Bhandarkat Oriental Research Institute INSTITUTE POONA FOUNDED 1917 ॥ तेजस्थि नावधीतमस्तु ॥ Bhandarkar Oriental Research Institute INSTITUTE POONA FOUNDED 1917 11/ ॥ तेजस्मिस्तु ॥ Bhandarkar Oriental Research Institute INSTITUT POONA FOUNDED 1917 ॥ तेजस्वि नावधीतमस्तु ॥ Bhandarkar Oriental Research Institute 74144 MEAN 78755LIBRARY. 2217196. (163) INSTITUTE POONA FOUNDED 1917 STITUTE ॥ तेजस्विमस्तु ॥ 11/ Bhandarkar Oriental Research Institute LIBCAT Call Number VIA Subject Name Classical Lit. SubSubject Name Sanskrit Poetry Language_Name Size TypeDesc Number_of_Pages Binding Type Book Type Acquisition Method Acquisition Type Copy Type Donated By Sanskrit. B ·8 + 40. Paperback Hardbound Text Ref Study Local Vender None Presented Review Printed Purchased Exchange Photo Copy INSTITUTE POONA FOUNDED 1917 ॥ तेजस्विमस्त ॥ Bhandarkar Oriental Research Institute R * imlas WENZ STH t श्रीः अथ महहलायुधविरचितं कविरहस्यम् mis खविरचित-प्रस्फोटसमेतम् इदं पुस्तकं Mantes 1010 क्षीरसागरोपाइय एकनाथसूनुः वामनशर्मा पुण्यपत्तनेऽम्बाप्रसादमुद्रालये मुद्रयित्वा प्रकाशमनैषीत् शा० शकाब्देषु १८११ आश्विन शुक्ल १ - दि. मूल्यं रूपकार्धम् mill-pop १८६७ ऐशवशाकीय पञ्चविंश नियममनुसृत्येदं स्वायत्तीकृतवांश्च. +2410 1040 AD ph T40 -100 48755 2217) 46 UNDED 7 ॥ तेजस्वि नावधीतमस्तु ॥ Bhandarkar Oriental Research Institute INSTITUTA FOUNDED 1917 ॥ तेजस्विस्तु ॥ Bhandarkar Oriental Research Institute ॥ श्रीमाञ् ज्येष्ठराजो विजयते ॥ उपोद्धात: (भट्टहलायुधनिबद्धं कविरहस्यमधिकृत्य.) भुवि विजयन्ते किल प्रतिफलितसकलभुवनतलोदन्तजालविमलमनीषासयमहामणिमुकुराः सत्कविप्रवरा येषामसंकोचे वाचां प्रपञ्चे चिरं निमज्जदखिलं जगद् भूयो भूयः परमानन्दमयचिदम्भोधाविव चित्रीयति । तेषां च प्रथमपङ्किनिवेशनीयः सुमहनीयमतिबलायुधः खलु विद्वद्वीरः श्रीमान् भट्टहलायुधः । येन खल्वभिधानरत्नमालानिबन्धनेन नानार्थनामशब्दानां श्रीपैङ्गलच्छन्दोविवृतिविरचनया च विविधच्छन्दसां प्रकाशनं विधाय गीर्वाणकाव्यवाणी विरचितमहोपकारभारेव विराजतेतरां भूरिविदां विदुषां समाजेषु । अयं हि भट्टभास्करस्यान्तेवासी भट्टहलायुधो भुवि शालिवाहनशाकीये सप्तमसमाशतके बभूवेति कविचरित्रादिनिबन्धपर्यालोचनयाऽवगम्यते । अनेनैव महाशयकविचक्रवर्तिना कविरहस्यनामा संचारिधातुसंकलनात्मकोऽनेकवृत्तावनिबद्धश्चारुनिबन्धो निरमायि । अस्य च पण्डितसंमतत्वं महापण्डितभट्टोजिदीक्षितैः स्वविरचित 'सिद्धान्तकौमुद्या' मेतदीयपद्यसमुद्धारादेव सुविश्रुतमिति नास्ति तद्विषये बहुलेखनायासव्यपेक्षा । अत्र हि कृष्णराजशर्माणमन्ध्रदेशीयं तदानींतनं नृपतिविशेषमधिकृत्य व्यभिचारिणां धातूनां तत्तदाकृतिप्रकाशकान् प्रयोगांस्तदीयगुणगणवर्णनव्याजेन यथायथं निवबन्ध निबन्धनिबन्धनपटुः प्रकृतकवीन्द्रचन्द्रः । अयं च निबन्धो धातुविशेषान् विविदिषूणां छात्राणां भूयस उपकाराय भविष्यतीति वयमेतं स्वविरचित्तस्वविरचित प्रस्फोटसमेतं प्रकाशयितुं प्रावर्तेमहि । अत्र च स्थूलाक्षरविलिखितसंचारिधातुप्रयोगान् मूलश्लोकानुपरि सांलिख्य तत्तत्प्रयोगेषु प्रस्फोटाङ्कसंवादिनोऽङ्कान् संस्थाप्य रिपाया अधस्ताल्लघ्वक्षरैस्तत्तद्धातुविशेषस्वरूपप्रस्फोटनार्थकं प्रस्फोटमलिखाम । प्रस्फोटे च प्रथमं धातुप्रयोगस्थापितमङ्कमुपन्यस्य धातुं तदन्वनुबन्धमीदृश ( ) कुण्डलिकायां संलिख्यादेशादिकं चेदृश[ ] कुण्डलिकया प्रदर्श्य ततोऽर्थं च धातुपाठपठितं प्रकाश्याग्रत आयतया कुण्डलिकया गणसूचकमङ्कं पदसूचकमाद्याक्षरं च विन्यस्य विशेषविधानादिज्ञापनं च कौमुदीगतपाणिनीयसूत्राङ्कनिर्देशपूर्वकं यथायथं सुव्यक्तं व्यरचि। तद्यथाः-१ गुप् (ऊ) रक्षणे (१-प.) गुपू धूपविच्छि (२३०३) इत्यायमव्ययः । एवमेव सर्वत्रोह्यम् । अयं च यद्यप्यङ्कितपूर्वः कैश्चित्तथापि तत्र बहूनि स्खलितानि पाठप्रमादांच प्रस्फोटस्य दुर्बोधतामसाकल्यं चावलोक्यास्माभिरेतत्प्रकाशनोपक्रमाय निबद्धः परिकरः । अस्मिश्चोपक्रमे पण्डितकुलोत्पन्नविष्णुशास्त्रिविनिर्मितधातुकोशः क्वचिदाङ्ग्लभौमकोशश्चास्माकं साहाय साहाय्य मकरोत्. वर्णक्रमापठितधातुः पाणिनीयधातुपाठश्चास्माद्विरचितवर्णक्रमानुगुणका[^१]रिकाकलापः प्रामाण्यविषये निःसदेहतासंपादनेन बहूपकृतवान् । किंचैतादृशबहुनिबन्धपर्यालोचनं लेखनं चैकस्य भूयांसमायासं कालातिपातं चावहेदिति विहितविज्ञप्तिसमभ्युपगमविधायिनोकृत्रिममित्ररत्नोपमाः खटावकरोपाहूयाः हरिशास्त्रिणश्चैतन्निर्माणे भूरि साहाय्यं व्यदधुरिति सप्रणयं विज्ञापयामः । इमं चोपक्रमं प्रवेशपरीक्षोन्मुखा अन्ये च धातुप्रभेदेषु बम्भ्रम्यमाणधियः संस्कृतानां वाचामध्येतारश्छा त्राः पठनपर्याालोचनादिभिः सफलयन्त्वित्याशास्महे । क्षीरसागरोपाव्ह ह्व ऐकनाथिर्वामनः आ. मि. क. [^१] टीप:- अयं च कारिकाकलापो 'धातुमाणमालेति विधृतललितनामधेयः पृथगङ्कितोस्माभिरिति विदाङ्कर्वन्तु सन्तः । श्रीः अथ कविरहस्यगतधातूनां वर्णानुक्रमः धातुः अङ्क अच् अञ्ज अण अन् अम् अय् अचे अर्जु अर्थ अर्द अर्ह अश आप् आशास इ इन्ध इल ई rror vir ११/ ईक्ष् ईक्ष ईष उच्छ उच्छु प्रकाराः श्लोकाङ्कः । धा. दो... १६० ऊय ऊर्ज ऋ ... ... aa 6. ... 000 त्रयः एक:... ... ... 009 99 690 B ... ... ... ... ... ... 99 ... ... 99 ... एकः .. त्रयः हो ... 6. ... "" त्रयः .... "> त्र्यः ... द्वी D ... द्दौ त्रयः एक: ... D ... ... ... 99 ... POO कस. २२ .... चत्वारः २३-२४८ का एक: हो त्रयः एक: 0 ... ... ... 000 १२ २२९ १७४ ... 79 *** 79 १९२ २३-२६० ऋच्छ ऋज् ऋण ॠण् १०० एघ २६५ एष् ११८ २५३ २६७ कठ कथ. कथ्थ् कल् २७० काश १८ कास् ३६ कित् २३ किल् २२५ कु 29 कुच १५९ कुट् १८ कुण् ३६ कुस् १६२ कुथ् १६२ कुप् ... ... ... .. ... एक: D ... .. 0.. ... ... एकः 0 द्दो ... 90 "" त्रयः एक: ... 3 2 ... 99 ... ... 99 ... 199 99 त्रयः एक: ... 0 ... : .. एक: ... .. ... ..... 99 PO पंच हो एक: ... ... ... O .. 600 ... ... PO त्रयः... द्वी... श्लो. २१५ २१६ ४५ २१७ १०० ४५ ४५ २७० 99 २४८ ८९ २२७ C. २३३ १५२ २३३ २५८ २३४ १७-२० १४० २३५ १७-२४१ २५० FOUNDED 1917 ॥ तेजस्विनावधीतमस्तु ॥ Bhandarkar Oriental Research Institute 2 धा. कट 10/15/ कृत SUW कृत् केत क्रद् क्रन्द् क्रप् क्रम् क्री क्रीड् कम् क़िद किन्द् किश केश क्षम् क्षि क्षिण क्षिप् क्षिब् क्षी क्षीब् क्षीव् क्षुभ् क्षे खण्ड् खिट् खिद् खट् खेल ... ... ... ... ... ... ... ... ... ... ... D 8.0 ... 0.0 ... ... ... .... ... OS ... ... .... ** प्र. एक: दो गद् १२२ गद ८३ गर्ज़ २३६ गर्व १८४ गर्व त्रयः४४,१३७-२४१ गई १२२ गवेष एक: ... 99 छो एक: द्दौ " एक: of the other tothes to othes to ths = एक: एक: एक: एक: एक: एक: Ches त्रयः एक: हो एक: त्रयः ... ... ... ..L ... ... ... .. ... ... ... ... ... ... ... ... ... ... ... D 600 ... धात्वनुक्रमः श्लोः । धा. खेला ... २३५ ४४ २५८ ७२ गल्भ् गांध गाहू २३६ गुध् १८९ गुप् गुर् १३७ २३४ गर २२८ ग्रं १३० गृह ९३ ग्रथ् ग्रन्थ् १६९ ग्रह् ११३ घट् ११० घुट् १९५ घुष ८५ घूर्ण ११,११३ चर्च ८५ : चर् चित्र " ५६ चित् चट् ११३ चीव २६४ १५५ चुर् ६८ च्यु १५५ चर्ण ६४ छद् 0.0 ... ... ... ... ... ... ... 8.0 ... ... ... ... ... ... ... ... P ... ... ... ... "" " ... एक: ... द्दो .चबार:३३,२५५, १०८ २४८ प्र. एक: ... ... ... 99 99 a एक: एक: ... त्रयः 29 ... " ... 99 हो चत्वारः.. एक: ... हो एक: त्रयः 100 y? ... 99 एक: द्वो एक: ... ... ... ... ... ... D D.. ... ... e ... ... ... ... ... १६५,२०१ १४६ १४१ २३२ ... ... चत्वारः... श्लो. २६७ २६७ २२० ७१ INSTRUTA POONA FOUNDED 1917 १५३ २६९ 99 कुछ 29 ६ ५१ 99 २५९ २५५ २५९ १२ १२ ३३ ॥ तंजस्विनावधीतमस्तु ॥ Bhandarkar Oriental Research Institute १३८ १२५ १५७ १२६ २२२ २३० ८८ २२२ ८८ था. छिद् बन् >> जष ज्या NEE डी तनु तप तम तर्ज तय ताय तिज् तिल तिल तिप् तुट् तुर्, तुल तुला वूड़ तूष् तृष् लप् = 9.0 900 ... (जा) ... 44 ... ... ... ... ... OPG ... त्रयः ... चत्वारः एक: दो ... PRE ... ... ... ... ... ... ... ... ... ... प्र. ... एक: एक: 29 99 त्रयः एक: एक: 99 99 99 thes एक: चत्वारः... एक: "" 99 99 99 99 [" 99 ... चत्वारः एक: हो 19 ... A .. ... ... ... ... DO ... ... ... 694 ... ... ... 906 .. GAN ... ... 0 ... ... ... धात्वनुक्रमः श्लो २४७ 99 १९० त्वर् २६१ ११२ दक्ष २५९ दद् ९ दध २५९ दय् ९ २६१ ९ १४२ ९२ ३० २४६ २५७ ४० 0 0 9 ४० १७० ४७ धा. त्रस त्रुट् त्रे दश दंश दा 99 दिव् दी 99 १५४ दु दुल् दृश् द " ९६ देव दे hoto ३८ २५६ दो २०६ दोला द्राक् द्राघ् १४८ द्राहू ३८ द्रे १५४ धा १४८ धाव ७४ ध धर १६६ धृ ९६ । धृष् ea ... e.. .. ... DO ... .. CON o 6. ... ... ... D ... .. प्र. ... ... ... ... DF ofe त्रयः दौ एक.... ..F एक: 29 99 99 29 99 एक: 99 एक: 29 ११ द्वौ 99 एक: ५. 99 1 99 99 " "" : ... ... ... ... 846 ... ... ✔.. 04 ... ... ... ... 4 ... A.. ... षट् एक.... चत्वारः.... 'त्रयः... .. ला. १०६ ३८ ४० २६८ १७६ ८४ २०८ १७७ २४ ८४ २५७ २१२ २५ INST 79 ... द्वा १३२,१७६ ...१२८,१३९ २०० ७३ २१२ १०९ ८४ ६० २४ 29 FOUNDE 1917 92 २५५ ८ ॥ तेजस्वि लावधीतमस्तु ॥ Bhandarkar Oriental Research Institute धा. धे ध्वन् नट् नम् नमस निक्ष निज् निञ्ज निद् निद्रा निवास् निस नी you नु नेद् पच् पत् पत पद् पद पन्थ पल पश पा पारं पी पीत प.व् पुष् प पर् पुष् stubu ... ... ... 99 ... एक.... 9.. 9.. ... O 090 *** ... ... ... 6.6 .. प्र. एक:... द्वो .. 99 द्दो ... एकः 9. ... 99 99 29 " 99 99 एक: *** ... **** 99 99 99 हो त्रयः... एक:... द्दी १" ... â ... 22 ... ... ... ... ... ... *** ... D 40 ... *** ... चत्वारः... दो ?? ... Wa एक: हो चत्वारः... ... ... 199 धात्वनुक्रमः श्लो १३२ 99 १५० १८० पै २५४ २५ प्रगल्भ ♥> प्रथ् २०२ प्रथ १३१ मी १५० १४७ ४९ धा. 99 २०९ Tr पेल १४ बध २०२ बर्ह २७२ ४३ २५२ > फ्रुष् प्याय च्ये 29 २३८ २६० भुज् २३१ भू ६५, २६१ भूष् ३७ भ्र ६५ भृज् भेष बध बृह भञ्जु भर्त्स भ्रमू भ्रस्ज़ भाज भी ६२ मण्ड् २१ मथ् १८१ मन्थ् मद् २१ मन्द् मन्द २८ मनु मह प्र. ... त्रयः एक: 000 *** ... 6 400 ..त्रयः द्दो ... एक: ... 99 ... त्रयः ... हो .एक: ... ... त्रयः ... 6. ... *** ... 99 ... एकः 0.5 294 29 ... ... ... ... .. 800 ... 29 १८ ... २५२, २६१ १५३ १९१ २३८ २६५ ...D 090 हो ... चत्वारः हो त्रयः एक: ... ... ... DO ९५ 99 दौ ...१३३, २२९ ... ... ... ... द्वी ... "" 99 एक: हो 999 ... 99 एक: द्दौ ?? ... *** ⠀⠀ श्लो: ... , ... ५० २५१ ९७,१२७ ... ५४ २५३ २५०२६४ ९७ २६६ १२१ ९७ १२१ २४४ INSTITUPA POONA १७३ 29 FOUNDED 1917 ॥ जमिस्तु ॥ Bhandarkar Oriental Research Institute 92 था. मह मही मा मान् मार्ग मार्ज मि मिट् मिल् मी मील मीम मुच् मुद्र मुद्र मष् मूर्छ भूष भृग मूल् 565 मु मृज् मृड् मृण् मृद् मृष् मोक्ष मय् यक्ष यक्ष यत् यम् य. ... ... ... ... ... ... 000 " नयः चत्वारः... द्दो एक: ... ROU ... ... एक: ... एक: a ... १" त्रयः ..99 ... ... O 79 ... .. ... एक: 04800 99 neo. 2 29 ... ... ... 10.D ... ... 094 99 ... " एक: दो चत्वारः एक: हो एक: ... ... त्रयः एक: ... 000 ..a ... ... 0.0 0 ... ... ... ... ... धात्वनुक्रमः श्लो. धा. युज् रट् 600 " " ७९ रठ् ३२ रध् ९० ५५ रस रस रह् १३६ १४५ रह १४३ राधू ३९ १४५ १८३ ४८ रज्ज रिच रुज् रुधू रुष् १०४ रोड् २१८ रोड् ११५ लक्ष लङ्क २३९ ११५ लज् ९० लप् २५२ लभ् १०५ लल् लष् २७२ लस १०५ १४४ १५ ४८ लस्ज् ला लाभ लिङ १९९ ३९ ली २६८ लुञ्च 99 ७५ लुभ् २१७ लैम्प् १९७ लोक् ... ... ... 800 ... ... प्र. चत्वारः ... द्दी एक: .. ... ... ... दो एक: B.G ... ... 0. ... ... ... ... के त्रयः द्वो " एक: त्रयः " .... ... OR एक: हो ... thes ... ११ ... "" ... एक: द्वी ... ... 99 एक: ... ... a ... 99 8.9 92 ... ... ... ... १" त्रयः द्वी ... ... ... ... ... ... ... ... 0.1 श्लो. ... ४१ ७८ 99 ११४ २६३ २०४ २६३ १" ११४ ९८ १९८ २५४ चत्वारः... १८८,२६२ ४६ १०७ ८६ २७१ १०२ ६७ २०५ २१० १०३ २२६ १८७ २०५ १०३ २१० २४२ INSTITUT POONA FOUNDED 1917 ४९ ॥ तेजस्विनावधीतमस्तु ॥ Bhandarkar Oriental Research Institute धा. लोच् वच् वञ्च वद् वर् वस वह् वाञ्च्छ बास वाहू विच विच्छ विज् विद् विपाश विष् वा वृ वृज् वृण ou tou tuo tow to 5/15 वृध व व्यय् व्यय व्ये ब्री शक शङ्क शप् शब्द शब्द शल ..D ... .. ... ... ... ... ... ... ... ... 201 ... ... ... .. ... D ... ... 44 ... ... ... " त्रयः द्वी त्रयः एक: त्रयः एक: 99 99 99 त्रयः प्र. 99. षट् एक: हो ... ... एक: त्रयः चत्वारः... एक: द्दी एक: 29 99 99 99 y: एक: = Aks Bon ... ... ... ... शाल ९९ शास् ८० शि ११ शिष् १४,१६३ । शीक् २१३ शील १६४ शील १४-१६३ अच् २१३ शुचि १३४ शुच्य् १२० शुध ...१३४,१४९ शुन्ध् २५, ५२ शुभ् २३१ शुम्भ् १९३ शूर् १९० शूर ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... धात्वनुक्रमः श्लो. "" ९४ १८२ ११ २७ धा. शस शान् श्रण श्रा ११ शिष् ८० श्री ११ श्रे २१५ श्लथ् ११७ श्लथ श्लिष् ११७,२१५ श्वित् ११ श्विन्द् ६३ सद् " १०१ " ७६ सम् १७९ सह् १८६ साध सभाज साम सिधू 000 ... 000 ... .... ... ... ... .... ... ... ... ... ... ... ... ... ... ... ... ... ... ... G ... ... ... प्र. त्रयः एक: 99 99 त्रयः it has att==== हौ एक: एक: त्रयः एक: " 99 ate त्रयः एक: 99 त्रयः एक: .U. .... ... ... ... ... ... 000 000 ... ... ●●● ... ... a ... ... ... .. 0 १" चत्वार.... छौ एक: ... ... NSTITU POONA श्लो. २२ ७६ २०७ २१९ २९ ४१ २४५ १७२ १९ १६१,१९४ १०१ २२ ७६ ९१ १८५ २४६ FOUNDER 1917 १९ ९ १७१ ६२ २३७ 29 ७७ २२४ "तेजस्विनावधी Bhandarkar Qriental Research Institute धा. सु सुख् सुख स्तन् स्तन स्तम्भ स्तम् स्तु स्तुभ् स्तुम्भू स्तु स्तृ स्तंप् स्तोभ् 0.0 स्निह् ... सूद् सृ (धाव्)... सज़ स्कंभ ... ... DO ... 40 ... ... D ... प्र. त्रयः द्वो एक: fes त्रयः ... द्दो एकः ... द्दो त्रयः एक: त्रयः एक: 6.0 १" 29 79 99 aaaaaa 99 हो ... एक: ... 100 ... ... ... e ..D ... ... 090 ... ... RO धात्वनुक्रमः ... श्लो. घा. २६ २४३ । स्फुद् ५६ स्फुण्ट् 99 २६, २४३ २५८ स्वद् १२८ स्वर १६८ स्वाद् ८१ सिद् २०३ स्वृ हर्य 99 ८२ हल्ल स्त्रस् संस् २४६ हा ४३ हिड् १२९ हिस हेड् ७४ ही 97 १६६ ह्रीच्छ ४३ हृणी Con ... एक: ... ... ... 0.9 99 ... ... ... ... 00 ४० २२१ ह्लाद् २४५ ज्ञप् २२१ ज्ञा इति घालनुक्रमः समाप्तः । ... 6. प्र. चत्वारः... ... ... 99 ... s "" 29 द्दों " त्रयः एक: " 99 एक: Aras एक: ... ... 600 04 ... ... ... 635 ... ... ... 000 ... .. ... ... 8.D D. श्लो. १३ 99 १७८ 99 ११९ २२३ २१४ २२३ २६२ १११ २४० 9/ 99 79 २११ २४० ६९ 99 INSTITUTE POONA FOUNDED 1917 जस्विमस्तु ॥ Bhandarkar Oriental Research Institute शुद्धम् वायु ( २३९५ )...... आवरणे णिजभावो D ...... ( २४२३ ) .... ( १०-ड. )..... मुचादीना ... परद्रव्यं गृह्णाति. जिज्ञासाया (२९४) कश्चित्तस्य. खेला (०) विलासे... उपसर्गाच्च... कर्मबीजानि... लक्ष (अ) ........... ..... .... शुद्धिपत्रम्. पृष्ठम् पद्धिः शुद्धम् २ १० व्यखिला: १४ " ३ २५ ४ .१२ १३ 4 ......... .१८ 00097 ८ १९ ८ १७ ... २२ २५ नैनेकि शृगालं चन......." (१०-आ. ) ... ... रघु (अ) हिंसासराद्धयोः २० पृष्ठम् पडि: (१-आ.)... (२३२२).. क्षत्रियः... १८ अयमाकृत्या. ५ यदुधान ... २६ प्रथयति पन्थय दाशलाञ्च्छने......३५ २४ .... 8. 99 ...२८ ...... २९. ३१ .३२ .३३ ..... ३८ 8 चित्तं रजति... २६ लभव्यर्थे.. .....३९ संपूर्णम् । ११ २२ २३ १४ २३ २४ * م م 6 مم ११ वयोदशपये "चूताश्चते' इत्यारभ्य 'हृदयं " इत्यन्ते पाठान्तरमुप- लभ्यते तद्यथा- 'वलषु पुष्पच्छदाः स्फोटन्ते नवकुडलानि कुटजमायेषु वृक्षेषु च ॥ स्फोट- न्ति द्विषतां शिरांसि सततं' इति ॥ अयं चकः श्लोकः पुस्तकान्तरेऽ धिक उपलब्धः ॥ वाति वायुश्च सुरती तावन्मात्रीतिभीतवत् । उद्वेपति यथा स्त्रीणां स्वेदाई सुरते वपुः ॥ १६ ॥ किन्त्वश्लील स्वादिदोष दूषितत्वात् पुस्तकविशेषेऽनुपलम्भाच्चास्माभिरुपेक्षित इति बोद्धव्यम् । NSTITUTE SPOONA FOUNDED 1917 ॥ तंजस्विनावधीतमस्तु ॥ Bhandarkar Oriental Research Institute ॥ श्रीगणेशाय नमः ॥ अथ श्रीहलायुधपण्डितविरचितंकविरहस्यम् [ अनुष्टुप् ] जयन्ति मुर[^१]जित्पादनखदीधितिदीपिकाः ॥ मोहान्धकारविध्वंसान्मुक्तिमार्गप्रदर्शिकाः ॥ १ ॥ [ इन्द्रवजा. ] लोकेषु शास्त्रेषु[^२] च ये प्रसिद्धाः काव्येषु ये सत्कविभिः प्रयुक्ताः ॥ ये चिन्ततां चित्तविनोदनाय शब्दानहं धातुभिरुद्धरामि ॥ २ ॥ [ अनुष्टुप् ] एकार्था[^३] एकशब्दाश्च नाना[^४]र्थाश्चैकवाचकाः ॥ सदृशा[^५]र्थाभिधानाश्च नाना[^६]र्थाः सदृशाक्षराः ॥ ३ ॥ एका[^७]र्थास्तुल्यशब्दाश्च निबध्यन्तेऽत्र धातवः ॥ धातुपारायणाम्भोधिपारोत्तीर्णधिया मया[^८] ॥ ४ ॥ अथ प्रस्फोटः [ अनुष्टुप्. ] नत्वा नुत्वा हृदि स्मृत्वा गणेशं च गिरं गुरुम् ॥ मया कविरहस्यस्य प्रस्फोटः क्रियते स्फुटः ॥ १ ॥ [^१] – मुरजित् श्रीकृष्ण: । दीधितयः कान्तयः ता एव दीपिका: दीपा इत्यर्थः । [^२] द्रेकृ-ध्रेकृ-होडृ-द्राडू-ध्राडृप्रमुखाः शास्त्रे प्रसिद्धा अपि सत्कावीभः सत्कवीभिः प्रायो न प्रयुक्ताः । [^३]एकार्था एकशब्दा अपि केवलं गणभेदभिन्नाः यथा :-धूनोति धुनोति-धुनाति-धुवति-धूनयत्यादयः । [^४] गोपायति-गोपयति-गुप्यत्यादयः । [^५] पॄ-पृण-प्रीङ्-पृ-प्रीञादयः [^६] वस्ति-वासयति-वस्यत्यादयः [^७] लृष्-ड-जूरिमभृतय [^८] भट्टहलायुधनाम्ना. अस्त्यगस्त्यमुनिज्योत्स्ना पवित्रे दक्षिणापथे ॥ कृष्णराज इति ख्यातो राजा साम्राज्यदीक्षितः ॥ ९ ॥ [ वसन्ततिलका. ] गोपा[^१]यति क्षितिमिमां चतुरब्धिसीमां पापाज्जु[^२]गुप्सत उदारमतिःसदैव वित्तं च गोप[^३]यति यस्तु वनीपकेभ्यो धीरो न गुप्य[^४]ति महत्यपि कार्यजाते अग्निं पृणा[^५]ति पृण[^६]ति द्विजदेवताभ्यः प्रीणा[^७]ति बान्धवजनानतिथीन् पृ- णो[^८]ति ॥ यः प्रीय[^९]ते प्रणयिषु प्रय[^१०]ते च भृत्यान् यं प्रीण[^११]यन्ति कवि- सूक्तिरसायनानि ॥ ७ ॥ धूनो[^१२]ति चम्पकवनानि धुनो[^१३]त्यशोकं चूतं धुना[^१४]ति धुव[^१५]ति स्फुठितातिमुक्तम् वायूवायुर्विधून[^१६]यति केसरपुष्परेणून् यत्कानने धव[^१७]ति चन्दनमञ्जरीश्च [^१]-गुप् (ऊ) रक्षणे (गण: १ प.) गुपूधूप०-२३०३ कौ. इत्याय- प्रत्यये लटस्तिपि कर्तरी - (२१६७) ति शप् (अ) सार्वधातुके (२१६८) ति गुणश्च । [^२] गुप्-(अ) गोपने (१ -आ.) गुप्तजि - (२३९३) ति गुपेर्निन्दायां सनि सन्यङोरिति (२२९५) द्वित्वे – कुहो – (२२४५), रिति चुत्वम् । [^३] गुप्-(अ.) भाषार्थ: (१०-उ० ) चुरादिभ्यः (२५६३) इति णिचि (इ) गुणायादेशौ । [^४] गुप्- (अ) व्याकु- लवे (४–प.) दिवादिभ्य (२५०५) इति श्यन् (य) । [^५] पृ (०) पालन- पूरणयोः (९-प.) क्र्यादिभ्य - २५५४- इति श्ना (ना) * ऋवर्णान्न- स्येति णत्वम् । प्वादीना (२५५८) मिति ह्रस्वः । [^६] पृण् (अ) प्रीणने (६ –प.) तुदादिभ्य (२५३४) इति शः (अ) । [^७] प्री (ञ्) तर्पणे कान्तौ च (९-उ० ) । [^८] पृ (०) प्रीतौ (५-प.) स्वा दिभ्य ( २५२३) इति श्रुः (नु) गुणश्च । [^९] प्री (ङ्) प्रीतौ - (४ आ.) । [^१०] प्री(ञ्) तर्पणे. – (१० – उ. ) * आधृषाद्वेति विभाषया णिजभावः । [^११] – "* धूञ्प्रीञोरिति नुक् (न्) । [^१२]धु (ञ्) कम्पने ( ५ – उ०) दीर्घान्तोऽ प्ययमित्युक्त्तत्वात् दीर्घः । [^१३] "। [^१४] धू (ञ्) कम्पने- (९-उ० ) । [^१५] धू- (०) विधूनने (६-प.) अचि श्नुधातु० (२७१) इत्युवङ् (उव्) । [^१६] धू (ञ्) विधूनने (१० उ० ) प्रीणयन्तीतिवत् नुक् । [^१७] धू (ज्) " ( १ –उ. ) । कायो न जीर्यति[^१] जृणाति[^२] न यस्य शक्तिर्नो जूर्यते[^३] भुजबलं न जि- ना[^४]ति तेजः ॥ यद्विद्विषां जर[^५]ति चेतसि भोगतृष्णा तेषां वपूंषि वि- पिनेषु न जा[^६]रयन्ति ॥ ९ ॥ [ शार्दूलविक्रीडितम् ] यस्तृप्नो[^७]ति पितॄन् सुधापरिगतैर्हव्यैश्च कव्यैः सदा स्वाहाशब्दपवित्रितेन हविषा योऽग्नित्रयं त[^८]र्पति ॥ देवांस्त[^९]र्पयति प्रियोपकरणैर्मन्त्रैर्नमस्कारिभिः तृप्य[^१०]त्यन्यनरेन्द्रदुर्लभतमैः सम्यक् प्रकामैश्च यः * ॥ १० ॥ यो व्रीणा[^११]ति जयश्रियं रणमुखे धर्मं वृ[^१२]णीतेऽध्वरे ॥ तेजोभिर्जगदावृणो[^१३]ति वृण[^१४]ति ज्ञातस्तथार्हैर्धनैः ॥ सत्कीर्तिं च वृणा[^१५]ति यो वरय[^१६]ति क्षेमं यशो व्रीयते[^१७] ॥ युद्धे वारय[^१८]ति द्विषो हि वर[^१९]ते नित्यं प्रजोपद्रवम् ॥ ११ ॥ [^१] जॄ (ष्) वयोहानौ (४-प.) ॠत इद्धातो (२३९०) रिति इत्वे हलि चे (३५४) ति दीर्घः । [^२] जॄ (०) " (९–प. ) । [^३] जूर् (ई) " ( ४ –आ.) । [^४] ज्या (०)" (९ - प.) ग्रहिज्ये (२४१२) ति संप्रसारणम् " संप्रसारणाच्चे (३३०) ति पूर्वरूपम् । हल (२५५९) इति दीर्घे प्वादीनामिति ह्रस्वः । [^५] जॄ (0)(१०-प.) विभाषया णिजभावे रूपम् । [^६] जॄ ( १० – उ.), णिचि अच ( २५४ ) इति वृद्धिः । [^७] तृप् (अ.) तर्पणे (५ प. ) । [^८] -तृप् (अ) तृप्तौ ( १ - प. ) । [^९] तृप् ( अ )" ( १० - उ.) । [^१०] तृप् (अ) (४-प.) । [^११] व्री (०) वरणे (९ प. ) मतान्तरेणास्य प्वादिभिन्नत्वान्न ह्रस्वः । [^१२]– वॄ (ङ) संभक्तौ (९-आ) ई हल्यघोः (२४९७) रितीत्वम् । [^१३] वृ (ञ्) आवरेण आवरणे (५ -उ० ) । [^१४] वृण् (अ) प्रीणने (६ -प. ) [^१५] वॄ (०) वरणे (९ - प) [^१६] वर् अ) ईप्सा- याम्, (१० प. ) । [^१७]- व्री ( ङ् ) वरणे' (४-आ.) । [^१८] वृ (ञ्) आवरणे ' (१० – उ०) । [^१९] वृ (ञ्)" ( १० -उ.) विभाषया णिजभावः । * अयं तुदादावपि दृश्यते गाथां ग्रन्थ[^१]यति प्रसन्नललितां श्लोकं च यो ग्रन्थ[^२]ति श्लाघ्यं ग्राथ[^३]यति स्फुटार्थमधुरं गद्यं च हृद्यं सदा ॥ भावालंकृतिपेशलं ग्रथ[^४]ति यः स्पष्टाक्षरं नाटकं ग्रथ्ना[^५]ति प्रथितावदातचरितः स्तोत्रं विचित्रं च यः ॥ १२ ॥ यस्योद्यानवने स्फुट[^६]न्ति सततं चूताश्च ते चम्पकाः स्फोट[^७]न्तेऽथ विपक्षपक्षनृपतीन् यः स्फुण्ट[^८]यत्या हवे ॥ अन्तः स्फोट[^९]ति विद्विषां च हृदयं यस्याहितं कुर्वतां यश्चास्फोट[^१०]यति स्फुटं दश दिशः कुर्वन् रवैः पूरिताः ॥ १३ ॥ व[^११]स्ते नेत्रवरं निवा[^१२]सयति यश्चित्रं च चीनांशुकं यो वस्य[^१३]त्यरिषु प्रवा[^१४]सयति यः क्रुद्धः कुलं विद्विषाम् ॥ शश्वद्वास[^१५]यति व्रजन् दश दिशः कस्तूरिकाविभ्रमै- र्लक्ष्मीर्यस्य मुखाम्बुजे निवस[^१६]ति प्रीत्या सरस्वत्यपि ॥ १४ ॥ [ मालिनी. ] मृषय[^१७]ति न नृपाणां मर्ष[^१८]ते चोद्वतानामनुचितमणुमात्रं विद्विषां मृष्य[^१९]ते च [^१] ग्रन्थ् (अ) उद्धन्वने - (१० उ. ) । [^२] (२) ग्र- न्थ् (अ.) (१०-प.) णिजभावा णिजभावो वैकल्पिकः । [^३] ग्रथ् (अ) सन्दर्भे, (१० प. ) अयमाङ्ग्लकोशे दृश्यते । [^४] ग्रथ् (०) संदर्भ (१ प.) को० । [^५] ग्रन्थ (अ) सन्दर्भे (९–प.) । [^६]स्फुट्. (अ) विकसने, (६-प.) । [^७] स्फुट् (अ) ( १ आ. ) । [^८] स्फुट् (इ) परिहासे (१० उ. ) । [^९] स्फुट् (इर् ) विशरणे, (१ –प.) । [^१०] स्फुट् (अ) भेदने (१०-उ) [^११] वस् (अ.) आच्छादने । (२ - आ.) अदिप्रभृतिभ्य (२४२४) इति शपो लुक् । [^१२] निवास (०) आच्छादने (१० –उ.) । [^१३] वस् (उ) सम्भे (४ प.) । [^१४] वस् (अ) स्नेह-च्छेदापहरणेषु (१०–उ.) । [^१५] वास ( ० ) उपसेवायाम् (१०-उ.) [^१६] वस् (अ) निवासे (१ प. ) [^१७] मृष (अ) तिक्षायाम् ( ४ प ) अयं बोपदेवमतेन कथादिः कोशे । [^१८] मृष (अ) तितिक्षयाम् (१०-उ.) वैभाषिको णिजभाव: [^१९] मृष (अ) तितिक्षायाम् (४ उ.) अपि गुरुमपराधं मर्ष[^१]ति ब्राह्मणानां सितवसनभृतां यो मर्ष[^२]यत्यागमज्ञः १५ निशितशरसहस्रैश्च्छा[^३]दयत्यन्तरिक्षं छ[^४]दति समरभूमिं विद्विषां तुण्डमुण्डै: छ[^५]दयति सुरलोकं यो गुणैर्यं च युद्धे सुरयुवतिविमुक्ताश्च्छा[^६]दयन्तेस्रजश्च ॥१६॥ कु[^७]वति करटवृन्दं चक्रवाकाः क[^८]वन्ते श्रुतिपुटपरिपेयं क्रौञ्चचक्रं कु[^९]नाति ॥ कुण[^१०]ति च जलरङ्कुर्मन्मथोन्मत्तकान्ता- रतिरसरमणीयं यद्गृहोद्यानवाट्याम् ॥ १७ ॥ [ शार्दूलविक्रीडितम्. ]. ईर्ते[^११] यत्कीर्तिरैन्द्रं पुरमनवरतं प्रेरय[^१२]त्यन्तरात्मा । यं धर्मे प्रेर[^१३]ति श्रीविषयसुखरसास्वादनाय प्रकामम् ॥ यः प्रेल[^१४]त्यात्मनोऽहः क्रतुभिरतनुभिः प्रेल[^१५]यत्यस्त्रजालैः सङ्ग्रामे शत्रुसेनां द्रविणवितरणैः पे[^१६]लयत्यर्थिदौस्थ्यम् ॥ १८ ॥ [ मन्दाक्रान्ता. ]. श्रा[^१७]ति श्राद्धे हविरभिमतं श्रोत्रियाणां गृहेषु । [^१] मृष् (उ) सेवने सहने च (१-प.) । [^२] मृष् (अ) तितिक्षायाम् (१०-उ.) । [^३] छद् (अ) अपवारणे (१०-उ.) । [^४]छद (इर् ) ऊर्जने (१-प.) । [^५] छद् (०) अपवारणे (१०-प. ) । [^६] च्छद् (अ) " (१०-उ.) । [^७] कु (ङ्) शब्दे (६-आ.) 'चान्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदमि' त्युक्तत्वात् अन्य- त्रादृष्टस्यापि परस्मैपदस्य प्रयोगः कृत इति बोध्यम् । [^८] कु. (ङ्) शब्दे (१ - आ.) । [^९] कु (ञ् ) शब्दे (९-३० ) । [^१०] कुण् (अ) शब्दोपकरणयोः (६-प.) । [^११] ईर् (अ) गतौ कम्पने च (२-आ.) । [^१२] ईर् (अ) क्षेपे (१०-उ. ) । [^१३] ईर् (अ) क्षेपे (१०-प.) विभाषया णिजभावः । [^१४] इल् (अ) स्वप्नक्षेपणयोः (१०-प.) णिजभावो वा । [^१५] इल् (अ) प्रेरणे (१० - उ०) । एङि पररूप (७८) मिति पररूपम् । [^१६] पेल् (ॠ) गतौ (१ - प.) प्रयोजकस्य रूपम् । [^१७] श्रा (०) पाके (२-प.) श्रीणा[^१]त्यन्यान् स्वरुचिसदृशान् क्षीरखण्डप्रकारान् ॥ अन्नं श्राय[^२]त्यनुपमरसं शूल्यमुष्णं च मांसं मांसम् । राष्ट्रे यस्य श्रपय[^३]ति जनः सुस्थितो हव्यकव्यम् ॥ १९ ॥ [ वसन्ततिलका ] कोकू[^४]यते ते शिशुकमप्यतिगौरवेण यः सर्वलोकहृदयाब्जविकाशसूर्यः ॥ शोकान्न कौ[^५]ति कुव[^६]ते न भयाच्च कश्चिद्यन्मण्डले जनपदः कव[^७]ते च सूक्तम् ॥२०॥ [उपजाति: ] तृष्णां न पुष्णा[^८]ति यशांसि पुष्य[^९]ति प्रचारणैर्विप्रमनांसि पोष[^१०]ति ॥ भृत्यांश्च यः पोषय[^११]तीहितैर्धनैः प्रतिक्षणं पूष[^१२]ति यस्य विक्रमः ॥ २१ ॥ [अनुष्टुप्.] शा[^१३]स्त्यरीन् धर्ममाशा[^१४]स्ते कीर्तिमाशंस[^१५]ते पराम् ॥ यः शंस[^१६]ति सतां वृत्तं विश[^१७]सत्युत्पथस्थितान् ॥ २२ ॥ रात्रावुदय[^१८]ते चन्द्रो दिवोदय[^१९]ति भास्करः ॥ उदे[^२०]ति यः सदोर्व्यां च नोदीय [^२१]न्ते च शत्रवः ॥ २३ ॥ [^१] श्री (ञ्) पाके (९-उ० ) । [^२] श्रै (०) पाके ( १ -प.) । [^३] श्रा (म्) " (१-प.) घटादित्वाण्णिच्, अर्तिह्री (२५७०) ति पुकि मितां ह्रस्व (२५६८) इति ह्रस्वः । [^४] कु (ङ्) शब्दे (१-आ. ) यङ्ङन्तस्येदं रूपम् । न कवते (२६४१) रिति चुत्वाभावः । [^५] कु (०) " (२-प. ) उतो वृद्धिर्लुकी (२४४३) ति वृद्धिः । [^६] कु (ङ्) (६-आ.) । [^७]कु (ङ्) (१-आ.) । [^८] पुष् (अ) पुष्टौ (९-प.) रषाभ्या (२३५) मिति णत्वम् । [^९] पुष् (अ) " (४-प.) । [^१०] (१-प.) । [^११] पुष् (अ) धारणे (१०-उ.) । [^१२] पूष् (अ) वृद्धौ (१-प.) । [^१३] शास् (उ.) अनुशिष्टौ (२-प.) । [^१४] आशास् (उ) इच्छायाम् (२-आ.) । [^१५] शस् (इ) (१-आ.) आङ्पूर्वक एवायम् । [^१६] शस् (इ) (१-प.) । [^१७] शास् (उ) हिंसायाम् । (१ प.) । [^१८] अय् (अ) गतौ (आ) । [^१९] इ (०) " (१ - प. ) । [^२०] इ ( ण् ) (२-प.) । [^२१] ई (ङ्) ( ४-आ.)। उदुपसर्गपूर्वका एते ज्ञेयाः ददा[^१]ति द्रविणं भूरि दा[^२]ति दारिद्र्यमर्थिनाम् ॥ योऽवदाय[^३]ति सत्कीर्तिं शिरोऽवद्य[^४]ति विद्विषाम् ॥ २४ ॥ वे[^५]त्ति सर्वाणि शास्त्राणि गर्यो यस्य न विद्य[^६]ते ॥ वि[^७]न्ते धर्मं सदा सद्भिस्तेषु पूजां स वि[^८]न्दति ॥ २५ ॥ यस्य पृथ्वी प्रसू[^९]तेऽर्थं धर्ममर्थः प्रसूय[^१०]ते ॥ प्रसौ[^११]ति विजयं धर्मः स च प्रसव[^१२]ति श्रियम् ॥ २६ ॥ वृण[^१३]क्ति वृजिनैः सङ्गं वृ[^१४]ङ्के च विकलैः सह ॥ वर्ज[^१५]त्यनार्जवोपेतैर्यो वर्जय[^१६]ति दुर्जनैः ॥ २७ ॥ संष्ट[^१७]क्ते नातिशस्त्रैर्यः संष्टण[^१८]क्ति न पापिभिः ॥ संपर्चय[^१९]ति न क्षुब्धैः संपर्च[^२०]ति न वञ्चकैः ॥ २८ ॥ यो गां शुन्ध[^२१]ति सत्येन तपसा शुन्ध[^२२]ते तनुम् ॥ [^१] दा (डु ञ् ) दाने (३-उ.) जुहोत्यादिभ्य (२४८९) इति श्लु, श्लौ (२४९०) इति द्वित्वम् । [^२] दा (प्) लवने । (२-प.) । [^३] दै (प्) शोधने, (१-प.) । [^४] दो (०) अवखण्डने (४-प.) ओतः श्यनि (२५१०) इत्योकारलोपः । [^५] विद् (अ) ज्ञाने (२- प.) । [^६] विद् (अ) सत्तायाम् (४-आ.) [^७] विद् (अ) विचारणे, (७-आ.) रुधादिभ्य (२५४३) इति श्नम् । (न) श्नसोरल्लोप (२४६९) इत्यकारलोपः। [^८] विद् (लृ) [विन्द् ] लाभे (६-उ.) शे मुचदीना ( २५४२) मिति नुम् । [^९]षू [सू] (ङ्) प्राणिगर्भविमोचने. (२-आ.) धात्वादेः षः स ( २२६४) इति सत्वम् । [^१०] षू (ङ्) [सू] प्राणिप्रसवे (४-आ.) । [^११] षु (०) [ सु] प्रसवैश्वर्ययोः ( २-च. ) । [^१२] षु (०) [सु ] (१-प. ) [^१३]वृज् (ई) वर्जने (७-प.) चो: कुः (३७८) । इति कुत्वम् । [^१४]वृज् (इ) ( २ -आ. ) । [^१५] वृज् (ई) ( १ -प.) । [^१६] ( १० - उ. ) । [^१७] पृच् (ई) संपर्चने (२-आ. ) । [^१८] (७-प.) । [^१९] पृच् (अ) संयमने, (१०-उ० ) । [^२०] वैभाषिको णिजभावः। [^२१] शुन्ध् (अ) शौचे (१-प. ) । [^२२] " पाठे परस्मैपदवानप्यत्रात्मनेपदी प्रयुक्तः । अन्यत्रापि दृश्यते. धियं शुन्धय[^१]ते ध्यानाज्ज्ञानाच्छु[^२]ध्यति यन्मनः ॥ २९ ॥ तप[^३]त्यादित्यवद् धाम्ना तप्य[^४]ते यः परन्तपः ॥ तप[^५]ते रिपुराष्ट्रं यस्तापय[^६]त्यहितान् दृशा ॥ ३० ॥ साहय[^७]त्याहवक्षोभं सह[^८]ति द्रविणव्ययम् ॥ अन्यायं सह[^९]ते नासौ सह्य[^१०]ति क्षितिरक्षणे ॥ ३१ ॥ यश्च मीमांस[^११]ते धर्मं मानय[^१२]त्यखिलान् द्विजान् ॥ मान[^१३]ति स्वजनं सर्वं शत्रौ मानय[^१४]ते परम् ॥ ३२ ॥ गृह्णी[^१५]ते न पद्रव्यं परद्रव्यं गृह्णी[^१६]ति विदुषां गुणान् ॥ गर्ह[^१७]ते हृदयं स्त्रीणां रिपोर्गर्हय[^१८]ते शिरः ॥ ३३ ॥ नित्यं मह[^१९]ति माहेयीं भक्त्या महय[^२०]ति द्विजान् ॥ लोके महीय[^२१]ते यस्य कीर्तिर्लक्ष्मीश्च मंह[^२२]ते ॥ ३४ ॥ [^१] शुन्ध् (अ) ( १०-उ.) । [^२] शुध् (अ) ( ४-प. ) । [^३] तप् (अ) सन्तापे, (१-प.) [^४] तप् (अ) ऐश्वर्ये, (४ - आ. ) । [^५] " ( १ - आ. ) [^६] तप् (अ) दाहे, (१० - उ. ) । [^७] सह (अ) मर्वणे ( १० - उ. ) [^८] "( १ - प. ) । [^९] ( १ -आ. ) [^१०] सह् (अ) तृप्तौ सामर्थ्ये च (४–प.) । [^११] मान् (अ) जिज्ञासायाम्, (१-आ. ) मान्बध ( २३९४) इति सन् अभ्यासदीर्घश्च । सन्यत (२३१७) इति पूर्वं पूर्वम् अकारस्येकारः ततो दीर्घ इति ज्ञेयम् । [^१२] मान् (अ) पूजायाम्, (१०-उ. ) । [^१३] मान् ( अ ) ( १ -प. ) [^१४] मान् (अ) स्तम्भे (१०-उ.) । [^१५] ग्रहू (अ) उपादाने, (९ - उ. ) । [^१६] " [^१७] गर्ह् (अ) कुत्सायाम्, ( १ - आ. ) । [^१८] गर्ह् (अ) विनिन्दने, (१०-उ. ) । [^१९] मह् (अ) पूजायाम्, (१-प. ) । [^२०] मह ( ० ) "( १०-उ. ) [^२१] मही (ङ्) " ( ११ -कण्ड्वादि:- आ. ) कण्ड्वादिभ्य (२६५८) इति यक् । [^२२] मह् (इ) वृद्धौ । (१ - आ. ) इदितो नु ( २२६२) मिति नुम् । धर[^१]ते यो धुरं धर्म्यां धैर्य धारय[^२]ति ध्रुवम् ॥ ध्रिय[^३]ते यस्य धीः सम्यक् ध्रिय[^४]ति श्रीश्र शाश्वती ॥ ३५ ॥ इच्छ[^५]ति ब्राह्मणैः सङ्गमन्विष्य[^६]ति च संगतिम् ॥ इष्णा[^७]ति धर्मकार्येषु यः सदोन्नतिमीष[^८]ते ॥ ३६ ॥ धर्मे व्याप्रिय[^९]ते नित्यं पिप[^१०]र्ति पृथिवीं च यः ॥ पारय[^११]त्यर्थिनामाशां पारय[^१२]त्यखिलं व्रतम् ॥ ३७ ॥ त्रुट्य[^१३]न्ति सर्वसन्देहास्त्रुट्य[^१४]न्ति ग्रन्थयो हृदि ॥ यस्मादज्ञानजं दुःखं तुट[^१५]त्येनश्च तूड[^१६]ति ॥ ३८ ॥ मिनो[^१७]ति नाकुलान् युद्धे मीना[^१८]ति द्विपतां बलम् ॥ यो मायां मीय[^१९]ते मान्ये धर्मेण मय[^२०]ते धनम् ॥ ३९ ॥ तय[^२१]ते क्षत्रवृत्तिं यस्ताय[^२२]ते च कुलव्रतम् ॥ त्राय[^२३]ते वर्णधर्मं च यत्कीर्तिस्त्यार्य[^२४]ति क्षितौ ॥ ४० ॥ [^१]धृ (ञ्) धारणे (१-उ. ) । [^२]धृ (ञ्) स्वार्थे णिच् । [^३] धृ (ङ्) अवस्थाने (६-आ.) । [^४] धृ (ङ्) आत्मनेपदस्थानित्यत्वम् । [^५]इष् ( अ ) [ इछ् इच्छ् ] इच्छायाम् (६-प.) इषुगमियमा (२४००) मिति छः । ( [^६] इष् (अ) गतौ अयमुपसर्गवशाच्छोधनार्थः । [^७] इष् (अ) आभीक्ष्ण्ये (९-प.) । [^८] ईष् (अ) गतिहिंसादर्शनेषु (१-आ. ) । [^९] पृ (ङ्) व्यायामे (६-आ. ) [^१०] पॄ (०) पालनपुरणयोः (३-प.)। अर्तिपिपर्त्यो (२४९३) रित्यभ्यासस्येकार: । [^११] पॄ ( ० ) पूरणे ( १० - उ. ) । [^१२] पार ( ० ) कर्मसमाप्तौ (१०-उ.) । [^१३] त्रुट् (अ) च्छेदने (६-प.) । वा भ्राश (२३२१) इति श्यन् वा [^१४] त्रुट् "(अ) " । [^१५] तुट् (अ) कलहकर्मणि (६-प.) । [^१६] तूड् ( अ ) तोडने (१-प.) । [^१७] मि (डु-ञ्) प्रक्षेपणे (५–उ.) । [^१८] मी (ञ्) हिंसायाम् (९-उ.) । [^१९]मी (ङ) हिंसायाम् ( ४ - आ. ) । [^२०] मय् (अ) गतौ. (१ -आ. [^२१]तय् (अ.) गतौ ( १ - आ.) । [^२२] ताय् (ॠ) सन्तानपालनयोः (१ - आ. ) । [^२३] त्रे (ङ्) पालने (१-आ.) । [^२४] ष्ट्ये - (०) [स्त्यै] शब्दसंघातयोः (१ - प. ) । शोभ[^१]ते रूपसंपत्त्या शुभ[^२]ति स्फीतया श्रिया ॥ यः शुम्भ[^३]ति शुभैरङ्गैर्दष्ट्याऽरींश्च निशुम्भ[^४]ति ॥ ४१ ॥ नियु[^५]ङ्के भूमिपालान् यो नियोजय[^६]ति रक्षकान् ॥ नियोज[^७]ति च सामन्तान् स्वयमात्मनि युज्य[^८]ते ॥ ४२ ॥ धर्मान् स्तोभय[^९]ति स्तौ[^१०]ति देवान् नौ[^११]ति गुरून् द्विजान् ॥ नुव[^१२]ति त्रिषु लोकेषु यद्गुणान् प्रणु[^१३]ते जनः ॥ ४३ ॥ बाणावलिं किर[^१४]त्याजौ करो[^१५]ति शरमण्डलम् ॥ कृणो[^१६]ति करिणः शत्रोः कृणा[^१७]ति तुरगान् नवान् ॥ ४४ ॥ यस्य कीर्तिरिय[^१८]र्ति द्यामृणा[^१९]ति फणिनां पुरम् ॥ ऋणो[^२०]ति पृथिवीं कृत्स्नां दिङ्मुखानि तथार्च्छ[^२१]ति॥ ४५ ॥ यो लुञ्च[^२२]ति गिरा किंचित् क्वचित् कार्येण लुञ्च[^२३]ति ॥ यो लुञ्च[^२४]ति परद्रव्यं तच्छिरो लुञ्चय[^२५]त्यसौ ॥ ४६ ॥ [^१] शुभ् (अ) दीप्तौ (१-आ.) । [^२] शुभ् (अ) शोभार्थ: ( ६-प.) । [^३]शुम्भ ( अ ) (६-प.) । [^४] शुम्भ् (अ) हिंसायाम् (१-प.) । [^५]युज् (इर्) योगे (७-उ.) उपसर्गेण भिन्नार्थः एवमग्रेऽपि बोध्यम् । [^६] युज् (अ) संयमने (१०-उ. ) । [^७] युज् ( अ ) ( १-प.) । [^८] युज् (अ) समाधी (४ -आ. ) । [^९] स्तोभ् श्लाघायाम् । (१०-उ.) । [^१०] ष्टु (ञ्) [ स्तु ] स्तुतौ (२-उ ) । [^११] णु (०) [नु ] स्तुतौ (२-प.) । [^१२] णू [नू ] स्तुतौ (६-प.) । [^१३] णु (०) " ( २ - आ) परस्मैपदमनित्यं बोध्यम् । [^१४] कृ ( ० ) विक्षेपे (६-प.) । [^१५] कृ (डु-ञ्) करणे (८-उ.) तनादिकृञ्भ्य (२४६६ ) इति उ: । [^१६] कृ (ञ्) हिंसायाम् (५–उ.) । [^१७] कॄ (०) हिंसायाम् (९-प.) [^१८] ऋ ( ० ) गतौ (३-प.) अर्तिपिपर्त्यो (२४९३) रितीकारादेशः । अभ्यासस्येति (२२९०) इयङ् । [^१९] ऋ (०) गतौ (९-प.) प्वादित्वात् हस्व: । [^२०] ऋण् (उ ) गतौ (८ - उ.) [^२१] ऋ [ऋच्छ् ] गतिप्रापणयोः (१-प.) पाघ्रेति ऋच्छादेश: । [^२२] लुञ्च् (अ) अपनयने, (१-प.) । [^२३] " [^२४] लुञ्च् (अ) [^२५] ( १-प.) प्रेरणार्थे णिजन्तस्य रूपम् । (वसन्ततिलका.) तेतिल्य[^१]ते शिशुजनो गृहिणां गृहेषु तिल्ल[^२]न्ति यौवनमदेन च तद्युवानः तेल[^३] न्ति वारललनाश्च सह प्रियेण यस्य प्रजाश्च भयशोकरसानभिज्ञाः यःसत्करे करिणि मुञ्च[^४]ति कङ्कपत्रं यश्च प्रमोचय[^५]ति चञ्चलमश्वकाये ॥ संख्येऽवमोक्षय[^६]ति यश्च शरं मनुष्ये स्वां त्वां भुवं प्रतिगते विदितास्त्रवेदः ॥ ४८ ॥ ( माल्यभारा.) निपत[^७]न्ति रणेषु यस्य बाणाः शितशस्त्रैर्निहता गतासवश्च ॥ पतय[^८]न्ति समन्ततो विपक्षाः सकलक्षोणितले विपत्य[^९]ते यः ॥ ४९ ॥ भव[^१०]ते दुरितक्षयं यथोक्तैः क्रतुभिर्भावय[^११]ते च नाकलोकम् ॥ भव[^१२]ति त्रिदशैश्च पूजितो यस्तृणवद्भावय[^१३]ति द्विषश्च सर्वान् ॥ ५० ॥ (इन्द्रवंशा.) अग्नेषु नोद्गूरय[^१४]तेऽस्त्रमाहवे मुक्तायुधे नोद्गुर[^१५]ते स सर्ववित् ॥ आगूर्य[^१६]ते श्रीरपि तस्य संमुखं स्फुरद्यशः श्वेतपटावगुण्ठिता ॥ ५१ ॥ (उपजाति:) अज्ञानि मित्राणि रहोपगूढे राजन्यके वेदय[^१७]ते स एकः ॥ सुखं सदा वेदय[^१८]ते च सर्वं स्वार्थं प्रजा यत्र निवेदय[^१९]न्ति ॥ ५२ ॥ [^१] तिल् (अ) गतौ( १ - प. ) धातोरकाच (२६२९) इति यङ् (य) द्वित्वम् । [^२] तिल्ल् (अ) गतौ (१-प.) । [^३] तिल् (अ)। [^४] मुच् (लृ) मोचने (६-उ. ) शे मुचादीना ( २५४२) मिति नुम् (न्) । [^५] नुव् (अ) प्रमोचने मोदने च ( १०-उ. ) । [^६] मोक्ष् (अ) मोक्षणे (१०-उ.) अयं धातुपाठेऽनुपलब्धोऽपि कोशे दृश्यते । [^७] पत् (ऌ) गतौ (१-प.) । [^८] पत ( ० ) गतौ वादन्तः (१०-उ.) । [^९] पत् (अ) ऐश्वर्ये (४-आ.) । [^१०] भू (०) प्राप्तौ (१०-आ.) णिजभाव: । [^११] भू (०) संभावनायाम् (१०-उ) । [^१२] भू (०) सत्तायाम् (१-प.) । [^१३] भू (०) (१०-उ.) । संभावनायाम् । [^१४] गूर् (अ) उद्यमने [^१५] गुर् (ई) [^१६] गूर् (ई) हिंसागत्योः (४-आ.) । [^१७] विद् (अ) चेतनाख्याननिवासेषु, (१०-आ.) । [^१८] " " [^१९] विद् (अ) ज्ञाने ( २ - प.) णिजन्तस्य रूपम् । [ अनुष्टुप् ] बोध[^१]ते धर्मविद्यां यः क्षत्रविद्यां च बोध[^२]ति ॥ नित्यमध्यात्मयुक्तात्मा ब्रह्मविद्यां च बुध्य[^३]ते ॥ ५३ ॥ बीभत्स[^४]ते परस्त्रीभ्यो यो बध्ना[^५]ति मतिं परे ॥ बाधय[^६]न्ति न दुःखार्ताः केशान् यदरियोषितः ॥ ५४ ॥ मा[^७]र्ष्टि तीर्थोदकैर्नित्यं मार्ज[^८]त्यालपनौर्द्विजान् यो मार्जय[^९]ति साम्राज्यश्रियश्चापलवाच्यताम् ॥ ५५ ॥ न क्षुभ्य[^१०]ति रिपुष्वेकः क्षोभ[^११]ते नानुजीविषु ॥ मनागपि मनो यस्य न क्षुभ्ना[^१२]ति महाहवे ॥ ५६ ॥ न हिन[^१३]स्ति वृथा जन्तुं तृणान्यपि न हिंस[^१४]ति ॥ तमेव हिंसय[^१५]त्येकं यस्तदाज्ञां विलङ्घते ॥ १७ ॥ जिह्रे[^१६]ति नीचसंगत्या ह्रीच्छ[^१७] त्यनृतभाषणात् ॥ [^१] बुध् (इर् ) बोधने (१-उ.) । [^२] बुध् (अ) ( १-प.) । [^३] बुध् (अ) अवगमने (४-आ. ) । [^४] बध् (अ) बन्धने (१-आ). चित्तविकारे सनि द्विवम् । एकाचो बशो भष् (३२६) इति भत्वम् । खीर चे (१२१) ति धकारस्य तकारः । [^५] बन्ध् (अ) बन्धने (९-प.) अनिदिता (४१५) मिति नलोपः । [^६] बध् (अ) संयमने (१०-उ.) । [^७] मृज् (ऊ) शुद्धौ ( २-प.) मृजे (२४७३) रिति वृद्धिः । वश्चभ्रस्जे (२८९४) ति जस्य षत्वे टुना टुरिति (११३) तकारस्य टः । [^८] मृज् (ऊ) शौचालङ्कारयोः ( १०-प.) णिजभावः । [^९] मार्ज् (अ) शुद्धौ शब्दे च ( १० - उ ) [^१०] क्षुभ् (अ) संचलने (४-प.) । [^११] क्षुभ् (अ) " ( १ -आ. ) । [^१२] क्षुभ् (अ) (९- प ) । [^१३] हिस् (इ) [हिंस्] हिंसायाम् (७-प.) श्रान्नलोपः (२५४४) इति नलोपः । [^१४] हिस् (इ) (१-प.) । [^१५] हिस् (इ) (१०-उ.)। [^१६] ह्री (०) लज्जायाम्, (३-प. ) कुहोश्चु (२२४५) रित्यभ्यासचुत्वम्। [^१७] हीच्छ् ( अ ) ( १ - प. ) । यो वार्तां श्रवणादेव स्वैरिणीनां हृणीय[^१]ते ॥ ५८ ॥ शब्दादयो यं विषयाः सुखय[^२]न्ति निरापदम् ॥ सुखाय[^३]ते श्रिया नित्यं विद्यया यश्च सुख्य[^४]ति ॥ ५९ ॥ देव[^५]ते कन्दुकैर्नित्यं क्रीडाद्यूश्च दीव्य[^६]ति ॥ परिदेवय[^७]ते कश्चित्तस्य राष्ट्रे न दुःखितः । ६० ॥ मथ्ना[^८]ति वादिनः शास्त्रे रणे मन्थ[^९]ति वैरिणः ॥ मनो मथ[^१०]ति नारीणां रूपेणाप्रतिमेन यः ॥ ६१॥ यः श्लिष्य[^११]ति प्रियां प्रेम्णा श्लेष[^१२]ति द्विषतां पुरम् ॥ दुःश्लेषाण्यपि कार्याणि धिया श्लेषय[^१३]ति क्षणात् ॥ ६२ ॥ कुतोपि शङ्क[^१४]ते नासौ सर्वेषां शक्य[^१५]ते तु यः ॥ शक्नो[^१६]त्यशक्यमप्याजौ विजेतुं भुजविक्रमात् ॥ ६३ ॥ खेल[^१७]न्ति यन्नरा नित्यं खेलाय[^१८]न्ति च योषितः ॥ खेल[^१९]न्ते च जरत्योपि यत्प्रजा निरुपद्रवाः ॥ ६४ ॥ पिब[^२०]न्ति मधु पीव[^२१]न्ति पीय[^२२]न्ते च प्रियाननम् ॥ [^१] हृणी (ङ्) रोषणे लज्जायां च, (११-आ.) । [^२] सुख् (अ) सुखक्रियायाम् (१० - उ. ) । [^३] सुख (०) (० आ.) नामधातुरयम् सुखादिभ्य (२६७४) इति क्यङ् वृद्धिः । [^४] सुख् (अ) तत्क्रियायाम् (११-प.) सुखमनुभवतीत्यर्थः । [^५] देव् (ॠ) देवने ( १ - आ.) । [^६] दिव् (उ) क्रीडादिषु (४-प.) । [^७] दिव् (उ) परिकूजने (१०-आ.) । [^८] मन्थ् (अ) विलोडने । ( ९ - प. ) । [^९] मथ् (इ) [मन्थ्.] हिंसाक्लेशनयोः (१-प.) । [^१०] मथ् (ए) विलोडने (१-प.) । [^११] श्लिष् (अ) आलिङ्गने (४-प.) । [^१२] श्लिष् (उ) दाहे (१-प.) । [^१३] श्लिष् (अ) श्लेषणे (१०-उ.) । [^१४] शक् (इ) [शङ्क्] शङ्कायाम् (१ -आ.) । [^१५] शक् (अ) मर्षणे ( ४-उ.) । [^१६] शक् (लृ) शक्तौ (५-प.) । [^१७] खेल् (ऋ) चलने (१-प.) । [^१८] खेला (०) (११-प.) । [^१९] खेल् (ॠ) " चान्द्रमतेनात्मनेपदं ज्ञेयम् । [^२०] पा (०) [ पिब् ] ( १-प.) पाघ्रेति (२३६०) पिबादेश: । [^२१] पीव् (अ) स्थौल्ये (१- प) [^२२] पी (ङ्) पाने (४ - आ. ) यत्प्रसादादविज्ञातस्वपरोपद्रवाः प्रजाः ॥ ६५ ॥ यः प्रापय[‌‌‌‌‌‌‌^१]ति सर्वत्र सन्मानं सर्पराजवत् ॥ प्राप[‌‌‌‌‌‌‌^२]ति प्रत्यहं तेजः कीर्त्या व्याप्नो[‌‌‌‌‌‌‌^३]ति रोदसी ॥ ६६ ॥ न लङ्घ[‌‌‌‌‌‌‌^४]ते गुरोराज्ञां न लङ्घय[‌‌‌‌‌‌‌^५]ति यः स्थितिम् ॥ अव्याधिरपि दीप्ताग्निर्यः कदापि न लङ्घ[‌‌‌‌‌‌‌^६]ति ॥ ६७ ॥ खिद्य[‌‌‌‌‌‌‌^७]ते यो न भृत्येषु याचकेषु न खिन्द[‌‌‌‌‌‌‌^८]ति ॥ खि[‌‌‌‌‌‌‌^९]न्ते तेष्वेव ये द्रव्यं दीयमानं न गृह्णते ॥ ६८ ॥ आज्ञपय[‌‌‌‌‌‌‌^१०]ति भृत्यार्थे यज्ञे संज्ञप[‌‌‌‌‌‌‌^११]यत्यजान् ॥ भूपाश्च भक्तिनम्राभिर्वाग्भिर्विज्ञपय[‌‌‌‌‌‌‌^१२]न्ति यम् ॥ ६९ ॥ निष्कल[‌‌‌‌‌‌‌^१२]न्ते मुखाद्यस्य नाश्लीलपरुषा गिरः ॥ यः श्रियं कलय[‌‌‌‌‌‌‌^१४]त्यैन्द्रीमुत्कालय[‌‌‌‌‌‌‌^१५]ति यद्यशः ॥ ७० ॥ सर्वो गर्व[‌‌‌‌‌‌‌^१६]ति विद्याभिर्धनैर्गर्वाय[‌‌‌‌‌‌‌^१७]ते ऽपरः ॥ सर्वविद्यश्च सम्राट् च न स गर्वय[‌‌‌‌‌‌‌^१८]ते प्रभुः ॥ ७१ ॥ क्रद[‌‌‌‌‌‌‌^१९]न्ते कान्दिशीभूता दिगन्ते यस्य शत्रवः ॥ क्रन्द[‌‌‌‌‌‌‌^२०]न्त्यश्रुभरैर्वाक्यैः क्रन्दय[‌‌‌‌‌‌‌^२१]न्ति रिपुस्त्रियः ॥ ७२ ॥ [‌‌‌‌‌‌‌^१] आप् (लृ) लम्भने (१०-प.) । [‌‌‌‌‌‌‌^२] उभयपदीत्येके । णिजभावे रूपम् । [‌‌‌‌‌‌‌^३] आप् (ऌ) व्याप्तौ (५-प.) । [‌‌‌‌‌‌‌^४] लघ् (इ) [लङ्घ् ] गत्यर्थे (१ -आ.) । [‌‌‌‌‌‌‌^५] लघ् (इ) " भाषार्थ: (१०-उ.) । [‌‌‌‌‌‌‌^६] लघ् ( इ ) [लङ्घ् ] शोषणे (१ प. ) । [‌‌‌‌‌‌‌^७] खिद् ( अ ) दैन्ये (४-आ.) । [‌‌‌‌‌‌‌^८] (अ) खिद् ( अ ) परिघाते (६-प.) [‌‌‌‌‌‌‌^९] खिद् (अ) दैन्ये (७-आ.) । [‌‌‌‌‌‌‌^१०] ज्ञा (०) नियोगे (१०-उ.) अर्तिह्री (२५७०) ति पुक् । [‌‌‌‌‌‌‌^११] ज्ञप् (अ-म्) मारणादिषु (१०-उ.) । [‌‌‌‌‌‌‌^१२] तोषणे ( " ) मित्वाद् ह्रस्वः । [‌‌‌‌‌‌‌^१२] कल् (अ) गतौ संख्याने च (१-आ.) [‌‌‌‌‌‌‌^१४] कल् (१०-उ.) । [‌‌‌‌‌‌‌^१५] कल् (अ) क्षेपे (१०-उ. ) । [‌‌‌‌‌‌‌^१६] गर्व (अ) दर्पे (१-प.) । [‌‌‌‌‌‌‌^१७] गर्व (०) माने (नाम धातुरयम्-आ.) कर्तुः क्यङ् (२६६५) इत्याचारार्थे क्यङ् (य) [‌‌‌‌‌‌‌^१८] गर्व (०) माने (१०-आ ) । [‌‌‌‌‌‌‌^१९] क्रद् (अ) वैकल्ये (१-आ) [‌‌‌‌‌‌‌^२०] क्रद् (इ) [ क्रन्द् ] आव्हाने आह्वाने रोदने च ( १ - प. ) । [‌‌‌‌‌‌‌^२१] क्रन्द् (अ) शोकसातत्ये (१०-उ. ) । यः सदा द्रिय[‌‌‌‌‌‌‌^१]ते धर्मे दृणी[‌‌‌‌‌‌‌^२]ति च रणे रिपून् ॥ दर[‌‌‌‌‌‌‌^३]न्ति दिगधीशाश्च यस्य दिग्विजयोद्यमे ॥ ७३ ॥ तृण[‌‌‌‌‌‌‌^४]त्ति शात्रवान्युद्धे तच्छिरोभिस्तृणो[‌‌‌‌‌‌‌^५]ति गाम् ॥ स्तृणाति त्रिदशावासं यः कुन्देन्दुनिभैर्गुर्णैः ॥ ७४ ॥ यत[‌‌‌‌‌‌‌^७]ते धर्म एवासौ यातय[‌‌‌‌‌‌‌^८]त्यहितं विशाम् ॥ निर्यातय[‌‌‌‌‌‌‌^९]ति वैरं च नरेन्द्रेषु क्रमागतम् ॥ ७९ ॥ शीशांस[‌‌‌‌‌‌‌^१०]ते खड्गलतां निशिनो[‌‌‌‌‌‌‌^११]त्यसिचन्द्रिकाम् ॥ शणय[‌‌‌‌‌‌‌^१२]त्याशुयुगान् शाणे यत्सैन्यं समरोद्धुरम् ॥ ७६ ॥ न सीद[‌‌‌‌‌‌‌^१३]ति क्वचित् कार्ये सर्वत्रासीद[‌‌‌‌‌‌‌^१४]ति श्रियम् ॥ आसादय[‌‌‌‌‌‌‌^१५]ति सर्वासां विद्यानां पारमप्यसौ ॥ ७७ ॥ रट[‌‌‌‌‌‌‌^१६]न्ति हाटकं यस्मात् प्राप्य विप्राः परस्परम् ॥ रटय[‌‌‌‌‌‌‌^१७]न्ति च रङ्गाणि भूमिं च रटय[‌‌‌‌‌‌‌^१८]न्ति ते ॥ ७८ ॥ श्रुत्या धर्मं मिमी[‌‌‌‌‌‌‌^१९]ते यः किंचित् स्मृत्यापि मीय[‌‌‌‌‌‌‌^२०]ते ॥ न मा[‌‌‌‌‌‌‌^२१]ति मानिनो यस्य यशस्त्रिभुवनोदरे ॥ ७९ ॥ यस्य श्रीर्वर्ध[‌‌‌‌‌‌‌^२२]ते नित्यं योऽर्थैर्वर्धय[‌‌‌‌‌‌‌^२३]ति द्विजान् ॥ [‌‌‌‌‌‌‌^१] दृ (ङ्) आदरे (६-आ.) । [‌‌‌‌‌‌‌^२] दॄ (०) विदारणे (९-प.) । [‌‌‌‌‌‌‌^३] दॄ (०) भये (१-प.) । [‌‌‌‌‌‌‌^४] तृद् (उ-र्) हिंसानादरयो: (७-उ.) । [‌‌‌‌‌‌‌^५] स्तृ (ञ्) आच्छादने (५- उ.) । [‌‌‌‌‌‌‌^६] स्तॄ (ञ्) आच्छादने (९-उ.) ॥ [‌‌‌‌‌‌‌^७] यत् (ई) प्रयत्ने (१-आ.) [‌‌‌‌‌‌‌^८] यत् (अ) निकारोपस्करयोः । (१०-उ.) [‌‌‌‌‌‌‌^९] " [‌‌‌‌‌‌‌^१०] शान् (अ) तेजने (१-उ.) सन्नन्तस्येदं रूपं मीमांसत इतिवत् । [‌‌‌‌‌‌‌^११] शि (ञ्) निशाने (५-उ.) [‌‌‌‌‌‌‌^१२] शण् (अम्) दाने गतौ च (१-प.) णिच् । [‌‌‌‌‌‌‌^१३] षद् (लृ) [ सद् ] विशरणगत्यवसादनेषु (१-प) पाघ्राध्मे (२३६० ) ति सीदादेशः । [‌‌‌‌‌‌‌^१४] षद् (ऌ ) गतौ (१०-प.) णिजभावे रूपम् (१०-उ.) । [‌‌‌‌‌‌‌^१५] " ( १०-उ ) । [‌‌‌‌‌‌‌^१६] रट् (अ) परिभाषणे (१-प ) । [‌‌‌‌‌‌‌^१७] " प्रयोजकार्थस्येदं रूपम् । [‌‌‌‌‌‌‌^१८] रठ् (अ) " [‌‌‌‌‌‌‌^१९] मा (ङ्) माने शब्दे च (३-आ.) भृञामिदि (२४९६) ति अभ्यासस्येकार : । [‌‌‌‌‌‌‌^२०] मा (ङ्) माने (४-आ.) । [‌‌‌‌‌‌‌^२१] मा (०) माने (२ - प. ) । [‌‌‌‌‌‌‌^२२] वृध् (उ) वृद्धौ (१ - आ. ) । [‌‌‌‌‌‌‌^२३] वृध् (उ) " (१०-उ) वर्धयत्य[‌‌‌‌‌‌‌^१]रिवीराणां क्रुद्धो मूर्धानमाहवे ॥ ८० ॥ विष्कम्भ[‌‌‌‌‌‌‌^२]ते प्रजारिष्टं विष्कभ्ना[‌‌‌‌‌‌‌^३]ति यमाद्भयम् ॥ विष्कभ्नो[‌‌‌‌‌‌‌^४]ति परोद्योगं तपःशौर्यबलेन यः ॥ ८१ ॥ धनेन स्तभ्नु[‌‌‌‌‌‌‌^५]ते सर्वःस्तभ्नो[‌‌‌‌‌‌‌^६]त्यन्यश्च विद्यया ॥ विद्याधनसमृद्धोपि यो न स्तभ्ना[‌‌‌‌‌‌‌^७]ति सज्जनः ॥ ८२ ॥ अर्थिनामीप्सितप्राप्तौ कल्प[‌‌‌‌‌‌‌^८]ते कल्पवृक्षवत् ॥ न कल्पय[‌‌‌‌‌‌‌^९]ति मिथ्यार्थाञ् शिरः क्लृपय[‌‌‌‌‌‌‌^१०]ति द्विषाम् ॥ ८३ ॥ दीनेषु दय[‌‌‌‌‌‌‌^११]ते नित्यं योऽर्थिभ्यो दय[‌‌‌‌‌‌‌^१२]ते धनम् ॥ दीय[‌‌‌‌‌‌‌^१३]न्ते प्रत्यहं यस्य दुरितानि तपोबलैः ॥ ८४ ॥ शोकेन क्षीब[‌‌‌‌‌‌‌^१४]ते सर्वः क्षीब[‌‌‌‌‌‌‌^१५]ते हर्षहर्षितः ॥ उभाभ्यामपि संस्पष्टो यस्तु नातीव क्षीव्य[‌‌‌‌‌‌‌^१६]ति ॥ ८५ ॥ न रोषय[‌‌‌‌‌‌‌^१७]ति तस्मै स यो न तुल्यो न चाधिकः ॥ यस्मै कुप्यति तस्यासौ कुलमेवाभिरोष[‌‌‌‌‌‌‌^१८]ति ॥ ८६ ॥ न घृष्णो[‌‌‌‌‌‌‌^१९]ति गुरोरग्रे न धर्ष[‌‌‌‌‌‌‌^२०]ति निजाः प्रजाः ॥ तमेव धर्षय[‌‌‌‌‌‌‌^२१]त्येष यस्तासु प्रतिकूलति ॥ ८७ ॥ [‌‌‌‌‌‌‌^१] वर्ध् (अ) छेदने (१०-उ. ) । [‌‌‌‌‌‌‌^२] स्कभ् (इ) [ स्कम्भ्] प्रतिबन्धे (१ -आ.) वेः स्कभ्नातेर्नित्य (२५५६) मिति षत्वम् । [‌‌‌‌‌‌‌^३] स्कम्भ् (उ) रोधनस्तम्भनयोः (९ - प.) । [‌‌‌‌‌‌‌^४] स्कम्भ् (उ) " (५-प.) । [‌‌‌‌‌‌‌^५] स्तम्भ् (उ) (५-प.) । बोपदेवमतेनात्मनेपदम् । [‌‌‌‌‌‌‌^६] " । [‌‌‌‌‌‌‌^७] (९-प.) । [‌‌‌‌‌‌‌^८] कृप् (उ) सामर्थ्ये (१-आ.) कृपो रोल (२३५०) इति रेफस्य लकार: [‌‌‌‌‌‌‌^९] (१०-उ.) न समर्थयतीति भावः । [‌‌‌‌‌‌‌^१०] कृप (०) दौर्बल्ये (१०-उ.) [‌‌‌‌‌‌‌^११] दय् (अ) दानगातिरक्षणहिंसाऽदानेषु (१ -आ.) [‌‌‌‌‌‌‌^१२] " । [‌‌‌‌‌‌‌^१३] दी (ङ्र) क्षये (४-आ.) । [‌‌‌‌‌‌‌^१४] क्षीब् (ॠ) मदे (१ -आ.) । [‌‌‌‌‌‌‌^१५] क्षीब् (ॠ) बवयोः सावर्ण्याद् धातुभेदः [‌‌‌‌‌‌‌^१६] क्षिव् (उ) निरसने (४-प.) [‌‌‌‌‌‌‌^१७] रुष् (अ) रोषे (१०-उ.) । [‌‌‌‌‌‌‌^१८] रुष् (अ) हिंसायाम् (१ प. ) [‌‌‌‌‌‌‌^१९] धृष् (ञि, आ) प्रागल्भ्ये (५-प.) । [‌‌‌‌‌‌‌^२०] धृष् (अ) प्रसहने (१०-प) णिजभावः । [‌‌‌‌‌‌‌^२१] " णिजन्तस्य रूपमिदम् । चूर्य[‌‌‌‌‌‌‌^१]ते चोरवृत्तीन् यश्चूर्णय[‌‌‌‌‌‌‌^२]त्यरिमण्डलम् ॥ अवचूर्णय[‌‌‌‌‌‌‌^३]ते व्योम यत्सेनाप्रभवं रजः ॥ ८८ ॥ नोत्कण्ठ[‌‌‌‌‌‌‌^४]ते परद्रव्यं नोत्कण्ठ[‌‌‌‌‌‌‌^५]ति परस्त्रियम् ॥ यस्योत्कण्ठय[‌‌‌‌‌‌‌^६]ति स्वास्थ्यं धर्म एव मनः सदा ॥ ८९ ॥ यो मार्गय[‌‌‌‌‌‌‌^७]ति सन्मार्गं मार्ग[‌‌‌‌‌‌‌^८]ति क्षेममात्मनः ॥ यस्मिन् मृगय[‌‌‌‌‌‌‌^९]ते नित्यं यायजूको जनो धनम् ॥ ९० ॥ विशिन[‌‌‌‌‌‌‌^१०]ष्टि स्मरं मूर्त्या श्रिया शेषं विशेष[‌‌‌‌‌‌‌^११]ति ॥ विशेषय[‌‌‌‌‌‌‌^१२]ति यो वाग्मी वाचा वाचस्पतेर्वचः ॥ ९१ ॥ वितानय[‌‌‌‌‌‌‌^१३]ति यः कीर्ति वितन[‌‌‌‌‌‌‌^१४]त्यमलं यशः ॥ वितनो[‌‌‌‌‌‌‌^१५]ति रिपुस्त्रीणां हृदये मदनव्यथाम् ॥ ९२ ॥ क्लेश[‌‌‌‌‌‌‌^१६]ते न वृथा वाक्यं किश्य[‌‌‌‌‌‌‌^१७]ते न च निष्फलम् ॥ नेन्द्रियाणि विरुद्धेषु क्लिश्ना[‌‌‌‌‌‌‌^१८]ति विषयेषु यः ॥ ९३ ॥ हितं मितं च यो व[‌‌‌‌‌‌‌^१९] क्ति न वच[‌‌‌‌‌‌‌^२०]त्यप्रियं वचः ॥ नानादेशसमुत्पन्नां वाचय[‌‌‌‌‌‌‌^२१]त्यखिलां लिपिम् ॥ ९४ ॥ यस्य बर्ह[‌‌‌‌‌‌‌^२२]ति नित्यं श्रीर्दानशक्तिश्च बृंह[‌‌‌‌‌‌‌^२३]ति ॥ बृह[‌‌‌‌‌‌‌^२४]न्ति सिंहवद्यस्य द्विपा दुष्टारिवारणात् ॥ ९५ ॥ [‌‌‌‌‌‌‌^१] चूर् (ई) दाहे (४ -आ.) । [‌‌‌‌‌‌‌^२] (चूर्ण् ) (अ) प्रेरणे संकोचे च ( १०-उ. ) । [‌‌‌‌‌‌‌^३] " [‌‌‌‌‌‌‌^४] कठ् (इ) [ कण्ठ् ] शोके आध्याने च (१-आ.) [‌‌‌‌‌‌‌^५] कठ् (इ) [कण्ठ्] " ( १०-उ.) णिजभावे रूपम् । [‌‌‌‌‌‌‌^६] " णिचि रूपम् । उत्पूर्वोऽयमुत्कण्ठायामिति कौमुदीकारः । [‌‌‌‌‌‌‌^७] मार्ग् (अ) अन्वेषणे (१०-उ. ) । [‌‌‌‌‌‌‌^८] " (१०-प.) णिजभावे रूपम् । [‌‌‌‌‌‌‌^९] मृग् ( ० ) अन्वेषणे (१०-आ.) [‌‌‌‌‌‌‌^१०] शिष् (लृ) विशेषणे (७-प.) । [‌‌‌‌‌‌‌^११] शिष् (अ) असर्वोपयोगे (१०-प.) णिजभावः । [‌‌‌‌‌‌‌^१२] " णिजन्तम् । [‌‌‌‌‌‌‌^१३] तन् (उ) श्रद्धोपकरणयोः उपसर्गाच्च दैर्घ्ये (१०-उ.) । [‌‌‌‌‌‌‌^१४] (१०-प.) णिजभावः । [‌‌‌‌‌‌‌^१५] तन् (उ) विस्तारे (८-उ. ) । [‌‌‌‌‌‌‌^१६] क्लेश् (अ) अव्यक्तायां वाचि (१-आ.) । [‌‌‌‌‌‌‌^१७] क्लिश् (अ) अनुतापे (४-आ.) । [‌‌‌‌‌‌‌^१८] क्लिश् (ऊ) विबाधने (९-प.) । [‌‌‌‌‌‌‌^१९] वच् (अ) परिभाषणे (२-प.) कुत्वम् [‌‌‌‌‌‌‌^२०] " (१०-प.) णिजभावः । [‌‌‌‌‌‌‌^२१] " (१० -उ.) णिच् । [‌‌‌‌‌‌‌^२२] वृद्धौ (१-प.) । [‌‌‌‌‌‌‌^२३] बृह् (इ) [बृंह्] वृद्धौ शद्वे शब्दे च (१-प.) । [‌‌‌‌‌‌‌^२४] बृह् (ऊ) उद्यमने (६-प. ) तिप[‌‌‌‌‌‌‌^१]न्ति यस्य मातङ्गास्तेप[‌‌‌‌‌‌‌^२]न्ते च तुरङ्गमाः ॥ तेपय[‌‌‌‌‌‌‌^३]न्ति मनुष्याश्च युद्धे निम्नोन्नतां भुवम् ॥ ९६ ॥ तपसा भर्ज[‌‌‌‌‌‌‌^४]ते पापं तेजसाऽरींश्च भृज्ज[‌‌‌‌‌‌‌^५]ति ॥ कर्मेबजानि सर्वाणि योगाभ्यासार्दृणो[‌‌‌‌‌‌‌^६]ति यः ॥ ९७ ॥ रि[‌‌‌‌‌‌‌^७]ङ्के रिपुर्यदाक्रान्तो धनैस्तन्त्रैश्च रेच[‌‌‌‌‌‌‌^८]ति ॥ रेचय[‌‌‌‌‌‌‌^९]न्ति च तन्नारीलोचनान्यश्रुवारिभिः ॥ १८ ॥ सत्यं वद[‌‌‌‌‌‌‌^१०]ति सर्वत्र सर्वस्य वद[‌‌‌‌‌‌‌^११]ते हितम् ॥ यन्न सत्यं न च हितं न वादय[‌‌‌‌‌‌‌^१२]ति तद्वचः ॥ ९९ ॥ सर्वोप्यर्जय[‌‌‌‌‌‌‌^१३]ति द्रव्यमात्मनः प्रीतिहेतवे ॥ अर्ज[‌‌‌‌‌‌‌^१४]ते शाश्वतीं कीर्तिं यश्चार्ज[‌‌‌‌‌‌‌^१५]ति जयं स्थिरम् ॥ १०० ॥ यस्य सङ्ग्रामशौण्डत्वं शाल[‌‌‌‌‌‌‌^१६]न्ते बाहुशालिनः ॥ शल[‌‌‌‌‌‌‌^१७]न्ति यगुणा दिक्षु शल[‌‌‌‌‌‌‌^१८]न्ते च सुरालयम् ॥ १०१ ॥ लक्षय[‌‌‌‌‌‌‌^१९]न्त्यस्थि लक्ष[‌‌‌‌‌‌‌^२०]न्ते मांसं लक्ष[‌‌‌‌‌‌‌^२१]न्ति शोणितम् ॥ यत्खड्गखण्डिताङ्गानां शत्रूणां कोणपा रणे ॥ २ ॥ [‌‌‌‌‌‌‌^१] तिप् (ॠ) क्षरणे (१ -आ.) अत्र चान्द्रादिमतेन परस्मैपदम् । संज्ञापूर्वकविधेरनित्यत्वोक्तेर्गुणाभाव इति बोध्यम् । [‌‌‌‌‌‌‌^२] तेप् " " [‌‌‌‌‌‌‌^३] स एव णिजन्तः । [‌‌‌‌‌‌‌^४] भ्रूजू भृज् (ई) भर्जने (१-आ.) । [‌‌‌‌‌‌‌^५] भ्रस्ज् (अ) पाके (६-प.) संप्रसारणे सस्य श्चुत्वे, झलां जश् (५२) इति जश्त्वेन जकारः । [‌‌‌‌‌‌‌^६] भृ ( ० ) । [‌‌‌‌‌‌‌^७] रिच् ( इर् ) विरेचने (७-उ.) । [‌‌‌‌‌‌‌^८] रिच् (अ) वियोजनसंपर्चनयोः (१०-प. ) । णिजभावः । [‌‌‌‌‌‌‌^९] " णिचो रूपम् । [‌‌‌‌‌‌‌^१०] वद् (अ) व्यक्तायां वाचि (१-प.) । [‌‌‌‌‌‌‌^११] वद् (अ) सन्देशवचने (१०-उ.) णिजभावः । [‌‌‌‌‌‌‌^१२] " णिचो रूपम् । [‌‌‌‌‌‌‌^१३] अर्ज् (अ) प्रतियत्ने सम्यादनेच सम्पादने च (१० - उ.) [‌‌‌‌‌‌‌^१४] ऋज् (अ) गतिस्थानार्जनोपार्जनेषु ( १ -आ.) । [‌‌‌‌‌‌‌^१५] अर्ज् (अ) अर्जने (१-प.) [‌‌‌‌‌‌‌^१६] शाल् (ॠ) कत्थने (१ -आ) । [‌‌‌‌‌‌‌^१७] शल् (अ) आशुगमने (१ -प.) । [‌‌‌‌‌‌‌^१८] शल् (अ) चलनसंवरणयोः (१-आ.) । [‌‌‌‌‌‌‌^१९] ळक्ष् (आ) दर्शनाङ्कनयोः (१०– उ ) । [‌‌‌‌‌‌‌^२०] " । [‌‌‌‌‌‌‌^२१] " सामान्यणिज्विकल्पपक्षेण णिजभावो ज्ञेयः । यश्च लालयते बन्धून् लालेयत्यखीलाःखिलाः प्रजाः ॥ उडलन्ति यमालोक्य ललनानां मनोरथाः ॥ ३ ॥ मुति द्विषतां शौर्य तेषां दर्पंच मोटति ॥ यो मोटयति राष्ट्रेषु तत्कृताराममण्डपान् ॥ ४ ॥ मृधे मृणाति शत्रूणामश्वान् मृणति वारणान् ॥ शत्रुबाणैः पुरस्तस्य नैकोपि म्रियते परः ॥ १ ॥ प्रस्यन्ति रिपवो यस्मात् सन्ति परदारगाः ॥ यस्त्रासयति निःशेषान् भूयोऽनन्तरभूपतीन् ॥ ६ ॥ लेटत्यहालिकं दुर्गं कपाटानि च लोटते ॥ ४ [७] रिपूणां लोट्ययाजौ कुञ्जरागां घटाच यः ॥ ७ ॥ न तथा गईते" श्वानं श्रृगालच गर्हति ॥ गर्हयँत्येकमेवार्थन्यासिनं स नरं यथा ॥ ८ ॥ द्रांघेते वपुरत्यर्थं द्राते च निशागमे ॥ द्राखेति तृणतापन्नं यद्वियोगे मृगीदृशाम् ॥ ९ ॥ १ लल (अ) ईप्सायाम् (२०-आ. ) । २ ला (०) आदाने दाने च (२-प.) णिजन्तस्येदं रूपम् स्नेहविपातनेऽयें लीलोनुक्लुका (२५९१) विति लुक्। (ल्) । ३ ललू (अ) बिलासे (१-प. ) । ४ मुद् ( अ ) आक्षेपमर्दनबन्धनेषु (६-प.) । ५ मुटू (अ) मर्दने (१-प.) । ६ मुट् (अ) संचूर्णने (१०–उ.) । ७ मृ (०) हिंसायाम् (९--प. ) । ८ मृण (अ) मारणे (६-प.) । ९ मृ (ङ) प्राणत्याग (४-आ) । १० त्रसू (ई) उद्देगे (४-प.) । ११ त्रस (ई) " (१-प.) । १२ त्रस् (अ) धारणे ग्रहणे वारणेच (१०-उ.) । १३ छुट् (अ) प्रतिघाते विलोडने च ( ४-प.) । १४ लुट् (अ) प्रतिघाते (१-आ.) । १५ लुट् (अ) भाषार्थ: (१०-प.) । १६ गई (अ) कुत्सायाम् (१ -आ.) । १७ गहू (अ) विनिन्दने (१०-प.) णिजभावः । १८ गई (अ) " (१० उ.) १९ द्राधू (ॠ) सामर्थ्य (१- आ.) । २० द्राहू (ॠ) निद्राक्षये ( १ - आ. ) । २१ द्राख (ॠ) शोषणालमर्थयोः (१ - प. ) । FOUNDED 1917 ॥ तंजस्वि नावधीतमस्तु ॥ Bhandarkar Oriental Research Institute क्षिणा[^१]ति दुरितं दृष्ट्या क्षिणोत्य[^२]र्थे च दुःखितम् ॥ भृत्यानां नित्यमज्ञानं यः क्षेणोति[^३] सदुक्तिभिः ॥ १० ॥ हिण्ड[^४]न्ते ये मृषा रात्रौ परस्त्रीषु हिड[^५]न्ति ये ॥ हेड[^६]ते नीतिसंपन्नो बान्धवानपि तानसौ ॥ ११ ॥ दण्डं जोडय[^७]ति ट्विट्सु वधं तेषां च जोड[^८]ति ॥ अद्धा समिद्धः क्रोधेन रिपूनपि जुड[^९]त्यसौ॥ १२ ॥ क्ष[^१०]यति प्रत्यहं पापं क्षा[^११]यति द्विषतां कुलम् ॥ यशः क्षि[^१२]यति रोदस्योर्यस्य धर्मरतात्मनः ॥ १३ ॥ अन्नं रा[^१३]ध्नोति विप्रार्थं व्यञ्जनानि च र[^१४]ध्यति ॥ यत्प्रसादाज्जनः सर्वः सततं रा[^१५]ध्यति श्रिया ॥ १४ ॥ यो मू[^१६]षति परद्रव्यं तस्य मु[^१७]ष्णाति यः शिरः ॥ मु[^१८]ष्यत्यपहृतार्थानां दुःखं धनसमर्पणात् ॥ १५ ॥ भत्तचायति भक्त्यार्च[^१९]यति विप्रान् गुरून् देवांस्तथाऽर्चति[^२०]॥ अ[^२१]र्चन्ते चरणौ यस्य मौलिरत्नांशुभिर्नृपाः ॥ १६ ॥ [^१] क्षी (ष्) हिंसायाम् (९-प.) । [^२] क्षिण् (उ) हिंसायाम् (८-उ.) संज्ञापूर्वकोवीधरानत्य इति गुणो न भवतीत्यात्रेयादयः भवत्येवेत्यन्ये । [^३] " गुणः । [^४] हिड् (इ) [ हिण्ड ] गत्यनादरयोः । (१-आ.) । [^५] हिल् (अ) भाव-करणे ( ६-प.) लडयोः सावर्ण्याड्डकारस्य प्रयोगो बोध्यः | [^६] हेड् (ऋ) अनादरे (१ -आ.) । [^७] जुड् (अ) प्रेरणे (१० - उ.) । [^८] जुड् प्रतर्दने ( १-प. ) । [^९] जुड् (अ) गतौ (६-प.) । [^१०] क्षी (ञ्) हिंसायाम् (१-उ.)। [^११] क्षै (०) क्षये (१-प. ) । [^१२] क्षि (०) निवासगस्यो: ( ६-प.) इयङ् (इय्) । [^१३] राध् (अ) संसिद्धी, (५-प.) । [^१४] रधू (अ) हिंसासंराद्रयोः (४-प.) । [^१५] राधू (अ) वृद्धौ (४-प.) । [^१६] मूष् (अ) स्तेये ( १ - प.) । [^१७] मुष् ( ) स्तेये (९-प.) [^१८] मुष् (अ.) खण्डने (४-प.) | [^१९] अर्च् (अ) पूजायाम् (१०-उ. ) [^२०] अर्च् (अ.) " (१-प.) । [^२१] चान्द्रमतेनात्मनेपदम्. बहु व्यय[^१]यति द्रव्यं तदर्थं च व्यय[^२]त्यरीन् । व्याय[^३]यत्ययशोबिम्बं त्रैलोक्यादर्शमण्डले ॥ ११७ ॥ अ[^४]र्दति द्विषतां दपान[^५]दते दुरितोदयम् । यश्चार्द[^६]यति दारिद्र्यं दीनानां द्रविणं दिशन् ॥ ११८ ॥ स्व[^७]दते विविधाहारैः स्वा[^८]दते च गिरां रसम् । आस्वाद[^९]यति सर्वेषां विषयाणां सुखानि यः ॥ ११९ ॥ यत्र विच्छ[^१०]त्यरिव्यूढं तत्र विच्छा[^११]यति स्वयम् । विच्च्छा[^१२]ययति तत्रासौ भूपतीनां मुखश्रियम् ॥ १२० ॥ न बिभेति[^१३] नरेन्द्रेभ्यो देवेभ्यो न च भेष[^१४]ति ॥ एकस्माद् भेषते[^१५]ऽधर्मात् कुर्याद्यस्तदतिक्रमम् ॥ १२१ ॥ यः कृण[^१६]त्ति गुणग्रामं कृन्त[^१७]त्यरिशिरांसि यः । की[^१८]र्तयन्ति च गोष्ठीषु यद्गुणानमराङ्गनाः ॥१२२ ॥ न्य[^१९]ञ्चति प्रत्यहं मोहो यस्य नाञ्च[^२०]न्ति चारयः । अञ्चय[^२१]न्ति सदा यं च गुणाः सर्वातिशायिनः ॥ १२३ ॥ न कुथ्ना[^२२]ति च दुःखार्तः शीतार्तश्च न कु[^२३]न्थति । तस्य राष्ट्रे धनाढ्यो वा मृतः कोपि न कु[^२४]थ्यति ॥ १२४ ॥ [^१] व्यय (०) वित्तसमुत्सर्गे (१०-उ.) । [^२] व्ययू (अ) गतौ (१-उ.) । [^३] व्ये (ञ्) संवरणे (१-उ.) । णिजन्तस्य रूपम् । [^४] अर्दू (अ) हिंसायाम् (१०-उ.) णिअभावः । [^५] " [^६] " णिजन्तस्य रूपम् [^७] ष्वद् ( अ ) [ स्वद् ] आस्वादने (१-आ. ) । [^८] स्वाद् ( अ ) ( १ - आ. ) । [^९] " ( १०- उ. ) । [^१०] विच्छ् (अ) गतौ (६-प.) । [^११] विछ् (अ) गतौ (६-प.) गुपूधूपेत्यायः । [^१२] " तस्यैव णिचि रूपम् । [^१३] भि (ञि) भये (३-प. ) । [^१४] भेष् ( ऋ ) " (१-उ.) । [^१५] " [^१६] कृत् ( ई ) बेष्टने (७-प.) । [^१७] कृत् (ई) छेदने (६-प.) नुम् । [^१८] कृत् (अ) संशब्दने (१०-3 ) । [^१९] अच् ( इ ) गतियाचनादिषु (१-उ. ) । [^२०] अञ्च् (उ) गतिपूजनयोः (१-प.) । [^२१] अञ्च् (उ) विशे-षणे (१०-उ.) । [^२२] कुथ् (अ) संश्लेषणे (९-प.) । [^२३] कुथ् (इ) हिंसाकेशनयोः (१-प.) नुम् (नू) | [^२४] कुथ् (अ) पूतीभावे (४-प.) । विचा[^१]रयति यो धर्मं विद्वद्भिर्ब्राह्मणैः सह । विचरत्य[^२]स्य लोके च शरच्चन्द्रोज्ज्वलंयशः ॥ १२९ ॥ अविद्यानिद्रया क्रान्ते जगत्येकः स चेत[^३]ति । धिया चेत[^४]यते सर्वं परस्य हृदयस्थितम् ॥ १२६ ॥ यो भुजाभ्यां भुवो भारं भर[^५]ते भरतोपमः ॥ बिभ[^६]र्ति च यशारेगारी भूपतेर्यस्य भूरपि ॥ १२७ ॥ यस्य रोषारुणा दृष्टिर्धा[^७]वते तस्य शत्रवे ॥ पाशपाणिस्ततस्तस्मिन् यमदूतोऽपि धाव[^८]ति ॥ १२८ ॥ शास्त्रेण स्तोभ[^९]ते प्रायो लघुप्रकृतिको नरः ॥ निष्टुभ्ना[^१०]ति महात्मासौ न नीतेरच्युतस्तुतः ॥ १२९ ॥ हते भर्तरि दुःखार्ताः क्लिन्द[^११]न्ति यदरिस्त्रियः अजस्त्रैरश्रुभिस्तासां क्लिद्य[^१२]न्ति नयनानि च ॥ १३० ॥ प्र[^१३]णिङ्क्ते दक्षिणीयानां विप्राणां चरणौ च यः । यत्पादौ मौलिरत्नांशुजालैर्ननक्ति[^१४] राजकम् ॥ १३१ ॥ न सन्ध[^१५]यति केनापि यः सर्वविजयी नृपः । स[^१६]न्दधाति धनुष्येव योन्तकाले च सायकम् ॥ १३२ ॥ [^१] चर् (अ) संशये ( १० - उ. ) । [^२] चर् (अ) गतौ भक्षणे च ( १ -प. ) । [^३] चित् (ई) संज्ञाने ( १-प.) । [^४] चित् (अ) संचेतने (१०-आ.) । [^५] भृ ( ञ् ) भरणे ( १- उ. ) । [^६] भृ (डु-ञ्) धारणापेषणयोः (३- उ.) । [^७] धाव् (उ) गति-शुद्धयोः (१-उ.) [^८] सृ (०) गतौ (१-प.) पाघ्राध्मेति धावादेशः । [^९] ष्टुभ् (उ) [ स्तुभ् ] स्तम्भे (१-आ.) । [^१०] स्तुन्भ् (उ) रोधने निष्कोषणे च ( ९-प.) । [^११] क्लिद् (इ) [क्लिन्द्] परिदेवने (१-प.) । [^१२] क्लिद् (ऊ) आर्द्रीभावे (४-प.) । [^१३] णिज् (इ) [निञ्ज् ] शुद्धौ (२-आ.) णो न (२२८६) इति नत्वम् । [^१४] णिज् (इर् ) [ निज् ] शौचपोषणयोः (३ - उ.) निजां त्रयाणा (२५०२) मित्यभ्यासस्य गुणः । [^१५] घे ( ट् ) पाने (१.प.) अयं समुपसर्गयोगेन सन्धानार्थो ज्ञेयः । [^१६] धा (डु - ञ्) धारणपोषणयोः (३- उ. ) । मौर्व्या यो द्विषतां दर्पं भञ्ज[^१]यत्याञ्जनेयवत् । भन[^२]क्ति कामिनीनां च दृशो मानमनङ्गवत् ॥ १३३ ॥ यो वेवेक्ति[^३] च वेदान्तं शास्त्राभ्यासेन सर्वदा । विविनक्ति[^४] पृथग्भूतं भूतेषु च धनं च यः ॥ १३४ ॥ आप्या[^५]यन्ते यतः प्राप्य यज्ञभागं दिवौकसः ॥ तद्दत्तधनसंपद्भिराप्या [^६]यन्ते च यत्प्रजाः ॥ १३५ ॥ यो हि व्यायच्छते नित्यमसौ किल न मेद [^७]ते । अतिव्यायामशीलोसौ महाकायो न मेद्य [^८]ति ॥ १३६ ॥ युद्धे कृणा[^९]ति शत्रूणां कंधरां बाणवृष्टिभिः ॥ दत्वा बाणप्रहारं च तेषां क्रीणा[^१०]ति यः श्रियम् ॥ १३७ ॥ घृतार्चित इवार्चिष्मान् चर्च[^११]ते यो रणाङ्गणे । चर्चयत्य[^१२]ब्रुवाणश्च चर्च[^१३]ते च परैः सह ॥ १३८ ॥ धावन्त्या[^१४]धोरणाकान्ते विनीता यस्य वारणाः ॥ जात्या घुर्याश्च धू[^१५]र्यन्ते सादिभिः साधु साधिताः ॥ १३९ ॥ यस्मिन्नभ्युदिते राज्ञि संकोच[^१६]ति तमः क्षितौ ॥ संकुच[^१७]त्यरिनारीणां मुखपङ्केरुहद्युतिः ॥ १४० ॥ [^१] भज् (इ) [भञ्ज्] आमर्दने (१०-उ.) । [^२] भञ्ज् (ओ) " (७-प.) । [^३] विज् (इर् ) पृथग्भावे (३- उ.) अभ्यासगुणः । [^४] विच् (इर् ) " (७- उ.) । [^५] प्याय् (ओ-ई) वृद्धी (१-आ.) । [^६] प्ये (०) " । [^७] मिद् (ञि-आ.) स्नेहने (१-आ.) । [^८] मिट् (ञि-आ) " (४-प.) । [^९] कॄ (ञ्) हिंसायाम् ( ९-उ. ) प्वादित्वात् ह्रस्वः । [^१०] क्री (डुञ्. ) द्रव्यविनिमये (९-उ.) । [^११] चर्च् (अ) परिभाषणहिंसातर्जनेषु (१-प. ) चान्द्रा-दिमतेनात्मनेपदम् । [^१२] चर्च् ( अ ) अध्ययने (१०-उ. ) । [^१३] चर्च् (अ) परिभाषणभत्सर्नयोः (६-प.) [^१४] धाव् (उ) गतिशुद्धयोः (१ उ.) । [^१५] धूर् (ई) हिंसागत्योः ( ४-आ. ) । [^१६] कुच् ( अ ) सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु (१-प.) । [^१७] कुच् (अ) संकोचने ( ६-ष.) । नावद्यं घोषते[^१] यस्य द्वारि कश्चिद्भयद्रुतः॥ घोष[^२]यन्ति परं सर्वे दीर्घमायुः सदाऽर्चिताः ॥ १४१ ॥ उड्डीय[^३]न्ते शरा यस्य कोटिशः समराङ्गणे ॥ भग्नानामपि सैन्यानामुड्ड[^४]यन्ते रजांसि च ॥ १४२ ॥ यो लिङ्गेनानुम[^५]यति कृत्स्नान् विविधचेष्टितान् ॥ न चानुमा[^६]ययत्यन्यस्तस्य यच्चेतसि स्थितम् ॥ १४३ ॥ मृ[^७]गाति विद्विषां दर्पं यो भुजाभ्यां भुवः पतिः ॥ मृ [^८]दन्ते चरणौ यस्य विद्विषः शरणं गताः ॥ १४४ ॥ मि[^९]लन्ति प्रत्यहं यस्य वाजिवारणसम्पदः ॥ मिलन्ति[^१०] रिपुनारीणां मुखपद्मवनानि च ॥ ॥ १४५ ॥ यस्य ना[^११]घोटते दण्डः कुट्टनार्थः कुतश्चन ॥ व्याघु[^१२]टन्ति विपक्षाश्च ये संमुखमुपागताः ॥ १४६ ॥ यो वाग्मी वाग्मिनां मध्ये वाचमुच्चैः प्र[^१३]पञ्चते ॥ प्रपञ्चय[^१४]ति यत्कीर्ति दिङ्मुखेषु महाजनः ॥ १४७ ॥ यस्य न्यायार्जितौर्वित्तै स्त्यज्यमाना दिने दिने । तुष्य[^१५]न्ति ब्राह्मणा नित्यं तू[^१६]षन्ति कुलदेवताः ॥ १४८ ॥ मनो नोद्विज[^१७]ते यस्य ददतोऽर्थमहर्निशम् ॥ उद्विन[^१८]क्ति तु संसारादसारादात्मवेदिनः ॥ १४९ ॥ [^१] घुष् (इर्) विशब्दने (१-आ.) । [^२] घुष् " ( १०-उ. ) [^३] डी (ङ्) विहायसा गतौ ( ४ -आ.) [^४] " (१-आ ) [^५] मी (०) गतौ (१०-प.) णिजभावः । उपसर्गेण भिन्नार्थः [^६] " (१०-उ. ) णिचि रूपम् । [^७] मद् (अ) क्षोदे ( ९-प. ) [^८] अयं तुदादी गणनीयः । [^९] मिल् (अ) श्लेषणे (६-प.) । [^१०] मील् (अ) निमेषणे (१-प.) । [^११] घुट् (अ) परिवर्तने (१-आ. ) । [^१२] घुट् (०) । [^१३] पच् ( इ ) [ पञ्च् ] व्यक्तीकरणे (१-आ. ) । [^१४] पच् ( इ ) [" ] विस्तारवचने । (१०-उ) । [^१५] तु (अ. ) तुष्टौ (४-प.) । [^१६] तूष् (अ). " ( १- प.) [^१७] विज् (ओ-ई ) भयचलनयोः (६-आ.) [^१८] विज् (ओ-ई ) " ( ७ - प.) नेदते[^१] न जनं कंचित् स्वामी यः समदर्शनः ॥ न निन्द[^२]ति परीवादं परस्याभिरुषाऽति यः ॥ १५० ॥ पितॄन् पूरय[^३]ति श्राद्धे हव्यैः कव्यैश्च सर्वदा ॥ पू[^४]र्यन्ते पितरस्तं च प्रमादैरुदितोदितैः ॥ १५१ ॥ प्रकाश[^५]ते यथा व्योम्नि चन्द्रः संम्पूर्णमण्डलः ॥ प्रकाश्य[^६]ते तथा भूमौ स प्रजानयनोत्सवः ॥ १५२ ॥ न प्रगल्भायते[^७] मिथ्याकथनैर्यः कदाचन ॥ आजौ प्रगल्भ[^८]ते दोर्भ्यां रिपोर्विघटयन् घटाः ॥ १५३ ॥ यज्ञवाटे द्विजातिभ्यो दातुं तुष्यति[^९] यो धनम् ॥ श्वेतदेवकृतिव्याजाद्यशस्तूषयतीव[^१०] यः ॥ १५४ ॥ विनापराधमारण्यान् न खेट[^११]ति मृगानसौ ॥ खेटयत्य[^१२]रिवीरांश्च पापर्द्धिरसिकान् बहून् ॥ १५५॥ मनुते[^१३] मनुतुल्योसौ प्रजामात्मजवत् प्रभुः ॥ पितृवन्मन्यते[^१४] तं च मान्यं जनपद: सदा ॥ १५६ ॥ चित्रैश्चित्रय[^१५]ति व्योम स रत्नाभरणांशुभिः ॥ गरीयसा चरित्रेण यस्य चित्रीयते[^१६] जनः ॥ १५७ ॥ न प्रकुप्य[^१७]ति विप्राय कुप्यते स महाप्रभुः ॥ [^१] णेद् (ऋ ) [ नेद् ] कुत्सायाम् (१-उ. ) । [^२] णिद् ( इ ) ( निन्द ) " ( १ - प. ) । [^३] पूर् (ई) आप्यायने (१०-उ.) । [^४] पूर् ( ई )" ( ४ - आ. ) । [^५] काश् (ऋ ) दीप्ती (१-आ. ) । [^६] " ( ४ - आ. ) । [^७] नामधातुरयम् । [^८] गल्भ् (अ) धार्ष्ट्ये (१-आ.) । [^९] तुष् (अ) तुष्टौ। (४-प.) । [^१०] तूष् (अ) " (१-प.) णिजन्तस्य रूपम् । [^११] खिट् ( अ ) त्रासे (१-प. ) । [^१२] खेट् (अ) भक्षणे (१०-उ.) । [^१३] मन् (उ) अवबोधने (८-आ )। [^१४] मन् (अ) ज्ञाने ( ४-आ. ) । [^१५] चित्र ( ० ) चित्रीकरण (१०-उ.) । [^१६] चित्र (ङ्) आश्चर्ये (नामधातु: आ. ) नमोवरी-( २६७५) ति क्यच । [^१७] कुप् (अ) क्रोधे (४-प. ) । प्रकोप[^१]यति तस्मै स यस्तेन सदृशोऽपरः ॥ १५८ ॥ ईड[^२]ते विष्टपास्थाने यद्गुणांश्चारणव्रजाः ॥ स्वयं पुलकितो हर्षाद् बिडौना ईडय[^३]त्यपि ॥ ११९ ॥ अङ्क[^४]ते पुण्यतीर्थेषु प्रस्तरेष्वतिशक्तिमान् ॥ अ[^५]ङ्ग्यत्यरिसैन्यानि विचित्रैर्युधि सायकैः ॥ १६० ॥ निःशेषय[^६]ति यः शत्रून् शेषदीर्घभुजद्वयः ॥ निःशेष[^७]ति च दानेन भाण्डागारं दिने दिने ॥ १६१ ॥ सुलभं सस्यमुञ्छ[^८]न्ति यद्देशे व्रतिनो जनाः ॥ उच्छ[^९]न्ति च वराल्लुब्धेनार्थेन परिपूरिताः ॥ १६२ ॥ परमुद्वा[^१०]सयन्त्येके ये भिक्षाव्रतचारिणः ॥ न दीनदुःखितास्ते स्युर्ये वसन्त्य[^११]स्य मण्डले ॥ १६३ ॥ न काङ्क्ष[^१२]त्यनृतं कश्चिन्न वाञ्छ[^१३]ति परस्त्रियम् ॥ सर्वोपि धार्मिकस्तत्र तस्य राष्ट्रे स्थितो जनः ॥ १६४ ॥ उद्घा[^१४]टते न कस्यापि कर्म धर्मपरायणः ॥ उद्घाट[^१५] यति गोष्ठीषु सर्वेषामेव यो गुणान् ॥ १६५ ॥ स्ते[^१६]पन्ते यस्य वक्रेन्दोर्लावण्यमृतबिन्दवः॥ यं वीक्ष्य तेपते[^१७] स्त्रीणां वपुः स्मरशराहतम् ॥ १६६ ॥ [^१] कुप् (अ) उक्तार्थ: " (१०-उ.) । [^२] ईड् (अ) स्तुतौ ( २ - आ. ) आत्मनेपदे (२२५८) ष्विति अन्तस्य अत् । [^३] ईड् ( अ ) " ( १० - उ. ) । [^४] अक् (इ) [ अङ्क ] लक्षणे (१-आ. ) [^५] अङ्क ( ० ) पदे लक्षणे च ( १०-उ. ) । [^६] शिष् ( अ ) असर्वोपयोगे (१०-उ. ) । [^७] शिष् (अ) ( १०-प.) " णिजभावः । [^८] उच्छ् (इ) [ उञ्च्छ् ] उञ्च्छे (१-प.) । [^९] उच्छु (ई) विवासे ( ६- प. ) । [^१०] वास (०) उपसेवायाम् (१०-उ. ) । [^११] वस् (अ) निवासे (१-प.)। [^१२] काक्ष् ( इ ) [ काङ्क्ष् ] काङ्क्षायाम् (१-प.) [^१३] वाच्छ् (इ) [वाञ्च्छ्] इच्छायाम् (१-प.) । [^१४] घट् (अ) चेष्टायाम् (१-आ.) । [^१५] घट् (अ) संघांते (१०-उ.) । [^१६] ष्टेपू (ॠ) [ स्तेप् ] क्षरणे (१-आ.) । [^१७] तेप् (ॠ ) कम्पने (१-आ.) । हल्लन्ति हस्तिष्टष्ठेषु सेनान्यः कोटिशः पुरः ॥ हेर्यन्ति हरयोऽसंख्या यस्य नागाश्च निर्गमे ॥ १६७ ॥ एकोपि विसृजत्याजौ बाणवृष्टिमरातिषु ॥ यस्योपरि विसृज्यन्ते पुष्पवृष्टिं च खेचराः ॥ १६८ ॥ क्षमते यो दरिद्राणां लक्षमप्यागसां प्रभुः ॥ न क्षाम्यति क्षितीशानामपराधकणानपि ॥ १६९ ॥ तितिक्षते क्षमी यस्तु सापराधेषु साधुषु ॥ तेजयन्ति यमश्रान्तं बन्दिवृन्देरिता गिरः ॥ १७० ॥ यस्य योगनिषक्तस्य भोगतृष्णा श्लथायते ॥ श्लथते दीर्घसंसारग्रन्थिमात्मविनिश्चयात् ॥ १७१ ॥ विश्राणयति यः श्रीमान् शिष्टेभ्यो विपुलं वसु ॥ विश्रणन्ति च ते यस्मै सत्यवाचः शुभाशिषः ॥ १७२ ॥ व्यायामदृढदेहापि मन्दते यो न सुन्दरः ॥ मन्दायते क्वचित् कार्ये परार्थे न च कर्हिचित् ॥ १७३ ॥ अपमृत्युं परित्यज्य सुखं प्राणिति यत्प्रजा ॥ न प्राण्यते परं तस्य प्रतिकूलं करोति यः ॥ १७४ ॥ योऽवलम्पति पूर्वेषां राज्ञां कीर्तिं यदानने ॥ [^१] हल्ल् (अ) कासने (१-प.) । [^२] हर्य् (अ.) गतिकान्त्योः (१-प.) । [^३] सृज् (अ) विसर्गे (६-प.) । [^४] सृज् (अ.) " (४-आ.) । [^५] क्षम् (ऊष्) सहने (१ -आ. ) । [^६] क्षम् (ऊ) " (४-प.) शमामष्टाना ( २५१९) मिति दीर्घः । [^७] तिज् ( अ ) क्षमायाम् (१-आ.)स्वार्थे सन्नन्तस्य रूपम् । [^८] तिज् ( अ ) निशाने (१०–उ. ) । [^९] श्लथ (०) नामधातुरयम् (उ.) लोहितादी (२६६८) ति क्यष् । वा क्यष (२६६९) इति पदविकल्पः । [^१०] श्लथ् (अ) शैथिल्ये (१-आ. ) । [^११] श्रण (अ) दाने (१०-उ. ) । [^१२] श्रण (अ, म् ) " (१-प.) [^१३] मद् (इ) [ मन्द् ] स्तुतिमोदमदस्वमकान्तिगतिषु (१-आ.) [^१४] मन्द - (नामधातुः-आ.) । [^१५] अन् (अ) प्राणने (२-प. ) णत्वम् । [^१६] अण् (अ) " (४-आ.) । [^१७] लुप् (ल) छेदने ( ६-उ. ) । उच्चुलु[^१]म्पति लावण्यं नेत्राञ्जलिपुटैर्जनः ॥ १७५ ॥ द[^२]धते यः सदाचारं सदा चारणसंस्तुतः ॥ द[^३]धते शासनं यस्य शिरसा च नरेश्वराः ॥ १७६ ॥ दद[^४]ते द्रविणं भूरि ब्राह्मणेभ्यः सदैव यः ॥ दद[^५]ते ब्राह्मणा यस्मै सन्तुष्टा नित्यमाशिषः ॥ १७७ ॥ स्रंस[^६]ते दुरितं राष्ट्रे प्रजाभ्यो यत्प्रभावतः ॥ प्रेर्यमाणा शरौघेण स्रस[^७]तेऽरिपताकिनी ॥ १७८ ॥ प्रमादेनापि देवाग्निगुरुभ्यः शप[^८]ते न यः साक्षात्कृतागसे कोपादासायापि न शप्य[^९]ति ॥ १७९ ॥ नट[^१०]न्ति नाटके यस्य चरितं भरतादयः ॥ नाट[^११]यन्ति स्फुटं येषां पताका विक्रमक्रमाः ॥ १८० ॥ होमाग्रिधूमसुरभिः पव[^१२]ते मारुतो मृदुः ॥ गोदावरीतरङ्गार्द्रः पुनीते[^१३] यद्भुवि प्रजाः ॥ १८१ ॥ यो न वञ्च[^१४]यते कञ्चित् सदा सत्यपरायणः ॥ वञ्च[^१५]न्ति च शरच्चन्द्रशुचयो दिक्षु यद्गुणाः ॥ १८२ ॥ योs घिमीमति[^१६] मीमांसां तदर्थमनुतिष्ठति ॥ पशवोपि न मीमन्ति[^१७] यद्देशे दुःखपीडिताः ॥ १८३ ॥ सुखं कृ[^१८]षति शालेयमिक्षुक्षेत्रं च क[^१९]र्षति ॥ यत्प्रसादादविज्ञातक्लेशो जनपदः सदा ॥ १८४ ॥ [^१] चुलुम्प् इति लुप्यर्थको भ्वादौ आकृत्या गणितः (१-५) । [^२] दध् (अ) धारणे (१ - आ. ) । [^३] धा (डु-ञ्) धारणपोषणयोः (३- उ. ) । [^४] दद् (अ) दाने (१-आ.) । [^५] दा (डु-ञ्) दाने ( ३- उ. ) [^६] स्रंस् (उ) अवलंसने (१-आ.) । [^७] स्रस् (उ) प्रमादे ( १ - अ. ) [^८] शप् (अ) आक्रोशे (१ - उ ) । [^९] शप् (अ) " (४-उ.) [^१०] नट् (अ) नृतौ (१-प.) । [^११] नट् " अवस्यन्दने (१०-उ.)। [^१२] पू. (ङ्) पवने ( १-आ.) । [^१३] पू (ञ्) पवने (९-उ. ) । [^१४] वञ्च् (उ) प्रलम्भने (१०-आ.) । [^१५] वञ्च् ( उ ) गत्यर्थः ( १-प. ) । [^१६] मीम् (ऋ ) गतौ शब्दे च ( १-प.) । [^१७] " [^१८] कृष् (अ) विलेखने (६-उ.)। [^१९] कृष् (अ) " ( १-प. ) । शीक[^१]न्ते शीकरासारैर्वायवो दक्षिणोदधेः ॥ शुभ्रावतीतरङ्गार्द्राः शीक[^२]यन्ति च यद्वपुः ॥ १८५ ॥ शब्दा[^३]यते तदास्थाने नाष्टष्टस्तेन कश्चन ॥ परं शब्द[^४]यति द्वास्थः पात्रागमनबोधनात् ॥ १८६ ॥ विल[^५]सन्ति रणे तुष्टा यस्य रङ्गोपजीविनः ॥ लास[^६]यन्ति रसाभिज्ञा यस्याग्रे भरतोत्तमाः ॥ १८७ ॥ विल[^७]यन्त्यबलानां च हृदये मदनव्यथाः ॥ विलापय[^८]न्ति यं दृष्ट्वा गुणवन्तोपि शत्रवः ॥ १८८ ॥ असौ प्रक्र[^९]मते युद्धमेकोपि बहुभिः सह ॥ नाका[^१०]मन्ति तथाप्येनं विक्रान्ता बहवोषि ते ॥ १८९ ॥ विय[^११]न्ति वीरसन्तानवृद्धौ यस्य कुलाङ्गनाः ॥ विजाय[^१२]न्तेऽवरोधाश्च यत्पुरे गृहवृद्धये ॥ १९० ॥ प्रथ[^१३]ते प्रियवद्यस्य पृथिव्यामुज्ज्वलं यशः ॥ प्रथ[^१४]यन्ति प्रथीयांसो गुणाः स्वर्गेऽपि निर्मलाः ॥ १९१ ॥ अ[^१५]मन्ति व्याधयोऽप्येनं न कदाचिद् भयादिव ॥ अम[^१६]यन्ति यमन्यं च तमनामीकरोति सः ॥ १९२ ॥ [^१] शीक् (ऋ) सेचने (१-आ. ) । [^२] शीक् (अ) " (१०-उ.) । [^३] शब्द नामधातुरयम् शब्दवैरकलहे (२६७३) ति क्यङ् , वृद्धिः । [^४] शब्द (अ) आविष्कारे (१०-उ. ) । [^५] लस् (अ) श्लेषणक्रीडनयोः ( १-प.) । [^६] लस् (अ) शिल्पयोगे (१०-उ.) । [^७] ली (०) द्रवीकरणे ( १०-प. ) णिजभावः । [^८] " णिजन्तस्य रूपम् । अर्ति-ह्रीत्यादिना पुगागमः । [^९] क्रम् ( उ ) पादविक्षेपे (१-प.) प्रोपाभ्या-(२७१५) मिति प्रारम्भार्थकत्वमात्मनेपदं च वोध्यम् । [^१०] " क्रमः परस्मै - (२३३२) इति दीर्घः । [^११] वी (०) गतिव्याप्तिप्रजनकान्त्यसन-खादनेषु (४-प.) अचि श्रुधात्वितीयङ् (इय्) । [^१२] जन् ( ई ) प्रादुर्भावे (४-आ.) ज्ञाजनो (२५११) रिति जा । [^१३] प्रथ् (अ, ष, म्) प्रख्याने ( १-आ.) । [^१४] प्रथ् ( अ ) ". ( १०-उ. ) । [^१५] अम् (अ) गतिशब्दसंभक्तेिषु ( १ -प.) । [^१६] अम् (अ) रोगे ( १०-उ. ) । विष्णाति[^१] विषवत् प्राणांस्त्रयीधर्मद्विषामसौ ॥ वेवेष्टि[^२] विष्टपं तस्य कीर्तिः सर्वातिशायिनः ॥ १९३ ॥ निःशेषं शेष[^३]ति क्रोधात् प्रतिपक्षक्षमापतीन् ॥ एकं शेष[^४]ति यः शेषे भूभारभरणे ध्रुवम् ॥ १९४ ॥ क्षि[^५]पति प्रतिपक्षाणां हृदये भक्षजं ज्वरम् ॥ क्षि[^६]प्यन्ति श्रोत्रियाणां च निःकम्पेक्षणमत्र ये ॥ १९५ ॥ लप[^७]ति स्निग्धया वाचा सर्वैरेव समं प्रभुः ॥ सकृद्दृष्टेन च प्रेम्णा साह्लादं लाप[^८]यत्यसौ ॥ १९६ ॥ यौति[^९]काले कुलस्त्रीभिः क्षत्रसन्तानवृद्धये ॥ यु[^१०]नाति यौवनस्थोपि वेश्यायां बन्धकीजने ॥ १९७ ॥ न रोज[^११]यति यः कांश्चित् प्राणिनः करुणान्वितः ॥ तस्य धर्मरते रोगा न रु[^१२]जन्ति प्रजा अपि ॥ १९८ ॥ अन्तर्विद्यानसौ विप्रान् न म्लेच्छ[^१३]ति घृतव्रतः ॥ न म्लेच्छ[^१४]यति धर्मज्ञो विवादे वादिभिः सह ॥ १९९ ॥ संपश्य[^१५]ते मतिर्यस्य त्रैलोक्येऽपि स्वगेहवत् ॥ संपश्य[^१६]ति परः सेनां सागरान्ते महीतले ॥ २०० ॥ विलोक्य यं विघ[^१७]टते कोपाटोपो मृगीदृशाम् ॥ [^१] विष् (अ) विप्रयोगे (९-प.) । [^२] विष् (ल) व्याप्तौ (३-उ.) निजां त्रयाणा ( २५०२) मित्यभ्यासस्य गुण: । [^३] शिष् ( अ ) हिंसायाम् ( १ - प. ) । [^४] शिष् (अ) असर्वोपयोगे (१०-प.) णिजभावो वा । [^५] क्षिप् ( अ ) प्रेरणे ( ६-उ. ) । [^६] " (४-१.) । [^७] लप् (अ) व्यक्तायां वाचि (१ प. ) । [^८] स एव णिजन्तः । [^९] यु ( ० ) मिश्रगे अमिश्रणे च ( २-प. ) । [^१०] यु (ञ) बन्धने (९-उ. ) अता-मिश्र गमर्थः सम्यागिति भाति । [^११] रुज् ( अ ) हिंसायाम् (१०-उ. ) । [^१२] रुज् (ओ) भङ्गे (६-प.) । [^१३] म्लेच्छ् ( अ ) अव्यक्ते शब्दे ( १०-प. ) णिजभावः । १४ " ( १०-उ. ) [^१५] दृश (इर्) [ पश्य् ] प्रेक्षण ( १ - भा. ) आर्तिश्रुदृशिभ्य इति वार्तिकेन समुपसर्गवशादा-त्मनेपदम् । [^१६] " (१ प. ) । [^१७] घट् ( अ म् ष् ) चेष्टायाम् ( १-आ. ) । विघाटय[^१]ति चास्फोटन् वैरिणां करिणां घटाः ॥ २०१ ॥ सुखं नि[^२]स्ते मुखं स्त्रीणां यत्मजा प्रीतिपालिता ॥ निक्ष[^३]ति स्तनवकोरुकपोलाक्षिललाटकम् ॥ २०२ ॥ निस्तन[^४]न्ति न दुःखार्तास्तद्देशे निरुपद्रवे ॥ स्तनयत्यु[^५]ग्रशब्देन पर्जन्योपि न भीतवत् ॥ २०३ ॥ रसन्ति[^६] मधुरैः कण्ठैर्यस्योद्याने पतत्त्रिणः ॥ रसयन्ति[^७] च हृद्यानि तत्फलान्यनिवारिताः ॥ २०४ ॥ लज[^८]ते लाञ्च्छनस्येन्दोः क्षत्रियो श्रोत्रियो हासौ ॥ ल[^९]ज्जते लज्जतीनां च वार्ताकर्णनतोपि यः ॥ २०५॥ यस्तोलयति[^१०] दारिद्र्यकर्दमे पतितान्नरान् । तुल[^११]यत्यपि देवेन्द्रं संग्रामे भुजविक्रमात् ॥ २०६ ॥ न शोच[^१२]ति शुभाचारो यो मृतानपि बान्धवान् ॥ शोच[^१३]यत्यतिनिः सारं संसारं सारधीरसौ ॥ २०७ ॥ नाहिर्दंशय[^१४]ते कंचित्तत्कृत्यगरुडाज्ञया ॥ यदि प्रमादाद्दश[^१५]ति तस्मिन्न क्रमते विषम् ॥ २०८ ॥ यं परिक्षिप्य लक्षं हि पदय[^१६]न्ते पदातयः । आहवे जयलक्ष्मीश्च तस्य संपद्य[^१७]ते ध्रुवम् ॥ २०९ ॥ [^१] घट् (अं) संघाते (१०-उ. ) । [^२] णिस् (इ.) [ निंस ] चुम्बने (२- आ.) । [^३] णिक्ष् (अ ) [ निक्ष् ] " (१-प.) । [^४] ष्टन् (अ) [स्तन् ] शब्दे ( १ -प.) । [^५] स्तन (०) देवशब्दे (१०-उ.) [^६] रस् ( अ ) शब्दे (१-प.) । [^७] रस ( ० ) आस्वादनस्नेहनयोः (१०-उ. ) । [^८] लज् (ओ-ई) व्रीडने (६-आ.) । [^९] लस्ज् (ओ - ई ) [लज्ज् ] " (६-आ. ) । [^१०] तुल् (अ) उन्माने (१०-उ.) । [^११] तुला (०) नामधातुरयम् । [^१२] शुच् (अ) शोके (१-प.) । [^१३] स एव णिजन्तो ज्ञेयः । [^१४] दश ( इ ) [ दंश् ] दंशने (१०-आ.) । [^१५] दंश् (अ ) [ दश् ] दशने (१-प.) । अत्र दंश-सञ्जस्वज्जां शपी (२३९६) त्यनुस्वारलोपः । [^१६] पद (०) गतौ (१-आ.) । [^१७] पद् ( अ ) " ( ४-आ.) । योऽत्र लाभयते व्यूहं प्रतिपक्षक्षमाभुजाम् ॥ लभतेऽर्थं ततो भूमिहेमहस्तिहयादिकम् ॥ २१० ॥ श्रियो हृत्वाऽपि शत्रूणां न भैहर्षति यः श्रिया ॥ यथा प्रहृष्यति श्रुत्वा सत्कवीनां सुभाषितम् ॥ २११ ॥ धर्मसर्वस्वदाऽपि योहि दोलायते न च ॥ दोलयत्यरिवर्गस्य जीविताशां च यः सदा ॥ २१२ ॥ वाहते वाहिनी हन्तुं बाहुभ्यामाहवे बुधः ॥ वहते विहतारातेर्बहुरूपां च यः श्रियम् ॥ २१३ ॥ स्वेदेते किल सर्वोपि वपुष्मानूष्मणाऽन्वितः ॥ न तु स्विद्यति तस्याङ्गं व्यायामजितमेदसः ॥ २१४ ॥ अतिचित्राणि वस्त्राणि व्यूयन्ते यस्य कौतुकात् ॥ विज्ञानिका वैयेन्ते च व्ययन्ते पट्टिकादिकम् ॥ २१९ ॥ ऊर्जन्ति विविधाभिश्च विद्याभिर्यस्य वारणाः ॥ ऊर्जयन्ति च दानेन सन्मानेन पदातयः ॥ ३१६ ॥ आयच्छति रणे मौर्वीमसौ यावद् विधित्सया ॥ तावदार्च्छति शत्रूणां त्रस्यतां रणपद्धतिः ॥ २१७ ॥ १ लाभ (०) प्रेरणे (१०-उ.) । २ लभ् (डु, अ, ष्. ) प्राप्तौ (१-आ. ) । ३ हृष् ( उ ) अलीके (१-प.) । ४ हृष् (अ) तुष्टौ (४-प.) । ५ दोलेति नामधातुरयम् कर्तुः- ( २६६५ ) क्यङ् । ६ दुल् (अ) उत्क्षेपे (१०-उ.) । ७ वाहू (ॠ ) प्रयत्ने (१-आ. ) । ८ वह् (अ) प्रापणे (१-उ.) । ९ ष्विद् (ञि-आ.) [ स्विद् ] स्ले-हनमोचनयोः (१ -आ.) । १० विद् (आ) [ स्विद् ] गात्रमक्षरणे (४-प. ) । ११ ऊय् ( ई ) तन्तुसन्ताने (१-आ.) । १२ वे (ञ्) " (१-उ. ) । १३ व्ये (ञ्) संवरणे (१-उ.) । १४ ऊर्ज् (अ) बलमाणनयो (१ प.) अयमांकृत्या भादौ गण्यते । १५. ऊर्जु " (१०-उ.) । १६ यम् (अ ) उपरमे (१ प.) इषुगमियमामि (२४००) ति छः उपसर्गेणाकर्षणार्थः । १७ ऋछ् (अ) गतीन्द्रियप्रलयमूर्तिभावेषु (६-प.) । मोदय[^१]न्ति युदुद्याने सारुणं पुष्परेणवः ॥ हृद्यंतमुग्रमाघ्राया मोद[^२]न्ते चतुरस्त्रियः ॥ २१८ ॥ वहिराचमनस्नानप्रायश्चित्तेन शुच्य[^३]ति ॥ अन्तः शु[^४]चीयते सम्यक् परमात्मविनिश्चयात् ॥ २१९ ॥ यत्प्रजानामुपप्लुत्यै पर्जन्योपि न ग[^५]र्जति ॥ ग[^६]र्जयन्ति कथं चान्ये भेदका ये च तस्कराः ॥ २२० ॥ स्ना[^७]ति गङ्गाजलैर्नित्यं यत्र देशे क्वचिद्वसन् ॥ यः स्नाय[^८]ति जनान् सर्वान् विसतन्तुसितैर्गुणैः ॥ २२१ ॥ दृढं धर्मे विलग्रस्य यस्य न च्य[^९]वते पदम् ॥ चीव[^१०]ति स्वर्गलोकान्तं या कीर्तिः सुकृतात्मनः ॥ २२२ ॥ स्व[^११]रति स्निग्धया वाचा सर्वानानन्दयत्यसौ ॥ स्वरयत्य[^१२]रिराष्ट्रेऽपि न च कंचित् परिग्रहम् ॥ २२३ ॥ सम[^१३]न्ति यद्वियोगेन सीमन्तिन्यः स्मरातुराः ॥ यः साम[^१४]यति सामज्ञः स्निग्धैरालोकनैश्च ताः २२४ ॥ हिताहितं प्रजानां यः प्रेक्ष[^१५]ते नित्यमात्मनः ॥ प्रेक्ष[^१६]यत्यखिलानां च कर्म तद्विनियोजितम् ॥२२५ ॥ अभिल[^१७]ष्यति साधूनामुदयं सर्वदेवे यः ॥ साधुलोकोपि निःसीमं तस्याभिल[^१८]षति श्रियम् ॥ २२६ ॥ [^१] मुद् (अ) संसर्गे (१०-उ.) । [^२] मुद् (अ) हर्षे (१-आ.) । [^३] शुच्य् (अ) अभिषवे (१-प.) । [^४] शुचीति नामधातुः । भृशा-दिभ्य ( २६६७) इति क्यङ् । [^५] गर्ज् ( अ ) शद्धि (१-५.) । [^६] गर्ज् " ( १०-उ. ) । [^७] ष्णा ( ० ) ( स्ना ) शौचि ( २-प. ) [^८] ष्णै ( ० ) [ स्लै ] बन्धने (१-प.) । [^९] च्यु (०) गतौ (१-आ. ) [^१०] चीव् (ऋ ) आदानसंवरणयोः (१-उ.) । [^११] स्वृ ( ० ) शब्दो-पतापयोः (१-प.) । [^१२] स्वर ( ० ) आक्षेपे शद्वे च ( १०-उ. ) । [^१३] षम् ( अ ) [ सम् ] वैकल्ये (१-प. ) । [^१४] साम (०) सान्त्वप्रयोगे (१०-उ.) । [^१५] ईक्ष् (अ) दर्शने ( १-आ. ) । [^१६] ईक्ष् (अ) " णिजन्तोव्यम् । [^१७] लष् ( अ ) इच्छायाम् (१ प.) वा भ्रा शेति वा श्यन् । [^१८] लष् " । यःस्वप्नेनापि चात्मीयं गुणं कापि न क[^१]थ्यते ॥ कथ[^२]यत्यादिराजानां चरितानि सहस्त्रशः ॥ २२७ ॥ कायः क्लाम्य[^३]ति नाक्रन्दे यस्य प्रहरतो रिपून् ॥ क्लाम[^४]न्ति रिपुसेनाश्च वेपमाना दिशो दश ॥ २२८ ॥ व्यन[^५]क्तियच्छरीरस्थं लक्षणं सार्वभौमता ॥ आभ[^६]नक्ति न गोदोहं यद्देशे याज्ञिको जनःः ॥ २२९ ॥ आचुट[^७]न्ति नखैर्बाहुं मुखमाचोट[^८]यन्ति च ॥ याहुकृतवैधव्या रुदन्त्यो यदरिस्त्रियः ॥ २३० ॥ विपाश[^९]यति यः शत्रून् बन्धनैरखिलानपि ॥ विपाश[^१०]यति चात्मानं ज्ञानात् कर्म क्षयं नयन् ॥ २३१ ॥ घूर्ण[^११]ते शात्रवस्यापि यद्गुणश्रवणे शिरः ॥ मित्रोदासीनवृत्तीनां घूर्ण[^१२]तीति किमद्भुतम् ॥ २३२ ॥ यस्य लक्ष्मीर्विक[^१३]सति प्रजा धर्मेण रक्षतः ॥ विक[^१४]सन्ते च भूयांसो गुणाः श्रवणहारिणः ॥ २३३ ॥ किल[^१५]न्ति ललनाः कामं क्रीड[^१६]न्ति स्थविरा अपि ॥ अज्ञातव्याधिवैक्लव्य सुखिता यस्य मण्डले ॥ २३४ ॥ यः कूट[^१७]यति शत्रूणां दृष्ट्वा गजघटा रणे ॥ संकुट[^१८]न्ति भयाक्रान्ताः शत्रवो यस्य दर्शनात् ॥ २३५ ॥ [^१] कथ्थ् (अ) श्लाघायाम् (१-आ.) । [^२] कथ (०) वाक्यप्रबन्धने ( १० - उ. ) । [^३] क्लम् (उ) ग्लानौ (४-प.) ष्ठिवुक्लमुचमामि-( २३२० ) ति दीर्घः । [^४] " ( १ - प. ) । [^५] अञ्ज् ( ऊ ) व्य- क्तिम्रक्षणकान्तिगतिषु ( ७–उ. ) । [^६] भञ्ज् (ओ) आमर्दने (७–प.) आङ्पूर्वः । [^७] चुट् (अ) च्छेदने (६-प. ) । [^८] चुट् ( अ ) " ( १०-उ. ) । [^९] पश् (अ) बन्धने ( १०-उ. ) । [^१०] विपाशइति नामधातुः तत्करोतीति णिच् । [^११] घूर्ण ( अ ) भ्रमणे (१-आ.) [^१२] घूर्ण ( अ ) " (६-प. ) । [^१३] कस् (अ) गतौ। (१ - प. ) [^१४] कास् (ऋ) दीप्तौ (१-आ.) । [^१५] किल् (अ) श्चैत्यक्रीडनयो:। ( ६-प. ) [^१६] क्रीड् (ऋ ) विहारे (१-प. ) । [^१७] कूट ( ० ) परितापे (१०-उ.) । [^१८] कुट् ( अ ) कौटिल्ये ( ६-प. ) क्रप[^१]ते कृपणेष्वेव कृपयार्जितविक्रमः ॥ प्रचुरं प्रार्थितोप्यर्थं नासौ कृप[^२]यति प्रभुः ॥ २१६ ॥ अजस्त्रैरश्रुभिः शत्रुस्त्रीणां धौतमिवाधिकम् ॥ यद्यशः श्वेत[^३]ते दिक्षु श्विन्द[^४]ते च सुरालये ॥ २३७ ॥ कुशस्थलं पथय[^५]ति पथ[^६]यत्युत्तरापथम् ॥ यद्दण्डखण्डिताशेषप्रचण्डरिपुमण्डलम् ॥ २३८ ॥ द्यां चोच्छलेन मू[^७]र्च्छन्ति यद्गुणाः शशलाच्छने ॥ न स मू[^८]र्च्छति येनासौ दृष्टः सहृदयः प्रभुः ॥ २३९ ॥ ह्राद[^९]ते स्निग्धगम्भीरं यद्देशे वर्षुको धनः ॥ ह्ला[^१०]दते यस्य लोकेषु कृषीवलजनोऽप्यलम् ॥ २४० ॥ कृणा[^११]ति तृणवद्युद्धे शरजालेन यो रिपून् । कु[^१२]णन्ति विद्रुता यस्य दिङ्मुखेषु रिपुव्रजाः २४१ ॥ लक्ष्मीमा[^१३]लिङ्गति स्नेहाद्यः सदा पुरुषोत्तमः ॥ आलिङ्ग[^१४]यति रत्नानां जालेन मणिकुट्टिमम् ॥ २४२ ॥ यथा स्रुव[^१५]ति संग्रामे स्वयमेव जने नयम्ः ॥ सोमं सुनो[^१६]ति यज्ञेषु परलोकजिगीषया ॥ २४३ ॥ मनो माद[^१७]यते यस्य शास्त्राभ्यासरसायनात् ॥ सर्वलोकातिशायिन्या न विभूत्या स माद्य[^१८]ति ॥ २४४ ॥ [^१] क्रप् (अ ष् म् ) कृपायां गतौ च । (१-आ.) । [^२] कृप ( ० )दौर्बल्ये (१० - उ. ) । [^३] श्वित् (आ) वर्णे (१ - आ. ) । [^४] श्विट् ( इ ) ( श्विन्द् ) श्वैत्ये (१-आ.) । [^५] प्रथ (०) प्रख्याने (१०-उ. ) । [^६] पथ् ( इ ) [ पन्थ् ] गतौ (१-उ. ) । [^७] मूर्छ (आ) मोहनसमु-च्छ्राययोः(१-प.) । [^८] " [^९] हाद् ( अ ) अव्यक्ते शब्दे ( १ -आ.) । [^१०] ह्लाद् (ई) सुखे (१ -आ.) । [^११] कृ (ञ्)हिंसायाम् ( ९ - उ.) । [^१२] कुण ( अ ) शब्दोपकरणयोः ( ६-प. ) । [^१३] लिग् ( इ ) [ लिङ्ग् ] गत्यर्थे (१-प.)। [^१४] लिग् ( इ ) " ( १०-उ. ) । [^१५] षू (०) [ सू ] प्रेरणे (६-प. ) । [^१६] षु (ञ्) [ सु ] स्नपनपीडनस्नानसुरासन्धानेषु (५-उ.) । १७ मद् ( अ ) तृप्ति - योगे (१०-उ. ) । [^१८] मद् ( ई ) हर्षे (४-प. ) शमादित्वाद्दीर्घः। स्निह्य[^१]ति ज्ञातिवर्गेषु स्नेहयत्या[^२]र्यबन्धुषु ॥ रणे शूर[^३]यते यश्च शू[^४]र्यते द्विषतां गणे ॥ २४५ ॥ यः शील[^५]ति सदा धर्मं शीलयत्या[^६]त्मनो हितम् ॥ न च स्तम[^७]ति शोकेन न च दुःखेन ताम्य[^८]ति ॥ २४६ ॥ छिन[^९]त्ति नित्यमज्ञानं हृदयत्य[^१०]हितोदयम् ॥ सा[^११]ध्नोति धीः सदा यस्य सा[^१२]ध्यति श्रीश्च भूतले ॥ २४७ ॥ एष[^१३]ते यः सदा मार्गं गवेष[^१४]यति सुव्रतम् ॥ यत्किचिदप्य[^१५]धीतेऽसौ तदध्ये[^१६]ति तदक्षरम् ॥ २४८ ॥ आ[^१७]लोचते सदानीतिम[^१७]लोचयति सत्क्रियाः ॥ आ[^१९]लोकन्ते यमेणाक्ष्यो नालोकय[^२०]ति यश्च ताः ॥ २४९ ॥ यो न कु[^२१]त्सयते कुत्स्यान् न च कु[^२२]त्सति लिङ्गिनः ॥ न भर्त्स[^२३]ति विकर्मस्थान ने च भ[^२४]र्त्सयते मृतान् ॥ २१० ॥ [^१] ष्णिह् ( अ ) [ स्निह् ] प्रीतौ (४-प. ) । [^२] ष्णिह् ( अ ) [ स्निह् ] स्नेहने ( १० - उ. ) । [^३] शूर ( ० ) विक्रान्तौ (१०-आ.) 1 [^४] शूर् ( र्ई ) हिसस्तियोः (४-आ. ) 1 [^५] शील् ( अ.) समावौ (१-प.) [^६] शील (०) उपधारणे ( १० - उ. ) । [^७] ष्टम् ( अ ) [ स्तम् ] वैकल्ये (१-प.) 1 [^८] तम् ( उ ) कांक्षायाम् (४-प. ) दीर्घः । [^९] च्छिद् ( इर् ) द्वैधीकरणे ( ७ - उ.) । [^१०] छद (०) अपवारणे (१०- उ.) । [^११] साध् ( अ ) संसिद्धौ (५-प.) । [^१२] साधू (अ) " (४-प.) [^१३] एष् (ऋ) गतौ ( १-आ.) । [^१४] गवेष (०) मार्गणे (१०-उ.) [^१५] इ ( ङ् ) अध्ययने (२-आ.) । अयं नित्यमधिपूर्वः [^१६] इ ( क् ) स्मरणे ( २-प. ) अयमप्यधिपूर्वः । [^१७] लोच् ( ऋ ) दर्शने (१-आ.) [^१८] लोच् " (१०-उ.) [^१९] लोच् (ऋ) " (१-आ.) [^२०] " (१०-उ.) [^२१] कुत्स् (अ.) अवक्षेपणे (१०-आ.) [^२२] " (१-प.) [^२३] भर्त्स (अ) तर्जने (१-प.) [^२४] भर्त्स् (अ) तर्जने (१०-आ.) मण्ड[^१]यन्ति गुणाः सर्वं यो गुणानेव मण्ड[^२]ति ॥ भूषणं भूषयत्य[^३]न्यं स तु भूष[^४]ति भूषणम् ॥ २११ ॥ उन्मूल[^५]यति यः शक्तमुन्मूल[^६]ति तमांसि च ॥ वायुं च पीतय[^७]त्यात्मी यः पायत्य[^८]रिमण्डलम् ॥ २५२ ॥ निबर्ह[^९]यति बुद्ध्याऽरीन् स्वयमर्हो निबर्ह[^१०]ते ॥ इहार्ह[^११]यति यः पूजां स्वर्गेऽपीन्द्रत्व[^१२]मर्हति ॥ २१३ ॥ भक्त्या नम[^१३]ति यो देवान् नम[^१४]स्यति गुरून् द्विजान् ॥ रुण[^१५]द्धि रोदसी कीर्त्या सत्सङ्गमनु[^१६]रुध्यते ॥ २१४ ॥ दिवा निद्रा[^१७]यते नासौ न निद्रा[^१८]यति सन्ध्ययोः ॥ न गर्हते[^१९] परद्रव्यं न च गर्ह[^२०]यते परम् ॥ २१९ ॥ तूर्यते[^२१] न क्वचित् कार्ये त्व[^२२]रते धर्म एव यः ॥ ध्व[^२३]नन्ति यगुणान् मर्त्या ध्वनय[^२४]न्ति च खेचराः ॥ २१६ ॥ तर्जयत्य[^२५]हितं नान्यं भूमौ तर्जति[^२६] सज्जनम् ॥ न दुनो[^२७]ति परं वाचा दुर्जनोक्त्या न दूय[^२८]ते ॥ २१७ ॥ [^१] मड् (इ) [मण्ड्] भूषायाम् (१०-उ.) । [^२] मड् ( इ ) ,, ( १ -प.) [^३] भूष ,, (अ) अलंकरणे ( १०-उ.) । [^४] " ( १ -प. ) [^५] मूल् (ॲ) रोहणे ( १० - उ. ) । [^६] मूल् ( अ ) प्रतिष्ठायाम् ( १ - प. ) । [^७] पीतेति नामधातुः । [^८] पै ( ० ) शोषणे (१-प. ) । [^९] बर्ह् (अ) हिंसायाम् ( १० - उ. ) । [^१०] बर्ह् ( अ ) प्राधान्ये (१ - आ.) [^११] अर्ह् (अ) पूजायाम् ( १० - उ. ) । [^१२] अर्ह् (अ) " (१-प.) । [^१३] नम् ( अ ) प्रह्वत्वे शब्दे च (१-प.) । [^१४] नमस् इति नामधातुः क्यच् । [^१५] रुध् (इर् ) आवरणे (७-उ. ) । [^१६] रुध् (अ ) कामे ( ४ - आ. ) अयं नित्यमनुपूर्वः । [^१७] निद्रेति नामधातुः तत्करोतीति क्यङ् । [^१८] द्रै (०) स्वमे (१- प. ) । [^१९] गृह ( ऊ ) ग्रहणे ( १-आ.) । [^२०] गर्ह् (अ) विनिन्दने ( १० - उ. ) । [^२१] तुर् (ई ) गतित्वरणहिं-सनयोः (४-आ. ) । [^२२] त्वर् (ञि, आ, ष् , म् ) संभ्रमे ( १ - आ. ) । [^२३] ध्वन् (अ) शब्दार्थ: (१-प.) [^२४] " ( १० - उ. ) / [^२५] तर्ज् ( अ ) भर्त्सने (१०-उ. ) । [^२६] " (१-प.) । [^२७] दु ( टु ) उपतापे (५-प.) । [^२८] दू (ङ) परितापे ( ४ - आक.) न सू[^१]दते मतिर्यस्य यः सू[^२]दयति शात्रवम् ॥ विचिकित्स[^३]ति स व्याधिं साधु केतय[^४]ति प्रजाः ॥ २५८ ॥ यो जूष[^५]ति प्रजारिष्टं जुष[^६]ते यः सुखं सदा ॥ सत्यं संगिर[^७]ते यश्च गृणा[^८]ति शुभंगं वचः ॥ २५९ ॥ यो भुङ्क्ते[^९] भुवने राज्यं यस्य श्रीर्न भुजत्य[^१०]लम् ॥ पल[^११]न्ति यद् द्विषो दिक्षु दुरितं च पला[^१२]यते ॥ २६० ॥ जाय[^१३]न्ति यस्य पापानि जाय[^१४]न्ते च शुभोदयाः ॥ यः ष्टथ्वीं पा[^१५]ति पाय[^१६]न्ति यत्प्रभावाच्च शत्रवः ॥ २६१ ॥ जहात्य[^१७]सज्जनैः सङ्गं जिहीतेऽदु[^१८]र्जनैश्च यः ॥ लिना [^१९]ति धर्म एवासौ नेन्द्रियार्थेषु लीयते[^२०]॥ २६२ ॥ चित्तं रञ्जति[^२१] नारीणां स्वयं तासु न रज्य[^२२]ति ॥ रह[^२३]त्यविदुषां सङ्गं रह[^२४]यत्यश्रियं सदा ॥ २६३ ॥ कीर्तिर्भ्राम्य[^२५]ति यस्योर्व्यां गुणाः सर्वे भ्रम[^२६]न्ति च ॥ [^१] षूद् ( अ ) [सूद् ] क्षरणे (१-आ.) । [^२] " ( १०-उ. ) । [^३] कित् ( अ ) निवासे (१-प.) व्याधिमतीकारेऽर्थे सन्नन्तोऽ यम् । [^४] केत ( ० ) श्रावणे निमन्त्रणे च ( १० - उ.) । [^५] जूष (अ) हिं- सायाम् (१ -प. ) । [^६] जुष् (ई) प्रीतिसेवनयो: (६-आ.) । [^७] गृ (०) निगरणे (६-प. ) समः प्रतिज्ञाने (२७२५) इत्यात्मनेपदम् । [^८] गृ (०) शब्दे ( ९-प. ) । [^९] भुज् ( अ ) पालनाभ्यवहारयोः (७-आ. ) । [^१०] भुज (ओ) कौटिल्ये (६-प.)। [^११] पल् (अ) गतौ (१-प.) [^१२] अय् (अ) गतौ (१-आ.) उपसर्गस्ये (२३३६ ) ति लत्वम् [^१३] जै (०) क्षये (१-प.) [^१४] जन् (ई) [ जा ] प्रादुर्भावे (४-आ.) । [^१५] पा (०) रक्षणे (२-प.) । [^१६] पै (०) शोषणे (१-प.) । [^१७] हा (ओ-क्) त्यागे (३-प.) । [^१८] हा (ओ-ङ्) गतौ (३-आ.) । [^१९] ली (०) श्लेषणे ( ९ - प. ) । [^२०] ली (ङ्) " ( १-उ.) । [^२१] रञ्ज् (अ) रागे ( १-उ.) । [^२२] रञ्ज् (अ) " (४-प.) [^२३] रह् (अ) त्यागे (१-प.) । [^२४] रह ( ० ) " (१०-उ.) [^२५] भ्रम्(उ) चलने ( १-प.) वा भ्राशेति श्यन् वा । [^२६] " शिपि रूपम् । मानं खण्ड[^१]यते स्त्रीणां खण्ड[^२]ते द्विषतां शिरः ॥ २६४ ॥ प्लोषति[^३] द्विषतः सर्वान् प्लुष्य[^४]त्यपि च तत्पुरः ॥ अर्थापय[^५]ति शास्त्राणि नार्थमर्थय[^६]तेऽन्यतः ॥ २६५ ॥ विभाज[^७]यति यो द्रव्यं सभाज[^८]यति सज्जनान् ॥ लुभत्य[^९]र्थे न कामे च धर्मे लुभ्य[^१०]ति यः सदा ॥ २६६ ॥ वेदान् गद[^११]ति यः स्पष्टं न यो गद[^१२]यति क्वचित् ॥ अश्ना[^१३]ति शुचि माहात्म्यमश्नु[^१४]ते च परंतपः ॥ २६७ ॥ दक्ष[^१५]ते सर्वकार्येषु दक्ष[^१६]ते च कुलं द्विषाम् ॥ शिवं यक्षय[^१७]ते भक्त्या विभूत्या यश्च यक्ष[^१८]ति ॥ २६८ ॥ गाह[^१९]ते शास्त्रमत्यर्थं गा[^२०]धते नार्थमन्यतः ॥ यस्मै गुध्ना[^२१]ति तद्दुर्गं तत्क्षणादेव गुध्य[^२२]ति ॥ २६९ ॥ एज[^२३]ते राजचिन्हैर्य एजत्ये[^२४]तद्भयाज्जगत् ॥ इन्धे[^२५] युद्धेषु यत्तेज एध[^२६]ते यः श्रियाऽधिकम् ॥ २७० ॥ [^१] खड् (इ) [खण्ड्] भेदने (१०-उ.) । [^२] खड् (इ) मन्थे (१ -आ. ) । [^३] फ्लुष् (अ) स्नेहनसेवनपूरणेषु (१-प.) [^४] फ्लुष् (अ) दाहे (४–प.) । [^५] अर्थ-नामधातुः । [^६] अर्थ ( ० ) उपयाच्ञायाम् (१० - उ.) । [^७] भाज (०) पृथक्कर्मणि ( १० - उ.) । [^८] सभाज (०) प्रीतिसेवनयोः (१० - उ.) । [^९] लुभ् ( अ )विमोहन (६-प.) । [^१०] लुभ् (अ.) गाद्ध्यै (४-प.) [^११] गद् (अ)व्यक्तायां वाचि (१-प.)। [^१२] गद (०) देवशद्बे (१०-उ.) । [^१३] अश् (अ) भोजने (९–प.) । [^१४] अश् (उ) व्याप्तौ संघाते च (५-आ.) । [^१५] दक्ष् (अ) वृद्धौ शीघ्रार्थे च (१ - आ.) । [^१६] दक्ष् (अ , ष् , म्) गतिहिंसनयोः (१-आ.)। [^१७] यक्ष् (अ) पूजायाम् (१०-उ.) । [^१८] यक्ष (०) नामधातुरयम् । क्यङ्ङभावे रूपम् । [^१९] गाह् (ऊ) विलोडने (१ -आ.) । [^२०] गाध् (ऋ) प्रतिष्ठालिप्सयोर्ग्रन्थे च (१-आ. ) । [^२१] गुध् (अ) रोषे (९-प.) [^२२] गुध् ( अ ) परिवेष्टने ( ४-प. ) [^२३] एजू (ऋ) दीप्तो (१-आ.) [^२४] " करप ने (१-प.) [^२५] इन्ध् (ञि इ.) दीप्तं (७-आ.) । [^२६] एध् (अ) वृद्धौ (१ - प्रा.) यो रोडति[^१] मृषाऽध्मातस्तं रौडति[^२] निरीक्ष्य सः ॥ प्रतिषेध[^३]ति यः शत्रून् कार्यं तस्याशु सिध्य[^४]ति ॥ २७१ ॥ नय[^५]न्ते तद्गुणाः सर्वे यस्तान्न[^६]यति दिङ्मुखम् ॥ श्रिया मृड[^७]ति मृण्डा[^८]ति सरस्वत्या च सम्पदा ॥ २७२ ॥ (द्रुतविलम्बितम्.) इति समाप्तमवाप्तगुणोदयं कविरहस्यमिदं रसिकप्रियम् ॥ सदभिधाननिधानहलायुध- द्विजवरस्य कृतिः सुकृतात्मनः ॥ २७३ ॥ ॥ इति श्रीभट्टहलायुधकृतौ कविरहस्यं संपूर्णम् ॥ [^१] रोड् (ऋ ) उन्मादे (१-प.) । [^२] रोड् ( ऋ) अनादरे (१-प.) । [^३] षिध् (अ) [सिघ्] गत्याम् (१-प.) । उपसर्गस्थनिमित्तेन षत्वम् । [^४] षिध् (उ) [ सिध्] संराद्धौ (४-प. ) । [^५] णी (ञ्) प्रापणे ( १ - उ. ) । [^६] " [^७] मृड् (अ) सुखने (६-प.) । [^८] मृड् (अ) क्षोदे मुखे च (९ -प. ) । ष्टुत्वेन णकारः । (अनुष्टुप्.) अज्ञात्वा मतिसामर्थ्यमदृष्ट्वा पिशुनाञ् जनान् ॥ मया कविरहस्येऽयं प्रस्फोटो विस्फुटः कृतः ॥ १॥ (वसन्ततिलका.) आदौ निबन्धगतधातुमथानुबन्धमर्थं ततो गणपदे च विधेर्विशेषम् ॥ एवं हलायुधकृतौ क्रमतो रहस्यप्रस्फोटमेतमकरोत् किल वामनाख्यः ॥२॥ ॥ इति कविरहस्यप्रस्फोटः समाप्तः ॥ कविरहस्यम् कविरहस्यम् कविरहस्यम् कविरहस्यम् कविरहस्यम् कविरहस्यम्