Government Oriental Library Series. BIBLIOTHECA SANSKRITA- No. 6. दक्षिणामूर्ति स्तोत्रम् श्रीशंकराचार्यविरचितम् स्वयंप्रकाशयतिरचितया तत्त्वसुधाख्यया व्याख्यया सहितम् मानसोल्लासापरनामधेयेन सुरेश्वराचार्यनिर्मितेन वार्तिकेन तड्याख्यानेन च मानसोछासवृत्तान्ताभिधेन रामतीर्थपरिकलितेन समुछसितम् THE DAKSHINAMURTI-STOTRA OF SRI SANKARACHARYA WITH COMMENTARIES BY SURES'VARA'CHA'RYA, SVAYAMPRAKA'S'A & RA'MATIRTHA. EDITED BY A. MAHA'DEVA S'A'STRI, B. A., Curator, Government Oriental Library, Mysore. AND PANDITARATNAM K. RANGA'CHA'RYA, Pandit, Government Oriental Library, Mysore. Published under the Authority of the Government of His Highness the Maharaja of Mysore. MYSORE : PRINTED AT THE GOVERNMENT BRANCH PRESS, 1895, PREFACE. The Dakshinámúrti-Stotra is one of the many hymns published under the name of S'ankaráchárya and may be classed among the few genuine productions of the author excepting his commentaries on the Upanishads, the Bhagavadgítá and the Brahmasútras. There is a Vártika or commentary by Sureśvaráchárya on this hymn, named Mánasollása. It is one of the five Vártikas attributed to Sureśvaráchárya. Manuscripts of this Vártika are very rare in this part of the country, and the work has not hitherto been easily accessible to the public at large, though the others* have, of late, been published severally at Bombay, Poona and Madras. The publication of Mánasollása was undertaken under the direction of Sir K. S'eshádri Iyer, K. c. S. I., who has since kindly put me in possession of his manuscript copy of the same. Nowhere in the hymn or the commentary is the author of either mentioned by name. The commentator refers in his Vártika to the author of the hymn by mere general terms such as Kavi (author) and Guru (teacher). The style and the subjectmatter, however, of the two works incline us to believe in their genuineness. Notwithstanding the attempts of several oriental scholars to fix the date of S'ankaráchárya, there has been a certain amount of uncertainty regarding it, the date assigned to him varying from the sixth century before Christ to the eighth century A. D. The date of Sureśvaráchárya, closely connected as it is with that of his reputed teacher, has not been more satisfactorily settled. The hymn is termed Dakshinámúrti-Stotra merely because the name Dakshinámúrti occurs in the last line of each verse as the burthen of the hymn. It is not dedicated to the *1. Naishkarmyasiddhi. (Bombay and Benares.) 2. Taittiriyopanishad-bháshya-Vártika. 3. Brihadáranyakópanishad-bháshya(Poona.) Vártika. 4. Panchikarana-Vártika. (Madras) As the Madras Edition has been print ed in Telugu character, I have appended to this volume a Devanagari Edition of the same collated with the MSS. at my disposal, worship of any form of S'iva as the title may at first sight imply. The chief object of the hymn is, as stated in the Vártika, to expound briefly the nature of the Atman-the highest self of man as of all other beings, its relation to the Universe, the means by which it may be realised, and the final bliss resulting from this realisation. In meditating upon the truths embodied in this short hymn with a view to their complete realisation, the devotee has to bear in mind the fact that the A'tman is Parameśvara, the Supreme Lord Himself, and to look upon his Guru, the spiritual teacher, as the embodiment of the Supreme Lord. The problems to which the hymn is intended to offer solutions are stated in the initial verses of the Vártika and at the commencement of the several sections thereof. They comprise the main heads of the subject-matter of the Brahma-sútras and are arranged in a similar order. upon Though the hymn discovers no mark of preference on the part of its author for the S'aiva religion in general or any particular form of it, the author of the Vártika cannot be said to have been completely free from the influence of the S'aiva cult. He invokes S'aivic gods and goddesses at the commencement of his work and draws S'aiva-A'gamas, or similar works dedicated to the S'aiva cult, for the classification and nomenclature of the principles constituting human nature and the cosmos. The details connected with the mystic practices recommended in the work may also for the most part be traced to the same source. In fact, S'aivic theosophy and mysticism appears to have been the form of religion most acceptable to the Vedic commentators and Mímámsic writers of this period. But the metaphysics that forms the chief feature of the Vártika is purely Vedántic and closely follows the doctrine of Sankaráchárya, whose great service to the cause of orthodox Hinduism consisted in the reconciliation he effected of the several warring religious systems of his day by supplying them with a common metaphysical basis which had the effect of turning for several centuries the attention of their respective followers to the essentials of religion and away from the unmeaning formalities and revolting practices that passed for religious exercises in those days of corruption. The two other commentaries that are included in this volume the one on the hymn itself by Svayamprakáśa* and the other on the Vártika by Rámatírthaf-have no individuality of their own, and they are valued as explaining clearly brief or obscure statements of doctrine, of which there are several in the Stotra and the Vártika. The works comprised in this volume have been edited from the following manuscripts : 1. The Text with Svayamprakasa's commentary. II. -A Telugu MS. belonging to Pandit Dakshinamurti S'ástri of the Oriental Library. A Nágarí MS. procured by Pandit Narahari Jośyar of the Oriental Library. T-A Telugu MS. kindly lent by Pandit Gangádhara S'ástri of H. H. the Maharaja's Sanskrit College. The Vartika with Ramatirtha's commentary. A Grantha MS. of the Vártika belonging to Sir K. S'eshádri Iyer, Dewan of Mysore. This codex is very much injured, and in consequence portions of the work have also disappeared. -A Telugu MS. copy of the Vártika kindly lent by Pandit Káma S'ástriar of Madras. T. A Grantha MS. of the Vártika with Rámatírtha's commentary thereon, belonging to the Oriental Library. #rayamprakasa also commented on the Harimide-Stotra of Sankaráchárya, and on the Advanta-makaranda of Lakshmidhara. +He is also the author of commentaries on Maitrayanıyopanishad and the Upadesasahasrs of Sankaráchárya, iv The MSS. of Svayamprakáśa's commentary are indifferent; and all of them exhibit errors of commission and of omission, not purely clerical. The copies of the Vártika, on the other hand, are good, the last being by far the best. Free as this last is from errors except a few clerical ones which can be easily corrected, it has been found a very valuable guide as furnishing a commentary which has enabled us to restore the text of the Vártika to the form in which it was at the time of the commentator. The readings of the other two, where suggestive, have been given as foot-notes. February 1895.} A. MAHADEVA S'A'STRI. POSTSCRIPT. Just as I was going to send to the press the final proof of the pages of the Preface to this volume, I came by a recently written Telugu MS. of the Mánasollása with Ránatírtha's commentary, belonging to Pandit Sítárámaśástri of the Bangalore Sanskrit College. Though, as regards general accuracy, this MS. can hardly compare with the Grantha MS. on which the present edition is mainly based, its readings are in a few cases found decidedly superior to those of the other MS. or MSS. I note at the end of the volume not only all these readings and such variae lectiones as are otherwise deserving of notice, but also some typographical errors which one more careful reading of the printed pages has discovered. 15/4/95. A. M. स्वयंप्रकाशयतिविरचितव्याख्या विषयसूचिका. मानसोल्लासविषयानुक्रमणिका. ... मङ्गलम् स्तोत्रस्य विषयप्रयोजने... स्तोत्रस्यास्य प्रकरणरूपत्वस्फोरणम् अस्तित्वप्रकाशत्वे कस्मिन्प्रतिष्ठिते. ईश्वरत्वजीवत्व सर्वात्मत्वानि कीदृशानि तत्त्वज्ञानं कथं. तत्साधनं किं. तत्फलं कि. जीवेश्वरयो रैक्यं कथं. इति षड्भिः प्रश्नः स्तोत्रावतरणम् २७ आद्यपद्यविवरणं मानसोल्लासव्याख्यातृकृतम् ईश्वरस्यात्मान्तर्वर्तिता सत्तास्फुरणयोरात्मैकायतनत्वम् अद्वैतज्ञानसिद्धिः ईश्वरत्वजीवत्व सर्वात्मत्वनिरूपणम् ज्ञानस्य स्वप्रकाशत्वमेकत्वं च परिणामपरिस्पन्दलक्षणे क्रिये जीवेश्वरत्वयोरौपाधिकत्वम् ... 9.. ... ... ... ... :: प्रथमोल्लासोपसंहारः जगत्परमाणुकारणकं, कारणं समवाय्यादिभेदेन त्रिविधमिति नैयायिकमतम् ... ... जगत् प्रधानकारणकमिति साङ्ख्यमतम् तन्म तद्व्यदूषणाय द्वितीयपद्यावतरणम् द्वितीयपद्यविवरणं. मानसोल्लासव्याख्यातृकृतम् जगतः परमाणुकारणकत्वनिराकरणम् विवर्तकारणत्वम् ज्ञानक्रियाशक्त्योः चेतनाश्रयता चेतननिरपेक्षस्य प्रधानस्य कारणत्ववादिसाङ्ख्यमत निराकरणम्... ज्ञानस्य निर्विकल्पकसविकल्पकभेदेन द्वैविध्यम, सविकल्पस्य संकल्पादिभेदेन नानाविधत्वम् ... : पुटसङ्ख्या. ... १-२४ *** ... २५ २९ ३१ ३३ "> ३६ ३७ >> ३९ "" ४२ ४३ 27 ४५ ४७ "" ४८ ४६ चार्वाककाणादादितत्तद्वादिकल्पिता: प्रमाणसङ्ख्याविकल्पाः वैशेषिकम तसिद्धपदार्थानां निरूपणम् साङ्ख्यसिद्धतत्त्वानां निरूपणम् पौराणिकसिद्धतत्त्व निरूपणम् शैवागमसिद्धतत्त्वनिरूपणम् वादिविकल्पानां मायामयत्वम् जन्तूनामीश्वरादपृथक्त्वम् ईश्वरस्य इच्छामात्रेण स्रष्टृत्वं योगिवत् ईश्वरस्य कर्तृत्वज्ञातृत्वे ईश्वरस्य निमित्तकारणत्वनिराकरणम् ईश्वरस्य नित्यज्ञानेच्छादिनिराकरणम् बन्धमोक्षादेर्मायिकत्वम्... द्वितीयोल्लासोपसंहार: सत्तास्फुरणयोर्दृश्येषु दर्शनानुपपत्तिशङ्कया तृतीयपद्यावतरणम् तृतीयपद्यविवरणम् मानसोल्लासव्याख्यातृकृतम् ... सत्तास्फुरत्ते अधिष्ठानभूतात्मैकाश्रये अध्यस्ते दृश्ये प्रतीयेते इति तत्त्वमद्वितीयम् अद्वितीयतत्त्वाप्रतिपत्तावज्ञानं मूलम् जोवश्वरयोहकृतो भेदः... तत्त्वमस्यादिवाक्यानामखण्डार्थत्वम् तद्वाक्यानां संसृष्टार्थत्वनिरासः देहादिसङ्घातेऽज्ञानामात्मबुद्धिः अन्नमयादिषु पञ्चस्वपि कोशेषु आत्मानुस्यूतः प्रकाशते आत्मनां भेदप्रतिभासोप्युपाधिनिबन्धनः स्वरूपतटस्थलक्षणे अखण्डवाक्यार्थोपसंहारः ... : ... : तत्त्ववेदनफलम् तृतीयोल्लासोपसंहार: विषयेषु सत्तास्फुरणयोस्स्वातन्त्र्याक्षेपपरिहाराय चतुर्थश्लोकावतरणम् चतुर्थपद्यविवरणम् मानसोल्लासव्याख्यातृकृतम् सत्तास्फुरणयोस्स्वातन्त्र्यनिराकरणम् ... पुटसङ्ख्या. ४९ ५१ ५३ ५६ ५७ "> ५८ "3 ५९ ६० ६१ "" ६२ ६६ "> ७० ७३ ७४ ७५ ७६ ७७ ७८ >> ७९ ८० ८१ अन्तःकरणभागविशेषसंबन्धात् कर्तृत्वज्ञातृत्वव्यपदेशः अन्तःकरणस्यूतनाडीद्वारा इन्द्रियाणां सञ्चरणम् मूलाधारम्. कुण्डलिनी प्राणाग्निबिन्दुनादा: सुषुम्नादिनाड्य: जागरितस्वप्नसुषुप्त्यवस्था: सर्वदा सच्चिदानन्दरूपस्फुरणम् सत्तास्फुरणयोरीश्वरैकाश्रयत्वस्थापनम् अहंकारत्रैविध्यम् चतुर्थोल्लासोपसंहार: तरणम् पञ्चमपद्यविवरणम् मानसोल्लासव्याख्यातृकृतम् देहात्मवादनिरास: ... ... ... ... देहप्राणेन्द्रियबुद्धीनामात्मत्ववादिनां चार्वाकादीनां मतनिराकरणाय पञ्चमाव... ... पञ्चस्कन्धवादनिरास: क्षणिकविज्ञानवादनिरास: षष्ठपद्यविवरणम् मानसोल्लासव्याख्यातकृतम् शून्यवादनिरासः ... ... इन्द्रियात्मवादनिरासः प्राणात्मवादनिरासः बुद्धयात्मवादनिरासः देहादिसंघातात्मवादनिरासः आत्मनः परिच्छिन्नपरिमाणनिरासः देहात्मवादादिनिरासोपसंहारेण पञ्चमोल्लासोपसंहारः शून्यवादविज्ञानवादपञ्चस्कन्धवादानन्द्य तद्दूषणाय पष्ठपद्यावतारणम् ... देहात्मविवेको मोक्षश्च आत्मस्वरूपम् पष्ठोल्लासोपसंहाहः प्रत्यभिज्ञाप्रामाण्याक्षेपपरिहाराय सप्तमपद्यावतारणम् समपद्यविवरणम् मानसोल्लासव्याख्यातृकृतम् प्रत्यभिज्ञास्वरूपम् आत्मप्रत्यभिज्ञानम् ... ... ... ... ... ... : ⠀⠀⠀⠀ ... पुटसङ्ख्या. ८३ : ८५ ८६ ९१ 23 ९९ >> १०२ १०४ १०५ १०६ १०७ १०९ ११३ "> ११५ "} ११८ ११९ १२१ "" १२२ १२३ १२४ आत्मनस्स्यैर्यम् मायाऽविद्ययोस्स्वरूपम् . ईश्वरप्रत्यभिज्ञया मोहनिवृत्तिः ... प्रमाणफलमज्ञाननिवृत्तिः... देहात्मनोः परस्पराध्यासः सत्ख्यात्य सत्ख्यात्यख्यात्य न्यथाख्यात्यात्म ख्यातिपक्षान्निराकृत्य अनिर्वचनीयख्यातिसमर्थनम् ईश्वरप्रत्यभिज्ञया आत्मस्वरूपप्राप्तिः सप्तमोल्लासोपसंहारः अद्वितीयात्मनि तत्त्वे बन्धमोक्षोपदेशादिव्यवहारानुपपत्त्याक्षेपपरिहाराय अष्टमपद्यावतारणम् अष्टमपद्यविवरणम् मानसोल्लासव्याख्यातृकृतम् सर्वव्यवहारस्य काल्पनिकत्वम् मिथ्यात्वस्वरूपम् असत्यस्यापि सत्यार्थबोधकत्वम् मायिकव्यवहारस्य प्रबोधेन बाधः ... मायाया लक्षणम् तस्यास्समूलहानिरेव मोक्षः अष्टमोल्लासोपसंहारः ... योगोपदेशोपसंहारः नवमोल्लासोपसंहारः ... J ... ... ... मायानि वर्तकोपासनातदालम्बनकथनाय नवमपद्यावतारणम् नवमपद्यविवरणम्. मानसोल्लासव्याख्यातृकृतम् ब्यष्टिसमष्टिशरीरयोष्षङ्कुिशत्तत्त्वानुवृत्तिः व्यष्ट्युपासनया समष्टिप्राप्तिः *** *** पिण्डाण्डे मूलाधारादिषु ब्रह्माण्डगतलोकादिध्यानम् समनस्केन योगेन अमनस्कप्राप्तिः ... योगस्याष्टावङ्गानि योगिनश्चिहभूतास्सिद्धयः सुषुम्नायां प्राणधारणेन बिम्बरूपप्रकाश: सुषुम्नायां प्राणधारणे प्रणवाभिव्यक्तिप्रकारः... : : : : : ... ... ... De ... ... ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ .. ... पुटसङ्ख्या. १२४ १२७ १२९ १३० १३३ *** "> १३६ १३८ "> १३९ १४० १४१ १४२ " १४४ १४७ १४८ १४९ १५० १५१ १५४ १५५ १५८ १६० १६२ एतत्स्तोत्रफलकथनाय दशमपद्यावतरणम् दशमपद्यविवरणम् मानसोल्लासव्याख्यातकृतम् एतत्स्तोत्रस्य सर्वफलसाधनत्वम् अणिमाद्यष्टसिद्धिस्वरूपनिरूपणम् सर्वात्मभावभावनामाहात्म्यम् दशमोल्लासोपसंहारः ... ... ... ... ... ... ... ... पुंटसङ्ख्या. "} १६४ १६५ १६९ ओम्. श्रीदक्षिणामूर्तिस्तोत्रम् स्वयंप्रकाशयतिविरचितव्याख्यासहितम्. मौनव्याख्याप्रकटितपरब्रह्मतत्वं युवानं वर्षिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः । आचार्येन्द्रं करकलितचिन्मुद्रमानन्दमूर्ति स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ १ ॥ कैवल्यानन्दयोगीन्द्रशुद्धानन्दयतीश्वरौ । नत्वार लघुव्याख्यां दक्षिणाशामुखस्तुतेः ॥ २ ॥ इह खलु सर्वज्ञो भगवान्भाष्यकारो लोकानुग्रहकप्रयोजनकृतशरीर- परिग्रहः सकलवेदान्तदुग्धाब्धेः न्यायमन्दरेण विचारनिर्मन्थनादा- विर्भूता द्वैतामृतस्य विन्यासकलशभूतं श्रीदक्षिणामूर्तिस्तोत्रं सकललो- कानुजिघृक्षया भोक्तृजीवभोग्यजगद्भोगप्रदपरमेश्वरमोक्षप्रदगुरूणामत्यन्ता- भेदबोधकं सकृत्पाठश्रवणार्थमननादिमात्रेण परमपुरुषार्थप्रापकमारभ- माणस्तस्य वेदान्तसारभूतनवनीतपिण्डात्मकत्वेन तदीयविषयादिभिरेव तद्वत्तासिद्धिमभिप्रेत्य, आदौ प्रतीचस्सकलजगदधिष्ठानत्वेन परमे- श्वरतां दर्शयन् दक्षिणाशामुखं परमेश्वरं मनसा पूजयति-- विश्वमिति ॥ विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया । यस्साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १ ॥ 'विश्वं' विविधप्रत्ययगम्यं वियदादि सर्वमिदं जगत्, 'निजान्तर्गतं' निजं स्वीयं अन्तः मध्यं गतं प्राप्तं, प्रत्यक्स्वरूपे स्थितमिति यावत् । निर्विकारे नीरन्ध्रेऽतिस्वच्छेऽसङ्गे सूक्ष्मे प्रतीचि जगतस्तद्विपरीतस्य स्थितौ तत्सदृशं दृष्टान्तमाह--'दर्पणदृश्यमाननगरीतुल्यम्' इति । दर्पणे आदर्श नीरन्ध्रे असङ्गे स्वच्छे सूक्ष्मे निर्विकारे प्रतिबिम्बिता सती दृश्यमाना अवलोक्यमाना या नगरी पुरी चतुर्दशसन्निवेशा सप्तवापीयुक्ता नानोपवना दक्षिणोत्तरतोतिमनोहरमार्गद्वयविभूषिता मङ्गळदीपिकाद्वयविराजिता अनेकक्रीडाशिखरियुता नानाविधजनसङ्कुला क्वचिद्धटृ[^1] मार्गप्रदेशयुता च, तत्तुल्यं तत्समानम् । तदुक्तं भारतीतीर्थैः- निश्छिद्रदर्पणे भाति वस्तुगर्भं बृहज्जगत् । सच्चित्सुखे तथा नानाजगद्गर्भमिदं वियत्[^2] ॥ इति । वासिष्ठेऽपि शिलोपाख्याने इदमुक्तम्-- द्यौः क्ष्मा वायुरथाकाशः पर्वतास्सरितो दिशः । सन्ति तस्यां शिला सा च सुषिरा न मनागपि ॥ [^1] चित्कष्ट " चिदष्ट' इति पाठान्तरे [^2] पञ्चदश्यां १३-९९. अप्यत्यन्तघनाङ्गायास्सुनीरन्ध्राकृतेरपि । विद्यतेन्तर्जगद्बृन्दं व्योम्नीव विततोनिलः[^1] ॥ इति । ननु प्रतीचोन्तरे यदि सदा विश्वं तिष्ठति तर्हि रागादिवदन्तरेवानुभूयेतेत्याशङ्क्याह-- आत्मनीत्यादिना । 'आत्मनि' स्वप्रकाशे प्रतीचि विषये आश्रये च या माया अविद्या सूर्ये पेचकादीनामन्धकारप्रतीतिवन्मामहं न जानामीति भ्रमानुभवसिद्धा तया 'मायया' 'बहिः' स्वस्माद्बाह्यदेशे 'उद्भूतमिव' आविर्भूतमिव 'पश्यन्' अवलोकयन्, 'यः' इत्युत्तरत्र सम्बन्धः । अन्तर्विद्यमानस्य जगतो बाह्यत्वेनानुभवे दृष्टान्तमाह - यथा निद्रयेति । 'यथा निद्रया' स्वाप्नं जगत् साक्षिणि स्वस्मिन्नध्यस्ततया स्थितमपि स्वस्माद्बहिस्स्थितमिवानुभवति तद्वदेवेदं जाग्रत्प्रपञ्चमपि स्वस्मिन् प्रत्यक्चैतन्ये अध्यस्ततया स्थितमेव स्वाध्यस्तदेहादितादात्म्याध्यासवशात् स्वस्माद्बहिरिव पश्यति । अन्यथा जडस्य जगतः प्रत्यक्चैतन्येन सह संयोगाद्यन्यतमसम्बन्धासम्भवेन प्रतीचस्सकाशाज्जगद्भानं न स्यात् । तस्मात्तत्राध्यस्तमेव तत् । तथा च प्रत्यगात्मानं प्रकृत्य श्रुतिर्भवति- पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् । आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च ॥ एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ [^1] निर्वाणप्रकरणे ४६ अध्याये, मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् [^1]॥ इति । यथा स्वप्नप्रपञ्चोयं मयि मायाविजृम्भितः । एवं जाग्रत्प्रपञ्चश्च मयि मायाविजृम्भितः ॥ इति पुराणवचनं च । ततः प्रतीच्येव जाग्रत्प्रपञ्चोध्यस्तोनुभूयते भ्रान्त्या बहिरिवेति भावः । ननु स्वात्मनि प्रपञ्चोध्यस्तश्चेद्बाध्येत। न च कदाचिदपि बाधोनुभूयते । अतो नात्मन्यध्यस्तः, किन्तु बहि: परमार्थत एव स विद्यत इत्याशङ्कय यथा स्वप्नप्रपञ्चोध्यस्तोपि तदा सत्य इव भाति, प्रबोधसमये बाध्यते, तथैवायमपि जाग्रत्प्रपञ्चः तत्त्वज्ञानात्पूर्वं सत्यत्वेन भातोप्याचार्येण परमदयाळुना साक्षात्परमेश्वरावताररूपेणोपदिष्टतत्त्वमस्यादिमहावाक्यजन्यप्रत्यग्ब्रह्मैक्यसाक्षात्कारसमये समूलं बाधितस्सन् प्रत्यगभिन्नाद्वितीयब्रह्ममात्रतया परिशिष्यत इत्यभिप्रेत्याह-- यस्साक्षादित्यादिना । 'यः' अध्यस्तप्रपञ्चाधिष्ठानभूतः प्रत्यगात्मा, 'प्रबोधसमये' गुरूपदिष्टमहावाक्यात् ज्ञानोत्पत्तिकाले, 'अद्वयं' सर्वप्रपञ्चस्य समूलस्य बाधितत्वेन वियदादिद्वयरहितं, 'स्वात्मानमेव ' वियदाद्यधिष्ठानभूतब्रह्माभिन्नं सच्चिदानन्दात्मकं प्रत्यञ्चमेव, 'साक्षात्कुरुते' सच्चिदानन्दात्मकं ब्रह्माहमस्मीत्यप्रतिबन्धेनाव्यवधानमनुभवति ; 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' [^2] इत्यादिश्रुतेः । 'तस्मै ' उक्तरूपाय, 'श्रीगुरुमूर्तये, ' श्रीगुरुः साक्षात्कृतब्रह्मतत्त्वतया त्रिविधपरिच्छेदशून्यो ज्ञानोपदेष्टा पुरुषः, तन्मूर्तये तद्रूपेणावस्थिताय, 'श्रीदक्षिणामूर्तये' दक्षिणा दक्षिणदिगभिमुखा मूर्तिर्विग्रहो यस्य तस्मै । [^1] कैवल्योपनिषदि. [^2] बृ. उ. ६-५-१५०. परमाद्वैतविज्ञानं कृपया वै ददाति यः । सोयं गुरुर्गुरुस्साक्षाच्छिव एव न संशयः ॥ इत्यादिवचनशतेभ्यो ज्ञानोपदेष्टा गुरुस्साक्षात्परमेश्वर एव । अथवा-- श्रीमती सच्चिदानन्दात्मिका गुर्वी अतिमहत्तरा मूर्तिस्वरूपं यस्य स तथा, तस्मै श्रीगुरुमूर्तये । श्रिया अनाद्यचिन्त्यमायाशक्तचा दक्षि- णः सृष्टिस्थित्यन्तविरचनानिपुणश्चासौ परमार्थतोऽमूर्तिश्च आकारविशेष- रहितः, 'अस्थूलमनणु'[^1] इत्यादि श्रुतेः । स दक्षिणामूर्तिः तस्मा 'इदं' 'नमः' प्रह्वीभावोस्त्विति शेषः । प्रह्वीभावश्च स्वात्मनः पर- मेश्वरे एकत्वेन समर्पणम् । अत्र च पूर्वार्धेन त्वंपदार्थ उक्तः, उत्त- रार्धे श्रीगुरुमूर्तये श्रीदक्षिणामूर्तय इति पदद्वयेन मूर्तिद्वययुक्तस्तत्पदार्थ उक्तः । स्वात्मानमद्वयमिति पदद्वयसामानाधिकरण्येन यत्तच्छब्दाभ्यां च प्रत्यग्मैक्यलक्षणो वाक्यार्थ उक्तः । सकलवेदान्तप्रसिद्धोयमेवार्थः उत्तरश्लोकैः प्रपञ्चयते ॥ दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं विश्वं यथा निद्रया तथा- त्मनि मायया बहिरुद्भूतमिव पश्यन् यः प्रबोधसमयेऽद्वयं स्वात्मा- नमेव साक्षात्कुरुते तस्मा इदं नम इत्यन्वयः ॥ एवमेवास्यार्थो वार्तिककारेण सड़्गृह्योक्तः- ईश्वरो गुरुरात्मेति मूर्तिभेदाद्विभागिने । व्योमवद्वयाप्तदेहाय दक्षिणामूर्तये नमः ॥ इति ॥ १ ॥ [^1] बृ. उ. ५-८-८ नन्वात्मनि प्रपञ्चस्यावस्थानं नोपपद्यते, तदकारणत्वात् । तथाहि-किमात्मा जगदारम्भक: उत तदाकारपरिणामी ? नाद्यः ; एकस्य विभोश्चिद्रूपस्य जडप्रपञ्चारम्भकत्वासम्भवात् । नापि द्वितीयः ; निरवयवनिर्विकारचिद्रूपस्य परिणामासम्भवात् । ततो नित्याश्चतुर्विधाः परमाणवो जगदारम्भका इति तेष्वेव तस्य स्थितिः । यद्वा-- प्रधानमेव जडं त्रिगुणात्मकं जगदाकारपरिणामि, तत्रैवेदं जगत्परमार्थतोस्ति न तु चिदात्मनि । इति नैयायिकानां साङ्ख्यानां वा मतमाशङ्कय-- न तावत्परमाण्वारम्भवाद उपपद्यते, निरवयवानां तेषां सर्वात्मना संयोगे प्रथिमानुपपत्तेः, भिन्नयोर्गवाश्ववत्कार्यकारणभावायोगात्, पूर्वमसतश्च कार्यस्य शशविषाणवदुत्पत्त्यनुपपत्तेः, अत्यन्तभिन्नकार्यारम्भे कार्ये गुरुत्वादितद्वैगुण्यापत्तेः, परमाणुसद्भावे प्रमाणाभावात्, कार्यद्रव्यस्य स्वन्यूनपरिमाणारब्धत्वनियमस्य स्थूलतूलपिण्डारब्धतन्त्वादावदर्शनाच्च । नापि प्रधानपरिणामवादः; तस्य चेतनानधिष्ठितस्य कार्योत्पादे स्वतोसामर्थ्यात्, लोके रथादेश्चेतनाधिष्ठितस्यैव प्रवृत्तिदर्शनात्, तत्सद्भावे प्रमाणाभावात्, 'अजाम्' [^1] इत्यादिश्रुतेश्च तेजोबन्नादिप्रकृत्यव्याकृतपरत्वाच्च । किंतु श्रुतौ 'सत्यं ज्ञानमनन्तं ब्रह्म' [^2] 'तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः' [^2] 'सदेव सोम्येदमग्र आसीत्' [^3] 'तदैक्षत बहु स्यां प्रजायेयेति' [^3] 'यतो वा इमानि भूतानि जायन्ते' [^4] 'यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते' [^5] इत्यादिषु [^1] श्वे. उ. ४-५. [^2] तै. उ. २-१. [^3] छा. उ. ६-२. [^4] तै. उ. ३-१. [^5] मु. उ. १-१-९. सहस्त्रशः परमात्मन एव चेतनाज्जगदुत्पत्तिश्रवणात्, विलक्षणयो- रपि कार्यकारणभावस्य गोमयवृश्चिकपुरुषकेशलोमादौ दर्शनात्, आर- म्भपरिणामव्यतिरेकेण तत्त्वतोन्यथाभानलक्षणविवर्तरूपप्रकारस्यापि कार्योत्पादे स्वप्नप्रपञ्चशुक्तिरजतादौ दर्शनात्, * अत्र विवर्तवादस्य विवक्षितत्वात् ,† 'सर्वं तं परादाद्योन्यत्रात्मनस्सर्वं वेद'[^1] इत्यादिश्रुतौ आत्मनोन्यत्र जगद्वेदनस्य निन्दितत्वात्, घटोस्ति पटोस्ति घटस्स्फुरति पटस्स्फुरतीति सत्तास्फुरणानुविद्धतयाऽनुभूयमानस्य जगतो मृदनुवि- द्धघटस्य मृत्कार्यत्ववत् सत्तास्फुरणात्मकार्यत्वस्यैव युक्तत्वाच्चात्मैव जगदुत्पत्त्यादिकारणमित्यभिप्रेत्याह--बीजस्यान्तरिवेति॥ बीजस्यान्तरिवाङ्कुरो जगदिदं प्राड़़्निर्विकल्पं पुनर्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् । मायावीव विजृम्भयत्यपि महायोगीव यस्स्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २ 'इदम्' अनुभूयमानं सर्वं 'जगत्' 'प्राक्' उत्पत्तेः पूर्वं 'निर्विकल्पं' भोक्तृभोग्यादिविकल्परहितमात्ममात्रमेवासीत् ; 'आत्मा वा इदमेक एवाग्र आसीत्'[^2] 'सदेव सोम्येदमग्र आसीत्'[^3] इत्यादिश्रुतेः । तत्र दृष्टान्तमाह-- बीजस्येति । 'बीजस्यान्त: ' मध्ये 'अङ्कुर इव' । उपलक्षणमेतत्-- पल्लवपत्रपुष्पफलशाखाविटपात्मकवृक्षो यथा उत्पत्तेः * 'उपादानसमसत्ताककार्यापत्तिः परिणामः, उपादानविषमसत्ताककार्यापत्तिर्विवर्त इति' इति ख. ग. कोशयोरधिकः पाठः. †अयं हेतुः क. कोशे नास्ति. [^1] बृ. उ. ४-४-६. [^2] ऐ, उ. १-१-१. [^3] छा. उ. ६-२. पूर्वं निर्विकल्पं बीजमात्रमासीत्तद्वत् । 'पुनः' पश्चात् सृष्टिसमये, 'मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतं' मायया ईश्वराधिष्ठि- तया कल्पित यौ देशकालौ तयोश्च कलना सम्बन्धस्तद्वैचित्र्येण चित्रीकृतं नानाविधभेदभिन्नतया विभक्तम् ; 'तं नामरूपाभ्यामेव व्याक्रियत'[^1] इति श्रुतेः । ननु कथमीश्वरस्याद्वितीयस्य बाह्यसाधनरहि- तस्य जगदुत्पादकत्वम् ? लोके कुलालादेर्बाह्यसाधनवत एव कार्यकर- त्वदर्शनादित्याशड़्कय, ईश्वरस्यानाद्यनिर्वचनीयमायाशक्त्युपहितस्य स्वे- च्छामात्रेणैवैन्द्रजालिकवद्देवर्षिपित्रादियोगिवच्चोपपद्यते जगदुत्पादकत्व - मित्यभिप्रेत्याह–मायावीवेत्यादिना । 'यः' परमेश्वरो 'मायावीव' लोकप्र सिद्धैन्द्रजालिकमायाविवत् 'महायोगीव' विश्वामित्रादिमहायोगिवच्च 'स्वेच्छया' स्वसङ्कल्पमात्रेण, 'विजृम्भयति' इदं जगदुत्पादयति, 'इन्द्रो मायाभिः पुरुरूप ईयते'[^2] 'तदात्मान ॅॅ्ॅॅ्ॅॅ्ॅॅ्ॅॅ्ॅॅ्ॅॅ्ॅ स्वयमकुरुत'[^3] 'सच्च त्यच्चाभवत्'[^4] इति श्रुतेः । नापि मायया तस्य सद्वितीयत्वम्, तस्या अपि कल्पितत्वात् । नापि तस्य कारणत्वेन विकारित्वम्, जगत्कारणत्वस्या- नाद्यनिर्वचनीयमायाघटिततया कल्पितत्वेनोपलक्षणत्वेनापि* तत्र विका- रानापादकत्वात्+। ततश्च तत्र कस्यापि दोषस्याभावात् ब्रह्मैव प्रत्यगभिन्नं सकलजगदुत्पत्तिस्थितिलयहेतुरिति भावः । तस्मै.......नमः ॥ २ ॥ *ग — उपलक्षणस्य. +'यावत्कार्यमवस्थायिभेदहेतोरुपाधिता। कादाचित्कतया भेदधीहेतुरुपलक्षणम् ॥' इति क. ग. कोशयोरधिकः पाठः. [^1] बृ. उ. ३-४-७. [^2] बृ. उ. ४-५-१९. [^3] तै. उ. २-७. [^4] तै. उ. २-६. नन्वसदेव जगतः कारणं, पिण्डादिनाशादेव घटाद्युत्पत्तिदर्शनात्, जागराद्यकालीनकार्यस्य चासत्पूर्वकत्वदर्शनात् तदृष्टान्तेन जगतोपि तथात्वानुमानात्, 'असद्वा इदमग्र आसीत्त'[^1] इति श्रुतेश्चेत्यसद्वाद- माशङ्कयाह-- यस्यैवेति ॥ यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् । यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥३॥ 'यस्य' प्रत्यगभिन्नस्य परमेश्वरस्य स्वरूपभूतं 'सदात्मकं' सद्रूपं 'स्फुरणमेव' चैतन्यमेव 'असत्कल्पार्थगं' असत्कल्पा असत्तुल्याः स्वतस्सत्तारहिता अनिर्वचनीया ये अर्था वियदाद्याः तान् गच्छतीत्यसत्कल्पार्थगम्, अनिर्वचनीयवियदादिपदार्थनिष्ठमिति यावत्, 'भासते ' प्रकाशते । अयं भावः-- जगतोसत्कारणत्वे घटोसन् पटोसन् इत्यसत एव सर्वत्रानुवृत्तिस्स्यात्, न तु सतः । किञ्च-- तस्यासतोस्वप्रकाशत्वेन तत्र वर्तमानजगत आन्ध्यमपि स्यात् । जगच्च सदनुविद्धं प्रकाशते । तथा च स्वतस्सत्त्वप्रकाशरहितं जगत् तदधिष्ठानभूतात्मसत्ताप्रकाशाभ्यामेव सत्ताप्रकाशवद्भवतीति तत्राध्यस्तत्वेन तत्कारणकमेव जगत् । नापि पिण्डादिनाशस्य घटादिकारणत्वम्, अनुगतमृदादेरेव कारणत्वात् । जागराद्यकालीनस्य कार्यस्य चासत्पूर्वकत्वं नास्मत्सम्मतम् ; सुषुप्तिकालीनसद्रूपात्मन: कारणत्वाङ्गीकारात्, सुषुप्तावात्मसत्त्वस्य च साधयिष्यमाणत्वात् । 'असद्वा इदमग्र आसीत्'[^2] इति [^1] तै. उ. २-७. श्रुतिश्चानभिव्यक्तसत्कारणपरा, 'कथमसतस्सज्जायेत'[^1] इति श्रुत्यैवासद्वादस्य प्रतिषेधादिति । अथवा-- ननु घटस्सन् पटस्सन् इत्येवं सत्त्वेन प्रतीयमानस्य जगतः कथमसत्कल्पत्वमध्यस्तत्वेनोच्यते ? इत्याशड़्कयाह-- यस्यैवेत्यादिना । सत्प्रकाशरूपाधिष्ठानात्मसत्तैवारोपितजगन्निष्ठतया प्रतीयते, न तु तस्य स्वतस्सत्त्वम् ; 'अथात आदेशो नेति नेति'[^2] 'नेह नानास्ति किं च न'[^3] इत्यादिश्रुत्या प्रपञ्चस्य प्रतिषेधात्, भ्रान्त्यापि तत्प्रतीत्युपपत्तेश्च । तस्यासद्विलक्षणत्वाङ्गीकारान्न शशविषाणसमत्वम् । ततोपरोक्षप्रतीतिरप्युपपद्यत इति तात्पर्यार्थः । अक्षरार्थस्तु पूर्ववत् । येयमसत्ये प्रपञ्चे सत्यत्वबुद्धिरनात्मनि देहादौ चात्मत्वबुद्धिरियमेव सकलसंसारनिदानम् । अस्याश्च निवृत्तिर्गुरूपदिष्टतत्त्वमस्यादिवाक्यजन्यापरोक्षज्ञानेन मूलाज्ञाननिवृत्त्यैवेत्यभिप्रायेणाह --साक्षादित्यादिना । 'यो' गुरुरूपः परमेश्वरः 'आश्रितान्' विधिवदुपसन्नान् 'तत्त्वमसीति वेदवचसा' यज्जगत्कारणं सदद्वितीयं ब्रह्म तत्त्वमसि न ततो भिन्नोसीति वेदवचसा वेदवाक्येन 'साक्षात्' अपरोक्षत्वेन तत्त्वं बोधयति ज्ञापयतीत्यर्थः । ननु कथं किञ्चिज्ञत्वसर्वज्ञत्वादिविरुद्धधर्मकयोर्जीवेश्वरयोरभेदमयोग्यं वेदो बोधयति ? इति चेदुच्यते-- सोयं देवदत्त इत्यादिवाक्यं तदेतद्देशादिविरुद्धांशं त्यक्त्वाऽविरुद्धांशं पिण्डमात्रमादाय भागत्यागलक्षणया यथाऽभेदं बोधयति, तथा तत्त्वमस्यादिवाक्यमपि जीवेश्वरयोर्मायान्तःकरणोपाधिं तन्निमित्तकिञ्चिज्ञत्वसर्वज्ञत्वादिविरुद्धांशं त्यक्त्वा उभयत्रानुगताविरुद्धचिन्मात्रादानेनाभेदं बोधयति । अत्र महावाक्यार्थविषये [^1] छा. उ. ६-२-२. [^2] बृ. उ. ४-३-६. [^3] बृ. उ. ६-४-१९. याया अनुपपत्तयः परैरुद्भावितास्तास्सर्वास्सर्वैराचार्यैस्सर्वत्र परा- क्रम्य निरस्ता इति नास्माभिस्तत्र यत्यते, संग्रहव्याख्याने प्र- वृत्तत्वात् । नन्वेवं वाक्यजन्यज्ञानान्निवृत्तोपि संसार: सुषुप्तिप्रळय- योरिव पुनरपि कदाचिदुद्भवेदित्याशङ्कयाह-- 'यत्साक्षात्' इत्यादिना । यत्साक्षात्करणात्' यस्य स्वप्रकाशनिष्प्रपञ्चसच्चिदानन्दस्वरूपस्य ब्रह्मणस्साक्षात्करणात् अपरोक्षतया सोहमस्मीतिज्ञानात् 'भवाम्भो- निधौ' संसारसमुद्रे 'पुनः' भूयः 'आवृत्तिः' आवर्तनमागमनं 'न भवेत्' न स्यात्, 'तरति शोकमात्मवित्'[^1] 'ब्रह्म वेद ब्रह्मैव भवति'[^2] 'न स पुनरावर्तते'[^3] इत्यादिश्रुतिशतेभ्यः । सुषुप्तिप्रळययोर्मूलाज्ञा- नस्य विद्यमानत्वात् पुनरुत्थानम्, तस्य वाक्यजन्यज्ञानेनात्र नष्ट- त्वान्न मुक्तस्य पुनरुत्थानमिति भावः । तस्मै नम इति ॥ ३ ॥ न च जगतः कथमात्मसत्ताभानाभ्यां तद्वत्त्वम् ? आत्मवत्स्वत एव सत्ताप्रकाशौ जगतो भवेतामित्याशङ्क्यम्, आत्मवज्जगतस्स्वत- स्सत्त्वे तद्वदेवोत्पत्तिविनाशानुपपत्तेः, तद्वदेव करणाद्यनपेक्षया सर्व- दा भानप्रसङ्गाच्च, न स्वतस्सत्ताप्रकाशौ भवतो जगतः ; किन्तु आत्मसत्ताप्रकाशाभ्यामेव जगतोपि सत्ताप्रकाशौ । नन्वेवं तर्हि सर्वस्य जगत आत्मन्यध्यस्तत्वे भवन्मते कथं करणाद्यपेक्षा ? प्रकाशरू- पात्मसम्बन्धादेव सर्वं सर्वदा किमिति न भायात्? सर्वगतचैतन्य - स्याविरोधेनाज्ञानावृतत्वे वा कथं कादाचित्कं जगतो भानम् ? अज्ञानस्य चैतन्यातिरिक्तनिवर्तकाभावात्तस्य चाविरोधित्वादित्याश- ङ़्क्याह-- नानाच्छिद्रेति ॥ [^1] छां. ७-१-३. [^2] मुण्ड. ३-२-१. [^3] कालाग्नि. २. नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिस्स्पन्दते । जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥४॥ 'नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं' नानाच्छिद्रस्य अनेक- रन्ध्रयुक्तस्य घटस्य कुम्भस्य उदरे अन्तः स्थितो वर्तमानो यो महादीपस्तस्य प्रभेव भास्वरं भासनशीलं दीपवत्तमोविरोधि- लक्षण प्रकाशस्वभावं, 'यस्य' परमेश्वरस्य घटवदनेकच्छिद्रयुक्ते देहे अन्तःकरणे प्रतिबिम्बितस्य साक्षित्वेनावस्थितस्य स्वरूपभूतं 'ज्ञानं' चैतन्यं' चक्षुरादिकरणद्वारा' चक्षुश्श्रोत्रादीनि यानि क- रणानि विषयोपलब्धिसाधनानि तद्वारा तच्छिद्रेण 'बहिः' विष- यदेशे 'स्पन्दते' गच्छति । इन्द्रियाणां विषयसम्प्रयोगे तद्वारा चैतन्योपाध्यन्तःकरणे गच्छति सति तत्प्रतिबिम्बितं चैत- न्यमपि गच्छति, गत्वा तं विषयं भासयतीत्यर्थः । अयमभिप्रा- यः-- चैतन्यं तु स्वतोऽज्ञानाविरोध्यप्यन्तःकरणे प्रतिबिम्बितं सत्तद्विरोधि । अत एवान्तःकरणधर्मा रागादयस्स्वसत्तायां सर्वदा भासन्ते । घटपटादिविषयश्च बिम्बचैतन्ये ब्रह्मण्येवाध्यस्तस्तिष्ठति । अन्तःकरणेन चक्षुरादिद्वारा विषयदेशं गच्छता घटाद्यधिष्ठानबिम्ब- चैतन्यमुपाधीयते । तथा चैकोपाधिसम्बन्धादन्तःकरणे प्रतिबिम्ब्या- वस्थितेन साक्षिचैतन्येन घटाद्यधिष्ठानचैतन्यमेकीभवति । ततस्साक्षि- चैतन्येन तदज्ञाने निवृत्ते घटादिविषयो भासते न सर्वदा । अतोऽ- ज्ञानावरणभङ्गार्थं चक्षुराद्यपेक्षेति न कोपि दोषः । केचित्तु-- अचिद्रूपात्मनिष्ठज्ञानेन घटादिविषयो भासत इति वदन्ति । तन्न ; आत्मनिष्ठज्ञानस्य जडस्य स्वप्रकाशस्य वा घटा- दिविषयेण संयोगादिसम्बन्धाभावात् स्वरूपसम्बन्धस्य चातिप्रसक्त- त्वात् । केचित्तु विषयनिष्ठस्फुरणेन घटादिभानमिति कथयन्ति । तदपि न ; विषयनिष्ठस्यात्मना सह सम्बन्धाभावेन अहं जाना- मीति सम्बन्धप्रत्ययानुपपत्तेः । तस्मादस्मदुक्तप्रकारेण स्वप्रकाशसा- क्षिचैतन्यसम्बन्धादेव घटादिविषयभानमिति । तदेतदाह-- जानामी- त्यादिना । घटादिकमहं जानामीति घटादिविषयसम्बद्धतया 'भान्तं' प्रकाशमानं 'तमेव' साक्षित्वेनावस्थितं परमेश्वरमेव 'अनु' पश्चात्, 'एतत्' विविधशब्दप्रत्ययगम्यं 'समस्तं' सर्वं 'जगत्' 'भाति' प्रकाशते । अनुभानमपि न तस्य स्वतः, किन्तु अग्निं दहन्तमन्वयो दहतीतिवदध्यासादेवेत्यर्थः । तथा च श्रुतिः-- 'तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति'[^1] इति । तस्मै नमः ॥ ४ ॥ अत्र केचित् सर्वमेतदभित्तिचित्रं, देहव्यतिरिक्तात्मन एवाभावात्, देहस्यैव गच्छामि तिष्ठामि स्थूलोहं कृशोहमित्यात्मत्वानुभवादिति वदन्ति । अन्ये केचित् तान् हस्तेन वारयन्त आहुःजीवात्मनिर्गमे शरीरमरणस्य दर्शनात्, वच्मि पश्यामि श्रुणोमीत्यादिबुद्धिदर्शनादिन्द्रियाण्येवात्मेति । ततोप्यन्ये केचिदीषच्छुद्धबुद्धयश्चक्षुरादीन्द्रियनाशेपि प्राणसत्त्वे जीवनदर्शनात्, अन्यथाऽ दर्शनात्, बुभुक्षितोहं पिपासितोहमित्यादिप्रतीतेश्च प्राण एवात्मेति [^1] मुण्ड. २-२-१०. फणन्ति । इतरे तु प्राणस्य बाह्यवायुवज्जडत्वेन भोक्तृत्वाद्यसम्भवात् मन एव चेतनं भोक्तृ चात्मेति वदन्ति । योगाचारस्तु-- मम मन इति भिन्नतया प्रतीयमानस्यात्मत्वासम्भवान्, क्षणिकविज्ञानम- हमिति प्रतीयमानं बुद्धिशब्दापरपर्यायं संसारीति जल्पति । तद्धि- क्कृत्यान्यः कश्चिद्विद्युदभ्रनिमेषादिवत्क्षणिकस्य तस्यात्मत्वानुपपत्तेः, सुषुप्तौ तस्याप्यभावादन्यस्याप्यनुपलब्धेश्शून्यमेवात्मेत्युद्गिरति । एते च स्वस्वपक्षदार्ढ्या येतस्ततश्च यां कां चिच्छ्रुतिमादायोदाहरन्ति । अन्ये चैतदन्यथात्मस्वरूपं फणन्ति । सर्वे ते दैवोपहतचित्ता भ्रान्तास्सकलश्रुतिस्मृतीतिहासपुराणन्यायविद्वत्प्रत्यक्षविरुद्धार्थपरिग्रा-हकाः । नैतेषां मार्ग आत्मनश्श्रेयोर्थिभिस्स्वप्नेप्यनुसरणीय इत्यभि- प्रेत्याह-- देहं प्राणमपीति ॥ देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः । मायाशक्तिविलासकल्पितमहाव्यामोह- संहारिणे तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणा- मूर्तये ॥ ५ ॥ 'देहं' सशिरस्कं पिण्डं, 'प्राणं' पञ्चवृत्तिकं मुखनासिकसञ्चारिणं, 'इन्द्रियाणि' चक्षुरादीनि तत्तगोळकवृत्तीनि रूपादिग्राहकाणि, 'चलां' क्षणिकां सन्ततोदयां 'बुद्धि' विज्ञानं, 'शून्यं ' तुच्छम्, चकारात्तार्किकाद्यभिमतात्मानम्, 'वादिनः ' चार्वाकादयः, 'स्त्रीबालान्धजडोपमाः' स्त्रीबालान्धजडवद्विवेकविज्ञानरहिताः, अत एव 'भ्रान्ताः' तत्त्वमन्यथा प्रतिपद्यमानाः, अहमिति विदुः' आत्मत्वेन जानन्ति, अन्यानुपदिशन्ति चेत्यर्थः । नन्वेते वादिनः परीक्षका अपि किमित्येवं नास्तिकास्सन्तोन्यथान्यथा तत्त्वं प्रतिपद्यन्ते ? इति चेदीश्वरानुग्रहाभावात् । ये त्वास्तिकाश्श्रुतिस्मृत्युक्तमार्गेण कर्मानुष्ठानेन भगवन्तं परमेश्वरं सेवन्ते, तेषां परमेश्वरप्रसादान्नैतादृशो व्यामोह इत्यभिप्रेत्याह-- मायेत्यादिना । 'मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे' भगवतः परमेश्वरस्यानाद्यनिर्वचनीया या मायाशक्तिः परव्यामोहिका तस्याः विलासेनैकदेशेन कल्पितो यो महाव्यामोहः महाननन्तोपरिमाणो व्यामोहो देहाद्यात्मत्वभ्रमः, तं संहर्तुं नाशयितुं शीलमस्येति स तथोक्तः । तस्मै नमः । तथा चोक्तं श्रीभागवते- येषां स एव भगवान्दययेदनन्त- स्सर्वात्मनाश्रितपदो यदि निर्व्यळीकम् ॥ ते दुस्तरामतितरन्ति च देवमायां नैषां ममाहमितिधीश्श्वसृगालभक्ष्ये[^1] ॥ इति ॥ ५ ॥ ननु शून्यवादिना सुषुप्तौ कस्याप्यनुपलम्भाच्छून्य एवात्मेति यदुक्तं, तस्य किं समाधानम् ? इत्याशङ्कय, सुषुप्तावात्मास्तित्वं साधयन् समाधत्ते-- राहुग्रस्तेति ॥ [^1] स्कं. २-७-४२. राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादना- त्सन्मात्रः करणोपसंहरणतो योभूत्सुषुप्तः पुमान् । प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥६॥ 'यः पुमान्' प्रत्यग्रूपः परमेश्वरः 'करणोपसंहरणतः' विशेष- विज्ञानहेतुचक्षुरादिकरणानामुपसंहारात् 'सन्मात्र:' पूर्णान्दादिरू- पेण स्फुटमप्रकाशमानतया केवलं सन्मात्रेणावस्थितस्सन् 'सुषुप्तो- भूत्' सुप्तिं प्राप्तोभूत् । करणाभावेपि पूर्णानन्दभानवतो मुक्ता- त्मनस्सकाशात्सुषुतात्मनो वैषम्यमाह--'मायासमाच्छादनात्' इति । माययाऽऽत्माविद्यया समाच्छादनादावरणात्, सन्मात्र इति सम्बन्धः । स्फुटमप्रकाशमानस्य स्वरूपतस्सत्त्वे दृष्टान्तमाह--राहुग्रस्तेति । 'राहु ग्रस्तदिवाकरेन्दुसदृशः 'राहुणा सैंहिकेयेन ग्रस्तौ गृहीतौ यौ दिवाकरेन्दू सूर्यचन्द्रौ तत्सदृशः तत्समानस्सन्, सुषुप्तोभूदिति सम्बन्धः । यथा राहुणा ग्रस्तो दिवाकरश्चन्द्रो वा स्फुटं न प्रकाशत इत्येतावता दिवाकरस्य चन्द्रमसो वा नासत्त्वम् ; तद्व- त्करणानामुपसंहारान्माययावृतत्वाच्च सुषुप्तौ स्फुटमात्मा न भासत इत्ये- तावता नात्मनोसत्त्वमित्यर्थः ॥ ननु राहुग्रस्तस्य सूर्यस्य चन्द्रमसो वा स्फुटप्रकाशाभावेपि चक्षुषाऽविशेषतस्सर्वैर्ग्रहणादस्ति सत्त्वम् । न तद्वदात्मनः केन चित्स- वमनुभूयत इत्याशङ्कय, सुषुप्तावात्मनोप्यविशेषतो भानं साधयति- प्रागस्वाप्समित्यादिना । 'यः' सुषुप्तिकालीनात्मा 'प्रबोधसमये' सुषुप्तित उत्थानसमये, 'प्रत्यभिज्ञायते' । कथम् ? 'प्राक्' योहं 'अस्वाप्सं ' स इदानीं जागर्मीति । न च तदाननुभूतस्य प्रत्य- भिज्ञानं सम्भवति, अन्यत्र देवदत्तादननुभूते प्रत्यभिज्ञानादर्शनात् । न च तदा करणेनात्मानुभवः, इन्द्रियादिकरणानां सुषुप्तावभावात् । अतस्स्वप्रकाशस्यात्मनस्सत्त्वान्न तदा शून्यत्वम् । नापि तस्य क्षणि- कत्वम् ; नापि जडत्वमुक्तयुक्तेरेव ॥ सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेति । पुनश्च जन्मान्तरकर्मयोगात्स एव जीवस्स्वपिति प्रबुद्धः[^1] ॥ 'सता सोम्य तदा सम्पन्न भवति'[^2] इत्यादिश्रुतिश्चात्मनस्सच्चिदा- नन्दरूपत्वेन सुषुप्ताववस्थानं दर्शयति । आत्मनस्सुखरूपत्वं चोत्थितेन तेनानुसन्धीयते सुखमहमस्वाप्समिति । अतो न कोपि दोष इति भावः ॥ ६ ॥ इदानीं मुञ्जादिषीकामिव देहादिभ्यो विविच्य सच्चिदानन्दरूपं प्र- त्यगात्मानं प्रदर्श्य, तस्य परमेश्वराभेदं श्रुतिगुर्वीश्वरप्रसादलभ्यं प्रदर्श- यन्नाह--बाल्यादिष्विति ॥ बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तस्स्फुरन्तं सदा । स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥७॥ 'बाल्यादिषु' बाल्यं शैशवं, तदादिषु शैशवकौमारयौवनमध्यवयस्स्था विररूपासु, 'जाग्रदादिषु' जाग्रत्स्वमसुषुप्तिमूर्छाजन्मजरामरणरूपासु, [^1] कैवल्योपनिषत्. [^2] छां. ६-८-१. ‘तथा अन्यास्वप्यवान्तरासु दर्शनश्रवणादिरूपासु कर्तृत्वभोक्तृत्वादिरूपासु च ‘सर्वास्ववस्थासु’ दशासु ‘व्यावृत्तासु’ परस्परं व्यावर्तमानासु ‘अनुवर्तमानं’ अनुगततया सर्वास्ववस्थासु वर्तमानम्। अयं भावः-यो ह्यसत्यजडानानन्दरूपासु सर्वास्ववस्थासु व्यावर्तमानासु योहं सुप्तौ स्वप्नमद्राक्षं सोहमिदानीं जागर्मीति अवस्थात्रये, योहं बालो युवा चाभूवं सोहमिदानीं वृद्धोस्मीति बाल्यादिष्वपि च सत्त्वेनानुवर्तमानोनूभूयते, तथा द्रष्टृत्वेनाभिमतेषु चक्षुरादिषु व्यावर्तमानेषु स्वयं तत्सकलसाक्षित्वेन यश्चिद्रूपस्सदानुवर्तमानोनुभूयते, तथा प्रियत्वेनाभिमतवित्तपुत्त्रपिण्डादिषु व्यावर्तमानेषु च यस्स्वयं सदा प्रीतिविषयः सर्वशेषित्वेन निरतिशयप्रीतिविषयतया आनन्दरूपत्वेनानुवर्तमानोनुभूयते, तद्वदेवाहंबुद्धिविषयतयात्मत्वेनाभिमतेषु देहादिभोक्वन्तेषु व्यावर्तमानेषु यश्च स्वयमहंबुद्धिमव्यभिचरन् सदा आत्मत्वेनानुवर्तमानोनुभूयते, ततस्सद्रूपत्वं चिद्रूपत्वमानन्दरूपतया प्रियत्वं अहंबुद्धिविषयतया प्रत्यक्त्वं च यः कदापि न व्यभिचरति स एव त्वंपदलक्ष्यार्थ आत्मेति । तथा च तापनीयश्रुतिः-- 'तं वा एतमात्मानं जाग्रत्यस्वप्नमसुषुप्तं स्वप्नेऽजाग्रतमसुषुप्तं सुषुप्तेऽजाग्रतमस्वप्नं तुरीयेऽजाग्रतमस्वप्नमसुषुप्तमव्यभिचारिणं नित्यानन्दसदैकरसं ह्येव चक्षुषो द्रष्टा श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनसो द्रष्टा बुद्धेर्द्रष्टा प्राणस्य द्रष्टा तमसो द्रष्टा सर्वस्य द्रष्टा' [‌^1] इति । एतदेवाह-- अहमित्यन्तस्स्फुरन्तं सदेति । 'अन्तः' शरीरादिषु मध्ये 'अहमिति' अहंबुद्धिविषयत्वेन 'सदा' सर्वेष्वपि कालेषु 'स्फुरन्तं' भासमानं, उपलक्षणमेतत्, सत्त्वेन प्रियत्वेन च सदा स्फुरन्तमित्यपि द्रष्ट [^1] नृसिंहोत्तरता. २ खण्डे. व्यम् । एवम्भूतं प्रत्यगात्मानं 'यः' परमेश्वरः, 'स्वात्मानमेव' स्वं 'सत्यं ज्ञानमनन्तं ब्रह्म’[^1] ‘विज्ञानमानन्दं ब्रह्म’[‍^2] इत्यादिषु श्रुतिषु सच्चिदानन्दात्मकत्वेन त्रिविधपरिच्छेदशून्यतया च प्रसिद्धः परमेश्वर एवात्मा स्वरूपं यस्य प्रत्यगात्मनः, न तु कर्त्रादिरूपेण प्रतीयमानः आत्मा सः स्वात्मा प्रत्यगात्मा, तं स्वात्मानं ब्रह्माभिन्नमिति यावत्, 'भद्रया' शोभनया 'मुद्रया' करकलितज्ञानमुद्रया 'भजतां' स्वभक्तानां 'प्रकटीकरोति' तेषां प्रत्यगात्मानं ब्रह्मस्वरूपत्वेनाप्रकटं प्रकटं करोति स्फोरयति । तस्मै नमः ॥ बाल्यादिषु तथा जाग्रदादिष्वपि सर्वास्ववस्थासु व्यावृत्तास्वनुवर्तमानं सदाऽन्तरहमिति स्फुरन्तं भजतां प्रत्यगात्मानं यो भद्रया मुद्रया स्वात्मानं प्रकटीकरोति तस्मै नम इत्यन्वयः ॥ ७ ॥ ननु ब्रह्मव्यतिरिक्तं चेत्किमपि न वस्त्वस्ति, तर्हि कथं परमार्थोप- देशादिव्यवहारः ? न हि जातु कश्चित्तत्र बद्धोस्ति, येन बन्धनिवृत्तये विद्योपदेशस्स्यात्, बन्धहेतोः कस्याप्यभावात् । नापि विद्यावतो मुक्ति- स्सम्भवति तद्धेतुगुरुशास्त्रादीनामभावादित्याशङ्कय अनाद्यनिर्वचनीय- परमात्माध्यस्तमायावशादेव सर्वो व्यवहारो ब्रह्मसाक्षात्कारपर्यन्तं घटत इत्यभिप्रेत्याह-- विश्वं पश्यतीति ॥ विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतश्शिष्याचार्यतया तथैव पितृपुत्त्राद्यात्मना भेदतः । [‍^1] तै. उ. २-१. [^2] बृह. ५-९-२८. स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥८॥ 'पुरुष:' पूर्ण: 'यः' श्रुत्यन्तप्रसिद्धः परमेश्वरो 'मायापरिभ्रामितः' स्वोपाधिभूतमायया मलिनसत्त्वप्रधानया कार्यकारणसङ्घाताकारेण परिणतया स्वेन प्रविष्टया परिभ्रामितः बहुविधं भ्रमं प्रापितः 'एष:' सर्वप्राण्यपरोक्षजीवस्सन् संसारित्वेन भावितः, 'विश्वं' जगत् 'भेदतः' बहुभेदभिन्नतया भ्रमेण 'पश्यति’ अवलोकयति । भेदमेव दर्शयति--'कार्यकारणतया' इत्यादिना । अयमर्थः–-यद्यपि परमार्थतो ब्रह्मव्यतिरिक्तं किमपि नास्त्येव, 'नेह नानास्ति किञ्चन’[^1] इत्यादिना श्रुत्या निषेधात्; तथापि अनाद्यनिर्वाच्याविद्यावशान्मुधैव भ्रान्तो जीवः प्रपञ्चं बहुभेदभिन्नं पश्यति, निद्रापरवश इवानेकविधं स्वप्नम् । तस्य च वस्तुतो ब्रह्मैव सन्तमात्मानं निखिलानर्थसङ्कुलया मायया भ्राम्यतः स्वभ्रान्तिसिद्धगुरुशास्त्रन्यायादिभ्यो विद्योत्पत्तावविद्या सवासना निवर्तते, निद्राणस्येव स्वाप्नव्याघ्रदर्शनसमुपजातभयेन प्रबुद्धस्य स्वप्नः । ततस्संसारान्मुक्तः स्वस्वरूपे सच्चिदानन्दात्मनि निरतिशयमहत्त्वसम्पन्न एव रममाणोवतिष्ठते । तदुक्तं सर्वज्ञात्ममुनिभिः- तस्माद्ब्रह्मविद्यया जीवभावं प्राप्य स्थित्वा तावके तु स्वरूपे । त्वचित्तेन स्पन्दितं विश्वजात[^2]माकाशादि क्ष्मावसानं च पश्येः ॥ स्वीयाविद्याकल्पिताचार्य वेदन्यायादिभ्यो जायते तस्य विद्या । विद्याजन्मध्वस्तमोहस्य तस्य स्वीये रूपेवस्थितिस्स्वप्रकाशे ॥[^1] इति [^1] बृ.३-९-२८. [^2] जीवजातमिति मुद्रितसंक्षेपशारीरककोशपाठ:. ततस्सर्वस्य परमार्थतो ब्रह्ममात्रत्वेपि मायावशाद्भ्रान्त्या सर्वमुपपद्यत इति । कार्यं जन्यम्, कारणं जनकम्, स्वं गृहक्षेत्रधनादि, स्वामी तद्वान् देवदत्तादिः, शिष्यः विद्याग्रहणार्थं विधिवद्गुरुमुपसन्नः, आचार्यः विद्योपदेष्टा, पिता निषेक्ता, पुत्रस्तच्छुक्लसम्भवः, इत्यादिरूपेण विश्वं यः पश्यति तस्मै नम इति सम्बन्धः ॥ ८ ॥ इदानीमुक्तरूपब्रह्मापरोक्षज्ञाने मन्दाधिकारिणामष्टमूर्त्युपासनं क्रम- मुक्तिदायकं, उत्तमाधिकारिणां श्रोतव्यादिश्रुतिसिद्धवेदान्ततद्विषयब्र- ह्मविचारस्साधनमित्यभिप्रेत्याह--भूरम्भांसीति ॥ भूरम्भांस्यनलोऽनिलोम्बरमहर्नाथो हिमांशुः पुमा- नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् । नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥९॥ ‘भू:' पृथिवी, 'अम्भांसि' जलानि, 'अनलः' अग्निः, ‘अनिलो' वायुः, 'अम्बरं' आकाश:, 'अहर्नाथः ' सूर्यः, 'हिमांशुः' चन्द्रः', 'पुमान्' सकलकर्मविद्याधिकारी जीव:, 'इति' एवम्प्रकारेण, 'यस्यैव' परमेश्वरस्य सर्वज्ञस्य सर्वशक्तेः सच्चिदानन्दाद्वयस्य सदाशिवस्यैव 'मूर्त्यष्टकं' मूर्तीनां विग्रहभूतानामष्टकं 'आभाति ' आ समन्ताद्भाति । अयमर्थः-- उपासकस्स्वदेहे वर्तमानपञ्चभूतानि व्यष्टिभूतानि समष्टिभूतैः प्राणापानौ च सूर्यशशाङ्काभ्यामेकीकृत्य, पञ्चभूतात्मकशरीराभिमानिनं स्वात्मानमष्टमूर्तिं परमेश्वरेणैकीकृत्य, सकलव्यापी अष्टमूर्त्यात्मकस्सदाशिवोस्मीति चिन्तयेत् । ततो भावनातिशयेन तत्सायुज्यं प्राप्य सर्वैश्वर्यसम्पन्नोन्ते तत्प्रसादासादिततत्त्वज्ञानेन तत्त्व साक्षात्कारेण विमुच्यत इति । 'विमृशतां' तत्त्वं विधिवद्गुरुश्रुतिभ्यो युक्तया चानिशं विचारयतां पुरुषाणां 'परस्मात्' सर्वकारणात् 'विभोः' विविधप्रपञ्चात्मना भवतः विवर्तमानात् 'यस्मात्' सर्वाधिष्ठानात् सच्चिदानन्दात्मकात्परमेश्वरादन्यत् पृथक् 'किञ्चन' किञ्चिदपि न विद्यते न भवति, सर्वस्य तस्मिन् परमेश्वरेध्यस्तत्वेन तन्मात्रत्वात् । तथा चोक्तं महिम्नस्तवे त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहस्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिछिन्नामेवं त्वयि परिणतां बिभ्रति गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥[^1] इति । श्रुतिश्च- 'विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ।’[^2] 'यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ।’[^3] इत्याद्याः । स्तब्धः निश्चलः, दिवि स्वप्रकाशे स्वरूपे । तथा चोक्तरूपब्रह्मात्मज्ञानादुत्तमाधिकारिणामिहैव सच्चिदानन्दाद्वयपरशिव- रूपेणावस्थानलक्षणा मुक्तिरासाद्यते, 'अत्र ब्रह्म समश्नुते’[^4] इत्यादि श्रुतेरिति भावः । तस्मै ज्ञानोपदेष्ट्रे गुरुरूपाय दक्षिणामूर्तये परमे- श्वराय नमोस्त्विति ॥ [‍^1] २७ श्लो. [^2] तै. उ. ४-२४. [^3] तै. उ. ४-१२. [^4] कठो. ६-१४. इदानीमेतत्स्तोत्रपाठादौ प्रवृत्तानां पुरुषधौरेयाणामवश्यंभावि फलं कीर्तयन् स्तोत्रमुपसंहरति-- सर्वात्मत्वमिति ॥ सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिं स्तवे तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च सङ्की- र्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वर- त्वं स्वतस्सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यम- व्याहतम् ॥ १० ॥ 'इति' उक्तप्रकारेण 'अमुष्मिं स्तवे' अस्मिन् स्तोत्रे 'इदं' श्रुतिषु 'इदं सर्वं यदयमात्मा’[^1] इत्यादिषु श्रूयमाणं 'सर्वात्मत्वं' प्रत्यगात्मनस्स्वरूपत्वं 'स्फुटीकृतं' स्फुटमावेदितं 'यस्मात्' ‘तेनास्य' स्तोत्रस्य 'श्रवणात्' गुरुतो विधिवच्छ्रवणात् 'तदर्थमननात्' श्रुतस्यार्थस्य युक्तिभिरनुचिन्तनात् 'ध्यानात्' श्रवणमननाभ्यां निर्णीतस्य तथैव सोहं सर्वात्मा परमेश्वरोस्मीति विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्ययैकविषयीकरणात् 'सङ्कीर्तनात्' सम्यक्परेभ्यः कथनाच्च 'सर्वात्मत्वमहाविभूतिसहितम्' सर्वात्मत्वमेव महाविभूति: महती सिद्धिरणिमाद्यपेक्षया, तस्य त्रिविधपरिच्छेदशून्यत्वात्, तया सहितं युक्तं 'ईश्वरत्वं' सत्यज्ञानानन्दलक्षणपरमेश्वरत्वं, 'तत्' श्रुतिप्रसिद्धं 'स्वतः' एव नित्यं विद्यमानं 'स्यात्' भवेत्, अधुना ज्ञायत इत्यर्थः । 'पुनः' भूयः 'अष्टधा’ अष्टप्रकारेण 'परिणतं' मायापरिणामरूपं 'ऐश्वर्यं च' अणिमादिकं [^1] बृ. ४-५-७. 'अव्याहतं' क्वचिदप्यप्रतिहतं 'सिध्येत्'-- 'स एकधा भवति त्रिधा भवति’[^1] 'स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितर- स्समुपतिष्ठन्ते’[^2] इत्यादिश्रुत्युक्तं सर्वं भवेदित्यर्थः ॥ १० ॥ एवमेषा कृता व्याख्या दक्षिणाशामुखस्तुतेः । यथामति तया तुष्टो दक्षिणामूर्तिरस्तु नः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यकैवल्यानन्दयोगीन्द्रपादकमलभृङ्गायमाणस्वयम्प्रकाशयतिविरचितश्रीदक्षिणामूर्तिस्तोत्रव्याख्या तत्त्वसुधाख्या समाप्ता. [^1] छां. ७-२६. [^2] छां. ८-२.