SÄCHSISCHE FORSCHUNGSINSTITUTE IN LEIPZIG FORSCHUNGSINSTITUT FÜR INDOGERMANISTIK INDISCHE ABTEILUNG Nr. 2 भरटकद्वात्रिंशिका THE THIRTY-TWO BHARATAKA STORIES EDITED TOGETHER WITH AN INTRODUCTION, VARIANTS, EXPLANATORY NOTES, AND A GLOSSARY BY JOHANNES HERTEL www. LEIPZIG UNIVERSITÄTSSTRASSE 15 1921 Jaditur 6440 + wien Univertitar Ind. 1821-B Ind k I 16 Abbreviations. Belsare, An Etymol. Gujarati-English Dictionary. 2d ed. Ahmedabad, H. K. Pathak 1904. Bhd. = Bharatakadvatrimśikā. Deśîn. = The Desinâmamâlâ of Hemachandra, Part I, ed. Pischel. Bombay, Govt Central Book Depot. 1880. Festgruß an Rudolf von Roth. Stuttgart, Kohlhammer 1893. Hertel, Indische Märchen. 6.-15. Tausend. Jena, Diederichs 1921. Hertel, Ein altindisches Narrenbuch. Leipzig, Teubner 1912 (Berichte über die Verhandlungen der Königl. Sächs. Ges. der Wissenschaften zu Leipzig. Phil.-hist. KI. 64. Band, 1. Heft). Indische Streifen von Albrecht Weber. I. Berlin, Nicolai 1868. Jolly, Medicin. Straßburg, Trübuer 1901 ( Grundr. der indo-ar. Phil. u. Altertumsk. III, 10). KSS Somadeva's Kathasaritsägara. MKAWB Monatsberichte der Königl. Akademie der Wissenschaften zu Berlin. Paiyalachchhi Nâmamâlâ by Dhanapâla. Ed. Bühler. Göttingen, Peppmüller 1879. PW. Sanskrit Wörterbuch ... von Otto Böhtlingk u. Rudolph Roth. St. Petersburg 1855-1875. pw.. Sanskrit - Wörterbuch in kürzerer Fassung von Otto Böhtlingk. St. Petersburg 1879-1889. Saxon Berichte Berichte über die Verhandlungen der Königl. Sächsischen Gesellschaft der Wissenschaften zu Leipzig. Phil.-hist. Klasse. Leipzig, B. G. Teubner. Studi Italiani di Filologia Indo-Iranica. Sukasaptati, textus simplicior - Die Çukasaptati. Textus simplicior. Eler. von Richard Schmidt, Leipzig, Brockhaus 1893 (Abh. f. d. Kunde des Morgenlandes X, 1). Tautrākhyāyika, transl. = Tantrākhyāyika ... iibers. von Johannes Hertel. 2 Teile. Leipzig u. Berlin, B. G. Teubner 1909. ZDMG. Zeitschrift der Deutschen Morgenländischen Gesellschaft. Leipzig, Brockhaus. I. Introduction. Old and new materials. In 1859, Prof. Aufrecht in his Catalogue of the Bodleian Library, Oxford, Part i, no. 329 mentioned a work entitled Bharatakadvatrimusika and described it as follows: ,Hae narrationes ad deridendam ascetarum (Sivaitarum?) et eorum, qui magistros eos sequuntur, ignorantiam et stultitiam compositae sunt. Bharataka (sive Bharadaka) vocabulo, cujus origo me latet, mendicorum religiosorum genus quoddam significari videtur, quum ejus loco sexcentics jatin (comam promissam gerens) sive bhautika (i. e. cinere oppertus) ponatur. Textus sententias et vocabula dialecto Hindustánica antiquiore scripta satis multa continet". Aufrecht then gives a list of the first 19 stories with the original, but conjecturally emended text of stories 4, 13, and 25. These 3 stories were translated into German by Weber in 1860 (Monatsberichte der Berl. Akad. p. 68 ff., reprinted, with some additional matter, in his Indische Streifen i, 245 ff), and in the same year Aufrecht published, together with a German translation, the third story in ZDMG., xiv, 569 ff. and 576 ff. In 1893, the same scholar gave the text and translation of stories 1 and 2 in Festgruß an Rudolf von Roth, p. 129. Besides his Oxford MS. (A) he used for this purpose a copy of the Calcutta MS. (C), and a copy of the two stories made by Pavolini from the Florentine MS. (B Flor. Manuscripts, p. 35). The very faulty C, which adds a 334 story, was used by him only for occasional reference. As to B, he correctly states that this MS. contains a shorter and, in matter of less importance, altered recension ('eine kürzere und in kleineren Punkten veränderte Rezension'). On this recension Pavolini gave some details in Studi Ital. di Fil. Indo-iranica, vol. i, p. 51 ff. (1897). According to him, the deviations of the Florentine from the Oxford MS. are restricted to single words or short sentences without any alteration of the purport. The order of the stories is the same in both cases; but the Florentine MS. contains only 25 stories. The author gives as specimens the 7th, 8th, and 14th tale, in Sanskrit and Italian; he adds a short statement of the contents of numbers 20-24 (p. 51, note 1). He criticises most of the narrations of the booklet as being of an often intolerable insipidity', and their style and grammar as very bad, adding that the text does not merit 1* W The thirty-two Bharataka stories. to be edited in full. The text of the 9th story was forwarded by him to Pullé and published by this scholar in Studi Ital. ji (1898), p. 24. 4 At my request Upadhyaya Indravijayji was kind enough to send me in 1918 a MS. containing the Bharatakadvatrimsikā. This MS. is not dated, but old. It consists of 12 leaves, 25,5 x 11 cm, 16 lines to a page. It has been copied by a copyist wholly ignorant of Sanskrit, and hence bristles with mistakes of every kind; but fortunately its mülaprati was a pretty good one. Our MS. is not quite free from original corrections, glosses, or various readings which have crept into the text (cp. 15 'note', and variants 5¹1, 28), and unfortunately it shows a few small gaps (cp. tales 3, 7, 24, 29); on the other hand, its text is evidently old and belongs to the same recension, though not to the same class, as the Oxford MS. (A). In the 'variants' of this edition, our MS. is marked with MS. A second hand, marked in the 'variants' with corr., has entered corrections as well as miscorrections, from some other copy belonging to the same recension. The Title and the Furport of the book. The title affa signifies a book, containing 32 Bharataba stories. As Aufrecht conjectured, Bharataka is a word for a certain class of Shaiva ascetics. Aufrecht himself was unable to explain this word; but he was quite right in rejecting Weber's etymology, who derived it from, thinking that it signified a man who has himself nourishe by others (ep. Ind. Str. ii, p. 245; ZDMG. xiv, 576, n. 1). HET, in Gujarati, means 'a devotee of Shiva'. The Sanskrit equivalent of the word is भरटकः (beside & shorter form भरटः), fem. f 'wife of a Bh.' (sce story 15), the Prakrit equivalent भरडयो. The spelling भरडकः, which occasionally occurs in Sanskrit texts, is a popular one. These Shaiva monks are called after Shiva, one of whose names is :; see Hemavijaya's Kathāratnakara 199 (my translation, vol. ii, p. 226 f.) corresponding to Bhd. 9 (my transl. in Indische Märchen p. 161), and Sukasaptati, textus simplicior 65 in the genuine text which the editor, not understanding it, gives in his foot-notes (see the stanza in Old Gujarati, p. 187, 1. 11, and p. 188, 1. 14). Hindi and Marathi have no equivalent of the Gujarati word HET as a name of a certain class of Shaiva monks. This leads us to the conclusion that this sect has no great influence in the territories of these languages. But it is well-known in Gujarat, in Marwar, and in Malwa. The Bharataka monks wear the attributes of the god whose name they bear. For a description see Dharmakalpa. druma iv, 8, 127 f. (transl. in my 'Indische Märchen', p. 133). According to this passage and to Bhd. 10, a characteristic feature 1. Introduction. of these monks consists in their twisted hair. Hence their designation as 21, a word which likewise is an epithet of Shiva. Pictures of such jațins are to be seen in Boeck, Durch Indien ins verschlossene Land Nepal, Leipzig 1903, p. 176 and 177. Their tresses are numerous and very thin and long, hanging down to the very ground when the monks who wear them are standing erect, whence the fettering of a bull with such tresses, as it is narrated in Bhd. 10, would be quite a possible thing. A third word for Bharataka is : or f;, also a common designation of the monks and the god, properly meaning 'Lord of the demons. But as this word equally signifies 'demoniacal', 'possessed by a demon', it also means 'mad', 'crazy', 'dull". For this signification Böhtlingk in the St. Petersburg dictionaries refers to Somadeva's Kathäsaritsagara 39, 10s. 188; 61, 7 (where both editions have :). I may add 61, 219. 241. 244. 247; 63, 163. 182; 65, 15%. 158. 171, 172. 173. 177. 185. 186. 187. 180. 190. 191. 191. 195 (three times in one stanza). 197. 199. 200 (twice). 205. 206. 207. 208. 210. The extremely frequent use of the word in the passage 65, 153-210, 24 times in 53 stanzas, strikes the reader. This passage comprises 3 stories. In the first and in the second, the TT: are monks. In the third story, which is only a variant of the second, two noodles are spoken of, the one being a bhauta, the other an elephant-driver. In the 13 stanzas of this story, the first noodle is constantly (6 times), the second never called bhauta. The conclusion seems to be inavoidable that in these three stories bhauta is an appellative noun signifying 'Bharataka monk', and this the more so, as the second of these stories (65, 177 ff.) is the same as Bhd. 13.-For other similar tales occurring in the passage of Somadeva containing the noodle stories, see our notes on nos. 4, 10, 15, and 16. This circumstance shows that these Bharataka monks were renowned for their dulness. The Dharmakalpadruma has a malicious pun on the Bharataka-ass' (see Indische Märchen, p. 133). In his 95th story (Bhd. 31), Hemavíjaya says of a Bharataka who amongst his brethren was renowned for his learning, that he was even more stupid than the average of his kith and kin (fafayou yparfat:); and in his story 134, the same author gives a foolish merchant the proper name HTES.. The Bharatakas' lack of good breeding and learning is apparently connected with the circumstance that they do not acknowledge the castes. The following passage occurs in Maladhari Shri Rajashekhara Sūri's , d. of Shri Yashovijaya Jain Granth Mala, no. 17, p. 11, shloka 11: भरटानां व्रतादाने वर्णव्यक्तिर्न काचन । यस्य पुनः शिवे भक्तिव्रती स भरटो भवेत् ॥ The thirty-two Bharaṭaka stories. My venerable friend Upadhyaya Indravijayji informs me that in the commentary on this work, contained in the edition of the Jaina Atmananda Sabha of Bhavnagar, the following passage occurs: तेषामन्तर्मेंदा भरटभक्तलैङ्गिकतायसादयो भवन्ति । भरटादीनां व्रतग्रहणे ब्राह्मणादिवर्णनियमो नास्ति । यस्य तु शिवे भक्तिः स व्रतीं भरटादिर्भवेत् । 6 The Somadeva passage referred to above has been treated by the author of these lines in his paper 'Ein altindisches Narrenbuch' (i. e. An old Indian book of noodles; see Saxon Berichte, ph.-h. Kl. 1912, vol. 64, fasc. 1). In this paper it has been shown that Somadeva intercalated between the single books of his abstract from the Panchatantra an abstract from a book of noodles, which he calls . This work, probably divided into 5 books, must have existed before A. D. 492, since we have a remaniement of it in Chinese, written in this year by the Bauddha monk Sanghasena. As it is customary with the Bauddha monks, Sanghasena sadly mangled the original work, making out of the niti work, the arthakatha, a dharma-katha. For as the Panchatantra and the arthakathah contained in the Mahabharata, those mugdha-kathah belonged The only difference is that works of the Panchatantra type were mainly intended to show how a person should act in order to secure welfare, whereas the 'books of noodles' gave their instructions indirectly, showing how a man desirous of success should forbear acting. to the artha-sastra. No original work of this second type had hitherto been accessible. The giffgat, of which we here give an edition, is the first work of the kind laid before the public. To prove the correctness of this view it will be sufficient to refer the reader to the introduction of the work, and to the conclusions of stories 2, 4, 8, 10, 12, 14, 16, 17, 23, 28, 29, 30. The value of this little work is still increased by the fact that all of its stories are directed against the Bharaṭaka monks. There are only two stories in which besides them the village poets are ridiculed; ep. nos. 5 and 22. Of these village poets we have a very good description by the son of such a man in Pandian's excellent book 'Indian Village Folk: Their Works and Ways' (London: Elliot Stock 1897), p. 107 ff. On page 109 f. the author says: "There is one great source of weakness in the village poets. They know little or nothing of the grammar of their language; all they care for is to fill their brains with various poetical works, and store poems and clever sayings in their memories. In a sense we may compare them to the parrot, which can repeat only what it has been taught'. Ceremony o wysiga va I. Introduction. 7 In the stories of our book the Bharatakas are depicted as fools of every kind. They are represented as intellectually as well as morally depraved creatures. Neither do they understand Sanskrit, nor the vernacular of their own country. Their mind is slow, their intellectual capacity is generally most restricted. Whenever they make an effort towards thinking, a striking failure and a misfortune for themselves is the pitiable result. In story 5, our author tells us that in such and such a village the inhabitants were very dull and by this selfsame reason devoted to the Bharatakas; and from no. 26 (transl. Indische Märchen p. 166 f.) we learn that, on receiving a letter which his gurus believed to have written in Sanskrit, a Shaiva minister thinks, within himself: 'What asses are my spiritual fathers!' But in the same time the Bharatakas are described as debauchees, as impostors and swindlers, as liars and thieves. Thus the book proves to be a satirical pamphlet directed against the Shaivas. It is by no means 'a collection or translation of stories bearing the character of our household tales current among the population', as Weber thinks (see Ind. Str. i, p. 245). Pavolini holds that the whole collection is derived from some original composed in Prakrit or in some modern vernacular (1. c., p. 52). This is, of course, quite impossible because of the stories which ridicule the Bharatakas on account of their want of learning: ep. nos. 5, 19, 20, 21, 22, 26, 28, 31, 32. The author, and his time. The author of the book can only have been an enemy of these monks and of Shiva worship (ep. our tale 9, where the author says that the representation of a drama glorifying Shiva and his deeds is such as to give pleasure to the dullards'), and his intention must have been to oust them from their influence and from the favour of both the learned and the not learned population. Hence he can only have been a Jain, writing in the service of his ecclesia militans. Regarded from this point of view his booklet turns out to be a very clever and witty device, more effective at all events than a lot of big volumes of learned polemics would have been. It is well known that the Jains were antagonists of the Shaivas, because they hated the bloody and orgiastic rites of Shaiva worship; see e. g. the beginning of Manikya Suri's Yashodharacharitra (Hertel, Jinakirtis Geschichte von Pala und Gopala, Saxon Berichte 69 (1917), 4. Heft, p. 81 f.). On the other hand, we have in the 244th story of the Katharatnakara a direct testimony of the hostility which animated the Bharatakas against the Jains. Hemavijaya tells us that the Bharatakas of the town Onkara in Malwa did not allow the Jain community to build a temple, until Siddbasena Divākara succeeded in persuading King Shrivikrama to permit its construction. The thirty-two Bharataka stories. Our author, it is true, evidently avoids words and phrases which could give a clue as to his creed. Not the least trace of Jain doctrine and worship is to be found in his book; but the same remark is true with regard to the doctrines and forms of worship of other communities except those of the Shaivas. In one place, however, he uses the Jain technical term (see story 3). Another word which is known to me only from Jain sources is (story 32) al. The 'To cacare', a synonymon of the more frequent purport of story 31 equally hints at the authorship of a Jain, in as much as it is directed against meat nourishment. The wise scholar who prevents the Bharatakas from eating the burnt crows, gives his instructions in accordance with an old Jain principle which Hemachandra in his Parisistaparvan ii, 293 clothes in the words बुध्येत यो यथा जन्तुस्तं तथा बोधयेत्. But this scholar bears the name Suvichara; he is therefore no Jain monk. Considering the role which Jain monks, and especially the Kevalins, as well as Jain worship usually play in the narrative literature of the Jains, it is difficult not to see here the clever calculation of a man who avoids showing his book in the light of a pamphlet inspired by selfish motives; and the circumstance that none of the scholars who hitherto have spoken of his work were aware of its true character evidently shows how well be succeeded in his endeavours. The author, then, was a prudent man, and whosoever reads his amusing stories without prejudice and with the knowledge necessary for understanding them, will admit that, with all the simplicity of their style, they are well told, and very probably produced on the readers for whom they were written the impression at which the writer aimed. Pavolini's judgment referred to above, p. 3, can only be explained by the fact that he was not at all aware of the nature of the work under consideration, and that he did not understand the greater part of it. Without the least idea as to what the vernacular could possibly be in which some stanzas of the book are composed, he does not hesitate to translate them. So he quotes a stanza from the Florentine MS., story 8: रूडद् रूडड संपजइ । विरुअइ विरुओ लड़ । सुंदरि राजघरई गई । भरडउ मंकडि खद्ध । (Pavolini wrongly transcribes ladva, khadva, and has the blunder gharaim). This he translates as follows: 'Does he wail? Let him wail! It is quite right if misfortune has befallen the bad. The girl went to the royal palace, and the monkey scratched the monk'. The language of these verses, of course, is Old Gujarati, and their correct translation is: 'By good comes good, and by bad bad has been gained. The girl went to the royal palace, and the Bharataka was I. Introduction. 9 bitten by the monkey'. In the ninth story, there is another verse in_Old Gujarati : कहसु भरडइ जं जं कियउ (P. has the blunder kahamsu). According to Pavolini, this means: The actors (bharata!) have related all your exploits'. Whereas the purohita understands these words wrongly as meaning: The monks have related whatever you have done. The correct translation, however, is this: I shall proclaim whatever Bharata has done'. By 'Bharata', the speaker means the god Shiva, whereas the purohita, who is a Bharata(ka), imagines that the word aims at himself. Of course the point of the stories is completely destroyed by such wrong renderings, and Pavolini is quite right in speaking of 'un' insulsàggine spesso intollerabile, i. e. 'an often intolerable silliness'. It is not the author of the Bharataka stories, however, who is responsible for it, but his unsuspecting critic. The name of our author is not known. According to what I said above, I think it quite possible that he published his work anonymously. In a letter dated Bombay, 23. 2. 20, Upădhyaya Indravijayji kindly informed me that during his survey of Idar Bhandar he found a copy of our work at the end of which the following stanza was written: तपागणाधीश्वरसोमसुंदरांतेवासिनो बाचकचक्रचक्रिणः । श्रीसाधुराजादधिगम्य कौतुकादलेखि शिष्येण यथाश्रुतं त्वियं ॥ According to this stanza the anonymous author would have been a pupil of Somasundara, who was born in Sap. 1430 ( 1378/74 A. D.), and died in Sam. 1499 (= 1442/43 A. D.); and the stories which he gives in his book, would have been narrated to him by the vachaka Sadhuraja. Whether Sädhuraja is the same as the Sädburāja quoted on p. 101 of the Jain Granthavali as the author of an avachūri on Haribhadra's I do not know; but he certainly is identical with the Sadhuraja, pupil of Deva sundara, mentioned ibidem, p. 278, as the author of a fa. For Devasundara, born in Sam. 1396 ( 1839/40 A. D.), was Somasundara's predecessor, being the 49th Suri of the Tapāgana. According to Klatt, Extracts from the historical Records of the Jainas [Reprinted from the "Indian Antiquary" 1882, 11, 245 ff], Somasundara's pupils were Munisundara, Jayasundara, Bhuvanasundara, and Jinasundara. A sixth pupil of Somasundara was Jinakīrti, the author of Palagopalakatha and of other works; see Hertel, Saxon Berichte 69, fasc. 4 (1917), pages 1 f., 31, 34. Amongst. these pupils, Munisundara was almost exactly coeval with his guru; he was born in Sam. 1436 (— 1359/60 A. D.), and died in Sam. 1503 ( 1446/47 A. D.). This well-known author has, at xix, 66 ff., p. 162 of the Bhavnagar edition of his Upadesaratnākara, a story which agrees almost verbatim with the story 10 The thirty-two Bharataka stories. Bhd. 5. All the sentences as well as the stanza composed by the village poet are the same in both cases, and the variations between the wording of our text and that of the Bhavnagar edition just mentioned are quite insignificant. The style of the story is that of the other stories of the Bhd. As there is no reason for the assumption that the story was interpolated in the Upadeśaratnākara by a later hand, the conclusion seems to be inavoidable that Munisundara borrowed it from the Bhd. In this case, two possibilities present themselves: either Munisundara himself is the author of the Bharatakadvātrimsikā, or else, he borrowed from some work of one the other pupils of Somasundara in order to honour him by this loan. For the first alternative, which seems to me to have the greatest probability, the great Hemachandra borrowing from his own works may be adduced as an example, for the second I may quote Hemavijaya, giving in his Katharatnakara, nr. 209, in the exact wording of the original, the story iii, 149 ff. of Hemachandra's Parisistaparvan without mentioning his well-known source. The Language of the for fift. In the first fascicle of this series, I have given my views on the Sanskrit language and its development in general, and on the Sanskrit written by the Shvetambars of Gujarat in particular. Hence I need not expatiate here on this topic. I only want to state here briefly that the author's language is grammatically correct. Pavolini, it is tru asserts the contrary, 1. c. p. 52, n. 1. He says that the author confounds the locative and the accusative cases in construing with y, qura, i etc.; that he uses (or vice versa), and that he includes the oratio recta between and fa. Every beginner knows that from the oldest period of the language onward the locative is frequently used to express the goal or object of motion or action or feeling exercised' (Whitney, Sanskrit Grammar § 304), that and are synonymous words, and that the construction with यथा. fa is excellent Sanskrit. Again Pavolini says that the author forms an imperative for, that he uses दनि for ददामि, and that he gives to सक्तु the neuter instead of the masculine gender. Neither, nor as a neuter do occur in our MS, and Pavolini does not quote any passages in corroboration of his statements. As to , he can only have in view the 8th story, where his MS reads. Every beginner would have corrected the copyist's blunder by adding the missing visarga to the second Sanskrit Grammar, $340, 3, b and in accordance with Kielhorn, § 588. The only irregularity I. Introduction. 11 I have noted in the text is that before a vowel is changed to instead of loosing simply its ; see stories 3, 11, 13 (twice), 29. But firstly, this sandhi also occurs in other texts, and secondly, it may go back to some copyist, and not to the author himself. For old as our MS is, it is, as stated above, extremely faulty and was copied from an original containing corrections and glosses. Hence it is clear that the author knew Sanskrit well. If his style is extremely simple, this is the very thing we should expect. For firstly, it would be contrary to all good taste to narrate anecdotes in kavya style, and secondly, it must have been his aim to give his booklet as wide a circulation as possible; see above, P. 6 f. He neither wrote it for the court, nor for the scholars, but for the general reader who, of course, was not able to understand without difficulty elaborate texts containing all the ornaments of Sanskrit court poetry, and rare words the use of which was intended to show the respective authors' intimate knowledge of the Shastras, and especially of the Koshas. Our author wrote for a public which, if it studied at all, studied books like the Mugdhavabodhamauktika. In his days, easy Sanskrit texts of interesting purport were sure to find a wide circulation among the public. This is quite sure from the mere fact of the existence of the huge Jain literature composed in Sanskrit. The Jain monks would have been fools, had they not composed their propaganda books in a language generally understood. The more a writer, whether in India or elsewhere, wishes to write popularly, the more will he, though using the literary language of his country, insert popular words, or adaptations from the popular language. Nobody ever found fault with Rosegger, Charles Dickens, Alphonse Daudet, and even with the great latinists Heinrich Bebel and Nicodemus Frischlin, when they freely did so; and nobody ever doubted that these and many other men were thoroughly conversant with the languages they wrote, and that they were excellent writers. It is therefore quite unscientific to object the popular Shvetambar Sanskrit authors' using the same right as all the popular writers of all times and of all nations, and to see bad Sanskrit, where there is only colloquial and popular Sanskrit which, of course, deserves the same study as the court Sanskrit of the Kavis. Theft contains a great many popular words explained in our glossary and in our notes on the text. for a The author's home. From some of these words great part of them is common to Gujarati, Hindi, and Marathi —, but especially from the popular sentences and stanzas contained in our text it is clear that the author of the Bhd. was a native of Gujarat. The thirty-two Bharataka stories. The two known recensions of the Bhd, As Aufrecht stated (see above, p. 3), the Florentine MS. contains an abbreviating remaniement of the older text as contained in the Oxford and in our own MS. As in the concluding part of story 3 the Florentine recension inserts a Gujarati stanza which is absent from the older recension, it is evident that its author equally hailed from Gujarat, and especially from a region of this country in which there was no distinction between the masculine and the neuter genders. 12 The character of the younger recension may be seen from the deviations of its 7th, 8th, 9th and 14th stories which are completely entered in our variants according to Pavolini's publications. It appears that this recension contains a number of miscorrections of blunders still extant in our own MS. The present edition. Long ago it was my intention to edit the Bhd. My endeavours to get new materials unfortunately failed. I regret therefore to be compelled to edit the text only on the basis of the very faulty copy in my possession which. I shortly mark with MS. I had jotted down in my variants all of its clerical errors; but considerations of expense forced me to strike out all the blunders which I was able to emend with certainty. For the introduction and the tales 1-4, 7, 8, 9, 13, 14 and 25, I compared the texts published by Aufrecht and by Pavolini, entering their deviations in my variants. For the other tales my MS. was the only basis of my edition, and I regret that a few passages cannot satisfactorily be restored by its aid; cp. stories 8, 15, 19, and the gaps mentioned above p. 2. The very faulty punctuation of MS. has been emended throughout, and the very often neglected sandhi has been restored wherever it did not seem evident to me that the author intentionally neglected it. Spellings as the occasionally occurring तकुत्वा and the very blunder ऽपरस्मिल्लोक°, which our MS. has in story 276, at all events prove that the author was well acquainted with the sandhi rules. As to orthography, our MS. as almost all MSS. from Gujarat never writes , and never n before a dental, or m in pausa. In these cases I follow my MS. As my MS. is inconsistent with regard to the doubling of consonants after r, to the replacing of by, and to the use of the avagraha, I neither use the doubling nor the avagraha in my text, and always write where it is etymologically correct. II. Variants. Introduction, A(ufrecht, Oxford Catal. p. 155, No. 329). 1 A om. this line 2 MS I 8 A कुतुकात्; MS: लिख्यते कौतकाकथा ॥ 4 MS om. सदापि 5 MS मूर्षजना [ना corr. to नमा] 13 चरित; श्त also a ॥ 7 6A का; MS ०शका, corr. adds कथा ॥ 1 A (ufrecht, Festgrull an Roth, p. 129it). 1 MS om. the 2ä श्री suppl. by corr; A om. 24 पुरे; MS २ ॥ 8om. A ॥ 3 A's A adds घने ॥ 6 Ms स्व०, om. नाम ॥ in its place I 2 corr. to तव, del. च ॥ 4A तन for स्म ॥ 6 A नम्, Ms •नी ॥ 74 टगो ॥ SA स्व॰ ॥ 9 A adds च ॥ 10 MS सूर्ष भिक्ष्यकाउधम, A मूर्खाधम भिक्षुकाधम [foot-note : भिवकाधम A; भिक्षाधम 11 A transp मद्भा० अति० ॥ 13 MS 'तमु ; As C लङ्घयि13 A adds बहु ॥ 14 à च before लं॰ ॥ 15 MS श्रेष्टिना नातिहसि ॥ 16 भो here and elsewhere A's Mss । II. Variants. उंहित°, corr. to 17 1 स्वभार्या ॥ 18 So correctly MS and A's AC; A (with B?) 1 MS • नोक्तमलंघ; A " नीतम् । om. in A's Cas in MS ॥ 20 Gorn to रुष्टः ॥ ●नालमलं. See our note, p. 46 ॥ स लङ्घनेर्यदि म०: यदि 25 MS ॥ 24 A नभवने ॥ 29 A om. विलोकयामि ॥ 23 A यो न करोत्य- नागतम् ॥ 24 Corr. to जरामुपा: A जरा समागता ॥ इतः । 26 सा० to ° ते, both incl., om. in MSS; suppl. by corr. ॥ 27 A transp. न त्वया ॥ 28 A transp. ॰ण कुतो जोत्या ॥ 20 MS महदूषणं; A महाभ्रूणं ॥ 2013 A's C भविष्यति ॥ 30 Corr. to यदयं ॥ 31 Corr. to मते (!) ; A म्रियते ॥ 82 A लोकस्य 33 MS सकाल, corn. add. यैव, MS प्रलायनं ॥ 34 A ● चलायमहमा । ॐ A कष्टे ॥ 36 MS मित्र । मु [I del., मु corr. to म] घ्य [corr to पि अ] मि- त्रोऽभूत् ॥ 36& As C उभाभ्या० ॥ om. A 28 A राज्ञापि प्रत्युक्तम्; As C with us ॥ 39 A's C सर्वमान्यो० ॥ 40 MS सदा, corr. to तदा ॥ 41 A कुर्वाणो ऽसि; after कुरुषे the following words del in MS: यत्तः . श्रुत्वा दुर्वाक्यमुच्चैईसति । मुपति च ॥ 413 A's Com. इति ॥ 12 A on. २ ॥ 43 MS ममैव ते [com. adds रैव] प्रागू तथा [ तथा del.] ॥ 14 MS साघुं corr. to साध्वं ॥ 45 As A 1BA मयानु० ॥ 47 A तदा ॥ 48 A "गतिकेन ॥ 49 A ins सर्वं ॥ 50 om. A॥ 54 MS ॰द, corr. to श्रेष्टि आनंदितः ॥ 52 Corr. of MS and A • वैभवेन ॥ 58A om. १॥ $7 3 'नाज्जीवी As C A (ufrecht, olri, A + A ins. स ॥ 5A om. विविध । Festgr. an Roth, p. 131 f.). 3 A ●गत्याकण्ठं यावलौयाद ॥ 6 A's C स्वाय ॥ 7 A स चिन्तयति; A's C with us f SA भोज्यपरिपू० ॥ 9 A ins. मम ॥ 10 A ततस्तत्रोत्याय; As C with us 2 14 11 A's A ins. C चुल्डके ॥ ●मात्रे ऽथ ॥ सु० ॥ The thirty-two Bharataka storics. 26 · 19 A टुं० ॥ JB A ॰ह; dis A हूं ॥ 17 A 15 om. All 16 3 A (ufrecht, 1A ना० ZDMG. XIV, 569ff, according to the Oxford MS). # MS here om. I, writing कन्याऽर्थके, corr. to •र्थि ॥ 3 For पुरं A नगरं समस्ति । 4 A वसत्यत्यंतभौतिकभक्तो धनी च ॥ 5Aom. 6 Corr. to सप्तमसु° in MS ॥ 7 A ॰ कुशला for सं० ॥ 9 MS मि० ॥ 9 A ० ॥ 10 MS ●पात्र०, corr. to ०काच ॥ ● रसती ॥ 19 A ins. कन्यका ॥ 1# A किंकण नूपुरा० ॥ ins. प्रभूत ॥ 10A व्यागत्य ॥ 11 MS 16 A दुकूल°, om. गडूगडत्पट्ट । सरंगना ॥ 18 A नी० for "TT० ॥ 17 MS om. सरंगनी: corr adds *3 A कुतः ॥ 19 स om. MS, suppl. by corr. ॥ 20 A ०श्चिंतयति ॥ 21 MS and A ०चं स्त्रि' । 29 A तत् ॥ ** Ms and A's MS स्वामे ॥ सस्त्री कारणामपि, evidently & corr. of the reading of our MS : रस- खीकाणमपि, corr. to our reading by corr. ॥ 25 MS विशिष्ट ॥ on. A ॥ 27 A सिद्धिर्न, om. कार्य । 28 A om. निःश्वस्य, Ms om. तद्भृ° to मायया, both incl; corr. suppl in marg. । 20 MS रात्त- धानपरैर्न, A ●रार्तध्यानैरिव न ॥ 80 & ins. निःश्वस्य ॥ 31 om. A l 32 MS कुलक्षणा [corr. to [ए] दर्शने [corr, to नेन] ॥ om. A॥ 35A करी ॥ 36A om. पुरापि ॥ 37 MS उचिती- देशां ॥ 3s A करिष्यते, om. प्रमाणी; the following words to श्रेष्टिन् incl. suppl. in marg. in Ms. They are perhaps spurious । 80 oni. 40 MS निवाहितां; corr. with A ॥ 41 A न ॥ 42 MS परि- गृह, corr. to परगृह; A पतिगृह. But the humour of the story lies in the circumstance that the monk's prophecy turns out to be true, in asmuch as misfortune comes into his own house by the execution of his prescriptions ॥ 43 A adds च ॥ ++ ०शष्यां MS here and in other places 45 सप्त° MS ॥ 46 MS पार्श्वव्य, रात्रौ ॥ 47 A °मुद्धाट्य पश्यति ॥ 48 A तां ॥ 49 om. MS ॥ सुखासि for पुरवासि; 4 om. सुवर्णपुरवासिसुलोचन ॥ A कुलगुरुदमनकजटिना सह, inserting गुरुणा सह after किमपि ॥ 69 A. om. तत्स्व० स० स०, inserting सम्यकस्वरूपं after विज्ञप्तं ॥ ॐ A पृष्ठे ॥ 54 MS चिप्वाः ॥ 56 A संगममि० ॥ 57 A भोः शिष्या मध्यरात्रावद्याहं रहोमं ॥ om. 50 MS 51 Aom. 56 MS ●द्यालं० ॥ 10 58 A भाविनः ॥ एवम् before एव । 14 A भोक्तमुत्सुक ॥ 18 A om. २; MS २ before इति ॥ II. Variants. 15 59 MS स्थिता ॥ 69 A चावहारमु० ॥ 61. MS नायंति, corr. to 64 MS 62 om. MS ॥ 68 A transp. रा० स ॥ our read. by corr. Il हित्कृत:; A ●हिष्कृतञ्च ॥ 65 MS and A प्रभावेन ॥ 4 A(ufrecht, Oxford Cat. p. 155: ,conjecturis meis emendatas"). 1 om. MS । A 9 A "डो ॥ 3A ०० ॥ 4 MS ins. पुरमध्ये after गतः ॥ तेनाति° for सूत्रधारेणाति ॥ 0 A तापेन ॥ सर्वत्रापि चायमेव प्रकार: o 7 om. A ॥ 9 तै० om. सरलीकरणे । ततः ॥ — www. 11 AMS परति ॥ SA MS, 12 MS suppl in mg by corr. I 10 on Al लोका, with I after बहाक्रोशयन् ॥ 5 Manisundara: cp. our 'notes'. 1 This stanza is omitted in Munis ॥ ^ Munis. गोदग्रामे सरको ॥ 8 Munis, भौतिका ॥ 4 Munis. om. संति ॥ 5 Munis. transp. : न ते ॥ ● Munis. वा कुर्वते ॥ 7 MS ० किथा, corr. to ● कथा०, for • विकथा Munis. with us ॥ s Munis. ॰पूर्व तेषां ॥ 9 Manis, transp. ब° ६० ॥ 10 Munis तेनानिशं ॥ 11 MS ०रादि- भिस्तेन शष्याः; Munis. ●रादिना, om. ते शिष्या:. शिष्या : is perhaps a gloss ॥ 12 Munis. ॰ प्रायास्ते ऽभूवन् ॥ 18 Munis. ततो ऽन्यदा ॥ 16 MS 18 MS ०६ा, 20 MS ति ॥ 14 For ग्रामभट्ट° to °कविना, both incl, Munis: ग्राम्यकविना द्विजेन ग्राममध्ये ॥ 15 Munis साञ्चर्यमुपश्योकितास्ते, omitting यथा ॥ ठव, corr. to तब ॥ 17 MS °ट्टा:, Munis. ●ट्ठा ॥ Munis. FT ॥ 19 Munis. पति against the metre ॥ 22. Munis. किंपि ॥ 22 Instead of these two prose sentences Munis.: इति लोकानां पुरः कथयति, लोकेष्वाश्चर्यमिति ॥ 23 MS om. इति ॥ 1. MS नौ ॥ 2 MS स्वमूठिका तृणैस्थायित्वा । ७० ॥ lini, Studi It. I [1897], p. 53f.). 1 P कोटग्रामे ॥ 2 MS ०२० ॥ Plave6 MS सार्द्ध, 3 P भक्षकञ्च, om. अस्ति । + P बुभुक्षया पी०, om. च ॥ a wrong correction ॥ 7 10 P अर्ध, 6 p of० ॥ 7 Pom. अप्य् ॥ & For स्वार्ध to अष्टौ, both incl. P पुन: अष्टौ ॥ For इति to • कार्ध, both incl., P अष्टौ ॥ om. P॥ 11 For गु० भो: P गुरुराह ॥ 12 om. P ॥ 19 No mark of a lacuna in MS; P वटकाष्टकं ॥ 14 P दत्तं, continuing : वा त्वया किमपि भुक्तं । स वक्ति । द्वात्रिंशद्वरकान्येव दत्तानि यजमानेन परं etc. ॥ 15 MS गुरु पश्यत ॥ स्व for एव ॥ 17 P गुरुस्त्वेवमेव ॥ 18 p oतः, onm, एव ॥ P: MS तज्जानि ॥ 20 P add जातः ॥ lini 1. c.). 1 P यथा तथा ॥ ● For the corrupted 34 and 4th 16 P 19 21 p ७ कथा ॥ & P (avoom. 16 The thirty-two Bharataka stories. rection । s P०ला० ॥ pāda P वि॰ स्वं ते ऽत्र इक्षुग्राहिकभिक्षुवत्. This looks like a cor4 MS अंती [com. to ते] वर; P अन्तर्व० ॥ 5 P सो न ॥ 6 P भक्तम० ॥ 7 om. Pl 8 P पुनर्ब० ॥ 9 p 11 p त्रिच- बाटिकामेवावादीत् ॥ त्वारि खण्डानि इक्षोः ॥ 12 14 P एव ॥ 10 P भो वाटिके वाटिके ॥ on1. P ॥ 13 p ins भो ॥ 15 P गृहीत्वा ॥ 16 Ifor एवं to तद्य, both incl., P; तदा कृषिकेन दृष्टं विचिन्तितं च । केनेचुदण्डा गृह्यन्ते प्रत्यहः ॥ 17 Pom. इति वि० प्र० ॥ 18 After स्थितः, P प्रच्छन्न: । तं तथा कुर्वन्तं, omitting ततस्त° and the following words to धनिक: incl॥ 19 छु हक्कितः ॥ 20 MS भो: कूप [this corr. to मा कुप] २; P भी मा कुप मा कुप ॥ 21 P एवमुत्का दण्डान् for मुत्क !! ॥ 22 P तेनोक्तं ॥ 28 om. Pil 24 MS रोषाध्मतेन तेन २, corr. to रोषाध्मात; P only शेषाज् ॥ om.PH 26 p oपं, om. च ॥ 27 Ms ins. a second च ॥ 28 P भौतिक for आधुकादू; MS आकुकादा० ॥ 20 MS ति ॥ 25 30 For ते to बहु, both incl., P चिचतुरुत्वा स्वयमेवोत्तारयति बटुं, a foolish 31 MS 7P inserts 7 alteration by a person who did not understand the text I शष्यतश्चातः ॥ 32 Pom इति ॥ 33 MS om. ८; P इति ८ कथा ॥ 9 P(avolini, Stud. Ital. ii (1898), p. 24, published by Pullé: la rendiamo nel testo ricostruito dal Pavolini medesimo'). ¹ P MS 'नं क्व ०; read सु० for स्व० ? ॥ 2 p ºतः ॥ ● MS जटीस्तथा ॥ 4 p घटाको ॥ 5P द्रो ॥ 6 P लक्ष्मी समर्जनार्थ ॥ वाणरस्यां ॥ & P has गतः in square brackets । 9 For वाणारखां to दिनं, both incl., P: एकस्मिन्दिने सम्पूर्णदिनं ॥ 10 P भ्रमितः ॥ 11 P न प्राप्तं, om. क्वापि ॥ 12 P बुभुक्षायां om. जातायां ॥ 19 P श्राद्धप्रकरणे ॥ 14 P om. भोजनाय ॥ 15 Pom. तत्रापि ॥ 10 For प° to ०गात्, both incl. P कालान्तरे स्वपुरमागात् ॥ 17 P सादतः, om. स ॥ 18 P पुरि ॥ 19 NS कलावन्तं । तकपेटकं, P कलावन्नटपेटकं ॥ 20 MS व्याः क०, P स्वकला ॥ 21 For अo to दर्द, both incl.. P रञ्जितो राजा । दत्तं बहुदानं ॥ 22 p ●चे दि० ॥ 28 P भूयांसो, पि ॥ 24 Pom. अवलोकका ॥ 25 P ततः, तेन नटपेटकेन ॥ 26 P *सोपेतं गीतांगाहारं नाटकं ॥ 2 27 P न जायते ॥ 98 P स नटो for सू० ॥ 20 P नन्वयं ॥ 80 P न भगति for संभाव्यते ॥ 31 P सरसकथां । यथा । अयि विपञ्चि किम्, adding that the rest of the stanza is too corrupted to be corrected, but not giving om. om. II. Variants. the text of his manuscript ॥ * MS किमप्यपीश्व० ॥ 33 For कमप्यधी॰ to °यामि, both incl. P ततः किमपीश्वरप्रबन्धकौतुककारि प्रस्तूयते ॥ *+ MS यतस्ततश्रवणा: संतुष्टा । यतस्तुष्टो ॥ 35 P दास्वति ॥ 36 P एवम् for इति ॥ 37 MS कहिहसु, P कहंसु ॥ 3s p भरडइ ॥ ४9 P कियउ ॥ 40P इति ॥ 41 P भरटः ॥ 42 For शंकित: । to भोजनं, both incl., P शंकितो निश्चित्य वाणारखां रजकगृहे भोजनवार्ता ॥ 1* ए ततो जो० ॥ 43 Pavolini miscorrects to पट्टदुकूलादि; his us. with us ॥ 44 P नटेन ॥ 45 P द्वितीयवेलायां ॥ 40 P भणितं, inserting before this word again तदेव पदं ॥ 47 P om. दुष्कृतं ॥ 48 P प्रकटीकृतं ॥ 40 P भो नट, om. त्वं ॥ 50 MS कहिहसु ॥ 5 Ifor कहिसु to कथय, both incl., P: अहमेव कथयामि । शृणु ॥ 53 p वाराणस्यां ॥ • 5: P कथयिष्यसि, om. कथय तर्हि 51 Pom. अपि न ददामि ॥ 55 P om. सर्वो ॥ 56 Pom. ॥ ९॥ ॥ 1 MS कृता । : MS परावर्त्तनापरापरा, the 2d परा del. ॥ * MS ईयं ॥ 4 MS स्तावत ॥ om. MS । ● MS ●माक्रौशांत [त् del.] ददुः ॥ 7MS द्रव्या; see below । ●द्राया ॥ 2 MS भूतिखरंटिकं ॥ 10 MS द्रम्बा ॥ 11 MS मन्य ॥ 13 पि add. corr.; om. MS ॥ 7.7. 1 US शीतात ॥ 2 Query: s MS read निद्रयाघूर्ण०१ ॥ SMS भवतिं ॥ om. MS; add. corr. ! Corr. adds fl 12 MS औषधाढोनका जेषपायथानटी. I am not quite sure whether my restoration of this corrupted passage is correct}} 2 MS अरः ॥ 8 NS सहिष्य ॥ 4 MS जरेगा, a reading apparently originating in a wrong reading. For the meaning of the passage must be: Therefore I shall first give him a poison, and the 'super-poison' only when he gets & new fit of fewer.' ॥ 13 (Aufrecht, Oxf. Cat. p. 155 : 'conjecturis meis emendatas'). es मो० ॥ 3 MS Query: स्वर्गेत उत्पत्य ? ॥ 7A om. २ ॥ 20 A तत्सं-. 12 A adds 1B A 15 A एव ॥ 14 P ( avolini, Studi ● p वैद्योऽपि तत्पु2 14 नान्यथा for न यथा ॥ सुयोष ॥ 4 MS स्वर्गेनोत्पपत्य; A सोत्पत्य 3 Corr. to प्रातश्च in MS ॥ 6 A °सरं मो० ॥ 6 MS भोरस्माकमपि ; A भो अस्मानपि ॥ 9 A यथा ॥ स्थान्मोदकांच भक्षयाम ॥ 11 A मया सह सर्वे ऽपि ॥ 18 A विल० ॥ 14 A तस्यापरेण ॥ संतीति ॥ 17 A गोपुच्छ्रं ॥ 18 A भी इ० ॥ 1 P "मजानानो ॥ 2 p ष्टं प्र० ॥ p. 54). 17 me k dah ade 2 Fotos 2 Men ... 18 The thirty-two Bharataka stories. त्रोऽपि; Pavolini conjectures तत्पुत्रोऽपीति ॥ 4 P कोरंटग्रामे ॥ bp बधिरत्वेन दून: तदप ॥ 6 P तस्वाष्टव, omitting the beginning of the sertence ॥ 7 P लेखकशा ॥ P शिष्यमाणः ॥ 9 Corr. to ॰त्तार: P रोषान्नोत्तरं ददाति ॥ 10 P रे for भोः ॥ 11 Pom. 12 p नो ॥ 18 MS चपटेयति; P बद्धा चपेटाभिस्ताडित: बक्ति शृणोमि शृणोमि, om. इति ॥ 14 p श्रुखा गतः । बधिरतापगमनायेदमे ॥ 15 p ins एवं ॥ 15 P तद्वत्कुर्बत:, om. म० भ० त० ॥ 17 P transp. मोचितो गुरुः ॥ 15 P रे ॥ 19 JUS कुतो इति० (इ 21 P ताडयसि # 0 being a misread S); P कुतिजरसं ॥ 20 P गुरुं ॥ 22 P सो, om. ततः ॥ 35 1) अहमौषधं करोमि, मूर्ख for इदमौषधं ॥ दृष्टं to एवं, both incl., P: 23 P ins. एव ॥ om. स्वगु० ॥ om. MS । 37 P 21 Pom. किं जानीथ ॥ 26 Pom. नाम ॥ 29 p om. म० वै० ॥ औषधं बालकस्य ॥ 31 P गुणो ऽभवत् ॥ 30 For 1 MS 32 P आक्रोशितः ॥ 38 P १४ कथा, ou. इ० च० शच्या ॥ = MS शब्चों ॥ 2 Corr. to बकं ! 4 MS गर्ता ॥ 6 MS विस्खलितपादौद्गौलौ प्रपात ॥ SMS 6 MS तनत्यस्थितैः (this reading evidently originating in a gloss) ॥ 7 HS मुत्कलकंठरोदितं ॥ लावा । गतः ॥ 16 1 MS जायते ॥ तेन तयोःकमेव : yuery : read तेन तदैकमेव ? ॥ ● MS घर्केटो ॥ 3 MS 1 MS संतa MS चारः ॥ 3 After तावता, रालेमायनि, corr. to our reading ॥ भूयो del. in MS ॥ 18 1 MS केवलोघोष, with : over the line ॥ 19 1 MS उड्डमं; corr. in अंकरोमि ॥ 2 MS से or रो, corr. to षे, then न corr. from व (?), then इ del; qu.: read चेडक? ॥ mg. 1 Ms om. गुरुर् ॥ 2 MS om. २ ॥ * IS ●त्तत्रासातो ॥ 21 4 MS सागया ॥ 6 MS महतां छद्दू; see glossary s v. महता; छड् should probably be deleted ॥ 1 MS श्लोकयु, then on gamb. गलंघ्नायी ॥ 2. MS परावर्चे । ins तस्य 1 MS # 3 MS स्वेरी० ॥ 22 2 MS गुरौ [corr. adds:] पार्श्व ॥ 3 MS शष्या ॥ 4 MS ताठी ॥ 6 MS येन यत्तल्लो० ॥ ●भुः ॥ 6 MS ग्रामभरटकयोः ॥ लोलग्रो ॥ 3 MS ०रे ऽचततृ ॥ * MS लाभेन, con. from लोभेन ॥ 6 MS अकिंविज्ञः ॥ 7 MS 1 MS कर्षक ॥ 2 Corr. to 23 4 MS वक्तं ॥ ● MS वाल्य० ॥ 7MS प्रांजनमुत्पाद्य ॥ 8 MS • चिइनिकतया As द्वे and व are identical in most MSS, the corruption TT. Variants. apparently originates in & reading ●द्वनिकया, ie. 'डनिकया, corrected by somebody not understanding it to far over the linc. 0 MS ins. स । 1 अS राजपुरे २ ॥ No lacuna indicated in Ms ॥ े i. e. ओगा ॥ MS उगालि लि being deleted f 4 MS उंगा. 20 Alufrecht, Oxf. Cat. p. 156,Conj meis emend."). 1 MS ins. च ॥ 2 MS ब्ढ । 3 A om. I 4A रीं ॥ " MS भौतिको स्वमूढशाखा: A भौतिकस्तस्यामेव शाखायामुपविश्य तामेव ॥ 7 MS शाषारूढशाखां; स्वारूढशाखां । " 12 A 14 A ins. स ॥ s A कुर्वतस्ते स्वारूढशाखाछेदे त्वं ॥ ● IS तमऽनाकर्ण्य । 10 MS तथैव स्थितिनैव ॥ 11 MS inserts मनसि चिंतित: a varia lectio; A निश्चितं ते, which looks like a correction of JIS's reading ॥ मिलितं । तथा सत्यहं ॥ 13 A tr भू०प० मृ० इव ॥ 15 MS, A °सति; but cp. the correct form स्वपिषि at pp. 23, 1.11 ॥ 16 à om च ॥ 174 पतितो मृतो ऽस्ति । ततो ॥ 4s MS मि- लिला दंडकी ॥ 19 A इव ज्ञात्वा for इ० धि० ॥ 20 A णायो- त्पातितः ॥ 21 A ins. सर्वे अपि तं लाला ॥ +4 मार्ग बतास्ता ॥ 23 MS वदंते ॥ 2+ MS ता for तावता ॥ * A सर्वदार्य onm. अ 26 A वाममार्गेण for तत्र ॥ 27 MS om. पथिकै to मृतो incl. ॥ 28 A मुक्तं ॥ 29 A om. पृष्टः, writing तत्रस्थपथि० ॥ मह्ता क०; MS ins. ते after 'कष्टेन । तास्ते ॥ 26 आशाशीधरो ॥ ● MS पुरियसरे ॥ त ॥ शीघ० ॥ 5 ति स्म corr. from some other aksara. Should be deleted ॥ • MS सर्वे मि० ॥ 7 Ms अद्ध ॥ 9 MS ins. लेखः ॥ 30 A 31 1 MS SMS 4 MS ●मान- Perhaps म े Ms त्य ॥ 1 MS देवादायति, corr. adds ते ॥ 2 MS ऽभूत्तथापि ॥ 4 MS तंसन्मौर्थ ॥ 5 MS om. परः ॥ 8 MS एवापि ● MS • सिल्लो० ॥ 7 MS सर्वापि ॥ 28 1 MS only सिरि ॥ किं ॥ 2 MS महदाऽशुद्ध० ॥ * MS कर्षक: ॥ 4 MS वन । 5 MS अपरेपि 0 च लोकेषु च ॥ 6 Ms को ॥ 2 MS ● करणकं ॥ * M.S कएको ॥ 4 No indication of Incuna in MS ॥ 7 5 MS को ॥ 30 1 MS om. डुं॰; added by corr. But see and 10 ॥ 2 MS देषु ॥ * MS कथयसिता ॥ 4MS ज्ञायनाय per- haps correct ? ॥ 7 SMS दृष्ट्वा ॥ 6 IS सन्मुखो ॥ 7 MS इकुपरि २ साइ ॥ s MS आचि cp. 11 ॥ ● MS पर्द; but see below l 10 MS 2* 29 3 IS लोहनका० ॥ 19 सा० ॥ 11 So here MS ॥ 12 MS ते श्रुत्वा ॥ 13 MS लोकाः ॥ 31 1 MS तेन, then गंल add. by corr. in mg., then भोटयन्, य being del., then पूर्वं ॥ 2 MS om. केति काकाः ॥ 3 MS सुवि- चारेणाचिंति । तं, the I being deleted. This is, of course, a mis- correction ॥ 4 MS तत्र for तथापि ॥ 5 MS om. न ॥ 32 1 MS व्यां ॥ 2 MS प्रचुरे ॥ 3 MS श्रुत्वा ऽचिंतितं; see 3 ॥ 4 MS गर्द्दभेन ॥ 5 MS ऊगंतिद्रो ॥ 6 MS om. मेषा; see notes ॥ 7 MS corr. from ॰लिं दत्वा ॥ ॐ MS adds ॥ इति श्रीभरडकबचीसीकथा संपूर्ण: ॥ यादृशं पुस्तके ॥ ---------------- III. Text of Bharaṭakadvātrimśikā. अर्हम् ॥ श्रीशारदायै नमः ॥ 1 Introduction. देवदेवं नमस्कृत्य श्रीगुरूंश्च यथाश्रुतं । द्वात्रिंशद्भरटकानां लिख्यते कौतुकात्कथाः ॥ १ 1 इह हि जगति सर्वैरपि श्रेयोर्थिभिः पुंभिर्निः श्रेयसावाप्तये सदापि सदाचरणज्ञानप्रगुणैर्भाव्यं । सदाचरणपरिज्ञानं च मूर्खजनचरितं यत्तत्स्वबुद्धिकल्पितवस्तुप्रवर्तमानर्थदर्शनेन व्यक्तीभवति । अतस्तद्व्यक्तये मूर्खचरितपरिहाराय च भरटकद्वात्रिंशिका प्रारभ्यते । यथा ॥ समे कार्ये हि सर्वस्य सर्वे संति सहायका: । विषमे न पुनः कश्चित् धनदश्रेष्टिनो यथा ॥ १ 2 तथा हि ॥ भरतेत्र श्रीश्रीपुरे पुरे महीपतिर्नृपतिरभूत् । तत्र च स्वधनजितधनदो धनदो नाम श्रेष्टी वसति स्म समस्तपुरप्रधान : । तस्य स्वरूपनिर्जिताशेषविद्याधरीरूपा सुरूपा नाम जायास्ति श्रेष्टिनः श्रेष्टप्रीतिपात्रं । एकस्मिन्दिने तस्य श्रेष्टिनो गृहे झगटको नाम भरटको भिक्षायै समायातः । तस्य च भिक्षां ददत्या: सुरूपाया रूपातिशयविस्मयाच्चिरतरं चक्षुषी विकास्य निभालयंतं भौतिकं दृष्ट्वा श्रेष्टी रुष्टः प्रोवाच । अरे मूर्ख भिक्षुकाधम दुराचार कस्मादतिमाचं मद्भार्यां विलोकयसि । ततः सोपि रुष्टः सन्वक्ति । रे श्रेष्टिन् यदि स्वभावाद्भिरूपयंतं निर्दोषमपि मां सेर्ष्यतयाधिक्षिपसि तदा बलात्कारेणाप्येनां त्वद्भार्यां लात्वैव तव गृहाद्यास्यामि नान्यथा । इत्युक्त्वा तद्गृहे लंघितुमुपविष्ट: । तदा श्रेष्टिना विरूपवचनैर्बहु धिक्कृतोपि कथमपि नोत्तिष्ठति । बहूनि लंघनानि च जातानि । तदा श्रेष्टिनातिहितमित्रारक्षकमन्त्रिनृपा विज्ञप्ताः स्वभार्यामार्गणव्यतिकरं । तदा तैः सर्वैरप्युक्तं । भोः श्रेष्टिन् सर्वथा त्वया स्वजाया नार्पणीया । अयं मूर्ख: क्वापि वाते शयितः । तेनालमालं लपति । श्रेष्टिनोक्तं । स लम्घनैर्मरिष्यति । तदा किं । मित्रादिभिरुक्तं । संप्रत्येव म्रियतां । न भवतः किमपि दूषणं । एवं हि भार्या: प्रार्थ्यमाना: किं केनापि दीयते । एवं श्रुत्वा श्रेष्टी हृष्टः । ततश्च बहुलंघनभयेन श्रेष्टिनाचिंति । मृतेस्मिन् किमेते मित्रादयो वाङ्मात्रसारा मम सहाया भविष्यंति न वेति विलोकयामि । यतः । अनागतं यः कुरुते स शोभते । न शोभते यः कुरुते त्वनागतं । वने वसंतस्य जरा ह्युपागता । बिलस्य वाचो न कदापि निर्गताः ॥ इति परीक्षायै पूर्वं श्रेष्टिना मित्राग्रे प्रोक्तं । भो मित्र स जटी बुभुक्षया मृतः । किं करिष्यते । सार्धमागच्छ । आरक्षकस्य कथ्यते । तदा मित्रेणोक्तं । श्रेष्टिन् त्वया न युक्तं कृतं । एवं मर्तुम् कस्माद्दत्तः । केनापि प्रकारेणोत्यापितः कुतो न । यत एतद्भवतो महादूषणं जातं । यदि राजा ज्ञास्यति तदा महानर्थो भावी । श्रेष्टिना प्रोक्तं । मया भवतामग्रे पूर्वमेवोक्तं यदुतायं लंघनैर्मरिष्यति । भवद्भिश्च प्रोक्तं । मरिष्यति तदा म्रियतां । इति भवद्वचसा मया नोत्थापितः । अतः कारणादागच्छ । तत्स्वरूपमारक्षकादीनां ज्ञाप्यते । अन्यथा ते लोकेभ्यो वार्तां श्रुत्वानर्थ करिष्यति । ततो मित्रेण चिंतितं । एतस्यान्यायकारिण: साहाय्यान्ममापि दंडादि भविव्यति । ततः सकाल एव पलायनं श्रेयः । इति विचिन्त्य प्रोक्तं । भोः श्रेष्टिन् त्वमग्रतश्चल । अथाहमागच्छामि । इति श्रेष्टिनि चलिते स नष्टः । ततः श्रेष्टिना चिंतितं । अहो संप्रति कष्टं । मित्रमप्यमित्रोभूत् । ततः श्रेष्टिनारक्षकमंत्रिणोरिदं स्वरूपं प्रोक्तं । ताभ्यामपि श्रेष्टी तथैव भृशमुपालब्धः । ततो राज्ञः प्रोक्तं । ततो राज्ञाप्युक्तं । भोः श्रेष्टिन् मन्नगरे त्वमेव मुख्यः सर्वमर्यादास्थानं बहुमान्योप्येवमन्यायं कुरुषे । तदा को नाम न्यायी भविष्यति । यतस्त्वया स्वयमेव द्रव्यलोभेन गृहे क्षिप्त्वा मारितो भविष्यति । मदग्रे तु सुधारावं कुरुषे । अन्यथा कोपि कस्यापि भार्यां मार्गयति । इति त्वमेव दंडार्हः । ततो राज्ञा स्वसेवका: प्रोक्ता: । भो भो भटाः एनं श्रेष्ट्यपसदं पापिष्टं तपस्विहत्याकारकं बघ्नीध्वं । एतदीयं सर्वं गृहसारमत्रानीयतां । ततः श्रेष्टी खिन्नश्चिन्तयति । अहो ममैतैरेव प्राक् तथा प्रोक्तं । संप्रति तु विपरीतं भाषते स्वार्थनिष्टाः परविघ्नसंतोषिणः । सर्वोपि लोकः स्वकार्यकारी सम एव सहायो न तु विषमकार्ये । यतः । वाङ्मात्रमैत्रीमधुरो जनीयं । न मूढकार्ये घटते सहाय: । अनन्यसाध्यां जठरस्य याचां । साद्धुं जने वासमुशंति धीराः॥ १ 4 ततः श्रेष्टिना राजाग्रे प्रोक्तं । भोः स्वामिन् क्षणं प्रतीक्षध्वं । एकशो गृहे गत्वा सम्यग्विलोकयामि । कदाचिद्यदि जीवन्भवति तदा मानयित्वोत्थापयामि । मया तु श्वसन्मुक्तोभूत् । ततः श्रेष्टिनान- न्यगतिकत्वेन गृहे समेत्य पादयोर्लयित्वा सविनयवचनैः स भौतिक उत्थापितः । प्रोक्तं च । भो गृहाण मद्भार्यां सारालंकारभूषितां भोजनं च कुरु । अन्यदपि द्रव्यादि गृहाण । तदा तदीयविनयव- चनामृततृप्तो भौतिक उत्थाय श्रेष्टिनमवादीत् । भो मम सर्वथा स्त्रिया द्रव्येण च किमपि कार्यं नास्ति । अहं ब्रह्मचारी निरीहो भैक्षभोजी भवद्वचनादेव दूनो हठादुपविष्ट: । ततो भोजनं कृत्वा स स्वस्थाने गतः । श्रेष्टिन आनंदः । राजादयो रंजितास्तद्बुद्धिविभवेन ॥ इति प्रथमा कथा ॥ १ ॥ कोपि स्वप्नोपलव्धेर्थे प्रवर्तेत नरो जड़ः । पक्वान्नसंभृतमठीस्वप्नद्रष्टा यथा जटी ॥ १ 5 नंदिग्रामे दुर्मतिनामा भरटको वसति सर्वलोकेभ्यो भोजनाजीवी । स एकदा शरदि कस्यापि कौटुंबिकस्य गृहे भिक्षार्थं गतः । तेन गृह- स्वामिना माहिषं सुशीतलं पिंडरूपं दधि यथेष्टं दत्तं । तेन हृष्टेन मठिकामागत्य कंठलौल्याद्दधि भुक्तं । तद्वशान्निशि तस्य निद्रा भृश- मागता । ततो निद्रामध्ये स्वप्नं पश्यति । यथा । मभैषा मठी सर्वापि विविधपक्वान्नखाद्यपेयादिरसवती परिपूर्णास्तीत्यादि । ततो जागरूकः संश्चिंतयति । ममैषा मठी सर्वापि भोज्यपूर्णास्ति । अह- मेकाकी चैतावता भोज्येन किं करिष्ये । सर्वं मुधैव मा विनश्यतु । ततोद्य यथेष्टदायकं लोकं सकलं भोजयाम्यनृणीभवामि च । तत उत्थाय मठिकायामेव तालकं दत्त्वा सर्वोपि लोक: सकुटंबो भोजनाय निमंत्रितः । ग्राममध्ये सर्वगृहेषु चुल्हकेषु वारि क्षिप्तं । एवं मध्याह्ने सर्वस्मिंल्लोके मिलिते भोक्तुं समुत्सुक आसनानि मंडि- तानि । पंक्तिरुपविष्टा । ततो यावता भौतिको मठीद्वारमुद्घाट्य पश्यति तावता किमपि न पश्यति । रिक्तैव मठी । ततः स तरललोचन इतस्तत: कोणकादिकं सर्वे विलोकयति । परं किमपि न पश्यति । तावता तथैव रात्रिवन्मंडपे पटीं विस्तार्य स्वप्नार्थ सुप्तः । लोका: सर्वेपि बुभुक्षया म्रियमाणा: परिवेषणाय तमाकारयति । कथयति च । कुतः स्वपिषि । कस्मान्न परिवेषयसि । स प्रतिवक्ति । भो लो- कास्तावता प्रतीक्षध्वं यावता विविधपक्वान्नादिभृतमठिकां स्वप्नदर्शन- वत्संप्रत्यपि दृष्ट्वा सर्वं भोज्यमानीय युष्मान्मोजयामि । इति तद्वा- क्यश्रवणोद्भूतकोपाटोपा लोकास्तन्मौर्ख्यं निंदंत: स्वगृहे गताः कष्टेन पाश्चात्यप्रहरे भुक्ताः । एवं धीमद्भिः स्वप्नोपलब्धमात्रेण न प्रवर्तितव्यं ॥ इति द्वितीया कथा ॥ २ ॥ माया क्वापि न कर्तव्या सुधिया स्वहितैषिणा । सानर्थाय कृता कन्यार्थिके भरटके यथा ॥ १ 6 गंगातीरे भीमपुरं नाम पुरं । तदुपरिष्टात्सुवर्णपुरमस्ति । तत्र सुलोचनः श्रेष्टी वसत्यत्यंतधनी भौतिकभक्तश्च। तस्य पद्मिनी भार्या । तयोः सुखमनुभवतोः सप्तसुतोपरि बहु प्रार्थमानैका रुक्मिणी नाम कन्या जाता । सा क्रमेण वर्धमाना ६४स्त्रीकलासंयुक्ता सर्वलक्षणोपेता पित्रादीनामत्यंतवल्लभाभूत् । अथ च भीमपुरात्परस्मिन्भागे योजनांतरिता भौतिकमठी समस्ति । तस्यां दमनको नाम जटी कौटिल्यपात्रं बहुच्छात्रपरिवृतो वसति किंचिदतीतादिनिमित्तभाषको लोकमान्यश्च । स एकदा सुलोचनश्रेष्टिना निजगृहे भोजनायाकारितो महारसवतीं भोक्तुमुपविष्टः । तस्याग्रे रुक्मिणी रणन्मणिनूपुरकंकणाद्याभरणभूषिता यौवनोद्भूतरूपातिशया गड्गडत्पट्टकूलपरिधाना सरंगनीरंगीछादितशिरा मौक्तिकखचितकंचुका पाणिगृहीतमहार्घ्यतालंकृतेन वीजयंती स्थिता । ततश्च स जटी तां सर्वांगसुंदरामादरान्निरूप्य कामपीडितो विस्मृतभोजनरसश्चिंतयितुमारब्धः । यथा । मनुष्यमध्य एवंविधा अपि रूपपात्रस्त्रियो भवंति यदि तदा स्वर्गे किमस्ति । तपस इदमेव मुख्यं फलं । यतः । त्वं प्रिया चेच्चकोराक्षि स्वर्गलोकसुखेन किं । त्वं प्रिया यदि न स्या मे स्वर्गलोकसुखेन किं ॥ १ 7 हरिहरचंद्रसूर्यादीनां च यथा रसस्वीकराणामपि देवत्वं यथा च वसिष्टगौतमादीनां सजायानामपि ऋषित्वं च न विरुद्धं तथा ममाप्यनया सह ऋषित्वमस्तु । मार्गिता त्वियं व्यवहारिणा सर्वथा न दास्यते । गृहीता तु विलोक्यत एव । अतो मायैव श्रेयसी । तां विना क्वापि कार्यसिद्धिर्न भवति । इति तां कर्तुं प्रवृत्तः । निःश्वस्य तद्ग्रहणध्यानलीनस्य भोजनादि विस्मृतं । शून्यचित्त इव स्थितः । श्रेष्टिना पृष्टः । कुतोकस्माद्भवद्भिरार्तध्यानपरैर्न भुज्यते । स मायया वक्ति । भोः श्रेष्टिन् किं भुज्यते यस्य यजमानस्य गृह ईदृशी कुलक्षयका- रिणी कुलक्षणा कन्यास्ति । तेन संप्रत्येतस्याः कुलक्षणदर्शनेन मम भोजनं विषप्रायं जातं । जानामि संप्रत्येवोत्थाय यामि । ततः श्रेष्टि- नोक्तं । गुरो अस्यां जातायामस्माकं कुलं सर्वप्रकारैर्वृद्धि प्राप्तं । भव- द्भिर्ज्ञानिभिस्त्वेवं विरुद्धं कथं कथ्यते । पुनः स वक्ति । तावतैव तव कुलवृद्धिर्यावता पाणिग्रहणं न भविष्यति । तदनु च तव कुलस्य श्वशुरकुलस्य च क्षयकारी भविष्यति । ततः श्रेष्टी मूढचित्तः पुरापि तद्वचनप्रत्ययाद्भयभ्रांतो वक्ति । अत्र भवंत एव सर्वज्ञा अस्मत्कुलगुरव उचितोपदेशं ददतु किं कर्तव्यमिति । ततः स वक्ति । मम तपोध- नस्य ब्रह्मचारिणोनया वार्त्तयापि कि कार्यं । ततः श्रेष्टिनात्वादरेण पादयोर्लगित्वा पृष्टः स वक्ति । मया कथयिष्यते कोप्युपायः परं भव- द्भिर्न करिष्यते । श्रेष्टिनोक्तं । किमेवं कथ्यते । भवतां सदापि हितानां वचनं कथं न प्रमाणीक्रियते । इत्यादि दृढं तर्जयित्वा प्रोक्तं । श्रेष्टिन् तर्हि शृणूपायं । सालंकारां चंदनकर्पूरादिचर्चितांगीं सुवसनामेनां काष्टमंजूषामध्ये क्षिप्त्वा गंगामध्ये निवाह्यते कृष्णचतुर्दशीदिने पा- श्चात्यरात्रौ गृहे च होम: कार्यते । एवं च कृते परगृह एवानर्थदा भविष्यति न भवत्कुले । तद्दिनोपरि सर्वां सामग्रीं कारयित्वा स जटी स्वमठ्यामागत्य शिष्याणामग्रे वक्ति । भो: शिष्या: कृष्णचतुर्दशी दिने मम मंत्रसाधनास्ति । तदर्थं सद्भक्तिसंतुष्टा गंगादेवी मह्यमुपहारभृतां मंजूषां प्रातः सूर्योदयवेलायां दास्यति । अतो युष्माभि: सावधानी- भूय गंगाप्रवाहमध्यादागच्छंती साकर्षणीया । समुद्रैव मठीमध्ये क्षेप्या । इत्यादिशिक्षां दत्त्वा स तद्दिने रात्रौ होमशांतिकार्थं श्रेष्टिगृहे गतः । शिष्या नदीतटे स्थिताः । ततः ससप्तपुत्रेण श्रेष्टिना भृशं शोकाकुलेन साहसमवलंब्य तथा सर्वं गुरूक्तं कृतं । ततः सा मंजूषा श्रेष्टिना पाश्चात्यरात्रौ गंगामध्ये क्षिप्ता । श्रेष्टी सकुटंबो गृहे गत्वा शोकादि कृतवान् । ततः सा मंजूषा प्रभोदयवेलायां भीमपुरासन्ना- गता । तन्नगरस्वामिनः पुण्यसारनृपस्य सेवकैर्दम्तधावनार्थं गंगायां गतैर्दृष्टानीता च नृपाग्रे । यावता राजा द्वारमुद्धाटयति तावता तादृशीं कन्यां दृष्ट्वा भृशं विस्मितो मंत्रिणं पृच्छति । भो मंत्रिन् किमिदं । ततो मंत्रिणा सा कन्या पृष्टा । का त्वं । कस्य सुता । कथमत्रायाता । सा लज्जयावाङ्मुखी वक्ति । अहं सुवर्णपुरवासिसु- लोचनश्रेष्टिनोभीष्टा पुत्री कुलगुरुदमनकजटिना सह किमपि मंत्र- यित्वा पित्राच क्षिप्त्वा वाहिता । अपरं किमपि न जाने । ततो मंत्रिणा बुद्ध्या तत्स्वरूपं सर्वं सम्यक् ज्ञात्वा राज्ञो विज्ञप्तं । ततो राज्ञा तां कन्यां लात्वा मंजूषायां मर्कटिका क्षेपिता । ततस्तथैव मुद्रां दत्त्वा मंजूषा गंगामध्ये राजपुरुषैर्वाहिता । राजपुरुषाश्च प्रच्छन्नीभूय पृष्टौ लग्नाः । ततस्तदीयशिष्यैः प्राग्दत्तसंकेतैर्मम्जूषाकर्षिता । समुद्रैव मठीमध्ये क्षिप्ता । ततः संध्यायां प्रकृष्टप्रमोदमेदुरांगस्तस्याः संग- मिच्छन् जटी पवित्रीभूय शुचिवस्त्राद्यलंकृत: स्वशिष्याणां संकेत- यति । भोरहमद्य रात्रौ मंत्रसाधनाय मठीमध्ये स्थास्यामि । तत्र च भूयांसो विघ्ना भविष्यन्ति। अतो भवद्भिर्मठीतो दूरे स्थित्वा सावधानीभूय स्थेयं । मठीद्वारं तु नोद्घाटनीयमेवेद्यादि । स स्वयं भोगार्थी मध्ये प्रविश्य यावता मंजूषाद्वारमुद्घाटयति तावतातिबुभुक्षया पीडिता नियंत्रणारुष्टा मर्कटी तं भौतिकं कर्णनासिकादिषु विलूर- यामास । ततः स मध्यस्थो भौतिकः पूत्करोति । शिष्यानाकारयति । तथापि शिष्या विनीताः प्रागूवारिता नायांति । ततो महता कष्टेन तेन स्वयमेव द्वारमुद्घाट्य निर्गतं । ततो राजपुरुषैर्बद्धा स राज्ञोग्रे नीतो देशाद्वहिष्कृतः । सा च कन्या सर्वगुणमयी राज्ञोग्रमहिषी बभूव । तस्याः प्रभावेण राज्ञो राज्यवृद्धिः । पश्चात्पितुर्मिलिता । सर्वकुटंबस्वानंदः ॥ इति तृतीया कथा ॥ 3 ॥ विना गुरूपदेशं यो यथादृष्टि प्रवर्तते । स एव हसनीय: स्यात् जटिनो मुर्खशिष्यवत् ॥ १ 8 वर्धमानपुरे पुरे श्रीभटो भरटक: । तस्य धीजडी नाम शि- ष्योतिमूर्खः । स एकदा नगरमध्ये भिक्षार्थं गत: । तत्र च कम्यचि- त्सूत्रधारस्य गृहे सूत्रधारेणातिवक्रं वंशं तैलाभ्यंगपूर्वं वह्नितापनेन सरलीक्रियमाणं ददर्श । तं तथा कुर्वन्तं दृष्ट्वा स धीजड: सूत्रधारं पप्रच्छ । किमिदं क्रियमाणमस्ति । ततस्तेनोक्तं । वक्रवंशस्य सरलत्वं । ततः स चिंतयति । वातविकारेण वक्रीभूतस्य मद्गुरोरपीदमेवौषधं भवतु । सर्वत्राप्ययमेव सरलीकरणे प्रकारः । ततः स धीजडो मठिकां मत्वा स्वगुरुं तैलाभ्यम्गपूर्वकं वह्नावत्यर्थ तापयति स्म । ताप- दूनश्च वराको गुरुः पूत्करोति स्म । तदाक्रंदं च श्रुत्वा भूयांल्लोको मिलितस्तं वारयति स्म । अरे मूर्ख मैवं स्वगुरुं विडंबय । एवं क्रिय- माणे हि वृद्धस्यास्य प्राणा एव यास्यंति । एवं लोकाक्रोशाञ्छुत्वा स प्रतिवक्ति । यथा । भवंत एव मूर्खा भवतां च जनका मूर्खाः । अहं च स्वगुरोर्वक्रस्य सरलत्वं कुर्वाणोस्मि । भवतां केयं परितप्तिः ततो लोको बह्वाक्रोशयन् बलात्कारेण तं मोचयामास । एवं बुद्धि- मद्भिर्न कार्यं ॥ इति चतुर्थी कथा ॥ ४ ॥ तपोजापक्रियापाठगुणनानि विनाप्यहो । लभते केपि भोज्यादि यथेष्टं जटिशिष्यवत् ॥ १ 9 गोदकग्रामे सरडको नाम भरटकाचार्य: । तस्य भूयांसः शिष्याः संति । परं ते न किमपि पठति गुणयंति क्रियां च कुर्वन्ति । किंतु निद्रावार्त्ताविकथादिपरास्तिष्टंति । तथापि तत्रत्यो भृशं मूर्खो लोकस्तद्गुणरंजितोहमहमिकापूर्वमेतेषां भोजनवस्त्रादि ददाति बह्वादरेण । तेन प्रतिदिनं यथेच्छाहारविहारादिभिस्ते शिष्या : पुष्टवपुषो महिषप्राया जाता: । तत एकदा तद्ग्रामवासिना ग्रामभट्टब्राह्मणेन वासितविदुषा ग्राम्यकविना बहुयाचनेपि किमप्यलभमानेन तान्दृष्ट्वा विस्मयापन्नेन ते साश्चर्यमुप श्लोकं पठिताः । यथा । भरटक तव चट्टा लंबपुठ्ठा: समुद्धा न पठति न गुणते नेव कव्वं कुणंते । वयमपि च पठामो किंतु कव्वं कुणामो तदपि भुख मरामो कर्मणां कोत्र दोषः ॥ १ इत्यादि लोकानां पुरस्तात्सर्वत्र स कथयति स्म च । लोकानामपि चाश्चर्यं ॥ इति पंचमी कथा ॥ ५ ॥ आत्मकष्टं प्रकाशंतो येषां तेषां यथा तथा । दोरिकाकर्षकजटी यथा दुःखी पुराभवत् ॥ १ 10 विकटग्रामे सोमको भरटको वसति । स चैकदा वर्षासत्तौ स्वमठिकां तृणैश्छादयित्वोपरिष्टाद्दोरिकां बध्नानोधोमस्तकेन पतितो भृशं पीडितश्च । वपुषि व्रणान्यपि जातानि । ततस्तं पीडितं भाषणाय लोक आगच्छति पृच्छति च । भोः किं जातं । कथं च पीडितः । स मूर्ख उत्थाय तथा कृत्वा लोकानां दर्शयति । एवं पतितः पीडि- तश्च । एवं प्रतिजनं तथा कुर्वाणस्तथा पीडितो यथोत्थातुमपि न शक्नोति । पुनर्लोकपृच्छायां कथयति । भवतां जनको दर्शयिष्यति । अतः परं लोकस्तं हसन् स्वस्थाने जगाम ॥ इति षष्टी कथा ॥ ६ ॥ मूर्खशिष्यो न कर्तव्यो गुरुणा सुखमिच्छता । विडंबयति सोत्यंतं यथा वटकभक्षकः ॥ १ 11 कटेरकग्रामे लुंठको जटी । तस्य कुंठको नाम शिष्योतिमूर्खो भक्षकश्चास्ति । स एकदा यजमानगृहे कस्मिन्नप्युत्सवे जायमाने द्वात्रिंशद्वटकानि भिक्षायां लब्धवान् । ततः स मठिकामागच्छन्नंतराले बुभुक्षापीडितश्च चिंतयति । इयतां वटकानां मध्ये गुरुर्मह्यं स्वार्धं दास्वति । तर्हि संप्रत्येवाहमात्मीयमर्धं भक्षयामीति षोडश वटकानि भक्षितानि । पुनर्विचारयति । इयतामप्यर्धं दास्यति गुरुरिति स्वार्धमष्टरूपं भक्षयामीति अष्टौ भक्षितवानिति । तावद्वटकार्धं लात्वा खगुरोः पार्श्वे शिष्यो मुमोच । गुरुणोक्तं । भो: किमिदं । भवतो यजमानेन ........ वटकान्येव दत्तानि । परं मया भक्षितानि । गुरुणोक्तं । कथं । ततः स शिष्य: शेषमर्धमपि गुरोः पश्यत एव मुखे क्षिप्त्वा कथयति । मयैवं भक्षितानि । गुरुः स्वयमेव बुभुक्षित एव स्थितः । लोकानां तज्ज्ञाने विस्मय : ॥ इति सप्तमी कथा ॥ ७ ॥ आत्तव्रताः स्वसंकल्पात् प्रवर्तते यथा २ । विडंबयंति ते स्वंते प्रापीक्षुग्रहिकशष्यवत् ॥ १ 12 मल्लानकग्रामे निस्संगो नाम जटी । अति वयसि वर्तमानो धर्मार्थी सन्न कस्यापि सत्कमदत्तं गृह्णाति । स एकदा पुरबहि- र्भ्रमन् क्वापि इक्षुवाटके सरसेक्षुदंडान्दृष्ट्वा जिघृक्षुरनुज्ञापनार्थ वाट- कमेवमवादीत् । भो वाटक २ गृह्णामि चिचतुरानिक्षुदंडान् । पुनः स स्वयमेवोत्तरयति । गृहाण पंचषान् । एवं स्वयमेवानु- मतिं लात्वा पंचषानिक्षुदंडान् गृहीत्वा याति । एवं सर्वदा क्रिय- माणे धनिकेन ज्ञातं । को नाम पापिष्टो मदीयवाटिकादिक्षुदंडान् गृहीत्वा याति । तदद्य प्रच्छन्नीभूय विलोकयामि । इति विचिंत्य प्रच्छन्नीभूय स्थितः । ततस्तस्मिंस्तथा कुर्वति धनिकः प्रकटीभूय हक्क- यामास । ततो जटी वक्ति । भो मा कुपः । अहं सर्वदापि मुत्कलाप्यैवेक्षुदंडान् गृहीतवान् । धनिकेनोक्तं । कथं । तेन स प्रकार: कथितः । ततो रोषाध्मातेन तेन जटिनं दृढं बद्ध्वा कूप- समीपे च लात्वा प्रोक्तं । कूप २ कथय । आछुकाद्दापयामि ते त्रिचतुरा डबकिका: । दापय पंचषाः । इत्युक्त्वा बहु विडव्य वराको मुक्तः शिक्षितश्चात: परमेवं कदापि न कार्यमिति ॥ इति अष्टमी कथा ॥ ८ ॥ स्वं प्रच्छन्नकृतं कर्म गर्हितं शंकया जड: । भाषते स्वयमेवात्र राजमान्यो जटी यथा ॥ १ 13 सुप्रभपुरे रिपुमर्दनो नृपोभूत् । तत्र च घरटको नाम भरटकोतिदरिद्रो वसति । स एकदा लक्ष्मीसमुपार्जनार्थं विदेशे गतः । वाणारस्यां च पुर्यामेकस्मिन्दिने संपूर्णदिनं भोजनार्थं बभ्राम । परं भोजनं क्वापि नाप । ततो रात्रौ जातायां बुभुक्षया म्रियमाणः स कस्यापि रजकगृहे जगाम । तत्र श्राद्धादिप्रकरणे जायमाने गृहस्वामिना भोजनाय निमंत्रितः । तेनानन्यगतिकत्वेन तत्रापि भुक्तमाकंठं । पश्चात्कालांतरेण स स्वपुरे समागात् ।दैवानुकूल्याद्राजमान्यो राज्ञोतिप्रसादपाचं स पुरोहितो बभूव । अन्यदा तत्र पुरे विदेशादेकं कलावन्नर्तकपेटकं सभागात् । तेन राज्ञोग्रे स्वकीया कला दर्शिता । अतिरंजितेन राज्ञा तस्य बहु दानं ददे । ततो राजमान्यत्वेन द्वितीय दिने तेन नटपेटकेन रात्रौ पुरोहितगृहे नाटकं मंडितं । भूयांसोपि लोका अवलोकका मिलिताः । ततस्तेन नटपेटकेन प्रहरत्रयं यावन्नानारूपरसोपेतगीतांगहारांगविक्षेपहस्तकादिप्रकारैर्नाटकं कृतं । परं तस्यातिमूर्खस्य पाषाणप्रायस्य पुरोहितस्य किमप्याश्चर्यं नाजायत । ततः स किमपि न दत्ते । ततः सूत्रधारो विलक्षश्चिंतयति । नूनमयं महामूर्ख सर्वथायोग्यः संभाव्यते सरसकथारसानां । ततः कमप्यधीश्वरसत्कं प्रबंधं मुग्धजनरंजनोचितं कौतुककारि प्रस्तावयामि यतस्तच्छ्रवणात्संतुष्टो दानं ददाति । इति विमृश्य प्रस्तावयति । यथा । कहिसु भरडक जं जं कीउं । 14 इतीदं श्रुत्वा स भरटक: स्वयं शंकित: । निश्चितमेष सूत्रधारो मदीयं वाणारस्यां रजकगृहे भोजनं जानाति । तल्लोकमध्ये " मा प्रकाशयतु । इति हेतोः सुवर्णाभरणपट्टकूलादि बहु दानं दत्तं । पुनर्लब्धोपायेन सूत्रधारेण तदेव पदं द्वितीयवारं प्रस्तावितं । भरटकेन पुनर्दानं दत्तं । एवं तृतीयवेलायां । चतुर्थवेलायां कुपितेन भरटकेन स्वयमेव स्वकृतं दुष्कृतं प्रकटीकर्तुं प्रोक्तं । यथा । भोः सूत्रधार त्वं पुन: २ किं कथयसि कहिसु भ० इत्यादि । याहि कथय । मया वाणारस्यां बुभुक्षया म्रियमाणेन रजकगृहे भुक्तं । एतदेव कथयसि । कथय तर्हि । अतः परं किमपि न ददामि । तच्छ्रुत्वा लोकः सर्वो विस्मितः । नाटकं विसर्जितं ॥ इति नवमी कथा ॥ ९ ॥ व्यवहारमजानानो नरः शोभां बिभर्ति नो । लोकोपहासं चाप्नोति शंडदोग्धा यथा जटी ॥ १ 15 सुस्थितग्रामे बहवो भरटका वसंति । एकदा तैर्भिक्षायां गतैः कस्यापि कौटुंबिकस्व गृहे पायसं घृतशर्करोपेतं लब्धं । तैस्तद्भुक्तं । जिह्वायां लग्नं । तदुत्पत्तिर्भरटकैर्यजमानेभ्य: पृष्टा । तैः स प्रकार: प्रोक्तः । ततो द्रव्येण तैरेका गौ: क्रीता नवप्रसूता दुर्बला च । ततोन्यैर्भरटकैः प्रोक्तं । भो मूर्खा भवद्भिरेषा दुर्बला गौ: किमर्थ क्रीता । एषा च लघुस्तनी । स्वल्पमेव दुग्धं दास्यति । अतोस्याः परावर्तनादपरा पुष्टा स्थूलस्तनी गौरानीयतां । ततस्तां लात्वा पंचषा जटिनो मिलित्वा गोकुले गताः । ततो गोकुलपतेरुक्तं । इमां लात्वास्माकमपरा गौर्दीयतां । ततस्तेनोक्तं । भो भवतां या रोचते तां गृह्णीत तासु मध्ये । ततस्तैर्महामूर्खैः सर्वतो विलोक्य दुर्बलत्वेन सर्वा गास्त्यत्वैकः पुष्टः शंडो गोबुद्ध्या जगृहे । ततस्तं स्वगृहे नीत्वा यावता सर्वेपि जटिनो दोहाय प्रवृत्तास्तावता बिंदुरपि न निर्गतः । ततस्तेत्यादरेण दोहाय प्रवृत्ताः । ततो गाढपीडने तेन पादप्रहारं दत्त्वोत्पतितः । ततः सर्वेपि विलक्षीभूताश्चिंतयंति । कुतो दुग्धं न निर्गच्छति । तत एकेन वृद्धजटिना महाबुद्धिमता प्रोक्तं । भो भरटका वूयं कारणं न जानीत । ततोपरैरुक्तं । भोः किं कारणम् । इति पादयोर्लगित्वोक्तं । ततस्तेनोक्तं । एतस्या गो: स्तने छिद्रं नास्ति । तेन दुग्धं न निस्सरति । अपरैरुक्तं । सत्यं रे सत्यं । तत एकस्य जटिनो जटाभिरग्रेतनपादयोर्बद्धः शंडो द्वितीयस्य तु जटाभिः पाञ्चात्यपादयोः । एवं कृत्वा केनचिज्जटिना स्यूतकेन वृषणे छिद्रं कर्तुं प्रारब्धं । तावता स उत्पत्य फालां दत्त्वा पलायित: । जटिनोर्जटास्त्रुटिता: । लोका बुंवापरा मिलिता हसंतस्तेषामाक्रोशान्ददुः । ततस्ते भरटका अस्माकं गौर्गच्छति २ इत्यालपंतः पृष्टौ लग्ना: । एवं तेषां पश्यतामेव स शंडो वने गतः । ततः सर्वेपि जटिनो मिलित्वा मंत्रयंति । यथा । इयं गौर्न भव्या । पुनर्नवीना गृह्यते । इति पंचशतं द्रम्मा लात्वा सार्थेन सहैको भौतिको विशिष्टधेनुग्रहणाय चलितो ग्रामांतरं प्रति । रात्रावंतराले क्वापि देवकुले पंचषैः सार्थिकैः साकं शयितः । मध्यरात्रेपरेषु निद्रयाघूर्णमानेषु तस्मिंश्च भरटके जाग्रति चौरा आगताः । तैस्तं जीर्णशटितवाससं भूतखरटिकं च दृष्ट्वा प्रोक्तं । भोः किमनेन मुषितेन । अयं कोपि रंकः शयितोस्ति । अतः स्थानांतरे गम्यते । एवं तदालापं श्रुत्वा जटी वक्ति । भवंती रंककाः । भवतां जनको रंकः । अहं धनी । मम पंचशतं द्रम्माणामस्ति । इत्युक्त्वा ग्रंथिं वादयित्वा दर्शयति । यदि च न मन्यध्वे तदैतान्सार्थिकान्पृ च्छत । ततश्चौरैः पश्चाद्वलित्वा प्रथमं स पूर्वं लुंटितः पश्चात्सर्वेपि लुंटिता: । ततस्तैराक्रुष्टो भौतिक: शिर: कंडूययित्वा स्वगृह आगतः । एवं न कार्यं ॥ इति दशमी कथा ॥ १० ॥ स्वयं मूर्खालसो यश्च परवागविचारकः । स दुःखी स्थाद्यथा शीतपीडितो जटिलः पुरा ॥ १ 16 कुरडग्रामे धरडो नाम भरटको भून्मूर्खोत्यलस शिष्ययुतः । एकदा शीतर्तौ स्फीते शीते पतति मध्यरात्रे स भौतिको लघुनीत्यर्थं मठ्या बहिर्निर्गतः । तां कृत्वा स भृशमलसत्वेन तत्रैव स्रस्तरभ्रांत्या पपात निद्राघूर्णमान: । पाश्चात्यप्रहरे स शीतेन भृशं पीडित: कोकूयते । शिष्यस्य च कथयति । भोः शिष्य किमहं स्रस्तरे मठीमध्ये वास्मि । बहिर्वाचं श्रुत्वा सोपि तादृगेवालसः शयित एव स्वहस्तेन गुरोः स्रस्तरं विलोकयति । तत्र शयितस्य पुनः पुच्छं तस्य करे लग्नं । ततः शिष्यो वक्ति । भो गुरो तव पुच्छमस्ति न वा । सोपि तच्छ्रुत्वा स्वकच्छोटिकां करेण संभाल्य वक्ति । भोरस्ति मम पुच्छं । ततः शि- ष्येणोक्तं । तर्हि मठीमध्ये स्रस्त्तरे त्वमसि । ततः स तद्वचनप्रत्ययेन स्वमौढ्येन च तत्र पतित एव शीतेन पीडितो मृत इव जातः । प्रा- तर्लोको मिलितः । तं तथा पतितं दृष्ट्वा लोकः पृच्छति । भोः किं जातं । शिष्यो वक्ति । नाहं जाने । पश्चात्सूर्यकरस्पृष्टः प्राप्तचैतन्यो भौतिक उत्थापितः । लोकानां तु कौतुकमभूत् ॥ इत्येकादशकथा ॥ ११ ॥ औषधाढ्यो न कार्यज्ञो मूर्खं पश्येद्यथा जटी । वैद्यातिविषदानेपि विषेणामारयद्गुरुं ॥ १ 17 कोलकग्रामे वृद्धो जूटको जन्यस्ति । स एकदा ज्वरविकारेणात्यर्थं पीडितः । संनिपाताधिक्ये जाते तदीय शिष्येण वैद्यगृहे गत्वौषधं पृष्टं । तेनातिविषमुत्काल्पदेयमित्युतं । शिष्येण मार्ग आगच्छता चिंतितं । वैद्येनातिविषमुक्तं । मम गुरुस्तु भृशं दुर्बलः । तेन प्रथममतिविषं न सहिष्यते । ततः प्रथमं विषं ददामि तस्य ज्वरे त्वतिविषं । इति गांधिक्यहट्टाद्विषमानीय घोलयित्व स्वगुरोर्दत्तं । तेन गुरुः शीघ्रं म- मार । लोकैः शिष्यो निंदितः । एवं न कार्यं ॥ इति द्वादशमी कथा ॥ १२ ॥ विचार्य वेलां प्रष्टव्य: संदेहो न यथा तथा । दृष्टांतोत्र स्वर्गधेनुपुच्छलग्नजटिव्रजः ॥ १ 18 सर्वेपि लोभिनो यत्र मंदबुद्धिजनाश्रिताः । तत्र नैवानुगैर्भाव्यं तां श्रुत्वा मोदकीं कथां ॥ २ 19 सुघोषग्रामे भूयांसो जटिनो वसंति । तेषां मध्य एकः सर्वपशु- नामा जट्यस्ति । तेनैका वाटिका कृता । सा कियद्भिर्वर्षैर्दिव्यद्रुमपु- ष्पफलोपचिता स्वर्वाटिकाकल्पाजनि । तस्यां रात्रौ कामधेनुरागत्य चरति । प्रभातप्रायायां रात्रौ पुन: स्वर्गेणोत्पत्य याति । एवं प्रत्यहं तया विनाश्यमानायां वाटिकायां धनिकजटिना रात्रौ सावधानीभूय स्थितं । तावता गौरागता । तां सम्पूर्णं रात्रिं यावच्चरित्वा पाश्चा- त्यरात्रौ स्वर्गच्छंतीं दृष्ट्वा जटी पुच्छे विलग्नः स्वर्गे गतः । तत्र सरस- मोदकादि भक्षितं प्रीतश्च तद्रसेन । पुनरन्यदिने तत्रत्यमेकं सिंहके- सरमोदकं लात्वा तस्याः पुच्छे विलग्य स्ववाटिकायामायातः । प्रातः स्वगृहे गतः । अन्ये जटिनो मिलिताः । तैः पृष्टं । त्वं क्व गतोभूः स वक्ति । अहं स्वर्गे । तत्रेन्द्रचंद्रेश्वरविनायकादयो दृष्टाः । ईदृशाश्च मोदका भक्षिताः । इत्युक्त्वा तान्दर्शयति । तैर्भौतिकैस्तस्य खंडं २ भक्षितं । जिह्वायां लग्नं । तैरुक्तं। भोरस्मानपि स्वर्गे नय यतो वयमपि स्वर्गं पश्यामस्तत्सत्कान्मोदकान्मक्षयाम: । ततस्तेनोक्तं । सर्वेपि मया सह वाटिकामध्य आगच्छेतु । प्रच्छन्नास्तिष्टंतु । यदा गौश्च रित्वाकाश उत्पतति तदाहं तस्याः पुच्छे लगिष्यामि । मम पादेन्येन तस्याप्यपरेण लगनीयम् । एवं सर्वैरपि श्रेणि: कार्या । एवं कृत्वा सर्वेप्युत्पतिताः । अर्धमार्गगमन एकेनाधःस्थेन संदेहः पृष्टः । भोः स्वर्गे कियन्माना मोदका: संति । ततो मुख्यभरटकेन भृशं मूर्खेण गोः पुच्छं मुक्त्वा हस्ताभ्यां दर्शितं । मोरियन्मानास्ते संतीति । ततः सर्वेपि भूमौ पतिताः । एवमनवसरे संदेहो न प्रष्टव्यः ॥ इति त्रयो दशकथा ॥ १३ ॥ वाक्यतत्त्वमजानंश्च यथादृष्टप्रवर्तकः । वैद्यपिट्टितपुत्रेक्षिजटिवद्राजते नहि ॥ १ 20 कोरंटकग्रामे बधिरो वृद्धो जटी वसति । तस्य शिष्यो बाधि- र्यदूनस्तद्व्यपगमोपायान्मार्गयति । एकदा भिक्षायै स कस्यचिद्वैद्यस्य गृहे जगाम । पूर्वमपि च तस्य वैद्यस्य गृहेष्टवर्षीयो बाल: पित्रा लेखशा- लागमनाय शिष्यमाणोस्ति । पित्रा बहु वादितोपि रोषात्स नोत्त- रयति । ततः पित्रोक्तं । भो : किं न शृणोषि । तथापि न वक्ति । ततो भृशं रुष्टेन पित्रा स्थंभे दृढं बद्ध्वा चपेटयता पिट्टितो वक्ति । तात शृणोमि २ इति । द्वारस्थो भौतिकः श्रुत्वा विसृष्टवान् । बाधिर्यव्यपगमस्येदमेवौषधं । मम गुरोरपि करोमि । मठ्याम् गत्वा तथा कुर्वतः शिष्याल्लोकैर्बलात्कारेण गुरुर्मोचित: प्रोक्त्तं चारे मूर्ख कुशिष्य कुतोतिजरसं स्वगुरुं पिट्टयसि । ततः स वक्ति । यूयं मूर्खा: किं जानीथ । अहं स्वगुरोर्बाधिर्यव्यपगमौषधं कुर्वाणोस्मि । भवतां का नाम तप्तिः । लोकैरुक्तं । अरे इदमौषधं तव केनोक्तं । तेनोक्तं । मयाद्यैव वैद्यगृहगतेन वैद्येन स्वपुत्रस्य क्रियमाणं दृष्टं । तस्य बालकस्य तत्कालमेव गुणोभूत् । ततो लोकैर्विशेषत आक्रुष्टं । एवं बुद्धिमता न कार्यं ॥ इति चतुर्दशी कथा ॥ १४ ॥ मूर्खेण विहितं कार्यमुपहासाय जायते । गुरुभार्यानयकस्य शिष्यस्थात्र निदर्शनं ॥ १ 21 सूर्यपुरे पुरे मोकलिर्नाम जटी । तस्य चेटक: शिष्योस्ति भृशं मूर्खशेखरः । स एकदा गुरुणा भार्यानयना श्वशुरगृहे प्रहित: शिक्षा च दत्ता । यथा । भोस्त्वया तत्र गतेन गंभीरेण भाव्यं । पंचोच्चानि पंच नीचानि वाच्यानि । इत्यादि । ततः स गुरुश्वशुरगृहे गत्वा तत्संबंधिभिः कुशलवार्तां पृष्टः सन् गुरोः शिक्षां हृदये निधाय प्रथममुच्चं प्रोक्तं । यथा पर्वत २ इति । ततो नीचं प्रोक्तं । यथा डोलि२रिति वक्रं । यथा दात्रं २ इति । प्राध्वरं यथा वंश २ इति । गृहमध्ये गत्वोच्चं विलोक्य कोष्टिकामुपरि चटितः । ततो नीचं गर्तां विलोक्य तत्र पतितः । इति तत्त्वं पृष्टोपि न वक्ति । ततस्तैरनुमानेन विचारितं । यथा । पुत्रीपतिर्भरटको वंश छेत्तुं क्वापि वने पर्वते चटितो दात्रेण तं छिंदानो विस्खलितपादो..... पपात। ततो मृतो भविष्यति । अयं स्पष्टं न वक्ति गम्भीरत्वेन । तावता स भौति- कशिष्यः किंचिद्वसित्वा विच्छायवदनीभूतः तं तथाविधं दृष्ट्वा सर्वै- रपि तत्रत्यैः सहसा पूच्चक्रे । यथा । हा दैव त्वया पापिष्टेन किं कृतं । इयं वराकी भरटिका रंडिता । ततः सोपि मूर्खस्तेषां पूत्कारं श्रुत्वा रुरोद । द्वित्रिदिनानंतरं स एवमेव स्वस्थान आगतो गुरुणा पृष्टः । भो भरटिका कस्मान्नानीता । स पूत्कारपूर्वं वक्ति । सा वराकी रंडिता । ततो गुरुरपि मुत्कलकंठं रोदितुं प्रवृत्तः शिष्योपि च । प्रातिवेश्मकलोका मिलिता रोदनकारणं पप्रच्छुः । भरटको वक्ति । भिक्षितोहं । मम वराकी भरटिका रंडिता । लोका वदंति । अरे मूर्ख त्वयि जीवति सा कथं रंडिता । स वक्ति । अहं किं जाने । अयं मच्छिष्यः संप्रत्येव तस्याः पितृगृहाच्छुद्धिं लात्वागतः " । लोकैर्हस- द्भिरुक्तं । भो: पत्यौ जीवति स्त्री रंडा न भवति । स न मन्यते । ततोनेकैः शपथैर्दृष्टांतैश्च बोधितः ॥ इति पंचदशी कथा ॥ केचिज्जडधिय: कार्ये पारंपर्यं न जानते । पात्रपक्षद्वयात्क्षिप्ते घृततैले तपस्विना ॥ १ 22 लक्ष्मीपुरे पुरे धक्कटो जट्यस्ति । तस्य मोढक: शिष्योतिमूर्खः । स एकदा गुरुणा घृततैलानयनाय हृट्टे प्रेषितः । तेन तदर्थमेकमेव " धूपकडुच्छकं गृहीतं । तस्य कस्यचिद्वणिजो हृट्टे मूल्यमर्पयित्वा घृतमे 10 कस्मिन् पक्षे प्रथमं क्षेपितं । पुनस्तैलं विपर्ययं कृत्वा द्वितीयपक्षे चेपितं । एवं मद्यामागत्य गुरोदर्शितं कथितं च । मया घृततैले आनीते स्तः । गुरुणोकं । क्व । तेन दर्शितम् । इदं तैलं । गुरुणोतं । घृतं क्व । शिष्येन धूपदहनस्य विपर्ययं कृत्वा दर्शितम् । इदं घृतमिति । तावता तैलमपि भूमी पपात । एवं द्वयमपि त्यक्तं । एवं न कार्य ॥ इति ध षोडशमी कथा ॥ १६ ॥ बहुनापि विचारेण न मूर्खस्तत्त्वमीक्षते । यथा शंडविषाणांतःक्षिप्तमौलिर्जटी पुरा ॥ १ 23 मंगग्रामे सुविचारो नाम जट्यस्ति । स भिक्षार्थं कस्यचिद्गृहे याति । तस्य च गृह एकं वृत्तशृंगं स्थूलवपुषं शंडं पश्यति । ततः प्रतिदिनं विचारयति । किं मम मस्तकमेतस्य शृंगयोरंतराले माति न वेत्यादि । एवं षण्मासी जगाम । ततः स चिंतयति । अद्य क्षिपामि शिरः । मम तु विचारयतः षण्मासी गता । एतावद्विचारेण कार्यं कृतं सुकृतं भवति । विमृश्य शिरः क्षिप्तं । तावता षंडो बंधनं त्रोटयित्वा पलायित: पुरमध्ये बभ्राम च । जटी तु तदग्रे लंबमानो विरौति । तावता भूयांसो लोका मिलिताः । तैर्महता कष्टेन मोचितः । ततो लोकैश्चोक्तं । अरे मूर्ख त्वमविचार्यकार्योसि । स वक्ति । भवंतो मूर्खा अविचारितकार्याश्च । मया त्विदं कार्यं षण्मासविचारेण कृतं । ततो लोकैराक्रुष्टं । एवं बुद्धिमद्भिर्न कार्यं ॥ इति सप्तदशमो कथा ॥ १७ ॥ न कार्य: केवलोद्घोष: पदच्छेदमकुर्वता । वैद्यवाक्याद्यथा मूर्खो जटी गुरुमपिट्टयत् ॥ १ 24 सुवालाग्रामे टिक्कको जटी । तस्यैक उद्घोषक: शिष्योभूत् । एकदा तस्य गुरुः श्लेष्मविकारेण भृशं पीडितः । ततः शिष्येन वैद्य - पार्श्वे तदौषधं पृष्टं । वैद्येनोक्तं । यथा । गुड । दाडिम । सूंठि । मिरी । इति । ततो मार्ग आगच्छञ्छिष्य उद्घोषयति पदच्छेदमकुर्वाण: । ततो मठ्यासन्नागमने जातं यथा । गुडदा १ । डिमसुं २ । ठिमिरी३ति । ततो मठ्यामागत्व प्रथममाद्यं गुडदा इत्यौषधं कृतं । ततोग्रेतनौषध- द्वयार्थं पृच्छायै पुनर्वैद्यगृहे गतः शिष्यः पृष्टं च । भो वैद्य मया त्वदुक्तं गुडदा इत्यौषधं स्वगुरोः कृतं । अग्रेतनस्य डिमसुं ठिमिरी तस्य कोर्थ: । ततो वैद्येनोक्तं । महामूर्ख पापिष्ट किं कृतं । त्वया वराको गुरुर्मुधा मारितः । पश्चात्तदौषधचतुष्कं त्यक्त्वा प्रोच्यार्पितं च स्वगृ- हात् ॥ इत्यष्टादशी कथा ॥ १८ ॥ अनभिज्ञे गुरौ तत्त्वं कथं वीक्षेत शैक्षकः । विद्युतं वीक्ष्य जटिनो विवादप्रवणौ यथा ॥ १ 25 मोहलग्रामे करमंदो जटी । तस्योभौ शिष्यौ । तावेकदा निशायां मेघमालाच्छन्ने नभसि विद्युद्घोषं दृष्ट्वा विवदाते । यथा । एकेनोक्तं । भोः पश्य २ । नभसि प्रदीपनं लग्नं । तज्ज्वाला एता दृश्यंते । द्विती- येनोक्तं । मा मृषा वद । इयं शकटिकास्ति । अस्या ज्योतिश्चक्रं सर्वं शीतपीडितं तापयदस्ति । इत्यादिकलहं कृत्वा शिष्याभ्यां गुरुसमीपे संदेहः पृष्टः । भो गुरो किमिदमिति । गुरुरपि तद्दृष्ट्वाजानन् स्वय- मेव किंचित्कल्पयित्वा वक्ति । भोः शिष्यौ नेदं प्रदीपनं । नैषा च शकटिका ज्वलंत्यस्ति । किं तु सूर्यो मुख कंथयित्वा विलोकयन्नस्ति किं सुप्रभातं न वा इति । यदि प्रभातं भवति तदाहमप्युदयं करोमि नान्यथा । इत्युक्त्वा * * ** विवादो भग्नः ॥ इत्येकोनविंशतमी कथा ॥ १९ ॥ अतिघोषेपि मूर्खस्य विस्मरत्येव धारितं । यथा सांगणसचिवगुरोर्हि जटिन: पुरा ॥ १ 26 ऋद्धपुरे सांगणो मंत्री भृशं भौतिकभक्तोस्ति । एकदा तस्य गरुर्गुग्गुलिनामा जटी देशंतराद्बहुभिर्वर्षैर्यजमानवंदापनायायात एकं च श्लोकमाशीर्वादाय धारयित्वा । यथा । स धूर्जटिजटाजूटो जायतां विजयाय च । यत्रैकपलितभ्रांतिं करोत्यद्यापि जाह्नवी ॥ १ 27 पुनर्मंत्रिपुरस्तादागते जटिनि क्षोभवशाच्छ्लोको विस्मृतः । पश्चादुच्चैर्नीचैर्विलोक्य चेल्लकपार्श्वे पृष्टं । भोः कथय कः श्लोकस्यादिः । स वक्ति । टकारा बहवः संति श्लोके । गुरुर्वति । स्मृतः । यथा । फुट २ फुटा २ फौटो जायतां वइजला इव । 28ab इत्यर्धोक्ते स्थित्वा पश्चात्तत्त्रासतो बलीवर्दमहिषादर्शनेपरार्धे कल्पितं । यथा । यत्रैकबलद भइसि सांगण महता क्वइ भली ॥ २ 28 cd मंत्री विस्मितः ॥ इति विंशतमो कथा ॥ २० ॥ विस्मारकः परस्य स्यादुपदेष्टा नरः कथं । 21 उपदेष्टुं श्लोकयुगध्यायी भरटको यथा ॥ १ 29 शंबुकबाम एको जटी वसति स्म । तत्रत्वस्यैकस्य यजमानस्य पुत्रः परिणीतः । महर्द्विकत्वेन तत्र भूयांसो लोका मिलिताः । तदा गुरुणा भौतिकेन वधूवरयोर्देवांगणक उपदेशदानाय मंगलमयं श्लोकद्वयं पंच- षैर्दिनैरुद्घोष्य धारितं । पुन: २ परावर्त्यैव स्थिरीकृतं । ततो देवां- गणके बहुलोकसमुदायेन वधूवरयोर्गुरोर्वम्दनार्थमागतयोर्यावज्जट्युप- देशं दातुं प्रवृत्तः तावता क्षोभाच्छ्लोकद्वयमपि विस्मृत्य गतं । ततो बहूच्चैर्नीचैर्विलोकनपूर्वं श्लोकस्मारणेपि यावता न स्मरति तावता विलक्षीभूतेन भौतिकेनोक्तं। द्वयोर्भट्ठि: पततु । ततो लोकस्तस्याती- वमौढ्यं मन्यमानो हासपूर्वमुत्थितः ॥ इत्येकविंशतमी कथा ॥ २१ ॥ संसर्गं नैव कुर्वीत प्राज्ञो विज्ञानवर्जितैः । संदेहप्रश्नाज्जटिभिः सुधीर्धीरहितः कृतः ॥ १ 30 पाडलपुरे नगरे देवशर्मणो द्विजस्य सोमशर्मा सुतोभूत् । स दक्षिणदिशि सरस्वतीलब्धप्रसादचंगदेवगुरोः पार्श्वे षोडश वर्षाणि यावता चतुर्दश विद्या: सांगोपांगा अधीत्य पंचशतपुस्तकपृष्टवांग्भिः सह बहुपरिवारोपेतस्तं गुरुं मुत्कलाप्य स्वकीयपुरं प्रति चचाल । गुरुणा शिक्षा दत्ता । यथा । भोस्त्वया भरटकानां संगतिर्न कार्या ग्रामभट्टानां च । ततः शिरसि शिक्षां दत्त्वा सोमशर्मा यावता चलितो मार्गांतराल आगच्छन् बेडाकग्रामे प्राप्तस्तावता वृष्टौ समागतायामन्यत्रोत्तारकाभावात्कस्यचिद्ग्रामभट्टस्य गृहे रात्रौ वासके स्थितः । पुस्तकगोण्यो गृहांतरुत्तारिताः । रात्रौ ग्रामभट्टेन वार्त्तासु क्रियमाणासु ग्रामभट्टेन संदेह: पृष्टः । यथा । ऊंदिराणां तीतरी नाठी कांसा काणा इति । एतस्य गद्यस्य पुरा बहूनामपि पंडितानां पार्श्वेर्थ: पृष्टंः परं केनापि नोक्तः । गद्यं तु पूर्वपरंपरागतं । अतो यूयं कथयतार्थं । ततः पंडितेन तस्वार्थमजानानेन वार्तांतरैस्तमाक्षिप्य रात्रिर्नीता । प्रातरग्रतश्चलते सः । द्वितीयदिने तु सूणकग्रामे समागतः पंडित:। अपरत्र स्थानाभावाद्भरटकमठ्यामेव स्थितः । ततस्तैरपि तथैव संदेहः पृष्टः । यथा । जथडि भुंजंति भरड भसंगी मुखी गोरी उरि पांडुरी ताथडि भुंजंति भंभा देवी सपतयतालभसमम ॥ १ एतस्य श्लोकस्यार्थ: पुरा केनापि पंडितेन नाकथि । अतो भवंतः कथयंतु । पंडितस्तच्छ्लोकं श्रुत्वा तदर्थमजानानः श्यामास्यश्चिंतयति । अहो अहं गुरुणा किमपि तथाविधं न भाणितो येन तल्लोकानामुत्तरदानेपि समर्थो भवामि । अतः किं गृहगमनेन । प्रथमकवल एव मक्षिकापात: । स्थानद्वयेपि संदेहद्वयमकिंचिज्ज्ञौ: पृष्टं । तन्मध्ये एकोपि संदेहो न ज्ञातो न च भग्नः । ततः पश्चाद्गत्वा पुनरध्येमि । इति विमृश्य पुनः पश्चाद्गुरुपार्श्वे गतः कथितं च गुरोः । भोः श्रीगुरुमिश्राः प्रभुभिरहं किं भाणित: । यतः स्वस्थाने गच्छतो मम संदेहौ मूर्खाभ्यां पृष्टौ । तावपि न भग्नौ । ततोग्रतः किं गच्छामीत्युक्त्वा तत्संदेहद्वयं गुरोः पार्श्वे पृष्टं । गुरुरपि न वेत्ति । ततो गुरुणा रात्रौ सरस्वतीमाराध्य तत्संदेहद्वयं पृष्टं । ततो भारत्योक्तं । इदं गद्यपद्यरूपद्वयं कूटं वर्तते । ततोर्थो न ज्ञायते । ततः शृणु । एतयो: सत्य: पाठो यथा । इंद्रियाणां तृप्तिर्नास्ति कस्मात्कारणात् । तथा । यत्र भुंजति भस्मांगो मूर्खो वा यदि पंडितः । तत्र भुंजाम्यहं देवि सपत्नीको भवे २ ॥ १ 31 ततः सत्यपाठो गुरुणा प्रात: शिष्याग्रे प्रोक्त: । पुन: प्रोक्तं । अतः परं भवता सर्वप्रकारैर्ग्रामभट्टभरटकयो: संसर्गो वर्जनीयः । ततः सोमशर्मा गुरुवचसा कुसंगतिं वर्जयन् क्षेमेण स्वपुरे समागतः स्ववि- द्यया सर्वजनमान्योभूत् ॥ इति द्वाविंशतमी कथा ॥ २२ ॥ यः प्रोक्तं नाववुध्येत कार्यकारी भवेन्न सः । यथा जटी कर्षकस्य गुडमंडकभक्षकः ॥ १ 32 विजयपुरे लोलयो नाम जटी । कस्मिन्नप्यवसरेक्षयतृतीयोत्सवे कस्यचित्कौटुंबिकस्य गृहे भिक्षार्थं जगाम । तत्र भिक्षायां गुडमिश्रमं- डको लेभे । स जटिना भक्षितः । तस्य जिह्वायां लग्नः । ततो द्विती- यदिने स तदर्थी सन् तस्यैव कौटुंबिकस्य गृहे गतः । भिक्षायां दी- यमानायां तद्भावान्न गृह्णाति । ततो धनिकेन पृष्टं । भोः किं मार्गयसि । स तन्नामाजानानो मौनमालंब्य स्थितः । ततो बह्वां वेलायां स्वयमेव वक्ति । कल्यसत्कं देहि । पुन: २ तदुक्तौ धनिके- नोक्तं । जातं २ कल्यसत्कमेव न स्यात् । तद्वहपक्रमेण भवति । ततो जटी वक्ति । यथा भवति तथा क्रियतां । ततो धनिकेन चिंतितं । किमेतस्य वपुष्मतो लाभो न गृह्यत इति । ततो धनिके- नोक्तं । मया सह गच्छ यथा कल्यसत्कं निप्पाद्यते । ततः कौटुंबिको महद्घलं शिरसि निधाय तस्य मस्तके शीताशनभांडिकां स्थापयित्वा च क्षेत्रं जगाम । मार्गे गच्छता तेन भौतिकस्योक्त । भो यथाहं कथ- यामि तथा त्वया कर्तव्यं । तेन मौढ्यादेव ज्ञातं यथायं वक्ति यथांहं करोमि तथा त्वयापि कार्यं इति । ततो गव्यूतप्रमाणे क्षेत्रे तौ द्वा- वपि गतौ । ततो धनिकेनातिभाराक्रांतेन महद्घलमुत्पाट्य भूमौ क्षिप्तं । भरटकेन स्वमस्तकस्था भांडिकापि तथैव क्षिप्ता । ततो धनिकः क्रुद्ध्ये रक्ताक्षो विरूपाणि भाषयामास । सोपि तथैव जजल्प । ततो धनि- कोतिकोपात्प्राजनमुत्पाट्य पिट्टनाय धावित: । सोपि हलमुत्पाट्य धनिकस्य पिट्टनाय धावितः । धनिको भीत्वा गृहं प्रति मुष्टिं बद्ध्वा पलायित: । सोपि जटी पृष्टौ पलायितस्तथैव कल्यसत्कनिष्पत्तये ततोग्रे गच्छतो धनिकस्य परिधानवस्त्रं कंटकैर्लग्नं भीत्या न गृहीतं । भौतिकेनापि तत्र यातेन निजपरिधानं छोटयित्वा तत्र मुक्तं । तत्र ग्रामासन्ने समागते कौटुंबिके कयाचिद्धनिकया भक्ते गच्छंत्या स्वोत्त- रच्छदवस्त्रं कौटुंबिकाय दत्तं । स तत्परिधाय गृहे गतः । ततोनं- तरागतेन भौतिकेन तस्याः परिधानवस्त्रं कर्षयित्वा परिहितं । तथैव सोपि पृष्टौ लग्नः । तया तु कंटकस्थं वस्त्रद्वयं परिहितं । कौटुंबिक: स्वगृहे गत्वा भीत्या वेपमान: कोष्टिकामध्ये प्रविष्ट: । पृष्टागतो भौ- तिकोप्यपरकोष्टिकायां तथैव प्रविष्ट: । एवं प्रहराद्यनंतरं मध्यस्थो भौतिको वक्ति । किं कल्यसत्कं निष्पन्नं न वेति । ततो धनिको निर्भयीभूय निर्गतः । भौतिकोपि कर्षित: । पुनस्तथैव गुडमंडकं दत्त्वा पादयोर्लगित्वा च मठिकां प्रति विसर्जितः प्रोक्तं च । भोस्त्वयातः परं नागंतव्यं । एवं मूर्खा भवंति ॥ इति त्रयोविंशतमी कथा ॥ २३ ॥ अविवेकी नरः प्रायः प्रोक्तोप्यर्थं न बुध्यते । मझख्यादिवचोग्राही भौतिकोत्र निदर्शनं ॥ १ 33 राजपुरे पुरे केनापि गृहस्थेनासन्नग्रामस्था लोकाः सर्वेपि भोजनायाकारिताः । तेषां मध्य एको भौतिको मूर्खः समागतः । पंक्तावुपविष्टायां कट्टोरके गृहस्वामिना पानीयं मुक्तं । ततो भौतिकेन पार्श्ववर्तिजनपार्श्वे पृष्टं । भोः किमस्य नाम । तेनोक्तं । म झखि इति । ततो भौतिकेनाचिंति .... । ततः पंच सरसा: पदशुद्धिमया गणामुक्ता: । तन्नामपृच्छायां प्रोक्तं । उगा इति । पुनर्लपनश्रियाः परिवेषणे नामपृच्छायां चुप इति । भोजनादनु सर्वेषां ग्रामगमने भोजनव्याख्याने भौतिकेनोक्तं । यथा । मझखि पड़ी कटोरडइ उमा पडिया पंच । अवर न कांई मीठडुं जेहवी मीठी चुप्य ॥ १ 34 इति चतुर्विंशतमी कथा ॥ २४ ॥ परोक्तमात्रं यस्तथ्यं मन्यते बुद्धिवर्जितः । हसनीयः परेषां स शाखारूढो जटी यथा ॥ १ 35 एलाकपुरे भूयांसो भौतिका वसति स्म । तत्रैकदा वर्षासन्न एको दंडको नाम भौतिकः स्वमठ्यर्थं स्थूणानयनाय वने गतः । तत्रैकस्य वृक्षस्य भृशं प्राध्वरां शाखां दृष्ट्वा छेदनाय तरोरुपरि चटित: । ततो भौतिक स्वारूढशाखां मूले छेत्तुं प्रवृत्तः । ततः कैश्चिन्मार्गे गच्छद्भिः पथिकैस्तं तथा कुर्वंतं दृष्ट्वा प्रोक्तं । भो भौतिक मूर्खराज मैवं शाखारूढः शाखां छिंद्धि । यत एवं कुर्वतः शाखाच्छेदे पति- ष्यसि मरिष्यसि च । इत्युक्त्वा पथिकाः स्वस्थाने गताः । भौतिकेन च तद्वचनमनाकर्ण्य तथैव स्थितेन सा शाखा छिन्ना भूमौ पतिता च । सोपि च तथा सहैव पतितः स्वचित्ते चिंतयति । पथिका ज्ञानिन: सत्यवादिनश्च । यतस्तदुक्तं सर्वं मिलितमिदमहमपि सत्यं मृत एव । ततः स भौतिको मृत इव भूमौ पतित्वा स्थितः । न जल्पति नोत्तिष्टति न श्वसिति च । तत आसन्नस्थैर्लोकैरुत्यापितोपि नोत्ति- ष्टति वादितोपि न वदति च । ततोपरजटिनां पुरस्ताल्लोकैरुक्तं I यथा । भवतां दंडको जटी मृत इव पतितोस्ति इति" भूयांसो भौतिका मिलिताः । तैर्दडको मृत इति धिया संस्कारणाय यावता कियंतं मार्गं नीयते तावदग्रे द्विमार्गो समागता । तत एके कथयंति । वामतो यास्यते । अपरे च वदंति । दक्षिणतः । एवं सर्वेपि विवदंते । न केनापि निर्णय स्वात् तावता जंपा- नस्थितेन भौतिकेनोक्तं । भो मा विवदत । वयं यदा जीवंतोभूम तदा वाममार्गेणागच्छाम । ततः कैश्चिदुक्तं । अहो अयं सर्वदा सत्यभाषी । एतदुक्तं सर्वं सर्वदा सत्यं भवति । ततो वाममार्गेण चलतेति । ततः सर्वेपि भौतिकास्तत्र चलिताः । तावता तत्रस्थैः पथिकैरुक्तं । यथा । भो भौतिका यूयं महामूर्खा: । एतस्य जीवत एव दाहाय चलिताः । तैरुक्तं । अयं मृतः । पथिकैरुक्तं । नायं. मृतो यतो जल्पन्नस्ति । तावता तैर्जंपानं भूमो मुक्त्वा स तत्रस्थः पृष्ट: पथिकज्ञानित्वादिकं सर्वं शपथपूर्वकं वक्ति । ततोपरे भौतिकाः संदेहादेवमेव स्थिताः । ततः पथिकैर्महाकष्टेन प्रतिबोधिता: स्वस्थाने गताः । सोप्युत्थाय स्वस्थाने जगाम जनैर्हास्यमानः ॥ इति पंचविंश- तमी कथा ॥ २५ ॥ यत्तत्स्वकल्पितं मूर्खः शास्त्ररूपेण मन्यते । नदीतटस्थितां यद्वल्लेखप्रेषकभौतिकाः ॥ १ 36 बइणपपुरे आंशीर्धरो नाम मंत्री भौतिकभक्तोभूत् । एकदा भू- यांसो भौतिका ग्रामांनुग्राममटंतस्तत्र पुरपरिसरे समाजग्मुः । तदा वर्षाकाले भृशं वृष्टौ जातायामंतरालवर्तिन्यां बेन्नानद्यां महापूरोजनि । तेन पूरेण रुद्धास्ते । संध्यायां यावता बुभुक्षया म्रियमाणाश्चिंतयंति स्म । यथा । यजमानाशीर्धरस्य मंत्रिणो लेखप्रेषणेनास्मदागमनं ज्ञा- प्यते यतः सोस्माकं बुभुक्षितानां सारां करोति स्म । अन्यथा बुभु- क्षया मरिष्यत आत्मभिः । इत्यभिप्रायेण सर्वैर्मिलित्वा लेखो लिखितुं प्रारब्धः । तत एकेन पंडितस्थानीयेन लेखकेनोक्तं । लेख: किं संस्कृतेन लिखिष्यते प्राकृतेन वा । तावतैकेन गुरुस्थानीयेनोक्तं । भो मूर्खा: स मंत्री भृशं विद्वानस्ति । अतस्तस्य संस्कृतलेख एव युक्तो न प्राकृतः । ततो परैर्भौतिकैः स एव गुरुः पृष्टो लेखयति । यथा । दस अट्ठ भरडक नदयल तड रह च्छ असरधर महत म कर जम भखन मरा । इति केवलाक्षरै: संस्कृततया कल्पितैर्लेख: प्रेषितः कस्यापि तारकहस्तेन । तेन नदीमुत्तीर्य स मंत्रिणोर्पितः । ततो मंत्रिणा लेखं वाचयित्वा चिंतितं । अहो अस्मद्गुरूणां मौर्ख्यं । अंतर्हसता तेन ते सर्वेप्यन्नपानप्रेषणेन संतोषिताः ॥ इति षड्विंशतमी कथा ॥ २६॥ दैवादापतिते लोकैर्व्यसने दूष्यते नरः । सर्वत्रापि यथा मार्गे मुषितो भौतिकः पुरा ॥ १ 37 लोटाणकग्रामे कुटको नाम जटी जज्ञे । स एकदा गोदावरीतीर्थयात्रायै संघसार्थेन साकं चलितः । मार्गे गच्छतस्तस्य कुत्रापि विषमे चौरैः शकटं लुटितं । पश्चात्तापवान् स निर्गमितसर्वस्वो गृहे जगाम । लोकाश्च तद्ग्रामवास्तव्याः किटिकिट्यर्थं तस्य गृहम् आगत्य पृच्छंति स्म । आः भो भौतिक । किं जातं । कथं शकटं लुंटितं । क्व शकटमभूत् । ततो भौतिको वदति स्म । किं क्रियते । दैववशादेव जातं । शकटं त्वग्रत एवाभूत् । तथापि लुंटितं । पुण्यं कुर्वतोपि विरूपं लगति । तदा देवस्यैव दूषणं इत्यादि । लोकैरुक्तं । अहो भौतिक । तत्त्वन्मौर्ख्यं यः शकटमग्रे करोषि । प्रायः प्रथमं चौरा अग्र एवापतंति । भौतिको वक्ति । किं क्रियते । एवं जातं । पुनरपरस्मिंल्लोकवृंदे समागते तथैव पृच्छायां भौतिकेनोक्तं शकटं मध्येभूत् इति । ततो लोकैरुक्तं । अहो ते महती मूर्खता । को नाम शकटं मध्ये करोति । चौराणां भूमिस्तु सर्वदायि मध्य एव भवति इत्यादि । पुनस्तृतीयलोकवृंदपृच्छायां भौतिकेनोक्तं । यथा । शकटं पश्चादभूत् । पुनस्तैरुक्तम् । अहो ते महामौढ्यं । पश्चाच्छकटं को नाम करोति । चौरा: सर्वेप्यग्रे सुभटभीताः पश्चाद्रटितं खटितं ग्रहीतुमापतंति । तदा जटिना तेषां वचनैर्भृशं रुष्टेनोक्तं । यथा । भो लोकाः । आगलि लीजइ पाछलि लीजइ विचि लीजइ । काहउ रे लोको मां उरइ पेटि पइ सीजइ । 38 ततः सर्वेपि लोका निवृत्ता: स्वस्थाने गताः ॥ इति सप्तविंशतमी कथा ॥ २७ ॥ यथा तथा न कार्येषु गुरुणापि गुणार्थिना । मूर्खाः शिष्याः प्रयोक्तव्या यथा ते क्षेत्रसेचकाः ॥ १ 39 मरुस्थल्यां चक्रपुरे नगरे विकटमिश्रनामा भरटकाचार्योभूत् । तस्य भूयांसः शिष्याः स्थूलवपुषोभूवन् । महामूर्खा: सकृज्जल्पंति राजानः सकृज्जल्पंति पंडिताः । सकृत्कन्या: प्रदीयंते त्रीण्येतानि सकृत् २ ॥ 40 इत्यस्य स्थाने सिरिगिरि बोलति राणा । सिरिगिरि दीजति काणा । सिरिगिरि बोलति पंडिया । तीनरिता सिरिगिरि सिरिगिरि ॥ १ ॥ 41 युधिष्टिरस्थाने जूठिलु इत्यादिमहाशुद्धपाठपराश्च । एकदा च काल एकस्यां वृष्टौ जातायां भौतिकभक्तैर्नगरवासिभिः कर्षणानि कृतानि तानि रूढानि च प्रौढानि । पुनर्भाद्रमासे वृथ्यभावात्तानि शुष्कीभ- वंति स्म । तत आर्ता लोका आगत्य गुरुभ्यो विज्ञपयंति स्म । यथा । कदा वृष्टिर्भविष्यति इति । गुरुणापि भविष्यति २ इतिवचनात्किय- द्दिनानि जना विप्रतारिताः । तत एकेन जनेनात्याग्रहात्पृष्टैर्गुरुभिरुक्तं । एवं यद्यस्माकं भक्तिं करोषि तदा तव कर्षणे वृष्टिर्भविष्यति । ततस्तेन गुरोः सा कृता । ततो गुरुणा चिंतितं । ममैतावंतो यद्गुरुप्रायाः शिष्याः संति ते कस्मिन्कार्ये समेष्यंति । कुतो लाभो न गृह्यते । कुतश्च महत्त्वं नोपार्ज्यते इति । ततो रात्रौ गुरुणा तदीयक्षेत्रं शिष्यपार्श्वाद्वा- पीतो वारि कर्षयित्वा संपूर्ण कारितं । प्रातः स कर्षक: स्वक्षेत्रं जलपूरपूर्णं दृष्ट्वा विस्मितः स्वगुरोः प्रभावं लोकानां पुरस्ताद्वर्णयन् विशेषतो भक्तिं चक्रे । अपरेषु च लोकेषु तथैव गुरोर्भक्तिं कुर्वत्सु तदीयक्षेत्रेषु रात्रौ गुरुणा शिष्यैः सेककार्यं कृतं । एवं लोकमध्ये गु- रोर्महिमा जातः । एवं बहुदिनानंतरमेकेन यजमानेन बहुभक्तिपूर्वं स्वक्षेत्रसेकाय विज्ञप्तं गुरोः । गुरुणोक्तं । तवापि क्षेत्रेद्य वृष्टिर्भविष्यति । गुरुणा रात्रौ तस्यापि क्षेत्रं सेचितं । एवं प्रत्यहं क्रियमाणे निरंतर- जलकर्षणवहनोद्विग्नै: शिष्यैः प्रोक्तमेकदा । अतः परं यः कथयिष्यति स वहिष्यति । ततोपरलोकैस्ते शिष्यास्तत्त्वं पृष्टाः । तैः सम्यक् स्वरूपं सर्वलोकानामुक्तं । ततो गुरुमहिमा सर्वोपि जगाम । एवं गुरुभिः शिष्या न प्रवर्त्तयितव्याः ॥ इत्यष्टाविंशतमी कथा ॥ २८ ॥ स्वयमाचरितं मूर्खो विरूपं वक्ति शंकया । भौतिकोत्र यथा पूर्वं लंबकाणिप्रभाषक: ॥ १ 42 वर्धनग्रामे सोमो नाम जटी वसति स्म । स एकदा स्वयजमानस्य लोहकारस्य गृहे भिक्षार्थं जगाम । तदा तद्गृहे विजने लोहकर्णकं पतितं दृष्ट्वेतस्ततो विलोक्य तं लात्वा स्वमठ्यां समागात् । ततः स शंकयैव भिक्षायै तद्गृहे न कदापि याति । धनिकेन बहु विलोकि- तोपि कर्णको यदा न लब्धस्तदा पुनरन्यः कृतः । तस्य मनस्यपि न .....। एवं बहुदिनेषु गतेषु घनिकेनाचिंति । मद्गुरुर्भिक्षायै कुतो नागच्छति । ततो यजमानेन भौतिको मार्गे मिलितो निमंत्रितः । यथा । भो भवद्भिर्मद्गृहे भिक्षार्थ कस्मान्नागम्यते । भवतां केयं लंब- काणि: । ततो बहुवारमेवं कथ्यमाने भौतिकेन चिंतितं । नूनं वस्तु मयास्य गृहाद्गृहीतं तस्य लंबकाणिरिति नाम । तदनेन ज्ञातं । यतोयं यदा मिलति तदा एवमेव वदति यदुत भवतां केयं लंबकाणिरिति । तर्हि सदीयं नार्पयिष्यते तदा न क्वूटिष्यते । तत एकस्मिन् दिने तेन स्वयमेवोक्तं । भोरियं लंबकाणिर्भवदीया या त्वया प्रतिदिनं मार्ग्यते सा मया भवदीया न ज्ञाता । तेन गृहीता । भवदीया चेत्तर्हि गृह्यतामिति । ततो धनिकेन धूर्तेन ज्ञातं । योयं मम लोहकर्णो गतोभूत् सोनेन गृहीतः । तर्हि मार्गयामि । इति स मार्गितः । तेन शपथपूर्वं प्रत्यर्पिते लोकैः स भौतिको हसितः । एवं न कार्य ॥ इत्ये- कोनत्रिंशतमी कथा ॥ २९ ॥ सुखेन वंच्यते मूर्खो वनिताभिः स्वकल्पनात् । उच्छुडुंगरवासिन्या गेहिन्या भौतिको यथा ॥ १ 43 करटकग्रामे बहिःस्थपर्वतोपरि मठ्यां कदाग्रही नाम भौतिको वसति स्म सभार्थः । स भौतिकः स्वभार्याया: शीलं ग्राममध्ये लोकानां पुरस्तादेवं वर्णयति । यथा । सद्भार्यायाः सदृश्यपरा सती नास्ति । तथा च । इकुपरि इकुपरि डुंगरडइ भाई । अवर न देखुं इसी भाई । उंचइ उंचइ कोइ न जाई । 44a-c इति त्रिपदीं कथयता भौतिकेन लोकानां पुरः स्वभार्यायाः शीले वर्ण्यमान एकेन धूर्तेन चिंतितं । नूनमयं मूर्ख: स्नेहग्रथिल: स्त्रिय: शीलं वर्णयति । स्त्रीषु किं शीलं । यतः । काके शौचं द्यूतकारेषु सत्यं । सर्पे क्षांति: स्त्रीषु कामोपशांतिः । क्लीवे धैर्यं मद्यपे तत्त्वचिंता । राजा मित्रं केन दृष्टं श्रुतं वा ॥ १ .45 ततः स धूर्तस्तस्याः स्वरूपज्ञानाय मठ्यां गतः । दृष्टा भौतिकभार्या रूपवती । सापि तस्य सातिशयं रूपं दृष्ट्वा विजनं च ज्ञात्वा स भोगार्थं प्रार्थितः । तेनापि तस्या वचोंगीकृतं । एवं तयोस्तत्रस्थयोः सहसा भौतिको ग्रामात्समागतः । तदंह्रिनिर्घातं श्रुत्वा धूर्तो भीतस्तया कोणे क्षिप्तः । प्रोक्तं च । भोस्त्वया न भेतव्यं । तथा करिष्ये यथा तव विरूपं किमपि न भविष्यति । प्रतिदिनं त्वयात्रागंतव्यं । तेन च प्रतिपन्नं । ततः सोत्थायागतौ भौतिकस्य संमुखी गता । उक्तं च स्वपत्युः । स्वामिनः अद्य भवतामेकं महारिष्टं जातमभूत् । परं मया क्षेत्रदेवतायै पादयोर्लगित्वा तट्टालनाय विज्ञप्तं । ततो देवतयोक्तं । यदि तव भर्ता चक्षुषोः पट्टं कंठे च घंटिकां बद्ध्वा इकुपरि २ भाई इति पादत्रयमुच्चरन् फेरकत्रयं ददाति तदा सर्वमप्यरिष्टं यातीति । तस्या वचसा भौतिकेन तथा क्रियमाणे धूर्तः आंखि पाटा गलि घंटा । अम्हे मढी माही- 44d ति चतुर्थपादम् उच्चरन्निर्गतस्त्वरितः । ततस्तृतीयफेरानंतरं भौतिके- नोक्तं । हे भद्रे कोयं याति । तयोक्तं । नाथ इदं मूर्तं महारिष्टं गच्छदस्ति । तेन च स्वीकृतं । एवं स धूर्त: प्रतिदिनं तां भुक्त्वा या- ति । एवं कियद्दिनानंतरमेकदा भौतिकेन लोकानां पुरस्तात्तथैव प्रोक्तं । इकुपरि भा० । ततो धूर्तेन चतुर्थपाद: प्रोक्तः । यथा । आंखि पाटा० ॥ तच्छ्रुत्वा लोकै: स्वरूपं शीलं च तस्याः ज्ञातं । तथापि मूर्खत्वेन भौतिको न वेत्ति स्म । मूर्खा ईदृशा भवंति ॥ इति त्रिंशतमी कथा ॥ ॥ ३० ॥ यो येन बुध्यते कार्यं तं तथा बोधयेद्बुधः । दग्धकाकादिना भौता यथा विज्ञेन वारिताः ॥ १ 46 मरुस्थल्यां सोलोकग्रामे बहवो भौतिका वसंति स्म । एकदा ते स्वचक्र पुरस्ताद्यजमानानां वंदापनाय चलिताः । तैः सहैक: सुविचार: पंडितोपि चलितः । एवं तेषां मार्गे गच्छतां मध्याह्नं जातं । अतिबु- भुक्षितैर्भौतिकैः सर्वतो भक्ष्यं विलोक्यमान एकं महद्धान्यक्षेत्रं दवाग्नि- दग्धं दृष्टं । तन्मध्येर्धदग्धान्बहून्काकान्दृष्ट्वा तेन गलमोटनपूर्वं खादितुं प्रवृत्ताः । ततः सुविचारेणोक्तं । आः पापैः किमारब्धं । पूर्वं मांसमपि न खाद्यं किं पुन: काकसत्कं । इदं चंडालोचितं कर्म कस्मादारब्धं भवद्भिः । ततस्तैरुक्तं । काका: खाद्या उक्ताः संति।पंड़ितेनोक्तं । क्व । भौतिकैरुक्तं । मातृकायां । यथा । क ख ग घ ङ इति केति काका: खेति खाद्या: गेति गलं मोटयित्वा घेति घना: ङऐति ङव- द्वक्रीकृत्य । ततः सुविचारेणाचिंति । मूर्खा एते कल्पितात्पवर्तमाना: कल्पितेनैव वार्याः इति । ततश्चोक्तं । भो भौतिका भवतामग्रतो मातृ- कायाति । तैरुक्तं । नायाति । तेनोक्तं । तर्हि तत्रैवाग्रे त थ द ध नेत्यत्र निषिद्धमस्ति । तैरुक्तं। कथं । तेनोक्तं । तथेति तथापि दधेति दग्धाः न इति न खाद्या: । ततस्तस्य पंडितस्य वचसा सर्वेपि भौ- तिका: काकखादनतो निवृत्ता: ॥ इत्येकत्रिंशतमी कथा ॥ ३१ ॥ कुर्वंति कलहं मूर्खा: स्वभावेनापि जल्पिते । पंडितेन समं यद्वन्मेघवृष्टौ जटी पुरा ॥ १ 47 देवरमणपुरे दिवाकरः पंडितोभूत् । स एकदापि प्राकृतभाषया न वदति स्म । एकदा वर्षाकाले पंडितोपरपंडितेन समं ग्रामाद्बहिर्दे- हचिंतायै गतोभूत् । यावता स पंडितः स्वगृहं प्रत्यागच्छति तावतां- तराले मेघः प्रचुरधाराभिर्वर्षणाय लग्नः । ततः पंडितोवाप्तः क्लेदन- भयात् कस्यचिद्भौतिकस्य मठ्यां प्रविष्ट: स्वभावेनापि द्वितीयपंडित- स्योक्तं । यथा । वर्षति मेघाः । जटिना तद्वचः श्रुत्वाचिंति । नूनमयं विद्वान्मां दृष्ट्वा गुप्तगालिं ददानोस्ति । ततो भौतिक उत्थाय पंडितस्व वस्त्रांचले विलग्नो वक्ति । मम गर्दभत्वेन गालि कस्माद्ददासि । पंडितेनोक्तं । कथं । तेनोक्तं । शृणु । यथा । वर्षंति मेघा इति त्वयोक्तं । अग्रतस्त्वेवं ज्ञायते । यथा । ऊंघंति निद्रां आचरंति मेषा गर्दभाः । इति मां गर्दभं कुर्वाणोसि । पंडितेनोक्तं । मैवं वद । अरे मया स्वभावेनोक्तं । भौतिको वक्ति । मा कूटं वद । त्वया मम गुप्ता गालिर्दत्ता । राज्ञोग्रे चल । एवं कलहं कुर्वाणो लोकैः कष्टेन वा- रितः । ततः पंडितो हृष्टो गृहे जगाम ॥ इति द्वात्रिंशतमी कथा ॥ ३२ ॥ ----------IV. Notes. 1 Translations : Aufrecht, Festgr. an Roth, p. 132ff : Hertel, Ind. Mārchen 38 (p. 148). क्वापि वाते शयितः = 'is mad'; cp. Cāņakyaśataka 48c उन्मादो मातृदोषेण, explained by Jībānanda Vidyāsāgara (2 ed. Calc. 1891, p. 13) as follows: मातृदोषेण मातुः गर्भावस्थायां वायुरोगाविर्भावेण इति भावः उन्माद: क्षिप्तता Cp. Sskt. वायुग्रस्त, वायुनिघ्न, वातुल Guj. मगजमां पवन भरावी 'being filled with wind in one's brain' = to be led away by a whim'; पवन उपर चढवुं 'to ride on the wind'='to be whimsical'; वायरे चढवुं 'to ride on the wind'= 'to indulge with one's own whims'; वायरो वावो 'to blow' (of the wind); 'to have a whim or freak'. According to a popular notion prevailing throughout Germany, madness is produced by wind in the brain. Hindu medicine ascribes a certain species of insanity to wind prevailing in the body; see Jolly, Med. § 94. ॥ - आलमालम् (in Aufrecht's text wrongly अलम् अलम् with the impossible signification 'too much'; cp. Festgr. an Roth, p. 130 with note 3), a corruption of Pers. Als li, H. अल्लमगल्लम 'nonsense'. Pañcākhyānavārttika has अर्लपर्ल (tale 25): cp. अरल 'stupid', used, according to Belsare, in Kathiawad. ॥ Stanza 3: Tantrākhyāyika (f), Anhang iii (p. 165; transl. i, p. 142; ii, p. 156 ). The anomalous form वसंतस्य occurs in this kathā-saṃgraha stanza also Pañcäkhyānavārttika 48. As I have no complete copies of the other vernacular recensions of the Pañcākhyānaka, I am unable to verify their readings. ॥- अमित्रो; मित्र is masc. in Gujarati ॥ 2 Transl.: Aufrecht, Festgr. an Roth, p. 184. 3 Transl.: Aufrecht, ZDMG. xiv, 576 ff.; Hertel, Ind. Märchen 39 (p. 152); Hertel, Das Pañcatantra, s. Geschichte u. s. Verbreitung, Leipzig, Teubner 1914, p. 282. ॥ - Before इत्यादि दृढं तर्जयित्वा (p. 24, 1. 25) something seems to be missing in the text॥-As to the stanza added at the end of this story in the second recension, see Introduction, p. 8 ॥ 4 Transl.: Weber, Ind. Str. i, P. 247 (= MKAWB. 1860. p. 69). Cp. Somadeva, KSS. 62, 231 = Po Yu King 286 (Hertel, Narrenbuch, p. 33f), KSS. 63, 168 = Po Yu King 289, and Bhd. 14. 5 The same story in Munisundara, Upadeśaratnākara xix, 66 ff. (p. 162a), Munisundara's wording is but slightly different from that of our text. It is clear that his text is taken from some manuscript belonging to the same recension as the MS. on which our edition is based. His complete readings are given in our Variants ॥ गुणयंति. गुणय्‌ = to repeat. Cp. Munisundara, Upadeśap. xv, 113f. Op. Old Guj. गुणवुं (same signification; भणी गुणी 'having learnt and repeated', Hemānand's Vetālapañcaviṃśatikā 14, 14). ॥- उपश्लोकं पठिताः = उपश्लोकिता: ॥- On the village poets see above, p. 6. The village poet of our story wishes to write correct Sanskrit like the Bharaṭakas in tales 20, 26, 28, and 32. His stanza is a mixture of Sanskrit, Prakrit, and Gujarati words. चट्टा , nom. pl. = Ssk. * च्छात्त्रकाः; लंब Guj. = long; tall. पठति for पठन्ति, as Old Guj. पठइ stands for the singular as well as for the plural; भुख Guj. = hunger. Transl.: 'O Bharaṭaka, your pupils, the tall, and wellfed (stout), and prosperous (rich), do not recite (learn), not repeat, and not make poetry. And I [plur. of modesty] am reciting (learning), but [instead of, 'and'] I am making poetry; notwithstanding I am starving with hunger. What is here the fault of deeds [done in previous existences]? The metre of the stanza is Mâlinî. 6 Transl.: Hertel, Ind. Märchen 40 (p. 157). 7 Transl.: Hertel, Ind. Märchen 41 (p. 158); transl. of the text of the second recension by Pavolini, Stud. Ital. i, p. 55. 8 Transl.: Hertel, Ind. Märchen 42 (p. 158); of 2d rec. Pavolini, Stud. Ital. i, p. 55. 9 Transl.: Hertel, Ind. Märchen 43 (p. 160). Antarakathāsaṃgraha 18 (Pullé, Stud. Ital. ii, 1898, p. 23). Hemavijaya, Kathār. 199. As to the Old Guj. verse, see Introduction, p. 9. 10 Transl.: Hertel, Ind. Märchen 44 (p. 162). Cp. Somadeva, KSS. 63, 187 = Po Yu King 313. 11 Transl.: Hertel, Ind. Märchen 45 (p. 164). 12 Transl.: Hertel, Ind. Märchen 46 (p. 13 Transl.: Weber, Ind. Str. i, p. 248 ( = MKAWB. E p. 70). Cp. Somadeva, KSS. 65, 177 and 200. Hemavijaya, K ratnākara 221. Antarakathāsaṃgraha 3 (Pullé, Stud. Ital. I p. 20). 14 This story is a variant of Bhd. 4. - Trans 2d rec.: Pavolini, Stud. Ital. i, p.56. 15 Cp. Somadeva, 61, 18; Po Yu King 266; Hertel, Narrenbuch, p. 16 f. Indian Notes and Queries iv, p. 194, no. 541. ॥- पंच = पांच 'some' (things). ॥- I do not quite understand the speach of pupil. Evidently it forms a stanza the wording of which is marked in our text. वक्रं 'crooked' corresponds to प्राध्वरं 'straight'. of them are perhaps glosses. डोलि: may either be Guj. डोलि: f., 'a litter; a kind of swinging cot; loss; ruin; disagreeable or Guj. डोल, f., 'a bucket; a pail'. ॥ - The faulty passage made by dots perhaps contained an adaptation of Guj. ओगलो,ओ 'a hole'.॥ - 16 Somadeva, KSS. 61, 188. धूपकडुच्छकं (°छ°) 'a censer'; cp. Hemac., Deśīn. ii, 7 कड़छू अयोदर्वी ; Pāiyal कडुच्छुओ दव्वी (varr: कडुछउ, कडुच्छूओ); Guj. कड़छो 'an iron ladle or spoon';कड़छो 'a small ladle or spoon used in cooधूपकटुच्छुक Munisundara, Upadeśar. iii, 73 (fol. 28), transl धाणुं (= धूपदानी 'censer'). Cp. pw. धूपकटच्छुक, Kāraṇḍa(Calc. 1873, Kern); PW. v, 1236 कटच्छु Varāham. Bṛh. 27 (25 This deśī word is neither recorded in the Hindi, nor in the M dictionaries. From our tale it is clear that this censer must contain two boxes opposite to one another, with a common bottom separate openings the lids of which are probably in pierced The ghee, of course, is in a liquid state. 17 Transl.: I Ind. Märchen 47 (p. 165). Hemavijaya, Kathāratnākara 34. 18 physician says: 'Molasses ( गुड़), cardamoms ( दाडिम ), dry (सूंठि), black pepper ( मिरी,= मरी, Sskt. मरीच)'. In the wing text, गुडदा (not recorded in the Guj. dict.) is in Marathi of iron mace, an iron bar with a knob at the end and a s bilt' (Molesworth). डिमसुं and ठिमिरी are meaningless. 19 pupil, of course, infers the existence of a carriage fro: rumbling of the thunder. ॥ 20 Trying to remember the Sa stanza, the Bharaṭaka gives a mixture in which only जायत इव in the first, and यत्र in the second half are Sanskrit. The rest contains exclusively Guj. words. फुट m. a crack; फुटा nom. m. pl. past ptc. of फूटवुं = Ssk. स्फुट्; फौटो = फोटो, m. pl. = स्फोटा: 'cracks'; 'ulcers'; वइजला nom. pl. of वइजलो, Hindī बैजिला 'a species of black pulse'; बलद = bull; भइसी = mod. Guj. भेंस 'a she-buffalo'; महता, voc. of महतो (मुहतो, महिंतउ, मुंहतो) minister; छै, 3d sg. or. plur.= is, are; भली, f. of भलुं 'good'. Transl. :'Crack! crack! Burst, burst have the ulcers; it may be as [with] vaijal seeds, where there is the good she-buffalo having one bull, o minister Sāngan!' 21 विस्मृत्य गतं, Guj. constr. = विसरी गयुं ॥- Instead of द्वयोर्भक्ति: पततु. lit: 'May love (Guj. भक्ति) fall on the two', he says: 'May the oven (भट्ठि:) fall upon them'. 22 On the village poets, see above, p.6. 23 Munisundara, Upadeśaratnākara iv, 36 ff. (p. 38a).- भक्ते गच्छंत्या 'going to dinner'. 24 म झखि Old Guj. = Don't chatter! ॥- On पद॰ ग॰ see Glossary ॥ उगा 'be silent!'; cp. Mar. उगा 'silently', 'still' ॥ - चुप्य for चुप् Guj., = Hush! Hold your tongue! - The meaning of the Gujarati stanza is as follows: 'We got majhakhi ('don't chatter') in a cup (bowl), and five ugā ('silent!'): but no other thing whatsoever is as sweet as the sweet chupy(= chup, Hush!'). 25 Transl.: Weber, Ind. Str. i, p.249 (= MKAWB 1860, p.72). Hemavijaya, Kathāratnākara 54. 26 Transl.: Hertel, Ind. Mārchen 48 (p.166).॥ - यत्तत् = Guj. जे ते 'whatsoever' ॥ - The would-be-Sanskrit of the letter consists of partly maimed Gujarati words: दस = ten; अट्ठ = अठे = here; नदयल = नदी + आल 'belonging to the river'. (cp. Old Guj. उजमाल 'zealous', from उजम); तड = Old G. तडि, Sskt. तटे; रह च्छ = Old G. रहै छै 'they are standing'; महत for महता, voc., O minister; म Guj. = Sskt. मा; कर Guj. imperat. = Sskt. कुरु; जम for जिम, जेम 'that'; भखन [read भख?] for भुख = hunger; मरा for मरां, Old Gujarati 1st pl. present, from मरवुं = to die. Transl.: Here ten Bharaṭakas are standing at the bank of the river; O minister Āśīrdhara, do not allow us to starve with hunger'. 27 पश्चाद्रटितं खटितं 'a person trudging behind (the caravan)'. Guj. रडवुं, Mar. रडणें to cry, to weep, to wail, Guj, also 'to be hopeless', 'to be smashed'. Molesworth says: 'This verb is used with the uttermost license in reviling the mode of doing, proceeding, or being of a matter'.Guj. खद्धवुं 'to be dislocated' (in Old Guj. also transit.). Hence the meaning of रटति खटति is 'to be dislocated with difficulty (painfully)', i. e. to trudge. The signification of this phrase appears to have been influenced by a second Guj. verb रडवुं 'to tumble', and by रडवडवुं 'to roam', 'to trudge'. Cp. Guj. रडयुं खडयुं (compounded past partic. of the two verbs) 'scattered, dispersed, stray, troubled, afflicted'; Mar. रडतखडत (also रडतरडत रडतपडत, रडतकसत) without vigor or briskness; with a thousand stops and pauses; in a dull, dawdling, poking manner; mournfully, sluggishly, joggingly, hobblingly, draggingly - doing, proceeding, coming, moving' (Molesw.); H. रटघट = रतघट 'toil and trouble, labour and pains'. -The translation of the Gujarati stanza is as follows: 'Before (i. e. at the vanguard) one is taken (i. e. seized, attacked), behind (i. e. at the rear) one is taken, in the middle one is taken; say, O ye people, is one (i. e. the embryo) accomplished in the mother's chest, belly, and foot?' ॥ This is the only story of our collection in which a Bharaṭaka suffers without his fault. All his endeavours to escape the blame of his fellow-men by deviating from the truth are of no use to him. The looser is always laughed at, and as the stupidity of the Bharaṭakas is a well-known and generally acknowledged fact, every man is a priori convinced that the poor fellow must have been the cause of his own misfortune. Cp. the story of the miller, his son, and his ass in Lafontaine's Fables iii, 1; Chauvin, Bibliogr. des ouvr. arabes ii, p. 148, no. 2, and iii, p. 70 and 145. 28 मरुस्थल्यां 'in Marwär'. ॥ सिरिगिरि, a simple corruption of the Sanskritword; बोलति, Sanskritization of Old Guj. बोलइ 'they speak'; राणा, n. pl. of Guj. राणो 'king'; दीजति Sanskritization of Guj. दीजइ, pass., 'is given'; काणा, a corruption of कन्या [in Guj., this word would mean 'the one-eyed ones' (n. pl. m.)]; पंडिया is Mahārāṣṭrī; the rest of the stanza is corrupted Sanskrit. - It should be observed that in this hybrid stanza the second and the third pādas are transposed to the effect that the second päda rhymes with the first. Hence this stanza in all probability was not imagined by the author of the Bhd., but only quoted by him. That similar stanzas, meant as real poetry, existed, is certain. Cp. Uhle's edition of Vetālapañcaviṃsatikā (of 1881) p. 197. 29 नूनं वस्तु ... The relative pronoun is omitted as very often in Gujarati ॥ 30 Transl.: Hertel, Ind. Märchen 49 (p. 167). The same story is told by Hemavijaya, Kathāratnākara no. 41. ॥ - The stanza is in Old Gujarati. इकुपरि = Sanskr. एकोपरि 'on one'; डुंगरडुं dim. a hillock, a sharp and peaked rising; ॰डइ loc. sg.; भाई for बाई lady, mistress, sweetheart; अवर, mod. और Sskt. अपरां; देखुं I see (inf. देखवुं ); इसी f. such (a one); भाई brother(s); ुंचइ , loc. of ुंच ुं, mod. ुंचुं, ूंचुं, Sskt. उच्च- क high; कोइ Sskt. कोपि; जाई Sskt. याति ॥- सापि तस्य... As it stands, the construction is incorrect; read तयापि ? । - आंखि, loc. of आंख f. eye; पाटा. n. pl. of पाटो a strip of cloth tied over the eyes to keep them shut; गलि = Sskt. गले: घंटा ts.; अम्हे n. pl. we (i. e. I); मढी = Sskt. मठी; माहि = Sskt. मध्ये ॥ 31, मरुस्थल्यां see note on 28. 32 ूंघंति is a hybrid form, derived from Guj. ुंघवुं or ूंघवुं = to sleep. As the Bharaṭaka supposes that there is a pun in the words of the scholar, the pronunciation of वर्षन्ति must have been similar to ूंघंति . The pronunciation of घ was ख, as the constant confusion of these two akşaras in MSS from Gujarat shows. Confusions of voiced and voiceless consonants occasionally occur. Interchanges of व and उ, as in रावलो राउलो and the like show that व must have had a vowel sound similar to that of उ. र must have had a very weak sound. This is clear from the fact that it is occasionally used in order to avoid hiatus; thus तथारस्तु beside तथास्तु, कुट्टनीराकारिता, तस्यारर्थे in Śivadāsa's Vetālap. and in Suvābahuttarī-Kathā, and in our text in भोर् before vowels. So ूंघंति and वर्षंति as well as मेषा: and मेघा: were similar to the ear. If the Bharaṭaka explains मेषा: by गर्दभा:, he replaces the first word by the grosser abusive term. Cp. Hindi मेषचषम 'sheep-eyed' = 'a blockhead'; Mar. मेषपात्र 'a term for a sheep-faced, mealy-mouthed, imbecile fellow', and मेशा or मेशी = sheep-faced, imbecile. As the Gujarati dictionaries do not record मेष as an abusive term, the Bharaṭaka would seem to give the Gujarati equivalent of what was known to him as a term of invective from Hindi. But it is equally possible that in former days मेष was used in Gujarati with the same signification as in Hindi and in Marathi. -----------V. Glossary of words not recorded in the dictionaries of the Sanskrit Language. The reference is to the number of the respective story. आछुक (= Guj. आच्छकलुं Shallow-minded; cp. आछुं dim, not full) empty-headed fellow, dullard 8 (cp. Variants 8.28 ) आलमालम् , s. note on 1. आसत्ति: ( = सत्ति: ) the beginning. 6. उत्तारकः = Guj. उतारो H. उत्तारा night- quarters, station (for travellers). 22. उत्तारयति to bring down, to bring into (the house).22. उपश्लोकं पठ् = उपश्लोकय् to celebrate in a song. 5. कच्छोटिका (not ‘Saum’, ‘Borte’: see Petersb. Dictionaries; but) = Guj. कछोटी, H. कछौटी ‘the end or hem of a lower garment which, after being carried round the body, is gathered up behind and tucked into the waist band’ (Apte). 11. कट्टोरकः = Guj. कटोरो a shallow cup . 24. कडुच्छकं, see note on 16. कंथयति to wrap, envelop, veil. 19. कर्णः, कर्णकः a hoop, a tire (see pw, and cp. Guj. कानो ‘the edges of the mouth of a pot, which serve as handles in lifting it up’; Old G. कांनो the edge of a well). 29. कल्यसत्कं, see सत्क. काकसत्क, see सत्क. किटिकिटी = Mar. किटकिट ‘any long-continued, irritating, or disquieting sound: e.g. …peevish complaining, ill-humoured chiding; Mod. Guj. कटकट f. wrangling; H. कटकटी and किटकिटी vexation, grief, trouble. 27. कोष्टिका (i.e. ॰ ष्ठि ॰ ) = Guj. H. Mar. कोठो a granary, a store-room. 15, 23. ख़रटिक in भूतख़रटिक dirty (or : lean?) asa spectre; cp. Hem., Deśī II, 79: खरडिअं रुक्षं भग्नं च; Guj. खरडवुं to be-smear, soil; खरडियुं a drought; खरड़कुं a streamlet. 10. गडूगडत्, ptc. pr: from Guj. गडगडवुं to roll down; to peal, to thunder; Mar. गडगडणें to rumble, clatter, rattle, roar; to tumble down or fall in bodily and noisily. 3. गण, m, = Guj. गुत्गुं, n., a crumb of a cake soaked with oil. 24. गुण: = Guj. गुण remission or abatement of a disease. 14. गुणय् see note on 5. घोलयति = Mod. Guj. घोळवुं, H. घोलना, Mar. घोलणें to dissolve, to mix with a liquid.12. चटति (an extremely frequent word in the Sanskrit of Gujarat) = Guj. चडवुं. चढवुं to ascend, go up, climb: in Old Guj. also 'to enter:' (intr.). 15. 25. चुल्हक: H. चूल्हा m., चूल्ही, चुल्ली f., Mar. चुल्ला m., Guj. चूलो, चुलो, चुली a fireplace; the hearth. 2. चेल्लक: = Guj. चेलो, H. Mar. चेला pupil. 20. छूट् (छुट्) (a very frequent root in the Sanskrit of Guj.) = Guj. छुटवुं, H. छुटना to become loose, to be released from restraint or trouble. 29. Caus. छोटयति. 23. डबकिका, dim., = Guj. डबकी, H. डुबकी a dive, a plunge. 17. डोलि:, see note on 15. तप्तिः = Old Guj. तात f., pain, torture. परि० 4. देहचिन्ता to cncare 32. - See Introd. p. 8. दोरिका = Guj. दोरी a string, a cord. 6. धनिकः (very frequent in the Sanskrit of Guj.) = Guj. धणी, H. Mar. धनो master, owner, lord, proprietor, 13. 23. 29. धनिका wife of a land-owner, farmer's wife. 23. धूपकडुच्छकं, see note on 16. नीरंगो a veil (also Kathākoça, Tawney, p. xxiii). 3, पंच, see note on 15. पट्टकूलं = Old G. पटकुल 'silk cloth, Mod. Guj. पटकूळ 'a fine garment', Mod. Guj. पटोलुं 'a kind of silk cloth worn by women', Mar. पट्टकूल, pop. पट्टकूळ 'woven silk'. 3. 9. पढ्शुद्धिः f. = Guj. पडसुदी fine white fiour of wheat. ॰मय. 24. पिट्टनं a beating. 23. पिट्टयति = Guj. पिटवुं , पीटवुं, Mar. पिटणें to beat. 14. 18. पृष्टिः m. the back (cp.pw. sub पृष्ठि) 10. 23. प्रस्तावयति, denom., to recite the prologue of a drama. 9. प्राध्वर (not faulty, as pw. assumes, but) = Guj. पाधरूं 'not crooked; straight; upright; erect; direct; right'. 15. 25. फाला = Old G. फाल f. 'a leap, bound', Mod. Guj. फाळ f. 'a run, running'. 10. फेरः, फेरकः = Guj. फेरो, H. Mar. फेरा a turn, a perambulation; walking round. 30. बुंबा = Old Guj. बुंब, बूंब, Mod. Guj. बुम बूम f. 'a cry', बुमा- बुम m. f., बुमाशोर m., बुम्बारव m. 'a loud outcry; clamour'; बूमाबूम f., बूमेबूम f., बूमराण m. 'loud and confused cries'. 10 भट्टः = Guj. H. Mar. भाट a poet. 5, 22. भट्ठि: = Guj. भठ्ठी, H. भट्ठी, भट्टी an oven. 21. भल्, see संभाल्य and pw. भिक्षयितुं, denom., (from. Guj. भिखवुं to be reduced to beggary; to be disappointed; to fail in business) to reduce to beggary; to cause to fail.15. मारयति = Guj. माखुं, H. मारना, Mar. मारणें to beat. 18. मुत्कलकंठं adv. at the top of one's voice. 15. मुत्कलापयति to get a permission 8; to take leave 22 (Hem. Deśīn. vi, 147 मुक्कलं = स्वैरं; Pāiyal. 13 मुक्कला = निरग्गला; Old Guj. मुकलावो: = Sskt. मुत्कलापन fetching home a bride : cp. Hertel, Idg. Forschg. xxix, 215 ff.). यत्तत् pron. indef., see note on 26. या with आ to be known. 31. रंक: = Guj. रंक a beggar, a destitute person. 10. रंकक: a miserable beggar. 10. रटति खटति to trudge 27 (see note). रण्डयति denom. to make a widow. 16. लग्, with जिह्वायां to be to one's taste (said of eatables and drinkables). 10. 13. 23. लघुनीति: f. = Guj. लघुनीति 'making water'. 11. लपनश्रीः, f., a kind of sweetmeat in the form of human and animal figures. In Hemavijaya's Kathāratnākara, no. 216, a ल० is mentioned, which represented a cart with a bull and a driver, and which was destined for the entertainment of the whole population of a village. 24. लम्बकाणि: f., delay (cp. Guj. लंबाण n., लंबाई length, extension). 29. लोक्, Caus. with वि, see संभाल्य. वद् caus. वादयति = Guj. बोलाववुं (caus. of बोलवुं) to summon 14; to address 25. विलूरयति = Guj. वलुरवुं H. बलूरना to scratch vehemently, to scrape. 3. वृत् with परा, caus., to commit to memory; cp. Guj. परावृत्त 'reflected', and परावर्तन 'reflection'. 21. शटित ragged, tattered (cp. pw. sub *शट्). Guj. सडवुं to rot, to putrefy. 10. शंड: = Guj. सांड 'a mischievous bull'. 10. 17 (in this story also spelled षंड:). संघ: = Guj. संघ a body of pilgrims. 27. सत्क adj. belonging to; consisting of. अधीश्वरसत्क referring to, or treating of, Shiva 9. तत्सत्क 13. मांसं... काकसत्कं 'crows' flesh' 31. कल्यसत्क 'belonging to yesterday', 'of yesterday', hesternus. (Guj. काल 'yesterday' as well as 'tomorrow') 23. - Subst. n.: property. 8. संभाल्य having touched, fingered (Guj. संभाळवुं, H. संभालना, Mar. सम्भालणें to take care of', 'to look after). 11. (Cp. विलोकय् in the same story, same signif.). सारा care. सारां कृ to take care of, to look after. 26. स्मृ with वि, impers., c. gen., to be forgotten. 20. हक्कयति, to shout to, to challenge (often in this sense in Guj. Sanskrit). 8. ---------Addenda. A. To the Notes. 8 (p. 28, 2). Query : read विडंबं यांति ते प्रांते इक्षुग्राहिकभिक्षुवत् ? 10 (p. 30, 1. 3 from bottom). Either प्रथमं , or पूर्वं should be deleted. 12 1. 5. Query: read ॰त्काल्पं देय॰? 20 (p. 36, 1. 1). Either च should be deleted, or some verb is missing in 1. 2; and in 1. 3, च appears to be a blunder for ते. B. To the Glossary. कौटुंबिक:, a husband-man, a farmer. 23. धृ, caus, to learn by heart. 20. मातृका, the alphabet. 31. ----------