्रियो मन्त्रिणा पृष्टः 59.26. [ The word is used as a substantive at the first reference.] Vide मारुक, मारुयक; also vide PK. m. f. killing. 124.31. Vide PC., PK. f. a female murderer. पतिमारिकां न भेजे 4.6; मे पतिमारिकायाः का गतिः स्यात् 41.7. the king of Maru or Māravāda. 50.10. 181 m. injurious qualities before using it for the purpose of alchemy or medicine. तदनु रसं परिकर्मयितुं प्रवृत्तः । स्वेदन-मर्दन जारणमारणानि चक्रे । 91.18-19. m. same as मारव. 45.23; 48.31; 113.26. Vide मारुक. to ask for. द्रव्ये मार्ग्यमाणे 131.24. Vide मार्गण; also vide PC., PK.. a supplicant. 59.23. Vide V मार्ग; also vide PC., PK. m. same as मागसिर. 136.8. f. a female gardener. 3.34; 4.3. cf. Guj. माळण. Vide PK. मालिक. m. m. Vide मारव, मारुयक. n. the ceremony of auctioning garlands placed on the neck of images of the Tirthankaras etc. मेरुमहाध्वजा-महापूजा-अमारिकादिसर्व प्रवर्तितम् । मालोद्धट्टनसमये राशि चोपविष्टे मन्त्री वाग्भटदेवो द्रम्मलक्षचतुष्कमवदत् । 43.20-21. Vide PK. the month of Māgha. 31.15. cf. Pkt, Guj. माह. n. non-belief (in Jainism ). 78.29; 91.16; तव मिथ्यात्वं गच्छतः वारा न लगति । 100. 13. [ A Jaina technical term.] Vide मिथ्यात्विन्, मिथ्यादृष्टि; also vide PK. m. a non-believer ( in Jainism ) . जिनशासनस्य मुख्यमिदं तीर्थम्, परं तत्र कपर्दी मिथ्यात्वी जात: 99.13; यतस्तत्पिता मिथ्यात्वी । 124.3-4. [ A Jaina technical term.] Vide मिथ्यात्व, मिथ्यादृष्टि a non - believer ( in Jainism ). 37.18; 100.28. [ A Jaina technical term. ] Vide मिथ्यात्व, मिथ्यात्विन्; also vide PC, PK. मिथ्यादृश्. [ 1 ] [2] to balance or tally ( accounts). तस्य लेखकं न मिलति । व्यवहारिणो लेखकं मेलयित्वा समर्पितमश्वराजेन । 54.2-3. (causal) to collect मेलितं धनम् 43.26; कियद्भिदिनैर्द्रम्माः सहस्त्रदशो मेलिताः । 110.13; तरपुरसङ्घं मेलयित्वा गृहं गताः । 124.2; सर्वकटकं मेलयित्वा Int. 31.13. मीनति V मील् मुकेरक मुखमोट V मुच् 18 2 cf. Guj. मळवुं, मेळवडुं in both these senses. Vide / मील; also vide PK. f. an earnest request, an entreaty. सुरत्राणेनोक्तम्- सर्वैर्भूतैर्ममाग्रे मीनतिः कृता, अयं दुष्टः अस्मानभिभवति तेन त्वया शिक्षा दातव्या + 32.6. cf. Guj. मीनतजारी; Hindī मिनती, मिन्नत; Mar. मिनती. n. [ 1 ] [2] to meet. कुतः समायातः ? । छाडापुत्री बाई हांसी तस्या मीलनाय । 30.30; पुनः सङ्घं मील्य प्रायश्चित्तं कृतवन्तः । 105.23. cf Guj. मळवूं. (causal ) to mix, tomingle. नागार्जुनश्चरणक्षालनं कृत्वा स्वादवर्ण-गन्धादिभिः स॒प्तोत्तरं शतमौषधानाममीलयत् । 91.13. cf. Guj. मेळववुं. [3] (causal) to collect प्रासादार्थ द्रव्यं मीलयित्वा महिषपुरात् श्रीमल्लवादिशिष्य आम्रेश्वराभिधो नियुक्तः । 96.2. cf. Guj. मेळववुं. Vide V मिल्. m, a troop of colts. प्रातर्मालवेशमुकेरको वातप्रेरितो मुत्कलः समेष्यति । त्वया कुण्ड्यः कुङ्कुमजलैर्भृत्वा प्रतोल्युपर्युपविश्य स्थेयम् । अग्रे गच्छतां,हयानां छटा देयाः। येषां ता लगिष्यन्ति तेषां वर्णपरावर्त्तो भविष्यति । मध्ये प्रवेशं च बिधास्यन्ति । प्रातस्तथैव कृतम् । बहवोऽश्वाः प्रविष्टाः पुरान्तः । तथा महान्त मेकमश्वं दृष्ट्वा स्थानपालेन गले लगित्वोक्तम् – भव भव इति । तदनु प्रविशन्तः स्थिताः । वाहरायां समागतायां पृष्टम्—अस्माकमश्वाः प्रविष्टा भविष्यन्ति । लाखणेनोक्तम् – मध्ये समेत्य पश्यत । तैर श्वसाधनं निरैक्षि द्वौ हयौ लब्धौ । तावादाय गताः । येषां छटा लग्नास्तेऽश्वाः शेषाः स्थिताः । एवमश्वसहस्र १२ जाता: । महदाधिपत्यं जातम् । 102. 6-12. the twisting of the face. 5.4. Vide PC. मुखमोटना. [ 1 ] to appoint, to entrust certain work to शरीरमेकान्ते मुक्त्वा तं प्रहरके मुक्का 6.17; मृणालवती चेटी परिचर्याकृते मुक्ता । 14.10 ; मन्त्री सान्तू: श्रीपत्तने मुक्तः । 35.24; अपरेष्वपि व्यापारेषु स्वमनुष्यान्मुमोच। 56.8; यं श्रीशत्रुञ्जये कर्म्मस्थाये मुच्यते स देवद्रव्यं विनाशयति। 64.24 ( Guj translation : 'जेने मूकवामां आवे छे ते ' ). [2] to place, to put. कस्मिन्करे पिण्डं मुञ्चामि ? 8.6, मुञ्चतु 6; आसनं न मोचयति 20. 13 ; अनशने स्त्रीकृते भूमौ मुक्ता। 37.22; श्रीगुरूणां पुरो विज्ञप्तिमुक्ता । 40.16 ; पिण्ड: पश्चान्मुक्त: । 46.21; भूमौ मुक्तेन 47.18; तत्र चैत्ये सुंडु मुत्का देवं नन्तुं मध्ये गतः 32.12 ; तस्य गृहे मनुष्याणि मुक्तानि । 56.33; भूगता क्रियते जनवेश्मसु वा मुच्यते । 57.13 - 14; मुक्तम् 75.20; मुक्त: 84.9; 85.3; 87.28; मुक्तम् 90.21, मुक्त: 23; 92.20 ; मुक्ता 95.18 ; भाण्डागारे मुञ्च 102.24; मुक्तानि 115.9 - 10, 26; मुक्ता 130.2; परिग्रहं प्रमाणीकुर्वन् प्रभुभिः सामु० द्रमा ३ [ लक्षाः - टि० ] मोकला मोचिताः । 132.8; मुक्तानि Int. 21.28; मुज्यते Int. 28.15. मुण्ड[ ण्डि ]क V मुत्कल् मुस्कल मुत्कलापन मुल मुद्रा n. [3] 183 ( causal ) to cause to be released, to liberate. अहमेनं जनं मुञ्चापयामि । III.14, जनो मुञ्चापितः । 15. cf. Guj. मूकवुं in all these senses. Vide PK. भवतां कः प्रदार a tax levied per head, especially at places of pilgrimage. अत्र वस्त्रपथतीर्थे पद्याप्रत्यासन्ने मुण्डिके जनं २ प्रति द्रम्माः पञ्च २ याचन्ते । तान् १ । .. भरटकैरुक्तम्- मुण्डकं दत्त्वा व्रजत । तैरुक्तम् – मुण्डे केशाः सन्ति । 60.20–24. cf. Guj. मूडकुं. Vide PK. for another meaning. (-causal ) to take leave of, to bid adieu मुत्कलापयामि 2.31; मुस्कलाप्यसे 2.32; 106.25, 30; मुत्कलाप्य 4.32; 17.29; 25.26; 31.29; 43.31; 47.29; 60.13; 66.2, 31; 68.9, 23; 70.27; 94.14; Int. 27.22; मुत्कलापित: 17.16; 68.28; मुत्कलापिता: 101.32 ; मुत्कलापयितुम् 19.27 ; मुत्कलापयामास 25.25; 68.12; मुत्कलापय 42.9; मुस्कलापनीया: 106.9. [ 1 ] (4 [2] (causal) to tender one's resignation. रुद्रादित्येन नृपो वारितः । यावद्वित्तं (दू हितं १ ) न शृणोति तावद्रुद्रा [दित्यो ] मुत्कलाऽप्य स्थितः । 14.5-6. cf. Guj. मोकळा थवुं Vide मुत्कल, मुत्कलापन; also vide PK. adj. [1] free. एकैकवृत्तपाठे एकैकनिगडभङ्गे निगडसङ्ख्या वृत्तभणनम् । सूरयो मुत्कला जाताः । 16.20. [2] ear-marked for giving free, i.e., as donations. विसा० आभटेन पूर्वे निर्धनेनं ९ लक्षाः परिग्रहपरिमाणे मुस्कलाः कृताः । 132.31. [3] free from restraints, unbridled. त्वां महान्तं विधास्ये चिन्ता न कार्या । प्रातर्मालवेशमुकेरको वातप्रेरितो मुत्कल: समेष्यति । 102.6-7. cf. Guj. मोककुं ( adj.) in all these senses. मुत्कलापन, मोकल; also vide PK. Vide V मुस्कल्, n. bidding good-bye. 60.8; 61.3. Vide V मुत्कल, मुस्कल; PK. also vide m. a type of goblin. 134.16. Vide झोटिङ्गचेट for quotation. Also vide घूंसक, मोग, व्यन्तर. a Muslim ; lit. : ' a Mughal´. 80.12; 85.10. Vide PK. m. f. [ 1 ] minister-ship, मन्त्रिन् ! मुद्रां गृहाण । 31.27-28 ; तं भाग्यवन्तं ज्ञात्वा स्वमुद्रा दत्ता भूपेन, राणिमा च । 32.23; राजा क्रुद्धः । मन्त्रिणा मुद्राऽपिता । अपरो व्यापारी जातः । अस्वास्थ्यं चौरबाहुल्यम् । 35.28; तदा गृह्णामि यदि मुद्रां तेजःपालो गृह्णाति ....... किं मुद्रया । यदि ददात्येव तदेति वक्तव्यम्—यट्टिप्पां कारयत ....... इत्युक्ता मुद्रा समर्पिता । व्यापारो जातः। 54.33-35 ; 55.1, 2 ; स राजकुले गतः । सर्वमुद्राधिकारी कृतश्च । स महात्यागी नित्यं ब्राह्मणानामष्टादशसहस्रमग्रासने भोजयति । 88.15 - 16. मुलाण मुहडासा मुहुयानगर मूटक मूडा मूढक मूर्ती ब्रह्मन् मूषिका V मृ मृता मेद मेदपाट मेरुमहाध्वजा मेल m. a Muslim theologian. एकदा सभास्थे सुरत्राणे सूरिभिः समं धर्मगोष्ठीं कुर्वाणे कोपि मुलाण आगतः । तेन निजटोपिका आकाशे स्थापिता । Int. 30.18 . cf. Arabic mullá ; Guj. मुल्ला, मुल्लां ; Hindi, Mar. मुल्ला. ; n. N. of a town in Gujarāta, modern Moḍāsā in Sābarakāṇṭhā district. 123.13. 184 n. N. of a town on the coast of Saurāstra, modern Mahuva. 99.13. m.pl. [2] Governorship. नृपस्तुष्टः, अम्बडस्य लाडदेशमुद्रां ददौ । 40.4. Vide श्रीकरी, सर्वमुद्राधिकारी. m. m. a weight of 50 maunds. 40.2; 46.27. Vide मूडा, मूढक; also vide PK. adj. m. m. . same as मूटक. 52.33; 53.23. cf. Kannada मुडि and Konkani मूँडो in the sense of a measure equivalent to 3 Kalasis, Vide मूढक; also vide PC. same as मूटक. एवं हर्षितेन मूढकशत १८ चणकसमर्पणं विहितम् । 80.29. Vide मूडा. God Brahman incarnate. इतश्च तत्र पुरि मूर्तीब्रह्मा मयूरो नाम महाकविरस्ति । 15.17. f. a small mouse. कस्यापि व्यवहारिणः स्वप्ने मुखे उन्दरिका प्रविष्टा । तेन रोगो जातः । षण्मासाः संजाता: । केनापि मतिमता वैद्येन भोजनं दत्त्वा ऊषालो दत्तः । तदन्तः कृत्रिमा मूषिकाः पतिताः । ततो नीरोगो जातः । 114.25-26. Vide उन्दरिका. to die. यदि मरसि तदाहमपि त्वामनु मरिष्यामि 6.28; मरति 84.9. adj. f. unfortunate; i.e., a widow; lit. : (as good as) dead'. एका मृता ब्राह्मण्यस्ति । तस्या जारेण सह सुता जाता । सा तां त्यक्तुं रात्रौ बहिर्गता । 7.25. N. of a predatory tribe. हे पान्थ ! पुरस्य मध्ये समागच्छ । अत्र मेदानां प्रतिभयेन रात्रौ कोऽपि बहिर्न तिष्ठति । IO1.27-28, इतो रात्रौ मेदद्घाटी प्रसृता । 30, त्वयाऽस्माकं पुरे मेदोपद्रवो रक्ष्यः । 33, मेदानामुपद्रवो रक्षणीयः । 34; मेदानां स्थानेषु गत्वा तेषु धाट्यां निर्गतेषु पाश्चात्ये उपद्रवं करोति । 102.1, 3, 4. Vide मेदपाट. the village inhabited by the Medas. 102.4. Vide मेद. m. f. the ceremony of hoisting and worshipping a huge banner. मेरुमहाध्वजा-महापूजा-अमारिकादिसर्व प्रवतितम् । 43.20. m. a collection (of funds ). तदनु अतिहृष्टेन तेन पञ्चाशतं द्रम्माणां प्रतिदिनं भोगपुष्पादि पूरितम् । परमेतत्सर्वं सूरिध्यानबलेनैव । तस्मिन्मेले जिनालयं कारितं येन निजावासस्थितो नित्यं प्रणामं करोति । Int. 31.4-5. Vide PK. for another sense. मेलापक मोकल मोग मोचिक मोट मोर यत् यमकरण यमगृह • यशःपटह 24 m. adj. free(ly ), with generosity. श्रीपत्तने आभडवणिग् कांस्यकारगृहे घर्घरादिना ५ विंशोपकैराजीविकः । श्रीहेम० पार्श्वे २ प्रतिक्रामन् अधीतरत्नप० परिग्रहं प्रमाणीकुर्वन् प्रभुमि: सामु० द्रमा ३ [ लक्षा: - टि० ] मोकला मोचिताः । 132.7-8. cf. Guj. मोककुं. - Vide मुत्कल. m. a goblin. सिद्धरसं मत्वा सर्व कृष्ट्वा गृहज्वालनं कृतम् । सर्वजनस्य समक्षं रोदति । स्वच्छद्म प्रकटीकरणम् । लोकैः पर्यवसापितस्तथैव प्रज्वलितं गृहं मुक्तवाऽन्ये गोपुरे गृहं कृतम् । तत्र मोगाः सन्ति । तस्मिन्साहसादुवास स निर्भयः । क्षेत्रे रात्रौ वसति । पत्नीं प्रति गृहे वक्ति पतामि ३ । प्रातः कथितम् । सा क्षेत्रे स्वयं गृहे । पुनः शब्दे पतेति प्रोक्तः । स्वर्णपौरुषसिद्धिप्रदः । 82.20-23. cf. Deśī मोग्गड. Vide झोटिङ्गचेट, घूंसक, मुद्ग, व्यन्तर. 185 the mobilisation of an army. देव ! यदद्य पृथ्वीराजस्य तत्कल्ये आत्मनो ज्ञेयम् । मन्त्रिणा मेलापकः प्रारब्धः । तया सुरत्राणस्य कथापितम् – यदत्रैव स्थेयं परत्र न गन्तव्यम् । देव्या नृपो विज्ञप्तः– देव ! मेलापकः किं कुरुते ? । तुरुष्कः प्रत्यासन्नस्वस्वभूमौ विद्यते तव नामापि न गृह्णाति । कोशव्ययं मन्त्री वृथैव कुरुते । राज्ञा मन्त्री उक्तः – सर्वः कोऽपि विसीदति मेलापकं विसर्जय । 89.26-29. m. a shoe-maker. मोचिकेनोपानहौ दत्ते । 39.13. cf. Desi मोच 'a type of shoes '; Guj., Hindi, Mar. मोची ' a shoe-maker'. n. pressing, twisting. राजानं कोऽपि भीत्या न जागरयति । कुब्जिकयाङ्गुष्ठमोटनेन जागरितः । 87.25-26. cf. Guj. मोडवुं ; Mar मोडणें. Vide मुखमोटन. m. ind. a peacock. Int. 29.13, 20. cf. Guj., Hindi, Mar. मोर. till. पश्चात्तेनाष्टवर्षाणि यदृषभदत्ता सुता पालिता । Int. 26.34–27★I. n. a troop of dreaded soldiers; lit. : an instrument of Death'. अथाजयपालेन प्रासादेषु पात्यमानेषु, यमकरणं तारणदुर्गोपरि सन्नद्धं प्रातः प्रयास्यतीति श्रुत्वा वसाह-आभडमुख्यः समग्रोऽपि सङ्घः पर्यालोचितवान् - विलोकयत श्रीकुमारपाल देवेन प्रासादा: कारिताः, अनेन दुरात्मना पातिताः । 47.22-24; ये पतितास्ते पतिताः, शेषाः सन्तु + एक एवावशेषोऽस्ति यः स तव नाम्ना । यमकरणं व्यार्क्सताम् । इत्थं कृते प्रासादाश्चत्वार उद्गारिताः 48.7-8. m. n. Rājapūta women's self-emolation by entering fire to avoid being caught alive by Muslim invaders. संवत् १२४८ वर्षे चैत्र शुदि १० दिने वाराणसीमादाय सुरत्राणः प्रवेशं कर्त्तु प्रवृत्तः । कर्पूरदेवी यमगृहं प्रविष्टा । 90.9–10. [ The vocable यमगृह in this sense is fairly common in Jaina Skt and its derivatives जमहर-जवँहर in old and modern Gujarati-Rajasthāni. is in vogue in several modern Indian languages. For details vide Sandesar, B. J., Sabda ane Artha ( Guj.), pp. 45-46.] N. of an elephant belonging to king Madanabrahma of Kānti and presented by him to Siddharāja Jayasimha, the यशोवर्म यानपात्र n. यावता.... तावता adv. युगन्धरीधान्य युगल युगादि युगा दिदेव युष् योगट योग्य योग्यम् मौष्माक रक्षणा रङमण्डप m. 186 great king of medieval Gujarāta; lit.: fame (-proclaiming ) drum ' 23.15, 22, 24, 30; 35.19, 21. Vide जसपडह. N. of a king of Kāśī. अस्मद्देशस्वामी यशोवर्मस्तैलकटाहिकायां झम्पां दत्ते 6.6. a ship. 91.24; 95.24. Vide PC, PK. as soon as, no sooner than. स च महावस्थामुपेतो वताश्रमोपद्रव क लग्नः, तावता तपस्वी नष्टः । 35-30-31; प्रातर्यावता विलोकयति तावता सुवर्ण दृष्टम् । 83.21-22; 87.27, 28-29 ; 91.4. n. a kind of rice. अन्यदा श्रीकुमारपालस्य कस्यापि कौटुम्बिकस्य गृहे हालिकत्वेन वर्त्तमानस्य सकणशकणांबाभारमुद्रहतः शिरस उपरि दुर्गयोपविश्य स्वरोऽकारि । ततः शाकुनिकः पृष्टः । तेनोक्तम् - तव राज्यं भविष्यति । परं तव सन्ततिर्न भविता । यतो युगन्धरीधान्यं सर्वधान्योत्कृष्टम् तेन राज्यम् । यतः प्रभोर्हेतोर्भारकः, तेन न सन्ततिस्तव ॥ 45.18-21. Vide PK. युगन्धरीलाज. > f. two (spies). यात्रामनोरथे नृपे युगलिका– डाहलदेशीयः श्रीकर्णस्त्वां प्रति । 126.4, 6. Vide PC. m. same as युगादिदेव. 43.26-27; 70.4; 98.11 ; Int. 26.15. m. the first Tirthankara viz. Rsabhadeva. 23.33, 34; 24.3; . 43.31; 52.20 ; 66.29; 83.29; 100.17; युगादिभर्तुः 52.9; युगादीशः 70.28. Vide युगादि; also vide PC. युगादिजिन, युगादिदेव; PK. युगादीश. adj. possessed of, furnished with. रूपलक्ष्मीयुषो यस्याः समस्या कामकामिनी । कर्णिका-मेनिका-नागयोषितः पदपांशवः ॥ Int. 28.4-5. m. the garment worn by ascetics to cover the back and knees while in meditation. 25.33. Vide PC.; also vide PK. योगपट्टपर्यस्तिका. adj. meant for. चत्वार्यमूल्यकानि रत्नानि गृहे कलत्रयोग्यानि प्रहितानि । III.21-22, 23, 24, 26, 27; 112.7. cf. Guj. जोग, जोगुं. ind. for, for the use of कलत्रपार्श्वे पृष्टम् - मया तव योग्यानि चत्वारि रत्नानि प्रहितानि, आनय तानि, प्रक्लिोक्यन्ते; रत्नपरीक्षकाणां दर्श्यते । तया कथितम्– मम योग्यं केनचिन्न समर्पितानि । 111.24-25; वयं साक्षीकृत्य तस्य प्रियायोग्यं समर्पितानि । 112.4; संवत् १५२८ वर्षे मार्गसिर १४ सोमे श्रीकोरण्टगच्छे श्रीसावदेवसूरीणां शिष्येण मुनिगुणवर्द्धनेन लिपीकृतः । मु० उदयराजयोग्यम् । श्रीः । 136.8-9. m. . pronoun your . यौष्माकाधिपसन्धिविग्रहपदे दूताः कियन्तो अस्माकीन, आस्माक. द्विज ! 119.2. Vide f. protection. 90.29. the assembly hall in a temple. 52.22. Vide PC., PK. जोहरण जोड़त रतिका रथकल V रन्ध् रन्धन रन्धनी रब्बा V रम् रसवती रससिद्ध 187 n. a broom made of wool, carried by Jaina monks to remove dust. Int. 30.19, 20, 21, 22 ; Int. 31.26. [ A Jaina technical term.] Vide रजोहृति; also vide PK. f. same as रजोहरण. 105.13. f. N. of the smallest weight equal to 22 grains Troy. 22.13. cf. Guj. रती. m. a chariot-like cart. पर्वतोपरि यावन्मात्रं दिनेऽध्यारोहयते तावन्मात्रं रात्रौ वलति । श्रीवज्रस्वाम्यादेशात् रथकलचक्रस्याध एकत्र स्वयमन्यत्र श्रेष्ठिनी स्थिता । तद्भगयाद्देवतासाहाय्याच्च न निवृत्तो रथकलः । उपरिगतं बिम्बम् । IOL.15-17. cf. Guj. रेंकळियुं ' a type of bullock-cart — ( in the dialect of North Gujarāta ) ; Hindī रहकला; Mar. रैंकला. Vide रहकल. to cook. स्थानान्तरस्थैः पत्तिभिर्धान्यं रम्धमानैः स्थाल्युच्छलात् परिज्ञाता । 51.I. cf. Guj. रांधवुं Vide रन्धन, रन्धनी. n. cooking. झोलिकास्थ बालं वनाऽग्रे आरोग्य माता रन्धनादिः श्रीशीलगुणसूरिभिस्तन्मातुर्वृत्तिं दत्त्वार्पितो वीरमतिगणिन्या पाल्यमानः । 128.6-7. [Probably is a scribal error for here, for the PC. clearly reads, in the same context : 'झोलिकासंस्थं बालकं वणनाम्नि वृक्षे निधाय तन्मातेन्धनमवचिनोति । ] Vide V रन्ध्, रन्धनी. f. a female cook. 21.33; 91.31. Vide V रन्ध्, रन्धन; also vide PC., PK. f. gruel. करोटिका कालदण्ड ण्डचण्डालगृहेऽस्ति । तया डिम्भानि रब्बापानं कुर्वन्ति । 109.27 ; गाथामालोक्य जातप्रत्ययः । श्रीसिद्धस्तं श्रुत्वा तमाचोरितरब्बाकबाहडेन नामा (?) पत्तने मुहडासाप्रतापमलपत्नी बा० ऊमादे बन्धुर्वणिगट्टे । 123.13-14. cf. Deśī रब्बा ; Guj., Hindī राब. to play. परमारवंशे समुत्पन्नया प्रासादे रममाणया कामलया स्तम्भभ्रान्त्या फूलडाभिधः पशुपालो वृतः । 12.33; इत: कौटुम्बिकः कान्तया वैकालिकायोपवेशितः । तेनोक्तम्–वीरमः क ? । तया प्रोक्तम् – काषि रन्तुं गतः । तेनोक्तम्– आकारयत, तं विना नाहं भोक्ष्ये । 54.16-17 ; स सीधाको बाल्यतोऽपि द्यूतव्यसनी पित्रा कृष्णाक्षरितः । एकदा रममाणेन हारितम् । पितुर्गृहाच्चौर्य विधाय दत्तम् । अन्यदा रममाणेनोक्तम्- द्रम्म ५०० यावत् क्रीडयध्वम् । द्रम्मान् ददामि, शिरो वा ददामि । 105.29-31; धन्धुक्के [ मोढकुले ] चाचिग-चाहिणिपुत्रश्चाङ्गदेवोऽष्टाब्दः श्रीदेवचन्द्रसूरिभिस्तत्रागते रममाणो दृष्टः । 123.32. [ The third reference is to gambling.] cf. Guj. H exactly in this sense. f. adj. cooked food. 17. II, 12, 13, 25; 25.15; 46.7 ; 65.2; 87.33; 89.8, 9; 91.32; 115.10. Vide PC., PK. one who has succeeded in accomplishing the alchemical preparation of mercury supposed to possess miraculous power of turning base metals into gold. 93.22, 23; 95.27. Vide रससिद्धि ; also vide PK. रस. रससिद्धि रसीयाक रहकल राणि राउल राजगोधईयाक राजपाटिका राजपाटी राजपितामह f. accomplishing an alchemical preparation of mercury supposed to possess miraculous power of turning base metals into gold. 91.18, 27, 30; 92.I. Vide रससिद्ध; also vide PK. रस. m. 188 n. same as रथकल. सुरत्राणेन फलहीत्रयमर्पितम् । मार्गे रहकलानि भज्यन्ते । मन्त्रिणा कथापितम्–यद् रहकलेषु उभयोरपि पचयोरखण्डधारा तस्य देया । एवं महोत्सवे जायमाने फलहिका: श्रीशत्रुञ्जये प्राप्ताः । 66.24-26. Vide रथकल; also vide PK. where the word is used in the sense of a • bullock '. N. of a mendicant, who lived on mount ābu. 85.7. [At present his abode on mt. Abu is known as the shrine of Rasiya vālama.]______ f. a kind of tree known as Mimusops hexandra मम्माणाकरे मम्माणनगरे बाह्ये पूर्वदिशि या राइणिर्विद्यते तस्या अधः फलहिका मम्माणापाषाणमयं बिद्यते, तां कारयित्वा इहानय । 101.13 - 15. cf. Pkt., Guj., Mar. रायणी. Vide राजादन[ नि ]तरु. m. m. a Rājapūta chief. पुनरप्येकदा अनादिराउलमठे प्रविष्टः ।......इतवानादिराउलतपस्विसप्तशत्या सार्द्धं जेमनाय गतो नृपवेश्मनि । 38.13-16 ; 45.33; 50.1, 5, 22, 30; 51.2, 6, 7, 9, 10; 101.25; 102.23, 24, 25, 26, 30, 34. cf. Guj. रावळ, राओल Vide PC., PK. राजकुल. the royal governor of a fort ? ततो नित्यं कथापयन्ति कृष्णदेवस्य ते प्रधानाः- त्वया किं कृतं यदस्मै राज्यं दत्तम् ? । तेन कथितमहं न मारयिष्यामि, यूयं मारयथ । मया राजा समग्रपरिवारो राजपाटिकोपायेन बाह्ये निःकासितोऽस्ति । ततो राजा दृष्टिकलया विनष्टं वीक्ष्य पश्चाइलितः । प्राकारासन्नं कान्हडदेवं विसूत्रयित्वा ततो निशि सप्तशत मितगढसङ्घराजपुत्रहस्ते दीपिका अर्पयित्वा राजगोधईयाकं सुप्तं विभृत्य एकरात्रिमध्ये समग्रमपि राजचक्रं वशीकृत्य राज्ये निविष्टः ॥ 45-33-3446.1-3. f. a royal procession. 10.26 ; 22.6; 36.16 ; 46.1 ; 117.1, 23 ; Vide राजपाटी; also vide PC. 128.1, 23; 130.5. m. f. same as राजपाटिका. 4.35; 5.19; 11.22-23; 13.22; 48.22; 81.6 ; 84.2 ; 88.10. Vide PK. a title of Mallikārjuna king of Koňkana and a contemporary of king Kumārapāla of Gujarāta; lit.: • the grandfather of kings'. पुरा श्रीकुमारपालेन क्षयाहे पिण्डदानसमये उध्रिय माणे द्वारभट्टेन मयणसाहारेण पितामह पिण्डे प्रोक्तमिति - राजन् ! राजपितामहं मल्लिकार्जुनं पितृणां मेलय तदनु पिण्डमुद्धर । 46.20-21. [ The PC., however, specifically states that this title was bestowed upon Ambada or Amrabhaţa, the killer of Mallikarjuna, by king Kumārapāla.] Vide PC. राजपुत्राटक राजस्थापनाचार्य राजादन नि ] तरु राजीशालक राण राणिमा राणी राधावेष राधावेधिन् 189 m. the locality of the Rājapūtas. 48.11. cf Guj. राजपूतवाडो. Vide वाटक. an epithet of minister Tejaḥpāla, who managed to install Visaladeva, the young son of Rāṇaka Vīradhavala, on the throne of Gujarāta; lit : ' proficient in enthroning kings'. 67.16. Vide PK. where it is used as an epithet of king Ama of Gopagiri. cm. m. same as राइणि. Int. 29.14; राजादनो दुग्धेन वर्षति । Int. 31.31; राजादनितरोरधः स्थितम् । तावता सूरेर्ध्यानबलेन सहितसुरत्राणोपरि कुङ्कुमकेसरकर्पूरमिश्रं दुग्धं राजादनितो ववर्ष । Int. 31.32-33. cf. Guj. रायण, रायणी; . Hindi राजन; Mar. रायन. m. a self-appointed officer in an unjustly administered state; lit. : ' the wife's brother of a queen'. कश्चित्परोपकारी न्यायी पुमान् अन्यायनगरे गतः । तत्र राजाप्रभृति सर्वेऽप्यन्यायिनो वसन्ति ।......खेटके पतितः । स आत्मानं विक्रेतुं कामोऽपि न छुटति । तेन पुरुषेण चिन्तितम् – कथं अथापि प्रतीकारं करोमि ? । श्मशानभूम्यां गतः । तत्र मृतकानां दाघं दातुं न ददते । मृतकमहत्त्वानुमानेन द्रव्यं याचते । लोकैः पृष्टम् - कस्त्वम् ? । राज्ञीशालकः । तस्य द्रव्यं ददाति । ततोऽनन्तरं दाघो भवति । तेन कियद्भिम्मिाः सहस्रदशो मेलिताः । राज्ञः ( ०ज्ञा ? ) पुरोहितः पृष्टः । तद्भूभ्यां समागतः । द्रम्मानां सहस्रं याचते । पञ्चशत्या निर्वाहः । राज्ञोऽग्रे लोकेन रावा कृता । राज्ञा शब्दितः । स मुक्तकेश: कौपीनवासा : प्रत्यक्षपिशाच इव दृष्टः । पृष्टः– कस्त्वम् ? । राज्ञीशालकः । 110.8 15. cf. Guj. राणीनो साळो ( in folk-tales ). m. a feudatory ruler. 55.1; 74.30. राणक m. 32.26; 39.17 ; 40.14 ; 41.25; 46.7 ; 50.10, 11, 14, 15; 54.12, 20, 25, 29, 32; 55.20, 23, 25, 35, 36; 56.22, 23:57.3, 4; 65.31, 32, 34; 66.2, 4, 6, 7, 8, 10, 11 ; 67.1, 3, 4, 5, 8, 9, 10, 13, 14, 15, 33; 68.9, 17, 18, 21, 23; 70.1, 2, 6; 73.29; 74.32; 75.2, 5. राणा m. singular. राणाअम्वडमाता 43.4; pl. ८४ राणा 45.33. Vide राणिमा; also vide PK., and PC. राणक. f. feudatory rulership. तं भाग्यवन्तं ज्ञात्वा स्वमुद्रा दत्ता भूपेन, राणिमा च । 32.23 ; प्रधानः कृतः राणिमा दत्ता 54.20-21. Vide राण. m. f. a queen. रामदेवस्य पितृव्बसुता लुखाईराणी अन्तःपुरेऽस्ति । 112.16-17. _cf. Pkt., Guj., Mar. राणी; Hindi रानी. a peculiar type of shooting with an arrow. 20.19, 21, 23; 119.17, 19. Vide राधावेधिन्; also PC. adj. one who is able to perform राधावेध. 69.31. Vide राधावेध; also PK. राफ रामशयन रायतन रायद्रहबोल रायन रायविड्डार रायविहार रावा रासभ vरिङ्ग् रिन्छ 190 m. the hole or burrow of a snake. राफमध्यान्नःसृतफणि: 45.23. cf. Deśī रप्फ; Guj. राफ, राफडो. n. a big bed or couch. राउलेन यशोवीरपुत्रस्य कर्मसिंहस्य गृहागतस्य रामशयनं प्रसादे दत्तम् ॥ 51.9 [ Here 'राम' connotes bigness. cf. Guj. रामगोटिलो ' a big ball', रामचक्कर ' a big circle', रामढोल ' a big kettle-drum', etc.] n. a palace. पण्डितौ द्वौ कुत्रापि पठित्वा कस्मिंश्चिद्देशान्तरे महति रायतने गतौ । ततो बीजपूरकमेकं भेटाकृते गृहीत्वा भूपसमीपं गतौ । सभां महतीं विलोक्य भुमितौ । 114.27-28. m. an epithet of king Paramarddin of Kalyāṇakataka; lit. : ' ' a destroyer of kings'. अन्यदा कोपकालाग्निरुद्र १, अवन्ध्यकोपप्रसाद २, रायद्रहबोलादि बिरुदानि श्रीपरमर्द्दिनः श्रुत्वा श्रीजयचन्दोऽसह मानस्तदुपरि ससैन्यचचाल । तद्देशभनं कुर्वाण: कल्याणकटकनाम्नीं राजधानीमाजगाम स क्रमेण । 90.15-17. [ द्रहबोल ' destruction'; lit : ' being drowned in a deep pool' is prevalent in Old Guj. literature also. Vide e.g.: राषइ जीव दीव मांहि पइठा, वरतइ हालकलोल । तुरकां पासि दैव म म पाडिसि, वरि घाले द्रहबोल ॥ n. — Kānhadade Prabandha, I.73.] cf. Modern Guj. धरबोळ. an abode of wealth, i.e., a wealthy person. भो व यासि ? । देव वममुत्पन्नभक्षकाः । सर्व भक्षितम् । कापि रायने गत्वा त्वन्नाम्ना द्रविणमादाय पुनरेष्यामः। 47.29-30. adj. an epithet of Ambaḍa, son of minister Udayana; lit. : 'the destroyer of (enemy-)kings'. 32.31. m. N. of a Jaina temple at Pātana. 30.17-18. f. a complaint, crying for help. तैः सह कलहो जातः । कुड्ढयित्वा व्रतिभिः पातिताः । मन्त्रिणोऽग्रे रावां कर्तुमागताः । 60.24-25; अग्रेसरैरेकाकिभिव्रतिभिर्वाटिकासु मार्गस्योपद्रवे कृते तपोधनिकैरेत्य मन्त्रिणोऽये रावा कृता । 63. 15-16, ममाग्रे तपोधनरावा केनापि न कार्या । 27; राज्ञोऽये लोकेन रावा कृता । राज्ञा शब्दितः । 110 14. Vide PC. n. a donkey. मृत्तिकारासभानि रङ्गान्तः समाजग्मुः । पानीयं च । 47. 33. [ A gender peculiarity.] to creep, to crawl. कलकले जाते वइजलो नष्ट: ; धाङ्गाको हतः । राजा तु तत्रैव पपात । जनो दिशो दिशं गतः । इतो लब्धसञ्जस्तृषितो राजा रिङ्गन् प्रतोलीप्रत्यासन्ने तन्तुवायगृहे प्रविष्टः । 48. 23-25. Vide PC. m. a bear. 81.7, 8, 9, 10, 11, 14, 18. cf. Pkt. रिच्छ; Apabhramśa रिंछ; Guj. रींछ. ? V V रुल् रुसणक रोर Vलक्षू लक्ष Vलग् 191 to weep, to cry. रोदति. 11.5; 82.20; रुदमानम् 113.25. adj. healed, cured. रुद्वघातेन तेन द्विजा मुत्कलापिताः । 101.32. cf. Pkt. रुज्झ; Guj. रूझ, रुझावुं; Hindī रुझना; Mar. रुझर्णे — all in the sense of to heal'. [ 1 ] to welter, to be dragged. तृतीयो दुकूलाञ्चलै रुलमानैरुपविष्टः । 45.31. n. m. [ 2 ] m. to stray, to suffer. राज्यं वीरमस्य भविष्यति वीसलिको रुलिष्यति । 66.4. Vide PK. n. taking huff, taking offence. एकदा मन्त्रिणो राज्ञा सहाऽप्रीतिर्जाता । - मन्त्री रूसणके मालवदेशं प्रति सपरिच्छदोऽचालीत् । 31. 23-24. cf. Pkt. रुस; Guj. रूसणुं, रूसवुं; Hindi रूसना; Mar. रुसणें. wealth. अथ श्रीभोजो नित्यं भावनाभावितः प्रातः रैटङ्ककान् ददौ । 117.9. Vide PK. cotton. सईदस्य वाहनानि एकदा दोलायितुं प्रवृत्तानि । वस्तुवापनि (?) कृता अग्रे घू (धू ? )नि भणित्वा रेणुः क्षिप्ता । गृहगतेषु पृष्टम् - किमायातम् ? । बह्वी लक्ष्मी: । तेनोक्तम्- समुद्रस्य रेणुरपि श्रेष्ठा । वखारिभृता । एकदा दीपो रूमञ्जर्या लग्नस्तस्य तापेन रेणु: स्वर्णीभूता । 57 1 - 3. cf. Deśī रूअ ; Guj. रू; Hindi, Mar. रूई. Vide PK. रूत. a beggar, a poor man; lit. : one who is crying (for alms)'. 119.9. Vide PC. to recognize. इतो लग्नदिने स स्वपुरे गतः । जनैर्वरो मत्वा मध्ये नीतः । केनाप्यलक्षितेन किञ्चिन्नोक्तम् । हस्तमेलकवेलायां पुरे पूर्ववरः समाययौ । 109.32IIO.I. Vide उप + / लक्षू. m. Sanskritised name of the well-known ruler of Kaccha, Lākhā, the son of Phūla. 128.33. Vide लाखाक; also vide PC. [r ] to cost, to incur expenditure कियद्रव्यं लग्नम् ? 2.16; 57.16; तव शत्रुञ्जये किं लग्नम् ? । 61.18. Vide लागि:. [2] to cling to, to adhere to तया सह चलितः । नृपः पृष्ठे लग्नः । 3.14; अश्वस्य पुच्छे लगित्वा तत्र गतः । 7. IO-11 ; एतल्लाङ्गूललग्ना: 29.14; गले लगित्वा 102.9; प्रविश्य शरणे गतः । पृष्ठिलनं कटकमायातम् 1 105.11; साऽग्रे भूता, नृपः पृष्ठौ लग्नः । 107.30; मम त्वं काल इव पृष्ठे लग्नः । 108.15; शरीरे लग्ना 112.19. Vide पृष्ठिलग्न, पृष्ठे( ष्ठौ ) Vलग्॰ [3] to clasp, to touch. गुरूणां चरणयोलैगित्वा 44.31; चरणयो र्लगित्वा स्थितः । II5.15; पश्चान्मातृ - पुत्रौ हस्ते लगित्वा गच्छतः । 133.30; चरणयोर्लगित्वा मानिताः । 30.4. Vide चरणयो: V लग्. लग्नघटी लघुकास्मीर लायमान लग 192 [4] to fit in. इति श्रुतेन नूतना नासा कुतोश्यानीय तत्क्षणमारोपिता । लझा। 79.15. [5] [6] [7] to catch ( fire ). तावताऽन्तः पुरे प्रदीपनकं लग्नम् । 10-12 ; दीपो रूमअर्या लग्नस्तस्य तापेन रेणुः स्वर्णीभूता। 57.3. Vide प्रदीपनकं लग्. to be affected with. ततस्तेन सर्पवान्तगरललिप्ता र्कपत्राणि भक्षितानि । तैर्विरेको लग्नः। 22.29. to take time. तत्र वैला लग्ना । 27.12; यावन्तो दिनास्तत्र लगन्ते 88. 18-19; तव मिथ्यात्वं गच्छतो वारा न लगति । 100.13; कथं भवतामियन्तो दिवसा महाविदेहे लग्नाः । 114. 14-15, 17. [ 8 ] to set in, to begin, to be engaged in. बिम्बमपने लग्नः । 30.18; कर्म्मदौर्बल्यात् श्रीर्गन्तुं लग्ना। 33.9; उपद्रवं कर्तु लग्नः 35.30; भक्षितुं लग्नः 46.12; देव्यै दातुं राणो लग्नः । 55.1; नष्टुं लग्नम् । 56.29; द्रव्यं व्ययितुं लौ 1 57.21; वन्दितुं लग्नः । 60.33; तथा कर्त्तु लग्नः । 103.12, गन्तुं लग्न: 23; विक्रेतुं लग्नः । IIO.9; चलनाय लग्नः। III.8, तस्योपद्रोतुं लग्नः । 12, A [9] to strike. घाताः लग्नाः । 32.32; शरीरे घातदशकं लग्नम् । 49. 16; दीपधरस्य करे लग्नम् । 86.14; अग्रे गच्छतां हयानां छटा देयाः । येषां ता लगिष्यन्ति तेषां वर्णपरावर्त्तो भविष्यति । 102. 7-8, येषां छटा लग्नास्तेऽश्वाः शेषाः स्थिताः । II; प्रहारो न लगति । Int. 31. 8, लग्न: 9. [ 10 ] to have concern with यस्य मम लगति स किमपि न वक्ति । 37.25; यत्त्वया तुरगाधिरूढेन श्रीवीतरागो नमस्कृतः, तत्पुण्यं मे देहि । तेनोक्तम् – कथमस्य लग्नोऽसि । 74.2-3. cf. Guj. लागवुं, Mar लागणे in all these shades of meaning. Vide PC., PK. f. a time-measuring instrument for announcing by its ringing the time for auspicious ceremonies previously fixed up by astrologers. 44.30. For full quotation vide Vवादू; also vide घटी / मण्ड. adj. lit. : ' miniature Kāśmīra . पुरे मदीये लघुकास्मीरे वामनस्थलीनामनि गोलक्षमेकं वालही ओजेनिनदीद्वये स्नानं कृत्वा तृणमपि खादति । 114.23-24. [The town of Vāmanasthalī in Saurāṣṭra is referred to here as miniature Kāśmira on account of its being a centre of learning and perhaps because of the natural beauty of its surrounding region.] adj. limping, hobbling. पादे किञ्चिन्न्यूनाङ्गुलित्वेन लङ्घायमानः । 30.9. cf. Guj. लंघातो. f. a bribe. 28.32 ; III.22. Vide PK., also PC. लञ्चोपचार. लहित लत्ता लब्धि लवणसमुत्तारण लहरित Vला लाखाक लाग लागि लाड लाडबहुला 25 193 adj. strung together in the form of a garland. माघस्य जन्मनि पित्रा जातकं कारितम् । आयुर्वर्षाणां चतुरशीतिः, परं प्रान्ते चरणशोफेन मृत्युः । पित्रा ऋद्धिप्राग्भारकलितेन षोडशवर्षादूर्द्ध दिनदिनसम्बन्धी लट्टितो हारको द्रम्माणां मुक्तः । अतिव्ययवानपीयता सुखं निर्वहिष्यते । 17.2-4. cf. Guj. लटी, लडी 'a skein'. f. a kick, a blow with the foot. प्रतोल्यां गतो हस्ती । प्रहारे दत्ते दन्तभङ्गः समजनि । ततो लत्ताप्रहारेणार्गला भग्ना । यदा जेसलेन लत्तया इत्वा त्याजितः । स तदा त्रिखंड [ डो (?) वभूब ] यशःपटहो जेसलश्च स्वयं भुवौ जातौ । 35.20-22; मन्त्रिणा पाश्चात्यस्थेन जानुना लत्तादानात् शङ्खः पातितः । 56.28; रात्रौ वीरमः समेत्य राणकं लत्तया प्रहृत्य, प्राह 67.4 cf. Deśī लत्ता; Guj., Mar. लत्ता, लात. f. a miraculous power attained through Yoga etc. अनेकलब्धिवताम् 92.16. Vide PK. n. popular custom of waving a quantity of salt and mustard seeds over the head of a person and bringing it down to the ground in order to remove the effects of evil sight, etc. अत्रास्ति स्वस्ति शस्तः क्षितितलतिलको रम्यताजन्मभूमिर्देश: सम्पन्निवेशस्त्रिभुवनम हितः श्रीसुराष्ट्रामिधानः यस्योच्चैः पश्चिमाम्भोनिघिरपहरते लोलकल्लोलपाणिः प्रस्फूर्जत्फालफेनोल्बणलवणसमुत्तारणैर्दृष्टिदोषान् ॥ 58.13-16. cf. Guj. लूण उतारखुं. Vide PC. लवणावतरण. adj. intoxicated ( with poison ). विषमिश्रितमोदकभक्षणेन लहरितः । मूर्च्छा प्राप्तः । 111.11. cf Guj. लहेर आववी. to take, to accept. लाति 2.22 ; लास्यति 5.12, 15 ; लातम् 9.30; 123.24; लावा 23.11; 103.14; 122.5; 128.14; 132.9, 19; 133. 10,15; लामि 124.8; लासि 133.8. cf. Pkt. ले; Guj. लेवुं; Hindi लेना; Mar. लेणें. m. N. of a well-known ruler of Kaccha popularly known as लाखो फुलाणि. Same as लक्ष. 12.32 ; लाषाक: 13.1, 2, 3, 4. Vide PC. m. a tax, a duty. मन्त्रिन् ! देवस्य एष लागः केनाप्यपाकर्त्तु न शक्यते । मन्त्रिणा प्रोक्तम् – मम भोजनदानावसरो न पुनद्रव्यस्य । 60.28-29. cf. Deśi लाग; Guj. लाग, लायो; Hindī लगान. m. f. the cost, total expenditure. मण्डपस्तया भगिनीत्वेन कारितः । लक्ष ९ द्रव्यलममिः । 30.33. cf. Guj. verb लागवुं exactly in this sense. Vide Vलग्. N. of a territory known as लाट. नृपस्तुष्टः, अम्बडस्य लाङदेशमुद्रां ददौ । 40.4. adj. highly fondled. 9.12. Vide PK. लादित लिङ्ग लिम्बुक लीम्बउसक Vलुण्ट् लुम्बि लूता लूति लेखक लेखशाला लेखशालिक 194 adj. caused to load ( his belly with additional food ). भोजान्ते भोजनम् । शीत प्रावरणम् । प्रच्छादककदशनं भोजितः लादितश्च रात्रौ स्तोकान्नं स्निग्धम् । 130.28. cf. Deśī लद्द; Guj. लादवुं; Hindi लादना and Mar. लादणें in the sense of ' to load '. m. a Phallus तत्क्षणात् सोमेश्वरलिङ्गः प्रादुरभूत् । 98.29-30. [ A gender peculiarity. ] n. the fruit of citron tree- तत्र कूरकरम्बो दना कृतः, शाके लिम्बुकं च भोजनीयम् । 49.26-27. cf. Guj. लिंबु; Mar. लिंबू. Vide लीम्बउसक. the fruit of citron tree. राज्ञः पुरो बीजपूरकं मुक्तम् । राज्ञोक्तम्- पूर्ण पूर्ण किमेतत् ? । पण्डितेनोक्तम् - राज्ञो भेटायां 'लीम्बउसकेन भाव्यम् । 114.29-30. Vide लिम्बुक. to rob. लुण्टाप्य 64.9. Vide PC., PK. f. a bunch of fruits तत्राम्रः प्रकटीबभूव । तत्र सहकारलुम्बि गृहीत्वा पुत्रायार्पयत् । 98.4-5. cf. Pkt. लुंबी; Guj. लूंब, लूम; Mar. लुंबी, लोंबी. n. f. a sort of skin-disease. लूता द्विचत्वारिंशत्, अन्धगडा: सप्तविंशतिः, स्फोटिका अष्टोत्तरं शतं, विवराणि दोषाश्च सर्वे व्यनेशन् 9.32-33. Vide PC., PK. f. a worm in the betel-leaf. अथैकदा राणकवीरधवलेन ताम्बूलो [ वं ] ठायार्पितः । तेन विलोक्य तटे [ क्षिप्तः ] एवं द्वित्रिवेलम् । राज्ञा पृष्टम् – किमरे ! त्यजसि ? । स्वामिन् ! मध्ये कृमयः कृष्णवर्णाः । राणकेन मन्त्रिणोऽग्रे उक्तम् – यदहमराजापि लूत्या नृपः कृतः । 65.32-34. n. an account, an entry in the account book. उपरि भूमिस्थेन लेखकं संपाठयता भाण्डागारिकेन कपर्दिनाम्ना दृष्टाः 1 37 14; गृहाधिपतेर्लेखकं विदधतो मध्यरात्रिरजनि । 46. 15; तेन आवासलेखकवही दत्ता । 53. 34; तस्य लेखकं न मिलति । व्यवहारिणो लेखकं मेलयित्वा समर्पितमश्वराजेन । 54. 2-3; स स्वदर्शनमार्गस्थो देवलेखकं विलोकयति । 64 31-32; एकदा कटकस्थेन राणकेन मन्त्रीशो लेखकं याचितः । मन्त्रिणोक्तम् – अत्र नास्ति । राज्ञोक्तम् – कल्ये समानेत व्यमेव । एवं स्थिते मन्त्रिणा तुरगारूढो देपाकः प्रेषितः । तेन पुरान्तश्चतुष्पथे गच्छता भक्तया श्रीवीतरागो नमस्कृतः । पश्चाल्लेखकं गृहादानीय दत्तं स्वामिनोऽग्रे । 73. 29-31. cf. Pkt. लेक्ख; Guj. लेखुं; Hindī, Mar. लेखा Vide PK. लेख्यक. f. a school. पुत्रजन्म । सोऽष्टाब्दः । लेखशालापराभूतो पितृनामानवगम्य मर्तुकामोर्केण करे कर्करोऽर्पितः 1 82.31-32 ; बौद्धदेशे गतौ । तत्राव्यक्तवेषौ विद्यामठे पठितुं प्रवृत्तौ । स्वस्थाने समेतौ ग्रन्थपरावर्तने प्रवृत्तौ । बौद्धाधिष्ठाच्या तारादेव्या वायुयोगात् पत्रमुड्डाप्य लेखशालायां क्षिप्तम् । 'नमो जिनाय' इति दृष्ट्वा छात्रैरुपाध्यायस्य दार्शतम् । 105.3-5. Vide लेखशालिक; also vide PC. m. a school-boy. पुत्रजन्म । साष्टाब्दः । लेखशालिकपराभूतो मातृपार्श्वे पितृनामानवगम्य मर्तुकामोऽर्केण करे कर्करोऽर्पितः । 130.19. Vide लेखशाला; also vide PK. लोढी लोलीयाणक लोइटिक लोहडआ वखारि वगिका 195 m. n. a clod, a lump of earth. जालिवनमध्ये लेष्टुराशिर्दृष्टः । अम्लानशितपत्रिकापुष्पैः पूजितः । लेष्टवो विरलीकृताः । 31.II, लेष्टूनि विरलीकृतानि । 33. f. a type of iron-weapon. शरीरे दूमितो गाढं देवीं भञ्जनाय लोढीं गृहीत्वा गतः । 110.24-25. cf. Guj. लोढी 'an iron pan'. n. N. of a village or town in Saurāstra. अन्यदा वामनस्थलीवास्तव्यः पण्डितवीसलो लोलीयाणके गतः । तत्र जायमाने जागरणे व्यासेनैकेन वाहगस्याग्रे लोलीयाणकं व्याख्यातम् । यदद्य मनुष्याणामेकादशसदस्रा उपोषिताः सन्ति । स्नानं कुर्वन्ति च । वीसलेनोक्तम्- किं स्नानेनामुना ? । पुरे मदीये लघुकास्मीरे वामन स्थलीनामनि गोलक्षमेकं वालही-ओजेनिनदीद्वये स्नानं कृत्वा तृणमपि खादति । 114. 21-24. n. a clash of swords, i.e., a fight. नागडो नृपाग्रे प्रतिज्ञामाधाय जावालि- पुरग्रहणे प्रौढकटकेन निःसृतः ।.... राउलेनोपरि स्थितेन सर्व दृष्ट्यावलोक्य, यशोवीरं प्रत्युक्तम् – मनिन् ! सर्वस्वमपि दत्त्व । नागडं पश्चा.. • वर्त्तय । .....राणकस्त्वाह - यस्त्वया अमुकवर्षे वाटिकान्तः कूरकरम्बं भोजितस्तमुपलक्षयसि ? । देव ! [ कथं ] नोपलक्षे । मन्त्रिन् ! स अहम् । तस्योपगा ( का ) रस्यैकवेलं भव्यं त्वया लभ्यम् । लोहटिकं विना यामि । इदं तव मानम्, परं स्वस्वामी विरूपाणि वदन्निवार्यः । 50.4-18 . [ लोह in the sense of — a sword is fairly common in Old Guj. literature. Vide e.g.: रणि राउत वावरइ कटारी, लोह कटांकडि ऊडइ । तुरक तणा पाषरीया तेजी, ते तरूआरे गूडइ ॥ —Kānhadade Prabandha, I.211 ; कंध कबंध पड्या रणि दीसइ, कीधउ कचराबोह । सोमनाथ मूकाव्यउ राउलि, पछइ पषालियां लोह ॥ सींगिणि गुण सपराणा गाजइ, साम्हा आवइ तीर । ऊड्यां लोह वीज जिम झबक, भिडइ ति मोटा मीर ॥ —Ibid., I. 222; — Ibid., II. 52.] m. pl. a type of coin. एवं सर्वाङ्क ३ कोटिशत, ३२ कोडि, ८४ लक्ष, ७ सहस्र, ४ शत, १४ लोहडिआ अथवा इका आगला द्राम भीमप्री० । 65.29-30. f. a godown. किमायातम् ? । बह्वी लक्ष्मीः । तेनोक्तम् - समुद्रस्य रेणुरपि श्रेष्ठा । वखारिभृता । 57.2. cf. Desī वक्खार; Guj., Mar. वखार; Hindi बखार. f. a granary, a storé-house? अन्यदा कुङ्कणे जालपतनं श्रुत्वा महिरावणाधिपतिं मल्लिकार्जुनं प्रति दूतं प्राहिणोत्-तथा विधेयं यथा जालं न पतति तव देशे । तेन च वलमानं विज्ञापितम् – यदावयोरेष पणः । कुङ्कणाधिपो गूर्जरेशस्य वगि ( ? ) काथां पत्राणि पूरयति, तत्करोमि अन्यदधिकं न जाने । अत्र जना मत्स्यमांसरताः प्रायश्चान्नदौस्थ्यात् । श्रीकुमारपालेन कथापितम् - यदन्नं तथा प्रेषयिष्ये यथा पत्त (?) नार्थो भवति । तेनोक्तम् - सर्वथा नैतत् । 39.18-21, वटक वहक वड वडीयार Vवण् वण्ठ Vवद् वदाहि वनस्पती वनीपक Vवन्दू Vवप् वरत्रा 196 n. N. of a kind of food prepared of gram or kidney-bean flour duly fermented and having condiments added to it. 17.24. cf. Pkt. वडग; Guj. वडुं. m. a type of broad cup. वृद्धस्य वीरमोपरि मोहोऽस्ति, मा कदाचिदेत द्विघटयतु इति विमृश्य वट्टके विषं क्षिप्त्वा...... मध्ये प्रविश्य राणकं प्राह - तात ! अमृतमिदं सत्वरं पिबत । 67. 12 - 15. cf. Deśī वट्ट; Guj. वाटको -की-कुं; Hindi बाटी; Mar. वाट, वाटी. adj. elder. तेनोक्तम-मयानन्तगुणं लाभं विचार्य कणकोष्ठागाराः सर्वेऽपि रहेतोर्दत्ताः । राज्ञोक्तम् – तर्हि मया वडरकेन भाव्यम् । एवं हर्षितेन मूढकशत १८ चणकसमर्पणं विहितम् । 80. 28-29. cf. Deśī वड्ड; Guj. वड, वडुं. m. N. of a tract in North Gujarāta comprising Hārīja, Rādhanapura, Sami and Mujapura Tālukās and surrounding region. कन्य० एकदेशगूर्जर० वडीयारदे० पञ्चासरग्रामे चापोत्कटवंश्यं झोलिकास्थं बालं वनाइग्रे आरोप्य 128.6. [Pañcāsara, the original place of the Cāvadā clan, is today a small village in this tract.] to weave. स चीवरं प्रत्यहं वणयति । 99.31. cf. Deśī वुणण; Guj. वणवुं; Hindi बुनना; Mar. विणणें Vide वुणिफल. m. a servant (of a king or a minister ). 31.32; 55.11; 65.33; 80.6; 124.23, 29; 133.12, 14. Vide PC., PK. [ 1 ] to challenge. योगिनीप्रतिमलत्वं वदन् श्रुतः । 36.27. [2 ] to bid at an auction. मालोट्टनसमये राज्ञि स चोपविष्टे मन्त्री वाग्भटदेवो द्रम्मलक्षचतुष्क मवदत् । 43.20 21. Vide PK. f. same as विदाहि. Int. 31.35. [ This is a v.l. for विदाहि.] cf. Guj. वदाय, वदा < Arabic wadáa. f. a herb. इतः पूर्वकपर्दी आयातः । बिम्बपरावृत्तं दृष्ट्वा आराडिं विधाय निस्सृतः । तदा पर्वतस्तु द्विधा जज्ञे । सदाफला वनस्पत्यपि तदा ज्वलिता । IOO.IO-I2. [ A spelling peculiarity.] m. a supplicant तहिने ब्राह्मणश्रमणवनीपक देशान्तरिणां विशेषतो दानं दीयमानं दृष्ट्वा मनसि दूमितो राणकः । 74. 31-32. ( causal ) to give an opportunity to salute. एकदा कुलगुरवः श्री विजयसेनसूरयो वन्दापयितुमायाताः । मं० कुमारदेव्या नमस्कृताः । उक्तम्-मन्त्री नाययौ ? । मन्त्रिणं वन्दापयितुं गृहे पादमवधारयत । गुरवस्त्वावासं प्राप्ताः । उपरितनभूमौ गताः । तत्र गवाक्षस्थो मन्त्री द्विजैर्वेष्टितो दृष्टः । तेनाप्यनभ्युत्थिताः । पश्चाद्वलिताः । 54.36-55. 28-29; 55.45. Vide PK. to sow. श्रीपत्तनचतुष्पथे कपईका उप्ता: 21. 30-31. Vide PC., PK. f. an elephant's girth. एकदा नृपो राजपाट्या गजारूढो व्रजन् सिन्धुलगवाक्षाध: प्राप्तः । सिन्धुलेनोपरि निविष्टेन दक्षिणकरे आदर्श सति वामकरेण करी वस्त्रया धृतः । तदनु पुच्छे धृतः । पदमपि न चलति । 13.22-24. [ वरत्रा is commonly वराटक वराटिक Vवर्ण वर्णन वर्द्धापन वर्द्धापनक वर्द्धापनिक वर्द्धापनिका वर्ष्म (न्) वल्. m. 197 used in the sense of a stout rope in Skt. commentaries on Jaina Canon and allied works. cf. Guj. and Hindi बरत in the same sense. ] n. a cowry. सर्वः कोऽपि वाचयति, अत्र इयद् द्रव्यं लग्नम्, परं काणवराटकमपि गृहीतुं न पारयति । 57.16. Vide काणवराटक, वराटिक; also vide PK. m. same as वराटक. 123.15. to praise. पृष्टम् – प्रभो ! कीदृगावासः ? । इतः शिष्यमाणिक्येनोक्तम् – यदि पौषधशाला भवति तदा वर्ण्यते । 31. 19-20. Vide वर्णन. a praise. महती स्वर्णोपानदेका प्रकटी जाता । स्वर्णवालकगुम्फिता स्वर्णरत्नखचिता । विस्मितेन गृहीत्वा हृदि कण्ठे च दत्ता नृपेण । वर्णनं कुर्वति..... 9. 9-10; साहसमवलम्ब्य गोदावरीतीरमायातस्तत्र राधावेधो मण्डितः । तस्याधस्तैलकडाहिरुत्कलति । नृपस्तस्यास्तीरे स्थाने स्थितः । कवीन्द्रैर्नानावर्णनमारब्धम् । 20. 23-24. Vide Vवर्ण; also vide PK. वर्णना. n. [2] [ 1 ] congratulatory happy tidings. सूर्योदये पुत्रजन्मवर्द्धापनम् I1.20-21, 22, 26. Vide वर्द्धापनिका; also vide PC. वर्द्धापना. a congratulatory festival. नृपेण बलं बन्धोर्दृष्ट्वा वर्द्धापनं प्रारब्धम् । 13.27 ; तत्र धवलगृहमारब्धम् । काष्ठदले निष्पद्यमाने, भित्तयः पृथुला जाता: 1... सा वर्द्धापनार्थ स्थालमादायाक्षतैर्भूत्वा राजकुलं गता । 102.15-17. Vide वर्द्धापनक, वर्सापनिक; also vide PC., PK. cf. Guj. वधामणुं. Vide Vवृध् . n. a congratulatory festival. नृपे आयाते गजो जीवितः – इति वर्द्धापन कान्यभूवन् 6.19 ; 12.31; पृथ्वीराजे दिवं गतौ श्रीजैत्रचन्द्रेण वर्द्धापनकान्यारब्धानि । 89.19, 22, 26. cf. Guj. वधामणुं Vide वर्द्धापन, वर्द्धापनिक, Vवृध्. [ 1 ] m. a messenger conveying some congratulatory tidings. वर्द्धापनिकेनोक्तम्- देव ! सुरिङ्गा पातिता । 51.5; वर्द्धापनिके नेत्युक्तम् - यत् प्रवहणान्यष्टादश क्षेमेणागतानि । 99. 18. cf. Guj. वधामणियो. Vide PK. वर्द्धापक. [2 ] n a congratulatory festival. एवं श्रीसङ्घः शत्रुञ्जयाधों वर्द्धापनि कानि कृत्वोपर्यारूढः । 59. 32. cf. Guj. वधामणां Vide वर्द्धापन, वर्द्धापनक, Vवृधू. " f. breaking- congratulatory tidings श्रीभद्रबाहुपार्श्वे वर्द्धापनिकाकृते मनुष्यः प्रहितः। 91. 2. cf. Guj. बधामणी Vide वर्द्धापन; also vide PK., and PC. वर्द्धापना - वर्द्धापनिका. n. a body. 116.28. [ 1 ] to turn back, to return. वलमान: 8.10: 34.26; 43.14 ; 48.22 ; 50.10 ; 92.2 ; वलमाना: 98.31 ; वलमानम् 83.27 : वलमानस्य 19.6; वकमानं विज्ञापितम् 39.19 : वलन् 109.20; वल वलन Vवलवलू वल्ल वसति वसतिका वसहिका वसही वसाह वस्तुवापनि m. m. pl. f. n. returning. 109. 19. cf. Guj. वळवुं. Vide Vवल्. to be restless. यूकालिक्षशतावलीवलवलल्लोलोल्ललत्कम्बल: 125.19. Vide PC. [2 ] to be avenged. अस्माकं वैरं सुखेन वलिष्यति । 24.8. cf. Guj. वळवुं in both these senses. Vide PK. 198 116.4; 132.4 ; वलन्त: 94.31; चलन्तौ 116.27 ; वलित: 13.19 ; 23.32 ; 35.26; 46.2 ; 68.23; 77.4; 88.21; वलिताः 55.29 ; क्लत 68.18 ; वलति 101.16 ; ववलु: 25.19 ; वलित्वा 44.8 ; Int. 31.16. Vide वलन. an escort, an armed guard. मेदानां स्थानेषु गत्वा तेषु धाट्यां निर्गतेषु पाश्चास्ये उपद्रवं करोति । तैः कथापितम् - यद्वयं नडूलसीमायां नैष्यामः । त्वया नो ग्रामेषु नागम्यम् । क्रमेण जना: २० स्थापिताः पार्श्वे । समीपग्रामेषु वला विहिताः । मेदानां कथापितम् - मम करदेषु ग्रामेषु नोपद्रवः कार्य: । 102. 1-3. cf. Guj. वळावो, वळावियो. m. a kind of pulse; Dolichos lablab. 83. 3; 130. 23. Vide PC., PK. [ 1 ] the residence of a onk, an upāśraya. 95.4, 9; 99.2. a Jaina temple. विमलवसतेरुपरि 53.22. Vide वसतिका, वसहिका, वसही. Vide PC., PK. [2] f. a Jaina temple. विमलवसतिका 51.18, 19 ; धृतवसतिका 75.27. Vide वसति [2 ], वसहिका, वसही. f. a Jaina temple. विमलवसहिकोपरि 52.32. Vide वसति [2], वसतिका, वसही; also vide PK., and PC. वसहि. f. same as वसहिका. ऊदावसही 27.2; चन्दनवसह्यां 50.24; विमलवसही 52.25, 31 ; लूणिगवसही 52.26; 532,8; 65.13, 21 ; आसराजवसही 65.17-18 ; उन्दरवसही 125.14; यूकावसही 125.15; नाहडवसही Int. 15.22. Vide वसति [2], वसतिका; also vide PC. वसहि. a surname of Banias. 33.1, 22, 24, 28, 32; 43.4; 44.27, 29; 47.23; 48.9, 12, 14, 15; 61.17, 18; 80.12, 14, 16, 17, 18 ; 132. 11. [ A street, inhabited by Banias, at Patana is known as वसा (ह) वाडो.] Vide विसा० ; also vide PC. f. the place in a ship for loading the cargo ? धवलक्के कथापितम्यत्सईदो हतस्तस्य सर्वस्वं राजकुले [नीतम् ] । परं महान् व्यवहारी तस्य गृहधूलि मैमास्तु । मन्त्रिणोऽये केनाप्युक्तम् – यत्सईदस्य वाहनानि एकदा दोलायितुं प्रवृत्तानि । वस्तुवापनि (?) कृता अग्रे घू ( धू ? ) नि भणित्वा रेणुः क्षिप्ता । गृहगतेषु पृष्टम्किमायातम् १ । बी लक्ष्मीः । तेनोक्तम्- समुद्रस्य रेणुरपि श्रेष्ठा । वखारिभृता । एकदा दीपो रूमञ्जर्या लग्नस्तस्य तापेन रेणुः स्वर्णीभूता । 56.33 - 57.3. वस्त्रपथतीर्थ वहारा वहिका वहिला वही वाघरा बाट वाटक वाटिका वाटी वाडि वाणउटी वाणही 199 n. N. of a place of pilgrimage for non-Jainas at the foot of mt. Giranāra. 60.31. f. a succour, an aid. 102.32. cf. Guj. वहार f., वार f. Vide वाहरा. f. an account-book. 33.22 ; 41.30 ; 118.5, 8; 132.33. Vide धर्मवहिका, वही; also vide PC., PK. f. a type of carriage. नृपसूनुर्वहिलामारूढस्तत्रायातः । वेगेन वहिला वत्सचरणयोरुपरि भूत्वा गता । वत्सस्तु मृतः । 107.25-26. cf. Desi वेलग, वेल्लय; Guj. वहॅल f. Vide वाहिनी. f. same as वहिका. 53.34. Vide आवासलेखकवही, लेखक; also vide PK. N. of a town in Rājasthāna. नागडो नृपाग्रे प्रतिज्ञामाधाय जाबालिपुरग्रहणे प्रौढकटकेन निःसृतः । क्रमेण स्वर्णगिरि[ दुर्ग ]पृष्टौ वाघरा...... कटकमावासितम् । 50.4-5. a track, a road. 134.14. m. m. [ 1 ] [2] a locality. राजपुत्रवाटके धरणिगः श्रेष्ठ्यस्ति । 48. 11-12. cf. Guj. वाडो, रजपूतवाडो. Vide पाटक, राजपुत्रवाटक. the out-skirts of a town or village. एतानि पञ्च पुराणि; तथा वर्ष प्रति द्रम्म लक्ष ३ । एवं यदि नृपो मन्यते तदा प्रणामं करोमि । नृपेण मानितम् । मन्त्रिणा तत्कालं तन्नगरपरिसरे पञ्च ग्रामाणि तन्नाम्ना वासितानि । वीरमो मिलितः । नृपं प्रणम्य वीरमो वाटके स्थितः । वीसलदेवस्य राज्यं निष्कण्टकं जातम् । 67.20-22. [ The word वाडो is used in this sense in the modern dialect of North Gujarāta. ] f. an orchard. 24.25; 25.23; 49.24-25, 25, 28, 29; 50.16 ; 63.15; 65.12, 19; 105.6 Vide वाडि; also vide PK. वाटीकोट्ट. f. a locality. रामचन्द्रस्तु नौवित्तवाढ्यां वाणिज्याय यदपि तदप्यादाय याति । 26.31-32. Vide नौवित्तवाटी, पाटक, वाटक; also vide PK. वाटि. f. an orchard. 114.18. cf. Guj. वाडी. Vide वाटिका; also vide PK. वाटीकोट्ट. m. a sea-faring merchant. 78.28. cf. Guj. वहाणवटी. f. a type of foot-wear, a chappal. सा भर्त्रा हकिता शिक्षिता च । उक्तञ्च—मद्गृहाद् याहि । सा वाणहीमेकां पतितां मुक्त्वा एकां च पादे कृत्वा पितृगृहं गता । 9.12-13; छित्तिपस्तु शनैरपसृत्य कथमिहे 'त्यार्या वाणहीतले इङ्गालेन लिखित्वा जनमप्रैषीत् । स उपानहं नृपायादर्शयत् । 20.9-10. [ The word वाणही, derived from Skt. उपानह् > Pkt. उवाणह, वाणह, is fairly common in Old Guj. literature in exactly the same Vide e.g.: se. " वाणिज्यकारक वात्सल्य Vवादू वानीपात वापित Vवाफ् वायटीय वारक वारबेरज ( ? ) गिरि m. 200 " भोगी भला ते घरि वीसम m. चंदकिरणे रयणी नींगमइ । चंदन तणा विलेपन गमइ, चरणे वाणही भली चमचमइ ॥ —Nala-Davadanti Rāsa of Mahārāja, verse 844; 'राय तणी दीठी वाणही, भूपति आव्यो हतो सही ' —Narapati's Nandabatrisī, verse 50; 'तो पण वाणही पगि पहिरवी ' —Śridhara's Rāvaņa-Mandodari Samvāda, verse 827] cf. Mod. Guj. वाणी ( especially in the dialects of Saurāstra ); Mar. वाहण f., वाहाण f. a (travelling) merchant who carried his goods in a caravan ). 103.20. Vide PC. वणिज्याकार, PK. वणिज्यारक. n. same as सङ्घवात्सल्य. 75.25. to ring ( for time ). एकदा श्रीपत्तने द्वात्रिंशद्विहाराणां प्रतिष्ठां महदुत्सवेन प्रारब्धां श्रुत्वा वटपद्रपुरनिवासी वसाह कान्हाकः स्वयं कारितप्रासादबिम्बमादाय श्रीपत्तने प्रतिष्ठार्थमाययौ । हेमाचार्याः प्रतिष्ठार्थेऽभ्यर्थिताः । तैर्मानितम् । इतस्तस्मिन् दिने जनसम्मर्दो जातः । रात्रौ घटी मण्डिता । इतो वसाहस्य भोगायुपस्कारो विस्मृतः । तेन तमानीतुं गते लग्नघटी असमये वादिता । स आगतः । मध्ये प्रवेशं अलब्ध्वा लग्नघटीं श्रुत्वा विषण्ण: । 44.27 30. cf. Guj. वागवुं वाजवुं; Mar. वाजणें. Vide लग्नघटी. banditry. एताः स्त्रियो विभूषणपट्टकूलमौक्तिकादिभिर्विवर्जिताः कथम् ? । केनापि दण्डिता वानीपाते पातिता वा; येनेदृशीनि:श्रीका दृश्यते । Int. 31. 19-20. adj. stocked. नूतनकपर्दिना रात्रौ स्वप्नं प्रदत्तम्- यदहो जावड ! यस्मिन् पक्षेऽभ्रं दृश्यते तस्मिन्पक्षे प्रवहणानि चालनीयानि । अग्रे पुनः ऋयाणकं वापितं जावडेन । 101.7-8. to dress by boiling in water. कस्यापि गोधूमक्षेत्रे कलिङ्गानि गृहीत्वा अरघट्टघटिकया वाफयित्वा रात्रौ यावद्भक्षितुं लग्नः... 46.11-12. cf. Guj. बाफवुं. adj. belonging to a section called वायट ( Guj. वायड ) गच्छ of the Svetāmbara Jainas, hailing from the village वायट or वायड in North Gujarāta. [ वायटीय ]प्रासादे 126.25; वायडज्ञातीयमज्जाजैन ...78.28. Vide PC.; also vide PK. वायट m. times. श्रीभोजराजवारके ('during the times of King Bhoja ' ) नीलपटा दर्शनिन आसन् 19.21; श्रीवीरधवलवारके 78.7. [Similar expressions are found in Old and mod. Guj. ] m. १ तात ! पर्वताधस्तादेते वाणिज्यकारका एतान् दिनान् किं स्थापिता: ? । शुल्कमादाय किं न प्रेष्यन्ते ? । तेन स्मित्वोक्तम् – एतत्परचक्रं मत्वा, मया त्वं दुर्गस्यैव मध्ये दत्ता । तव पुत्रोऽपि जातः । परमेतन्न याति । तां वार्त्ता श्रुत्वा तैर्नृपाये उक्तम् । स निराशीभूय वारा वार्ता वाल वालक वालही वाली नाह 26 गन्तुं प्रवृत्तः । स्वदलं प्रेषयत् । स दुर्गमवलोकयन् यदा गन्तुं लग्नः तावता गवाक्षस्थितया बाकरीवेश्यया सूक्तमुक्तम्गण्डूपदा किमघिरोहति मेरुशनं किं वारबेरज ( ? ) गिरौ निरुणद्धिमार्गम् । शक्येषु वस्तुषु बुधाः श्रममारभन्ते दुर्गग्रहग्रहिलतां त्यज शम्भलीश ! ॥ 103.20-25. f. delay, time, procrastination. तव मिथ्यात्वं गच्छतो वारा न लगति । 100.13. cf. Guj. वार f., वार लागवी • to delay Vide Vलग् [ 7 ], वेला Vलग्. f. [ 1 ] [2] एति । 56.22. a news. अस्य पार्श्वात्पितृगृहवार्त्ता शृणोमि 4.20 ; श्रेष्ठिनातिथ्ये कृते वार्त्ता पृष्टा । 109.30. a report. सुन्दरं न कृतम् - यत्प्रथमतोऽप्यमी रुद्धाः । ममाग्रेऽपि वार्त्ता न कृता । 60.27-28. a suggestion. नृपेण देव्या वचसा विसृष्टः । वर्षद्वयादनु तथा सुरत्राणः समाकारितः । स भारं विमुच्य जरीदकेन भावित: ( ? ) । नृपस्य कटकेन सह युद्धे जाते सुरत्राणो भग्नः प्रणष्टः । इतः सुरत्राणपत्न्या पतिं चिन्तातुरं विलोक्य उक्तम् –देवास्ये श्यामता कथम् ? । सुरत्राणेनोक्तम् – युवत्या वार्त्तया समागताः परं पश्चाद्गमनं दुर्घटम् । 89.31-34. [5] a conversation, a talk. भगिनीपतिना सह वात्तां कृत्वा शय्यायां गतः । 4.21, वार्त्ताप्रसङ्गादनु तयोक्तम् 23; वार्त्ता विदधतो रात्रिरजनि । 17.26; 20.8, सन्धेर्वार्तामपि को न विधन्ते । 22 ; वार्त्ता कुर्वन् श्रुतः 39.4; सहजतो वार्ता कुर्वाणेन 78.12 ; इति वार्त्ता कुर्वतोर्द्वयोः 80.18-19 ; इतः सुरत्राणस्य मन्त्रिणो वार्त्ता जाता। 87.4; [3] [4] [6] 201 [7] [8] a rumour. सर्वत्र देश-देशान्तरे इयं वार्ता - यदुज्जयिन्यां सर्व विक्रयमाप्नोति । _2.21; मन्त्रिणा पुरान्तर्वार्ता कृता – यद्राणकः श्रीवीरधवल 103.22. a story. तब पिताऽपूर्वा वातां श्रुत्वा [v.]. वार्ता कथकाय ] दीनार पञ्चशतीं ददाति । 5.29,30. a topic, a point. राज्ञा धूर्त्तत्वेन स्थितम् । पुनः कदाचिदेषा वार्त्ता कर्त्ता । 21.24. [ A syntax peculiarity.] an affair. देवि ! दण्डनायकस्य काऽप्यपूर्वा वार्त्ता । पाश्चात्ययामिन्यां 'एकेन्द्रिया [ द्वीन्द्रिया ]' इत्युक्तम् । प्रातर्युद्धं तथा कृतं यथा केनापि न क्रियते । 49.18-19; पण्डितेन आरक्षकः पृष्ट : - नृपसभायां का वार्त्ता ? । 81.19. cf. Guj. बार्ता, वात; Hindi, Mar वार्त्ता, बात. m. a small weight. 118.30. cf. Guj., Mar वाल. -m. a wire. उपानदेका प्रकटी जाता । स्वर्णवालकगुम्फिता सर्वरत्नखचिता । 9.9. cf. Guj. वाळो. m. f. N. of a river flowing near Vāmanasthali. 114.23-24. a type of vyantara. इह देवकुल्यां वालीनाहोऽस्ति । तस्य भूरियम् । अतः स पातयति । प्रातरुपवासं कृत्वा पूजोपचारमादाय तं ध्यायन्, वालीनाहाग्रे उपविश । बालो वावि वासक्षेप वासण सित 202 ... . यदि न मन्यते तदा खड्गं कर्षयित्वा वाच्यम् - याहि नो वा मारयिष्यामि । तथाकृते स आराटिं कृत्वा प्रणष्टः । तत्र देवकुल्यां क्षेत्रपाल : स्थापित: । 52.15-19. touching the earth with hair ' ? गतैः सर्वैरपि जीवः सर्वानपि व्यापारान् कुरुते । ततो जीवेनोक्तम्-आयान्तु भवन्तः । अहं यामि । तथा कृतम् । जीवो वपुषो दूरे स्थित्वा स्थितः । ततः मृत इक स्थितः । वालोर्ष्या (?) भणत-को गरीयान् ? । तैरुक्तम्- भवान् । Int. 32.13-15. ind. with supplication; lit. : f. a step-well. 65.26. cf. Pkt. वावि, बावी; Guj. वाव; Hindi बावडी, बावरी, बावली; Mar. वाव, बाव. m. ( consecration by ) spraying scented powder ( at the time of religious ceremonies ) तै: सूरिभिर्धामदेव सुमतिप्रभगणी वासान् दत्त्वा प्रहितौ । धामदेवगणिना वासक्षेपः कृतः । पश्चाद्देवगृहे निष्पन्ने श्रीजिनचन्द्रसूरयः स्वशिष्या: वासानपयित्वा प्रहिताः । तैश्च ध्वजारोपः कृतः । 31.12-14. [ A Jaina technical term.] Vide PK. n. a vessel, a pot. तदनु द्रम्मसहस्र ( ३००० ) वासणे प्रक्षिप्य एका त्रिपदुकूला मड्डिर्देमा । 49.27. cf. Deśī, Guj. वासण. Vide PC for another sense. adj. [ 1] caused to crow. ततोऽर्बुदे तपस्यन्तीं तां तत्र रसीयाकनामा योगी ददर्श । प्रार्थितं तेनेति- यन्मम पत्नी भव । तयोक्तम्- द्वादशपद्या विधेहि एकरात्रिमध्ये । तेन तथाकृते श्रीमात्रा कृत्रिमकुर्कुटा वासिताः । कृत्रिमशुनश्चरणयोर्विलग्नाः । ततो हृदयस्फोटनेन स स्वयं विनष्टः । 85.6-8. [ Skt. Vवाश् to shriek, to sound. The root वास् in the sense of • producing notes' is fairly prevalent in Old Guj. literature. Vide e.g.: Prācīna Gurjara-Kāvyasangraha, part I, p. 101, line 20 : मोर वासई, सर्प नासइ; p. 120, line 7 ; Vasantavilāsa, verse 39: रहि रहि तोरीय जोइलि कोइलि स्युं बहु वास । नाहुलउ अजीय न आवइ भावइ मूं न विलास ॥ ; verse 49: देसु कपूरची वासि रे वासि वली सरु एउ । सोवन चांच निरूपम रूपम पांषुडी बेउ ॥ ; Prācīna Phāgu-sangraha, Phāgu 4, verse ged : कोइल मधुर सु वासइ, त्रासइ पंथिय दूरि.; Phāgu 21, verse 4 ; Phāgu 10, verse 11; Phāgu 36, verse 53: रे कूकडा ! वासि म इणि रातिइ, स्त्री जागि तिवि करि रे कांइ ताति ? ; Phāgu 25, verse 2 : निशि अंधारी एकली, मधुर न वासिसि मोर, विरह संतापि पापीउ, वालिंभ हईइ कठोर. ] cf. Guj. कागवास; Hindi बकवास. वासुपूज्य वाहग वाहण वाहन वाहरा वाहिगि वाहिनी वाहीआली किसोर वापालि वि + आ + V कृ वि+आ+ √घुट् वि + आ + √पृ विग्रता विचारचतुर्मुख विच्छिति 203 [2] infused with, influenced by. भवतो मिथ्यात्ववासितस्य कलां न दनि । श्रावकत्वमङ्गीकुरु 1 91.16. N. of the twelfth Jina born in Bhāratavarşa. 27.II. a traveller. 114.22. n. a ship. केन दत्तेन तिष्ठति ? – देव ! स्तम्भतीर्थेन । व्यापारिणः पृष्टाः - तस्य किमायपदम् ? । तैरुक्तम्- द्रम्माणां सहस्र ३०, वाहण ( शत १ ) ३२ । 55.23-24; वाहणवस्तून्युत्तार्य 99.21. cf. Pkt. वाहण; Guj. वहाण. Vide वाहन. m. m. n. same as वाहण. 57.1. Vide PC, PK. f. a succour, an aid, a help. प्राप्त : सूरयो विषादिताः । चित्तनिर्वृत्यर्थं वाहरा विहिता । 77.2; वाहरायां समागतायां पृष्टम् - अस्माकमश्वाः प्रविष्टा भविष्यन्ति । 102.10. cf. Pkt. वाहर; Guj. बार f., वहार f. Vide वहारा. f. a maid-servant. 24.26, 27, 28, 29. f. a type of palanquin. 8.11; 53.34; 59.30; 71.9; 107.30, 31 ; 108.2, 4; 122.29. Vide वहिला ; also vide PK. a young horse meant for riding. शिरश्छित्वा वाहीभाली किसोरसप्तशती, शेषतुरगाश्वभाण्डागारम् 40. I. Vide वाह्यालि; also vide PC. वाहवाहालि ' art of riding ', PK. किशोर ' young one of a horse .. m. f. a royal procession ( probably on horse-back ) केनापि राज्ञा वाह्यालिगतेन कश्चित्पुमान् करीरशिखरस्थानि करीराणि विचिन्वन्नुदितः 113.I. Vide वाहीआलीकिसोर. to utter, to ask. गुरुभिर्व्याकृतः - कस्स्वम् ? 105.32-33. Vide PK. to return, to turn back. एकदा कुलगुरुश्रीविजयसेनसूरयो वन्दापयितुमागताः । कुमारदेव्या नमस्कृताः । मन्त्री नागतः । मन्त्रिणं वन्दापयितुं गृहे गताः । मन्त्री द्विजावृतो गवाक्षस्थो दृष्टः । तेन नाभ्युत्थिताः; ते व्याघुटिताः । 55.4-6. Vide PC, PK. to work as an administrator. एकदा व्यापारे व्यतीते नागडमन्त्रिणि व्याप्रियमाणे 77.27. Vide व्यापार. f. pre-occupation. ते अतीव ईदृशी विप्रता यत्कुलगुरवोऽपि आगता न ज्ञाताः । 55.6. [ The word विग्रता is a dialectical pronunciation of व्यग्रता. ] m. a title of king Kumārapāla of Gujarāta; lit: the fourheaded god viz. Brahman in wisdom'. 125.11. Vide PC.; also PK., where the word is given as a title of Minister Vastupāla. f. a ceremonial bath with perfumes and perfumed oils, medicinal powders, perfumed waters, etc. ज्ञानपीठे स्वर्णमये महाविच्छिा खानं कारितः । 17.22. विजययन्त्र विज्ञप्तिका विटक विवर विदू विदाहि विद्यपुञ्ज विद्यापुर विद्यामठ विधि विध्यापित m. 204 a diagram of a mystical nature used as an amulet supposed to bestow victory. एकदावसरे सूरिणा विजययन्त्रप्रभावः प्रोक्तः । तदनु पञ्चाशतद्रम्मैः स कारितः । सुरत्राणेन पृष्टम् – कः प्रभावः ? । सूरिणा कथितम्यत्रायं यन्त्रो भवति तत्रारिः कोऽपि नायाति । ... तदनु सुरत्राणेन छागमानाय्य तस्य देहे विजययन्त्रो बद्धः । बहवः खड्गप्रहारा मुक्ताः परमेकोऽपि न लग्नः । Int. 31.6-9. f. a report. तद्देश भङ्गं कुर्वाण : कल्याणकटकनाम्नीं राजधानीमाजगाम स क्रमेण । परं कोऽपि विज्ञप्तिकां कर्तुं न शक्नोति यत्कटकमागतम् । 90.16-17 Vide PC. a peak (of a mountain). 51.29. n. a difficulty, an affliction. तस्याज्ञया जलज्वलनौ स्तम्भ्येते स्म । पतन्त्यो भित्तयो दत्तायां तदाज्ञायां न पेतुः । लूता द्विचत्वारिंशत्, अन्धगडा: सप्तविंशतिः, स्फोटिका अष्टोत्तरं शतं, बिवराणि दोषाश्च सर्वे व्यनेशन् । 9. 31-33; दिगम्बरविडम्बना उक्ता । गुरुभिश्चिन्तितम्आः कण्ठशोषपरिपोषफलप्रमाणो व्याख्याश्रमो मयि बभूव गुरोर्जनस्य । एवंविधान्यपि विडम्बनविड्वराणि यच्छासनस्य हहहा ! मसृणः सृणोमि । m. 27.33-28.1-2. [The Abhidhānarājendra, vol. VI, p. 11484, explains विवरम् as an inauspicious constellation : 'यस्मिन् नक्षत्रे ग्रहो वक्रतामुपयाति शुद्धं वा विधत्ते तादृशे नक्षत्रभेदे ।' Here शुद्धं is probably a printing mistake for g.] Vide PK. ( causal ) to experience. यदि भणसि ततस्तवारोग्यता दीयते । परमागामिभवेऽपि कर्म वेदयिष्यसि । 114.19-20. cf. Guj. वेदवुं ' to experience, to endure (the fruits of karmans)' (in Jaina parlance ). f. farewell. यदि सुरत्राणो विदाहिं ददाति तदा पश्चाद्वलित्वा स्वस्थाने याति नान्यथा । Int. 31.16. cf. Guj. विदाय. Vide वदाहि. adj. a heap of learning, highly learned. 118.16. [ [ Metrically shortened form of विद्यापुञ्ज. ] Vide PC. n. N. of a town in North Gujarāta, modern Vijāpura. 67.19. a monastery where different Śästras were taught. 105.4. m. f. goddess of destiny. षष्ठीदिने विधिरेत्य ललाटेऽक्षराणि क्षिपति । 109. 4, II, 13, 16, 20, रावणनृपालयसप्तमभूमौ कुचेलां कोद्रवदलनपरां विधिं राक्षसनिवेदितां ननाम । 21 ; IIO.2, इति विधिर्यद्विधत्ते तद्भवति, मनुष्यकृतं न भवति । 4. adj. extinguished, blown off नृपेण भाण्डागारात् षोडशलक्षान् दत्वा ध्वजा कारिता, दीपका विध्यापिताश्च । 24.15-16. विरङ्ग विराधना विलक्ष वि + Vलग् वि + Vलोक् विवेकनारायण विवेकबृहस्पति विशोषक विश्वविश्वाक्रोश m. lack of delight. एकदा तीर्थयात्रायां श्रीशत्रुञ्जये सङ्घपतिना अवारितं सत्रागारा विहिताः । ततः सङ्घवात्सल्ये विधीयमाने घृतं त्रुटितम् । सङ्घपतिचित्ते विषादो जात इति यद्विरङ्गो भविष्यति । 75.23-24. f. an injury, a harm. प्रसादं विधाय मम प्रायश्चित्तं दीयताम् । प्रभो ! मया पञ्चेन्द्रियजीवस्य विराधना कृता । साऽत्यर्थ दूयते । 105.19. adj. abashed. राज्ञा अबोटिका अभिहिताः – यद्यमूभ्यो देवीभ्योऽरोचिष्यन्त तदा ग्रसिष्यन्त । परं न ग्रस्ताः । तस्मादमूभ्यो मांसं नेष्टं किन्तु भवतामेवेष्टम् । तस्मादहं जीववधं न करिष्ये । ते विलक्षाः स्थिताः । छागमूल्यसमेन धनेन नैवेद्यानि कारितानि । 41.32-42.I-2. 205 adj. an epithet of king Naravarman of Mālava; lit: "Nārāyana ( i e Lord Visnu ) in the matter of discrimination ". एकवेलं राज्ञा कथितम् - मदन ! वीसलेन राज्ञा तव नेत्रे कथं कर्षिते ? । गाढाग्रहं पृष्टेन तेनोक्तम्–विवेकनारायण ! गूर्जरधराधिपतिरस्मत्स्वामी विवेकबृहस्पतिः। यथा रणभग्नस्य नृपाधमस्य मुखमस्माकीनानि पात्राणि द्वारभट्टादीनि न पश्यन्ति । अत एवं विहितम् । 79.21-23. adj. lit. : [ 1 ] m. " to cling to. शिरो शाखायां विलग्नमेव स्थितम् । 85.5; श्रीमात्रा कृत्रिमकुर्कुटा वासिताः । कृत्रिमशुनश्चरणयोर्विलग्नाः । 85.8. Vide / लग्; also vide PK. to require. अत्र राजा विलोक्यते । कथम् ? । योऽत्र राजा भवति स रात्रौ विपद्यते। 1.14; यशःपटह: करी विलोक्यते । किमर्थम् ? । देव ! तेन विना द्वादशवार्षिको विग्रहो न भज्यते । 23.22; कः कन्यां प्रयच्छति । सर्व निष्पन्नम्, भवतां वाक्यमेव विलोक्यते । 32.30-31; रक्षको भवदीयसुतो विलोक्यते । - 37. I ; को विलोक्यते ? । 39.7; शक्तिरस्ति परं सान्निध्यकर्त्ता कोऽपि विलोक्यते । 48.15; तेन स्वजीवनार्थ विक्रेतुं कोहलकानि समानीतानि । विक्रेतुं लग्नः । 'ईछ' सम्बन्धेन नवकोहलकानि गतानि । चत्वारो विलोक्यन्ते । खेटके पतितः । स आत्मानं विक्रेतुं कामोऽपि न छुटति । IIO.I-I0. Vide अव + Vलोक् ; also vide PK. m. [2] 'Brhaspati in the matter of discrimination ' : an adjective of Gürjaratrā i.e. Gujarāta. देव ! मया सह वादः कार्यताम् । अहं सिद्धचक्रवर्तीति बिरुदं न सहे । विवेकबृहस्पतिगूर्जरत्रेति च नरसमुद्रं पत्तनं च - एतानहं न मन्ये । 28.18-20 ; गूर्जरत्राया विवेकबृहस्पतित्वम्, 29.31. an epithet of king Visaladeva of Gujarāta. 79.22. For quotation vide विवेकनारायण. a type of small coin. 132.7. [This is the same as विशोषक which occurs both in PC. and PK. ¶ also occurs at PC. 53.2.] universal censure ; lit: censure by the whole world'. 132.16. Vide PC. विश्वस्थघ्न विषर्ज विसा० विसाधन वि + √सूत्र् विस्मय विस्वम्भणी विहङ्गिका विहरण वहर विहार 206 m. killer of one who has put confidence in him. 81.11. adj. unemployed ; lit.: • who has been relieved from his job'. कस्यापि राज्ञो राज्ञी वदति - नृप ! मम भ्रातुर्व्यापारं देहि । विषर्जोयम् ( ? ) राजाह-राज्ञि ! व्यापारस्तस्य दीयते, यो व्यापारं कर्त्तुं जानाति । 115.21-22 m. short form of विसाह, a surname of Banias. 132.31. Vide वसाह; also vide PC. वसाह, साह. n. food-provision? उरंगलपत्तने गतः । तत्र ऑढरनायकाट्टे उपविष्टः । तेनागतेन पृष्टम्–क्व यास्यसि ? । तेनोक्तम् – यत्रोदरपूर्तिर्भविष्यति । नायकेन स्थापितः । शुद्धवृत्त्या सञ्चरन् विश्वासपात्रं जातः । एकदा चतुष्पदे विसाधनहेतौ प्रहितः । इतो हट्टान् दीयमानान् दृष्ट्वा पृष्टम् ।... स क्रमेण बिसाधनमादाय गतः । 44.14-18. to relieve from employment प्राकारासन्नं कान्हडदेवं विसूत्रयित्वा... 46.2. 116.16. [ Agender peculiarity.] n. astonishment. adj. confiding in. श्रीमत्कर्णपरम्परागत भवत्कल्याण कीर्तिश्रुतेः प्रीतानां भवदीयदर्शनविधौ नास्माकमुत्कं । श्रुत्वा प्रत्यायनी सदा ऋजुतया स्वालोकविनम्भणी दाक्षिण्यैक विधानकेवलमियं दृष्टिः समुत्कण्ठते ॥ 70.23-26. f. a bamboo lath provided with slings at each end for carrying pitchers etc. on one's shoulders ( which is known as कावड in some Indian languages ). इति विचिन्त्य देवपत्तने श्रीसोमेश्वरयात्रायै चचाल । परं विहङ्गिकां स्कन्धे निधाय तत्र गत्वा सोमेश्वर आराधितः । स प्रत्यक्षीभूय आह - कष्टं कथं कृतं यत्स्कन्धे विङ्गिकां विधायेहागतः ? तेनोक्तम् – सुतं देहि । 38.8-9. Vide PC. n. offering alms to Jaina ascetics तपोधनानां विहरणे घृतघट १ दिनं प्रति । 33.18-19 ; स्थाने स्थाने सत्रागार - प्रासाद - पौषधशालां प्रारेभाते । वर्षमध्ये वार ३ सङ्घार्चा । यति १५०० विहरणम् 157.22; एकस्मिन्नवसरे सुराष्ट्रायां सङ्के व्रजति सति अग्रेसरैरेकाकिभिवंतिभिर्वाटिकासु मार्गस्योपद्रवे कृते तपोधनिकैरेत्य मन्त्रिगोऽग्रे रावा कृता । मन्त्रिणोत्तारके कृते अनुपमदेव्यग्रे कथापितम् - यदद्य एकाकिनां विहरणं न विधेयम् । अपरे सर्वेऽपि विहृत्य गताः । ... अनायाते अनुपमदेव्या नगोदरं बन्धो: समर्घविच ( ह ? ) रणं तेषां कारितम् । स्वयमवेलं भोजनार्थमुपविष्टा । 63. 15-19. [ A Jaina technical term.] cf. Guj. वहोरखुं, वहोराववुं ( in Jaina parlance ). Vide विहरणउं, वि + √ हृ[2]. n. same as विहरण. १५०० तपोधन दिनं प्रति विहरणउं । 65.28. Vide वि+Vहृ [2]. m. [ 1 ] a Jaina temple. राजविहार 30.14, रायविहारे 17-18, नृपविहारसमं प्रासादं कारयामि 1 21, राजविहारे 31; 44.26, 27 ; 45.3, 12 ; करम्बकविहार: 125.14; 126.7. वि + Vहृ वीरचर्या फिल Vवृत् वृत्तान्त V वृध् 207 [2] the travelling on foot from place to place by Jaina monks. अन्यादा भक्लकके बिहारे गताः । 26.26, विहारेणाजग्मुः 32 ; 95.9. Vide वि + V C [ 1 ]. Jaina technical term.] Vide PC., PK. [ A [ 1 ] to travel on foot from place to place. शाकम्भरीं प्रति बिजहूः। 31.9; तत्र ढक्कानामपुरीं विरहन्तः समेताः 93.19-20 ; विहरन् पल्यपुरे 95.12 ; विहरन्तो नड्डूले गताः । 107.7. [A Jaina technical term.] Vide विहार [2 ] ; also vide PK. [2] to beg alms. स गुरुः पादतललेपबलेन तपोधनेषु विहरितुं गतेषु श्रीशत्रुञ्जयादिषु देवान्नत्वा स्थानमायाति । 91.12 ; तपोधनेषु विहर्तुं गतेषु 93.8, श्रीसूरयः साधुषु विहर्तु गतेष्वाकाशयानेन पूर्वोक्तपञ्चतीर्थेषु यात्रां कृत्वा नित्यमायान्ति । 29 ; तत्र पाके निष्पन्ने तपोधनौ विहर्तुमायातौ । श्वश्रू गृहे नास्ति । अम्बया महाभक्त्या प्रतिलाभितौ । 97.31-32 ; संतोषतुष्ट आरब्धस्नाने धनपाले विहर्तुमागतसाधुभ्यां दघिसम्बन्धेन बुद्धे - 119.24. [ A Jaina technical term.] cf. Guj. वहोरखुं ( in Jaina parlance ). Vide विहरण, विहरणउं. Vide PK. f. the moving of the king in disguise at night in the streets of the city in order to learn the views and condition of the people. 18.30; 36.27. Vide PC. n. a cotton pod. एकदा पृष्टम् - दुनीमध्ये किं पुष्पं वृद्धम् ? । सभ्यैः स्वधियोक्तम् – परं तत्र मनश्चमत्कारकारि । सूरिणोक्तम्- बुणिफलं वृद्धम् । येन नवखण्डपृथ्व्या लज्जा ढङ्क्यते । तेन हेतुना जगढंकणीति बिरुदं दत्तम् । Int. 30.27-28. cf. IDesi वुणण ' to weave', वुणिय — woven '; Guj. वणवुं, Hindi बुनना, Mar. विणणें- all in the sense of ' to weave'. Vide Vवण्. (causal) to publish, to make current, to spread. कविः कर्त्ता एव, परं राजा ग्रन्थं क्र्तापयति । 78.21. n. tidings, the detailed account of an incident. आचार्यैस्तत्पार्श्वतो वृत्तान्त: पृष्टः । तेन समूलं वृत्तान्तमुक्तम् । 98.23-24. [ A gender peculiarity. ] ( causal) to greet, to welcome, to perform certain congratulatory ceremonies in order to greet or welcome. तत्र धवलगृहमारब्धम् । काष्ठदले निष्पचमाने, मित्तयः पृथुला जाताः । पट्टास्तु हरणाः । सूत्रकारैर चिन्ति- किमुत्तरं करिष्यामः । वेश्या एका पृष्टा - वयं केनोपायेन निस्तरिष्यामः । तयोक्तम्-न मेक्तव्यम् । सा वर्थापनार्थ स्थालमादायाक्षतैर्भूत्वा राजकुलं गता । पृष्ट राज्ञा - किमिदमय ? । देन ! लाखणगृहं बर्द्धितम् । कथम् ? । पश्यत, भित्तवः पृथुलाः पढा न्यूनाः । स तदेव शकुनं मत्वा तां सत्कृत्य प्राहिणोत् । 102. वृद्ध वृद्धसरस्वती वेडित वेणीकृपाण वेला / लग् वेष्टित वैकटिक • वैकालिक वैज्ञानिक व्यञ्जन 15-19 ; प्रतिग्रामं तन्निवासिनार्योऽक्षतनालिकेरकुसुममाला चन्दनादिभिः [ सूरिराजं ] सुरत्राणं च वर्द्धापयन्ति । Int. 31.17-18 ; ततः सुरत्राणेन मुद्गरघाते दन्तेऽग्निस्फुलिङ्गाः प्रकटीभूताः, परं न भग्नः । तेन प्रभावेण रञ्जितेन स्थालं टङ्ककैर्भूत्वा नेमिर्बर्द्धापित: । Int. 32.1-2. Vide वर्द्धापन, वर्द्धापनक, वर्द्धापनिक; also vide PC., PK. adj. [1] 208 m. cf. Guj. N. of an Ācārya in employment of king Bhojadeva of Dhārā. तत्र वृद्धसरस्वतीति नाम्नाऽचार्या नृपसेवकाः सन्ति । 20.24-25. adj. ? १४२९ श्रीजिराप० श्रीसावदेवसू० स्वं चरित्रं न वेडितं पश्चात् ढिल्यां ग० स्वमुपार्ज्य पश्चात् संवत् १४३० भाद्र० मासे श्रीगिरनारे समभाव त्वा परलो० जगाम । 136.6-7. elder. उभाभ्यां विमृष्टम् – वयं ज्ञाता अस्माकमेतत्परीक्षार्थ कृतम् । ततो वृद्धेन कर्णात् खटिकामादाय बम्भसूत्रं कृतम् । 105.7-8 ; निर्व्यञ्जनं मत्वा लघुना कटाहिः कृष्टा । इतो वृद्धो भ्राता आययौ । Int. 29.16-17, [2] excellent, best; lit : 'big . एकदा पृष्टम् - दुनीमध्ये किं पुष्पं वृद्धम् ? । सभ्यैः स्वघियोक्तम् – परं तन्न मनश्चमत्कारकारि । सूरिणोक्तम् – वुणिफलं वृद्धम् । येन नवखण्डपृथ्व्या लज्जा ढङ्कयते । Int. 30.27-28. and Hindi in both these senses. m. a title of the poet Amaracandra, who compared in a śloka the veni or braid of a young woman with kṛpāṇa or sword of the god of love. 78.24. Vide PK. to be delayed. श्वेताम्बरश्रीदेवाचार्यपौषधागारे समर्थनमजनि । तत्र वेला लना । 27.12. Vide Vलग् [7], वारा; also vide PK. adj. beseiged. अत्रान्तरे मालवेशयशोवर्म्मणा श्रीपत्तनं वेष्टितम् । .... गाढं गढरोधं भणित्वा मन्त्रिणा दण्डो मानितः । 35.25-26. Vide PK. वेष्ट. m. m. a jeweller. तस्य पाषाणस्य दलानि वैकटिकात् कारितानि । क्रमेण धनी जातः । 33.17-18, पाषाणोऽपि वैकटिकाय दर्शितः । अर्द्धमुक्त्वा विदारितः । लक्ष्यमूल्या मणयः कृताः । अर्द्धमद्धं कृत्वा गृहीताः । 33. cf. Pkt. वेअडिअ. n. a supper. एकदा प्रतापमल्लो रात्रौ वैकालिकं कर्तुमुपविष्टः । सा वेश्या परिवेषयति । नामलदेवी दीपकरा पराखी (2) वर्त्तते । 39. 1-2 ; इतः कौटुम्बिकः कान्तया वैकालिकायोपवेशितः । तेनोक्तम्-वीरमः क्व ? । तया प्रोक्तम्- क्वापि रन्तुं गतः । तेनोक्तम्-आकारयत, तं विना नाहं भोक्ष्ये । 54.16-17. cf. Guj. वियाळु, वाळु; Hindī ब्यालू; Mar. ब्याळू. an artisan. इतः प्रातर्दन्तधावनं कृत्वा नगरान्तः प्रविशति । तावत्खड्गकरवैज्ञानिकं ददर्श । तेन खड्गो दत्तो वन्दितः । चिन्तितं मम कार्य जातमेव । शकुनं भव्यम् । तेन किमपि न याचितम् । अग्रे मोचिकेनोपानहौ दत्ते । 39.II-I3. " n. a blemish ; lit. : a taint' वालाकदेशमध्ये सुग्रामग्रामे दत्तः श्रेष्ठी । तस्य द्वौ सुतौ । एकदा श्रेष्ठी अनशनं जगृहे । निर्व्यञ्जनं मत्वा लघुना कटाहिः कृष्टा । इतो व्यतिकर व्यन्तर Vव्यय् व्यवहारगृहश्रेणि व्यवहारिन् व्यावत व्यापार 27 m. m. a matter. भोः ! त्वं वसाहपुत्रः ( ८. ८. वसाइमुख्यः ) सङ्घमुख्यस्तव शत्रुञ्जये किं लग्नम् ? । द्रम्म चत्वारिंशत्सहस्राणि ( ४०००० ), रैवतके त्रिंशत्सहस्राणि ( ३०००० ) । देवपत्तने किं ? । तेनोक्तम् - तत्रास्माकं तीर्थेऽधिकतरम् ? । मन्त्रिणा व्यतिकरः श्रुतः । यद्गुरुणा ब्राह्मणेनोक्तम्- प्रिय मेलके स्नानं तदा स्यात्, यदा पूर्वतीर्थव्ययप्रायश्चित्ते लक्षं द्विजेभ्यो दुग्धेन प्रक्षाल्य ददासि । तेन स्वीकृतम् । 61.18-21. a type of super-natural being of a low order. 51.31 ; इति तेन व्यन्तरेणात्र भरते वस्तुपालानुपमदेव्योर्गतिः प्रकटीकृता । 69.5; 73.32; 74-I - 2, 2, व्यन्तरेणोक्तम्- अनेन... न...... ना मया वारितेनापि मम बलीवर्द्दयुगं प्रभुतयैव गृहीतम् । तद्विरहेणाहं मृतः । ततो मयास्य पुत्रयुगं मारितम् । 3-4; यवनव्यन्तरः 83.19, 21, 23, 26, 27; 84.27 ; 95.24; 98.21′; 99.29 ; 100.2, 4, 5, 10, 14, 26, तेन व्यन्तरेणात्मशरीरमधिष्ठाय राज्ञोऽ भणितम् - यन्महाराज ! क्षाभ्यन्तां आचार्या: । अन्यथा तव नगरोपरि शिलां पातयिघ्यामि । 29-30 ; 101.18; 103.15; 105.22; सर्वे व्यन्तरास्तु रुष्कव्यन्तरैरुपद्रुताः । 107.I1; 109.28; 114.14; 115.17; 134.16. व्यन्तरी f. 91.28. 209 वृद्धो भ्राता आययौ । तेन दृष्टा... गार्थे कलहं कृत्वा मृतौ । Int. 29.16-17. [ निर्व्यञ्जन devoid of blemish; lit. : taintless '. ] " m. = f. a row of merchants' mansions. अथैकदा सिद्धनृपतिर्नगरचरितं ज्ञातुं छन्नं भ्रमति स्म । व्यवहारगृहश्रेणौ एकस्मिन्नावासे बहून् दीपानालोक्य प्रातस्तस्याकारणं प्रहितम् । 24.13-14. Vide व्यवहारिन्. m. cf. Guj. वंतरो, वंतरी Vide झोटिङ्गचेट, घूंसक, मोग; also vide PK. to sell off. राज्ञः स्थालं गृहीत्वा चौरैस्तस्य श्रेष्ठिनो हट्टे व्ययितम् । ततो राज्ञा आकारितो व्यवहारी। 46.16-17. a merchant. 2.23, 25; 3.34; 4.5; 32.25 45.1-2 ; 46.14, 17; 54.2; 56.30, 34; 64.33; 80.13; 111.21, 26; 112.3, 23, 30; 113.6, 22; 114.25; 115.19, 25; 125.14-15; 131.24; 132.14; Int. 31.30 ; Int. 32.2-3. Vide व्यवहारगृहश्रेणि ; also vide PC., PK. adj. ( food) relished with a heated mixture of mustard, asafoetida, chillies, etc. in oil or ghee. एवं रसवतीं कृत्वा ...... लोकयितुं ( ? ) व्रजन् वैद्यः शीतकालं भणित्वा अश्वानां तिलकुट्टीं दत्त्वा व्याघृतः सिर:स्थिता शेष तिलकुट्टयोऽपि इयत् ( १ ) तस्याः परिमलमाघ्राय तिलकुट्टीं.... चिन्तितं ममैष मनोरथो दुष्टः । 89.9-11. cf. Guj. वघारेलं. a higher government service. सब्जनः सुराष्ट्रायां व्यापारे प्रहितः । 34.3; नृपेण तुटेन पुनर्व्यापारी दत्तः । 34.15; 34.24, 28 ; 52.32; 53.22 ;54.35; 67.23; 68.27; 73.20; 77.27; 110.16; 113.3, 4; 115.21, 21-22, 22, हस्तिपदे रक्षाव्यापारो दत्तः । 115.23-24, 27. Vide वि + आ + V पृ, व्यापारिन्. व्यापारिन् व्यास शक शकटिका शकुन्तिका शब शब्दः / पत् शय शरीरचिन्तायां या शल्यहस्त शष्कुली 210 a government officer. 33; 80.20 ; II5-1, 23. m. a Brāhmana who expounds the Purānas in public. एवं राजश्री वीसलदेवस्य सदसि महं० सातूकस्य व्यासस्य च होडा जाता । 80.5, मन्त्रिणि श्री[ वस्तुपाले ] दिवंगते पं० सोमेश्वर देवेन व्यासविद्या समर्थिता ( ०६ना ? ) व्यक्ता । 9, वस्तुपालस्याग्रे व्यासविद्यां विधाय नान्यस्य पुरो विदधामि । IO- 11; तत्र जायमाने जागरणे व्यासेनैकेन वाहगस्याग्रे लोलीयाणकं व्याख्यातम् । 114.21-22. 34.7; 35.28; 40.7; 55.24; 73.31, Vide वि + आ + / पृ, व्यापार. m. a Muslim. एकदा गर्जनकात् तुरुष्काधिपतिः पृथ्वीराजेन सह वैरं वहन् योगिनीपुरोपरि चचाल । ....तुरुष्क सैन्येन सह युद्धं जातम् । भग्नं शाकसैन्यम् । सुरत्राणो जीवन् गृहीतः। 86.5-8; मन्त्रिणि विसूत्रितेऽपि न त्यजति । स सुरत्राणाय मिलित: । तेन कटकं शकानामहूतम् । आयातं श्रुत्वा पृथ्वीराज: सम्मुखो निःसृतः । 87.2-3. Vide तुर ( रु ) ष्क. m. f. a portable iron grate. शकटिकामाधाय उदरसेकः कृतः 4.29. cf. Guj. शगडी, सगडी Vide अग्निशकटी. m. f. a kite. लाखणो घातजर्जरः कृतः पतितः । इतस्ते यावदुच्छ्वसितुं जनाः प्रवृत्तास्तावदसगिदेव्या गोत्रजया शकुन्तिकारूपं कृत्वोपरि निपत्य रक्षितः । 102.4-5. n. a corpse. 82.9; 128.25. cf. Guj. शब ( causal ) to give public notice. तया नगरमध्ये शब्दः पातितः । यः कोऽपि मरुस्थल्याः समायातः सोऽभ्येतु । 84.16. cf. Guj. साद पडाव्यो. a hand. श्रीजयसिंहदेवस्यान्यदा महं गांगाकेन आम्राणि प्रहितानि कस्यापि विप्रस्य शये । ततः स श्रीजयसिंहदेवसदो दृष्ट्वा क्षुमितः । तत आह – राजन् ! महं आंबिल गांगे मोकल्यां छइं । सता उपरी पसावउ । ततो हसितस्सः ॥ 36.30-32. Vide हस्ते. to go to ease one's bowels. स यदा शरीर चिन्तायां याति तदा निधानमेव विलोकयति । 32.21. Vide तङ्गणिकायां / गम् . a royal officer ; lit : ' the wielder of a lance'. कुमुदचन्द्रेण लञ्चां दत्त्वा बारही परावर्त्तिता । भाण्डागारिककपर्दिनं विना शल्यहस्तं बाहुकनामानं मन्त्रीश्वरं बाहुडदेवं च विना । 28.32-33; तस्य शल्यहस्तः श्रीमालज्ञातीयः प्रतापसिंहः, मन्त्री कईबासः । तयोरुभयोः परस्परं विरोधः । .... प्रतापसिंहः करमुद्राहयितुं याति गर्जनके । एकदा मशीतिं विलोकितुं गतस्तत्र स्वर्णटङ्ककलक्ष दुर्वेसादीनां ददौ । मन्त्रिणा नृपायाभिदधे- देव ! गर्जनकद्रव्येण निर्वाह: स्यात् । स तु इत्थं विद्रवति 1.... इतः शल्यहस्तो नृपस्य कर्णे विलग्नः – यदेष मन्त्री वारं २ तुरुष्कानानयति । 86.2-13. Vide PC. सेलभृत्. f. a ( dry ) sweet. तथा 'शुष्कां शकुलीं भक्षयतो भगवतो बौद्धस्य पञ्चज्ञानानि समुत्पन्नानि ' इत्यादि श्रुत्वा बौद्धाचार्य जगौ– यदहं जैनः परं त्वद्दर्शनमादरिष्यामि । 106.22-23. cf. Pkt. सबकुली. [ The following quotation will be found interesting in this connection: शस्त्रम् शस्त्रिका शाटक V कृ शाटी शाटकमलनिर्धाटक m. शाला शालापति f. m., n. शालिभक्त 211 उपस्सगस्स अंतो वगडाए पूवे वा सक्कुली वा सिहरि वा उक्खित्ताणि वा विक्खित्ताणि वा ....... नो कप्पइ निग्गंथाणं वा निग्गंधीण वा अहालंदमविवत्थए. —Brhatkalpasūtra, II 8 ( Vol. IV, p. 969. ). ācārya Kşemakirti ( 1276 A.D.) comments on the words denoting eatables thus : 'पूपः आर्द्रखाद्यविशेषः, तद्ब्रहणेन लपनश्रीप्रभृतिकं सर्वमप्यार्द्रखाद्यकं गृहीतम् । शकुलिकाग्रहणेन शकुलिका- मोदकादिकं सर्वमपि शुष्कखाद्यकं सूचितम् । Ibid., p. 970. The word is prevalent in Old Guj. in the form साकुली.—Vide eg.: दुग्धवर्ण दहीथरां, घृतवर्ण घारी, सुकुमाल साकुली, सेव साकुली, परीसणहारि नही आकुली, Varņaka-samuccaya, part I, p. 5, lines 14-15.] cf also Modern Guj. सांकळी. .. to fight. स क्षुघितः सन् नृपं प्राह - त्वं स्ववाक्याच्युतः । अतः शस्त्रं कुरु । शस्त्रे कृते नृपेण भूमै पातयित्वा कण्ठे चरणः प्रदत्तः । 1.23-24. a dagger. 90.8. Vide PK. a type of loose cloth worn around the neck and thrown -over the shoulders loosely hanging on both sides. पुत्रादपि प्रियतमैकवराटिकाणां मित्रादपि प्रथमयाचितभाटकानाम् । आजानुलम्बितमलीमसशाटकानां वज्रं दिवः पततु मूर्ध्नि किराटकानाम् ॥ 123. 15-16. Vide शाटकमलनिर्धाटक; also vide PK. शाटिका. a washerman. 121.30. Vide शाटक, शाटी; also vide PC, and PK. शाटिका. f. a sārī, a kind of cloth worn by ladies. 41.20. Vide शाटक, शाटकमलनिर्धाटक, शृंङ्गारकोटिशाटी, साडी; also vide PK. शाटिका-शाटी. f. premises. खरतराणामाचार्याणां निशि कोऽपि रो दुर्भिक्षे परिभ्रमम् शालाद्वारि समागतः पूत्करोति । 115.13 ; श्रीजिनप्रभसूरयः पत्तननगरं गच्छन्तः तपापक्षश्रीसोमप्रभसूरिशालायामीयुः । Int. 31. 22-23, ततः सर्वे मूषका: शाला[ तो बहिः ] निःसृत्य सूरेरग्रे उपविष्टाः । 26-27, ततस्तस्य मूषकस्य देशपट्टो दत्तः, शालान्तर्न स्थेयम् । 29. Vide PK. m. a weaver. 6.19, 21; 32.11, 14-15, 18; 88.3, IO-II. Vide PC., PK. n. a meal in the form of boiled rice. गुरुभिरपि ततोऽभिग्रहो गृहीत:वयमाचाम्लान् तदा मोक्ष्यामः, यदा भवदभिग्रहः सेत्स्यति । भोजनवेलायां देव्या मन्त्रिणो भाजने शालिभक्तं प्राशुकजलं च मुक्तम् । मन्त्रिणा कारणं पृष्टम् । तयोक्तम् - भवतामभिग्रहोऽस्ति- - यत् गुरुदत्तशेषं भोक्तव्यम् । 75.19-21. Vide PK. भक्त, भक्तपान. शासन शासनदेवी शिप्रा शिबिका शीतरक्षा शुकटी शुक्रवार शुण्ड शुद्धताला शुद्धि n. [1] a document of donation. तेनावर्जितेन ग्रासशासनादि समपिंपतम् । 79.21. [2] the religious authority of Jainism. शासनस्य प्रभावकः 96.9. Vide PK. 212 f. the presiding deity of the Jaina religion. 26.27; 95.14, 17, 21 ; 107.10-11. Vide PC: शासनदेवता; PK. शासनदेवता - शासनदेवी. f. [ 1 ] [2] a conch-shell. पापक्षयो हारः, संयोगसिद्धि : शिप्रा 40.3; संयोगसिद्धिशिप्राकरा 41.21-22. Vide सिप्रा. hotchpotch, a mixture of rice and pulse cooked together. तथा शार्क कृत्वा शिप्रां मृत्वा चेट्युक्ता – भोजनावसरोऽस्ति देवस्य परिवेषय। 41.6, गवाक्षस्याधः समुद्रस्तत्र शिप्रां ढालयामास । 8. a bier. अन्यदा कपटमृत्युना प्रभूणां तद्गृहद्वारे शिबिकागमने पाञ्चालेन शोकाद् उक्तम् – 94.18. f. f. a quilt. 17.13. Vide PC. f. lying down covering the whole body including the face. अथाहममुं निर्माय कृतकृत्यो जातः । शयनं विधास्ये इति शुकटीं (मुखे पटीं ?) कृत्वा सुप्तः। 48.1-2. cf. Guj. expressions : सोड करीने सूवुं, सोड ताणीने सूवुं. m. Friday. 135.13. m. a wine-vessel. धनिकेन कनकं दृष्टम् । धनिकेन शुण्डो भृत्वा स्वर्णस्यार्पितः । 26.16. cf. Skt. शुण्डा ( Pkt. सोंडा ) ' wine', शौण्डिक (Pkt. सोंडिय) 'a distiller', शुण्डिका ( Pkt. सोंडिया ) ' a wine-vessel'. " adj.pure ; lit. : 'with clean palms '. इत्युक्त्वा नावमधिरुरोह । सपुत्रापि बुडिता । लोकः कोलाहलं यावत्करोति तावन्नावमधिरूढा देवी सशृङ्गारा शृङ्गारकोटिशाटीपरिधाना,......संयोगसिद्धिशिप्राकरा सर्वैरपि दृष्टा शुद्धताला पपात । नृपेण नगरमध्ये प्रवेशिता । 41.19-22. f. [ 1 ] information. नृपस्त्ववन्त्यां गतः । नृपस्तु द्वारे स्थित्वा कञ्चिन्नरं नगरस्य शुद्धिं पप्रच्छ । तेनोक्तम् – नृपस्य पट्टहस्ती अद्य विपन्नः । 6.1516 ; निव हम विमृश्येतो माघेन माघकाव्यपुस्तकमर्पयित्वा प्रिया माल्हणादेवी नाम्नी धारायां नृपसमीपे प्रहिता - यदमुं ग्रन्थं ग्रहणकेऽङ्गीकृत्य लक्षत्रयं द्रम्माणां ददत । सा तत्र गता नृपेण शुद्धिः पृष्टा । पुस्तकमर्पितम् । लक्षत्रयी याचिता । 17.33-35; नृपेणोक्तम् – रे द्रम्माः क्व ? देव ! सन्ति । कथं नानीताः । स्वामिन् ! रैवतकं दुर्ग मत्वा तत्र भाण्डागारे स्थापिताः । नृपेणोक्तम् —तत्रागम्यते तदा दर्शयसि ? । देव ! दर्शयामि । नृपस्तु तत्र गतः । पृष्टः - कास्ते ? । उपर्यागच्छत । तथा कृतम् । प्रासादे नेमिं नत्वा बहिरायातः । पृष्टम् – के नात्र प्रासादः कारितः ? । सज्जनेनोक्तम् – श्रीसिद्धेशेन । मम तु शुद्धि [रपि न ] कथं जान: ? । देव ! इदमुद्राहितम् । राज्ञोक्तं न मन्यते । ममादेशं विना शुषिरत्रम्बकस्तम्भ शुष्क भक्षिका शृङ्गारकोटिशाटी शृङ्गारकोडि ( डी ) साडी शृङ्गिणी शोफ m. 213 कथं कारितः । 34.9-13; सा अन्यासक्ता दृष्टा । तया चिन्तितम् - अहम नेन ज्ञाता । स पुनरपि भर्त्तारं प्रति चलनाय लग्नः । तस्य चलतो द्वौ मोदकौ समर्पितौ सम्बलार्थम् । एको विषमिश्रितो द्वितीयो न । यथैष विषमिश्रित मोदकगक्षणेन विनश्य भर्तुरग्रे गृहस्वरूपं न कथयति । स चलितः । तस्यैव ग्रामगोन्द्रके निर्विण्णो भर्त्ता तस्या उपविष्टो दृष्टः । क्षुधाऽऽक्रान्तः । तत्र द्वौ जना वुपविष्टैौ। ....विषमिश्रितमोदक भक्षणेन लहरितः । मूर्च्छा प्राप्तः । तावता दण्डपाशिकैर्वृतः ससखा । लोको मिलितः । तस्योपद्रोतुं लग्नः । मारणार्थं नीतो जन: । भार्यायाः शुद्धिर्जाता । मोदकभक्षणेन दूरदेशादायातो मम भर्त्ता विनष्ट: । स जनो मारणार्थ नीतोऽस्ति । 111.7-13• Vide सुद्धि. m. [2] finding out search. अन्यदा मार्गे सञ्जातचौरोपद्रवेन स्वशालकगृहं गतः । तस्य माता शुद्धयर्थमायाता । Int. 12.31-32; एकदा क्वापि कटके गतस्तत्र सर्वपरिकरो मारितः । मात्रा शुद्धिमलभमानया पण्डितः पृष्टः । भागिनेयस्य सारा न प्राप्यते । पं० उक्तम् – एकाकी वस्त्रं विना मध्यरात्रौ समेत्य गुफायां स्थास्यति, तत्र चीवराण्यादाय जनः प्रेष्यः । Int. 15.17-19. a hollow pillar having three holes, used as a heating appliance in winter. भोजान्ते भोजनम् । शीतत प्रावरणम् । प्रच्छादक कदशनं भोजित: लादितश्च रात्रौ स्तोकान्नं स्निग्धम् । प्रतलमाच्छादनम् । शुषिरत्रम्बकस्तम्भान्तः प्रविष्टाग्नितापेन न शीतार्तो राजा । 130.28-29. f. a kind of sweet-meat; lit.: ' a dry (sweet) eatable '. कदाचिन्मड्डाहडेऽशिवमुत्पन्नम् । लोको दिशोदिशं गतः । वीरणागोऽपि भृगुकच्छे गतः । पूर्णचन्द्रस्तु अष्टवार्षिक: सन् शुष्कभक्षिकां विक्रीणाति । गुरवस्तत्रायाताः । स शुष्कभक्षिकां विक्रेतुं कस्यापि गृहे गतः । 26.13-14 . cf. Guj. सुखडी. f. f. a very precious sārī. 41.20. Vide शाटी, शृङ्गारकोडि(डी) साडी. a very precious sārī. 40.2; 46.28. Vide शृङ्गारकोटिशाटी, साडी, also vide PC. f. a bow. स्थाने गतः केन गृहीतुं शक्यः ? । तेनोत्तम् – छन्देन । वाद्यान् वादयतः, यथा तुरगो नृत्यति । तथा कृते तुरगो नतितुं प्रवृत्तो न चलति । नृपस्य कण्ठे ऋङ्गिण्यः पेतुः । राजा गृहीतः सुरत्राणे[ न ],..... इतो नृपोत्तारकसम्मुखं सुरत्राणः सभाया-. मुपविशति । नृपः खिद्यते । स प्रधानः समभ्येति – देव ! किं क्रियते, देवादिदं जातम् । नृपेणोक्तम् –यदि मे शुङ्गिणीं बाणांश्चर्पयसि, तदाऽमुं मारयामि । तेनोक्तम् - तथा करिष्ये । पुनर्गत्वा सुरत्राणाय निवेदितम् - यदत्र त्वया नोपविशनीयम् । सुरत्राणेन तत्रायः पुत्तलक: स्वस्थाने निवेशितः । राज्ञः शृङ्गिणी समर्पिता । राज्ञा बाणं मुक्तम् । अयःपुत्तलको द्विधा कृतः । नृपेण शुङ्गिणी त्यक्ता । न मे कार्य सरितमन्यः कोऽपि मारितः । 87.12-19; महति संयुगे जायमाने नृपेणोक्तम्रे गलितकंसस्य ६४ जोटकानि निःश्वानानां किं स्फुटितानि ? । [ कथं ]न श्रूयन्ते । देव ! वाद्यमानानि सन्ति परं इङ्गिणीगुणैरुपलप्सा ( ? रुद्धा ) नि । 90.6-8. Vide सिङ्गिणि a swelling. आयुर्वर्षाणां चतुरशीतिः, परं प्रान्ते चरणशोफेन मृत्युः । 17.2-3. Vide PC. श्यत् श्राद्ध श्रावणा श्रीकरण श्रीकरी श्वभ्र श्वयथु ष ( ख ) ड 214 adj. attenuating, making thin. एवं रसवतीं कृत्वा ...... लोकयितुं ( ? ) व्रजन् वैद्यः शीतकालं भणित्वा अश्वानां तिलवुट्टीं दत्त्वा व्यावत: सिरःस्थिता शेषतिलकुट्टयोऽपि श्यत् (?) तस्याः परिमलमाघ्राय तिलकुट्टीं...... चिन्तितं ममैष मनोरथो दुष्टः। 89.9-11. m. a lay follower of Jainism. 31.10.; 106.2; 115.5; Int. 32.4, 7. Vide PK. षण f. a proclamation. नृपः स्वयमेत्य तां प्राह - तव ममाधुना दर्शनम्, पुत्रस्य तु का कथा ? । उत्थीयताम् । देव ! सर्वथापि वार्त्ता दिव्यं विना न वाच्या । प्रधानैर्दिव्यं दत्तम् । राज़ी सुत... बहिर्ययौ । पौरसहितो नृपश्च । तत्र लोहमयी नौस्तस्यां समधिरोप्य, दिव्यकर्त्ता क्षिप्यते । शुद्धे तरत्यशुद्धे ब्रुडति । सा राज्ञीति कामा श्रावणामकरि .... ........त्यवद्राव इत्युक्त्वा नावमधिरुरोह । 41.16 19. ष ( ख ) डपानीयम् / क्षिप् n. m. f. a vehicle characterised by a canopy (different from sukhā. sana and vāhini as it is mentioned along with them). 59.29. Vide PK. hell. 48.28. n. षड्भाषाचक्रवत्तिन् m. [ 1 ] n. Chief-minister-ship. 32.6; 50.1; m. वीसलं सुप्तमुत्थाप्य प्राह -- यदि त्वं राजा तदा मे किं ? । श्रीकरणम् । तर्हि चल । 67.7-8, 23, 29 ; 68.8 ; 88.8, अश्ववारैर्व्याहृतम् – भो विद्याधर ! राजा आकारयति । तस्य मातुलपत्न्योक्तम् – रे क्व स, क्व राजकुलं; कथं श्रीकरणं लभ्यसे ? । तेनोक्तम् – यद्भविष्यति तद्रष्टव्यम् । स राजकुले गतः । सर्वमुद्राधिकारी कृतश्च । 14-15. [2] m. the Chief minister. अर्बुदचैत्ये गजशालां वीक्ष्य यशोवीरेण मन्त्रिणा पृष्टम् -- भवतां पूर्वजः कः श्रीकरण: ? । पृष्टम् – कथम् ? । श्रीकरणं विना गजशाला सत्या न भवति । 67.28-29. Vide सर्वमुद्राधिकारिन्, सर्वमुद्राधिकृत ; also vide PC., PK. श्रीकरणमुद्रा. a swelling. 18.11; 130.27. Vide PC. grass. नृपद्वारे ष ( ख ) डपानीयं चिक्षेप । देव ! मया सह वादः कार्यताम् । 28. 18-19. cf. Deśī, Guj. खड. to throw grass and water (in the residence of an opponent). नृपद्वारे ष ( ख ) डपानीयं चिक्षेप । देव ! मया सह वाद : कार्यताम् । 28.18-19. Vide PC. तृणोदकप्रक्षेप, सतृणमुदकं प्र + vक्षिप्. an epithet of Śrīpāla, the blind poet laureate of king Siddharāja of Gujarāta; lit. : 'sovereign of six ( Prakrit ) languages'. 43.1. an apartment. भव्येष्टिकासञ्चयेन भव्यकाष्ठैः कृत्वा सप्तषण: (खण्ड: ) प्रासादो नृपप्रासादसदृक्कारितः 2.9. cf. Guj. खण्ड; Mar. खण. Vide क्षण [ 1 ], सप्तषण. 215 ind. for meals ? तया वेश्योक्ता- - मम भ्रातुर्दालिमुष्टेरादेशो दीयताम् । तथाकृते स षाणउठे (?) नित्यं दालिमुष्टिं गृह्णाति । 38.33-34; रे ! तव भ्राता क्वाप्यस्ति । तया वेश्या दृष्टा । उक्तम्- षाणउठे प्रतिदिनं दालिमुष्टिं गृह्णाति । तत्र पृष्टस्तैरुक्तम्यदद्य नायातः । 39.2-3. cf. Pkt. खाण and Guj. खाणुं 'meals'. षोडशवाह ( हाय ) न adj. who has already passed sixteen ( years ). प्रातर्नृपेण सुभटाग्रे उक्तम् – यदि द्वात्रिंशलक्षणं नरमानयसि तदाऽर्द्धराज्यं ददामि । तेन गृहे गत्वा स्वपत्नी पुत्राय याचिता । षोडशवाह ( हाय ) नः सुतो दत्त: । II.TO-II. [ It does not appear necessary to emend °वाहन to °हायन, as done by the editor, since , as a causal form of √, yields the same sense.] षाणउठे सकणशकणाम्बाभार m. सकाले सक्तीमन सगीन सङ्घः सङ्ग्रहणी सङ्ग्रहिणी सङ्घपति सङ्घवात्सल्य सङ्घात a load or a bundle of the stalks of juwar or millet along with the ears containing grains. अन्यदा श्रीकुमारपालस्य कस्यापि कौटुम्बिकस्य गृहे हालिकत्वेन वर्त्तमानस्य सकणशकणाम्बाभारमुद्वहतः शिरस उपरि दुर्गयोपविश्य स्वरोऽकारि । ततः शाकुनिकः पृष्टः । तेनोक्तम्- - तव राज्यं भविष्यति । परं तव सन्ततिर्न भविता । यतो युगन्धरीधान्यं सर्वधान्योत्कृष्टम्, तेन राज्यम् । यतः प्रभोर्हेतोर्भारकः, तेन न सन्ततिस्तव ॥ 45.18-21. ind. in time, before it is late. तेन कर्णवारीपुत्रेण कथितम् - भोः वणिक्पुत्र ! रत्नानि सकालेऽपि समर्पय, मा राजग्राज्यो (ह्यो ) भव । 112.6-7. Vide PK. light dinner of barley-meal. त्वं पूर्व काष्ठवाहको नित्यं सक्तुतीमनम् । 130.5-6. For तीमन cf. Pkt. तीमण; Guj. टीमण. n. adj. related. कदाचिदुज्जयिन्यां चर्मकारहट्टे सिद्धेशो विनष्टः श्रुतः । ततः कृष्णमुखो जातः । तेनोक्तम् - किं कृष्णास्या यूयम् ? भवतो नृपः किं सगीन: ? । उत्तरः कृतः नृपमृतौ को न दूयते । 38.28-29, cf. Pkt. सग; Guj. सगो; Hindi, Mar. सगा. n. a battle. लक्ष्मीं नन्दयता रतिं कलयता विश्वं वशीकुर्वता व्यक्षं तोषयता मुनीन्मुदयता चित्ते सतां जायता । सङ्ग्रेसलयशरावली विकिरता रूपश्रियं पुष्णता नैकट्यं मकरध्वजस्य विहितो येनेह दर्पव्ययः ॥ 71.30-33. [This is Pkt. derivative of Skt. सङ्ख्य.] f. a concubine. 89.16. Vide सङ्ग्रहिणी; also vide PC. m. f. same as संग्रहणी. 132.14. Vide PC. सगृहिणी. the leader of a pilgrim-caravan. 42.32; 75.23; 98.19; सङ्घेशः 99.2; सङ्घपतीभूय Int. 31.31. Vide PK., and PC सङ्घाधिपत्य. n. distribution of gifts among fellow pilgrims. 43.13, 32; 75.23. [ A Jaina technical term.] Vide साधर्मिकवात्सल्य. m. a company, a companion ( especially in a journey ) . मत्सङ्घातो याति । सत्वरं याहि । 2.31. cf. Guj. संघात, संगाथ; Mar. सांगात. सज्ज सज्जी- कृ सञ्चारकभू सण्ड सण्ढि सण्ढियक V सत् सत्रशाला सत्राकार सत्रागार 14 adj. f. the passage ( in a mansion ). मरकतबद्धा भूमिर्दिव्या । काचबद्धा सञ्चारकभूः । 130.26-27. Vide PC. m. a bull. 85.3; Int. 29.18. cf. Pkt. संड; Guj. सांढ; Hindi साँड़; Mar. सांड. m: 216 healthy. तन्नादागतै भिषग्भिस्तं सज्जं वीक्ष्य प्रोक्तं - त्वया कथं घण्टारवोऽकारि । 22.30-31 ; यदि जल्पिष्यते स तदा त्वमपि सज्जा भविष्यसि । दिनत्रयान्ते अम्बड: सज्जो जातः । साऽपि च 40.23-24; सज्जनदण्डेशेन स्वयमुत्थापनिका कृता । शरीरे घातदशकं लग्नम् । परं म्लेच्छसैन्यं निर्द्धाटितम् । ......मन्त्री सज्जाङ्गो जातः ॥ 49.16-21 ; कुमारः पुरमाययौ । परं 'विसेमिरा' एतदेव वक्ति । मान्त्रिकैर्जल्प्यमानोऽपि तदेव वक्ति । .. स्वरूपं श्रुत्वोक्तम्-मां तत्र नयसि तदा सज्जं करोमि । 81.18-20 ; ताम्बूलप्रहारेण कुष्ठिनी सज्जां न० इत्यादि । 128.35. Vide सज्जी - VV कृ; also vide PC., PK. f. a dromedary, a she camel. बन्दीकृतस्य तस्यान्यदा भोजनं स्वानेनात्तम् । तदवलोक्य विषण्ण: । आः किमेतत् ! मदीया रसवती सण्ढिसप्तशत्या समागतवती । साम्प्रतमियमवस्था । ततो मृतो युद्धेन । 87.32-34 cf. Deśī संढी; Guj. सांढ, सांढणी; Hindi साँडनी; Mar. सांड, सांडणी. Vide सण्ढियक. to cure, to make healthy मम गृहे युवत्येकाऽऽयातास्ति सा सज्जीकरिष्यति । 81.21; सा राजपुत्री विद्याधरमारिता वैद्येन सज्जीकृता । 114.6. Vide सज्ज; also vide PC. m. m. a dromedary-rider. तावता तद्विज्ञाय महं० देपाकेन मन्त्रिण: सण्ढियक: प्रहितः । स्नात्रावसरे सण्ढियकमुत्सुकं समागच्छन्तं वीक्ष्य मन्त्रिणा तेजःपालस्योक्तम् - इदं तव चरितमायाति । सण्ढियकेन सर्वमपि निवेदितम् । 75.7-11, तावंता द्वितीयसण्ढियकेनाभ्येत्य स्वरूपं कथितमिति - 13. Vide सण्टि. (causal ) to hide, to conceal. द्रव्यं क सात्यते ? - एवं विमृश्यतोः मध्यं दिनं जातम् । 57.7. cf. Old Guj. शांत-सांत 'to hide . Vide e.g.: जेद्रथ शांत्यो भोंहरे, कौरवे दीधुं तालुं. -- Pāndavavisti of Phūdha ( 17th cent. A.D.), line 448 ; — Ibid., line 454. Also cf. modern Guj. सांतवुं. f. an alm-house, a charity-house. 68.10, 26. सत्रागार, सत्रुकार. शविता ढांक्यो चालणी, उट लेइ शांतुं ओटि. Vide सत्राकार, same us सत्रशाला. 33.19; 65.25. Vide सत्रागार, सत्रुकार; also vide PK. same as सत्रशाला. 8.33; 9.22; 57.22; 75.23. Vide सत्राकार, सत्रुकार; also vide PC., PK. सत्रुकार सप्तक्षेत्री सप्तवेला: सप्तषण सप्तानन सप्ति समर्घविच ( इ ) रण 28 m. adv. m. 217 same as सत्राकार. पुनर्धने जाते तपोधनानां १ घृतघटं प्रतिदिनं सनुकारोऽवारितः । सदा साधर्मिकवात्सल्यम् । 132.31-32. [ This is fairly prevalent in Old Guj. in different forms. Vide e.g.: बीडुं लीधुं मंत्री धरि करे काम ज तां इणि परि सनुकार रचइ चिहु दिसिं पुण्य प्ररुप एणइ मसि —Vikramacaritrarāsa of Udayabhānu ( 1509 A.D. ), m. verse 37; f. the seven Kşetras or items on which a lay-follower of Jainism is enjoined to spend his wealth. 33.26. [ There is a poem entitled सप्तक्षेत्रिरासु in Old Guj. composed in V. S. 1327 1271 A.D. ) and published in the Prācina-GurjaraKāvyasangraha, G. O. Series No. 13, which describes how the wealth should be spent. ] n. इसिउं सुणी दिआ दान अपार कुमर मंडावर सनुकार गढमढ वापी कूप तटाक दि दक्षणा रोपावर बाग — Ibid., verse 490 ; ते नगरीमांहि शत्रूकार, कण केरा बहुला कोठार । चडवीस प्रकारिश मिलइ तिहा धान्य, परिपरिना अपूरव पान । —Nala-Davadanti Rāsa of Mahīrāja ( 1556 A.D.), verse 97; राजसभाथी ऊठीउ रे, जाइ नगर मझारि । चित्तिइ चिंता अति घणी रे, आविउ जिह्वां शत्रूकार ॥ दान दीइ तिहां दवदंती रे, दीठी नलनी नारि । — Ibid., verses 709-71oab; - Vāsupūjya Manorama Phāga of Kalyāņa ( 1640A.D. ), verse 256 : Prācīna Phāgu - Sangraha, p. 197.] Vide सत्रशाला, सत्रागार. शत्रुकार ते मंडइ, छंडइ ए बहु भत्तपाण, श्रीवासपूज्य ते नरवर, जिनवर दीया जांणि. ' = adj. (a spacious mansion ) comprising seven apartments. 2.9. Vide for quotation. for seven times. गुरुमि: पूर्वबद्धं कृत्वा प्रेषितः । तत्र तैः परावर्तितः । पुनगुरुसमीपे आयातः । तैस्तु बोधितः । एवं सप्तवेला एहिरे याहिरांचक्रे । 106.27-28. the sun. 73.5. a horse. य: सप्ताननसप्तिसोदरयशाः सप्ताब्धिगम्भीरिमा 73.5. luxurious meals ( or meals served with due respect ). मन्त्रिणोत्तारके कृते अनुपमदेव्यग्रे कथापितम् –यदय एकाकिनां विहरणं न विधेयम् । अपरे सर्वेऽपि विहृत्य गताः । ...... अनायाते अनुपमदेव्या नगोदरं बन्धोः समर्घविच ( ह ? ) रणं तेषां कारितम् । स्वयमवेलं भोजनार्थमुपविष्टा । 63.16-18, Vide विहरण, समवसरण सम् + अव + √सृ समाता समाधि समारणा समिति सम् +उद्+Vतॄ समुद्रक सम्बल सम् + √ मील् 7 adj. m. n. an assembly gathered to listen to the sermon of a Tirthan: kara. तत्र समवसरणानि २५, श्रीशत्रुञ्जयतले वाटिका ३२, – 65.11-12, तत्र २५ समवसरणानि पञ्चवर्णानि कारयित्वा श्रीसूरिभ्य: प्रदत्तानि । 16-17, ५०५ समवसरणानि पट्टसूत्रनयानि । 24; सम्पूर्णेषु ग्रन्थेषु शासनदेव्या पुस्तकलेखनाय रत्नखचिता स्वर्णमयी ऊतरी समवसरणे मुक्ता 1 95.17-18. [ Here the reference is to the qz or pictorial representation on cloth of such an assembly. A Jaina technical term.] Vide सम् + अव + √सृ ; also vide PK. m. 218 to arrive at. अन्यदा तस्मिन्पुरे सागरजिन: समवसृतः । 97.11, 19 ; श्रीआदिनाथे समवसृते Int. 29.14 [ The verb is used to connote the arrival of a Tirthankara or a great Jaina pontiff at a particular place. A Jaina technical term.] Vide समवसरण; also vide PK. m. m., n. together with the mother. नृपोऽपि राज्यं कुर्वन् समाताऽस्ति ( ? ) । II.19. meditative peace पश्चात्सूरि पदमनुपाल्य समाधिना दिवं गतः ॥ 107.2. Vide PK. ; also vide PC. समाधिमरण, PK. समाधिमृत्यु. f. polishing and putting in order. प्रियङ्गुमञ्जरी कन्या पं० वेदगर्भ: । आम्रसम्बन्धे कोपितः । पतिविलोकनाय वने, तृषा, पशुपाल:, करचण्डी । योग्यं ज्ञात्वा गृहे आनीतः । षण्मासीं वपुः समारणा । स्वस्ति० । प्रधानमुहूर्ते नृपसभायाम् । क्षोभात् । उशरद् । नृपविस्मयम् । 116.14-16 cf. Pkt., Guj., Mar. समार in the sense of repairing, putting in order'. Vide स्मारण; also vide PC. समारचन. f. a careful behaviour in speaking, walking, etc. (e.g. भाषासमिति, ईर्यासमिति, etc.). 15.12. [ A Jaina technical term.] Vide पञ्चसमिति ; also vide PC. [ 1 ] to descend, to dismount. देवं मुत्कलाप्य स्वयमारात्रिकमाधाय सङ्घः समुत्तीर्य क्रमेण चलितः । 43.31-32. to alight from. स जलमार्गेणा श्वसहस्र २, मनुष्यसहस्र ५ समानीय समुद्रतटे समुत्तीर्णः । 56.9-10. Vide उर्दू + Vतॄ. a covered box or casket. 8.18. [2] provision for a journey, viaticum तस्य चलतो द्वौ मोदकौ समर्पितौ सम्बलार्थम् । 111.8; 112.27. cf. Pkt. संबल. ( causal) to collect together, to mingle together. गोदावरीतटे नृपः कमलादित्यवचसा कटकं सम्मील्य चलित: 14.6; एकदा श्रीभोजराजेन दर्शनानि सम्मील्य उक्तम् 19.14; जनं सम्मील्य 30.24-25; सङ्घ सम्मील्य ततो गत: 32.27; 66.26; 67.8; 94.32 ; औषधानि सम्मील्य स्तम्भः कृतः सम्यक्त्व सरस्वती कण्ठाभरण सरस्वतीकुटुम्ब सरस्वतीपुत्रक सरस्वतीभाण्डागार सर्वज्ञपुत्र n. a title of Minister Vastupāla; lit. : 'an ornament on the neck of Sarasvatī, the goddess of learning '. ततः श्रीसूरयो मन्त्रिणा विज्ञप्ताः । किमेतदधुनागमनकारणम् ? । गुरुभिरुक्तम् - वयं सरस्वतीपुत्रका:; भवांश्च सरस्वतीकण्ठाभरणमिति । यत्र सा तत्र वयम् । 77.12-13. Vide PC., PK. सरस्वतीकण्ठाभरणप्रासाद m. N. of a monument built by king Bhoja at Ujjayinī 120.8. Vide PK. सर्वमुद्राधिकारिन् सर्व मुद्राधिकृत सर्वावसर सले / जन् n. Vसलसल् n. m. m. m. 219 104.31. Vide V मील् ; also vide PK for a slightly different shade of sense. m. a library. 65.27. Vide PK. an epithet of the great Jaina pontiff Siddhasena Divākara; lit. 'the son of an Omniscient one'. 117.1. Vide PK. m. faith in true religion. चन्द्रयशासाध्वीसनीपे सुता सम्यक्त्वसारं धर्म प्राप्यातीव सदाचारचतुरा बभूव । Int. 29.1 - 2 [ A Jaina technical term.] Vide PK. m. a learned family. 118.14. Vide PC. a man who is devoted to learning ; lit : ' son of Sarasvati, the goddess of learning'. 77.12. For quotation vide सरस्वतीकण्ठाभरण. the Chief-minister. सर्वमन्त्रिश्रेष्ठो मांईदेवः सर्वमुद्राधिकारी । सेनापति: सांईदेवः। 24.31; अश्ववारैर्व्याहृतम् - भो विद्याधर ! राजा आकारयति । तस्य मातुलपत्न्योक्तम् – रे क्क स, क्व राजकुलं; कथं श्रीकरणं लभ्यसे ? । तेनोत्तम् – यद्भविष्यति तद्रष्टव्यम् । स राजकुले गतः । सर्वमुद्राधिकारी कृतश्च । स महात्यागी नित्यं ब्राह्मणानामष्टादशसहस्रमग्रासने भोजयति। 88.14-16. Vide श्रीकरण, सर्वमुद्राधिकृत; also vide मुद्रा. the Chief-minister. श्रीपत्तने जयसिंघदेवस्य मन्त्री सान्तूनामा सर्वमुद्राधिकृतः श्रीदेवसूरिणां भक्त: ।- 31.18. Vide श्रीकरण, सर्वमुद्राधिकारिन् ; also vide मुद्रा. a general assembly तथा वर्षमध्ये सर्वावसरः २ - एको महानवम्याम्; अपरश्चैत्राष्टम्याम् । एवमिन्द्रसमानो राज्यं पालयति । 24-32-33; इतः रात्रौ सर्वावसराहुत्थिते मन्त्रिणि प्रतोलीद्वारान्निःसृते राज्ञा दीपिकाभिज्ञानेन बाणं मुक्तम् । 86.13-14, 29. Vide PC. to be well-settled, to be set in order असिबलेन तदा राज्यं जातम् । सं. १९९९ । ततोऽप्यनेकानि कष्टानि अनुभूतानि । एवं कद्र [ ६ ]नेन वर्षत्रयं गतम् । पश्चाद्राज्यं सले जातम् ॥ 39.15-16. [ An idiomatic expression. ] to stir, to get movement. दीपदिने श्मशाने गतः । तत्र सूकरं वीक्ष्य बाणसन्धानमकरोत् । इतो र्जन ( ? ) सुप्तः । तेन प्रत्यासन्नं मृतकं जानोरध: प्रदत्तम् । तत् सलसलितम् । तेन वामकरेण वारितम् - बाणेन शूकरो विद्धः । तत्साहसेन तुष्टः, वरं याचस्व । 13.28-30. cf. Guj. सळसळवुं, ससळवुं. संवर सहस्रदशः सा० साक सागरोपम साकलीआपया साकलिआलीपथा साडी साधन साधर्मिक साधर्मिक वारसल्य साधु m. ind. m. m. f. f. 220 the prevention of the influx of new karma or action, the covering of the channels through which karma finds entrance into the soul. m. तत्र चित्रचरितः परितापं f हर्तुं मेघ इव भव्यजनानाम् । शिष्यवृद्धिकरसंवरवान adj. with, together with. ओतुना खद्धशुकसाकमृत श्रीजयकेशिराजानं श्रुत्वा निजतातपुण्याय श्रीमयणलदेवी श्रीसोमे० । 133.7. प्युज्ज्वलोऽजनि गुरुर्मुनि चन्द्रः ॥ m. 26.3-4. [ A Jaina technical term.] ten thousand. कियद्भिर्दिनैर्द्रम्माः सहस्रदशो मेलिता: । IIO.13. short form of साह, a surname of Banias. 61.17. [ साह is a derivative of Skt. साधु a merchant.] Vide साधु ; also vide " PC. साह. f. N. of a padyā or path for ascending mt. Giranāra. 34.26. Vide पद्या, साङ्कलिआलीपद्या; also vide PK. सांकलीयालीपद्या. same as साङ्कलीआपद्या. 43.9. Vide पद्या; also vide PK. सांकलीयालीपद्या. a particular inestimably long period of time, calculated by multiplying a Palyopama by ten Kotākotis. [ Vide Abhidhānarājendra, Vol. VII, p. 6018 ] पल्योपमसहस्रैकं ध्यानालक्षमभिग्रहात् । दुष्कर्म्म क्षीयते मार्गे सागरोपमसञ्ज्ञके ॥ 59.3; पञ्चमदेवलोके दशसागरोपमायुरिन्द्रो जातः । 97.14, स्वर्गे दशसागरोपमं यावत्पूजितम् । 15. Vide कोटाकोटि and पल्योपम [ A Jaina tech. nical term.] n. a maintenance allowance तेनोक्तम्- यदि राज्यं दद्मि तदा मे किम् ? । यद्भणसि तत् । तर्हि यावज्जीवं साधनम् । वर्ष प्रति लक्षत्रयं द्रम्माणाम् । 39.9-10. a follower of the same religion, i.e., the Jaina religion. 33.19; 42.19, 19-20 ; 60.13; 75.27; 132.32. [ A Jaina technical term.] Vide साधर्मिकवात्सल्य; also vide PC., PK. a sārī, a kind of cloth worn by ladies. 40.2; 46.28. cf. Pkt., Guj., Hindi, Mar. साडी. Vide शाटी, शृङ्गारकोडि (डी) साडी. n. distribution of gifts among the followers of one's own religion. 33.19 ; 42.19, 19-20 ; 60.13; 75.27; 132.32. [A Jaina technical term.] Vide साधर्मिक, सङ्घवात्सल्य ; also vide PK. [ 1 ] a merchant. तस्मिन् व्याख्याने साधुमदनपालपुत्री कुमारदेवी बालविधवा व्याख्याने उपविष्टासीत् । 53.17 - 18; अन्यदाश्वराजे साधुमदनपालसमीपे उपविष्टे रुति तस्य लेखकं न मिलति । 54. 1-2. Vide सा० सामाचारी सामानिक सामायिक सांयात्रिक सारस्वत सारस्वतमन्त्र सारा 321 f. virtuous conduct befitting a monk. अन्यदा श्री अजितसिंह-सूरीणामागमने गङ्गातीरोद्याने भगिन्या कथिते मानतुङ्गः पूर्वर्षिसामाचारीश्रवणात् तद्दीक्षां गृहीत्वा समग्रसिद्धान्तमवीत्य गुरुभिर्दत्तसूरिपदः सुललितकाव्यकर्त्ता बभूव । 15.14-16. ततो गुरवो निर्वाणकलिकाम्, सामाचारीम्, प्रश्नप्रकाशज्योतिःशास्त्रं च कृत्वा आयुःक्षयं परिज्ञाय नागार्जुनेन समं श्रीशत्रुञ्जयं गताः । 94.25-26. [ A Jaina technical term.] Vide PK. [2] an ascetic. श्रीसूरयः साधुषु विहर्तुं गतेष्वाकाशयानेन पूर्वोक्तपञ्चतीर्थेषु यात्रां कृत्वा नित्यमायान्ति । 93.29; Int. 31.25, 26, 27. m. a type of gods as prosperous as Indra. देहं मुक्त्वा द्वितीयकल्पे इन्द्रसामानिकः सुरो जातः । 94.27. [ A Jaina technical term.] Vide PK. n. the first initiation to a religious vow to avoid all censurable thoughts, words and actions either for a fixed period or for the whole life ; one of the six āvaśyakas for a Jaina तेन सामायिकं पारितम् । 49.15. [ A Jaina technical term.] Vide PK. n. m. -a sea-faring merchant कालेन कान्तीपुरीवासिनो धनपतिनामकस्य सांयात्रिकस्य यानपात्रं देवतातिशयात् खलितम् । 91.24-25; तेन द्रव्येणागतमाञ्जिष्ठाठामानि क्रीत्वा तद्विक्रयावसरे सांयात्रिकैर्जलचौरभयान्तदन्तर्निहिता हैमकाम्ब्यः । J32. IO-II. Vide PC., PK. m. favour of Sarasvatī, great learning. धारानगर्यां सीता नाम रन्धनी । केनापि दूरदेशान्तरिणा तस्या गृहेऽन्नं कारितम् । तया निशि घृतकुम्पकव्यत्ययेन काङ्गुणीतैलकुम्पकात् तैलं परिवेषितम् । स मृतः । तं तथा विलोक्यापवादभीतया तया तदेवान्नमुपभुक्तम् । तत्प्रभावात्सारस्वतमजनि । राज्ञो मानपात्री सीता पण्डिता जाता। 21.33-34-22.1. Vide सिद्धसारस्वत. a charm for propitiating Goddess Sarasvati. श्रीजिनदत्तसूरिशिष्येण पं० अमरनाम्ना कोऽपि देशान्तरी निरामयो विहितः । तेन श्रीसारस्वतमन्त्री दत्तः । तत्प्रभावान्महाकविरभूत् । 78. 19-20. Vide सिद्धसारस्वत; also vide PK. सिद्धसारस्वतमन्त्र. f. [ 1 ] information, knowledge. भोजनादनु पृष्टम् – मध्ये स्थास्यत पृथग्वा ? । तेनोक्तम् – पृथग् । स्तोकमपि स्थानमर्प्यताम् । तेन गृहद्वारेऽपवरको दर्शितः । तत्र भूमिशुद्धिं कृत्वा यावद्वारं ददाति तावन्निधानं निर्गतम् । स विलसति । तन्नृपस्य सारा जाता । शालापतिराहूतः । याचितं तत् । 32.1618 ; सूतकशुद्धेरनन्तरं बा....य प्रतोली मेत्य उपविष्टा । मम शुद्धिं यच्छत । जातायां बाल: स्तनं गृहीष्यति । नृपेणोक्तम् – मम साराऽपि न । अधुना खड्नेन परिणीता श्रुता, परं दृष्टापि न । 41.12-14; पण्डितयक्षदेवस्य मातुलमिति भणित्वा भक्ति कर्तु प्रवृत्तः । एकदा कापि कटके गतस्तत्र सर्वपरिकरो मारितः । मात्रा शुद्धिमलभमानया पण्डितः पृष्टः । भागिनेयस्य सारा न प्राप्यते । Int. 15.17-18. साथ सा सार्द्धम् सावडू [2] repairs, improvement. गृहस्थ: कीर्त्तनं कारयति यावन्मम कोऽपि भविष्यति तावदस्य सारा भविष्यति । 48.6-7; भगवन्! एवं भवति यदि सारा न क्रियते । शिक्षां यच्छत । 55.13. cf. Guj. सारुं. [3] welfare. सं. १२९८ वर्षे मन्त्री नृपं मुत्कलाप्य चलितः । नागडस्तु राणकसार्थे मण्डलीं गतः । तत्र तपोधनसाराविषये शिक्षां दत्त्वा अङ्केवालीआग्रामे०. प्रासादः 68.9 - 10; अत्रान्तरे तत्रैव पुरे कश्चिद्विजो व्यापारी वर्त्तते । तस्य पुत्रयुगं विनष्टम् । तृतीयोऽङ्गजो ग्रथिलो जातः । पश्चाद्गर्त्तायां षण्मासं यावत् क्षिप्तः । ततो व्यन्तरेणोक्तम् – व्यापारिन् ! कथं निजपुत्रसारां न कुरुषे । तेनोक्तम् – किं करोमि ? । मम देपाकपार्श्वात् पुण्यं दापय । 73.31-33. cf. Guj. सारुं. Pkt. सार in all these senses. Vide PK. सार. journey-companion. सकल: सार्थो मयि स्थिते स्थितः । cf. m. [ 1 ] 222 a 2.34-35; व्रजत व्रजत प्राणा- अथिंनि व्यर्शतां गते । पश्चादपि हि गन्तव्यं क सार्थ: पुनरीदृशः ॥ 18.18 ; स निदाघे मध्यन्दिने सार्थरहिते पथि वटच्छायायां विश्रामायागमत् । 22.27-28. [2] companionship in a journey. इतः प्रक्षीणधातुरम्बडो दृष्टः । देवीप्रासादं गत्वा ध्यानेन निविष्टाः । इतो मुख्यपूजिकोदरे उदरवाढिर्जाता । सा कोकूयते । परिचारिका एत्य प्रभुमूचुः । अस्माकं स्वामिनी मुच्यताम् । तर्हि अम्बडोऽपि मुच्यताम् । स सकलो जग्ध : पीतश्च । तर्ह्येषाऽपि म्रियताम् । जीवन्ती किं करोति । एक एव सार्थोऽस्तु । 40.19-22. cf. Guj. साथ Vide सार्थे. ind. with, in company with. मन्त्री साथै गृहीतः । 21.20 ; ततः स्वसाथै स नीतः । 32.14 ; एकदा चतुःपथान्तरे एकामजां दीनार ५ जग्राह । गले आभरणं साथै क्रीतम् । 33.17 ; साथै वहमान: मारुयकः पृष्टः । तेनोक्तम् – दिनत्रयेण तव राज्यं भविष्यति । परं प्रहरत्रयेण विघ्नं विद्यते । तदनु सार्थे तृतीये यामे मेघवृष्टौ..... मध्यान्निःसृते कुमारपाले द्वादशजनोपरि विद्युत्पात: समजनि । ततस्तृतीये दिने राज्यं जातम्॥ 45.23-25; नागडस्तु राणकसाथै मण्डलीं गतः । 68.9. cf. Guj. साथे. Vide सार्थ, सार्द्धम् ind. along with, in company with. तेन सूरिः पृष्टः - भो पाण्डे ! कीदृशो नयनानन्दकारी सहकारोऽस्ति ? । सू० - सत्यमेतत् । ततः सूरिणा स वृक्षः प्रयाणद्विकं सुरत्राणोपरि छायां कुर्वन् साईं चालितः । सूरिः सुरत्राणेन पृष्टः - भो पाण्डे ! असौ वृक्षः कस्मात्सार्द्ध समेति? । सूरिणोचे - यदि सुरत्राणो विदाहिं ददाति तदा पश्चाद्वलित्वा स्वस्थाने याति नान्यथा । Int. 31.14-16. Vide सार्थे . [ A syntax-peculiarity.] ind. on the left side. इतः स शकुनैर्वार्यमाणोऽपि श्रीपत्तनं प्रति चचाल । पूर्व सम्मुखा क्षुत् जज्ञे, बिडाली दृष्टा उत्तरिता च, कृष्णसर्प : सावडू जगाम । 28.17-18. 1 सिक्किका सिक्कक सिङ्गिणि सिद्धयोगिन् सिद्धयोगिनी सिद्धरस सिद्धयोग f. a mendicant's wallet एवंविधप्रस्तावे साधुभिः प्रतिलेखनार्थ सिक्किकोतारिता । एकस्य साधो: सिक्किका मूषकैर्जग्धा । Int. 31.25-26. cf. Pkt. सिक्कग, सिक्कय; Guj. शीकुं, शींकुं; Hindi सीका, छींका; Mar. शिर्के; शिर्के 'a sling'. Vide सिक्कक. n. a sling. तेन खादिराङ्गारकुण्डोपरि सिक्ककं विधाय प्रतिकाव्यं सिक्ककपदं क्षुरिकया छिन्दन् पञ्चभिः काव्यै निरालम्ब : 121.27-28. cf. Pkt. सिक्कग, सिक्कय; Guj. शीकुं, शींकुं; Hindi सीका; Mar. शिर्के, शिर्के Vide सिक्किका; also vide PC. 223 [ The word may be a derivative of Skt. सव्य > Pkt. सव्व with an addition of which is a pleonastic suffix in Apabhramśa and Old Guj.] f. same as शृङ्गिणी. 80.27. cf. Pkt. सिंगिणी. The word is fairly prevalent in Old Guj. Vide e.g.: m. m. m. कामिणि वइरिणि सीं गणि सींगणि (२.८. सीगिणि ) भमहि बे जाणि; विकट कटाषि शराउली, राउली मूंकए ताणि. -Nārīnirāsa Phāga of Ratnamaṇḍanagani (Latter half of 15h cent. A.D.), verse 12 (Prācīna Phāgu-Sangraha, p.70); कीधी सान षानि मूंगलनइ, सींगिणि परट्यउ तीर । ताणी गयणि पंषिणी वीधी, पेषइ मोटा मीर ॥ — Kānhadade Prabandha of Padmanābha, I.147; also ibid. I. 189, I. 209, II. 52, II. 120; and समरंगणि सींगणि गण गाजइ वाजइ अधिक धोंकार बाणावलीय विछुटइ दस दिसि वीररसि तीणीवार -Vikramaçaritra Rāsa of Udayabhānu, verse 531. f. a female ascetic possessing miraculous powers. अन्यदा डाहलदेशीयकर्णमात्रा देमतया सिद्धयोगिन्या प्रहरं याव शुभलग्नकृते प्रसवसमये कपालासनेन गर्भो धृतः । कर्णो जातः । सा तु मृता । 23.1-2. an ascetic possessing miraculous powers. 22.18. Vide सिद्धरसयोगिन् for quotation. a chemical form of mercury which can change base metals into gold. इतः कोऽपि कार्पटिको कल्पप्रमाणेन रवैतशैलादलानुना सिद्धरसकूपांत् तुम्बिका भृता 1 82.16-17 गलद्विन्दुनाऽधस्तापिका स्वर्णमयी । सिद्धरलं मत्वा सर्वं कृट्वा गृहज्वालनं कृतम् । 20; स्वशिष्येण पादलेपेच्छुः तृणरत्नपात्रे सिद्धरस ढौकितवान् । 93.23-24. Vide रस, सिद्धरसयोगिन्, सिद्धरससिद्धि; also vide PC. an ascetic who has been able to accomplish a chemical preparation of mercury possessing miraculous power of turning base metals into gold. श्रीभोजेन सिद्धरससिद्धिहेतोः सुवर्णसप्तकोसिद्धरससिद्धि सिद्धसारस्वत सिप्रा सिरस् सुखासन सुखासिका सुंडु सुद्धि 224 टीर्भक्षिताः । रत्तिकामात्रापि न सिद्धिरजनि । ततो रसविडम्बननाटकममण्डि । तत्र पात्राण्यागत्य विजल्पन्तिn. कालिका नट्ठा नट्ठा कस्स कस्स नागस्स वा वंगस्स वा । नहि नहि धम्मंत फुकंत अम्ह कंत सीसस्स कालिम.. 11 1 इति राजा हसति । अत्रान्तरे सिद्धरसयोगी तन्निशम्य समागतः । प्रदीपिकाधूमवेधेन राज्ञस्ताम्रमण्डिका सुवर्णीकृता । राज्ञा दृष्टं किमेतदिति ? भ्रान्तेन नाटकनिवारितम् । राज्ञोक्तम् – तदा भोक्ष्ये यदा स सिद्धयोगी मिलिष्यति । एवं दिनत्रयेण मिलितः । तेनोक्तं—राजन् ! रसो दैवतम् । अत्थि कहंत किंपि न दीसइ । [ नत्थि ] कहत सुहगुरु रूसइ । जो जाणइ सो कहइ न कीमइ । अज्जाणं तु वियारइ ईमइ ॥ इत्यवगत्य मानितः । 22.13-22. Vide रस, सिद्धयोगिन्, सिद्धयोगिनी, सिद्धरस, सिद्धरससिद्धि. f. the accomplishment of a chemical form of mercury possessing miraculous power to change base metals into gold. 22.13. For quotation vide सिद्धरसयोगिन्. Also vide रस, सिद्धरस. adj. one who has propitiated Goddess Sarasvati by chanting the Siddha-Sārasvata charm. 86.30. Vide सारस्वत, सारस्वतमन्त्र; also vide PK. a conch-shell. 46.28; 47.19. Vide शिप्रा [1] ; also vide PC. a head. 89.10. [ A spelling peculiarity.] n. a type of litter 25.27 34.27; 46.4; 48.22; 56.23; 59.29; 65.3, 4, 6; 71.9; 78.13. [ This is different from श्रीकरी and वाहिनी as they are separately mentioned at the same place at 59.29 and 71.9.] Vide सौख्यासन; also vide PC., PK. f. . sitting at ease. सर्वः कोऽपि निष्कासितो मध्यात् । क्षणं सुखासिकाऽस्ति । यदि निर्जनं भवति तदा निद्रा एति । 4.30-31. Vide PK. n. luggage placed in a सुंडु or large basket. स ततः श्रुत्वा पश्चाद् व्यावृत्त्य, महिलामुत्थाप्य, सुतबाहड - चाहडान्वितः आशापल्लीं गतः । तत्र चैत्ये सुंडु मुक्त्वा देवं नन्तुं मध्ये गतः । ...... भोजनाय सकुटुम्बो [उपवे ] शितः । 32.11-16. cf. Guj. सूंडो, सूंडलो in the same sense. f. information. एकदा मोजनी ( दी) नसैन्यं ढिल्लीतश्चलितम् । प्रयाणक ४ जातानि । राणकस्य सुद्धिर्जाता । वस्तुपालो बीटकं गृहीत्वाऽश्वलक्ष १ युतोऽर्बुदगिरौ गत्वा हृतवान् । 79.1-2 Vide शुद्धि [ 1 ]. सुन्दर सुर सुरत्राण सुरी सुवर्ण सुबर्णपुरुषसिद्धि सुवर्णसिद्धि 29 225 a f. N. of a river. अथ एकदा गूर्जरत्रां भङ्क्वा तुरष्का व्यावृत्ताः सुन्दरिसरिज्जलं पीत्वा सिराणाग्रामे आवासिताः । तत्र राउलेन तैः सह सङ्ग्रामं विधाय भग्नाः । 50.29 – 30. [ A spelling peculiarity.] Vide देवि. m. m. a voice. श्रे० दान्ताककारितावासगृहीतशयनेन पतामीत्युक्ते सुरे पत इत्युक्ते नृपे पतितं कनकपुरुषं प्राप्तवान् । 116.22-23. cf. Guj, Hindi, Mar. सूर. m., n. a Sultan. 50.33; 51.2, 4, 6, 7 ; 66.17, 19, 21, 24; 86.8; 87.2, 4, 6, 11, 13, 15, 17, 18, 19, 20, 21; 89.17, 27, 32, 33, 34; 90.10, 11; 135.4, 5, 19, 22, 28; Int. 30.18, 19, 21, 23, 28, 30, 32, 33; Int. 31.2, 6, 7, 9, 10, 12, 15, 16, 18, 21, 24, 33; Int. 32. I, 5, 6, 8. Vide PK., and PC. सुरताण. f. a deity, a goddess ततः स्तम्भनकाख्यो ग्रामस्तेन न्यस्तः । तदेषाऽपि तव कीर्तिः स्यात् शाश्वती पुण्यभूषणा । अन्यादृष्टा वृद्धा सुरी मार्ग कथयिष्यति । श्वेतश्वारूपः पुरः क्षेत्रपालोऽपि प्रातः सङ्घस्य पुर आयातः । वाहनसहस्त्रैकयुताः सूरयो वृद्धा-श्वेतश्वानदर्शितमार्गा: सेडीतीरमायाताः । वृद्धा-श्वानौ तिरोहितौ । 95.29-31. [ Sometime back was current as a personal name of ladies in certain castes in the region round about Ahmedabad. ] लाभः । a gold coin. सुवर्णलक्षं दभि । 10.27, 28 ; वापीमध्यात् कोटि ९ सुवर्णI1.21 ; सुवर्णलक्ष ९ 21.19; श्रीभोजेन सिद्धरससिद्धिहेतोः सुवर्णसप्तकोटीर्भक्षिताः। 22.13 ; नवनवतिलक्षस्वर्णस्वामी 43.3; जगद्देवेन सुवर्णलक्षों दत्तः। 85.20, सुवर्णसहस्रा दश दत्ताः । 26; ४० वाल १ सुवर्ण । 118.30. Vide हेमन् ; also vide PC. सुवर्णटङ्कक and PK. सौवर्णटङ्कक. f. a miraculous attainment by which a man can get a human size image of gold. पूर्णे निष्पन्ने सूत्रधारैरुक्तम् - एष ईदृशोऽस्ति यादृशे धनिकमाग्यात् सुवर्णपुरुषः पतति । 2.10, देवासौ निर्दोष ईदृशोऽस्ति यस्मासुवर्णनरः पतति । 15, पतामीति स्वरत्रयमशृणोत् । पतेत्युक्तम् । खट्वाग्रे सुवर्ण्यपुरुषः पपात । 17, इति सुवर्णमरप्राप्तिः सत्त्वात् ॥ 19 . तत्र मोगाः सन्ति । तस्मिन् साहसादुवास स निर्भयः । क्षेत्रे रात्रौ वसति । पत्नीं प्रति गृहे वक्ति पतामि ३ । प्रातः कथितम् । सा क्षेत्रे स्वयं गृहे । पुन: शब्दे पतेति प्रोक्तः । स्वर्णपौरुषसिद्धिप्रदः । सत्त्वैक - अगण्यपुण्यप्रभावात् स्वर्णपुरुषसिद्धिः । 82.19-24; योगी नृपमग्निकुण्डपार्श्वे विमुच्य स्नानाय गतः । मन्त्री प्रकटीभूय नृपमाह — देव ! अयं कपटी । त्वां हत्वा स्वर्णपुरुषं कर्त्ता । 103.8-9, तावन्मन्त्रिणा राज्ञा च सोऽन्तः क्षेपितः । स स्वर्णनरोऽभूत् । 13, स स्वर्णपुरुषं याचते । 18-19, चित्रामस्तु स्वर्णपुरुषं कण्ठे बद्धा वाप्यन्तः पपात । 27-28; श्रे० दान्ताककारितावासगृहीतशयनेन पतामीत्युक्ते सुरे पत इत्युक्ते नृपे पतितं कनक• पुरुष प्राप्तवान् । [सुवर्ण ]पुरुषसिद्धिः । 116.22-23; प्रातरवलोकयति, योगी ज्वलितो न वा । तावत्स्वर्णपुरुषं ददर्श । Int. 15.15-16, सुवर्णपुरुषः प्राप्तः । 23. Vide पुरुषसिद्धि, सुवर्णसिद्धि; also vide PC. 214 f. a miraculous attainment by which one can change baser metals into gold. 9.35; 46.34 ; अत्र सुवर्णसिद्धिराकाशयानं च गुप्तमस्ति । सुस्थक सुहासिणी सूचिक बुधवार यू तथा गुरोः श्रीनेमिचरितं श्रुत्वा कौतुकाद्रैवतकाद्रेरधः स्वर्णसिद्ध्याकाशयानबलेन सर्व दशार्णमण्डपादि नागार्जुनश्चक्रे । 94.6-7; देशादाकारितश्रीदेवचन्द्रसूरिभिः कमकोत्पस्यवसरे । मुद्गरसप्रायदत्तविद्यया त्वमजीर्णभाक्, कथमिमां विद्यां मोदक० तब मन्दाग्नेर्ददामि इति । 126.10-II. Vide पुरुषसिद्धि, सुवर्णपुरुषसिद्धि; also vide PC., PK. n. an object used for setting a pot steady, without the help of which it would roll down. तत्र प्राज्याज्यक्रयः । अन्यदा घृतभाण्डमक्षीणं प्रेक्ष्य सुस्थके चित्रकवली दृष्टा ! स्त्रियाः कैतवेन गृहीता । 82.24-25. cf. Guj. सूंथियुं. f. a lady whose husband is alive. वित्तवानपि त्वं कृपणस्तव गृहे देवगुरुसुहासिण्यादयो निःश्वस्य शापं यच्छन्ति-ज्वलत्वस्य गृहम् । 109.30-31. cf. Guj. सुवासिनी, सुवासन, सुवासणी; Mar सुवासिनी, सुवाशीण — all < Skt. सुवासिनी. m. a tailor. 119.17. Vide PC. m. a heap of weeds, thorns, etc. that are plucked up from a farm. ततः क्षेत्रे सूडमध्ये अन्वागत नरैः कुन्ताग्रेण । 123.6 cf. Pkt. सूड ( to cut off ' ; Guj. सूडबुं ' to pluck up weeds in a field', सूडो m. " 'a meadow '. a carpenter. तत्र धवलगृहमारब्धम् । काष्ठदले निष्पद्यमाने, मित्तयः पृथुला जाताः । पट्टास्तु हृस्वाः । सूत्रकारैरचिन्ति – किमुत्तरं करिष्यामः । 102. 15-16 cf. Guj. सुतार, सुथार Vide सूत्रधार. m. [ 1 ] 226 [2] [3] an architect. १२८६ वर्षे शोभनदेवसूत्रधारमाहूय प्रासादं प्रारेभे । 53. I, 7, 24; ततो वामदेवस्य सूत्रधारस्य पटं दर्शयित्वा प्रासादः कारितः । 75.21-22. [ 1 ] a sculptor. एकः काष्ठघटक: सूत्रधारः । 8.19 प्रथम [ यामे ] सूत्रधारः प्रहरके स्थितः । काष्ठमयी पुत्तलिका कृता । 20. an artisan. तेन गृहार्थे भूरात्ता । सूत्रधारानाहूयोक्तम् - तादृग्गृहं मण्डयत यत्र सप्तान्वयिनः खादन्ति पिबन्ति च । 2.7-8, पूर्णे निष्पन्ने सूत्रधारैरुक्तम् – एष ईदृशोऽस्ति यादृशे धनिकभाग्यात् सुवर्णपुरुषः पतति । 10, 11, 14, 15; एकदा अनुपमा अर्बुदचैत्ये आगता सूत्रधारान् कर्मस्थायमन्दादरानाह - 70.17, 19 ; 102.33. Vide सूत्रकार; also vide PC., PK. n. a winnowing-basket. तेनायोमयो दरिद्रनरः कारितः । एकस्मिन् करे सूर्थ्यमन्यस्मिन् प्रमार्जनी । 2.22. cf. Pkt. सुप्प; Guj. सूपडुं; Hindi, Mar. सूप. [ Perhaps this may be a scribal error for Skt. सूर्प. ] to hear. आः कण्ठशोष परिपोषफलप्रमाणो व्याख्याश्रमो मयि बभूव गुरोर्जनस्य । सेजवालक सेठिवर्ग सेडउ सेडूयक सेरीसक ( तीर्थ ) सेवड सोल सोलही सोल्लुण्ठम् n. m. m. m. n. 227 एवंविधान्यपि विडम्बनविड्वराणि यच्छासनस्य हद्दद्दा ! मसृण: सृणोमि ॥ 28.1-2. [ A spelling peculiarity.] [2] to be accomplished. मम कार्य सृतम् 20.26-27; यजमुना कार्य सरति 23.24; न मे कार्य सरितमन्यः कोऽपि मारितः । 87.19. cf. exactly equivalent Guj. expression काम सखुं. a type of litter. 71.7. Vide PC. सेजवाली. the group of rich merchants. 31.33. [ This is av. 1. for श्रेष्ठिवर्गो at the following reference : पश्चात्तत्र प्रासादेऽजमेरीयश्रेठिवर्गो नागपुरीयो जाम्बडवर्ग: समायातः । 31.14. Vide जाम्बडवर्ग.] cf. Pkt. सेट्ठि; Guj. शेठ, शेठियो; Hindi सेठ; Mar. शेट, शेठ. N. of the royal elephant of Mallikarjuna, the king of medieval Kauňkana, which, along with many other precious things, was taken away as a tribute by Ambada, a com mander of King Kumārapāla of Gujarata, after killing Mallikārjuna. 46.28. Vide सेडूयक. same as सेडउ. 40.1. N. of a holy place where Devendrasūri, the great Acarya of Svetambara Jainas and preceptor of Hemacandrācārya, performed Kayotsarga; modern Serisă near Kalola in North Guj. 47.9, 10 ; 114.13. m. a Svetāmbara Jaina monk ( a contemptuous term ). 125.22. Vide हेमड; also vide PC. pron. sixteen. सोलही सोल १६ नृत्यं सदा नृपये सोलस, सोलह; Guj. सोळ; Hindī सोलह. कुर्वन्ति । 24.33. cf. Pkt. a dancing girl in budding youth. एवमिन्द्रसमानो राज्यं पालयति । सोलही सोल १६ नृत्यं सदा नृपात्रे कुर्वन्ति । 24.32-33. [The word is common in Old Guj. also. Vide e.g. गढ ऊपरि नितु हुइ पेषणां, सुणीइ वेणि मृदंग । नितु उछव नितु पाउल नाचइ, नितु नितु नवलारंग ॥ * * सीगिणि तणां बि कोसां मेली प्राणि तीर विछूटउ । हस्तक धरि सोलहीनइ वाज्यु, अंगि सूंसरउफूटउ । पड़ी धरातलि ऊसर भागूं, रोसि चड्यउ चहूआण । — Kānhadade Prabandha of Padmanābha, I. 116, 120, 121ab ] adv. ironically. तेन सोल्लुण्ठममि हितम् - एभिबौद्धाचायँराक्रान्तानां तनुगमनिका सुलभा एव । 106.31-32. सोहल सौख्यासन स्तम्भतट स्थपुट V स्था : स्थानपाल स्थापनाचार्य स्थाल स्थाली स्थूललक्षायसे pron. sixteen. माङ्गूः क्षत्रियः पाराच्यौ भूम्याम् । भोजने भृतकुतपः । दाढायां सोहल १, अपाटवे पथ्ये यवागूः, ५ माना । 133 4-5. [ The word means the sixteenth part in the present context as is clear from the narration of the same story at PC. 72.9-13.] n. 228 same as सुखासन. इतो मन्त्रिणा तेजःपालपार्श्वात् अश्वशतद्वयम्, पदातिशतपञ्चकम्, सौख्यान मेकम् चानायितम् । मन्त्रिणा पुरान्तर्वार्ता कृता – यद्राणकः श्रीवीरधवल एति । इति सम्मुखो निःसृतः । सईदोऽपि बहुना परिवारेण निःसृतः । आच्छादितं सुखासनम्, परं राणको न दृष्टः । 56.21-23. n. ? modern Khambhāta, a flourishing port in the Khedā district of Gujarāta. असङ्घे जाते तया पुच्या सह प्रीतिरभूत् । मात्रा ज्ञातवृत्तया वाहिनी मर्पयित्वा सपुत्रीकः प्रहितः । स्तम्भतटे गतः । तत्र पुत्रा जाताः । लूणिग-मल्लदेव-वस्तुपाल-तेजपालाः । 53.34-35 . [ In literature and inscriptions this town is mentioned as Stambhatirtha; while linguistically it would be more appropriate to derive the name Khambhāta from Skhambhatirtha. However, its mention here as Stambhataţa is noteworthy. ] adj. uneven. 19.10. (causal) to deposit, to give as a deposit तत्र स रङ्क इति ज्ञात्वा पूर्वनामभीतः सरसमलाबु तत्र स्थापयाञ्चक्रे । 82.19. cf. Pkt. थप्पण, थावण; Guj. थापण मूकवी Vide PC. स्थापनिका. m. a syce ? प्रातर्मालवेशमुकेरको वातप्रेरितो मुत्कल: समेष्यति । .... बहवोऽश्वाः प्रविष्टाः पुरान्तः । तथा महान्तमेकमश्वं दृष्ट्वा स्थानपालेन गले लगित्वोक्तम् – भव भव इति । 102.6-9. 6 m. a thing which is worshipped and respected as a symbol of one's preceptor. 49.14. cf. Pkt. ठवणायरिय. Also cf. Skt. स्थापनासत्य ( Pkt. ठवणसच्च ) a symbolic truth'; e.g. one can describe as Tirthankara the image of a Tirthankara. [A Jaina technical term.] n. a large plate. स्वर्णस्थाले द्वात्रिंशत्कञ्चोलकैर्वृते मण्डिते क्षीरमयं पक्कान्नं परिवेषितम् । 17.23-24; कोऽपि स्थालं न मण्डयति । मन्त्रिणोक्तम् – स्थालानि किं न मण्ड्यन्ते ? 32.28; 36.21; 46.16; 63.19; 80.22; 97.5, 6; 102.17; 107.29; 115.9; Int. 32.1. Vide PC, PK. f. a dish, a plate. प्रत्यहं ढोये (?) जायमाने सुरङ्गाखानकैः खण्डि: पातयितुमारब्धा । पतिता कर्करकोष्ठके । स्थानान्तरस्थैः पत्तिमिर्धान्यं रन्धमानैः स्थाल्युच्छलात् परिज्ञाता । 50.34-51.1. Vide PK. present second person singular. You appear to be a materialist.' तदनु चाङ्गदेवं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रणामपूर्व दुकूलत्रयं लक्षत्रयं च ढौकितवान् । चाचिगः प्राह – क्षत्रियमूल्ये १०८०, अश्वमूल्ये १७५०, सामान्य( स्नात्र स्फाति V स्फिट् स्फोटिक स्मारण स्वप्न स्वशुर स्वान V हक्क् 11. the ceremony of bathing an idol. सशो ललितापतिर्जिनपते: स्नात्राम्बुकुल्यां सृजन् 62.33; स्नात्रावसरे सण्ढियकमुत्सुकं समागच्छन्तं वीक्ष्य 75.9-10; सर्वः स्नात्रपूजादि विधिविहितः । 76.16 ; 96.1; तत्र बिम्बं स्नात्रजलेन गलितं दृष्ट्वा मासद्वयक्षपणं कृतं... 97.24; 101.II. [ A Jaina technical term.] Vide PK. f. growth, expansion. m. 229 स्यापि वणिजो मूल्ये नवनवति कलभा इति । त्वं लक्षत्रयं ददत् स्थूललक्षायसे । मत्सुतोऽनर्ध्यस्तव भक्तिरनर्ध्यतमा तर्हि अस्य मूल्ये भक्तिरस्तु । द्रव्यं न लामि । 124.5-8. n. नारीणां विदधाति निर्वृतिपदं श्वेताम्बरप्रोल्लसत्-कीर्तिस्फातिमनोहरं नयपथm. प्रस्तार भङ्गीगृहम् । 127.26-27; अन्यदा श्रीभोजेन निशि सौधोपरिस्थितेन निजराज्यस्य स्फातिं विलोक्य गर्वितेन प्रोक्तमिति — Int. 21.35. to remove. तस्य केनापि गुप्तमुखदण्डकार्पणे प्रभुणा श्रीपादलिप्तेन उष्णोदकेन मदनं स्फेटयित्वा बुद्धयोन्मोचने 92.26. cf. Guj. फेडवुं. a sort of skin-disease. लूता द्विचत्वारिंशत् अन्धगडा: सप्तविंशतिः, स्फोटिका अष्टोत्तरं शतं, विड्वराणि दोषाश्च सर्वे व्यनेशन् । 9.32-33; 13.4. . n. repairs. कुहाडीया ५००, कुदालीया ५०० मार्गस्मारणाय । 59.29. cf. Pkt., Vide समारणा; also vide PC. समारचन. Guj., Mar. समार. Vide PK. a dream. देव ! मम स्वप्नं जातं यत् - अहम्मद पुत्रमहमदं यदि सेनान्यं करोषि तदा ते जय: स्यात् । 89.34-90; नूतनकपर्दिना रात्रौ स्वप्नं प्रदत्तम् - 101.7. [ A gender peculiarity.] m. a father-in-law. 9.26,28. [ A spelling peculiarity.] a dog. 12.30 ; 48.25; 87.33. [ A spelling peculiarity.] [ 1 ] to drive away with a loud cry. तत्पत्नी लाडबहुला, अतः सगर्वा । विनयं न करोति । सां भर्त्रा हकिता शिक्षिता च । 9.12-13. Vide PK. [2] to urge forward with a loud voice. स यशःपटहमारुह्य प्रतोलीं गतः । कपाटयोर्नाराचानि सम्मुखानि तैः करी विध्यते । स पश्चात् स्थितः । जेसलेन हक्कितः । करी कुपितः । कपाटाध ईषत् शुण्डाप्रवेश प्राप्योद्धृतवान्। 23.30-31. [3] to scold with a loud cry. तैः सह कलहो जातः । कुट्टयित्वा व्रतिभिः पातिताः । मन्त्रिणोऽये रावां कर्तुमागताः । मन्त्रिणा व्रतिनो हक्किता: — कथमेवं कृतम् ? । 60.24-25. Vide PK. V इक्कार् Vide PK. Vइक्, हक्का, / हक्कार्; also PC. हक्का. Ee हजयात्रा हट्ट हराम हरिसिद्धि हसन्तिका हस्तिपद हस्तिपदरक्षा हस्ते हालिक हिन्दुक हीन्दू V 230 f. a pilgrimage to Mecca. 66.17,18. Vide PK. हज. a shop. परमेकेन पुरुषेण हट्टमध्यस्थितेन राजा न नमस्कृतः । 22.6-7, अपरं च रोगिणा बलहद्वेषु भेषजान्नादि ग्राह्यम् । 24-25; ततः स नरैर्धृत्वा नीयमानो निरोधार्थ शून्यं हट्टं विवेश । 32.19-20 ; मणिकारहट्टे वुर्घरकान् घर्षति । 33.10 ; कदाचिदुज्जयिन्यां चर्मकारहट्टे सिद्धेशो विनष्टः श्रुतः । 38.28; अस्मिन् सम्मुखे हट्टे गत्वा दीपच्छायायां करं प्रक्षिप्य चणकमुष्टिं समानय । 39.5-6; हट्टान् दीयमानान् दृष्ट्वा पृष्टम् । 44.16; राज्ञः स्थालं गृहीत्वा चौरैस्तस्य श्रेष्ठिनो हट्टे व्ययितम् । 46.1617 ; वस्तुपाल-तेज:पालौ हट्टं मण्डयतः । 54.25, 32; लवदोसिकहट्टे सायमु पविष्टः । 78.12 ; श्रेष्ठिहट्टे उपविष्ट: । 109.12 ; एकेन व्यवसायप्रयोगात् कस्यापि हट्टे द्रव्यमुपार्जितम् । 113.7; हट्टशोभायां तैलिकेन सूचिकेन स्वविज्ञानेन निर्गर्व: कृतः । 119.17-18. Vide PC., PK. m. faithlessness, dishonesty : इतः सुरत्राण : जनन्याः सम्मुखमाययौ । गुरुरुक्त: सुखेन यात्रा कृता ? । वस्तुपालप्रसादेन । हिन्दुकं किं प्रशंसयसि ? । तेनोक्तम् – तस्य भक्तिः सा या एकया जिह्वया वक्तुं न पार्यते । इदमुपायनम् । तदवलोक्याह - स किं याचते ? । प्रस्तरत्रयम् । एवं त्वं कथयन् हरामं जनयसि ? । किं करोमि ? – तस्य सा भक्तिर्ययाऽहं बलादपि कथाप्ये । सुरत्राणेन फलहीत्रयमर्पितम् । 66.21-24. cf. Arabic harám, prevalent in several modern Indian languages. f. N. of a mother-goddess. 5.31. Vide PK. हरसिद्धि. f. a portable grate. भव्यशीतरक्षा पार्श्वे हसन्तिका च रात्रौ सुप्तः । 17.13. n. an elephant-stable. 115.22, 23. For quotation vide हस्तिपदरक्षा. n. f. the keepership of the elephant-stable. ततो दत्ता हस्तिपदरक्षा । ततश्चतुष्पथे लोकैः सह कलहं कृत्वाऽऽगतः । ततो राज्ञा कस्यापि पूर्वव्यापारिणो नित्यमवलगां विदधतः पदभ्रष्टस्य हस्तिपदे रक्षाव्यापारो दत्तः । चतुष्पथे तत्र डालं दत्त्वा यो य आयाति तस्य तस्याग्रे वदति - - अत्र राज्ञो गजशाला भविता; अत्र पुनः पट्टहस्तिन आलानस्तम्भो भावी । II5.22-25. ind. through. देवदत्तेन व्यवहारिणा प्रवहणगतेन एकस्यात्मीयवणिकपुत्रस्य हस्ते चत्वार्यमूल्यकानि रत्नानि गृहे कलत्रयोग्यानि प्रहितानि । III.21-22. Vide शय. In Guj. हस्ते is still used in exactly the same sense. a farmer. 45.18; 46.12. Vide PK. a Hindu. 66.22. Vide हीन्दू. m. m. m. same as हिन्दुक. Int. 31.30. (causal ) to be defeated. यो हारयति तेन पुस्तकानि ज्वाल्यानि 16.10; कुमुदचन्द्रो हारित - इति 30. I ; हरिहर ! त्वया हारितम् । 77.21; एकदा रममाणेन हारितम् । 105.30, 31; मयाऽत्र पत्तने श्रीदेवाचार्याणां पुरतस्तथा श्रीपालस्य पुरतो हारितम् । Int. 16.33. Vide PK. हृदयसङ्घट हृदयास्फोट हेमड हेमन् हेरक हेवाक होडा m. death, lit. : 'bursting of the heart . पात्राष्टकं यावत्पुरप्रतोल्यामागतं सुखासनादि संहृत्य तावन्निर्गमे उक्तम् – अग्रे पत्तनं क्व ? । जनैरुक्तम्–'पत्तनं दूरे' इति श्रुत्वा षण्णां हृदय जातः । इतो द्वयस्योपर्याच्छादनं दत्तम् । द्वयं जीवितम् । 25.27-28. Vide हृदयास्फोट. m. 231 6 death; lit. : bursting of the heart'. कुमुदचन्द्रो हारित - इति कृत्वा देशान्निष्काशितः । कुमुदस्याशोकवनिकां गतस्य हृदयास्फोटो जातः । राज्ञा तत्सर्वस्वमादाय प्रभूणां प्राभृतीकृतम् । 30.1-2. हृदयस्फोट m. हृदयस्फोटान्मृतो व्यन्तरो जात: 84.27. हृदबस्फोटन n. ततो हृदयस्फोटनेन स स्वयं विनष्टः । 85.8. Vide हृदयस m. Hemacandra, a great Jaina savant who flourished in Gujarāta in the twelfth century A.D. ( used in contempt ). 125.22. Vide सेवड; also vide PC. n. a gold coin. हेमकोटिपूजा विहिता । 36.9; हेमलक्ष १० राणकेन दप्ताः । 70.6. Vide सुवर्ण; also vide PK. हेमन्, हैमटकक. m. ind. n. espionage, spying. ततोऽम्बडो समीपमेत्य अश्ववारपञ्चशतीं याचितवान् । स तां गृहीत्वोपरि पथेन हेरकं कृत्वा मल्लिकार्जुनं बेडायां स्थितमश्वान् वाहयन्तं प्राह भो ! शस्त्रं कुरु । 39.30-31. Vide PK. V हेर्, हेरिक. a habit, an interest. 27.21; 127.14. Vide PC. alas ! अकार्षीदनृणामुर्वी विक्रमादित्यभूपतिः । स्वर्णे प्राप्ते तु है रङ्कस्तुरष्काकुलितां व्यधात् ॥ I.2. f. a wager, a bet. एवं राजश्रीवीसलदेवस्य सदसि महं० सातूकस्य व्यासस्य च होडा जाता । यन्मनुष्य: सक्रोधो भवत्येव । 80.5-6. cf. Deśī होड्ड; Guj., Hindi, Mar. होड (f.). अनाकर्णितका अन्तःपुर अन्तरीप अन्तर्भूतण्यर्थवत् अन्त्याराधना आकार ADDENDA f. non-hearing, not listening to. अथ तैर्महर्षि पण्डितैः खण्डनतर्कादिप्रमाणप्रवीणैस्तस्मिन्नर्थेऽनाकर्णितकयाऽवज्ञाते सति श्रीदेवाचार्यजामिं तपोधनां शीलसुन्दरीं चेटकैरधिष्ठितां विधाय नृत्यजलानयनादिभिर्विविधामिविँडम्बनाभिर्विडम्ब्य तेषु चेटकेष्वपहृतेषु तां भृशं पराभवान्निर्भर्त्सनापरामपवार्य चिन्तापरोऽस्थात् । PC 66.10 13. n. a resident of a king's harem, a queen. मदनरेखेति तस्य राज्ञी । अन्तः पुरप्राचुर्यात् तां प्रति विरक्तचेता नृपतिरिति, पतिसंवननकर्मनिर्माणव्यापता नानाविधान् वैदेशिकान् कलाविदश्च पृच्छन्ती PC. 118.4-6. Vide PPS.; also PK. अन्तःपुरी. m‡, n, adj. a promontory. 'जलंधेरधिष्ठातृदैवतमहमि 'ति स्वं ज्ञापयन्.. • अयं मदीय एव सूनुः, तदस्मै साम्राज्योचितां नव्यां भुवमहमेव दास्यामीत्यभिधाय क्वचित् कचित् पयांस्यपहृत्यान्तरीपान् प्रादुश्चकार । तानि सर्वाण्यपि लोकेषु कौमणानीति प्रसिद्धानि । PC. 118.12-18. [ In Monier Williams' and Apte's Dictionaries one of the meanings of this word is an island '; but here the meaning is definitely a promontory' and not an island', as is clear from the last sentence of the above quotation. ] " with implied causal sense. नासावंशनिरोधन द्रिणिगिणत्पाठप्रतिष्ठारुचिः सोऽयं हेमडसेवड: पिलपिलत्खल्लिः समागच्छति ॥ इंति तदीयममन्दं निन्दास्पदं वचनमाकर्ण्यान्तर्भूतण्यर्थवत्तर्जना परं वचः प्रभुमिरमिहितम् –' पण्डित ! विशेषणं पूर्वमिति भवता किं नाधीतम् ? अतः परं सेवडहेमड इत्यभिधेयमिति ' । PC. 92.2-4. [ ण्यर्थ is a grammatical term. णि stands for the affix for which is applied to any root in order to form a causal base. ] f. meditation with a vow when one's end is drawing near. PC. 86.30. Vide PC. अन्त्याराधनक्रिया, आराधना, पर्यन्ताराधना; PK. अन्त्याराधना, आराधना, पर्यन्ताराधना; PPS. आराधना. m. identity. अथ कस्मिन्नप्यवसरे नृपः स्वदेशपण्डितानां पाण्डित्यं वाघमानो गूर्जर देशमविदग्धतया निन्दन् स्थानपुरुषेणाभिदधे- 'अस्मद्देशीयाबला-गोपालयोरपि भवदीयो• Sग्रणी: पण्डितः कोऽपि न तुलामघिरोहती 'ति विज्ञप्ते नृपस्तं मृषाभाषिणं चिकीर्षुराकारसंवृत्त्या कियन्तमपि कालं विलम्बमानः स्थानपुरुषेण तद्वृत्तान्तं ज्ञापितः श्रीभीमः स्वदेशसीमान्तनगरे विदग्धाः काश्चितपणस्त्रियः कांश्च गोपवेषधारिणः पण्डितान् मुक्तवान् । PC. 45.7-11 ; नृपस्तदाकार संवरणेनाऽपन्हवं विधायाsपरस्मिन्दिवसे नृपसङ्केतितैर्मल्लैस्तदङ्गभङ्गं कृत्वा नेत्रयुगं समुद्धृत्य च तं तदावासे प्रस्थापयामास । PC . 79.1-3. Vide PK. आनुपदिक आसेवना इलापाल उचिती उत् + Vतृ कणाम्बा कलहपश्चानन कार्पटिक 30 m. a tracer of the foot-prints (of thieves etc.). PC. 77.18. Vide PC. पदिक. 233 f. a type of special instructions at the time of initiation into monk-hood. संसारमसारमाकर्ण्य वैराग्यवानभयः पितरमापृच्छय दीक्षाग्रहणे ग्रहणासेवनारूपशिक्षाद्वययुतः समग्रसिद्धान्तपारगामी महाक्रियो जातः । PPS. 95.11-12. [ A Jaina technical term.] Vide PPS. ग्रहणा. m. a king. PC. 107.7. f. adoration, worshipping. प्रातरुज्जयन्तमारुह्य श्रीशैवेयक्रमकमलयुगलममलमभ्यर्च्य स्वयंकारितश्रीशत्रुञ्जयावतारतीर्थे प्रभूतप्रभावनां विधाय, कल्याणत्रयचैत्ये वर्यसपर्यादिभिस्तदुचितीमाचर्य, स मन्त्री...... PC. 101.3-5. [ The Abhidhānarājendra, Vol. II, P. 730b explains उचितकरण as 'आज्ञाराधनायाम् '.] m. m. [ 1 ] to alight from. लोहमय्यामर्गलायां भज्यमानायां बलाधिकतयान्तस्त्रुटितात्तस्माद्गजात्कर्णाङ्गजमुत्तार्य स्वयं यावदवरोहति तावत्स गजः पृथिव्यां पपात । PC. 59.8-9; मर्मस्थाननिपीडितस्य गजस्य पुच्छभागं गृह्णन् तदीयातुलेन बलेनान्तस्त्रुटितस्य करटिन उत्तारिते हस्तिप के भूपतितः सोऽसुमिर्व्ययुज्यत । PC. 72.21-22. [2] to cross. दुर्वारवारिपूरां कलविणिनाम्नीं सरितमुत्तरन् परस्मिन्कूले आवासेषु दीयम।नेषु . . . . . . PC. 80.29; तां नदीमासाद्य पद्याबन्धे विरचिते तेनैव पथा यथानुक्रमं सैन्यमुत्तार्य.... PC. 81.5-6. [3] (causal ) to transport तथा नन्दीश्वरकर्मस्थाये कण्टेलीयापाषाणसत्कजातीयषोडशस्तम्भेषु पावकपर्वतात् जलमार्गेणानीयमानेषु समुद्रकण्ठोपकण्ठे उत्तार्यमाणेषु, एककः स्तम्भस्तथा पके निमग्नः यथा निरीक्ष्यमाणोऽपि न लभते । PC. 100.24-26. cf. Guj. ऊतरवुं उतारखुं in all these senses. more sense; also-vide PK., PPS. f. the stalks of juwar or millet used as a age for catt अन्यदा श्रीकुमारपालस्य कस्यापि कौटुम्बिकस्य गृहे हालिकत्वेन वर्त्तमानस्य सकणशकणाम्बाभारमुद्वहतः शिरस उपरि दुर्गयोपविश्य स्वरोऽकारि । ततः शाकुनिकः पृष्टः । तेनोक्तम्—तव राज्यं भविष्यति । परं तव सन्ततिर्न भविता । यतो युगन्धरीधान्यं सर्वधान्योत्कृष्टम्, वेन राज्यम् । यतः प्रभोर्हेतोर्भारकः, तेन न सन्ततिस्तव ॥ PPS. 45.18-21. cf. Guj. कडब f; Mar. कडबा. Vide PC. for one N. of the chief elephant of King Kumārapāla of Gujarāta ; lit. : ' a lion in fights'. PC. 79.16, 23, 27. Vide PK. an anchorite moving from place to place on pilgrimage. PC. 57.15, 23; 65.27; 71,28; 108.6; 123.12, 19, 20. Vide PK., PPS, कासि कुतिगिया कुरुकुल्लादेवी केवल केवलिन् कोपकालानल कोशागार खड्गकर गणभृत् गर्त्तापूरी-V क गिरिदुर्ग 234 f. Banaras, Kāśi. PC. 74.6; 113.14. cf. Pkt. ft. Vide PK. कासी. m. a jester. PPS. 47.25. [ This is the oblique form of कुतिगिउ, Apabhramśa derivative of Skt. कौतुकिन्.] Vide PC., PK. कौतुकिन्. f. N. of a mother-goddess मान्त्रिकैः श्रीयशोभद्रसूरिभिरतुल्यकुरुकुल्लादेवीप्रसादलब्धवरैः PC. 68.23-24. n. Omniscience. PC. 69.21. [A Jaina technical term.] Vide केवलिन् ; also vide PK., PPS. m. one possessing the Kevalajñāna. PC. 68.15, 16. [A Jaina technical term.] Vide केवल ; also vide PPS. m. a title of King Paramarddin of the Kuntala country; lit.: 'destructive fire incarnate when in wrath'. अथ स परमर्द्दिनामा नृपो जगत्युदाहरणीभूतं परमैश्वर्यमनुभवन् निद्रावसरवर्ज रात्रिन्दिवं निजौजसा विच्छुरितं छुरिकाभ्यासं विदधानोऽशनावसरे परिवेषणव्याकुलं प्रतिदिनमेकैकं सूपकारमकृपः कृपाणिकया निघ्नन् षष्ट्यधिकेन शतत्रयेण भक्तकाराणां वर्षे निषेव्यमाणः कोपकालानल इति बिरुदं बभार । PC. 116.14-17. m. a library. राजवायकुम्भिकुम्भे तत्पुस्तकमारोप्य सितातपवारणे घ्रियमाणे चामरग्राहिणीचामरयुग्मवीज्यमानं नृपमन्दिरमानीय प्राज्यवर्यपूजा पूर्व कोशागारे न्यधीयत । PC. 60.15–61.1-2. Vide PK. कोश in the same sense, and PPS. कोश in another sense. m. one who makes a sword, a sword-maker. इतः प्रातर्दन्तधावनं कृत्वा नगरान्तः प्रविशति । तावत्खङ्गकरवैज्ञानिकं ददर्श । तेन खड्गो दत्तो वन्दितः । PPS. 39.11-12. m. one of the chief disciples of a Tirthankara; lit. : 'head of a gaņa or an assemblage of monks'. गणभृत्प्रभावकतया नवाङ्गवृत्तिकारकश्रीअभयदेवसूरिप्रकटीकृतस्य श्रीस्तम्भनकतीर्थस्य विशेषोन्नत्यै श्री सन चिन्तायकत्वे नियोजितः । PC 107.25-26. [ A Jaina technical term.] Vide PK., PPS. गणधर. m. to bury alive. 'यः कश्चिदस्या आधाने पुत्रः स एवात्र नृपो भात्री, चेद्ब्रहस्पतिमतं प्रमाणम्' अथ खेदमेदुरमना नृप आप्तपुरुषैस्तां गर्त्तापूरकर्त्तु प्रारभ्यमाणामिष्टं दैवतं स्मरेत्यमिहिते सा मरणभयव्याकुला प्रदोषकाले यावत्ताननुज्ञाप्य शङ्काभङ्गं कुरुते तावत्सा प्रसूतं पुत्रं तत्र परित्यज्य पुनरुपागता गर्त्तापूरीकृत्य पुनरपि राज्ञे विज्ञपयाञ्चक्रुः । PC. 109.26-30 – 110.1. Vide PC., PPS. गर्त्तापूर • the foundation of a building '. the city of Jūnāgadha ( in Saurāstra ) ; lit. : fort'. PC. 63.20. • the hillगिरिदुर्गमल गोगामठ चतुरङ्गसभा चतुर्मासी चातुर्यता चारित्रिन् चैत्य छुरिका जातिस्मृति जानणी जितकासिता ठाम तार्क्ष्य m. an epithet of King Siddharāja Jayasimha of medieval Gujarāta ; {lit.: wrestler ( i.e. conqueror ) of Giridurga or the city of Jūnāgadha'. PC. 63.20. 235 m. the shrine of a minor deity popularly known as गोगा or घोघा. इतः प्रतोल्यग्रे खेजडीतरोस्तले गोगामठे एकश्चारणश्चटितोऽस्ति तेन PPS. 50.7. f. the royal assembly in its four divisions. PC, 107.10. Vide PK. f. the monsoon. PC. 91.17. cf. Guj. चोमासुं. Vide PC., PK., PPS. चतुर्मासक; also PC . चातुर्मासिक. f. dexterity, cleverness. ..... adj. an observer of the religious practices and vows, a Jaina monk. PC. 87.1. Vide PPS.; also PK. चारित्र, PPS. चरित्र, चारित्र. एतस्यास्य पुरस्य पौरव निताचातुर्यतानिर्जिता मन्ये हन्त सरस्वती जडतया नीरं वहन्ती स्थिता । PC 63.24. n. a Jaina temple. PC. 13.24; 88.18. चैत्यवन्दना f. worshipping (the Tirthankaras ) in a temple. 86.23. Vide PK., PPS. f. a dagger. PC. 91.24. Vide PK., PPS.; also PC. छुरिकाभ्यास. f. the remembering of the past birth. PC. 10.20. Vide PC. जातिस्मरण; PPS. जातिस्मरण - जातिस्मृति. n. f. the females in the bride-groom's party. अथ सं० १२१६ मार्ग सुदि २ द्वितीयलग्ने बलवति संवेगमतङ्गजारूढो रत्नत्रयवस्त्रालङ्कृतो दक्षिणपाणिबद्धदानकङ्कण: सम्यक्त्वानुचरेण समं श्रद्धासहोदरया क्रियमाणलवणावतारणो गुरुभक्ति- देशविरतिजानणीभ्यां दीयमानधवलमङ्गलः पौषधवेश्मद्वारि अनुकम्पया कन्याजनन्या कृतप्रोङ्क्षणः श्रीमन्महादेवस्यार्हतः साक्षि स नृपतिरहिंसायाः पाणिं जग्राह । PC. 127.33-36. cf. Deśī जाणण; Old Guj. जांदर ( णी ), जादरणी, जादण्णी; Mod. Guj. जानडी, जानरडी Vide PC. जाणिणी. m. f. the pride of victory, assuming the airs of a victor. PC. 114.6. [ A spelling peculiarity.] an earthen pot. तेन द्रव्येणागतमाजिष्ठाठामानि क्रीत्वा तद्विक्रयावसरे सांयात्रिकैर्जल चौर भयात्तदन्तर्निहिता हैमकाम्ब्यः । PPS. 132.IO-II. Vide PPS. माजिष्ठा, a horse. तस्य हयस्यारोहणकाल एव तैः क्रियमाणे प्रतिशद्धसांराविणे तार्क्ष्यवदुड्डीय तस्मिँस्तायै दिवमुत्पतति, किंकर्त्तव्यतामूढः स शिलादित्यस्तैर्निजघ्ने । PC. IO9.10 - 12. तीमन V दा देवभू देव परपुरप्रवेश विद्या परशुपाणि परिग्रह पाद: + अव + V धृ पापिष्ठतर पारणक पारापत पालना पिल्लिखिका पुण्यश्रावणा 236 n. a snack, light refreshment. त्वं पूर्व काष्ठवाहको नित्यं सक्तुतीमनम् । PPS. 130.5-6. cf. Pkt. तीमण; Guj. टीमण. Vide PPS. सक्तीमन. to allow, to permit. रैवतकतीर्थे दिगम्बराः कृतवसतयः सिताम्बरान् पाषण्डिरूपान् परिकल्प्य पर्वतेऽघिरोढुं न ददति PC. 123.5-6. Vide PK. PPS. heaven ; lit. : ' land of gods'. तेषां मलीमसानां सङ्गजनितं कश्मलं धारातीर्थे प्रक्षाल्य तत्कौतुकालो कनागता भिरप्सरोमिरहंपूर्विकया त्रियमाणो देवभूयं जगाम । PC 97.IO-II... n. f. a goddess. का त्वं सुन्दरि जल्प देविसदृशे ! किं कारणं रोदिषि ? PC. 109.5. [ A spelling peculiarity.] Vide PK. PPS. f. the lore which would enable a soul to enter another body. PC. 6.9, 19. Vide पुर [2]; also vide PK. परवेश विद्या, PPS. परकायप्रवेशविद्या. m. an epithet of god Ganapati ; lit : ' the wielder of a hatchet'. PC. 121.4• the state services, officers. अथ भीमे (राज्ञि) दिवंगते राणकलवणप्रसादः पुत्रयोवरम–वीरधवलयोर्मध्यादेकमपि राज्ये उपवेशयितुं न शशाक । आद्य: पत्तनपरिग्रहस्य प्रियः द्वितीयस्तु दानी योद्धा । PPS. 65.31-32. [ The word परिग्रह became परिग्गहु > परघु in Old Guj. and later on it meant 'a petty official'. The surname among the Nāgaras of Gujarāta can be derived from ( राज ) परिग्रहिन् (Vide Sande sarā B. J. : Paraghu - Pāraghī, Buddhiprakāśa, April-June 1946, pp. 103-104 ) . ] m. to honour by one's presence at . पादोऽवधार्यताम् PC. 101.2. Vide PC., PK., PPS पादौ + अव + / धृ. adj. the most sinful, ' the very worst'. विवाहयित्वा यः कन्यां कुलजां शीलमण्डिताम् । m. समदृष्ट्या न पश्येत स पापिष्ठतरः स्मृतः ॥ PC. 118.14. n. breaking a fast. PC. 91.16 ; 117.26. Vide PK., PPS. a pigeon. PC. 68.17; 82.10. cf. Pkt. पाराय, पारावय, पारेवय; Guj. पारेवुं, पारेवडुं. f. protecting. वर्णाश्रमपालनापरिश्रमानभिज्ञः PC. 112.7, प्रजायाः परिपालना 13. f. a litter. PPS. 71.8. cf. Guj. पालखी. f. speaking about one's ( lack of ) meritorious deeds. अत्र खनीमध्यमध्यास्य प्रातः पुण्यश्रावणापूर्व ललाटं करतलेन संस्पृश्य, हा दैवमित्युदीरयन् PC. I.19-2.I. पुरं प्रतल प्रतिहस्तक प्रायोपवेशन फणि मक्कड मिथ्यात्व मिथ्यादृष्टि राज्यस्थापनाचार्य रासम लवणावतारण 237. n. [ 1 ] a locality ( in a city ). तां पुरीं प्रविश्य कस्यापि पुरस्य स्थण्डिले निषण्ण एव सुष्वाप । PC. 121.7. [The names of various localities in a number of cities and towns in modern Gujarāta take the suffix पुर or पुरा. ] Vide स्थण्डिल. body. PC. 6.9, 19. Vide परपुरप्रवेशविद्या. [2] adj. thin. भोजान्ते भोजनम् । शीतर्तौ प्रावरणम् । प्रच्छादककदशनं भोजित: लादितश्च रात्रौ स्तोकान्नं स्निग्धम् । प्रतलमाच्छादनम् । शुषिरत्रम्बकस्तम्भान्तःप्रविष्टाग्नितापेन न शीतार्तो राजा । PPS. 130.28-29. cf. Deśī पत्तल; Guj. पातकुं; Mar. पातळ. m. n. m. m. m. a proxy, a deputy. इत्थं कियत्यपि गते काले स सचिवश्चमूसमूहवृतः प्रतिनृपतिं प्रति प्रतिष्ठासुः स्वप्रतिहस्तकप्रायं कमपि प्रधानपुरुषं नृपतिसेवाकृते नियोज्य स्वयं देशान्तरविहारमकरोत् । PC.III.17-19. fast unto death. आज्ञाभङ्गादस्मास्वशस्त्रवधकारिषु पुत्रेषु को दण्ड उचितः । अतो राज्ञा प्रायोपवेशनपूर्वकं विंशत्यधिकवर्षशते पूर्णे चिताप्रवेशः कृतः । PC. 14.23-24. a snake. राफमध्यान्निःसृत फणि: PPS. 45.23. m. a red-faced monkey. रामरावणमुआया: स्त्रीमि: के के न खण्डिताः ॥ PC. 24.13, 32. cf. Pkt. मक्कड; Guj. मांकडो; Mar माकड. n. non-belief (in Jainism ). PC. 36.10; 37.6; 119.16. Vide PK., PPS. a non-believer (in Jainism). PC. 83.14-15. also PC., PK. मिथ्यादृश्. मा मङ्कड कुरूद्वेगं यदहं खण्डितोऽनया । Vide PPS. ; to thwart. तैरुक्तम् - व यास्यसि ? । तेनोक्तम् – यत्र निर्वाहो भविष्यति । वयमत्रैव करिष्यामस्त्वयाऽस्माकं पुरे मेदोपद्रवो रक्ष्यः । स स्थितः । PPS. 101.3233, मेदानामुपद्रवो रक्षणीयः । 34. an epithet of Kanhadadeva, sister's husband of King Kumārapāla, who helped him in securing the throne; lit. : ' proficient in installing a king on the throne'. PC. 78.26. Vide PK., where the epithet is given to King Ama of Gopagiri, who reinstated defeated kings on their thrones. n. a donkey. PPS. 47.33. [ A gender peculiarity.] n. the popular ceremony of waving over the head of the bride-groom a metal vessel containing salt. अथ सं० १२१६ मार्ग सुदि २ द्वितीयलग्ने बलवति संवेगमतङ्गजारूढो रत्नत्रयवस्त्रालङ्कृतो दक्षिणपाणिबद्धVवल् वि + Vवह् व्यन्तर व्याख्यात शासनदेवी सङ्घाधिपति सिद्धसारस्वत सूक्ष्मेक्षिका सरस्वतीकण्ठाभरण -n. स्थण्डिल 238 दानकङ्कणः सम्यक्त्वानुचरेण समं श्रद्धासहोदरया क्रियमाणलवणावतारणो गुरुभक्तिदेशविरतिजानणीभ्यां दीयमानधवलमङ्गलः.. PC. 127.33-35. [ As is evident from the quotation, this waving is performed by the bride-groom's sister. This is a popular custom still prevalent in Gujarāta.] cf. Guj. लूण उताखुं. Vide PC. लवणावतरण. to turn back, to return. अत्रान्तरे कृतकृत्यो हेमचन्द्रो वलितः । PC. 60.22. Vide PK., PPS. m. ( causal ) to marry, to take in marriage. विवाहयित्वा यः कन्यां कुलजां शीलमण्डिताम् । समदृष्ट्या न पश्येत m. a type of supernatural being of a low order. PC. 88.14. Vide PK., PPS. स पापिष्ठतरः स्मृतः ॥ PC. 118.14. adj. praised. अन्यदा वामनस्थलीवास्तव्यः पण्डितवीसलो लोलीयाणके गतः । तत्र जायमाने जागरणे व्यासेनैकेन वाहगस्याग्रे लोलीयाणकं व्याख्यातम् । यदद्य मनुष्याणामेकादशसहस्रा उपोषिताः सन्ति । स्नानं कुर्वन्ति च । बीसलेनोक्तम्- किं स्नानेनामुना ? । पुरे मदीये लघुकास्मीरे वामनस्थलीनामनि गोलक्षमेकं वालहीओजेनिनदीद्वये स्नानं कृत्वा तृणमपि खादति । PPS. 114.21-24. cf. equivalent Guj. expression वखाण्युं.. f. the presiding deity of the Jaina religion. PC. 83.5. Vide PPS.; also vide PC. शासनदेवता & PK. शासनदेवता - शासनदेवी. सरस्वती कण्ठाभरणप्रासाद m. N. of a monument built by King Bhoja of Dhārā. PC. 40.1. Vide PK. the leader of a pilgrim caravan. श्रीसङ्घाधिपतीभूय तीर्थयात्रां चिकीर्षुः PC. 92.22. Vide PC. सङ्घाधिपत्य; PK., PPS सङ्घपति. a title of King Bhoja of Dhārā; lit : ' an ornament on the neck of Sarasvati, the goddess of learning'. PC. 32.21. Vide PC., PK., PPS. adj. one who has propitiated Goddess Sarasvati by chanting the Siddha-Sārasvata charm. इत्यादिभि: प्रसिद्धसिद्ध सारस्वतोद्द्वारैनृपं रजयन् PC 40.14. Vide PK. f. precision, accuracy; lit.: very minute observation'. PC. 119.9. Vide PK. n. a circular platform at cross-roads. तां पुरीं प्रविश्य कस्यापि पुरस्य स्थण्डिले निषण्ण एव सुष्वाप । ततः प्रत्यूषे प्रेष्याभिस्तं तथावस्थितं प्राप्य विपणि239 रमणी तद्वृत्तान्तं ज्ञापिता सती ताभिरेव तं समानीय प्रेसोलपल्यके मुक्तः । PC. 121.7-9. Vide Hemacandra's Desisaddasangaho, V, 424: विस्तीर्णे थस-थसल-थामा, थविया प्रसेविकायां च । थंडिल्ल-थमिय-थलया मण्डल विस्मृत-मण्डपेषु च ॥ ( p. 369 of Forbes Sabhā ed.) [The word is widely prevalent as if in Pkt. and as स्थण्डिल in Jaina Skt in the sense of 'clean ground.] Vide पुर [ 1 ]. Page Line 17 17 18 18 18 18 19 20 25 29 29 34 34 35 52 55 65 67 70 74 91 91 91 91 95 102 108 109 III 113 117 119 121 134 21 24 5 7 8 33 I 31 38 18 last 20 29 16 I 21 29 last II 30 I 5 29 32 8-9 21 27 32 27 last 4 18 14 CORRIGENDA For proclaimations proclaimation amendations amendations amendations Saravati duel conplets Deśya पाराई. pavillion cammander a temple. Gujurāta a liberal कयोत्सर्गिन् granery V टङ्क efti Vधडहड V लग a temple. a temple. cented cented might have drawn. निरंतर ॥ Vide अस्माकीन. Vide PC., PK. 91.5-6. पर भू Vide उपलक्षण; Vide पट्ट. of it."] Read proclamations proclamation emendations emendations emendations Sarasvati dual couplets Deśya पाराई, Guj. पराई. pavilion commander a Jaina temple. Gujarāta liberal antacafia granary VES aft the entry of √ may be deleted. upon which their authors Vधडहड् Vलग् a Jaina temple. a Jaina temple, scented scented which might have drawn upon them. निरंतर ॥ ] Vide अस्माकीन, यौष्माक. Vide सम् + उद् + तॄ; also vide PC., PK. Vide Vलक्षू, उपलक्षण; Vtde पट्ट ( क ). of it ".] Vide art. 91.5-6. Vide fent. परभू Page 139 141 149 151 161 170 172 177 182 186 187 187 188 191 191 193 196 200 200 200 202 205 205 207 210 212 223 Line 29 3 last 32 19 29 35 13 16 last 9 27 36 22 24 35 8 12 15 27 4 37 37 6 5 30 3I For V टीप a derivative. Vide अवलगा. Vide झोटिङ्गचेट. पादयोः वि + √ लग वहुरूपिणी विद्या Vबुड protico धान्ति रङमण्डप तद्भगयाद्देवता० क्वाषि पितृणां Vलक्षू Vलक्षू Vलग् तेनोक्तम merchant who ( for time ) यावद्भक्षितुं संवैरपि lit : 241 132.16 विरहन्तः व्यासविद्या समर्थिता ( oर्थना ) निव हमविमृश्येतो रवैत° Read / टीप् a derivative. Vide शरीरचिन्ताय Vया. Vide अवलगा, बार ऑलगउ. Vide झोटिङ्गचेट, घूंसक, मोग. पादयोः वि + V लग् बहुरूपिणी विद्या Vब्रुड् portico विधास्यन्ति रङ्गमण्डप तद्भाग्याद्देवता० कापि पितॄणां V लक्ष Vलग् [ 1 ] तेनोक्तम् merchant (who ( used for time ) यावद्भक्षितुं सर्वैरपि lit. : 132.16 विहरन्तः व्यासविद्यासमर्थिता ( ० धना ) निर्वाहमविमृश्येतो रैवत'