శంకరుడు శ్రీబెల్లంకొండ రామరాయ కవీంద్రులు 1875 1914 28/04/12 BELLAMKONDA. bvlnckumar@gmail.com. Page 2 of 123 हयवदन शतकम् HAYAVADANA SATAKAM (With Commentary by the Author) AUTHOR:- SRI BELLAMKONDA RAMA RAYA KAVINDRULU. (1875-1914) FIRST PRINTING EDITION: 1953 FIRST DIGITAL EDITION : APRIL .2012. DIGITALISED BY: BELLAMKONDA CHAKRADHAR KUMAR. (GREAT-GRAND SON OF AUTHOR) ADDRESS: SRI BELLAMKONDA RAMA RAYA KAVINDRULA TRUST. Do.No : 12-8-5/5, PRAKASH NAGAR, NARASARAO PET (PO) PIN :-522601. GUNTUR (Dt) ANDHRA PRADESH. Ph. No'S : (+91) 09866400133 & 09700311109. E-Mail Id :- bvInckumar@gmail.com. (or) www.bellamkonda.webs.com NOTE:- Please download and take A4 size prints preferable. 28/04/12 bvlnckumar@gmail.com. Page 3 of 123 28/04/12 bvlnckumar@gmail.com. Page 4 of 123 हयवदन शतकम् 28/04/12 BELLAMKONDA CHAKDRADHAR KUMAR, NRT bvInckumar@gmail.com. Page 5 of 123 BELLAMKONDA 28/04/12 bvlnckumar@gmail.com. Page 6 of 123 28/04/12 Opp దారి atogs peoలు ఇండస్ట్రీ bvlnckumar@gmail.com. Page 7 of 123 పమిడిపాడులోని కవీంద్రుల గృహము BELLAMKONDA. 28/04/12 bvlnckumar@gmail.com. Page 8 of 123 2 28,10412 కీ॥శే॥ బెల్లంకొండ నరశింగరావు (కరణంగారు) 1914 - 1960 జమిందారు పమిడిపాడు సర్వా అగ్రహారం DVILICKuntiationeman com Page 9 of 123 28/04/12 bvlnckumar@gmail.com. Page 10 of 123 हयवदन शतकम् HAYAVADANA SATAKAM (With Commentary by the Author ) BY 28/04/12 (SRI BELLAMKONDA RAMARAYA KAVINDRA) ॐ PUBLISHED BY SRI KAVITA VENKATA SUBRAHMANYA SASTRY Ramaraya Pracheena Kavita Grandhamala NARASARAOPET ( Guntur Dt. ) bvinckumar@gmail.com. Page 11 of 123 हयवदन शतकम् HAYAVADANA SATAKAM (With Commentary by the Author ) ( SRI 28/04/12 BY BELLAMKONDA RAMARAYA KAVINDRA) ॐ PUBLISHED BY SRI KAVITA VENKATA SUBRAHMANYA SASTRY Ramaraya Pracheena Kavita Grandhamala NARASARAOPET ( Guntur Dt. ) bvinckumar@gmail.com. Price Rs. 1–0 – 0 Page 12 of 123 28/04/12 2005 3 bvlnckumar@gmail.com. 06 37 Page 13 of 123 28/04/12 ugge MEMANG SEDANG MISIONES bvinckumar@gmail.com. Page 14 of 123 5 श्रीहयवदनपरब्रह्मणे नमः श्रीमद्धयवदनशतकम लो ॥ स्वत इश्वेतं मन्दस्मितरुचिपरीवाहसुभगं समुद्यड्डिण्डीरच्छविपरिवृतं केसरभरम् स्रजाप्तं महीनां कटिविलसितक्षौमरुचिरं ततश्री खण्डाम्बु हयवदन मिन्दुस्थित मये ॥ १ अये इत्युतमपुरुषैकवचनेन अह मित्याक्षिप्यते । अहं हयवदन मये प्राप्नोमि । अये इत्यात्मनेपद निर्देशेन क्रियाफल स्यात्म गामित्वं धोत्यते । क्वासौं हयवदन इत्यत आह इन्दु स्थित मिति- "वन्दे पूरितचन्द्रमण्डलगत" मित्यादौ हयाननस्य इन्दुस्थितिः प्रतिपादिता । हयवदनं विशिनष्टि - स्वतश्श्वेत मित्यादिभिः । स्वतश्वेतं स्वभावत एव सितम् सहज मस्य त्वेतवर्णत्व मित्यर्थः । स्वत इत्यनेन हयवदनस्य अनन्यसिद्धत्वं व्यज्यते । मन्दस्मितस्य रुचिपरीबाह: कान्तिपूर: तेन सुभगं सुन्दरम् स्वत श्वेतोऽपि मन्दस्मितसङ्गा दधिकश्वेत इति भावः । मन्दे त्यनेन हय ग्रीवस्य धीरोदात्तत्वं व्यज्यते । मन्दस्मिते त्यनेन ध्येयस्य ध्यातृप्रीति जनकत्वोन्मुखत्वं व्यज्यते । परीवाहे त्यनेन स्मितं मन्दमपि दीप्ति रविकेति ब्यज्यते । सुभग मित्यनेन षड्गुणपरिपूर्ण इति व्यज्यते। सभ्य गुद्य नाविर्भवन् Page 15 of 123 28/04/12 bvinckumar@gmail.com. श्रीमद्धयवदनशतकम् रस्य य: डिण्डीर: फेनः तस्य छविना परितः वृतं छन्त्रम् । मन्दस्मितसङ्गा दधिक धेतोपि डिण्डीरच्छविना नितान्तं श्वेत इति भावः । हयस्य डिण्डीरोद्वमनं प्रसिद्धम् । समुद्य दित्यनेन डिण्डीरस्य नवत्व मुक्तं भवति । तेन च डिण्डीरस्य छवि रतिशयेन वर्तते इति द्योत्यते । अपि च ध्यानकाला प्रक्तिनडिण्डी ध्यातृभ्य: प्रसादत्वेन दत्तता व्यज्यते । अत एव डिण्डीरस्य समुद्यत्त्वविशेषणेन अल्पत्वं व्यत्यते; आविर्भावकाले सर्वश्या प्यल्पत्वात् । अतएव डिण्डीरपरिवृत मिति नोवतं किन्तु डिण्डीरच्छविपरिवृत मित्युक्तम् । छविपरिवृत मित्यनेन नायं डिण्डीरः अश्वमात्रसाधारण: किन्तु सर्वातशय इति व्यज्यते; सामान्य स्याश्वफेनस्य छव्यभायात् । केसराणां भर स्समूहो यस्य तम् डिण्डीरच्छचिना नितान्तश्चेतोऽपि केसरभरव्याप्त्या अत्यन्तं श्वेत इति भावः । भरेत्यनेन केसराणां दीर्घत्वं बाहुळ्यँ चोक्तं भवति । मल्लीनां सजा जात्येकवचनं मल्लिकापुप्पमालाभिः आप्तं प्राप्तं व्याप्त मिति यावत् । केसरभरव्याप्तचा अत्यन्तं श्वेतोऽपि मलीपुष्पस्रग्भि रपरिमित श्वेत इति भावः । आप्त मित्यनेन स्रज एवामु माप्तवत्यः नत्वयं स्रज अ प्तवान् स्वत एव शोभाक्त्त्वा दिति ब्यज्यते । कटिना विलसितं यत् क्षौमं दुकूलं तेन रुचिरं मनोज्ञम् स्रग्भि रपरिमितश्वेतोऽपि क्षौमेण बहुळश्वेत इति भावः । कटिविलसिते त्यनेन क्षौमेण कटि न विलसति किन्तु कटिना क्षौम मिति कटे सर्वातिशायित्त्वं व्यज्यते । रुचिर मित्यनेन पर्वतकट का रूढशारदाश्रव द्धयवदन कटिगत क्षौमं ध्यातॄणां मनो हरतीति व्यज्यते । ततं व्याप्तं श्रीखण्ड ।म्बु चन्दनरस: यत्न तम् चन्दनरसाभिलिप्त मित्यर्थः । क्षौमेण बहुळश्वेतोऽपि चन्दन लेपनेन निरतिशयश्वेत इति भावः । ततेत्यनेन भगवदङ्गस्य मार्दव व्ययते 28/04/12 bvinckumar@gmail.com. Page 16 of 123 ។ श्रीमद्ध यवदनशतकम् स्वच्छत्वञ्च दर्पण दिनिहितो हि जलबिन्दु दर्पण मतिरयेण व्याप्नोति इति विशेष कदम्बेन श्वेतवर्गोत्कर्षो भगवत्येव समाप्त इति व्यज्यते; तेन च शुद्धसत्वप्रधानत्वं व्यज्यते । ग पयस्ताराक्षी मृत मुकुरकपरहिमरुड् मराळब्रह्माणी रजतशरदब्देश्वरसुधा: शरन्मल्लीक्षौम म्वररदनहीराङ्करमुखाः कटाक्षा द्यस्यासन् हयवदन मिन्दुस्थित मये ॥ २ पत्रः वर्षोदकं तु कूपोदकं तस्य नीलत्वात् तारा: मुक्ता: क्षीरम् अमृतं सुधाऽब्धजं सुधाभित्ति लेपनद्रव्यं हीराङ्कुरः वज्रमणिः मुखाः प्रमुखाः पदार्थाः यस्य स्वतश्श्चेतस्य हास्यस्य कटाक्षा दासन् नेत्रस्य श्वेतारविन्द तुल्यत्वा त्कटाक्षोऽपि श्वत एव भवति तस्मा तत्कारणगुणसङ्क्रमणस्य कार्ये औचित्येन कटाक्ष कार्यत्वादेव पयोमुखानां कार्याणां श्वेतत्व मिति भावः । वस्तुतस्तु हयवदनस्य सर्वेश्वरत्वेन तत्कटाक्षा दाविर्भाव सर्वेषां वर्तत एवेति बोध्यम् । 28/04/12 स्वतो मृतं श्वेतं तनु मधिगतं चामृतरसे यशोदेहीभृतं स्मितमिव परीपाकरमणम् परं सत्वं चात्रिर्गत मधिगताकार ममलं मणिं हीरं भान्तं हयवदन मिन्दुस्थित मये ॥ ३ bvinckumar@gmail.com. Page 17 of 123 ६ ८० श्रीमद्धयवदनशतकम् स्वत एव मूर्त मूर्तीमूतं श्वेतं श्वेतवर्णमिव तनुं शरीर मधिगतं प्राप्त ममृतरसमिव अदेहो देह स्सम्पद्यमानीभूतं देहीभूतं यश इब परी पाकेन परिणामेन देहाकारपरिणतिनेत्यर्थः । रमण मनोझं स्मितमिव आबिर्गत माविर्भूतं परं शुद्धं सत्त्वमिव अधिगताकार ममलं हीरनामकं मणिमिव भान्त मिन्दुस्थितं हयवदन मये । सचित्तं वा शुद्धस्फटिकमणिभृमीधरवरं प्रतमश्रीही द्रव मिव घनीभृत ममलम् सरूपं वानन्दं गुणनिकर माहो! तनुधरं विभान्तं श्रीमन्तं हयवदन मिन्दुस्थित मये ॥ ४ सचितं सचेतनं शुद्धस्फटिकमणिभूमी धरवरमिव स्थित मित्युत्प्रेक्षा । स्फटिकमणिभूभृतोऽभावात् । अमलं धनीभूतं प्रतप्तश्री हीरमणिद्रवमिव स्थितम् । मूषाया मारोप्य हीरमणी प्रतप्यनिर्म: तत्वद्रूपेण रूपितायां प्रतिमायां शिल्पिना निषिक्तस्सन् घनीभूतस्स त्वमिव नः प्रतिभा तीत्यर्थ: सरूपं सशरीर मानन्द मिब स्थितम् आनन्दकायँ स्मिते श्वेतत्वदर्शना दानन्दोऽपि श्वेतएवेति कृत्वेय मुत्प्रेक्षा । वस्तुतस्तु आनन्दस्य ब्रह्मत्वेन सशरीर ब्रह्मैव हयग्रीष इति नात्रोत्प्रेक्षाया अवसरः कियानपि । आहो इत्याश्चर्ये । तनुघरं गुणनिकरमिव स्थितं गुणकार्यस्य यशस श्वेतत्वा गुणोपि श्वेत एवेति बोध्यम् । एवंविशेषेण भान्तं चन्द्रादित्याग्नित्नयधुतिप्रदद्युतिमन्त 28/04/12 bvinckumar@gmail.com. Page 18 of 123 9 श्रीमद्धयवदनशतकम् मिति भावः । श्री लक्ष्मी रस्यास्तीति श्रीमान् तं लक्ष्मीसहित मिथ. इन्दुस्थितं हयवदन मये इत्यर्थः । यदीयच्छायाभि र्धवळिततमेऽमुल भुवने क्वचि दुग्धाम्भोधिः क्वचिदपि हिमाद्रिः क्वच वृषः क्वचि कैलासाद्रिः क्वचन सुरराड़वाहन महो विलीन स्तं देवं हयवदन मिन्दुस्थित मये ॥ ५ एवं चतुर्भि स्वरूपं वर्णयित्वा अधुना का वर्णयति । यदीया भि इछायाभि इश्वेतप्रभाभिः धवळिततमे अतिधवळिते अमुत्र परिदृश्यमा ने भुवने क्वचित्दुग्धाम्भोधि विंलीनः स्थितः भुवनान्तराळेपि कुलापि विलीनस्सन् वर्तते न तु दृश्यते इति भावः । सामान्यालङ्कार:- सामन्यं गुणसाम्येन यत्र वस्त्व न्तरैकतेति तल्लक्षणात्। एव मन्यदूह्यम् । सुरराडवाहन मैरावतगजः अन भुवनस्य विस्तृतत्वेन दुग्धाब्ध्यादीनां क्वचित्स्थिति र्यद्यप्युचिता तथापि विलीय स्थितिः त्वच्छाया सङ्क्रमणं विना न युज्यते इति भावः । विलीय स्थित इत्यनेन ते त्वदनछायया जिता स्सन्तः पलाय्य क्वापि गूढं वर्तन्ते इति व्यज्यते तेन च हयग्रीवस्य दुग्धाब्ध्यादिसर्वाधिक श्वेतकान्तिमत्वं फलति । 28/04/12 ५ त्वदीयच्छायायां सुरनगरमीना श्च विलुठ न्त्यजः पाझो बद्धाञ्जलि रपि च सर्या स्सहफणा: मिळित्वेह द्वौ द्वौ सललित मिवोदेत्यपि सुधा रमानाथ ! त्वां तं हयवदन मिन्दुस्थित मये ॥ ६ bvinckumar@gmail.com. Page 19 of 123 श्रीमद्धयवदनशतकम् हे रमानाथ ! त्वदीयच्छायायां दुग्धाब्धिम्रान्तिजनक यां सुरनगर मीना अपि विलुठन्ति अप्सर स्त्रीनयनकुसुमानि त्वयि पतन्तीति भावः । स्वर्गङ्गा या: दुग्धाब्धिप्रवेशसत्वा तन्मीना दुग्धाब्धौ विलुठन्तीति सुरनगरेत्युक्तम् । नगरे जीवन्मीनस्थित्यसम्भवा लक्षणया नगरगतगङ्गाऽभिधीयते । रम्भादय स्त्वद नटनकाले दृग्विलास मभिनयन्तीति मुख्याधः। पद्मस्यार्य पाद्म: अजः ब्रह्म। बद्धान्जलि भति दुग्धाब्धौ भगवन्नाभीकमले पाझस्य सत्त्वात् । ब्रह्मा बद्धाञ्जलि स्त्वां स्तौतीति मुख्यार्थः । ब्रह्मत्युपलक्षणं सर्वे देव अपीति बोध्यम् यद्वा देवज्येष्ठस्य ब्रह्मगोऽत्र स्थित्युक्तौ तदवराणा मिन्द्रादीनां स्थिति रुक्तप्रायैवेति बोध्यम् । सहफणा: फणिन स्सर्पा: वासुकिप्रमुखाः इह छायायां द्वौ द्वौ मिळित्वा सललितं यथा तथा सन्तीति शेषः । सहफणा इत्यनेन फणयोरेव मेळनं न तु भोगयो रित्युक्तं भवति । अन्यथा नागा इत्युक्तौ फणिनां लाभात् सर्पा स्सहफणा इति व्यर्थ स्यात् । त्वा मभ्यागतानां नारदादीनां सर्पाकारौ बाहू फणाकारौ करौ च अन्जलिबन्धे सति करयो मेंळना द्वा होरमेळनाचच द्वौ द्वौ मिळिता स्सहफणा स्सर्पा इव भान्तीति भावः अत्र सर्पा स्वफणयोरिति पाठ: सुवच: यद्वा सर्वौ स्वफणयो: मिळित्वेह द्वौ द्वौ विलसत इवेति पाठ स्सुवचः द्वौ द्वौ सर्पों खफणयो मिळित्वा विलसत इवेत्यन्वयः इवेत्युत्प्रेक्षायाम् । सुधाप्युदेति त्वत्कटाक्षरूपेति भावः । तंदुग्धाब्धिसन्निमं तादृशच्छायं त्वां हयवदन मिन्दुस्थित मह मये ॥ 28/04/12 त्वदीयच्छायातो भवति हिमरुङ्मण्डल मिदं धियानां भजतिपुरुष: कौस्तुभमणिम bvInckumar@gmail.com. Page 20 of 123 श्रीमद्धयवदनशतकम् अमुण्या उद्भुतं पिबति यदि मर्त्योऽमृतरसं भने द्विष्णु स्तं त्वां हयवदन मिन्दुस्थित मये ॥ ७ इदं हिमरुडमण्डलं चन्द्रबिम्बं त्वदीयच्छायातः प्रभवति क्षीरसागरा चन्द्रस्य जातत्वा च्छायायाः क्षीरसागरत्व मुक्तं भवति । वस्तुतस्तु इंद चन्द्रबिम्ब जलमय मेव हयाननकान्त्या रुचिम द्भवतीति चन्द्रबिम्व हयास्य दीप्त्यैव भवतीति भावः । भवतीत्यनेन अद्यापि अन्त र्हयाननस्य सत्वा देव चन्द्रस्येयं दीप्ति रित्युक्तं भवति । पुरुषो ध्याता विष्णुश्च । घिया बुद्धया मन्थ रेणच, एनां छायां दुग्धाम्भुधिं च । निर्मध्य कौस्तुभमणिं भजति । इयानन च्छायां बुद्धा वारोप्य ये ध्यायन्ति ते साक्षाद्विष्णुसरूपत्वं प्रपद्यन्ते इति वास्तवार्थः । मर्त्यः अमुष्याः निर्मध्यमानाया: छायाया सकाशात् दुग्धान्दे स्सकाशा दितिच उद्भूत ममृतं सुखं यदि पिबति सुधां पिबतीति च विष्णु भवेत् विष्णुत्व प्राप्नुयात् विष्णुव दमरो भवेदिति च पूर्वत्र सारूप्य मंत्र सायुज्य मिति भेदा न्न पौनरुक्त्यम् । 28/04/12 अहो सिष्णासन्त्य प्य खिलविबुधा स्त्वद्रुचिभरे पिपासन्ति ज्योत्स्नाचरणपतगा निर्भररसम् इमे तिष्ठासन्त्य त्यहिपतिमुखा नित्यविबुधाः विभापद्मेश त्वाम् हयवदन मिन्दुस्थित मये ॥ ८ हे विभाषद्म ! कन्तिनिधे पद्मो निधिविशेष: हे ईश अहो चित्रम् अखिला विबुधाः पण्डिता देवाश्च त्वद्रुचिभरे सिष्णासन्ति स्नालु bvInckumar@gmail.com. Page 21 of 123 12 श्रीमद्धयवदनशतकम् मिच्छन्ति अपिना विरोधो द्योत्यते । पण्डितानामपि त्वद्रुचिपूरे गङ्गाप्रवाह भ्रान्ति र्भवतीति । वस्तुतस्तु पण्डितानां भगवत्कान्तिस्नानं युक्तमेव । निरन्तरध्यानविषयत्वा द्भगवत इति ज्योत्स्नाचरणपतगः: चकोराः चर गति भक्षणयोरिति धातुः । तथाचाल चरणम् भक्षणम् चन्द्रिकां भक्षयन्ति पत्रिणो ये ते इत्यक्षरार्थः । निर्मरो रस आनन्दः यस्मिन् तद्यथा तथा त्वचिभरे पिपासन्ति त्वचिभरम् पातु मिच्छन्तीत्यर्थः । यद्व त्वचिभरे यो निर्मरो रसः अमृतम् तं पिपासन्तीत्यन्वयः । अनेन चन्द्रिकासाम्यं रुचिभरस्य व्यज्यते । इमे अहिपतिमुखा आदिशेषप्रमुखाः मुखपदेन गरुड विष्वव सेनादीनाम् ग्रहणम् नित्यविभुधाः नित्यसूरयः नित्यसन्नि हिता अपीत्यर्थः । त्वद्रुचिभरे तिष्ठासन्ति स्थातुमिच्छन्ति दुग्धाब्धिभ्रान्त्येति भावः । वस्तुत स्तेषाम् त्वत्पुरस्स्थिति युक्तैवेति भावः । इमे इत्यनेन ब्रह्मादि सेवितम् हयग्रीवम । हृदि परिकल्प्य ध्याता यम् ध्यायंतीति व्यज्यते ॥ 28/04/12 इमां वस्तु वाञ्छ त्यमरवनिता लेपयितु म प्यहो धर्तु पातुं प्रतिकृति मधाडलोकितु मिह तथा स्नातुं स्थातुं मुखपरिमळेऽमूं कलयितुं रुचि ते श्रीमन् त्वां हयवदन मिन्दुस्थत मये ॥ ९ हे श्रीमन् ते इमां रुचि ममरवनिताः वस्तु माच्छादयितुं नितम्बे वस्त्रत्वेन धर्तुमित्यर्थः । वाञ्छन्ति तथा लेपयितु मङ्गे इति शेष: बाञ्छन्ति चन्दनप्रान्त्येति भावः तथा धर्तुं वाञ्छन्ति मल्लीसुमभ्रान्त्येति bvinckumar@gmail.com. Page 22 of 123 13 २१ श्रीमद्धयवदनशतकम् भावः । पातुं वाञ्छन्ति सुधाभ्रान्त्या, इह रुचौ प्रतिकृतिं स्वप्रतिबिम्ब मालोकितुं द्रष्टुं वाञ्छन्ति मुकुरभ्रान्त्या । तथा इह स्नातुं वाञ्छन्ति गंज म्रान्त्या । इह स्थातुं वान्छन्ति प्रासादम्रान्त्या । अमूं रुचं मुखपरिमळद्रव्ये ताम्बूले कलयितुं वाञ्छन्ति मुक्ताचूर्णभ्रान्त्या । श्रीमन्तो हि ताम्बूलविशेषेषु सुधास्थाने मुक्ताचूर्ण क्षिपन्ति; यद्वा सुधा भ्रान्त्या इति वाच्यम् ॥ 28/04/12 रुचि स्ते पाताळे फणिपतिमिषा द्धाति धरणौ पयोऽम्भोधिव्याजा दिवि सुरनदीदम्भत इयम् द्युभृम्यन्त चन्द्रच्छलत इति लोकत्रय मभि प्रवृत्ता विष्णो ! श्रीहयवदन मिन्दुस्थित मये ॥ १० । हे विष्णो ! ते तव रुचि: पाताळे फणिपतिमिषा द्धाति । धरणौ पयोम्भोधिव्याजा द्भाति । दिवि स्वर्गङ्गाव्याजा द्भाति । दयावाभूभ्यन्तराळे आकाशे चन्द्रव्याजा द्भाति इत्येवं लोकत्रय 'मभिप्रवृत्ता अभिव्याप्य स्थिता तव विष्णुत्त्वा त्त्वहचिरपि विष्णुत्त्वगुणवत्येवेति भावः । इन्दुस्थितं श्रीयुक्तं हयवदन मये ॥ इयं ते वामा लसति कमला किं किमु तटि ल्लता किं सौवर्णी हिमरुचिकला कि नवथ नवा मरीचि स्सौरी किं किमु मुररिपो विद्रुमलताs नया सन्दीप्तं त्वां हयवदन मिन्दुस्थित मये ॥ ११ bvInckumar@gmail.com. Page 23 of 123 १० श्रीमद्धयवदनशतकम् हे मुररिपो ! ते वामाङ्के या लसति सेयं कमला लक्ष्मीः किं, तटि त्किम्, सौवर्णी लता किं, अथवा नवा हिमरुचिकला किन्तु । रागार्थं नवत्त्वविशेषणं न वा सौरी सूर्य स्येयं मरीचिः किं । विद्रुमलता किं ? या वा का वा भवतु अनया तु त्वं दीप्यसे इत्याह - अनया दृश्य मानव्यक्तिविशेषणसम्यग्दीप्तं हयवदन मिन्दुस्थितं त्वा मह मये ॥ नम 28/04/12 विभो ! दासेराणां त्वयि भवति या रागलहरी त्वदिच्छात स्सेयं विलसति सुरूपाकृति रिह इदं संश्लिष्ट स्वं क्षिपसि तटिदालिङ्गितशर योदं त्वा मीशं हयवदन मिन्दुथित मये । १२ हे विभो ! त्वयि विषये दासेराणां दासानां या रागलहरी भवति सेयं त्वत्सङ्कल्पशा सुरूपाकृति स्सती शोभनसौन्दर्याकारवती इह त्वयि विलसति अनया संशिष्ट: इदं संशिष्ट स्त्वं तटिदालिङ्गित शारदं मेघ क्षिपसि तिरस्करोषि तद् द्धासीति भावः । रमाच्छायाकान्तः क्षिपसि नवभानुद्युतिझरी परीतं वं रौप्यक्षितिधर मथ त्वचिवृता रमा चन्द्रच्छायावृत मपि सुवर्णक्षितिधरं क्षिप त्यब्जाक्ष ! त्वां हयवदन मिन्दुस्थित मये ॥१३ रमाया श्छायया आक्रान्तः व्याप्तः त्वं नवस्य भानो घुंति bvInckumar@gmail.com. Page 24 of 123 श्रीमद्धयवदनशतकम् १२ झर्या परीतं रौप्यक्षितिघरं कैलास क्षिपसि । अथ त्वद्रुचिवृता रमापि चन्द्र च्छायावृतं सुवर्गक्षितिघरं मेरुं क्षिपति । हे अजाक्ष ! त्वा मये ॥ भवच्छा यायुग्मावृतिसुभग मेतत् त्रिभुवनं कविक्ष्माजच्छायापरिवृतनभोभागरुचिरम् सुगङ्गाशोणद्वय्यनवरतसक्कक्षितिफणि स्फटाभोगाधस्कं हयवदन मिन्दुस्थित मये ॥ १४ भवतो र्दम्पत्थो श्छायायुग्मस्य आवृतिना सुभगं सुन्दर मेत परि दृश्यमानं त्रिभुवनं । कवे शुकस्य क्ष्माजस्य अङ्गारकस्य च छायाभ्यां परिवृतेन नभोभागेन रुचिरम् । तथा शोभनयोः गङ्गाशोणनदयो र्या द्वयी तथा अनवरतसक्ता क्षिति र्यत्र तत् । तथा फणिना मादिशेषादीनां स्फटा: फणाः लक्षणया तत्स्था मणय: भोगा इशरीराणि तयुक्त मधः अधोलोक: यत्र तत् भवतीति शेषः । भवच्छायायुग्मावृता द्यौः कविक्ष्माजच्छायापरि वृतेव भाति । क्षितिस्तु गङ्गाशोणद्वयसङ्गतिशालिनीव भाति; पाताळस्तु फगि मणिभोगद्वयच्छाया सङ्गत इव भातीति भावः । अत्र दिवि शुक्र कुज रूपेण, भुवि गङ्गाशोणरूपेण, पाताळे फणिमणिभोगरूपेण च, युवयो श्छायाद्वयं भातीति व्यज्यते ॥ 28/04/12 भवच्छायायुग्मव्यतिकलनजा काचन रुचिः प्रहरं माणिक्यं भजकहदये सङ्गमयति bvInckumar@gmail.com. Page 25 of 123 १२ 16 श्रीमद्धयवदनशतकम् प्रतापं कीर्ति वा किमु तनुतया ब्रह्म स भवान् बिभर्ति त्वां भूमन् हयवदन मिन्दुस्थित मये ॥ १५ भवती च भवांश्च भवन्तौ 'पुमान् स्त्रिये त्त्येकशेषः' । भक्तो इछया युग्मस्य व्यतिकलनेन मेळनेन जाता काचन रुचि: भजकानां हृदये प्रकृष्टं हीरं वज्रं माणिक्यञ्च सङ्गमयति । हृदयेन युवां चिन्त यतः पुनः हृदये युक्यो श्छायायां लग्नायां हीरमाणिक्यसम्मेळनमिव भक्तो मन्यत इति भावः । ब्रह्म परब्रह्मभूत स्स भवान् तवैव प्रतापं कीर्रि च तनुतया शरीरत्वेन बिभर्ति किम् ? कीर्तिः प्रतापश्चेति ब्रह्मण उभौ गुणौ उभे शरीरे भवतः, तल कीर्तिशरीरकं ब्रह्म भवान्, प्रताप शरीरकं ब्रह्म भवती चेति भावः । कीर्ते इश्वेतत्वात् प्रतापस्य अरुणत्वा च्चेय मुत्प्रेक्षा । हे भूमन् ! 'यत्र नान्य त्पश्यति नान्य च्छृणोति नान्य द्विजानाति स भूमा'; तस्य सम्बुद्धिः ॥ 28/04/12 सिताम्भोजौ पादौ ध्वजकुलिशपद्मारिदरितौ नखज्योत्स्नाधूतप्रकट भजकात्मान्धतमसौ सुधीधीसङ्घर्षा दरुणिततलौ मांसलतमौ भवन्तं विभ्राणं हयवदन मिन्दुस्थित मये ॥ १६ ध्वजकुलिशपद्मारिचक्रं दर शङ्ख इतीमे यत्र सञ्जाता स्त धोकौ 'त दस्य सञ्जात' मिति तारकादित्वा दितच् । नवज्योत्स्नया अनेन नखानां चन्द्रकलायितत्व मुक्तं भवति । धूत मपाकृतं प्रकट bvlnckumar@gmail.com. Page 26 of 123 17 श्रीमद्धयवदनशतकम् १३ मुस्कटं भजकाना मात्मनि हृदये अन्धतमस मज्ञानात्मकं याभ्यां ते सुधीनां विदुषां धियो बुध्धे सङ्घर्षावर्षणादिव अरुणितं तल मधो देशः ययो स्तौ निरन्तरभक्तबुद्धिसन्निधानेन योगिबुद्धेः कठिनत्वा तद् बुद्धिघर्षणा त्पादयो ररुणत्व मिति भावः । योगिबुद्धि र्य द्यकाठेना तर्हि संसारमेव सत्यजे दिति बोध्यम् । मांसलतमौ बलिष्ठौ अन्याभा अन्त्रादीनां बहिर्दर्शनेन शोभाहैन्यं स्यात् । सिताम्भोजौ श्वेतारविन्द् तुल्यौ पादौ बिभ्राणं भवन्त मित्यन्वयः ॥ 28/04/12 नमद्देवी मौळिस्थितसुरमही जातकुसुम स्रवन्माध्वी चिन्दुव्रततिपरिषिक्तैकचरणम् महेन्द्राधुन्मस्तस्थगितमणिकोटीरमणिभा प्रदीताब्जा हयवदन मिन्दुस्थित मये ॥ १७ नमन्त्यो या देव्य इशची प्रमुखा: 'पुंवत्कर्मधारयेति' पुंकद्भावः । तासां मौळिस्थितेभ्य: सुरमहीजातकुसुमेभ्य: पारिजातपुष्पेभ्यः स्रवन्ती "धृवमपायेऽपादान" मिति "पञ्चमी पञ्चमीति" योगविभागा त्समासः । या माध्वीबिन्दुव्रततिः मकरन्दबिन्दुसन्ततिः, तया परिषिक्त मेकं वामं चरणं यस्य तम्, महेन्द्रादीना मुन्मस्तेषु मस्तकोपरिभागेषु स्थगिता ये मणिकोटीरा: मणिमयानि किरीटानि शाकपार्थिवादित्वा दुत्तरपद लोपिसमासः । तेषु ये मणय : तेषां भाभि दीपायिताभिः कान्तिभिः प्रकर्षण दीप्तः नीराजितः । अन्य: अब्जमिव अडिच रब्जादित्र: । 1 bvinckumar@gmail.com. Page 27 of 123 १४ श्रीमद्धयवदनशतकम् उपमनानीति समासः यस्य तम् । शचीन्द्रौ गौरीरुद्रौ वाणीहिरण्यगर्भों इत्येवंद्वौ द्वौ दम्पती युगप तस्य पादाब्जयो र्नमत इति स्त्रीणां वामपाद सेवा, पुंसां दक्षिणपादसेवा च लभ्यते इति भावः ॥ 18 28/04/12 नटज्जाटाटीरोन्मकुटतटरिङ्गत्सुरनदी तरङ्गप्रोद्रुष्टस्फुटजलजसादृश्यचरणम् पदाब्जोयन्माध्वीरसभरसमास्वादमुदित स्वयम्भूप्रस्तावं हयवदन मिन्दुस्थित मये ॥ १८ , जटाटीर एव जाटाटीर: स्वार्थिकोऽण् नटतो जाटाटीरस्य उन्मकुट jटे उन्नतशिरोदेशे, रिङ्गन्त्या स्सुरनद्या स्तरङ्गैः, करणैः प्रोष्ट मिति गर्तमाने क्तः, प्रकर्षेण उद्घोष्यमाणं, स्फुटजलजसादृश्यं विकसित कमलसा दृश्यं यस्य त चरणं यस्य तम् । हयवदनचरण मम्बुजसदृश मिति 'सुरनदीतरङ्गरवव्याजेन नः व्याख्यातीति भावः । हयवदनचरणाब्जनतिकाले शिवशिरसि लग्नो मधुबिन्दु रेव सुरनदी इति मधुबिन्दुमत्त्वा दिदं चरण मम्बुज मेवेति गङ्गया प्रतिपाद्यते इति ध्वनिः । अब्जमिव पदं पदाब्ज मुपमितं व्याघ्रादिभि रिति समासः । तस्मा दुध न्नाविर्भवन्, यो माध्वीरस भर: मकरन्दातिशयः, तस्य समाखादेन मुदितस्य स्वयंभुवः ब्रह्मणः, प्रकृष्टः स्तावः स्तुति र्यस्य तम्; स्वयंभुवा सह प्रस्ताव: प्रसङ्गो यस्य त मिति वा । एतेन शम्भुब्रह्मणोरपि ह्याननपादपद्मं सेव्य मिति फलितम् ॥ नमद्देवी कैश्य अमर निकर ख्यापितनिज स्फुटाब्जत्वप्रख्यात्यनुवचनसन्नू पुरपदाम् bvinckumar@gmail.com. Page 28 of 123 19 श्रीमद्धयवदनशतकम् अपाङ्गै स्तन्वानां चरणकमले भृङ्गसुषमां भजन्तं श्रीकान्तां हयवदन मिन्दुस्थित मये ॥ १९ एवं हयवदनचरणौ ध्यात्वा तदङ्गत्वेन लक्ष्मीचरणं प्रार्थयति कविः । नमन्तीनां देवीनां कैश्येषु यो भ्रमरनिकरः तेन ख्यापिता या निजा स्फुटाब्जत्वप्रख्यातिः, ता मनुवचन्तीति अनुवचनाः सन्त इश्रेष्ठा नूपुराः पदयो यस्या स्ताम्; पदस्य स्फुटाब्ज मिति प्रख्याति रस्ति सा तु पदलमैः देवीकैश्यागतै भ्रमरैः प्रख्याप्यते । बहुळसौरभपूर्णमपि कैश्यं त्यक्त्वा पदस्य अब्जत्वा देव पदे भ्रमराणां प्रवेश इति ज्ञायते इति भावः । एवं झङ्कारव्याजेन भ्रमरैः कीर्त्यमानां पदान्जप्रख्या तिं नूपुरा दिशञ्जाव्याजेन अनुवदन्तीवे त्युत्प्रेक्षा । चरणकमले हयवदनस्येति भावः । अपाकटाक्ष पातैः, भृङ्गशोभां तन्वानां श्रियालोकितं हयवदनचरणं समृङ्गे पद्ममिव भातीति भावः । स्त्रीणा मपाङ्गा नीला इति प्रसिद्धि: । एतादृशीं श्री कान्तां लक्ष्मीनामिकां प्रियां भजन्तं वामा बिभ्राण मित्यर्थः । 28/04/12 नखार्कोस्रद्योतप्रतिलसितदेवीकचभर च्छलोद्यत्ता मिस्रव्य तिकलनजस्त्रेहचरणाम् कटाक्षान्जबातार्चितपतिपदाम्भोरुहयुगां दधानं चन्द्रास्यां हयवदन मिन्दुस्थित मये ॥ २० नखैरेव अस्त्रै स्सूर्यकिरणैः, द्योतेन प्रकाशन, फरणेन, प्रतिलसितः प्रभूषितः नखानामेव अर्कोत्राणां द्योतेन प्रतिरूसित इति वा bvInckumar@gmail.com. Page 29 of 123 20 श्रीमद्धयवदनशतकम् यः देवीनां देवाङ्गनानां कचभरः देवस्य स्त्री देवी इति पुंयोगे ङीष तस्य छलेन दयाजेन उद्य दाविर्भवत् य तामिस्रं तस्य व्यतिकलनेन सम्पर्केण, जः जावः॑ः, यः स्नेहः सुहृद्धर्मः, तैलञ्च तद्युक्ते चरणे यस्यास्तामूं व्यति कलनजः स्नेहः ययोस्तौं चरणौ यस्या स्ता मिति वा ।` पदवि श्चरणोऽ स्त्रिया मित्यमरः । स्वनखैः प्रतिलसितत्वा त्कचभरे चरणयो स्नेह आसी दिति ध्वन्यते । कचभरसंस्पर्शा चरणयोः कचभरसम्बन्धि तैलसंयोग आसी दिति वास्त॑वार्थः । सूर्येणापि तामिस्रं दीप्यते इति विरोधः । नखरोचिषा केशपाशनैस्य भृशं प्रतिभातीति तत्परिहारः । यद्वा मायात्वेन लक्ष्म्याः कर्तु मकर्तु मन्यथा कर्तुं च शक्ति रस्तीति सूर्यकिरणैरपि देवीसङ्कल्पेन तामिस्रं द्योत्यते इत्यविरोधः । एवं नखेषु अर्कोसत्व मारोप्य तद्भूषितरत्वपुरस्का रेण कचभरे तामित्रत्वारोपणात् लक्ष्म्याः प्रकृतित्वं व्यज्यते । (प्रकृति र्माया) कटाक्षाणामें वाब्जानां वातेन समूहेन अर्चितौ पत्यु र्हयवदनस्य पदाम्भोरुहौ यया ताम् । एतेन पातिव्रत्य सूच्यते । चन्द्रास्यां लक्ष्मीं दधानम् ॥ 28/04/12 पदाम्भोजच्छायारसभरनिमञ्जत्कमठधी समालम्बद्ल्फावरण सुमणी नूपुरगणौ मनोभृतणीरप्रतिभटसुजङ्ग प्रिय रमे युवा मम्भोजाक्षी हयवदन मिन्दुस्थित मये ॥ २१ हे प्रिय आत्मन् आत्मा हि प्रिय सर्वस्य । हे रमें लक्ष्मीः, इन्दुस्थितं हृयवदनं; इन्दुस्थिता मम्भोजाक्षीं चेति युवा मह मये शरणं bvinckumar@gmail.com. Page 30 of 123 지 ३१ श्रीमद्धयवदनशतकेम् १७ प्राप्नोमि । कीदृशौ युवाम् ? पदाम्भोजयो इछायारसभरे निमज्जसोः कमठयो धियः तद्विषयकबुद्धे रित्यर्थः । निमज्जन्तौ कमठा विमा विति घिय इति वा; समालम्ब इवाचरतो. रालम्बभूतयो रित्यर्थः । गुल्फयो रावरणभूतः शोभन: मणिमयनूपुरगुणः ययोस्तौ गुल्भौ, गूढौ नूपुरगणच्छ न्नौं चेति भावः । मनोभुव स्तूणीरस्य प्रतिभटे शोभने जयोस्तौ तथोक्तौ ॥ 28/04/12 सुवर्णादिग्रान्त क्षितितलजरम्भातरुयुग प्रतिद्वन्द्व्यरुद्वय्य नवरतसंश्लेषसुभगाम् स्वरोको राडवाह द्विपकरसमोरुं प्रियरमे ! युवा मम्भोजाक्षीं हयवदन मिन्दुस्थित मये ॥ २२ सुवर्णाद्रिप्रान्तक्षितितल मर्था सुवर्ण मूतलं, तज्जस्य रम्भा तरुयुगस्य प्रतिद्वन्द्विनी प्रतिभटभूता, या ऊरुद्वयी तस्या अनबरतं यः परस्परनंश्लेष: तेन सुभगाम् । इत्यम्भेजाक्षी मित्यस्य विशेषणम् । सुवर्णरम्भातरुयुगतुल्यनिरन्तरसंश्लेषशाल्यूरुद्वयक्ती मित्यर्थः । सुवर्ण क्षितौ जातं हि सुवर्णमयं भवति । स्वरोकसी देवानी, राज्ञ इन्द्रस्य, वाहभूतो यो द्विप ऐरावतः, तत्करेण समौ ऊरू यस्य त मिति हयवदनविशेषणम् ॥ पयोऽम्भो निध्यूर्मिप्रतिभटदुकूलावृतकटी तटभ्राजत्काञ्चीवलयरुचिनिर्धूततुलनौ bvinckumar@gmail.com. * Page 31 of 123 १८ 22 श्रीमद्धय बदनशतक में हिरण्यक्षोणीभृत्कटकसुनितम्बौ प्रिय रमे ! युवा मभ्भोजाक्षीं हयवदन मिन्दुस्थित मये ॥ २३ अम्भोनिधिशब्द समुद्रे रूढ: पयोम्भोनिधिः क्षीरसमुद्रः, तस्य ऊर्मैिभिः प्रतिभटेन जला जलोर्मयोऽ तिखच्छा इति तद्व त्योऽप्यूर्मि रूप मतिश्वेतं भवती त्यूर्मिग्रहणम् । किञ्च ऊर्मिव द्वस्त्रमपि न्यूनाधिकभाव मापद्यते अवयवेषु फळफळात्कारवत्वात् इत्यप्यूर्मिसादृश्यम् । दुकूलेन आवृते कटीतटे भ्राजतः काञ्चीवलयस्य सौवर्णमेखलामण्डलस्य, रुचिना निर्धूता तुलना सादृश्यम्, ययो स्तौ अनुपमा वित्यर्थः । हिरण्यं स्वर्णं रजतञ्च, तन्मयपर्वतकटका विव शोभनौ नितम्बौ ययौ स्तौ इत्त्यन्वयः ॥ 28/04/12 विरिश्चानुत्पादानुमितनसरोजत्वगुणक स्वनाभी राजीवं परिवृतवती पद्मनिलया यतो नाभीपझे हगळिनिचर्य पातयति वा सदा तं श्रीनाथं हयवदन मिन्दुस्थित मये ॥ २४ विरिञ्चस्य पद्मजस्य, अनुत्पादेन उत्पत्त्यभावेन अनुत्पादकत्त्वेन वा हेतुना, अनुमितः, न सरोजत्वं सरोजत्वाभाव एव, गुणस्साध्यो यस्य तत् स्वस्य लक्ष्म्याः नाभोराजीवं राजीवमिव नामिं, परितो वृतवती आच्छा दयन्ती सती, पद्मनिलया लक्ष्मीः, यतो यस्य नाभीरूपे पद्म दृशामेव अळीनां निचयं पातयति प्रसारयति तं श्रीनाथं सदाप्यये सदापि पातयति त मिति वा । इयं नाभी न पद्मम् पद्मजानुत्पादात्; व्यतिरेक दृष्टान्तः । bvinckumar@gmail.com. Page 32 of 123 श्रीमद्वयवदनशतकम् १९ यथा श्रीहरे भी इति प्रयोगः न च प्रसिद्धपद्मस्यापि पद्मजानुत्पादा त्साध्यविकल मेत दिति वाच्यम् । प्रसिद्धपद्मं पद्म नभवत्येव । किन्तु हरिनाभिरेव पद्ममिति विवक्षितत्वेन तत्रापि पद्मत्वामाक्स्य अस्माक मिष्टत्वात् । नाभिं परिवृतवती त्यनेन लज्जा गम्यते । न्यूनत्वास्पदं तद्धि हियाऽऽच्छाद्यते । वस्तुतस्तु स्त्रीणां नाभीदर्शनस्य अयुक्तत्वेन दुकूाच्छा दनं तस्य आवश्यकमेव । अतएव हि पुरुषं मोहयितुं कयाचि द्विला सिन्या कदाचि नामी प्रदर्शते । पद्मनिलये त्यनेन मम पद्ममेव निलय इति भगवन्नाभी पद्मे स्थातुं रमा वाञ्चतीति व्यज्यते । अतएव नाभिपद्मे दृगळिप्रेषणम् । अळित्त्वारोपेण पद्मे अळिस्थिते सम्भावितत्वेन भगवन्नाभी पद्मे मद्दगळय: स्थापयितव्या एव नोचे न्मरन्दालाभेन अळयो न भविष्यन्तीति व्यज्यते । अनेन च लक्ष्म्याः भगवन्नाभीसौन्दर्यसमाकृष्ट नयनत्वं व्यज्यते । तेन च भगवन्नाभी न पद्मतुल्या नापि लक्ष्मीनाभि तुल्या; किन्तु सर्वाधिकेति फलितम् । श्रीनाथ मित्यनेन लक्ष्मीयुक्तो भगवान् ध्येय इति व्यज्यते । नातिविकसितं नातिमुकुळितञ्च कमलं नाभिव दगाधं भातीति पद्मसाभ्यं नाभे र्बोध्यम् ॥ 23 28/04/12 लसन्नाभीपद्मानुमितसुरगङ्गात्वसुषमा प्रवाहाभिकान्तिप्रधित हिमभूमीधरतुलम् जगलोतोन्मेषातिशय सहनात्यन्तविपुल स्फुरन्नाभीप हयवदन मिन्दुस्थित मये ॥ २५ bvInckumar@gmail.com. Page 33 of 123 श्रीमद्धयवदनशतकम् लसन् प्रकाशवान् विकासवानिति च यः नाभीरूप: पद्म: तेन अनुमितं सुरगङ्गात्वं येन तेन, यस्य तस्येति वा, सुषमाप्रवाहेण सुषमा प्रवाहस्य वा, अभिक्रान्त्या अभिव्याप्त्या करणेन कर्या वा; प्रधिता प्रकटीकृता, हिमभूमीघरतुला यस्य तम् । इयं सुषमा सुरगङ्गा भवितु महंसि, विकसत्पद्मवत्त्वात् । यथा गङ्गा इति प्रयोग: गङ्गायामिव सुष मायामपि गङ्गात्व मस्ति । अन्यथा विकसितं पद्म मत्र नोपलभ्येतेति भाव: । लसद्विशेषणेन पद्मं जला दपनीत मुकुळितं स्यादिति विकास क्त्वादिदं जलस्थितमेव पद्मम् । जलं तु सुषमैवे त्युक्तं भवति । अयं हय ग्रीवो हिमाद्रि भवितु मर्हति । सुरगङ्गावत्वा द्यथां हिमाद्रि रिति प्रयोगः । यद्यपि गङ्गा भुव्य व्यस्ति; सुरगङ्गा आकाशगङ्गा तु हिमवत्येव न त्वाकाशे इति भ्रमितव्य ममूर्तत्वा न च शिवशिर स्यपीति वाच्यम्; स्त्रीरूपेण तत्र भानात । यद्वा गङ्गाया शिशरस्येव शिवस्य व्याप्ति: न त्वभितोऽङ्गे इति अभिकान्तिपदेन शिवस्य निरास: सुषमा व्याप्तोऽयं भवान्, गङ्गाव्याप्तो हिमवा निव भातीति भावः । जगत्त्रेताया: त्रिभुवनस्य, य उन्मेष: प्रळये लीनस्प प्रपञ्चावस्था प्रादुर्भावे योविकासः तस्यातिशयं सह ते इति सहनम् । कुत. अत्यन्त विपुलम् । स्फुरत् नाभी रूपं पद्मं यस्य तम । भगवन्नाभीपद्मादेव जगत्रिय स्याविर्भावा दतिविपुलत्त्वम । त्रिभुवनसंङ्घर्षे णापि न व्यते इति वक्तुं स्फुरद्विति । इयं नाभी अतिविपुला जगत्त्रेतो न्मेंशातिशयसहत्वात् आकाशवदिति प्रयोगः ॥ २० 28/04/12 24 अपि ब्रूषे त्वं न स्स्वनरहरिमध्यावतरतां वलने नानेन व्यतिकलितनिर्मध्यललन ! bvInckumar@gmail.com. . Page 34 of 123 श्रीमद्धयवदनशतकम् त्वया त्रातो दन्ती त्यपरमिव नः कौतुकपदम मदात्माराम त्वां हयवदन मिन्दुस्थित मये ॥ २६ हे व्यतिकलितनिर्मध्यललन ! व्यतिकलिता सङ्गता, निर्मध्य मध्यभागहीना, गगनावलग्नेति भावः । मध्यपद मुपलक्षकं । आदि मध्यान्तहीनेति च । ललना स्त्री, लक्ष्मीः यस्य तस्य सम्बुद्धि: लक्ष्मी सहितेति यावत् । त्त्वं नः स्वस्य नरहरि नरसिंह: मध्यावतर: यश्य तस्य भाव स्तत्ता, ताम् । आदि स्वतारो मत्स्यः, अन्तः कलिकि रिति, तदितरे मध्यावतारा इति नरसिंहावतारस्य मध्यत्वं प्राप्तं । सर्वे प्यवतारा विराज सकाशा द्भवन्तीति अवतारवान्; विरादेव । तथा च नरहरि . मध्यावतारो यस्य तस्य । विराजो भावं स्वसम्बन्धिनम् इति अक्षरार्थ: एतेन हयग्रीवो घिरा डिति फलितम् । खविराट् पुरुषत्वमिति यावदर्थः । मध्यम् सत्यलोक शिशरश्च अनेन वलग्नेन मध्येन करणेन ब्रूषे गगनतुल्यं तव मध्यमेव तव विराट्पुरु षत्वं नः प्रतिव्याख्याति पाताळं पादमूलं द्यौ विरापुरुषस्येति हेतो रिति भावः । द्यौर्नाम चन्द्रादिभ्रमणस्थानम् ; न तु स्वर्गः । अत्र स्वस्य नरस्य परमात्मनः न रीयते न क्षीयते इति नरः परमात्मा । ' नारायणो नाम नरो नराणा ' मिति प्रयोगश्च यो हरि मध्यावतारः हरे स्सिहस्य मध्यमिव मध्यं यस्य स हरिमध्यः स चासा ववतारः तत्तम् । सिंहमध्यतुल्यमध्यभागवदवतारत्व मित्यर्थः इति प्रतीयते । त्वन्मध्ये दृष्टे नः सिंहमध्यावतारो भवानिति प्रतीयते इति भावः । तव सिंहमध्यस्य सदृशीयं निर्मध्य ललनेति वक्तुं सम्बोधनं । विराज स्तव प्रकृति र्भार्येति समीचीनमिति वक्तुं सम्बोधन मिति वास्तवार्थः । एतावता 28/04/12 25 bvlnckumar@gmail.com. Page 35 of 123 श्रीमद्धयवदनशतकम् तव सिंहमध्यत्वं न एकं कौतुकपद मिति फलितं । हे मदात्माराम मम आत्मनि मनसि रमते इति तत्सम्बुद्धिः । त्वया दन्ती गजेन्द्रः, लाता इत्यपरं नः कौतुकस्य स्थानं भवति । सिंहमध्येन गज स्त्रात इत्याश्चर्य मिति भावः । गजं तिर्यग्जन्तुमपि, त्रातवा निति मतूत्राणार्थं भवद्यानं कौतुकमिति वास्तवार्थ: । इव शब्देन न एव आश्चर्यं तव तु नैवाश्चर्थम् । फणिपतिशायिनः गरुडध्वजस्येति च विरुद्धवस्तुद्वय सामानाधिकरण्यटक स्येति व्यज्यते । 26 28/04/12 अपूर्वात्माम्भोजा भिपतदळिमाला तुहिनरु दूपत्तीर्थ च्छायाव्यतिकर सिता ब्रूत इव ते प्रपन्न प्रस्तार प्रबलमलसंक्षाळनयशः प्रभो ! नः श्रीश ! त्वां हयवदन मिन्दुस्थित मये ॥ हे प्रभो हे श्रीश ! श्रीया लक्ष्म्या, ईश अपूर्वं य दात्मन स्तव अम्भोजं नाभी रूपं त दभिपतन्ती अभिमुखं प्रसरन्ती अळिमाला भृङ्गपङिक्तः, तव रोमावळिरूपेति भावः । तुहिनरु दृषदां चन्द्रकान्तमणीनां, यानि तीर्थानि चन्द्रकान्तमणिमयतीर्था नीत्यर्थः । त्वत्त्रिवळीरूपाणीति भावः । तेषां छायाया: व्यतिकरेण सम्बन्धेन सिता श्वेता सती हयवदनस्य स्वत इश्वेतरोमत्वेन रोमावळिरपि श्वेतैवेति वेतत्वहेतृत्प्रेक्षेयम् । वळिच्छायासम्बन्धा दिति, ते तव सम्बन्धि प्रपन्नप्रस्तारस्य सेवक समु दायस्य, यत्प्रबलः मलः तं संक्षाळयतीति प्रसन्नप्रस्तारप्रबलमलसंक्षाळन:. bvInckumar@gmail.com. Page 36 of 123 27 श्रीमद्धयवदनशतकम् पतितपावनइति यावत् । स 28/04/12 २३ इति यशः नः प्रतिब्रूते इव व्याख्या तीव । त्वत्प्रपत्तिगतमालिन्यां धवळा भृङ्गपडिङ्क्तं दृष्ट्वा तव पतितपावन व्रतक्त्त्वं निश्चिनुम इति भावः । अत्र तीर्थपदेन अळिमाळारूपा कामिनी हयवदननाभीरूपां वापी मवतरितुं चन्द्रकान्तनिर्मिततीर्था नीमानीति । वळीनां तीर्घसादृश्य मुक्तं भवति; अळिमालायाः स्त्रीत्वं; नाभेः बापीत्वञ्च व्यज्यते । अपूर्वं पदेन नाभ्यम्बुजस्य असाधारणत्व मुक्तम् । तेन बहुळतरमरन्दशालित्वं व्यज्यते । अतऐव अळिमाला अद्यापि त दभि पतती त्युक्तम् । प्रसिद्धपद्मे हि ऐकाळप्रवेशेनैव मरन्दक्षये अन्येषां प्रवेश ऐव दुर्घट इति भावः । नाभे: पद्मव्यतिरेको व्यज्यते ॥ जगत्त्तेताधारत्तिवळिललितोदारजठर प्रभाध्यात्प्रत्तप्रथमल पितत्रय्य भिनुतम् तनुच्छायाहादिन्यभिनवतरङ्ग त्रिवळिका लसन्नाभीपद्मं हयवदन मिन्दुस्थित मये ॥ २८ जगतां त्रेताया स्त्रय्याः । विजगत इत्यर्थ: । आधारस्य अतएव त्रिव ळिललितस्य उदारस्य जठरस्य या प्रभा तस्या ध्यातृभ्यः प्रत्तया दत्तया प्रथम लपितानां प्रथमवचसां, त्रय्या त्रयेण, त्रिविधेन प्रथमलपिते नेत्यर्थः; वेद ऋथ्येति यावत् । अभिनुतम्, उदरे जगत्त्रयस्य प्रविभक्तस्य वर्तनाद्देतो: त्रिकळ्युदय त्रिवळियुक्तजठरध्यानादेव ध्यातूणां वेदत्रय्याविर्भाव इति फलितार्थ: । वेदत्रयीप्रदवळिलयीकं तव जठर मिति निष्कर्षः---तनुच्छाया bvinckumar@gmail.com. Page 37 of 123 28 ३४ श्रीमद्धयवदनशतकम् हादिन्याः शरीरकान्तिपूरस्य, अभिनवंतरङ्गा इवाचरन्त्या त्रिवळिकया लसन् नाभीपद्मः यस्य तम्; तरङ्गावृतपद्मवद्वळिगय्यावृता नाभि स्तव भातीति भावः । अभिनवे त्यनेन तरङ्गा हि प्रादुर्भावे महान्तः क्रमेण क्षीयन्ते इति महत्त्वं व्यज्यते । तथा च वळत्रय मति गम्भीर मिति फलितम् । 28/04/12 महेन्द्रामस्तोमस्थगितपधकार्तस्वरमय ज्वलत्तीर्थ त्रेता भिगमसुभग स्वर्णसरसीम् शासौन्दयोंवीं सितजलजशोभाहरणया बहुकुर्वन्तं तं हयवदन मिन्दुस्थित मये ॥ २९ महेन्द्राश्मना मिन्द्रनीलमणीनां स्तोंमेन स्थगितः स्यूतः रचित इतियावत् । पन्थाः महेन्द्रामस्तोम स्थगितपथः ऋक्पूरब्धूः पथामिति समासान्तोऽप्रत्ययः तद्युक्ता या कार्तस्वरमयी ज्वलन्ती तीर्थत्रेता तीर्थत्रयम्, तस्या अभिगमेन प्राप्त्या सुभगा स्वर्णमयी सरसी यस्या स्ताम् । कार्तस्वरं प्रकृत मुच्यते यस्यां सा कर्तस्वरमयी, तत्त्प्रकृतवचने मयटे इति मयूट पुवकर्मधारयेति पुंबद्भावेन कार्तस्वरमयज्वलतीर्थति निर्देशः । पथकर्तिस्व रेत्यत्र मध्यमपदलोपी सम स: । शस्त्रदृष्टातु उत्तरपदलोप्येव । अत्र विषय निगरणम् । तथाच रोमावळि रिन्द्रनीलपद्मा कार्तस्वरतीर्थत्रयी बळित्रयम् । स्वर्णसरसीनाभिः सरस्याः स्वर्णमयत्वन्नाम सुवर्णभूमौ खनितत्त्वम् । यद्वा सुवर्णखण्डस्थगितम् । तत्वस्वर्णसरसीत्याला प्युत्तर पदलोपी समास: । सौन्द यवीं सौन्दर्यमूभिं सौन्दर्यस्थानभूता मितियावत् । सौन्दर्य सहिता मुख भूदेवी मिति च गम्यते । लक्ष्मी मिति विशेष्य मध्याहर्तव्यम् । bvinckumar@gmail.com. Page 38 of 123 24 [४] श्रीमद्धयवंदनशतकम् सितजलजस्य श्वेतारविन्दस्य शोभाया हरण मपहृति यया तया दृशा दृष्टया, बहूकुर्वन्तं बहुमानयन्तं सविलास लक्ष्मीं पश्यन्त मित्यर्थः ॥ सन्तानस्य इत्याश्चर्ये स्वपदेन स्तनयुग मभिधीयते । तस्य शोभा कान्तिसमूहस्य, व्यतिकलनेन सम्बन्धेन, हेतुना, व्यतिकलना दिति वा मुक्ताभिः मुक्ति प्राप्ताभिः सारूप्यं गताभि रित्यर्थः । अत एव मुक्ताभि मुक्ताभिथै रतैः हयवदनस्तनद्वयशोमा सम्पर्काधिगतमुक्त त्वधर्म वत्वादेव मुक्तानां मुक्तात्व मिति भावः । मौक्तिकानि हि जलाबन्दव इति न जलबिन्दूनां केवलाना मदृशी कान्ति किन्तु हयवदनस्तन शोभासम्पर्कादेवेति निष्कर्ष: । किञ्च निरन्तरध्यानेन भगवत्प्रभा सम्बन्धो येषां वर्तते ते हि मुच्यन्ते इति भगवत्स्तनप्रभासम्बन्धा माक्तिकानि मुक्तिं गतानि । मुक्ति श्चात सारूप्यं विवक्षितम् । भगवत्स्तनवत् श्वतत्वं वर्तुत्वञ्च मौक्तिके षूपलभ्यते हि । 28/04/12 स्वशोभा सन्तानव्य तिकलनमुक्ताभि रिव हा ! वृतं मुक्ताभि व स्तनयुग मुदुच्छ्रन ममलम् तुलस्या पूजन्त्या परिनुतगुणं भृङ्गनिनदै: प्रपन्न स्वर्भुजं हयवदन मिन्दुस्थित मये ॥ ३० हा वृत मावृत मनेन सरूपै र्नित्यसूरिभि भगवानिव सरूपै मौक्तिकैः स्तनद्वयं सेव्यते इति व्यज्यते । उदुच्छून भीषदुन्नतम् ; उदित्यनेन न स्त्रीस्तनव द्धयवदनस्तन मुन्नतम् नापि शुष्क शरीरस्येव अत्यन्ताभावग्रस्तम् bvInckumar@gmail.com. Page 39 of 123 २६ श्रीमद्धयवदनशतकम् किन्तु महापुरुषलक्षणानत्यशालिस्तनयुग मिति प्रतीयते। अमलं निर्म लम्, अनेन स्त्रीस्तनयोरिव चूचुक मलप्रसक्त्यभावो ध्वन्यते । एतादृशं व मात्मीयं स्तनयुगं पूजन्त्या तुलस्या तुलसीमालया कर्ज्या, भृङ्गनिनदैः करण भूतैः परिनुता गुणा यस्य तं । तुलसी हि भृंङ्गध्वनिव्याजेन भगवन्तं स्तुवन्ती स्तनद्वये वर्तते इति भावः । तुलस्या पूजन्त्या इत्यनेन तुलसीनाम्नी काचन स्त्री स्वस्तनयोः भगवत्स्तनसमान सौन्दर्यानुपलम्मा तत्स्तनयुगं सम्मान यतीति ध्वन्यते । प्रपन्नानां स्वर्भूज कल्पद्रुमं, तद्वदभिलषितदातार मित्यर्थः; अन्यथा हयवदनसेवा व्यर्था स्यात् । अन व्यूढं हरिन्मणिवृषस्तनयो रमुष्य। ध्यायेद् द्वयं विशदहारमरीचिगौरम् । मालां मधुव्रतवरूधगिरो पघुष्टा ' मिति च कपिलोपदिष्टानुसारेण स्तनद्वयस्य मालायाश्च ध्यानं कृत मिति बोध्यम् ॥ 6 सुधीधी मन्धायुन्मथिततनुभा दुग्धजलधि प्रभृतापूर्वेन्द्रोपलमिव महोरस्स्थलगतम् सिताम्भोजातस्थं भ्रमरमिव सन्योरसि मुदा दधानं श्रीवत्सं हयवदन मिन्दुस्थित मये ॥ ३१ सुधीनां धीरेव मन्थाद्रिः श्री रित्येकत्त्वजात्यपेक्षया तेन उन्मथि तात् तनुभा हयवदनतनुकान्तिः, सैव दुग्धजलधिः तस्मात् प्रभूत मपूर्व मिन्द्रोपल मिन्द्रनीलमणि महोरस्स्थलगत मित्र स्थितम् महोरस्स्थलगत मिन्द्रोपल मित्र स्थित मित्यन्वयः । दुग्धाब्धेः कौस्तुभमणि रुद्भूत स्सन् भगवत्कण्ठं प्राप्त इति प्रसिद्धि: । अयं तु कौस्तुभव न्न पीतः किन्तु नील 28/04/12 bvInckumar@gmail.com. Page 40 of 123 31 श्रीमद्धयवदनशतकम् इति अस्यापूर्वत्वम् । एकस्य कण्ठगतत्वात् स्वस्यापि कण्ठगतत्वे सपत्नी विरोध त्या दिति एतस्य मणे वक्षोगतत्त्व मिति ध्वन्यते । सिताम्भोजातस्थ भ्रमरमिव स्थित मित्त्युपमा । श्रीवत्सं चिह्नं सन्योरसि पूर्वकाय इतिवत् समासः । उरसस्सव्यं सन्योर तस्मि न्निति सव्यं च त दुर स्तस्मिन्निति वा; मुदा सन्तोषेण दधानम् । कौस्तुभो हि मथनश्रमवता मया लब्धः । इदं तु श्रमं विनैवेति सन्तोष इति भावः । स्वशरीरशोभोत्पन्नत्वा त्पुत्रव च्छ्रीवत्से हयवदनस्य प्रीतिरिति ध्वन्यते । श्रीवत्सचिह्नं हयवदनस्य सहज मिति वक्तुं तत्तनुभानिर्मन्थोदित मियुक्त मिति श्रीवत्सस्य सहजत्वं च ध्वन्यते ॥ . 28/04/12 · सहाङ्क त्वद्वक्षः कलन विमलात्मा हिमरुचिः सहाङ्कं स्वं बिम्बं स्मितविलसनै दर्शयति नः हरिद्वन्द्वाश्माभाव्य तिकलनजापूर्वसुषमा क्व वेयं लोके त्वां हयवदन मिन्दुस्थित मये ॥३२ अत्र अये इत्त्यावर्त्यते । अये इति सम्बोधनम् । तथा च प्रयोगः अये गौरीनाथ त्रिपुरहर शम्भो त्रिणयनेति' यद्वा हे प्रभो ! इति शेष: -- सहाङ्कस्य सचिह्नस्य त्वद्वक्षस: कलनेन दर्शनेन, विमल: आत्मा मनो, यस्य सः । अनेन दर्शना त्या क्तस्य मालिन्य मस्त्येव मनसीति फलितम् । सकळकं मां जना निन्देयु रिति मनसङ्कोच ऐवाल मालि न्यम् । सर्वेश्वरस्य भगवतश्व हात्वे कः पुन मंग जनापवाद इति चन्द्रस्य मनो निसङ्कोच मिति भावः । हिमरुचि चन्द्रः सहा bvInckumar@gmail.com. Page 41 of 123 32 ૨૮ श्रीमद्धयवदनशतकम् मात्मीयं चिम्बं नः प्रतिस्मितशोभाभि दर्शयति चन्द्रिकया सह चन्द्र बिम्बस्य भुवि दृश्यमानत्वात् । यथा दीपै रात्मानं दर्शयति तद्व दिति भावः । सन्तोषेण दर्शयतीति वास्तवार्थः । सन्तोषश्च भगवानिव अहमपि साङ्क इति हेतोः । हर्यो रिन्द्रचन्द्र द्वन्द्वस्य या चश्मानौ मणी इन्द्र नीलमणि श्चन्द्रकान्तमणिश्चति यावत् ; तयो रामाव्यतिकलनात् कान्त्यो स्सम्मेळना, ज्जा जाता, या अपूर्वसुषमा सेयं लोके चन्द्रदीप्तेः क्व वा कुत्रास्ति ? न क्वापि । यद्वा इयं मदन्तर्दृश्यमाना तादृशी सुषमा लोके क्व वा इत्यन्वयः । साङ्कस्य तव स्थित्या मदन्त रपूर्वसुषमा समुज्जृम्भते साङ्कचद्र स्थित्या तु लोके श्वेतशोमैव; न तु तादृशी अपूर्वसुषमेति भावः । एतेन वृधायं चन्द्रस्य सन्तोष: स्वाङ्कस्य निश्शोभत्वा दिति त्वद्वक्षसि सति चन्द्रस्यानुदय एव वर मिति फलितम् । गुणत स्सादृश्यमेव सादृश्यं रूपत स्सादृश्यं तु अकिन्चित्कर मिति एतच्छोकस्य गूढोपदेशनम् ॥ 28/04/12 तवोरः पद्मस्र निलय बहुळश्रीपदपदं निरीक्षन्त्या लक्ष्म्या लगति कि मपाङ्ग स्त्त्वदुरसि हरि लक्ष्मीवक्षा व्यभिचरति नेति स्मृति रतः प्रकृष्टप्रज्ञ ! त्वां हयवदन मिन्दुस्थित मये ॥ ३३ हे प्रकृष्टप्रज्ञ ! प्रकृष्टा प्रज्ञा शेमुषी, यस्मा द्भवति भक्तानां तत्सम्बुद्धिः; प्रकृष्टा प्रज्ञा यस्य तस्य सम्बुद्धि रिति वा; सर्वज्ञेति यावत् । पद्मस्रक् निलयो यस्या स्सा पद्मसनिलया, पद्ममालोद्भवेत्यर्थः । बहुळा उत्कृष्ठा, या श्री: लक्ष्मी: शोभा, सैव पदं वस्तु तस्य पदं स्थानभूतम् । bvInckumar@gmail.com. Page 42 of 123 उं३ श्रीमद्धयवदनशतकम् २९ श्रियो लक्ष्म्याः पदं स्थानभूतं पद मङ्क इश्रीवत्सात्मकः यत्र त दिति वा । पद्मस्रकू पद्मसङ्घः निलयो यस्यास्सा पद्मालयेति यवत् । बहू नन् लाति ददाति भक्तेभ्य इति बहुळा वदान्या, या श्रीः रमा, तस्याः पदयोः पदं स्थानमूत मिति च प्रतीयते । एवं विधं तव उरः कर्म निरीक्षन्त्याः नितरा मीक्षन्त्याः, अधिक सौन्दर्यत्वेन अतृप्त्येत्येकत्र भावः । वामाङ्क स्थिता या मत्तोऽप्यन्या काचन लक्ष्मी रस्ति त्वदुरसीति ईर्षये त्यन्यत्र भावः । लक्ष्म्याः अपाङ्गः त्वदुरसि लगति किम् लग्नः किम् ? श्रीवत्स रूपेणेति भावः । अतः लक्ष्म्यपाङ्गसङ्गा द्धेतोः पद्म सनिलयब हुळश्रीपद पदत्वा द्धेतोश्च हरि लक्ष्मीवक्षा इति स्मृति र्न व्यभिचरति । लक्ष्मी शोभा रमा च वक्षसि यस्या सौ लक्ष्मीवक्ष: । लक्ष्म्यपाङ्गस्य वक्षस्स्थत्त्वा ल्लक्ष्म्या वक्षस्थ्सत्वन्यपदेश इत्येकत्र भाव: । पद्ममालोदयलक्ष्मीवक्षस्स्थसत्वा ल्लक्ष्मीवक्षस्कत्वत्र्यपदेश इत्यन्यत्र ऐतावता पद्ममालालङ्कृतत्वा दुरस्स्थल विजृम्भमाणच्छाया मभीक्ष्य विदुषां हरिवक्षसि लक्ष्मी रस्तीति व्यवहारः । न तु काचन स्त्री तत्रास्तीति; कुत वामाङ्के लक्ष्म्या स्स्थितत्वा दिति फलितम् ॥ श्रिय शोभाया: कि नवजनि कि मत श्रीरुद्गमत् श्रिया युक्तं वसं किमु तव पदत्वेन भजते अत इश्री र्वसे ते भवति कि मिदं लक्ष्म रुचिरं हरे ! श्रीवत्साख्यं हयवदन मिन्दुस्थित मये ॥ ३४ हे हरे ! हर त्याश्रिताज्ञान मिति हरिः । मदज्ञाननाशार्थं भवत्प्र पति रिति द्योतयितुं सम्बुद्धि रियम् । इदं रुचिरं श्रीवत्साख्यं लक्ष्म 28/04/12 bvInckumar@gmail.com. Page 43 of 123 उम ३० श्रीमद्धयक्दनशतकम् C श्रिय शोभाया अजनि किन्नु श्रिय इशोभाया वत्सः श्रीवत्स इति व्युत्पत्त रिति भावः । वत्सशब्दस्य अपत्ये रूढत्वात् । साक्षा च्छोभासकाशादे वेदं लक्ष्म जातम् । अन्यधा कथ मस्यैवविधशोभावत्व मिति भावः । अतो लक्ष्मणः श्री रुद्गम दाविरभू क्तिम् ? श्री र्वत्सा यस्य त दिति व्युत्पत्त्या इति भावः । शोभाना मकस्य वस्तुनः नेदं कार्यभूतं किन्तु कारणभूत मेव शोभापेक्षया व्युत्कृष्टत्वा दित्यभिप्रायः । श्रिया लक्ष्म्या युक्तं तव वत्सं वक्षः कर्म पदत्वेन स्थानत्वेन भजते किम् ? स्थानभूतं तव श्रीवास मिदं लक्ष्म सेवते कि मित्यर्थः । श्रीयुक्तं वत्स मस्यास्तीति व्युत्पत्ये ति भावः । श्रीयुक्तं तव वत्स मस्य स्थानत्वे नास्तीति व्युत्पत्त्येत्यर्थः । श्रीयुक्ते तव वत्से स्थितत्वा दस्यापि श्रीवत्सना मौपचारिक मिति भावः । अतो लक्ष्मण: तव वत्से श्री र्भवति किम ? श्री र्वत्से यस्मा त दिति व्युत्पत्त्येति भावः । त्वदुरसः अस्मादेव लक्ष्मण इशोभा भवतीति भावः ॥ 1 28/04/12 स्तनच्छायोन्मेषस्थगितमणिहारावळिरुचि प्रफुल्लामच्चेतः कमल सद्नश्री सहचरम् रमाचक्र द्वन्द्वा विरततमसं युक्त्यनुमित प्रतापादिव्यं त्वां हयवदन मिन्दुस्थित मये ॥ ३५ स्तनयो: छायोन्मेष: कान्त्यतिशयः, तेन स्थगितया लिप्तया, मणि हारावळिरुचिना प्रफुले विकसिते, अस्माकं वेतोरूपे बसले तिष्ठतीति सदना, यद्वा प्रफुल्ल मस्मच्चेतः कमलं सदनं यस्यास्सा इति समासः । bvInckumar@gmail.com. Page 44 of 123 35 28/04/12 श्रीमद्धयवदनशतकम् ३१ तभोक्ता या श्रीः रमा, तस्या स्सहचरं वलभ; मणिहारावळिरुचः स्तन च्छाया स्थगितत्वव्यपदेशेन काञ्चनद्रवलिप्तताम्रखण्डसादृश्ये मणिहारावळे दोत्यते । तेन च काञ्चनताम्रखण्डयो रिव स्तनहारयो महान् विशेष इति स्तनशोभाया: मणिशोभात उत्कर्षो द्योत्यते । प्रफुल्लास्मच्चेतःकमले त्यनेन स्तनयो स्सूर्यशोभा व्यज्यते । तेन च सूर्यवृष्टिसाम्य लक्ष्म्या व्यज्यते । चेतःकमलेत्यनेन प्रसिद्धसूर्यरुचिना चेतो न विकसत्येवेति चेतोविकासकत्वधर्मेण रमाया स्सूर्यकान्तित उत्कर्षो द्योत्यते। अत्र च प्रफुल्लेति प्रोपसर्गोपि ज्ञापक एव । मणिहारावळिरुचः केवलाया: सूर्यशोभा तुल्यत्वेन कमलविकासकत्व मस्तु नाम । चेतः कमलविकासकत्वं तु नास्तीति तदर्थं स्तनशोभास्थगितत्व मावश्यक मिति ध्वन्यते । चेतसो विकासो नाम आनन्द एव रमाया वक्रद्वन्द्वं स्तनद्वयात्मकं स्थाङ्गद्वयम, तस्य अविरत तमस युक्त्या निर• तरसंयोगेन: अनुमित: प्रतापरूप आदित्यः यस्य तम् ; हयवदनप्रतापादित्य सम्बन्धेन चक्रद्वयमविरतसंयोगशालि भवतीति भावः । अत्र प्रतापे त्यनेन चक्रपदा द्राष्ट्रार्थो ध्वन्यते । अतिशयप्रतापशाली हयवदनः रमाया श्चक्रद्वन्द्वं स्वाविरतसंयोगविषयं चकार; स्वायत्तीकुतवा तिते । अतिशयप्रतापशालिवादेव हयवदन स्यैवंविधकीर्तिमूर्ति भूतलक्ष्मीलाभ इति लक्ष्म्याः कीर्ति : सादृश्यञ्च ध्वन्यते ॥ S श्रियं त्वत्तो ध्येतुं तव कि मुपकण्ठं विजयते गळच्छायामश: किमु रुचिरसालेपनकृते त्वया सारूप्यार्थं किमु नु विवृतः कौस्तुभमणि वंद श्रीमन् ! तं त्वां हयवदन मिन्दुस्थित मये ॥३६ Page 45 of 123 bvinckumar@gmail.com. श्रीमद्धयवदनशतकम् हे श्रीमन् शोभानिधे ! इतिसम्बुद्धिः । वद श्रीजाने त्वा मिति पाठान्तरम् । हे श्रीजाने ! श्री जया यस्य तस्य सम्बुद्धिः, कौस्तुभ मणिः त्वत स्सकाशा च्छ्रिय मध्येतुं तव उपकण्ठं कण्ठसमीषे विजयते वर्तते किम ? यथा शिष्यः गुरोरूपकण्ठं विद्या मध्येतुं वर्तते तद्व दिति ध्वनिः । एतेन कौस्तुभमणिः कण्ठं भूषयती व्यवास्तम् । किन्तु कण्ठेनैन स भूण्यते इति लब्धम् । उक्तंच तथा भागवते कण्ठं च क्रोस्तुभमणे रषिभूषणार्थ " मिति उत्प्रेक्षान्तर माह । रुचिरसा लेपनकृते रुचिः त्वद्गळकान्तिरेव रसः तेन आलेपनार्थम् गळच्छायायां मन: किमु ? यथा स्वर्णरसे ताम्रखण्डं मज्जति तद्व दिति भावः । त्वद्गळ शोभाया स्समुद्रव दपारत्वा तत्र कौस्तुभो मग्न इव नः प्रतिभातीतिं भावः । उत्प्रेक्षान्तरं पुनराह। त्वया सारूप्यार्थं विधृतः किम ? यथा भ्रमरेण कीटः भ्रमरो हि कीटं स्वसारूप्यं गमयितुं बिभर्ति तद्वत् स्वगळ सारूप्यं तद्व च्छ्वेतकान्तिमत्वं गमयितुं त्वं कौस्तुभं बिभर्षि । युक्त मिदं तव दीनदयाळो रिति भावः । ऐतेन माम प्येवं स्वसारूप्याथ त्वं बिभृहीती कविप्रार्थना व्यज्यते; तं प्रसिद्धं त्वा मिति सम्बन्धः ॥ ३३ (6 28/04/12 उठ मणीहारा भिख्यातुल भुजयुगा शिष्टललित स्वसोदर्याब्जश्रीरमणवपु रामोहितरमम् तुलस्यम्भोजातोत्पलमुखसुमत्रपरिमळ प्रमूर्खत्काष्ठा हयवदन मिन्दुस्थित मये ॥ ३७ bvInckumar@gmail.com. Page 46 of 123 37 श्रीमद्भगवदनशत कम् मणीहार इत्यभिख्या यस्य तेन अतुलेन भुजयुगेन आश्लिष्टः ललितः स्वस्य सोदर्य स्सोदर: कौस्तुभ: येन तस्य अब्जस्य शङ्खस्य कण्ठस्य श्रिया रमणं य द्वपुः तेन आ समन्ता न्मोहिता रमा यस्य तम् । नायकमणि र्हि कौस्तुभ: हारस्य मध्ये वर्तते । हारः कण्ठेन प्रियते; तेन कण्ठस्य इतस्ततो भागद्वये लम्बमानो हार: भुजद्वयसाम्यं प्राप्नोति । नायकमणिस्तु हारेण अवलम्ब्यते इति बाह्वा लिङ्गनव्यपदेशः । कौस्तुभस्य शङ्खस्य च समुद्रजत्वा द्भ्रातृत्वम् । रमा आमोहिते त्यनेन प्राकृतव न्न स्त्रीपरतन्त्रोऽय मिति गम्यते । स्वाधीनप्रकृतिरिति ध्वनिभावः । किञ्च रमाया अपि समुद्रजत्वेन स्वभ्रातृद्वयं भगवति लमं दृष्ट्वा स्वस्यापि तल्लगनेच्छासी दिति ध्वन्यते । कण्ठरूप इशंख: हाररूपेण भुजद्व येन कौस्तुभाख्यं सोदर मालिङ्गन् रमाया भगवदा लिङ्गनेच्छां जनयतीति च ध्वन्यते । तुलस्यादिस्रजां परिमळेन हेतुना प्रकर्षेण मूर्छन्ति काष्ठा आणि यस्य तमू काष्ठाः दिशः अभ्रं खम् दिशाकाशसर्वावकाश मभिव्या. मोति तुलस्यादिस्रक्परिमळ इति भावः । ऐतेन कवे हृदयाकाश स्सर्वोपि परिमळित ऐवेति ध्वन्यते । 28/04/12 MY समांसव्यालम्बितपतपनीयाञ्चललस इकूलप्रद्योतप्रहसितसुरौकोलहरिकम् मधुप्रख्यक्षौघक्षतजभुजकी तिप्रतिलस मृदुस्थूलांसं त्वां हयवदन मिन्दुस्थित मये ॥ ३८ bvInckumar@gmail.com. Page 47 of 123 38 श्रीमद्ध्यवदनशतकम् यो सयो र्भुजमूलयो र्व्यालम्बि लम्बमानम् यत् प्रकर्षेण तप्यते इति प्रतपं तप्त मित्यर्थः ; तपनीयं स्वर्णं तन्मये नाञ्चलेन लसद्दकूलं तस्य प्रकृष्टेन द्योतेन दीप्त्या, प्रकर्षेण हसिता सुरौकोलहरिका स्वर्गङ्गाप्रवाह: यस्य तम्; अंसालम्बिदुकूलं श्वेतकान्त्या यद्यपि गङ्गाप्रवाहतुल्यं तथापि गङ्गायाः स्वर्णाञ्चलशोभाभावा त्ततोऽप्युत्तरीय मुत्कृष्ट मिति भावः । किञ्च गङ्गाप्रवाह एकधैव प्रवहति नतु द्वेधा । दुकूलं तु वामदक्षिणांसद्वय व्यालम्बेन द्वेधा प्रवहति इत्यतोऽप्यस्मा इकूला ढुङ्गाया अपकर्षः । अतः एव प्रहसितेति प्रोपसर्गनिवेशः । असयो स्समत्वविशेषणेन महापुरुषत्वं. भ्यज्यते । मधुप्रख्यानां मधुप्रमुखानां क्षानां रक्षसा मोघस्य समूहस्य क्षतेन संहारेण जायेते इति जेताभ्यां भुजकीर्तिभ्यां भुजयो कीर्ती एव भुजकीत इति शिष्टरूपकं अलङ्कारविशेषः । प्रतिलसन्तौ उच्चै र्लसन्तौ भुजकीर्यो: प्रातिभट्येन लसन्तौ इति वा । मृदू स्थूलौ असौ यस्य तम्, ह्यवदनभुजाभ्यां मधुकैटभादिरक्षसां निहतत्वा तदूधजन्या जयलक्ष्मी रूपा कीर्ति: प्रत्येकं भुजावलम्बि भुजकीर्त्यलङ्काररूपेण भातीति भावः । यद्यपि कीर्ति स्सिता भुजकीयैलङ्कारो मणिमयत्वेन पीतत्वादिवर्णकः । तथापि हयवदनतनूनिस्सरदमन्दश्वेतशोभाविलिप्त स्सन् सोपि सितव द्भातीति बोध्यम् । भुजानां चतुष्टयत्वेपि भुजमूलयो रंसयो द्वित्वात् भुज कीर्योरपि द्वित्व मेवे त्यूह्यम् । अत्र निवीतोत्तरीयो भुजकीर्त्यलंकृतो हयवदनः कविना ध्यातः । 28/04/12 महाभोग्याभोगप्रतिभटभुजादण्डयुगळ द्वयी निर्धूताई खिडुपलमयस्तम्भसुषमम् bvinckumar@gmail.com. Page 48 of 123 39 श्रीमद्ध्यवदनशतकम् अशो कस्खग्लक्ष्मी हसन चणलक्ष्मी भुजलता वरग्णांसोच्छेदं हयवदन मिन्दुस्थित मये ॥ ३९ 28/04/12 4 महाभोगी आदिशेषः, भोगिषु तस्य महत्वात्; तस्याभोग इशरीरं तत्प्रतिभटभूतया भुजादण्डयुगळद्वय्या भुजदण्ड चतुष्टयेन, निर्धूता आर्द्रवि डुपलम यस्तम्भसुषमा चंद्रकान्तमणिस्तम्मशोभा यस्य तम् ; भोगिभोगव न्मृदुखा चचन्द्रकान्तमणिस्तम्भस्य कठिनस्य भुजसकाशा त्पराभवः । अशोकस्य पुष्पा व्यशोकानि तेषां स्रजो मालायाः, या लक्ष्मी श्शोभा, तस्याः हसनचणया लक्ष्म्या भुजलतया दक्षिणबाहुना, अवरुग्ण: खण्डितः असोच्छेदः दक्षिणां सौन्नत्यं यस्य तम्; अवरुग्ण इत्यनेन गाढ़ कण्ठे गृहीत इति म्यज्यते । अशोक पुष्पमालयेव लक्ष्मीभुजलतया हयवदनः पूज्यते इति व्यज्यते ॥ ३५ सहस्रारच्छायागविष्टसहस्रांशुतपन प्रवेशाग्निज्वालामणिवलय संवेलितकरम् कराम्भोजच्छा या विषयजनहंसवततिका वगाढच्छायाम्बु हयवदन मिन्दुस्थित मये ॥ ४० सहस्रारस्य चक्रस्य छायायाः कान्त्याः, गतये लाभाय, धृता रसहस मंशवो येन तस्य, (तपनस्य सूर्यस्य प्रवेशो यस्मि स्वस्य अग्ने र्या: ज्वाला: ता एव मणिवलयाः तैः संवेलिताः वृता करा: चत्वारो यस्य तम; चक्रस्य सहस्रारत्वा त्किल एवंविधदीप्तिमत्त्व मित्यालोच्य तादृशदीप्तिल मार्थं स्वयमपि सूर्य स्सहस्रांशु र्येन केना प्युपायेन भूत्वा bvinckumar@gmail.com. Page 49 of 123 He श्रीमद्धय बदनशत कम तथापि तादृशकान्त्यलाभेन निर्विष्णः अग्नौ विवेश । तथाविध ससूर्याग्नि ज्वालाव द्धयवदनकरकङ्कणानि भान्तीति भावः । एतेन ससूर्यस्या प्य स्सहस्रारकान्त्यभावेन निर्विष्णस्य शकलीभूतस्य ज्वाला: तादृशकान्ति लाभार्थी भगवत्करकमले मणिकङ्कणच्छलेन प्रपन्ना इति ध्वन्यते । सूर्यस्य निशा स्वग्निप्रवेश श्रुतिसिद्धएव । किञ्च केवल स्सूर्य स्सहस्रांशु भूत्वापि सहस्रारसदृशकान्त्यलाभेन हेतुना अग्नौ प्रविश्य अग्निसाहित्येनापि तादृश कान्ति मप्राप्य निर्वेदेन निर्भिन्नः श्रीभगवत्करकमलं शरणं प्रपन्न इति च ध्वन्यते । अपि च भगवत्करसम्बन्धादेव सहस्रारस्य एवंविधकान्तिमत्त्व मित्यालोच्य ससूर्योप्यग्नि स्तल्लाभार्थं भगवत्करं प्रपन्न इति च ध्वन्यते । संवेल्लिते त्यनेन अभि: ज्वालारूप बाहुभिः सहस्रारसदृशकान्तिदानार्थं भगवत्करं दृढं जग्राहेति ध्वन्यते । केवला त्सूर्यात् ससूर्या दग्नेरपि कान्ति विजये सहस्रार मुत्कृष्ट मिति ससूर्याग्भिव त्कङ्कणानि भान्तीति च निष्कर्षः । कराम्भोजस्य च्छाया अनातपः, तद्विषयो यो जनः स एव हंसव्रततिका हंससमूहः, तया अवगाढं छायारूप मम्बु यस्य तम् । एतेन हयवदनस्य सरस्सा दृश्य मुक्तप्रायम् । जलम्, अम्भोजानि करा:, हंसास्तु शरणागतलोक इति । अत्र हंसव्रत तिके त्यनेन परमहंससमूह इति ध्वन्यते । हंसा हि ज्ञानिनः भगवत्सरसि नित्यं मज्जन्ति । भगवत्कराब्जं प्रह्लादे इव तेषु निधीयते इति करा ब्नच्छायाविषयत्वम् । तेषाम् करा: कमलानीव भान्तीति निष्कर्षः ॥ हयवदन स्सर:, छाया तु 28/04/12 A सहस्रांशुप्रज्ञा विषय निजबिम्बोदरगताऽ नलज्यालो हाम्तिक्ष पितसुर विद्वेषितमसम् bvinckumar@gmail.com. Page 50 of 123 मा श्रीमद्धयवदनशतकं सहस्रारं विभ्रत्करजलरूहि त्वं विजयसे सुद्द सर्वेषां त्वां हयवदन मिन्दुस्थित मये ॥ ४१ दीप्तिविषये मुद्रमतीति सहस्रांशु रिति- - प्रज्ञाया: बुद्धे विषयभूतस्य, निजस्य चक्रस्य बिम्बस्य मण्डल स्योदरं गतो योऽनलोऽग्निः तस्य ज्वालाना मुद्वान्त्या उद्वमनेन क्षपितं सुरविद्वेषि रूपं तमः येन तम् । अह्नि अमेस्सूर्य प्रवेशसत्त्वा त्सहस्रारे सूर्यबिम्बभ्रान्त्या अग्निः प्रविष्टः । तुच्छ स्यामेरखान्तः प्रवेश मसहमान इव सहस्रार स्त ममि भावः । अनि मुद्रुमती त्यनेन अतिशयतेजोवत्वं चक्रस्य ऐतादृशं सहस्रारी करकमले विभ्रत् त्वं सर्वेषां सुहृ त्सन् विजयसे । नहि तव कोपि शत्रुर्नाम त्वचका दिया सर्वेपि शत्रव रसुहृदो भूत्वा त्वच्छरणागतत्वादिति भावः । वस्तुत स्तव आत्मभूतस्य सुहत्त्वा न कश्चि दपि शत्रुरिति परमार्थः ॥ फलितम् । 28/04/12 विभो ! त्वच्चक्राग्न्युज्ज्वलरुचिपतङ्गीकृततनोः पतङ्ग स्याद्यापि प्रतिलसति बिम्बं व्यवयवम् भवत्तेजः पिण्ड: कि मिद मथ वामुष्य जगति प्रतिद्वन्द्वी तं त्वां हयवदन मिन्दुस्थित मये ॥ ४२ हे विभो ! त्वच्चकाग्निना उज्ज्वलरुचौ पतङ्गीकृता तनु र्यस्य तस्य; त्वचा पतङ्गभूतस्येत्यर्थः । पतङ्गस्य सूर्यस्य, बिच मद्यापि व्यवयवं विगतावयवं, स त्प्रतिलसति प्रतिभाति; यथा हि पतङ्गः पक्षी अभि 1 bvInckumar@gmail.com. Page 51 of 123 ३८ श्रीमद्धयवदनशतकम् ज्वालायां दग्धपत्र: दग्धावयवः, अण्डव द्भवति तद्व द्भानुरपि चक्र तेजसि दुग्ध वयवः अण्डाकारेण दृश्यते इति भावः । अतऐव भानो: पतङ्ग इत्यभिधा इति गूढाशयः । अथेति पक्षान्तरे इदं भवतेजः पिण्ड: किम् ऐतेन इतःपूर्व चक्रस्य अग्नित्वोत्प्रेक्षा कृतेति फलितम् । अग्निर्हि तेजोमय: तदुच्चतेजः भवदीय मेवे त्येत दुत्प्रेक्षायाः परमांशः । कुतः अस्य चक्रस्य जगति प्रतिद्वन्द्वी प्रतिपक्षी पदार्थो नास्ति अद्वितीय मिति भावः । त्वत्तेजो यथा अप्रतिभट स्तथा चक्रस्या व्यप्रतिभटत्वा च्चक्रे तेजः पिण्डत्वारोप इति बोध्यम् ॥ बुध प्रज्ञा भृमृन्मथित निजकी युद्भुतपय स्परस्वन्मध्य प्रोद्र मितनवनीतहरकरम कराम्भोजच्छायानिलयकलहंसद्दरवर प्रभापूतात्मीयं हयवदन मिन्दस्थित मये ॥ ४३ बुधाः पण्डिताः, देवाध, तेषां प्रज्ञेव भूभृ न्मन्दरः तेन मथि तायाः निजकीर्ते र्हयवदनयशस एव उद्धतपयस्सरस्वतः तरङ्गसकुल क्षीरसमु द्वस्य मध्या लोद्गमितं य नवनीतं चन्द्ररूपं तदि वाचरन् दर शङ्खः करे यस्य तम् मन्थदण्डेन उन्मथिता दुद्धतपयस्का इघिघटा द्यथा नवनीत मुद्देति तद्व न्मन्दर निर्मथितात् क्षीरसमुद्रा तरङ्गोद्धता च्चन्द्र उदितवान्; चन्द्रव दरोपि हयवदन कीर्तिसागरा निर्मथिता दुदभू दिति चन्द्रोदरस्थ कररूपस्य अम्भोजस्य छाया दाति रनाव 28/04/12 bvinckumar@gmail.com. Page 52 of 123 43 श्रीमद्धयवदनशतकम् पञ्च निलयो यस्य सः; यः कलहंसः स इ वाचरतः दरवरस्य प्रभया पूता आत्मीयाः यस्य तं, हयवदनशङ्खप्रभा गङ्गाप्रवाह इव भगवद्भक्ता नभिव्याप्य पुनातीति भावः । अत्र दरस्य राजहंससादृश्य मुक्तम् । प्रभाया गङ्गासा दृश्यं तु ध्वन्यते । छायानिलये त्यनेन शङ्खः करलग्नो वा न वा नाह जाने किन्तु शङ्खकरयोः प्रभाद्वारा सम्बन्धो दृश्यते इति कव्यभिप्रायः ॥ 28/04/12 es चढ़ीयानां मुक्ति व्यतुलकरपीडामय विधौ ध्वन त्येष श्रीमन् ! स्वय सभिनवानन्द मकरः रव इथोत्रे लग्नो दिशति रिपवे मुक्तिललना ममुष्यापि ब्रह्मन् ! हयवदन मिन्दुस्थित मये ॥ ४४ हे श्रीमन् ! हे ब्रह्मन् ! श्रीमत्त्वे प्यविक्रियां द्वोतयितुं सम्बुद्ध्य न्तरम् । अभिनव स्यानन्दस्य मकरो निधिः, ऐतच्छङ्खदर्शनरवश्रवणाभ्यां नवनवानन्दस्य उदयमानत्वा दिदं विशेषणम् । नूत्नो नूत्न स्सर्वो प्यानन्दः अत्र अक्षयस्सन् वर्तते इति भावः । ऐष दरः त्वदीयानां त्वज्जनस्या मुक्ति रेव स्त्री: तस्याः अनुलो यः करपीडामयः पाणिग्रहणात्मको विधिः तस्मिन् स्वयमेव ध्वनति; विवाहे शङ्खध्वने शुभावहत्वात् त्व च्छङ्करवः मुक्तिकन्यापरिणयकालिकमङ्गळध्वनि रिव भातीति भावः । अमुष्य शङ्खस्य रवः श्रोत्रे लग्नस्सन् रिपवेऽपि मुक्तिललनां दिशति । पाणिग्रहणार्थ मिति शेष: । भगवच्छङ्करवं शृत्वा ये म्रियन्ते ते हि मुच्यन्ते इति प्रसिद्ध: । अत्र विवाहहेतुभूतः विवाहकाले मङ्गळहेतु भतश्च हयवदनशङ्खध्वनि रिति फलितम् । रिपवेऽ पीत्यनेन शत्रवेऽपि bvInckumar@gmail.com. Page 53 of 123 श्रम ४ श्रीमद्धयवदनशतकम् मुक्तिकन्यादानं कुर्वत स्तव शङ्खरवस्य भक्ताय मुक्तिकन्यादाने न शङ्कि तव्य मिति वन्यते । शङ्खरवश्रवणेनैव शत्रूणां मरणे सति वैयर्थ्य चक्रस्येति गूढभावः ॥ । 28/04/12 द्विरेफप्रस्तारप्रतिल सितपत्रान्तरुदय न्मरन्द त्रिस्रो तस्स्त्रपितकलहंसं सुविपुलम् कराब्जच्छायाभि स्सितजलरुहं पुस्तकमयं बहूकुर्वन्तं त्वां हयवदन मिन्दुस्थित मये ॥ ४५ ; द्विरेफाणा मक्षररूपाणां भृङ्गानां प्रस्तारेण समूहेन, प्रति लसितानां पत्राणा मन्त रुदयता मध्यभागा त्रिस्सरन्त्या मरन्दलिस्रोतसा मकरन्दगङ्गया, स्नपिता: कलहंसा राजहंसा, कलध्वनिमन्तो हंसाः पण्डिताश्च येन तम् ; हंसानां स्वर्गाश्रयत्वा लिस्रोतस्स्नपिते त्युक्तम् । सुविफल मतिविस्तृतम्, अतऐव मरन्दप्रवाह स्यास्मा दाविर्भाव रसङ्गच्छ ते । पुस्तकमयं सितजलरुहं श्वेतारविन्दं कराव्जच्छायाभि बहुमान यन्तम्, कर स्याब्जत्वेन सजातीयसम्मानन स्यावश्यकत्वा दिति भावः । इलोका द्यात्मना ग्रथितेभ्योऽक्षरेभ्यः रसरूपा मकरन्दधुनी प्रवहत्येव । तस्यांतु विबुधा मज्जन्ति । तेषां रसज्ञत्वात् अक्षराणां नीलत्वाद् भृङ्ग साम्यम् । पत्राणां श्वेतत्वा च्छ्वेताब्जदळसाम्यञ्चेति बोध्यम् । प्रसिद्धे कमले तु मकरन्दः द्विरेफैः तत्वेन न स्रवते पुस्तककमले तु द्विरेफै लङ्कृत देव स्रवति । निरक्षरपदे रसाभावा दिति कमलव्यतिरेक पुस्तकस्य ध्वम्यते ॥ bvInckumar@gmail.com. Page 54 of 123 ६7 45 28/04/12 श्रीमद्धयवदनशतकम् प्रभो ! व्याख्यासि त्वं श्रुतिनिकरसारं सुविमलं स्वकेभ्य विन्मुद्रारुचिरकरपरुहरुचा श्रुतिश्रोते लग्नं मम कमलमे वेद मिति नः कृपाक्षीरा ब्धि त्वां हयवदन मिन्दुस्थित मये ॥ ४६ हे प्रभो ! श्रुतिश्रोत्रे लग्नं ममेद मेव कमल मति सुविमलं श्रुतिनिकर सागरं खकेभ्यो नः चिन्मुद्रा रुचिरकरपङ्केरुहरुचा त्वं व्याख्यासि कुतः ? कृपाक्षीराब्धिम् तर्जन्यङ्गुष्ठसंयोग श्चिन्मुद्रा अमूमेव व्याख्यामुद्रा माहुः श्रुतिनिकरसारं हि वेदान्तगोचरं, परब्रह्म, हयवदन ऐव साक्षा मूर्तिम ब्रह्मतत्व मितिचिन्मुद्रया ज्ञाप्यते इति भावः । तर्जन्यज्ञष्ठसंयोग इश्रोत्र विवरव द्धाति; करस्तु कमलव झातीति श्रुतिरूपाया: कामिन्या इश्रोत्रलग्न कमलंनाम मस्कर ऐवेति भक्तेभ्यो हयवदनो व्याख्याति; निजतत्त्व मिति निष्कर्षः । श्रुतिश्रोत्रे लग्न मित्यनेन श्रुतिभि रह श्रुये ऐव, न तु दृश्ये इति । श्रुतिभिरपि मृग्यत्वं भगवतो व्यज्यते । किञ्च श्रतिरूपाया वध्वा अत्यन्तप्रियो वरः अमेवेति ध्वन्यते । मनस्सङ्गं विना श्रोत्रलगनासम्भवात् ऐतावता ' शंङ्खाभ इशंङ्खचक्रं करकमलयुगे पुस्तकं चान्यहस्ते विश्र द्व्याख्यानमुद्राञ्चितकर कमलो मण्डलस्थ स्सुधांशो' रिति चतुर्भुजैः पुस्त कचिन्मुद्रे रथाच सदा दधान मिति च ब्रह्माण्डपुगणोक्त मनुसृत्य शङ्खचक्र पुस्तक चिन्मुद्रालङ्कृतकर कमल चतुष्टयं हयवदनस्य ध्यात मिति बोध्यम् । कृपाक्षीराविध मित्यनेन कृपानदीप्रवेश स्थानीयक्षीरा ब्धिव द्वयवदनो बातीति धन्यते ॥ bvlnckumar@gmail.com. Page 55 of 123 ४२ भए श्रीमद्धयवंदनशतकम् पुरा मत्स्याकारं वदति तव रेखा झपमयी कराम्भोजस्थेयं तव च कमलाया अविरहम् इदं रेखायुग्मं श्रुतिरमण ! रेखा प्यरिमयी विराट्त्वं विष्णुं त्वां हयवदन मिन्दुस्थित मये ॥ ४७ हे श्रुतिरमण ! श्रुतीनां वेदरूपाणां स्त्रीणां रमण प्रिय तव करा म्भोजस्था इथं झषमयी रेखा पुरा प्राचीनं तव मत्स्याकारं वदति, स्मारयतीति यावत् । इदं रेखायुग्मं तव च कमलायाश्च अविरहं निय संयोगं वदतिज्ञापयति । स्त्रीपु रेखे उभे हि मिळित्वा करे स्थिते चे तस्य मार्यानुकूल्यं भवतीति सामुद्रिकात् । अरिमयी चक्ररूपिणी रेखा विराटत्वं । विराटपुरुषत्वं, विगतो राजा यस्मा तस्य भाव सर्वाधिराटत्वञ्च वदति यस्य करे चक्ररेखा तस्य चक्रवर्तित्वात् । अपीत्यस्य किञ्चे त्यर्थः । एवं रेखाभिर्यद्यद्याख्यातं त त्सर्व कोडीकू त्याह विष्णु मिति ॥ 28/04/12 कराम्भोजच्छायाजलनिधिचरोऽयं तव ज्ञप श्रुती देते पादाम्बुजनखविभाधृततम से विधाते प्रद्योतन्मणिवलय सङ्घध्वनिमिषात् धराभारोद्धारं हयवदन मिन्दुस्थित मये ॥ ४८ । हे श्रुतिरमणेति पूर्वस्यालान्चयं । तव कराम्भोज च्छायाजल निषि चरोऽयं झष: रेखारूप इत्ययः । तव पादाम्बुजनखविभया धूर्त तमः रक्षोऽभिभवजनितं यस्य तस्मै विषाले प्रघोसम्म णिवलयसघध्वनि bvInckumar@gmail.com. Page 56 of 123 श्रीमद्वयवदनशत कम् मिषा छूती वेदान् दत्ते मत्स्यरेखा हि करमूले वर्तते वलयसङ्घश्च तत्सन्निधावे वेति वनयध्वनेमत्स्य स्वनित्वव्यपदेश स्सुघट: । एतेन मत्स्यावतारी नामाय मेवेति मन्मनीषा न त्वन्यः कश्चन्नास्ति । विधाले वेद प्रदानस्य अनेनैव क्रियमाणत्वादिति कन्याशयः । घराया भारभूतानां रक्षसा मुद्धारः प्रहरणं, यस्मा तम् निखिलराक्षस चक्रक्षपण मित्यर्थः । एतेन मत्स्यावतारे यो रक्षोवध आसी त्स हयवदनकर्तृक पवेति ध्वन्यते ॥ भा " मुखाचमाणिक्यच्छदप रिलस को कनदक प्रतिद्वन्द्रिश्री माकरललितकासारदुरसम् विभृपानिक्वाण स्कुरितकमलाहस्तजलज च्छद क्षिप्त स्वेदं हयवदन मिन्दुस्थित मये ॥ ४९ 28/04/12 मुखेषु अग्रेषु, अञ्चन्ति मास्वन्ति माणिक्यानि येषां तैः छदै, दळै, पञ्चभिः परिवृतं यत्प्रशस्तं कोकनदं तेन प्रतिद्वन्द्विना श्रीयुक्त लक्ष्मीकरेण ललित मतएव कासारव दाचरत् उरः यस्य तम् । हय वदनस्य वक्षः सर इव भाति । तत्र लक्ष्मीदक्षिणहस्तः कोकनदव द्भाति । अशोकस्रग्लक्ष्मीहसनचणलक्ष्मीभुजलता वेरुग्णांसोच्छेद मिति पूर्वमे वोक्तं हि लक्ष्मीहस्त: भगवदुरसि लम्बते इति भुजस्य अंसस्थितत्वे ४३ १ bvInckumar@gmail.com. करो हि लिम्बते कोकनददळव दङ्गुळय: यदि कोकनद दळेषु माणिक्यानि सति तर्हि तै र्नखा उपमीयन्ते इतिभावः । विभूषा णां कङ्कणानां, निक्काणेन स्फुरितः दीप्तः, यः कमलायाः हस्तः तत्र V AAS Page 57 of 123 48 श्रीमद्ध यवदनशत कम् स्थितस्य जलजस्य छदैः क्षिप्तः स्वेदः यस्य तम् । लक्ष्मीः वामहस्तेन पङ्कजं धृत्वा तेन भगवन्तं वीजयती त्यत्र वस्तुस्थितिः । वेदबिन्दव मौक्तिकान्येव भगवतोऽमरत्वेन खेदानुपलम्भात् । रमाहस्तलीलार विन्द दळसम्पर्का दित स्ततः भगवदुरसि मुक्ताहारगतमुत्का चलन्तीति परमार्थ: । ऐताबता लक्षमीकरौ च चिन्तितौ ॥ 28/04/12 रदज्छायो प्रतिपदनव फेनसुषमा समुद्दीप्त स्मेरद्युतिनिचय सृष्टाभ्रसरितम् विवक्षु नः किञ्चित्स्फुरित मिव निलम्ब मधरं दधानं सवज्ञं हयवदन मिन्दुस्थित मये ॥ ५० रदानां दन्तानां, छायया उध्बुद्ध प्रतिपदं नव इवाचरन् यः फेनः तस्य सुषमया समुद्दीप्तस्य स्मेंरस्य युतिनिचयेन सृष्टा अभ्रसरि दाकाशगङ्गा, येन तम् । ध्यातृहृदयाकाशे तादृशी स्मेरद्युति यर्गप्नुवाना गङ्गानदीव भातीति भावः । सर्वज्ञत्वान्नः प्रति किञ्चिद्विवक्षु मिव स्थितम कुतः ? स्फुरितं चञ्चलं, निलम्भं नितरां लम्बमान मघरं दधानम । अधरोष्ठस्य लम्बमानत्व मुलमाश्वस्य लक्षणम् । विवक्षो रोष्ठचालनं तु स्वाभाविक मेवेति बोध्यम् ॥ हृदभ्राभिव्यापि प्रावेमलकृपाक्षीरजलधि प्रजृम्भयङ्गोष्ठद्वयकलित डिण्डीररुचिरम् मरुद्यातायातप्रतिफणितवेदोच्चलनसं दधानं विष्णुं त्वां हयवदन मिन्दुस्थित मये ॥ ५१ bvinckumar@gmail.com. Page 58 of 123 29 श्रीमद्ध्यवदनशतकम् ४५ । हृदभ्रं हृदयाकाश ममिनो व्यापिनि प्रविमलकृपाक्षीरजलधौ प्रक र्षोण जृम्भन्तौ वल्गन्तौ, भृङ्गाविव स्थितौ ते ओष्ठौ तयोः द्वये कलितेन लग्नेन, डिण्डीरेण रुचिरं हयवदनस्य सर्वमपि हृदयं कृपाब्धिपरिपूर्ण भवति । तेन अन्तरवकाशाभावा तरङ्गौ द्वौ ओष्ठद्वय रूपेण बहि रुद्ध तौ तत्र लालाजलं डिण्डीरव द्वातीति भावः । लवणसमुद्रतरङ्गाणां किञ्चिन्नीलत्वा द्धयवदनोष्ठयो स्वच्छत्वाच्च क्षीरजलषितरण वित्युक्तम् । मरुतां निश्वासवायूनां यातायाताभ्यां प्रतिफणिताः शिष्यान् प्रतिप्रोक्त': वेदाः यया सा उच्चला नासिका यस्य तम् । उच्छवास निश्वासाभ्यां नासिकाया चलनं स्वाभाविकमेव प्रकृष्टानां वायूनां रखोपि स्वाभाविक एव । अयं तु हयवदननानारवः वेदध्वनिरे वेति भावः । ऐवविध हयस्य वदनं मुखं दधान मिन्दुस्थितं विष्णुं त्वा मह मये इत्यन्वयः । नसो मुखा निर्गतानन्तवेदादिविद्या प्रयोधी कृतेति दण्डकप्रमाणानुसारेण नासातो वेद प्रादुर्भावोऽप्यस्य स्वाभाविक ऐवेति बोध्यम् ॥ समच्छ्रुत्यन्तज्वलितमणिमत्कुण्डलरुचि प्रदीपप्रस्तारप्रतिपद विनीराजितमुखम् लसद्गण्डच्छायाजलजसितपङ्कहदृशं स्मरामोह अकं हयवदन मिन्दुस्थित मये ॥ ५२ सभ्य गञ्चद्भ्यां श्रुत्यन्ताभ्यां श्रोलान्ताभ्यां श्रुयन्तैदान्तै रिति च; ज्वलितमणिमत्कुण्डलरुचय ऐव प्रदीपा: तेषां प्रस्तारेण समूहेन। प्रतिपदं प्रतिक्षणं, विनीराजित विशेषेण नीराज्यमानं, मुखं यस्य तम्, 28/04/12 bvInckumar@gmail.com. Page 59 of 123 श्रीमद्भयवदनशतकम् स्थामांसं नीराजयन्ति तद्वत् श्रुत्यन्त: भगवच्छ्रोत्रा न्तत्वतादात्म्य मेत्य मणिमय कुण्डलरुचिभि भगवन्तं नीराजयन्तीति भावः । प्रतिपद मित्यनेन चलने सति हि मणयः किरणा नुद्वमन्तीति यदा श्रोत्र चलनं तद मणीनां किरणदीपप्रादुर्भावः । तदैव तै र्मुखस्य नीराजन मिति फलितम् । नीराजनं चाल शोभोत्पादकत्वमेव, कुण्डलाभ्यां हि मुख शोभते । लसतो र्गण्डयो: छायारूपे जले जायते इति तथोक्ते सितपङ्केरुहे इव दृशौ यस्य तम् । गण्डसमीपवर्तित्वा नयनयो: गण्डरूपसरोन्तरु दितत्वोत्र पेक्षा । स्मरस्य आ समता मोह: याभ्यां ते ध्रुवौ यस्य तम् मन्मथोऽपि मुह्यति किमु तान्ये इति भावः । यद्वा ध्यातृचित्तविरोधी मन्मथो भ्रूशोभया मुह्यतीति ध्यातॄणां ध्याने निरिँघ्नत्वं सिध्यतीती भावः । हीरालङ्कातिरपरीहास स्फुरत्सव्यावर्ताम्बुजसुललितश्रोत्रयुगळम् स्फुटश्वेताम्भोजघुतिपरिकराध्यापकदृशं K विषय दधानं श्रीशं त्वां हयवदन मिन्दुस्थित मये ॥ ५३ प्रकृष्टो य: हीरमयोऽलङ्कारः कुण्डलाभिधः तद्रुचिभररूपस्य तद्रुचिभरकर्तृकस्येति वा परीहासस्य विषय: स्फुरन् सव्यावर्ताम्बुजः दक्षि णावर्तशङ्खः यस्य तत् सुललित श्रोलयुगळं यस्य तदिति हयवदनविशे षणम् । हयस्य वदनं हि सुलतित श्रोत्रयुगळं तु कुण्डलरुचा दक्षिणावर्त शङ्ख परिहसतीति भावः । श्रोलयुगळसम्बन्धिहीरालङ्कारपरिहासस्य 28/04/12 bvInckumar@gmail.com. Page 60 of 123 28/04/12 is श्रीमद्ध यवदनशतकम् ४८ 4 दक्षिणावर्तशङ्खः विषयभूत इति हयवदनं तादृशश्रोत्रयुगळसहित मिति च समास द्व्ययावदर्थः । स्फुटस्य विकसितस्य इवेताम्भोजस्य द्युतिपरिकर मध्यापयत इति तधोक्तौं दृशौ यस्य तत् हयवदनं हि दृशैव श्वेताम्भोव रूपच्छात्रस्य युतिसमूहात्मक विद्या मध्यापयतीति भावः । ऐतेन दृगे श्वेताम्भोजं जितवती किमुत वदन मिति कैमुत्यन्यायो द्योत्यते एवं विशेषणद्वयविशिष्ट हयस्य वदनं दधान मिन्दुस्थितं विष्णुं त्वा मये इत्यन्वयः ॥ र द्विमूर्यो रद्वैतं तव मुखबिभायां हि गतयो र्हरि मध्यस्थत्वं लससि मृगनाभी तिलकवत् भवफालौपम्याधिगमनकृते चिह्न मवहत् हिमांशुः किं मध्ये हयवदन मिन्दुस्थत मये ॥ ५४ अये इत्यस्यावृत्तिः अये हे हयवदन ! द्वे च ते मूर्ती च द्वि. मूर्ती तयो द्वेयो मूर्यो रित्यर्थः ब्रह्मविष्णुमहेश्वरामिघ मूर्तित्रयामध्ये ब्रह्म महेश्वरयो रितियाक्त् । तव मुखविभाया मद्वैतं गतयो स्सतो मध्यस्थो हरि विष्णु: त्वं मृगनामीतिलकवत् मुखबिभायां लससि त्रिमूर्तिधारी नारायणो हि ब्रह्ममहेश्वरमूर्ती आत्म न्युपसंहृत्य स्वयं विष्णु स्सन् भाति । हयवदनस्यापि नारायणत्वा देव मुक्तिः । वत्सुतत्सु भगवन्मुखे त्रिपुड् वर्णन मनेन कृतं । तथा हि तिरुमणिकृतयो रुर्ध्वपुण्ड्यो श्श्वेतत्वेभ गवन्मुखे अलक्षितयों तो एका मध्यस्था कस्तूरीरेखा ब्रह्मश्वरयो bvInckumar@gmail.com. Page 61 of 123 ४७ श्रीमद्धयघदनशतक में रुपसंहृतयो विष्णुव दवतिष्ठते इति भावः । कस्तूरीतिलको विष्णुव द्भातीति वक्तव्ये विष्णु: कस्तूरीतिलकव द्वातीत्युक्तिः प्रतीपा लङ्कारार्थम् । हिमांशुः भवत स्तव फालस्य सतिलकस्यास्येति भावः । औपम्यस्याधिगमक्कृते लाभार्थी मध्ये चिह्न मवह त्किम् कस्तूरि तिलकाङ्कितभवन्मुखशोभातुल्यशोभा मम भूया दिति कि मिन्दु: कळङ्कित इति भावः । अंत्रापि प्रतीपमेव । किन्तु उत्प्रेक्षासङ्कीर्णम् ॥ हु 28/04/12 किरीटाधो बिम्बस्थगित नवहीरव्रजमहा विशालं ते फालं मृगमदरजस्स · चितभम् किरीटान्तहीं रखततिमिपतोऽमुष्य सुषमा परीवाहोत्क्रान्ति र्हयवदन मिस्थित मये ॥ ५५ अये अश्वाननकिरीटाघोबिम्बस्थगित नवहीरवजेन हेतुना किरीटस्य अधोवल ये स्यूताये नूला हीरमणयः तप्तरम्परयाहे तुभूतयेत्यर्थः, महच्च तद्विशालञ्च महाविशालम्, आङ्ममहत स्समानाधिकरण इति मपत आत्वम् । अतिशयविशाल मित्यर्थः । एतेन भगवन्मुखस्य खत ऐव वैशाल्य मुक्तं भपति । ते फालं मृगमदरजसा तिलकायितेन। सङ्कुचितःभा प्रभा कीर्ति यस्य त द्भवतीति शोषः । फालस्य यावा नवयवसमूहः मृगमदरजसा ज्छन्नः ताव दवयवसमुदायकृतशोभाया स्सङ्कोचात् । कीर्ति पक्षे तु हीरवजकृता या महाविशालत्वप्रधा तस्साः मृगमदरजसा सङ्कोच इति भोध्यम् । अयं भाव :- हयमुखस्य हीरमणिभूधरप्रतिभटत्वस्य प्रायश उदुष्टत्वात् । किरीटाघस्स्यूतहीरमणिपट्टिकातः फाले विशेषानुपलम्भेन bvInckumar@gmail.com. Page 62 of 123 53 श्रीमद्धयवदनशतकम् सहीरमणिपट्टिकं फालं महाविझालं भासते इति सामान्यालङ्कारे भासमाने अथ मृगमदरजसा विशेषोऽव्यवभासते इति विशेषालङ्कारः मृगमदरजोमयी ऊर्ध्वपुण्डरेखा यत्रास्ते तत्फालं यत्रनास्ते तवीरमणि पट्टिकेत । अतो महावैशाल्यस्य सङ्कोचा कीर्तिसङ्कोच इति अमुष्य तव फालस्य सुषमापरीवाहोत्क्रान्तिः सौन्दर्य परीवाहो ध्यप्रसरणम् । किरी टानर्ति हरततिमिषतो भातीति शेषः, तटाकायितस्य हयमुखफालस्य सौन्दर्य रूप जलप्रवाहव त्किरीटमध्यस्था हीरमणिलता भातीति भावः । एतेन फालदेशा दारभ्य आशिखरं किरीटस्य मध्यभागे हीर्मणिलत स्यूतेति फलितम् । इन्दुस्थितं हयवदनं त्वा मये इति ॥ । किरीटान्तहरवत तिपरिपार्श्वप्रतिलस नवोदञ्चद्रत्न प्रकरपरिदीप्तं हृदयसम् मदीयं खं निन्द त्यधिकरुण ! नक्तंदिवमपि प्रभो ! तं त्वां देवं हयवदन मिन्दुस्थित मये ॥ ५६ हे अधिकरुण अधिकदय ! तवेति सामर्थ्या ल्लभ्यते ध्यातृहृदयखे हयवदन किरीटस्यैव प्रतिभासमानत्वात् किरीटस्यान्त र्मध्यदेशे या हीरव्रततिः मणिमाला पूर्वोक्ता तस्याः परितः पाश्चयोः प्रतिलसता नवानां नवविधानाम् उदञ्चतां उच्चैलेंसतां दोषाभावादिति भावः । प्रतिलसत्व स्याल स्यूतत्व मा० पर्यवसाना न पौनस्क्य मित्ति बोन्यम् । प्रकर्षेण परितो दीप्तं मदीये हृदयखम् हृदयाकश: । खं महाकाशं नक्तं दिनमपि निन्दत्येव महाकाशस्य एवंविधपरिदीप्त्यभावात् रात्रौ चन्द्रकला नक्षल सम्बन्धदीप्ति 28/04/12 bvlnckumar@gmail.com. Page 63 of 123 तुम श्रीमद्धयवदनशतकम् सत्त्वात् । दिवा तु चित्रभानुदीप्तिसत्त्वं। महाभ्रस्य हृदयाभ्रसाम्यप्रसक्तिः चन्द्रकलाया: परितः स्थितानां नक्षत्राणां प्रकृष्टदीप्त्यभावात् चित्रभानु दीप्तिसत्त्वे तु चन्द्रकलाया दीप्त्यभावाच्च तद्व्यतिरेक: । नवरत्नदीप्ति स्सूर्यदीप्तिवत् हीरलतादीप्ति श्चन्द्रदीप्तिवच भातीति सूर्यचन्द्रयुग ळावभातं यदि स्या न्नभ स्तर्हि हृदयाकाशसाम्यं तस्य म्या दिति सम्भा चनालङ्कारो व्यज्यते । तं पूर्वोक्तकिरीटप्रदीप्तं प्रसिद्ध मिति वा इन्दुस्थितं हयवदनं त्वा मये इत्यन्वयः । हे प्रभो ! इति तु सम्बुद्धि: महाराजस्य तव किरीटशालित्वं युक्त मिति द्योतयितुम् ॥ 1 न ते कूटस्याग्रे लसति तपनो नापि हिमरुक न तारा नो शम्पा न च शुचिरमुष्यैव विभया विभा तीदं सर्वं त दिद मयते ब्रह्मपदवी महानन्द ! त्वां श्रीहयवदन मिन्दुस्थित मये ॥ ५७ हे महानन्द ! सर्वेभ्योऽपि मनुष्यदेवाद्यानन्देभ्यः ब्रह्मानन्दस्य महत्त्वेन हयवदनुपरब्रह्मणो महानन्दत्वव्यपदेशः । ते कूटस्य किरीटस्य, अय पुरतः, तपन स्सूर्यो, न लसति; न तारा लसन्ति; शम्पानो लसन्ति; शुचि रग्नि नैवलसति किन्तु अमुष्य विभयैव सर्व मिदं ससूर्यचन्द्रादिक जग द्विभाति । यत एवं त तस्मा द्धेतोः इदं किरीट बह्मपदवीं ब्रह्मेति प्रतिष्ठा मयते भजति ब्रह्म भवतीत्यर्थः । न तस्य पुरत स्सूर्यो माति न चन्द्रतारका नेमा विद्युत भांन्ति कुतोऽय मग्निः तस्य भासा सर्व मिटुं वीभा" ती निश्रुति, रत्खानुसन्धेया ॥ 28/04/12 bvInckumar@gmail.com. Page 64 of 123 55 28/04/12 श्रीमद्धयवदनशतकम् रमावक्त्रानुनामृतरुचिशुचिस्मेरसुषमा गाभिस्नाना दिव शिशिरसम्मोदसुषमाम् वमन्तं हङमाला ममलकरुणावी चिकपटां सिताम्भोजाक्षाभ्यां हयवदन मिन्दुस्थित मये ॥ ५८ रमाया वक्त्रमेव अजूनामृतरुचि सम्पूर्णचन्द्रः तस्य शुचिस्मेर एव सुषम अन्द्रिका (चन्द्र सुषमाया चन्दिकात्वात् ) सैव घुगङ्गा मन्दाकिनी घुगङ्गे युपमा वा तस्या मभित रस्नाना दुभ्यस्नाना द्धेतो रिव; शिशिर सम्मोदसुषमाम् सम्मोदहेतौ सम्मोदत्व मौनचारिकम्; तेन च हेत्वलङ्कारो व्यज्यते । शिशिरा सम्मोदसुषमा यस्यास्ताम् । अमलकरुणावीचय इति कपटं यस्यास्तां । दृङ्मालां सिताम्भोजतुल्याभ्या मक्षिभ्यां वमन्तम् ; अत्रे नेयं हङमाला किन्तु करुणावीचय एवेति हमालायां दृङमालात्वं प्रथम महत्य पश्चात्करुणावी चिकपटेति करुणावी चिश्व अपहुत्य हुङ्झमालात्वं स्थापित मिति अपह्नवस्या व्यपहवः ? करुणे त्याजन्तस्वारस्या द्वीचिसान्निध्याच्च नदी व्यज्यते । तेन नदीवीचिसादृश्यं दृङमालाया अंभगरत्वादिरूपं फलति । करुणया यद्यपि ह्ङ्माला शिशिरा तथापि तस्या शैशिर्ये हेत्वन्तरं सम्भा वितं । घुगङ्गाभिस्नाना दिवेति अनूनामृतरुचि रित्यनेन अमृतरुचे ये दस्यू नत्वं कळङ्कक्षयादिभि स्त दस्य वक्त्रस्य नास्तीति रमावक्त्रस्य चन्द्रातिरेको व्यज्यते । तत्तादृशहयवदनाङ्कारोहणलाभा लक्ष्मी मन्दं हसति; तन्मन्दहास च्छायायां हयवदनो निमग्न इव लक्ष्यते । भक्ते ष्वनुकम्पया दुङ्माला: पेष यति । ततश्च महा नानन्दो भवति भक्ताना मिति मुख्याभिप्रायः । वमन्त bvInckumar@gmail.com. ५१ Page 65 of 123 25 ५२ श्रीमद्धयवदनशतकम् मित्यनेन तु करुणा हि मन स्युत्पद्य तत्रामात्वा दृग्वीची मिषेण वहि रुद्र तेति व्यज्यते इति ॥ रमावक्ता पुष्पार्पितगळगतेन्द्रीवरमय सगुल्लासस्मेरद्यविहृतचकोरी परिकरम् रमालावण्याब्युझव दमृतकुम्भप्रतिकृति प्ररज्यद्वक्षस्कं हयवदन मिन्दुस्थित सये ॥ पूर्वश्लोके कटाक्षध्यान विधा याबुना स्मेरध्यानं विधते कविः । रमावकारूपेण अप्पुष्पेण चन्द्रेण अर्पित। या गळगता इन्दीवरमयशकु तस्या उल्लास: उड़ासकः, उल्लासहेतु रिलि वा स्मेरः, तस्य छुः कान्तिः, तल विहृतः चकोरीपरिकरः यस्य तम् । चकोरीपरिकरः स्नेरघुतौ विहरति चन्द्रिकाम्रान्त्यां इति भ्रान्तिमदलङ्कारो व्यज्यते । वस्तुतस्तु शच्यादीनां देवकान्तानां नयनरूपिण्य श्चकोर्यः भगवत्स्मेरद्युतौ विहरन्ति स्मेरं रागेण पश्यन्तीति भावः । अयं च स्मेर:। स्वभक्तलक्ष्मी मुख चन्द्र समर्पितोत्पल विकासाय भगवता मुखे गृहीत इति । पलं पुष्पं फलं तोयं यो मे मक्त्या प्रयच्छत्युक्तरीत्या भगवतः भक्तप्रसादौन्मुख्यं व्यज्यते । चन्द्रस्य इन्दीवरप्रियत्वात् चन्द्रेण इन्दीवरस गर्पितेति चोध्यम् । वस्तुतस्तु लक्ष्मीनयनापाकैत वेडीवरमाला भगवद्गळे लग्ना । भगवांस्तु सर्वजगन्मोहिन्या अपि मोहर्न मद्वपुर्लक्ष्म्या इति स्मितं कुरुते इति ज्ञेयम् । भगवत्कण्ठगतेयं न हीन्दीवरस्रक किन्तु लक्ष्मीनयनमाला 28/04/12 bvInckumar@gmail.com. Page 66 of 123 51 श्रीमद्धयवदनशतकम् इति अनापड्यो व्यज्यते । एतावता लक्ष्मी र्हयवदनं भृश मनुरागेण पश्यती त्युक्तम् । अथ तदा लिङ्गने वर्गीयति- रमेति रमाया लावण्याव्धिः रमैतल्लावण्याब्धि रिति वा तत्र उद्भवतो रमृतकुम्भवोः प्रतिकृतिभ्यां प्रतिबिम्बा भ्यां प्रकर्षेण राज्य दक्तीभवत्, वक्षः यस्य तम् । प्रतिकृती त्यनेन वक्षसो दर्प णसाम्यं व्यज्यते । रज्यदित्यनेन अमृतकुम्भयोः काञ्चनमयत्वं व्यज्यते । उद्भव दिव्यनेन्द्र रमाया मुग्धात्वं व्यज्यते मुग्धाया हिस्तनौं उत्पद्यमानतादशय वर्तेते या उत्पन्न तु घटे घट स्यावोभागो दृश्येत अत्र तु कुचघटयो रघोभागदर्शनासम्भवा द्धेतोः उत्पद्यमानत्वमेव । नीरा दर्धोद्धृतकुम्भव त्कुचौ भात इति भावः । समुद्रा दमृतकुम्भोत्पत्तौतु यथामन्दरमथनं हे? स्तथात्रापि मन्मथमथनं हेतु; मन्मथ स्यान्तः प्रविष्टत्वा दिति बोध्यम् ॥ तमिस्त्रं नीलाअं द्वयमपि मिळित्त्वाऽमृतरुचि समाकाम पाइर्वप्रपतित मिवालोक्य सुदृढम् कराब्जे निर्वध्य क्षिपसि कि ममीत्यै हिमरुचौ सुकस्तूरीरेणुं हयवदन मिन्दुस्थित मये ॥ 28/04/12 ६० अये अश्वानन ! तव पाचप्रति ममृतरुचि समाकाम ढाकम्यस्थित मिळित्वा वर्तमानं तमिस्रं नीलाच मित्येतत् द्वयमपि कर्मत्व मालोक्य सुदृढं यथा तथा कराब्जे निर्वध्य निष्पीड्य अभ्याय अमृतरुचौ शोभतं कस्तूरीरेणुं क्षिपसि किम् इवेति वाक्यालङ्कारे समाकामदिवेति वा । अर्य माव: -- नीलमेघस्य तामसस्य च चन्द्रविरोधित्वात् एकैकं चन्द्राक्रमणाय असमर्थं सत् त दुभयमदि मिळित्वा यदा चन्द्र माक्रान्तुं प्रवृत्तम् तदैव तद्धीत्या चन्द्रो हयवदनपार्श्व bvInckumar@gmail.com. ४ Page 67 of 123 ob n श्रीमद्धयवदनशतकम् जगाम रक्षार्थम् । स च भगवान् शरणागतवत्सलतया तमिस्रनीलाम्रयुगळं हस्ते गृहीत्वा चन्द्रे भीत्यपगमार्थं विभूतिरज इव कस्तूरीरज: प्राक्षिपदिति वा स्तवार्थस्तु लक्ष्मीकचभर एव तमिस्रनीलाभ्रद्वयम् । तौल्याभावा द्वयनिर्देशः । तमिस्रे हि नीलाम्रं भृश मुज्जृम्भते नैल्यात् । लक्ष्मीमुखमेव चन्द्रः अलकै र्मुख क्रान्तिरेव चन्द्राक्रमणम् लक्ष्म्यः। भगव पार्श्वगतत्वान्मुखचन्द्रस्त्यास्ति पाचप्रपतितत्वम् इस्ताब्जेन कचमरस्पर्श एव तमिस्रनीलाम्रयुगळपीडनं, लक्ष्मीमुखे कस्तूरीतिलक विन्यास एव अभयरजः प्रक्षेप इति लक्ष्मी रत्र वर्णिता । अनेन च लक्ष्मीवर्णनेन भगवत श्शरणागत रक्षकत्वं व्यज्यते । क्षिपसीति वर्तमान निर्देशेन लक्ष्मीमुखे हयग्रीक स्तिलक विन्यासं समीकुरुते इति लक्ष्म्याः प्रियवाल्लभ्यं यास्यस्य लक्ष्मीकामुकत्वञ्च व्यज्यते ॥ 28/04/12 शिरोजव्यूहोद्यपरिमळपरीवाहसुभग स्वसीमन्तच्छायाधवळितमनोनाथनयना मणीभृपाशिञ्जा मुखरितकराम्भोजमरुता रमा यत्स्वेदादा हयवदन मिन्दुस्थित मये ॥ ६१ शिरोजव्यूहात् इंदीवरवृंदतुल्या त्कचभरा दुध न्यः परिमळपरवाह: तद्व त्सुभगस्य स्वस्य लक्ष्म्या स्सीमन्तस्य छायया धवळिते मनोनाथस्य हयवदनस्य नयने यस्या स्सा रमा मणीभूत्राशिञ्जामुखरिते करे दम्भोजं तस्य मरुता यस्य स्वेद मा समन्तात द्ययति खण्डयतीति यत्स्वेदा दा भवति तमिन्दुस्थितं हयवदन मये इत्यवत्रः । त श्वेतार विन्दस्व तुल्ययो भगवन्नय bvinckumar@gmail.com. Page 68 of 123 श्रीमद्भयवदनशतकंम नयो र्धावळ्य हेतु: रमासीमन्तच्छायेतिसम्भावित इति हेतू प्रेक्षा; तया च सीमन्तच्छायायाः चन्द्रकलासाम्यं व्यज्यते । तेन च शिरोजव्यूहस्य तामि स्रुतौल्य मिति । किञ्च भगवन्नयनोरविन्दयो धवळ्यं प्रति चन्द्रकला नैव हेतु: चन्द्रारविन्दयो विरोधित्वेन । प्रत्युत अरविन्दमालिन्यं प्रति हेतुत्वात् । तस्मात् सीमन्तच्छायायाः गङ्गात्वं व्यज्यते । शिरोजव्यूहस्य च अभ्रसाम्यम् । अपि च सीमन्त वीथेः परिमळपरीवाहायमानत्वेन शिरोजव्यूहस्य मेघसान्य व्यज्यते । मेघाद्धि प्रवाहोदयः । एव मिन्डीवरदळच्छन्नतटाकसाम्यञ्च व्यज्यते। तटाके नीराधिक्ये सति तटाकमङ्गभीत्या किय नीरं हि बहि रुद्वास्यते तदेव परवाह इत्युच्यते । अत्र तु शिर एव तटाक:, परिमळ एव जलम, केशपाशस्तु उत्पलावरणम्, सीमन्तवीथिस्तु परिमळपरीवाह इति विवेकः । हयवदनस्य देवत्वेन यद्यपि खेदानुदयः तथापि मुक्ता एव खेदत्वेन तर्कित इति बोध्यम् । खेदोपन्यासेन निरन्तरदेवता वृन्दसमावेशो हयवदनस्य व्यज्यते लक्ष्म्यां करकमलस्थितकमलदळे हेयवदनं वीजयःत्यां सत्याम तदुत्पन्नमरुत्पो तेन हृयवदनमुक्ताहारगतमुक्ता इतस्तत चलन्तीति परमार्थः ॥ 59 विधानध्यायायिश्रुतिमयसरिन्मौळिजनिभृ यदीया श्रीनासा मुख ममरविद्वेषिलयभूः कराम्भोजं शम्भुप्रमुखसुररक्षागृह महो महेश ! त्वा मीशं हयवदुन मिन्दुस्थित मये ॥ ६२ हे महेश! यदीया श्रीमती नासा विधाता रमे वाब्धि मायायिन्या: श्रुतिमयसरिन्मौळेः वेदरूपगङ्गायाः जनिभू रुत्पत्तिस्थलं भवतीति शेषः । वाचो 28/04/12 bvinckumar@gmail.com. Page 69 of 123 श्रीमद्ध्यवदनशतकम् " बभूवु रुशती ईश्वसतोऽस्य जन्त इति भागवतप्रामाण्यात् । अनेन च रूपकेण नासाया हिमवत्पूर्वतगह्वरतौल्यं द्योत्यते । तत एव गङ्गाविर्भावात् । वेद 'ययने विधातुः प्रथमत्वात् 'तेने ब्रह्म हृदा य आदिकवये " इति भागव ताच । विधातु रब्धित्वारोपः श्रुतिगङ्गयोः परमपावनत्वाशे तौल्यं किञ्च गङ्गाप्रवाहवत् श्रुतिगण स्साडम्बरं हयवदनवक्त्रा न्निर्गच्छते इति गङ्गातौल्यं श्रुतीनां यज्यते । तीन विकार : श्रुतिमयी सा चासौ सरिन्मौळि श्चेति विग्रहे स्रियाः पुंव दिति पुंवद्भाव । एवं श्रुतिविकार इत्यर्थस्य श्रुतिरूपेति यावदथो बोध्यः । यद्वा श्रुतिरै श्रुतिमयी इति खार्थे मयट् । सैव सरिन्मौ ळिरिति रूपकम् । यदीयेति पदं क्लीबत्वेन विपरिणमते यदीयं मुखं वक्त्र ममरविद्वेषिणां मधुकैटभाहीनां लयभूः लयस्थानम । हेषावोन्निर्जिताशेष दैतेयेति हयग्रीवदण्डक मत्र प्रमाणम् । हयवदनवक्त्र निर्गतहेषारवश्रवण मात्रेणैव मधुकैटभादयः पञ्चत्वं जग्मु रिति हयवदनस्य महान् पराक्रमातिशयो व्यज्यते। अमरविद्वेषिणां लयो यस्मा तस्य अमरविद्वेषिलयस्य हेषारंव स्यार्थात् भूः स्थानमित्यपि समासार्थोऽत्र प्रतिभाति । यदीयं कराम्भोजम् दक्षिणम् शम्भुप्रमुखानां सुराणां रक्षागृहम; तस्याभयदत्वात् । अहो इत्याश्चर्थं तत्र हेतुस्तु हयवदननासादिभि रेव वेदादिजन्मादिसम्भवः । इति उक्तवावयार्थं तया फलितमाह ईश मिति ईश्वर मित्यर्थः । सृष्टिस्थितिलयकर्ता हीश्वरः स च महेशपदेन पौनरुवत्यम् । हे महाराजेत्ययें तत्सम्बुद्धिपर्यवसा, नातू, तेन च महाराजस्येव विग्रहसौन्दर्यादिगुणपरिपुष्टि यज्यते । ईशपदेन सर्वज्ञत्वादिको ह्यान्तरो गुणः । प्रतीयते ॥ त 28/04/12 ८० bvInckumar@gmail.com. Page 70 of 123 ८) श्रीमद्धयवेदनशतकम् रवीन्दुभ्यां सर्व जग दभिविभो ! पश्यति भवान् इतीयं सत्या हि स्मृति है रखिललोकः खलु विरा असृग्रेखा सौरी हिमरुचिमयोऽयं धवळिमा कळङ्क स्तारा वा हयवदन मिन्दुस्थित मये ॥ ६३ हे अभिविभो ! सर्वेश्वर ! भवान् त्वं रवीन्दुभ्यां सर्वं जग पश्यतीतीय स्मृति स्वत्वा । हिँ यतः भवान् अखिलालोका यस्मिन् स विराट् भवत्ति । सर्वलोकात्मकस्य विराजः सूर्यचन्द्रनेत्रत्वं युक्तमेवेत्यर्थः । यावान् पुरुष स्त दनुगुणे एव तस्य नेले भवत इति न्यायादिति भावः । अथ उभयो नैत्रयो स्समत्वेन एकस्य सूर्यत्व मपरस्य चन्द्रत्व मित्ययं भेदोऽनुपपन्न इंति पक्षान्तर मुपन्यस्यति । असृगिति, वेति पक्षान्तरे- सूरस्येयं सौरी । त्वन्नेत्रयो य असखा सेयं सौरी भबति सूर्याशः । असमरेखा त्वेन वर्तते इत्यर्थः । अयं धवळिमा हिमरुचिमयः वैलं चन्द्रांश इत्यर्थः । तारा तारका कभी निके त्यर्थः । कळङ्क: अभेदोपचार: कळङ्कांश इत्यर्थः । अतः एकैकं तय नेत्रं सूर्यचन्द्रात्मकमेवेति न दोष इति भावः । नेत्रयो रक्तघाटीसद्भावो महा पुरुषलक्षण मिति सामुद्रिकाः ॥ 28/04/12 रजः पादाम्भोजं श्रुतिभिरपि मृग्यं तव विभो ! क्व पाद: क्वाम्भोजं भ्रमरसुलभं यस्य तु रजः अहो ! धन्या लक्ष्मी यदभिरुचिरापाजमधुपाः भवत्पादाम्भोजे हयवदन मिन्दुस्थित मये ॥ ६४ bvinckumar@gmail.com. Page 71 of 123 श्रीमद्धयवदनशतक मे हे बिभो ! तब पड़ाम्भोज स्येदं पादाम्भोजं रजः श्रुतिभिरपि मृग्यम् । अपि वा किमु तदर्बाचीनै ब्रह्मरुद्रादिमि रित्यर्थः । मृग्य मित्यनेन अद्यापि मुग्यतेएव; नतु लभ्यते इति व्यज्यते । श्रुतिभिरपीति स्त्रीनिर्देशेन सीमन्त सिन्दूरार्थ श्रुतयः पादाब्जरजो मृगयन्ती गम्यते । ननु अम्भोजमिव पद पदाम्भोज मिति उपमितसमासात् पदोपमानस्य अतः पदादधिकस्य अम्भोजस्य सतः किमिति पदरजो मृग्यते इत्यत आह तव पाद: क्व ? अम्भोजं क्व ? तत्र हेतुः । यस्य अम्भोजस्य रजस्तु भ्रमरैरपि सुखेन लब्धु शक्य मिति । ननु तर्हि पदाम्भोज मित्यपशब्द एव औपम्याभावा दित्यत आह अहो इत्यादि । यस्या अभिरुचिरापाङ्गमथुपाः भवत्वादाम्भोजे सन्ति सा लक्ष्मी धन्या हयवदनपद मम्भोजं भवितु मर्हति लक्ष्म्यपाङ्गरूपभ्रमरा श्रयत्वा दित्यनुमानेन पदाम्भोज मिति प्रयोग सुसाध इति भावः । धन्येत्यनेन अम्भोजरजो ग्रहण चातुर्य यथा मधुपाना मस्ति तथा भगवत्पादरजस्सेवा चातुर्थ लक्ष्म्या एवेति ध्वन्यते । किञ्च पदस्य अम्भोजत्वेन तद्रजः श्रुतिब्रह्मादिभि रचतुरै मलभ्यताम् । यः कोपि चतुरः भ्रमरीमूय तद्रजः किमिति नालभस इति शङ्काया मस्ति धन्या लक्ष्मी रित्युक्त मिति व्यज्यते । एतेन लक्ष्म्यपाङ्ग रूपभ्रमराणां निरन्तरतत्पादरजस्सम्बन्धात् अन्येषां न तल प्रवेशाबसर इति च द्योत्यते । अपि च भगवत्पादं यादृक्प्रसिद्धामोदं तादृक्प्रसिद्ध श्रमराः लक्ष्म्यपाङ्गा एवेति उमयोः पदारविन्द लक्ष्म्यपांङ्गभ्रमरयो सङ्गतिः श्लाघ्येति व्यज्यते ।, स्वानन्यलक्षति व्यतर सर्वदुम भगत्वपादाब्ज मिति मुख्यार्थः ॥ ● Page 72 of 123 ५८ 28/04/12 bvinckumar@gmail.com. 63 28/04/12 श्रीमद्धयवदनशतकम् कटाक्षस्तेयत्र क्वचन निपते त्सद्विजशिशु: सुपर्वब्राह्मचा सत्करगतमणी कङ्कणरवम् स्वयं कंडे श्लिटोभवदुरुगुणान् गायति मुदा हरे ! कारुण्याब्धे हयवदन मिन्दुस्थित मये ॥ ६५ कारुण्याब्धे ! हे ! हरे ! ते कटाक्षः यत्र क्वापि निपते त्स द्विजशिशु: सत्करगतमणीकङ्कणरवं यथा तथा सुपर्वब्राह्मचा गीर्वाणवाण्या स्वयं कण्ठेश्लिष्ट आलिङ्गित स्सन् मुढा भवत उरून् गुणान् गायति । यत्र क्वच नेत्यनेन अतिमूढत्वं व्यज्यते इदञ्च व्यङ्ग्यं शिशुपदेन प्रतिपदोक्त मिति गुणीभूतम् । द्विजशिशुर्मूढब्राह्मण इत्यर्थः । न तु स्तनन्धय शिशु रत्र ग्राह्यः । अद्विजाना मनधिकारात् द्विजेत्युक्तम् । आन्ध्रहूणादिभाषाणां दुष्टत्वा । त्सुपर्वब्राह्मचा इत्युक्तम् । न च संस्कृत वाण्या स्सर्वाधिक्ये विदितव्यम् । तस्याः देवताविषयत्वात् । इदं व्यञ्जयितु मेव संस्कृतवाण्ये व्यनुक्सासुपर्व ब्राह्मचे त्युक्तम् । यथा काचन नारी त्कववननकङ्कणके ङ्का कञ्चन महाभाग स्वयं कण्ठे गृह्णाति तद्वदिति वृत्तान्तोऽत्र व्यज्यते । गीर्वाणवाणी तस्य कण्ठे सदापि शब्दायमाना नृत्यतीति मुख्यार्थः । नर्तनमेवाह, मुदा भग वद्गुणानभिगायतीति हयवदनप्रसादा न्ममैवँविध मत्यद्भुतं कवित्व मिति तादृश कवित्वदातारं मुदागा यतीति भावः । अनेन लोकेन संक्षेपत: कवे वृतान्त: व्यङ्ग्यमर्यादया कथित इति चोय ॥ भवावांगानामृत जल धिभङ्गोतवृष त्समूहासङ्गाश्वततापवयरुजः bvinckumar@gmail.com. ५९ Page 73 of 123 ६० श्रीमद्वयवदनशतकम् हरत्वं ब्रह्मत्वं सुरनगर नेतृत्व मपि हा तृगं मन्यन्ते ज्ञा हयवदन मिन्दुस्थितमये ॥ ६६ अये अश्वानन ! ज्ञाः पण्डिताः भवत स्तव व मधुकैटभहन नादिगाधानां गानात्मकं य दमृतं तस्य जलधे स्समुद्रस्य भङ्गेभ्यस्तरङ्गभ्य संकाशा दुगवानां पृषतां विन्दूनां समूहस्य आसन हेतुना आई: शीतः यः श्वसनः तेन हृता तापत्रयकृता रुजा येषां ते तथोक्ता (सन्तः हरत्वं ब्रह्मत्वं विधातृपद सुरनगर नेतृत्व मिन्द्रत्व मेतत्त्रयमपि कर्म तृगं तृगाय मन्यन्ते तृणप्रायं तस्य ते लय मित्यर्थः । हेनुस्तु तल्लोकेतु तापलया निर्मोक्ष एव साक्षा द्भगवद्गान् गातु मशकत्वेदि हरिगायनक्कृतगानभवगाला भेवि बद्धानप्रदेश दागतमारुतस्पर्शेनापि तापत्रय महीयते इति मुख्यार्थः । ढय 28/04/12 यदि ध्यातु श्चित्तं तव चरणपो विजयते न तत्र स्या त्पद्मो न खलु सुखपझो ध्रुवरस : ई महापद्मो नो वा त दय सदुरः पद्मम ! धुरः प्रमोद त्वां देवं हयवदन मिस्थित म ॥ ६७ हे सदुरः पद्मः ! सति श्रेष्ठे उरसि पद्मा लक्षमी यस्य तस्य सम्बुद्धिः । तव चरणपोध्या चिते विजयते वर्तते यदि तहे, तत्र हृदे पद्म ! कवलं न स्या देव । नियमहविवरगामय सिद्ध चमविषयकामन, तहृदि न वर्तते इत्यर्थः । एवं सौन्दर्ये पद्म निराकृत्य आनन्दे ब्रह्म निराकरोति 1 धवरस स्सयः सुवाति मालातियावन् । सोवि न bvinckumar@gmail.com. Page 74 of 123 65 श्रीमद्धयक्दनशतकम् खजु स्यात् । ततोऽप्यधिकानन्दरूपत्वा त्तव चरणस्येति भावः "आत्मारामा यमुनयो निग्रन्था अप्युरुक्रमे । कुईन्त्य हैतुकी भक्ति मित्थंभूतगुणोहरि " रिति भागवतातब्रह्मानन्दादपि भगवच्चरणसेवानन्द उत्कृष्टएव भक्ति नाम भगवत्सेवा रतिः आत्मनो ब्रह्मत्वा दात्मारामा ब्रह्मानन्दानुभव शीला इत्यर्थ: । मुक्ता अपि लीलया विग्रहं धृत्वा भगवन्तं भजन्ते इति श्रुतिगीतास्वपि प्रतिपादिन मित्य विवादम । अथ भाग्यांशे निधिं निराकरोति महापद्मोपि नो वा नैव स्यात् 'महापद्मश्च पद्मश्च शङ्को मकरकच्छपा' वित्यमरः । ततोऽप्य धिक भाग्यावहं त्वचरण मिति भावः । त तस्मात् मधुरः उरसोन्तस्स्थलं हृदय मिति लक्षणयार्थ: । अयभज प्रसीद । प्रसादाभावे हृदय भजनासम्भवात् । प्रसादप्रार्थनापि कृता इति ॥ 28/04/12 . झषा दासन् वेदाः कुधर मवह कूर्म उधौ वराहो भृविम्बं नृहरि रुदन दायसतलात् पदन्यासै डिंम्भ जस्त्रिग दहर द्वा कतिपयै रितीदं ते कृत्यं हयवदन मिन्दुस्थित मये ॥ ६८ यद्यघटमान मित्र दृश्यते तत्सर्वं तव सुघट मेवेति वक्तुं हयवद नस्य अघटितघटकत्वं किञ्चित्ता दाह-झषा द्वेदा आसन्; न हि मनुष्योच्चा रणविषयाणां वेदानां वक्ता झष इति स्वप्नेषि कश्चि निश्चिनोति सम्भावयति वा । उदघौ कूर्मः कुबरं मन्दर मवहत् धृतवान् । नहि कापि कर्मेण किया नपि शिलोच्चयो प्रियते । कूर्मस्य जलचरत्वात् नीरे सर्वस्य लाघव 'कूर्म कर्तृक पर्वतोद्धरणं नाश्चर्य मनवाच्यम् । दुषदां नीरेपि गौरवानपायात् । Page 75 of 123 bvinckumar@gmail.com. 99 ६२ श्रमद्धयवदनशतकम् तथा उदधौ वराहो भूमण्डल मवहत, नहि वराहो जलचर: कूर्मवत । नाविभूचित्रं कुघरतल्य भनेककुधराकान्तत्वा द्रुतलस्यकिञ्च आयसतला अयोमय स्तम्भान्तर लात् नृहरि रुद्रभू दुत्पन्न: । नच नर उदभूत् नापि मृगः, किन्तु उभयात्मको जन्तु: क्वाप्यदृष्टश्रुतचर इत्त्येक माश्चर्यम् । अचेतनात् स्तम्मा दुर्भात रिति द्वितीयम् । कतिभिः पदन्यासै रेव डिम्भो वामनः त्रि जगत्कर्म अहर दाकान्लन् । डिम्भस्य पदलयेन ते जगदाकान्त मित्यस्मा दधिकं कि माइवी मित्यर्थः । इतीदं सर्वमपि ते तब कृत्यमेव । त्वमेव तत्तत्झषादिरूपो भुवा तत्तत्कर्माणि कृतवानसि । ईश्वरत्वा तवेदं सुवट मेव । त्वदन्येषां तुका कति भावः । अतस्ते झषादय स्त्व मेवेति मुख्यार्थः ॥ 28/04/12 कथाशेष क्षत्रं द्विजपरशुधाराभि रकृत क्षमाधा उन्मग्ना स्सरिदविपतौं गोपाशिशुना अपाय्यग्नि श्रौतम्मतक मवरुन्धे कलिजन : ' कलिं हन्ता य स्तं हयवदन मिन्दुस्थित मये ॥ ६९ द्विजपरशुधाराभि: क्षत्र कुलं कथाशेष मकृते तीदं, सरिदधिपतौ क्षमाघ्रा उन्मग्ना इसीई, गोरशिता अग्नि रपायीतीदम्, कलिजनः श्रौत म्मत मास्तिक मवरुन्धे रुगद्धो तीदं ते कृय मेवेति पूर्वेण सम्भन्ध यः कलिं अरहर्ता; भविष्यति लुड्-तं हयवदन मिति सम्बन्धः । कपि स्सर्प शाब्दं निगम ममिवेदे विषमप करालो क्षमादेवः करजलरुहा वान्तजलधिः bvInckumar@gmail.com. Page 76 of 123 ८१ श्रीमद्धयवदनशतकम् जग बक्षुर्नाघो लसति बडवाया इशशधरो निशादीप स्तं त्वां हयवदन मिन्दुस्थित मये ॥ ७० कपि र्हनूमान् सर्प श्शेषश्च शाब्दै निगमं शब्दशास्त्र मभिपेदे प्रत्ये काभिप्रायादेकवचनम् ; प्राप्तवन्ता वितीदम्; कपाली शिवः, विष मप! दितीदम्; क्ष्मादेवो ऽ गस्त्यः करजलरुहा - चान्तजलधि रेंसी दमू; बडबायानाथः पतिः, अश्वमूर्ति स्सूर्य इति यावत् । जगच्चक्षुसन् रूस तीतीदम् ; शशधर श्चन्द्रः, व्याघ इति व प्रतीयते, निशादीपस्सन् लस तीतीदं सर्वमपि ते कृत्य मेव पूर्वश्लोकद्वये दशावतारान् क्रमेण प्रतिपा अधुना तद्विभूतय सङ्ग्रहेण प्रतिपादिता इति बोध्यम् ॥ 28/04/12 भवन्नासावातागतिगतिवशा जन्मविलयौ जगत्लेताप्नोति व्यतिकलित मेतद्धि मुनिना शिर स्सत्यं नाभि वरणि रिति पादौ कुतल मि त्यसौ ब्रह्मोक्ति स्ते हयवदन मिन्दुस्थित मये ७१ जगतां लेता त्रित्वं जग त्रय मिति यावत् । भवन्नासावात स्य आगतिगतिवशात् निश्वासोच्छ्वासांभ्या मिति यावत् । जन्मघिलया वाप्नोति निश्वासक्श जयते उच्छ्वासवशात् पुन रात्मकुक्षा पसंहियते त्वयेति भावः। एत न्नात्युक्तिः किन्तु मुनिना मार्कण्डेयेन व्यक्तिकलित मनुभूतमेव हि निश्चये । ते सत्यं सत्यलोक विशर इति धरणिर्नाभि रिति कुलत मिति अधोलोकोपलक्षणम् पाताळमिति यावत् । पादा वित्यसौ ब्रह्मण एवोक्तिः, न bvinckumar@gmail.com. Page 77 of 123 श्रीमद्भयवदनशेत कम् तु मत्कपोलकल्पितेति भावः । लोकमयः पुमान् विराट् त्वमेवेति मुख्यार्थः। मार्कण्डेयो हि वटपत्रशायिन रिशशो गमें सर्वं जगत् बहिः प्रळया ब्धिञ्च कस्मिंश्चि न्मायिके प्रळये ददर्शति पौराणिकाः । एतेन बहिः प्रपञ्चोऽधुन दृश्यते एव । आन्तरस्तु मार्कण्डेयेन दृष्ट इति मार्कण्डेयानुभवोडल प्रमाण मिति फलितम् ॥ Fr 68 28/04/12 तवाक्षि द्यौ अक्षु स्तराण रमृतांशु स्तु हृदयम् भुजाः पाला, वह्नि मुख मुदधयः कुक्षिकुहरम् तटिन्यो नान्योऽस्थिप्रतति रखनीमृत्समुदयः शिरोजा अम्भोदा हयवदन मिन्दुस्थित मये ॥ ७२ विरारूपस्य तबद्यौ रक्षि भवति; तरणि चक्षुरन्द्रियं भवति, अमृतांशु र्हृदयं भवति; पाला लोकपाला भुजा भवन्ति; वह्नि मुखं भवति उदयः कुक्षिकुहरं भवन्ति; तटिन्यो नद्यः नाडयो भवति, अवनीभृत्स मुदयः पर्वतसमूहः, अस्थिप्रतति भवति; अम्भोदा इिशरोजा भवन्ति । द्यौ ● रक्षिणी चक्षु र पतङ्ग' इत्यादि भागवत मन प्रमाणम् ॥ इदं सर्व स्वान्तर्जठर ग्रुपसंहृत्य भुजगे शयानः क्षीरोदे निजसुख मयने श्रीसहचर: ` पुनः काले नाभीजलरुहतलोत्पादितविधि स्सृज स्येतद् भुमन् ! हयवदन मिन्दुस्थित मये ॥ ७३ bvinckumar@gmail.com. Page 78 of 123 69 श्रीमद्वयवदनम् ३५ हे भूमन् ! इदं सर्वं जगत् जठरस्यान्तः अन्तर्जंठरं, स्वस्य अन्त र्जठरं स्वान्तर्जठरं; स्वस्य जठरान्तरे इत्यर्थः । उपसंहृत्य क्षीरोदे क्षीरधौ भुजगे शेषे, शयानः श्रिया सहचर इश्रीसहचरः, तथापि निजसुख मात्मानुभवसुख मे वायन् भजन् न तु कामिनीसौख्य मिति भावः । पुनस्सृष्टिकाले नाभी जलरुहस्य तला मध्या दुत्पादितः विधि ब्रह्मा येन स तथोक्त स्सन् एत ज्जगत् ब्रह्मद्वारा सृज सीत्यर्थः ॥ महाकल्पे सर्व जगदपि सपालं सविधिकं सशेषं सान्नाथं सतनुगुरुभूतं सदभिभो ! स्वलोके संहृत्य प्रतततम सः पश्यति भवान् परं पारात्मानं हयवदन मिन्दुस्थित मये ॥ । हे अभिभुः ! अमित स्सर्वतो भवती त्यभिभूः, तत्सम्बुद्धिः । महा करुचे महाप्रळये, सपालं सलोकपालं, सविधिक सविधातृक, सशेषं साझार्थ, साम्भोधि, सतनुगुसभूत सूक्ष्मस्थूलभूतसहितं, स द्विद्यमानं सर्वमपि जगत् स्खलोके ब्रह्मणि संहृत्य विलापयित्वा तदानीं वर्तमानस्य प्रततस्य गम्भीरस्य, तमसः पारभूत मात्मानं, परं परमात्मान मित्यर्थः । भवान् पश्यति साक्षा त्करोति । दृशि रत्र ज्ञानार्थ: । तादृशतमम्साक्षी त्वमेवेति भावः । तमसः पार मित्यनेन तमसोऽवधित्वं भगवतः कथितं । तेन च नर्व निषेधावधिभूतं बझ हृयग्रीव एवेति व्यज्यते ॥ 28/04/12 bvInckumar@gmail.com. Page 79 of 123 ६६ 70 28/04/12 श्रीमद्भगवदनशतकम् तदेद सर्व वत्प्रकृतिपरिलीनं त दमुत श्रुति [[तेऽसत्त्वंपद्गुण विभागात्यविषयम् विलीना शक्ति स्सा त्वयि नहि पृथक्त्वत् श्रुतिनुतो भवा नेक स्सन् त्वां हयवदन मिन्दु स्थित मये ॥ ७५ तदा महाकल्पे, इदं सर्वं जगत्, त्वत्प्रकृतिपरिलीनं त्वन्मायावत्यां विलीनमेव । तत्तस्मात् अमुतोऽमुष्य जगतः असत्वं श्रुति ते । असदेव सोम्येद मग्र आसी दिति श्रुतिः । ननु जगत् प्रकृत्रिलीनत्वेना प्यस्ये वैत स्यासत्त्ववचन मयुक्त मत आह - पदगुणविभागात्यविषय मिति नामरूपविभागा नई मित्यर्थः । अतिसूक्ष्मावस्था मापन्न मिति भावः । इदमेव तस्यासत्वं नाम न पुन रत्यन्तासत्त्वं किन्त्वसहकल्पत्व मिति निष्कर्षः । हि यत स्सा शक्ति स्त्वयि विलीना तत स्स । त्वत्त्वत्तः न पृथक् । यद्यपि प्रपञ्चावस्थाया मपि जगच्छक्ति र्बह्मण्येवेति ततोऽपृथगिति च निर्विवादः तथापि कार्याभावा ब्रह्मणि लीनैव प्रतिभाति तदानीमिति भावः । तस्मात् श्रुतिभि नुतः एक. उपलक्षण मिद मेकमेवाद्वितीय मिति एकाद्वितीययो: सन् सदेव सोम्येद मग्र आसीदिति । यदात्मनो जगत स्सत्व मुक्तं तस्य सत्वे न विवाद इति भोध्यम् । ब्रह्म भवान् भवतीति शेषः । सचेतना शक्ति र्यंत स्त्वयि लीन त्वदपृथक्सिद्ध । अत स्तव एकत्व मव्याहतमेवा शक्तया स्स्वानन्य चेन शक्तिकार्यस्य शक्तौ लीनत्वेन च तत्प्रयुक्तद्वैताभावादिति प्रळयेपि न जीवानां मुक्ति: न ब्रह्मणोऽद्वैतहानि रिति परमार्थ: । एतेन "अहम वास bvinckumar@gmail.com. 4 Page 80 of 123 71 श्रीमद्धयवदनशतकम् ६७ मेकोऽग्रे नान्य द्य त्सदसत्त्परम । पश्चा दर्ह य देतच्च योऽवशिष्येत सोऽस्यह" मिति चतुइश्लोक्यात्मकभागवतप्रथम लोकः एकमेवाद्वितीय बह्मेति श्रुति श्च व्याख्यात इति सर्व सुषु ॥ 28/04/12 लये नित्ये जीव स्सकल मुपसहृत्य करण निजाज्ञानद्वारा खयि वसति निंत्य स तु पुनः न वेदत्ती सर्व धनुभवति मोदं अनुमित प्रबुद्धस्मृ स्येदं हयवदन मिन्दुस्थित मये ॥ ७६ एवं नैमित्तिकमहाप्रळयौ व्याख्याय महाप्रळयदृष्टान्तार्थञ्च निमळये दर्शयति । जीव चिदाभासः, नित्ये लये सुषुप्ता विति यावत् । सकल करणं मन इन्द्रियजात, मास्म न्युपसंहृत्य निजाज्ञा नद्वारा त्वयि बह्मणि नित्यं वसति । अज्ञान मला विद्या जीवोऽज्ञा ने लीयते, अज्ञानं त्वयीति भावः सद्य जीवः तदानीम् इदं सर्वं जगन्न वेति इदं सर्वं खस्याज्ञा ने स्थिति स्तस्य न ब्रह्मणि स्थिति रितीदमपि सर्वे नवेतीति बान्वयः । ननु सर्ववेदनाभावा दज्ञाने स्थिति जीव स्यास्तु नाम; कथं ब्रह्मणी त्यत आह - हि यतो, मोद मनुभवति आनन्दानुभवसत्वा इह्मणितस्य स्थित रनुमीयते इति भाव. 1 ननु आनन्दानुभव एवासिद्ध: । तदानी मज्ञाना तिरेकस्य यस्य कस्या प्यननु भूयमानत्वा दत्त आह । हि यतः प्रबुद्धस्य स्मृत्या अनुमित मिद मानन्दा नुभवोऽनुमित इत्यर्थः । सुख मह मवाप्सं नकिञ्चि दवेदिष मिति स्मृतिभ्या मानन्दानुभव: अज्ञानानुभव सुषुप्तौ जीवस्य अनुमी येते इति परमार्थः ॥ bvinckumar@gmail.com. Page 81 of 123 72 श्रीमद्धयवदनशते कंम् अविद्याडमा स्वेतज्जग दभिविधसे प्रतिनिशं यथा दृष्टं पश्चा ल्लय मयति बोधे स्वत इदम् तथा माया स्वय्य प्यखिल मिद माधत्त इव नः प्रभो ! भाति श्रीमन् ! हयवदन मिन्दुस्थित मये । हे श्रीमन् ! श्रीविद्यः स्थास्ती श्रीमान् तत्सम्बुद्धिः । नित्यबुद्ध स्वरूपेति यावत् । अविद्या यथा अस्मासु जीवेषु यथादृष्ट मष्ट मनतिकथ्य, अदृष्ट मल जागरित कर्मवासना आत्मनिष्ठा प्रतिनिग़ जग देत दद्भिवि घते सृजति; अविद्या जीवे प्रतीत जगद्धि स्वप्न इत्युच्यते पश्चाद् बोधे सति प्रबुद्धत्वशाया मित्यर्थः । स्वत एवेई लय मयति । स्वामस्य जगत प्रबोषे सत्यूनुपलम्भा दिति भावः । तथा माया त्वयि अखिल मिंद जग दाघत्त सृजतीव इति हे प्रभो ! नः भाति प्रतीयते । अत्रापि यथाजीवा दृष्टमेव निलवुद्धस्वरूपत्वा दस्मास्वित्र निस्वन्तुलस्य जमतः कल्पना यद्य प्यघटनीया तथापि असाकमज्ञत्वा प्रतीयते इति भावः । अता 28/04/12 एवाय मायामयतंत्र मिति वेदासिनः मायाकार्य मायाया इव अनिर्वच नीयत्वात् । ननु जीवाज्ञाना ज्जीवे स्वमसृष्टि रिति युक्तं; जीवाज्ञाना दीश्वरे जगत्सृष्टि रिति तु अनुकम् । किञ्च मायानाम न जीवाज्ञानम् ; अविद्याया एव जीवा ज्ञानवा दिति चे दुच्यते, आत्मपरमानो रमेदा न्यायाऽविद्ययो चाभेदात् मायापि जीवाज्ञानमेवेति । आपिच मायानाम समष्टिजीवाज्ञा नमू; अविद्यानाम तत्तज्जीवाज्ञानम् । सर्वजीवावरक मज़ाने सर्वजीवसमष्ट बीजगतिथपि सर्वजीवनं जगानं तस्य ईश्वरत्वेन । bvinckumar@gmail.com. Page 82 of 123 EL श्रीमद्धयवदनशतकम् ६९ नित्यबुद्धत्वात् किन्तु सर्वजीवाना मेवेति बोध्यम् । अतए बेदञ्च जगत् मुक्तस्य न प्रतिभाति । तस्य बुद्धत्त्वात् । न चैकमुक्तौ सर्वमुक्तिप्रसङ्गः सर्वजीवावरक मज्ञानं यं जीव नावृणो त्तस्यैद मुक्तत्त्वात् इति आत्यन्तिकमळ यात्मको मोक्षो विवृतः ॥ यथा माया रज्जौ सृजति तव सर्प नरहरे ! प्रसिद्धं तेनायं व्यवहरति मृढस्तु विबुध: स्मयं स्तूष्णी मास्ते जगदपि तथा त्व य्यविबुधो विचष्टे ज्ञो नैव हयवदन मिन्दुस्थित मये ॥ ७८ मायया त्वयि कल्पितं जग न्न एव प्रतिभाति न तु ते इत्युक्तं व तदेव सदृष्टान्तं विवृणोति । यथा तव सम्बन्धिनी माया अज्ञानापर पर्याय! शक्तिः, रज्जौ सर्प सृजति हेनरहरे ! हरि रश्वःमुखस्य हर्यवतारत्वा दाकण्ठं नरावतारत्वा नरहरि रित्युक्तम् नराश्वमूर्ते इत्यर्थः । इतीदं प्रसिद्धमेव रज्जुसपेंभ्रान्ते स्सर्वानुभवविषयत्वा दिति भवाः । अयं मूढः कुदृग्जनः तेन सर्पेण व्यबहरति तं सर्पं दृष्ट्वा भीतिरोदनताडनादिव्यवहारं नाटयतीत्यर्थः । विबुधः रज्जु रियं न सर्प इति याथाश्चज्ञानवांस्तु स्मयम् भ्रान्ता नुद्धिश्य स्मितं कुर्वन्, तूष्णी मास्ते भीत्यादिव्यग्रह: रामाववा नारत इत्यर्थः । तथा अविबुधः त्वद्याथार्थ्याज्ञानवान् त्वयि जग द्विचष्टे पश्यति; ज्ञः बुधः नैव त्वयि जगन्न विचष्टे इत्यर्थः । एतेन रज्जुसपेव जग न्मूढदृग्गोचर एव न तु प्राज्ञ विषय इति लकिं पुन स्सर्रज्ञस्या विषय इत्यत्वाश्चर्य मित्युक्त भवति । रज्जुसपैव स्वयि जगमध्यैवेति मुख्यार्थः ॥ 28/04/12 bvinckumar@gmail.com. Page 83 of 123 7म 28/04/12 श्रीमद्धयवदनशत कम् हरे ! मायाकार्य सदसदवित्राव्यं जग दिंद त्वमे वास्मा त्प्राक्त्वं भवति विलये पीति गदितम् न ते चित्संसर्गो निजरुचि विधाता खिलमल प्रभो! सर्वात्मं स्त्वां हयवदन मिन्दुस्तित मये ॥ ७९ ; हे हरे ! इदं जगत् मायाकार्य भवितु मर्हति । कुतः सदसदवि भाव्य स दिति, अप दितिवा अनिर्वाच्य मिति हेतोः । मायाया स्तथात्वा तत्कार्यस्यापि तथात्व मौचित्यागत मिति भानः । इदं जग त्वमेव कुतः अस्मा ज्जगतः प्रा. विलये पश्चादपि यत स्त्वमेव भवसि इति गदितं श्रुतिभिरिति शेषः पूर्वश्लोकै र्मयेतिवा । प्रा क्पश्चाच्च तवैव स्थिता वधुनाफि तवैव स्थिति रुचितेति कुत इयं जगत स्थिति र तर्कितोपनता । अतः मध्येपि त्वमेव भासि । जगतः प्रतीतिस्तु मिथ्येति भावः । नन्वेवं मायामयस्यपि जगतः मय्येव प्रतीतौ ममापि चित्सम्बन्धेन दुःखादिकं स्यात् । यथा स्वाप्नि कजगत्प्रतीत्याश्रयस्य जीवस्य तत्प्रयुक्तं दुःखादिक मित्याशङ्कय प्रतिते । ते अचित्संसर्गो नेति संसर्गस्यै वाभावे कुत स्तरप्रयुक्तं दुःखादिक मिति भावः । तत्र हेतुतया सम्बुद्धि माह । निजरुचिविधूता खिलमल इति नित्य बुद्धमुक्तस्वरूपेति यावत् । अयं भावः । संसर्गों हि वस्तुद्वयनिष्ठो धर्मः । वस्तुद्वयाश्रया किया वा, एकस्य ब्रह्मवस्तुन एव सत्वा दन्यस्य अप्रतीतत्त्वा त्थं संसर्ग इति ताव त्संसर्गएव दुर्निरूपः । यदि जीवस्येव मायया संसर्ग इत्युच्येत तर्हि माया या मिथ यात्वात् सत्यमिथ्ययो संसर्गो दुर्घटः । जीवस्य मिथ्यात्वा दचिज्जीवयो संसर्ग स्तु सुघटएव यदि जीवव दीश्वरोऽपि bvInckumar@gmail.com. Page 84 of 123 75 श्रीमद्वयवदनशतकम् ७१ रचित्संसर्गोऽप्रतिहयँ एव । हतस्यापि नाचित्संसर्ग इति ल मिथ्यैवेति ब्रूषे । सत्यं तर्हि मिथ्यात्वा शेषेपि नित्यानुभुतसत्या तमरूपत्वेन ईश्वरस्य न मिथ्यासंसर्गः; जीवस्य तुप्रपष्टे यदि जीवस्यपि नित्यात्मानन्देशैभव स्स्या सर्वमिद माकलथ्यैव निजरुचिविधूताखिलमले युक्तम् । चिनमा ज्ञानम् । ननु जीवस्य समलम्वेपि तत्साक्षी जात्मा निर्मल एवेति न तस्या व्यचि त्संसर्ग इतिचे द्वाढ नित्याह : हे सर्वात्मन्निति । सर्वेषु देव तिदेहेषु, य त्साक्षी चैतन्य मात्मशब्दाभिधेयं त इलैवेति ब्रह्मणोऽन्यस्य सत्य स्याभावा नाद्वैतभङ्ग इति भावः । एव मात्माभिन्नस्य निखिलस्य मिथ्यात्त्वा दात्मन एव सत्त्यत्यात् "आत्मा वाडरेह ष्टव्य इश्रोतव्यो मन्तव्योनिदिध्यासितव्य इति श्रौनोपदेश सुसङ्गत एवेति मिध्यम् । जगत स्सदसदनिर्वाच्यत्त्वञ्च सच्चे न्न भध्येत, असच्चे न्न प्रतीयेत । प्रतीयते, बाध्यते चेद मियतोऽत्य स सत्पदप्रयोगार्हत्त्व मिति मोध्यम् । एतेन जगत: खपुष्पव दत्त्यन्तसत्त्व बादिनो बौद्धादयः, ब्रह्मवत्सत्त्यत्त्ववादिनो द्वैत्त्यादयश्च निरस्ताः ॥ 28/04/12 भवा नन्तर्यामी सकल मिद मांत र्यमयति स्वयं दीप्यन् त च्चेश्वर ! भवति मिथ्याबृह दिति अयस्कान्ता त्वत्तो जग दिद मयोर घवहतिं ध्रुवं प्राहोति त्वां हयवदन मिन्दुस्थित मये ! । ८० कुतः ? तदेवात्मतत्वं विवृणोति - भवा नन्तर्यामी आत्मा भवति । यतः सकल मिदं हृदयादिक मचिद्वस्त कर्म अन्तस्थित्वा धमयति । आत्मन स्व तु न कोपि यमयिते त्याह स्वयं दीप्यन्निति- न हि स्वप्रक भवान् bvinckumar@gmail.com. Page 85 of 123 1b श्रीमद्ययनशतकम् D शस्य परप्रकाशापेक्षा दीपादे स्वि हृदयादे जयस्य तु स्वतः प्रकाशाभावा त्परप्रका इयत्वमेव घटादेवि । तस्मात् हृदयदे जंडस्य य त्सङ्कल्पादिकं ज्ञानं न न स्वतः जडस्य ज्ञानायोगात् । किन्तु यस्य कस्य ! प्यनुग्रहा देव । स/चानुग्राहकः आत्मैवेति सर्वानुभवसिद्ध मिदम् । हे ईश्वर ! तथ्य अन्तर्यमयितृत्वं मिथ्या भवति हृदयादि बहिवस्त सद्भावे एव अन्तर्यमयितृत्त्वं तव सजछते । परमार्थत स्तस्यैवाभावे कथं तव तदन्तर्यमयितृत्व मिति भावः । तर्हि कोऽह मित्यत आह बृहदितीति - इति हेतोः भवान् बृह ड्रह्म भवति । सर्वस्यापि जीवत्वेश्वरत्वादे मिथ्यात्त्वा द्य त्सत्यः ब्रह्म तत् त्वं भवसीतिभावः । तच्चान्तर्यमयितृत्वं न राजभृत्यादिवत् आत्मनः इन्द्रियाद्यसम्बन्धा दित्त्याहअय इकान्ता मणे सकाशा दय इब तो जगत् व्यवहृतिं प्राप्नोति । ध्रुव निश्चयः । अयस्कान्ताग्रे स्वत एव यथ। अयो भ्रमति तद्वत् त्वत्सन्निधौ हृद यादिकं जगत् स्वत एव दर्शनस्मरणादिव्यवहारं भजतीति न राजभृत्त्या दिव दिर्द नियमन मिति भावः । एतेन प्रेरक त्वरूपधर्मोऽपि निर्विशेष आत्मनि नास्येव अस्तित्वे निर्विशेषत्वव्याघाता दिव्युक्तं भवति ॥ बृहत्व निति लोकावतारिका-ननु ईश्वरो वस्तुतो ब्रह्मत्वा दात्म भवतु नाम । उदसीनस्य निर्विशेषस्य आत्मनः कथं ममोधसङ्कल्पादिगुण कत्त्वप्रयुक्तेश्वरत्त्वं स्यात् ? न चेधरस्थ सङ्कल्पाभावो वाच्यः । तड़ैक्षत बहु स्या मिति सङ्कल्प श्रवणात् ; इति शङ्काया माह ॥ 28/04/12 बृहत्वं सच्छक्तिप्रतिफलितचि चीश्वर इति ह्यवस्थाभेदेन प्रथम मुपगीत श्रुतिगणै: bvinckumar@gmail.com. Page 86 of 123 १०] 77 28/04/12 श्रीमद्धयवदनशत कम् तदात्मातत्कार्यप्रतिफलितचिजीव इति च त्वदंश स्त्वां भूमन् ! हयवदन मिन्दुस्थित मये ॥ ७१ हे भूमन् ! त्वं बृहत् बह्मेति सतो ब्रह्मण इशक्त्यां मायाया प्रति फलितो यश्चिन्स तथोक्त ईश्वर इति च । तु रत्र चार्थ: । अवस्थाभेदेन प्रथमं श्रुतिगणै रुपगीतो हि त त्ततः पश्चात्, त्व मात्मेति त्वदंशः तस्यात्मन इशक्त्याः कार्ये अन्तःकरणे प्रतिफलितचिज्जीव इति च उपगीतः । अयं भाव: - जगत उप्तत्ते : प्राकू महाप्रळये परमार्थावस्थाया मेक मे वाद्वितीयं ब्रह्म ऽस्ति । तत्प्रळयचरमकाले व्यवहारावस्थायां तु मायावच्छिन्न चैतन्य मीश्वरोऽस्ति । मायातादात्म्याध्या सवशा देव तस्येश्वरस्य अमोघ सकरूपत्वादिकम् । पश्चात् सृष्टौ तदेव ब्रह्म अन्त:करणोपाधिसम्बन्धा दात्मे त्युच्यते । अन्तःकरणतादात्म्याध्यासवांस्तु जीव इति एतावता निरुपाधिकं मायोपहितं वा चैतन्य मेकं ब्रह्मभूतम् । मायाभ्यस्त मपर मीश्वर भृतम् । अन्तःकरणोपहित मात्मभूतं तृतीयम् । अन्तःकरणाध्यस्त जीवभूतं चतुर्थ मिति निष्कृष्टम् । एवंसति घटाकाशमहाकाशयो रिव आत्मब्राह्मणोः औपाधिकः अन्तःकरणरूपोपाधिकृतः एव भेदः । न तु तात्विक इतिहेतोः आत्मा ब्रह्मैवेति सिद्धे अध्यासस्य मिथ्यात्वेन अध्यस्तस्यापि मिथ्यात्वा दीश्वरो जीवश्च वस्तुतो बह्मैवेति चतुर्णा मेकत्वं फलति । तथा च ईश्वरस्य आत्मत्वे न कोपि विरोध: । अथ यदुक्त मात्मन ईश्वरत्वं दुर्घट मिति तदस्माक मिष्टमेव । ईश्वरत्वव ज्जीवत्वमपि तस्य दुर्घट मेवेति हेतो जीवेश्वर मिथ्यावाद स्थानुकूलत्वात् दुर्घटत्व मेव हि मिथ्यात्व मनिर्वचनीय त्मलक्षणम् । न चैषं जीवेश्वरयो साइप्रसङ्गः मायान्तःकरणोषाधिय bvinckumar@gmail.com. ७३ Page 87 of 123 ७४ धमवद नशत प्रयुक्तस्य भेदस्य व्यवस्थापितत्त्वात् । मायान्तःकरणयोस्तु भेदोऽस्त्येव । माया एका, अन्त:करणन्तु परिच्छिन्नम् । माया शुद्धा, अन्तःकरणन्त मलिनम् । अत एव मायाध्यस्तस्य सर्वात्मत्वसर्वज्ञत्वादिकम् ; अन्तःकरणा ऽयन्तस्य तद्वैपरीत्यञ्च । तस्मात् जीवेश्वरयोः वस्तुतः चैतन्यांशे अभेदेपि व्यवहारदशायां भेद सिद्ध एव । नन्वेचं व्यवहारकाले यो जीव: य श्वेश्वरः ता वुभावपि अन्तर्यामी न भवत एव । तस्य पारमार्थिकत्वात् । यदि तु पूर्वोत्तरीला ईश्वरस्य वस्तुतो ब्रह्मत्वे नात्मत्व मिति तर्हि जीवोऽप्यात्मैव वस्तुत इति कथ मीश्वरस्यै वान्तर्यामित्वं 'भवा नन्तर्या' मीति भक्तोक्तम् ? इति चे त्सत्यम् ; जीवोप्यात्मैव, किन्तु न तस्य खानन्दानुभवः अविवेक त्वा दिति । गुरूपदेशादिभि र्यस्तु जीवः स्वखरूपं वेत्ति तं पुन रीश्वर मिव अन्तर्यामिण वयं ब्रूमहे एव । उक्तंहि शङ्कराचार्यैः 'प्रत्यगात्मा शिवोऽह ' मिति । ननु "ईश्वर स्सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया" इति गीतारीत्या अन्तर्याम्यपि व्यावहारिक ईश्वर एव भवितु मर्हति; न तु पारमार्थिक आत्मा; उदासीनस्य आत्मनः परम्रामणा सम्भवात् इति चे न्मैवम् । 'अयस्कान्ता त्त्वत्तो जगदिदमयोपद्वयवहृतिं ध्रुव प्राप्नोतीति' मया प्रागेवोक्तम् । जडत्वेन उदासीनस्य अयस्कान्तस्य सन्निधौ यथा सूची भ्रमति तद्वत् ज्ञानस्वरूपत्वेन उदासीनस्य आत्मन स्सन्निधावपि हृदयादिकं जग मतीति विवृतश्च तत्रै बाय मभिप्रायः । अतएव गीताया मपि भ्रामयन्निति प्रयुक्तं । चुम्बुकलोहव दिति दृष्टान्तव्यन्जनाय । किञ्च हृद्देशेऽर्जुन तिष्ठतीति ईश्वरस्य हृद्देशस्थिति रुक्ता; व्यावहारिकस्यतु सैय न घटते । न हि जीषाना मन्त रीश्वर उपलभ्यते । यदुपलभ्यते तदात्मैव 8/ 28/04/12 bvInckumar@gmail.com. Page 88 of 123 bh श्रीमद्धयवदनशतकम् सर्वत्रापि ब्रह्मादिस्तम्बपर्यन्तेषु अहंसुखी, अहं दुःखीति व्यावहारिको जीव स्सर्बप त्यक्षः समाध्यादिषु तु केवल आत्मेति न वापीश्वरप्रत्यक्ष मिति । न च ध्याना च्छङ्खचक्रा दिमान् प्रतीयते स एवेश्वर इति वाच्यम् । शङ्खादिमतो देह त्वेन जडत्त्वा न तस्येश्वरत्वं । तदान्तरस्तु नैव प्रत्यक्षः । अहो सिद्धदेहेऽपि य आन्तर स्तत्प्रत्यक्षध्वे सन्दिग्धे सति कल्पितदेहान्तरप्रत्यक्षं नः भवतीति वचनं त्वाश्चर्यकर मित्त्यल मचालसुलभैः प्रसङ्गैः ॥ 28/04/12 त्व मीश स्स्वायत्तप्रकृतिगुणतत्कार्य निवह स्सदाऽस्पृष्ठाज्ञान स्सकलगुणमूर्ति स्सुखमयः वयं जीवा स्सवें प्रकृतिपरतन्त्राशुभधिय स्त्वयैते संरक्ष्या हयवदन मिन्दुस्थित मये ॥ ८२ अधुना जीवेश्वरयो सिद्धं वैलक्षण्यं दर्शयन् स्वस्य भगवद्धयवदन प्रार्थनानर्थक्यं परिहरति कविः । अन्यथा स्वस्यैवेश्वरत्वे प्रार्थनाया आनर्थ क्यात् । त्वमिति--त्त्व मीशः ईश्वरो भवसि, कुतः ? स्वायतीकृतः, प्रकृति र्माया तत्कार्या व्यन्तःकरणादीनि, तेषां निवहो येन सः, स्वाधीनमायः । अतएव स्वाधीनलोकश्चेति भावः । तदपि स्वाधीनमायत्वं कुतः ? सदाऽस्पृ ट। ज्ञान: अज्ञान मनात्म यात्मबुद्धि । सदापि त्वया अस्पृष्ट मित्यर्थः आत्मानन्दानुभक्श लिनो वशे सबै तिष्ठति हि । अतएव सकलगुणमूरिः । अज्ञानाभावादेव तव सर्वज्ञत्वादिको गुणगण इति भावः । तस्य स्वरूप माह सुखमय इति विज्ञानमयो जीव: आनन्दमय ईश्वर इति हि वेदान्तिनो बदन्ति । यद्य ध्यानन्दमयः कोशत्वेन अपरमार्थः तथापि ईश्वरोऽप्यपरमार्थ bvinckumar@gmail.com. Page 89 of 123 6. श्रीमद्धयवदनातकम् एवेति न तत्र विरोधः । अथ जीवा नाह । सर्वे ब्रह्मरुद्रादयो बंध जीवा भवामः । कुतः ? प्रकृतिपरतन्त्राश्च ते अशुभधियश्चेति । तस्मात् एते त्वामा- संरक्ष्याः । त्वदधीना हि प्रकृति:; प्रकृत्यधीना वयम् । 'मद्भक्ता स्ते; तेषां मोहं त्त्वं मा जनयस्व' इति त्वं यदि प्रकृति माज्ञापयसि तहि प्रकृति रस्माकं मोह नोत्पादयेत् । मोहाभावे खखरूपज्ञानं स्या दिति भावः । एतेन अपारमार्थिकेश्वरकटाक्षवशादेव अपारमार्थिक जीवस्य अपारमार्थिक संसारा मोक्षो भवतीति व्यवहारदशाया मीश्वराराधनं जीवाना मावश्यक मेबेनि सिद्धम् ॥ 8 28/04/12 उपाधीनां भेदा द्वय मिह भवामोऽज ! बहवः स्व मेको मायैक्या द्भवसि परमव्योमनिल ये यथैवेन्द्राद्या स्त्वं निरूपहतयोगप्रकृतितोऽ यसे मूर्त्यानन्त्य हयवदन मिन्दुस्थित मये ॥ ८३ ननु जीव: आत्मत्वेन सर्वदेहेषु वसन्नपि जीवत्त्वेन यथा स्वादृष्ट नियतदेहे तददृष्टावसानपर्यन्तं वसति, तथा ईश्वरोऽपि आत्मत्वेन सर्वत्रास्तु नाम; ईश्वरत्वेन रूपेण क्वास्ते ? इति शङ्काया माह- - हे अज ! इह लोके वयं जीवा बहवो भवामः । कुतः ? उपाधिभेदात् । अन्तःकरणा युपाधि बहुत्वा ज्जीवानां बहुत्व मतिप्रतिपन्न मेवेत्यर्थः । एवं बहवो जीवा स्वत्त देह माय अस्मिन् प्रपञ्चे सन्त्येव । त्वं तु एक एव । कुतः ? मायाय उधिभुताया एैक्यात् । एवं मायैक्या देक स्त्वं परमव्योमरूपे निलये पैकुण्ठे भवसि । श्रीमन्नारायणमूर्तिस्सन् वर्तसे इति भावः । ननु यदि ईश्वरो bvinckumar@gmail.com. Page 90 of 123 क श्रीमद्धय नदशल कम बैण्ठे एव तिष्ठेत् तर्हि क्षीराब्धो को वर्तत ? किञ्च रामकृष्णाद्यवतारा: कथं स्यु: ? अत आह -इन्द्राद्या यथा योगबला द्बहवोभूत्वा युगप दनेक हविर्भागान् गृहन्ति तथा त्वमपि निरुपहतस्य अप्रतिहतस्य योगस्य प्रकृतिल स्स्वाभाव्यात् सामर्थ्या दिति यावत् । मूर्तीना मानन्त्य नानात्व मयसे भजसि तत्तत्कार्यनिर्वाहार्थ मिति भावः । न चालाश्चर्य । जीवानाम पीन्द्रादीनां तथात्वस्य दृश्यमानत्वा दिति बोध्यम् ॥ 1 अवतारिका : ननु वैकुण्ठस्थिति रीचरोपि योगबलेन रामकृ ब्यादिमूर्ती स्तत्तत् कार्यार्थ मयते इत्युक्तं-- तत्र विग्रहधारणं लीलयै वास्तु नाम; तत्तद्विमहाभिमानं विना तत्तत्त्कार्यासिद्धिः । अभिमानस्य तु मूल मज्ञानं; त दीश्वरे न घटते; ईश्वरस्य नित्त्यमुक्तबुद्धस्वरूपत्वात् । यदी श्वरस्यापि जीवव दात्मज्ञानं पाक्षिक मित्युच्येत तर्हि ईश्वरोपि जीवव न्मायावश्य एव । किञ्च नारायणमूर्तेरपि अमोघसङ्कल्पत्वादिकं न घटेत, मनोभिमानं विना सङ्कल्पानुदयात् इति शङ्काया माह ॥ A 28/04/12 स्वतन्त्र स्याहो ! ते यदपि परतन्त्रत्वनटनं तदस्मन्मोहाय स्वयि घटित मेत प्रकृतिना समस्ताश्चर्य श्री रसमय भवच्छक्तिविकृतौ न चाचर्य किश्चि द्वयवदन मिन्दुस्थित मये ॥ स्वतन्त्रस्य तबापि परतन्त्रत्वनट नमिति य तत् एतत्पारतन्त्र्यम् अस्माकं जीवानां मोहाय; अस्मान्मोहयितुमित्यर्थः । प्रकृतिना मायया त्वयि bvinckumar@gmail.com. Page 91 of 123 8 श्रीमद्धयबदनशतकम् घटितम् । स्वतन्त्रोऽपि त्वं मायया नः परतन्त्र इव कृष्णाद्यबतारेषु सार ध्यादिषु कर्मसु चरन् प्रतीयसे । तया च प्रतीत्या वयं मुह्याम किमिति 'नाम मीश्वरः किन्तु जीवविशेष एव; यत्त गोवर्धनोद्धरणादिकं कर्म तत्त्तु बल]दिनिष्पाद्यम् ; श्रूयते हि. समुद्रयायी भगवा नगस्त्य इत्येवंरूपो मोह: यदा तु मायया ईश्वरे पारतन्त्र्य घटित तदा पारतचमूळदेहायात्मा भिमानघटने कि माश्चर्य मित्यतो हेतोः नारायणमूर्ते व न्मनोभिमानं तदपि माययैवेति न कश्चि द्विरोध इति भावः । ननु माययापि दुर्घटं कथं घट्यते इत्यत आह -- समस्तो य आश्चर्यश्रीरसः आश्चर्यलक्ष्मीरसः तन्मय्याः भवत अशक्त्या : मायाया: विकृतौ कार्ये किमपि नाश्च मस्ति । मायाया एव सदसदनिर्वचनीयत्वेन आश्चर्यमयत्वा तत्कार्यंम प्याश्चर्यमेव । आश्चर्य च दुर्घटघटन मेवेति मायायां सर्वमिदं सम्भावित मेवेवि भावः ॥ ७८ महायोगी स त्वं भवसि बहुधा योगविभवात् कि मेत वद्भिनं य दिद मखिलं ब्रह्म भवति अतो मायाया स्ते खलु कृत मिदं जीवनटनं नचे ज्जीवोऽसिद्धो हयवदन मिन्दुस्थित मये । ८५ पूर्वलोके तात् ईश्वरस्य नारायणमूल्ये भिमानप्रयुक्त सङ्कल्पादिक मायाबलादेव रामकृष्णादिमूर्त्यभिमानप्रयुक्त पारतन्त्र्चनटनश्च मायाबलादे वेत्युक्तम् । अधुना तु ईश्वरजीवयो रभेदः । ईश्वरस्य जीवधर्मनटनं तु मायिक मेवे त्याह- मह, योगी नः त्वं योगस्य मायालक्षणस्य विभवा त्सामर्थ्या । 28/04/12 bvInckumar@gmail.com. Page 92 of 123 83 श्रीमद्भयवदनशतकम् द्वहुधा भवसि; स एका भवति, द्विधा भवति, त्रिधा बहु भवति, बहुधा भवतीति श्रुतेः । यथा योगबला तव रामकृष्णादिबहुमूर्तिधारित्वं तथा सर्वं मूर्तिधारित्वमप्यस्तु; त्वच्छक्ते रसङ्कोचा दिति भावः । ननु अह मीश्वरः, ते जीवा इति कथं मद्योग विभवत्वं तेषा मित्यत आह एत च्चिदचिदात्मकं जग त्वत्तः भिन्नं किम् अभिन्न सेवेत्यर्थः । कार्यस्य कारणाभिन्नत्वाचि त्यात् । अत्र हेतु माह । य द्यस्मा दिद मखिलं जग ह्मैव भवति सर्व खल्वदं ब्रह्मेति श्रुतेः । अत्रेदं तत्त्वं । ब्रह्मैव मायया ईश्वररूपेण जीव रूपेण जगद्रूपेण च भातीति हेतो: सर्व मिद मीइवरात्मक मेवेति । ननु जगतो ब्रह्मात्मकत्त्र मस्तु नाम; कथ मीइवरात्मकत्वं, जगदीश्वरयो मिथ्यात्त्वात् ? इति चे न्मैवम् । मिथ्यात्त्वेपि कार्यकारणभावसद्भावात् न हि शुद्धा ब्रह्मण स्सकाशा जगदुत्पतिः । किन्तु मायाशबळादेव । ब्रह्मणो मायाशत्रळत्वं नाम ईश्वरत्वमेवेति हेतोः जगदुत्पति प्रति ईश्वरस्य निमितोपादानत्वेन ईश्वरस्य जगत्कारणत्वात् ईश्वरकार्यत्वेन ईश्वरात्मक मेव जग दिति ताव दविवादम् । अतः सर्वस्य ईश्वरात्मकत्व! दित्यर्थः । ते तव, इदं जीवनटनं मायायाः कृतं कार्यं खलु ! यथेश्वरत्वं तथां जीवत्वमपि तव माययैव; न वस्तुत इति भावः । एतेन व्यवहारदशायामपि जीवेश्वरयो थेंदः पराकृतः एकस्यैव द्वेधा व्यवहारात् । न च पूर्वोत्तरविरोधः; पूर्वत्र जीवेश्वर मैदस्य व्यवस्थापितत्वा दिति वाच्यम् । जीवत्वेश्वरत्त्वयोरेष भेदः, न तु तदुभ या श्रयस्य मायिन इति सिद्धान्तात् । न चेत् ईश्वर एव जीवन नटतीलि वयनं नाङ्गीकरोषि चेत जीवः असिद्धएव। जीव इति ईश्वरा द्वन्न: कश्मन पदार्थो दुर्निरूप एवेति भावः । तथा हिसृष्टः प्रागी इवरोऽस्ति । 28/04/12 bvInckumar@gmail.com. Page 93 of 123 ८० श्रीमद्भयवदनशतकम् पश्चादपीश्वर एव शिष्यते; आद्यन्तयो य दस्ति तस्यैव मध्यावस्थिति रुचिते ति कथं मध्ये जीवाना मकाण्डताण्डव मिति कृत्वा मध्येपीश्वर एवेत्यङ्गी कार्यम् । तस्मात् ईश्वरस्यैव जीवनटनं मायया घटते, ईश्वर नट नमिवेति सिद्धम् । अल प्रमाणानि लिख्यते-- भगवा नेक एवैष सर्वक्षेत्रे प्ववस्थितः; अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ? इति विदुरेण पृष्टः मैत्रेय आह । 'सेयं भगवतो माया यन्नयेन विरुध्यते ईश्वरस्य विमुक्तस्य कार्पण्य मुत बन्धन' मिति । न चात्र भगवा निति ईश्वरस्येति च पदयो इशुद्धब्रह्म अर्थ इति वाच्यम् ; तस्य दुर्भगत्वाद्यनुभवशङ्काया एवं अविश्यत्वात् । गीतायां तथ! 'ममैवांशो जीवलोके जीवभूत स्सनातन' इति । न चाल ईश्वरो जीव इति नोक्तं, किन्तु तदंश इत्युक्त मिति जीवेश्वरयो द इशङ्कयः। निरंशे पीइवरे अंशित्वस्य कल्पितत्वेन दुर्घटत्वात् । श्रोतु रर्जुनस्य द्वैतबुद्ध याविष्टत्वा दंशोक्ति रिति बोध्यम् । अन्यत्रापि भागवते-'ईश्वरो जीवकल्या प्रविष्टो भगवा' निति । श्रुतिरपि ' तत्सृष्ट्वा तदेवानु प्राविश' दिति । आस्तां ताव त्प्रमाणचिन्ता । अनुभव स्ताव द्विचार्यते । 'अन्तर्भवेऽ नन्त ! भवन्त मेव ह्यत त्यजन्तो मृगयन्ति सन्तः । असन्त मन्ति बहिमन्तरेण सन्तं गुणन्तं किमु यन्ति सन्त' इति मनीषिणोऽन्त हंदीतिच ईश्वरस्य अत्रैव देहे मार्गेण मुपदिश्यते । अल तु देहे आनन्दमय कोशपर्यन्त मतत्त्वेन त्यक्त्वा तत्साक्षिचैतन्यं वय मुपलभामहे न तु ततोऽन्य दिति यत्साक्षिचैतन्य मात्मा तदेवेश्वर इत्यङ्गीकार्य निर्वि शेषचिन्मात्रस्य आत्मन ईश्वरत्वन्तु स्वतो नैव घटते । इश्वरस्य वस्ततो ब्रह्मत्वा इस आत्म। ब्रह्मेति वेता मिति चे सत्यम आत्मा बह्मैव यथा । } H 28/04/12 bvinckumar@gmail.com. Page 94 of 123 85 ११] श्रीमद्धयवेदनशतकम् ८१ ब्राह्मण: मायाया ईश्वरत्वं तथा आत्मनोपि ईश्वरत्त्वमेव भवितव्य मिति कथ मत्र देहे जोवस्यै वोपलम्भः ? अह मि स्यै वान्तस्फुरणात् । अथ यदि ब्रह्मणि मायाशक्ति रस्ति आत्मनि नास्तीत उच्येत, तदं वचनं व्याहतमेव । आत्मनो ब्रह्मत्वेऽङ्गीकृतेपि शक्ति रङ्गीकृतेति । अथ मंदि अन्तःकरणपरिच्छिन्नत्वा दात्मनः तच्छक्ति रपि परिच्छिन्नै वेति अपरि च्छिन्नशक त्मभिमानी ईश्वर: परिच्छिन्नशक्त्यभिमानी जीव इत्युच्येत । न चेदं घटते । अपरिच्छेद्यस्य बह्मण: अन्तःकरणकृतपरिच्छेदा योगात् । देशतः कालतो योऽसाववस्थात स्वतोऽन्यतः अविलुप्ता वयोधात्मा स युज्येताजया कथ मित्यात्मनो देशकालाद्य परिच्छेदमेव हि स्मृति ब्रूते । किञ्च निर्विशेषचिन्मालस्य आत्मनः परिच्छेद इति विरोधोक्तिर च्छेदस्य सविशेषविषयत्वात् । तर्हि कथ मन्तःकरणोपहितचैतन्य मास्मेति वेदान्तपरिभाषा इति चे दुच्यते : यस्यान्तरस्य सन्निधिवशा दन्तःकरणं व्यव हारं प्राप्नोति तदात्मेति वेदान्तिनां परिभाषेयम् । यदन्नुर्बहिश्च व्याप्य तिष्ठति तद्ब्रह्मेति सिद्धान्त एव तदेव मात्मब्रह्मणो रैक्ये तत्प्रतिबिम्बदो रैवयं खारसिक मेव । यत्त पुन स्सर्वज्ञत्व किञ्चित् इत्यादि मैदः तदन्तः करणनैर्म ल्यमा लिन्य प्रयुक्त एव । अतएव अन्तःकरणे निर्मले सति योगादिभिः, पश्चात् सर्वज्ञ स्वादिगुण । जीवेऽप्याविर्भवन्त्येवेति श्रीधराचार्या : तदेवं परमात्मा परमेश्वरः परब्रह्म पुरुषोत्तम एव माद्यपरपर्यायो दिव्यों देव एको नारायणः सच्चिदान न्दस्वरूप : मायया बहुरूपया ईश्वरनटन मिव जीवनटनमपि करोति इत्यनुभव विवेचनम्। 'केवलानुभवानन्दरूपः परमेश्वरः । माययाऽन्तर्हि तैवर्य ईयते गुणसर्गया ' इति भागवते च समाधापिता, परमेश्वरस्य कथं जीवधर्मनटन मिति शङ्का माययेत्युत्तरेण । इत्यलं विस्तरेण ॥ 28/04/12 bvInckumar@gmail.com. Page 95 of 123 ८२ 86 28/04/12 श्रीमद्धयवदनशतकम् न जीवो नामान्यो ऽस्तयनुभवमयान्तःकरणतो न मायात श्चेशो न हि चि दपरूपा प्रतिफलेत् स्वरूपस्थे चित्त न खलु परम स्याप्यनुमिति रथो जीवाध्यक्ष हयवदन मिन्दुस्थित मये ॥ ८६ हे अनुभवमय ज्ञानस्वरूप ! परमात्मन् ! अन्तःकरणा दन्यो भिन्नो जीवो नाम न कश्चन पदार्थोऽस्ति; अन्तःकरणमेंब जीव इत्युच्यते इति भावः । तथा मायातोऽन्यो ईशो नाम न कश्चनास्ति; मायै वेश्वर इति भावः । ननु कथ मिदम् अन्तःकरण मायाफलितयो श्चितोरेव जीवे श्वरव्यवहारा दित्यत आहा अपरूपचिदात्मा ब्रह्म बाहि प्रतिफलेत् प्रतिबिंबेत् निरूप्यत्य कथं वा प्रतिबिम्ब इति भावः । न चैवं मायान्तःकर णयो र्जडत्वा त्कथं जीवेवरत्व मिति वाच्यं । चुम्बुकलोह दृष्टान्तात् चित्सं बन्धादेव तयो स्तथात्त्वात् । न चैव वेदान्तशास्त्र विरोधः । प्रतिबिंम्बमते अव छिन्नमते च चित्सम्बन्धमात्रस्यैव विवक्षितत्वात् । अन्यधा कथं निर्मलस्य चैतन्यस्य अवच्छिन्नत्व मपि सम्भवेत्; वैशिष्टयस्य मालिन्यावहत्वात् । उक्त मर्थ मनुभवेन द्रढयति - चित्ते अन्तःकरणे, स्वरूपस्थे सति अचञ्चले सतीति यावत् ; समाधाविति भावः । परमस्य ईश्वरस्य, अनुमिति रनुमानं, नास्ति खलु । व्यवहारदशायां हि नगद्वैचित्र्येण ईश्वरोऽ नमीयते । परमार्थदशायां जगत एवाभावेन कथ मीश्वराजमिति रिति भावः । ईश्वरो नास्त्येवेति मुख्यार्थः । अथो एवं जीवाध्यक्षं जीवप्रात्यक्षमपि न खलु । मुखित्त्व दुःखित्वादिगुणको जीवो वा नानुभूयते, तदेति भावः । तस्मत् चञ्चल 7 bvInckumar@gmail.com. Page 96 of 123 87 श्रीमद्धयवदनशतकम 1 मन्तःकरणं [मनः] एव जीव इति सिद्धम् । अचाञ्चल्ये तु अन्तःकरण स्यैवानपर्लभ इति बोध्यम् उक्तबेदं पञ्चदश्याम् "अहंवृत्ति रिदंवृत्ति रित्त्यन्तःकरणं द्विवेत्यादि । अहंवृत्ति जीवइति सर्वानुभवसिद्धं हि माया तु समाधिकाले केवला शक्तिरूपेण आत्मन्येव लीना वर्तते इति बोध्यम् । स्वकार्यस्य जगतोऽप्रतीतेः तस्या लीनत्वोक्तिः मायाया लीनत्वे ईश्वरोऽपि जीवव दुपसंहृत एवेति न मायान्यतिरेकेण ईश्वरसिद्धि रिति ॥ न देहोऽहं स्वप्ने मम तदतिरेकित्वकलनात् न जीवोऽहं स्वापे परमसुखरूपत्वकलनातू त दात्माऽहं ब्रह्म त्व मिव परिपूर्णाखिलगुण स्ततोऽहं तेजो मां हयवदन मिन्दुस्थित मये ॥ ८७ अहं देहो न न भवामि स्वप्ने मम जीवस्य तदतिरेकित्वकलनात् देह भिन्नत्वानुभवात् । जाग्रति स्थूलोऽह मित्यादिव्यवहारानुगुण्येन देह एव आत्मत्वेन ज्ञायते, तद्ज्ञानं भ्रान्ति रेव । अत्र तल्पे शयानं देह मुत्सृज्य देहतादात्म्यं विहयेत्यर्थः; स्वाप्निक काश्यादिषु व्यवहरतो देहभिन्न स्य जीवस्य अनुभवादिति भावः । तर्हि जीव स्त्व मित्यत आह - नाहं जीवः । स्वापे सुषुप्तौ मम परमसुखरूपत्वकलनात् । मम सुषुप्तौ अनुभूयमानत्वा दिति भावः । न चायं हेतु रसिद्धः । सुषुप्तौ अज्ञानातिरेकस्य यस्य कस्या प्यभावा दिति वाच्यम्-- उत्थितस्मृत्या 'सुख महु मखाप्स' मित्याकारिक या आत्मन स्सुखरूपत्वस्य अनुमानात् परमानन्दस्वरूपस्य 28/04/12 bvInckumar@gmail.com. Page 97 of 123 88 श्रीमद्धयवदनशत कम् अन्यधा अज्ञानमेवास्तीति केन ज्ञातं ? स हि ज्ञाता अज्ञानातिरेकेण तद १ प्यस्त्येवेति त्वया प्यङ्गीकार्य मिति चिदानन्दरूपात्मानुभव सुप्रसिद्धः h त तस्मात्, अह मात्मैव भवामि; अवस्थालयसाक्षित्वा दिति भावः । अत्र दृष्टान्त माह--त्वं ब्रह्मैवेति । त्वं यथा ब्रह्म भवसि न हि त्वं देहे न्द्रियाद्यन्यतमः तेषां जडत्वात्, नापीश्वरः योगनिद्रादशाया मीश्वर 'स्यास त्रत् । यद्व। इबेति वाक्यालङ्कारे आत्माऽहं ब्रह्म त्वं भवांमी त्यन्वयः । आत्मनो ब्रह्मत्वे हेतुः परिपूर्णा: अखिला: गुणा: अपहृतपाप्मत्वादयो यस्मिन् यस्य वा सः तथोक्तः । ततः ममैव आत्मत्वा दात्मन एव ब्रह्मत्वा दित्यर्थ: । :। इन्दुस्थित हयवदनोपाधिकं तेजः ज्ञानस्वरूपं मां आत्मानमेव अह मये अनुभवामि । आत्मानन्द मनुभवा मीत्यर्थः । एतेन आत्मज्ञानिन स्तव कथं हयवदनसेवेति शङ्का परास्ता ॥ नाहं हयवदन मये किन्तु तदन्त र्यामिण मात्मना मेवेत्युक्तत्वात् । न च स्वदेहोपाधिक एव आत्मा प्राप्यतां किमिति हयवदनदेहोषाधिक इति विशेषाग्रह इति वाच्यम् -- तदुपाघे इशुद्धसत्त्वात्मकत्वेन तत्रान्तर्यामिस्फुरणं सुखेन भवति, अस्तिचापरो गूढो हेतुः । सरूपध्यानेन अशुभे हते नीरूपात्मानुभव स्सुशक इति हयवदनो पाधिध्यानेन मम सर्वाशुभ मात्मावलोकनविरोधि नइयता मिति । तदुपाश्रि कात्मध्यान मिति बोध्यम् । अतएव कविना प्रथमतः हयवदनरूपं ध्यातं; पश्चात्तु तत्तस्वं चित्त्यते-- इति सर्व मनवद्यम् ॥ 28/04/12 अहं सर्व लदं मयि तु पर मज्ञानलसितं न लिप्तोऽने नाहं रख मिव जलदेन ध्रुव सिदम् bvInckumar@gmail.com. Page 98 of 123 84 श्रीमद्धयवदनशतकम् चिदानन्दं पूर्ण निरवयव मेकाद्वय मजं गुगान्धि म्माऽऽत्मानं हयवदन मिन्दुस्थित मये ॥ 28/04/12 -4 अहं सर्वत्र । स्मि, मयि तु वर्तमान मिदं जगत् परं केवल मज्ञान लसित मायाविलसित मित्यर्थः । मायया मयि कल्पित मिदं जग दिति भाव: । अधिष्ठानं विना कल्पनायोगात् । अवधिं विना निषेधायोगाच्च जगतोऽवधि रविष्ठानञ्च अहमेवेति परमार्थः । सर्वत्राह मित्यनेन सर्वावधि रह मित्युक्तं भवतीति बोध्यम् । आन्तरस्यावधित्वात् अनेन मायिकेन जगता अहं तु न लिप्तः। नहि मिथ्या भूतेन सत्यस्य भवति लेपः । अत दृष्टान्त महा - खमिव जलदेनेति नहि मेघाडम्बरेण महाकाशस्य किमपि वैपरीत्यं । तस्य नीरूपत्वा दिति । इदं मदुक्तं सर्वं धृवं निश्चयभूतं, वेदान्त सिद्धार्थत्वा दिति भावः । चिदानन्द ज्ञानानन्दस्वरूपं, अतएव पूर्ण नहि आनन्दस्य ज्ञानस्यबा केवलस्य परिछेद:; किन्तु तद्वतोऽन्तः करणादे रेवेति । अत एव निरवयव न हि परिपूर्णस्य वस्तुनः परिच्छेदका अवयवाः कल्पयितुं शक्यते । अत एव एकं सदैकरूपम् अम मद्वितीयञ्च द्विती याभावादेव नात्मनो जन्मादीत्याह अजमिति उपलक्षण मिद मध्यय मित्यादीनाम् । फलित माह-गुणाब्धि पूर्वोक्तानां गुणान । मनुक्ताना मपहत पाप्मत्त्वादीनां च, अब्धि समुद्रं, एवंविध मात्मान मात्मशब्दवाच्यं इन्दुस्थितहयवदनोपाधिकं मा मह मये इत्यन्वयः । अत्र श्लोकद्वये हयवदन मिन्दुस्थित मिति शब्दयो लक्षिणिको मदुक्तार्थ इति बोध्यम् ॥ अवतारिका ८६ ननु आत्मा एवंविधोऽस्तु नाम । कथं तस्य bvinckumar@gmail.com. Page 99 of 123 qo श्रीमद्वयवदनशतकम् अह मेतादृश इत्युक्ति रसङ्गच्छते ? अह मिति वक्तु जिह्वादे रनात्मत्वात् ; साक्षिणः केवलस्य वक्तृत्वायोगात् । एवं ब्रह्मापि कथं स्तुत्यं ? तस्य, वागा द्यविषयत्त्वात् । किञ्च अहं ब्रह्मेति कथं स्तोतु ब्रह्मत्वं जिह्वादीनामेव स्तोतृत्त्वात् ? इति शङ्कोत्तरतया श्लोक माह ॥ 28/04/12 कृशोऽहं स्थूलोऽहं वदति तनुतादात्म्य मिति यन् तथाऽऽत्माऽहं जीव स्त्विति हि परतादात्म्यवशतः मनश्शुद्ध पश्य द्वदति विमलत्वादिगुणकं स्ववाचा तस्य त्वां हयवदन मिन्दुस्थित मये ॥ ८९ जीवः अन्तःकरणं, षोडशकलं लिङ्गमिति यावत । 'लिङ्ग त ज्जीवसंज्ञित ' मिति पञ्चदश्यां लिङ्गस्य जीवसंज्ञ। प्रोक्ता । तनुतादात्म्य महमेव शरीर मिति शरीरतादात्म्यं यत् गच्छन्, अहं कृशः अहँ स्थूलः इति यथा बदति; न हि लिङ्गस्य स्थौल्यं कार्यं वा तयो देहधर्मत्वात् ; न हि केवलो देहो वक्तुं क्षमते जडत्वात् ; अत: जीवो यदा शरीरे अह मित्य भिमानं भजते तदा शरीरतादात्म्य मापद्य अहं स्थूल इति वदति सर्वसम्प्रतिपन्नम् । एवमेव विप्रतिपन्न मप्यूह्य मि त्याह- तथा जीवः परेण आत्मना, तादात्म्यवशतः आत्मतादात्म्यं प्राप्येति यावत्, अह मात्मेति वदति । हि आत्म न्यहमभिमानेन आत्मतादात्म्य मापद्य अह मात्मेति वक्ति जीव एवेति भावः । नन्वेवं जीवस्या त्माभिमश्ना दह मात्मेति मानसिकी प्रवृत्ति रस्तुनाम कथं वाचोक्ते रिति चे सत्यम स्वात्मानुभव bvinckumar@gmail.com. Page 100 of 123 बा श्रीमद्धयवदनशतकम् वासनं जीवसंज्ञं तन्मनः स्ववागिन्द्रियेण वदती त्यविरोध: । ननु यतो वाचो निवर्तन्ते अप्राप्य मनस। सह' इति श्रुत्या मनोवागगोचर आत्मा कथं मनसाऽनुभूतः कथं वा चाचा उच्येतेत्यत अह- शुद्धं साधनचतुष्टय सम्पन्न संस्कृतम्मनः शुद्ध मित्यावर्तते शुद्धं ब्रह्म पश्य दनुभव त्सत् तस्य ब्रह्मणो विमलत्वादीनां गुणानां समूहं ( समूहे कः ) खसम्बन्धिन्या वाचा इन्द्रियेण वदति । अयं भावः मनसै वानुद्रष्टव्य इति श्रुत्यन्तरसामरस्यात् संस्कृतमनसा आत्माऽनुभूयत एव अनुभवसिद्ध मेवेदं समाशाधिलिनाम् । वाचस्तु साक्षातं न श्रूयुः; किन्तु तात्पर्यवृत्त्या शृयु रेवेति न दोष इति ॥ 28/04/12 न वक्ता न श्रोता नतु वचन माहो परशिवे न वेत्ता नो वेद्यं न हि भवति वेद: करणभू: शिवं शान्तं शुद्धं बृह दचल मेकं परमहो गभीरं वात्मानं हयवदन दुखित मये ॥ ९० पर शिवे परमसुखस्वरूपे आत्मनि, वक्ता नारित वक्त रभावा देवता नारित । उभयो रभावा द्वचन्मपि नास्ति तथा वेत्ता ज्ञाता नारित वेद्यमपि न हि भवति नास्तीत्यर्थः । वेचु रभावे वेद्याभावस्य स्वरि द्धत्वा दिति भावः । उभयो रमावे वेदो ज्ञानमपि नास्ति । विद ज्ञाने इति धातोर्चुञि रूपम् ; ल्युटि तु वेदन मिति भवति । ननु आत्मनो ज्ञानस्वरूपत्वेन कथं ज्ञान स्याभाव इत्यतो वेदं विशिनष्टि करणभूरिति वृत्तिजन्यं ज्ञानं ना मीत्यर्थ: । शिवं सुरूरवरूपं, कुतः शान्तं । दिक्षे فات bvInckumar@gmail.com. Page 101 of 123 92 ८८ श्रीमद्धयवदनशतकम् दिभि हि दुःखं स्थात; कथं तच्छान्तत्त्व मत आह शुद्धमिति - मायाऽतीत मित्यर्थः । कि त दित्यत आह बृह मेति- " अणो रणीया न्महतो महीया ' निति बृहत्त्व [ महत्त्व ] गुणयुक्तं तदिति भावः । परिपूर्ण मिति याबूत । अतए वाचलं चलनरहितम, यत्र चालनं सम्भाव्येत तत्रापि बृहत स्मत्त्वा त्सर्वत्र स्थितस्य कथं चलनम् ? घटादिर्हि एकदेशगतः अन्यदेशं प्रति चाल्येत इति भावः । अतएव एकम् नहि तल द्वितीय वस्त्वस्ति । न च मायया द्वैतं शङ्कयं । तस्य असत्यत्वात् ! गभीरं नित्त्यापरोक्षमपि कैरपि अज्ञात मित्यर्थः । 'गुरुशास्त्रे विनाऽत्यन्त गम्भीरं ब्रह्म वेत्ति क' इति पञ्चदशी गभीरत्वे हेतु न पराक्त्व मित्याह । स्वात्मानमिति स्वश ब्देन सर्वे जीवा गृह्यन्ते । तेषा मात्त्मभूतत्त्वेन नित्यापरोक्ष मित्यर्थः । न हि स्वयं स्वस्य अप्रत्यक्षः कदापि स्यात् । कथमपि आनन्दस्वरूपत्व मुक्त्वा ज्ञानस्वरूपत्व माह 'परमह' इति परञ्च 3 महश्चेति विग्रहः । तेजो नामात्र ज्ञानम् । तस्य परत्वविशेषणं । वृत्तिज्ञानत्वनिरासाय स्वप्रका शत्वद्योतनाय वा इन्दुस्थित हयवदनोपाधिक मेवंभूतं बृह दह मये इत्यन्वयः नित्य मात्मानन्द मनुभवामीति भाव: । ननु प्राप्य प्राप्त प्राप्तयो नात्मनि सन्तीति पूर्वार्धनोवा, कथ मुत्तरार्धेन ' अहं बृहृ दये' इति तत्त्रितय मुक्त मितिचे नैष दोषः । आत्मनि न सन्जी त्यनेन परमार्थदशाऽभिहिता प्रस्तूयते । व्यवहार उत्तरार्थोन तु निर्विकल्पसमाध्यनुभूतात्मानन्दवासना दशाया मिति बोध्यम । यद्वा आत्मनि किमपि नास्तीति केन ज्ञात मित्यत आह " " अहं बृह दये " इति । मयैव ज्ञात मित्यर्थः । मयैव ज्ञात मिति त्वयैव बृहत द्विस्सतीयत्व मितिचे न्मैवम् । मम जीवस्यै नन 28/04/12 bvlnckumar@gmail.com. Page 102 of 123 93 १२/ श्रीमदत कम ( अन्त:करणस्य ) तल लीनत्वात् । न ह्यहं बृहति तल पृभक्त या प्रतीतः । अथवा मिथ्याभूत मन्तःकरणं सत्यात्मस्वरूप मनुसन्दधा विति अन्तः करणस्यैव द्वैतं न तु ब्रह्मणः इति ॥ सदा स्वात्मानन्दानुभव मज ! नो देहि भगवन् ! प्रकृत्याक्षिप्तानां रजसि तमसि त्वा मभजताम् सरूपत्वध्याना न्मनसि परिशुद्धे स्फुरसि हि त्व मात्मा सर्वेशं हयवदन मिन्दुस्थित मये ॥ ९१ हे अज ! जन्मप्रमुखषड्भावविकारशून्य ! अतएव हे भगवन् ! सकलकल्याणगुणपरिपूर्ण! नः जीवानां सदापि स्वात्मानन्दानुभव देहि । ननु किं मया देयं ? यूयमेव स्वात्मानं देहे मृगयतेत्यत आह प्रकृत्त्या त्वत्सम्बन्धिन्या मामया रजसि तमसि च शिप्तानां पातिताना मित्यर्थः; रजस्तम उद्रेकेण चित्तस्वास्थ्याभावा न्नास्माक मात्मचिन्तायोग्यतेति भावः । अतएव रजसि तमसि क्षिप्तत्वादेव, त्वां हयग्रीव समजताम् रजस्तमोविशेष वज्ञा नः स्वद्भजनैव नास्तीति कुत स्वात्त्मचिन्तेति भावः । ननु आत्म चिन्तायाः किं मद्भजनेने त्यत आह सरूपस्य तबध्याना द्धेतोः मनसि परिशुद्धे निर्मले सति, आत्मा त्वं स्फुरसि हि; येनात्मस्फूर्ति भने तस्मिं स्तव भजने एव नास्माक मविकारः रजस्तम उद्विक्तत्वात्; किं पुन राम विचारेऽधिकार शङ्कयेतेति भावः । ननु दुरदृष्टवशा खूप पहिताः; कि महं कुर्या मत आह सर्वेशमिति सर्वप्रेरक मित्यर्थ: येन त्वया प्रेरित । प्रकृति रस्मानू रजस्तमतो; पातयति सत्वं मायां नियच्छ नियन्तुं स्वमीष्टेएव । अ 28/04/12 bvlnckumar@gmail.com. Page 103 of 123 ९. श्रीमद्भयचंदनशतकम् एब मायेशत्वादेव, तवेशत्वम् । किञ्च अस्मानपि स्वद्धजने ताव त्प्रेरथ नारायणत्वात्; अन्तर्यामित्वादित्यर्थः । त्वमस्मत्त्प्रेरणे क्षमसे एवेति भावः ॥ बय 28/04/12 हयास्य ! श्रीश! त्वं हृदयकमलं मेऽधिनिवसा निशं भोगं नैति क्कनु कमलया लालितपदः त्वदीक्षातो मद्धन्मयसुरगवी ते बरबलिं विदध्या त्सर्वज्ञं हयवदन मिन्दुस्थित मये ॥ ९२ चरमफलभूत मात्मानन्दानुभवं देहीति पूर्व प्रार्थयित्वा अधुना तद्धेतुभूतं भगवद्भजनं देहीति प्रार्थयति । भादौ भगबननस्य मनसि भग बत् स्थितिर्हेतु रिति कृत्वा तस्य स्वमनः कमलनिवासं प्रार्थयते [ भगवति मनःकमलगते सति हि पश्चा लद्धजनं शक्यते ] [ हे हयास्य ! हे श्रीश ! त्वं मे मम, हृदयकमल मनिश मंधिवस । अधिशीङस्था मिति कर्मत्व माघारस्य सम्बुद्धिद्वयेन लक्ष्मी युक्तस्सन् हयग्रीवावतारो भवा नविवस मद्धदय मिति प्रार्थना गम्यते । ननु महाभोगप्रदं बैकुण्ठं विहाय कथं शून्ये त्वाम नति बतैयाह मत आह -कमलया लालितपदः भवान् क्वनु भोगं नैति ? सीता साहित्येन हेतुना श्रीरामस्य पञ्चबटीव कमलासाहित्यात् तबापि मद्धृदयं भोग प्रदमेवेति मावः । अत्रार्थान्तरन्यासालङ्कारः प्रतीयते । कमलया सम्पद्रूपया लक्ष्म्या लालितपदः महाराजः क भोगं नाप्नोति ? सर्वत्रा प्याप्नोत्येवा उक्तञ्च श्री हर्षेण 'क भोग माप्नोति न भाग्यभाग्जनः' इति । एतदलङ्कारव्यञ्ज नायैवा क भोग नैषीति मध्यमपुरुषो न प्रयुक्त इति बोकमलाया पद यो ललितत्वकबनेन पदारविन्दयो महाभोग्यत्वं दौर्लभ्यश्च द्योत्यते । bvInckumar@gmail.com. Page 104 of 123 बड श्रीमद्धयवदनशतकम् अतिसौन्दर्यञ्च । हृदये तस्य भोगमेव प्रतिपादयति - मन्मयी सुरगधी त्व दीक्षातः त्वत्कटाक्षा द्धेतो: ते तुभ्यं वर मुत्कृष्ठं बलिं षोडशोपाचारपूज, विद ध्या कुर्यात् । त्वत्कटाक्षे सति महृदयमेव कामधेनु र्मूलामवत्पूजापरिकर सर्व प्रसूते इति मात्रः । विध्या न वा कथं मया ज्ञायता मत आह सर्वज्ञ मेति । अयं भाव:- यस्य हृदये त्वं वससि दयया तस्य हृदयं भवन्नि वासेन अतिपरिशुद्धं सत् सर्व पत्रपुष्पफलादिक सङ्कल्प्य भवन्ड मर्चयतीति न्धेरैव । न हि स्वसामर्थ्य कापि स्त्र विषय भवेत् ॥ भरा प्रभो ! श्रीशावयां निवस कुरु कर्मा व्यविषया ण्ययं सर्वज्ञ श्रीपति रिति धियं मे दिश शुभाम् पयोजै श्रामन्तीकुमुदतुलसी भि बहुर सें स्सदन्यै स्त्वं सेवे हयवदन मिन्दस्थित मये । ९६ पूर्वलोके मानसिक स्थिति प्रार्थयित्वा अधुना तद्धेतुभूता मर्चायां भगवतुस्थितिं प्रार्थयते । प्रभो ! हेत्रीश ! अर्चायां निवस । ननु ' अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थितः ' इति सर्वत्र स्थितस्य मम किमिति विशेषाकारेण अर्चायां स्थितिः प्राथ्येने त्वये त्यतआह- कुरु कर्मा व्यविषया णीति - अस्मदसम्भावितानि त्वदे कनियतानि गोवर्धनोद्धार णादि कर्मतुल्यानि कर्माणि अर्चाविप्रमाश्रित्य कुर्विति भावः । यद्व अय मर्चा विग्रह स्सर्वज्ञ श्श्रीपतिरेव; न तु मूषानिषिकताम्र विग्रह इति शुभां धियं बुद्धि में देहि । आश्चर्यावहेषु कर्मषु त्वया अर्चयापि 28/04/12 bvinckumar@gmail.com. Page 105 of 123 96 श्रम मदनशतकम् -1 क्रियमाणेषु सत्सु इय मर्चा सर्वज्ञ एवेति नः विश्वास खत एव जायते कर्मादर्शने तु न जायेत । अतः कर्मणा मकरणे मम तादृशबुद्धं वा देहीति भावः । एतेन सर्वज्ञ व विश्वास भावे अर्चा यजनं, व्यर्थमिति सिद्धम् । अर्चावस्थितस्य मम कथं भोग इत्यत आह अहं पयोजादिभि भवन्त सेवे यजा मीत्यर्थः । खासाधारण मीश्वरत्वं प्रकटयन् मदचीयां नित्रस त्वम् । तथासति मम त्वद्विषयो मनस्सङ्गो जायते । तेन च मनसि तव स्थिति र्भवति । तया च आत्मावलोकनं स्यादिति सन्दमध्यमोत्तमाषि कारिभेदेन उपरोतराधिकारित्वस्य पूर्वाधिकारसाध्यत्व कथनपूत्रके भगव द्भजनत्रैविध्य मेतावता लोकत्रयेण संक्षेपतो दर्शितम् ॥ 28/04/12 प्रभो ! त्व मन्त्राणां पठन मथवा पूजन ममी सकृद्वा कुर्यु श्रेद् वृषशिरसि विन्यस्य चरणम् द्वितीय वै शम्भो शिशरसि करवुग्म शतवृतेः प्रयान्ति व लोकं हयवदन मिन्दु स्थित मये ॥ ९४ अमी जीवा:, हेप्रभो ! तब मन्त्राणां पठनं जपं वा पूजनं वा यन्त्रलिखिताना मिति भावः । सकृद्वा एकवारमपि यदि कुर्यु तर्हि एते वृष । इन्द्रः तस्य शिरसि चरण मेकं विन्यस्य, एकं पादं स्वर्गे निघायेति भावः । द्वितीयं चरण शम्भो शिशरसि कैलासे इत्यर्थ: ; निघाय, करयुग्मं शतभृते रिशरसि विन्यस्य, वल्लोकं प्रयान्ति । यमा डम्बरजाति पुरुषाः सवेग मेकं पार्द किचि दुन्नतहषदि विन्यस्य द्वितीय तस्मा सुन्नत bvInckumar@gmail.com. Page 106 of 123 97 श्रीमद्धपदनशतकम् ९३ वृषदि विन्यस्य करयुग्मं ततोऽप्युन्नते दृढं निभाय समुड्डीय प्रासादादिक प्रविशन्ति तद्व दिति भावः । खर्गलोक मतिक्रम्य गमनमेव वृषशिरसि वादविन्यासो नाम । स्वलोकातिकमणं स्खशिरस्समाक्रमणतुल्यं हि दुःख हेतुत्वात् । एव मुत्तरत्रापि बोध्यम् । अन त्वम्मूर्तिध्यानादिकं अस्माकं मानु नाव । त्वन्नन्त्रजाय: पूजा व वा अस्तु इति भगवन्तं प्रति कविप्रार्थना व्यज्यते ॥ स्मृता चे दाख्या ते भवति पदयो स्तस्य वृषभ: श्रुता चे ढूंस इश्रीरमण ! पठिता चे इस गरुड' अहो ! मूढो लोक स्सुलभ मपि हित्वा सकलहं भवन्नाम, भ्रष्टो : हयवदन मिन्दुस्थित मये ॥ ९९ >1 हे श्रीरमण ! ते आख्या नाम, स्मृता चेत् तस्य येन स्मृता त्वस्य पुरुषस्य, पदयो वृषभो भवति । भवे दिति लिङ मप्रयुज्य लढूप्रयोग स्सिद्धव त्कथन मिति द्योतनार्थम्; स शिवो भवे दिति भावः । तथा श्रुता चे तस्य पदयो हँस स्यात् विधि र्भवेत् स इति भावः । पठिता चेत् सः त्ववाहनतया छन्दोमयतया च प्रसिद्धः यद्रा पुरा दृश्यमानः मनसि हृयवदनो यथाकल्पितः तथा तद्वाहोपीति बोध्यम् । गरुडः तस्य पदयो स्त्यात् वाहनत्वेन तत्पदसन्निधौ वर्तेतेति भावः । नन्वेवं चे त्कथं लोको मन्नाम न गृह्णातीलत आह- मूढः भवन्माययेति शेष: । लोक: सकलद सुमपि भवनाम हित्वा न्रो भवति । अज्ञानमेवात्र हेतु रिति भावः 28/04/12 bvlnckumar@gmail.com. > Page 107 of 123 98 श्रीमद्धयवदनशतकम् ( अज्ञामं नाम मायेति प्राकू पश्चित ) एतेन भगवन्नामजा पिनामपि भगवत्सायुज्यं भवतीति प्रकटितम् । यद्यपि भगवन्मन्त्रजपा द्भगवत्सायुज्य भक्तीति पूर्वश्लोक एवोक्तं, तथापि जपो मास्तु स्मरणादिनापि शिवादि सायुज्यं स्या दिति वक्तु मयं इलोकः ॥ हेहयग्रीव ! हः हयग्रीवपदाद्यक्षरं खान्ता दखिलं पाप मपहरति अपाकरोति, निस्सारयतीति यावत् । हशब्दोच्चारणमात्रेण सर्वपापक्षयो भवतीति भावः । ह इत्यस्य अन्तर्षायुनिस्सारणपूर्वक मुच्चारणीयत्वेन पाषनिस्सारकत्वोक्तिः । ननु, हेनैव पापक्षये तदितरवर्णत्रयस्यानर्थक्यं कि । मत आह यः य इत्यक्षरं, भवन्तं हृदि वीतपापे चित्त घने स्थापयति यशब्दोच्चारणमात्रेण द्धदि हयग्रीवमूर्ति रात्रिभवतीति भावः । यकारोपर्य कारस्य विष्णुवा चकवा दिय मुक्तिः । जननीं लक्ष्मीं तु इदं ग्रीपदं धत्ते । ग्रीशब्दोच्चारणेन लक्ष्मी हृदि तिष्ठतीति भावः । एतेन मद्धृदि सतोऽपि तव न प्रियाविरह इति भगवन्तं प्रति कवे व्यङ्ग्यम् । ग्री इति गकारानन्तर रकारो परिस्थितस्य ईकार लक्ष्मीवाचकत्वा दिय मुक्ति रिति चोध्यम् । नन्वेवं पापापाकरणे श्रीशस्य मम हृदि स्थितौ च वर्णलयेण कृते 28/04/12 हयग्रीव ! स्वान्ता दपहरति हः पाप मखिलम् भवन्तं यो धत्ते हृदि तु जननीं ग्रीपद मिदम् बहिर्यानं वां मा भवतु न तथान्तये मवत स्वितीवा यं वस्त्वां हयवदन मिन्दुस्थित मये ॥ ९६ bvInckumar@gmail.com. Page 108 of 123 श्रीमद्धयवदनशतकम ९५ का गति चतुर्धवर्णस्ये त्यत आह - अयं वः व इत्यक्षरं वां युवयोः बहिर्यानं हृदया द्वहि रपसृति र्माभूदिति । तथा अघतः बहिर्गतस्य अघस्य भान्तर्य मन्तःप्रवेशो माभूदिति च वर्तते इति शेषः । कवाटव दिति आवः । वशब्दो हि दन्तोष्ठस्थानिकत्वेन ऊर्ध्वदन्ताभरोष्ठयो स्सति वोच्चा रणेन दृढसम्बन्धे कवाटे घटिते इव आन्तराणां बहि:, बहिस्स्थना मन्त च प्रवेशोपरोधो भवतीति भावः । एतेन इलोकेन हयग्रीवनाम निरुक्तम ॥ भवत्तत्वं वेत्तं न भवति ममेश ! विनयनम भवद्रूपं ध्यातुं न हि तव च नाभौ निवसतिः गुणां स्ते प्रस्तोतुं न च मुखसहस्रं सकू दहं भवन्नाम श्रूयां हयवदन मिन्दुस्थित मये ॥ ९७ ( हयवदनस्तुतिं संक्षपयितुं स्वस्य तत्रानविकारं ताव दाह - हेईश ! भवत स्तत्त्व सच्चिदानन्दरूपं, वेत्तुं मम तृतीयं नयनं त्रिनयनं ज्ञानात्मकं चक्षु रित्यर्थः नास्ति । अग्निरूपं चक्षु श्च नास्तीति गम्यते । तेन च नाहं शिव इति प्रतीयते । मनु ब्रह्मज्ञानाभावे सगुणं मां ध्याये त्यत आह - भवतो रूपं ध्यातुं तव नामौ नाभीपये मम निवसतिः स्थिति र्नास्ति । त्वत्सन्निधौ यद्यहं वर्तेय तर्हि त्वां ध्यातुं शक्नुयां; नैत दस्ति । कथ मदृष्टचरस्य तव ध्यानं मम सम्पद्यते ? ध्यानं हि मानसिकं मनश्च अनुभुतविषये एव प्रवर्तते ; नत्वननुभुते इति नाहं ब्रह्मेति च गम्यते । ननु ध्यानाशक्तौ मां स्तुही त्यत आह - श्रुतिप्रसिद्धान् त्वगुणान् प्रकर्षण 28/04/12 bvInckumar@gmail.com. Page 109 of 123 100 श्रीमद्धयक स्तोतुमपि में मुखसहस्रं नास्ति । अनन्ता स्तव गुणाः कथं मयैकेन मुखेन क्तुं शक्येरन् ? यदि सहस्रं मम मुखानि स्युः तर्हि गुणस्तुति प्रक मिष्ये इति भावः । नाई शेष इतिच व्यज्यते । त के कुर्या अत आह - अहं भवन्नाम ब्रूयाम् । तदपि सक्कदेव असकृदुच्चारणक्षम चित्त शुद्धयभावा द्विति भावः ॥ 28/04/12 मह। संसाराब्धिप्रपतित मनुद्धारणझष ध्वजा पादाब्जे तव विशतु मञ्चित्तमपः नखाई विड़खाकपटमृदुर च्च्चोपनयता त मेतं त्वां देवं हयवदन मिन्दुस्थित मये ॥ ९८ महासंसाराब्धौ प्रतितानां मनूना मौपचारिकोऽयं प्रयोगः; मानदाना मित्यर्थः । अन्यत मनो दैवस्वतस्य उद्धारण: उद्धारको झष: झष रेखा मत्स्यावतारश्च वजन्य अङ्कौ चिह्नौ, यस्मिं स्तम्मिन् द्वयो रङ्कयो ग्रहण मन्येषामुपलक्षकम् । एवंविधे तव पादाब्जे मच्चित्तमधुपो विश त्विति प्रार्थना । संसार कापि मकर दामृतरसाभावा : दतिदुःखितोऽयं मधुपः त्वत्पादाब्जे प्रविश्य तदनृतं पीत्वा सुख प्राप्नोत्त्विति भावः । ननु त्वमेव मच्चितं त्वत्पादाब्जे प्रवेशयसि; किं तदर्थं मत्प्रार्थ नेत्यत आह-त मेढ संसाराव्धिपरिम्रान्तिविवश मचेतन मिव निश्चेष्टं मधुपं त्वमेव तत्रोपन यतात् उपनय, उपकति यावत् । उपकर्षणसाधन माह नवरूपा या आर्द्रविय चन्द्रस्य, रेखा: ताः कपटं यत्या स्तयाजदुना रज्ज्वाइति चित्त मधुपय अतिसुकुमारत्वेन मूदुरज्ज्जैव तदुश्कर्षणं क्रियेत, अन्यथा मृति bvInckumar@gmail.com. Page 110 of 123 101 १३) श्रीमद्धयवदनशतकम् ९७ संभवादिति भावः । त्वत्पादाब्जनखचन्द्ररेखा शोभा म चिचत्त माकृष्य त्वत्पादाब्जे स्थापयत्विति परमार्थः । प्रसन्नास्यं प्रज्ञाकुमुदमुकुळोद्भेदकरण । स्फुरद्धासज्योत्स्नामृतरस समाप्यायितजनम् । मणीतारापुष्पस्त्रगयुतशुभोरःपरिपतत् । द्विरेफप्रस्तारं हयवदन मिन्दुस्थितमये ॥ प्रसन्न मास्यं यस्य तं प्रज्ञाया एव कुमुदमुकुळस्य उद्भेदकरणः विकासकर: स्फुरन् हासएव ज्योत्स्ना तस्या अमृतरसेन समाप्यायितः जनः संसारदवदहन संतप्त स्वपाद मूलागत भक्तलोकः यस्य तं मणीनां ताराणां मुक्तानां पुष्पाणां च स्रजा मयुतै शुभे उरसि परितः पतन् द्विरेफ प्रस्तार : भृंगबृंद: कमलाकटाक्षबृंदात्मको वा देवतास्त्री नयनात्मको वा यस्य तं इन्दुस्थितं हयवदन मह मये । 28/04/12 भवल्लीलापांगतनवसुधालावविवश । त्वदीयास्यभ्रष्टं प्रलपितशतं केवलमय । शबर्या उच्छिष्ट फलमिव कियन्तं रस मिदं । प्रदत्ते वा ते त्वां हयवदन मिन्दुस्थितमये ॥ १०० अये अश्वानन ! भवतो लीलापांगेभ्य स्सकाशात् स्रुता या नवा नूतना सुधा करुणारूपा इति भावः । तस्याः आप्लाव: आप्लवनं सर्वतस्नान मिति यावत् तेन विवशस्य त्वदीयस्य त्वद्भक्तस्य आस्यात् भ्रष्टं प्रलपितानां शतं ९९ bvinckumar@gmail.com. Page 111 of 123 102 ९८ श्रीमद्धयवदनशतकम् केवल मविचारेणेति भावः । अय भजस्व स्वीकुर्विति यावत् । इदं प्रलपितशतं ते तुभ्यं शबर्या स्संबंधि उच्छिष्टं फल मिव कियन्तं किञ्चि द्रस ममृत मानन्द मिति यावत् । प्रदत्तेवा विदधात्येव तव भक्तप्रियत्वा दिति भावः । अनेन स्तुतिकर्तुः कर्तृत्वाभिमानः निरस्तः भवत्कटाक्षादेव मयोक्तम्, नतु स्वत इति; कृतमपीदं स्तुतिशतं नीरस मपभ्रष्टमेव, न तु सरसं शास्त्रसिद्ध मिति कृते स्तुतिशतेभिमानश्च निरस्तम् । कृतेभिमानन्नाम मदीयं स्तुतिशतं सर्वोत्तम मित्यादिरूपं बोध्यं । ग्रहग्रस्तव दहं विवशएव मदास्यात्तु किञ्चि परिभ्रष्ट मित्यनेन भवत्कटाक्षादपि नाह मकरवं किन्तु मदास्यमेवेति सुतरां कर्तृत्वाभिमानो निरस्तः । भ्रष्ट मित्यनेन आस्यमपि वच्मीति नावोचत् । किन्तु अतर्कितमेवेति व्यज्यते । प्रलपिते त्यनेन उन्मत्तप्रलापतुल्यत्वं काव्यस्य व्यज्यते । पितुः पुत्रोक्तिव त्तव मदुक्ति नरसा भ्रष्टापि ग्राह्यैवेति द्योतयितुं त्वदीयेति । केवलमि त्यनेन नात्रार्थ विचारः कर्तव्यः; निरर्थकत्वेनैव प्रलपिततुल्यत्वादिति फलितम् । शबर्यास्यभ्रष्टं फलमिव मदास्यभ्रष्टमिदं काव्यं तव रुच्यमेवेति वक्तुं शबरीवृत्तान्तकथनं एतेन शबरीव दहं केवलं भक्तएव न तु ज्ञानीति व्यज्यते । उच्छिष्ट मित्यनेन अवगत रसत्वं व्यज्यते तेन च नीरसमेव तत्फलमिति फलति । एव मुच्छिष्टे अतएव नीरसे फलेपि श्रीरामावतारे यथा त्वं कियन्तं रसं स्वीकृत्य संतुष्टः तथाधुनापि मदास्य 28/04/12 bvInckumar@gmail.com. Page 112 of 123 103 श्रीमद्धयवदनशतकम् ९९ भ्रष्टे नीरसे अस्मिन् ग्रन्थे कियन्तं रसं कल्पयित्वापि स्वीकु विति प्रार्थना निष्कर्षः । वस्तुतस्तु मदन्तःकरणस्य अपरि शुद्धत्वेन भवत्कटाक्षवशा दस्य शुद्धौ सत्यामेव मयैवं त्वं कीर्तितः अन्यथा क्वाहं क्वत्वं इति भगवतः आश्रितरक्षकत्वं व्यज्यते । सुधाप्लावित इत्यनेन नाहं ग्रहग्रस्तव दचेतनी भूय प्रलपामि किन्तु आनन्दरसनिर्मग्नः त्वां स्तौमीति व्यज्यते । अहं स्तौमी त्युक्तौ आत्मन स्तुतिकर्तृत्वायोगा द्वचनव्याहतिरिति मत्वा आस्यभ्रष्ट मित्युक्तम् । तेन च अन्तःकरणे निरतिशयानन्दरसमग्ने सति वासनावशा द्वक्त्रात्सुति रुदभू दिति व्यज्यते । प्रलपितमित्यनेन प्रकृष्टं लपितमिति व्युत्पत्त्या स्तुतिरिति व्यज्यते तथा च स्तुतिशत मित्यर्थ: । स्तुतिरूप श्लोकशतमिति यावत् नचैतं श्लोकं विहाय अन्येषां शतत्व नास्तीति शङ्कयम् । अस्यापि तदन्तर्गतत्वात् केवलमिति प्रलपितशत विशेषणम् । त्व त्सुतिरेवात्राभिधीयते न त्वन्या काचिद्वार्तेति भावः । नन् बहुभि बहुधा स्तुतएवाहमिति किं त्वत्सुत्या चर्वितचर्वण प्राययेत्यत इशबरीवृत्तान्त माह । शबरी चर्वितचर्वणमपि यथा तव रुच्यं तथा पूर्वे बहुधोक्तानामपि तव गुणाना मियं स्तुति स्तव रुच्यैवेति भावः । फलमित्यनेन सरसत्वं व्यज्यते किञ्च शबर्या उच्छिष्टमित्यनेन शबरी यथा इदं मधुरं भवति वा न वेति परीक्ष्य मधुरमेव फलं तव ददौ तथाहमपि दुष्टान् श्लोकाननिर्माय मधुरानेव निर्माय तव Page 113 of 123 28/04/12 bvinckumar@gmail.com. /// १०० श्रीमद्भयवदनशतकम् दत्तवा नस्मीति व्यज्यते; कियन्तमिति काकु:, महान्तमेवें त्यर्थः : । त्वद्भक्तकृत स्तुते स्तव महानन्दावहत्वादितिभावा अस्तिचात्रान्या परमार्थ प्रतीतिः तथाहि भवदित्य सभ्य विवश इत्यन्ते न परमेश्वरकृपया मम आत्मानन्दा जात इति व्यज्यते । इदं यद्यपि प्रागेवोक्तं । तथाप्य विशेषः । भवदित्यनेन ब्रह्मत्वं व्यज्यते, लीलेत्यनेन व्यज्यते । तथाच ब्रह्मसम्बन्धिन्या मायया विद्यारू अहं संसृष्टस्स न्नात्मानन्द मनुभवामीति भावः । इत्यनेन शरीरादि तादात्म्याध्यासः निवृत्तइति सूच्य आस्यभ्रष्ट मित्यनेन प्रकृतेः क्रियमाणानिगणैः कर्मा ५ सर्वशः अहङ्कार विमूढात्मा कर्ताहमिति मन्यते । तादृ * हङ्कार विमूढत्वं मम नास्तीति व्यज्यते । केवलमयेत्य स्तुतिसाक्षित्व मुक्तं भवति । नतु स्तुता वभिमानं केवलान त्युक्तत्वात् नित्यानन्दरसोदधे स्तव भक्तान्नमपि भक्तस्तुति रपि कमधिकमानन्दं विदध्यात्; न कमपीत्याह शबरीदत्तांतं कियन्तमित्यस्य न किमपीति काक्वर्थ एतेन भक्तानुकम्पार्थमेव तव स्वीकरणं न तु स्वार्थमिति फलितम् । एव मन्यद्बुद्धिमद्भि रूह्यम् । 28/04/12 इति बेल्लंकोंडोपनामक रामकवि कृतिषु हयवदनशतकम् संपूर्णम् । श्री हयग्रीवार्पणमस्तु ॥ bvInckumar@gmail.com. Page 114 of 123 28/04/12 ९८ केव इदं किय विद कर्तृ सर कृते बो भ्र स्ट लio lo ग्र f 104 १०० श्रीमद्धयवदनशतकम् दत्तवा नस्मीति व्यज्यते; कियन्तमिति काकुः, महान्तमेवे त्यर्थः । त्वद्भक्तकृत स्तुते स्तव महानन्दावहत्वादितिभावः । अस्तिचात्रान्या परमार्थ प्रतीतिः तथाहि भवदित्य अभ्य विवश इत्यन्ते न परमेश्वरकृपया मम आत्मानन्दा जात इति व्यज्यते । इदं यद्यपि प्रागेवोक्तं । तथाप्य विशेषः । भवदित्यनेन ब्रह्मत्वं व्यज्यते, लीलेत्यनेन व्यज्यते । तथाच ब्रह्मसम्बन्धिन्या मायया विद्यारू अहं संसृष्टस्स न्नात्मानन्द मनुभवामीति भावः । इत्यनेन शरीरादि तादात्म्याध्यासः निवृत्तइति सूच्य f आस्यभ्रष्ट मित्यनेन प्रकृतेः क्रियमाणानिगुणैः कर्मा सर्वशः अहङ्कार विमूढात्मा कर्ताहमिति मन्यते । तादृ हङ्कार विमूढत्वं मम नास्तीति व्यज्यते । केवलमयेत्य स्तुतिसाक्षित्व मुक्तं भवति । नतु स्तुता वभिमानं केवलान त्युक्तत्वात् नित्यानन्दरसोदधे स्तव भक्तान्नमपि भक्तस्तुति रपि कमधिकमानन्दं विदध्यात्; न कमपीत्याह शबरीदत्तांत कियन्तमित्यस्य न किमपीति काक्वर्थ एतेन भक्तानुकम्पार्थमेव तव स्वीकरणं न तु स्वार्थमिति फलितम् । एव मन्यद्बुद्धिमद्भि रूह्यम् । इति बेल्लंकोंडोपनामक रामकवि कृतिषु हयवदनशतकम् संपूर्णप् । श्री हयग्रीवार्पणमस्तु ॥ bvinckumar@gmail.com. गणी FAY 105 Page 115 of 123 28/04/12 bvlnckumar@gmail.com. Page 116 of 123 BELLAMKONDA VENKATA SUBRAMANYA SARMA. 28/04/12 BELLAMKONDA SRINIVASASARMA BELLAMKONDA CHAKRADHAR KUMAR bvlnckumar@gmail.com. Page 117 of 123 28/04/12 bvlnckumar@gmail.com. Page 118 of 123 SRI BELLAMKONDA RAMA RAYA KAVINDRA TRUST Do. No. 12-8-5/5 NARASARAOPET. RBG NO : 112/bk - o/09. గౌరవాధ్యక్షులు : ఈ శ్రీ ఆచార్య బెల్లంకొండ శ్రీనివాస్ బాజసాయి మాజీ ఉపాధ్యక్షులు : ॥ శ్రీ వెంకటేశ్వరరావు సహాయ కార్యదర్శి త్రి॥ శ్రీ బెల్లంకొండ మోహనరావు అధ్యక్షులు : డా॥ శ్రీ బెల్లంరాండ టేంకట సుబ్రహ్మణ్య శిష్మ ప్రధాన కార్యదర్శి 8 శ్రీ బెల్లంకొండ నరసింహారావు కోవాలణాల శ్రీ శ్రీ బెల్లందాంక వంకట లక్ష్మీనరసింహ చక్రవర కుమ 28/04/12 ర్వనిర్వాహన సభ్యు /hckumar@gmail.com Cupo- Page 119 of 123 డా॥ శ్రీ బెల్లంకొండ వెంకట కృష్ణ, రాఘవేంద్రరావు ఈ॥ శ్రీ బెల్లంకొండ సాయిరామ్ 28/04/12 bvlnckumar@gmail.com. Page 120 of 123 BELLAMKONDA FAMILY. GREAT GRAND SON'S OF RAMA RAYA KAVINDRULU. BELLAMKONDA VENKATA RAMANA BELLAMKONDA VENKATA SRIDHAR Page 121 of 123 28/04/12 bvlnckumar@gmail.com. 28/04/12 bvlnckumar@gmail.com. Page 122 of 123 D हयवदन शतकम् ३ HAYAVADANA SATAKAM (With Commentary by the Author) BY (SRI BELLAMKONDA RAMARAYA KAVINDRA) 28/04/12 35 PUBLISHED BY SRI KAVITA VENKATA SUBRAHMANYA SASTRY Ramaraya Pracheena Kavita Grandhamala NARASARAOPET ( Guntur Dt.) Price Rs. 1-0 – 0 bvinckumar@gmail.com. Page 123 of 123