श्रीश्रमरुककविविरचितम् अमरुशतकम् वेमभूपालविरचितया शृङ्गारदीपिकाख्यया व्याख्यया समलंकृतम् । AMARUŚATAKAM With Sṛngāradīpikā of Vemabhūpāla A Centum of Ancient Love Lyrics of Amaruka Critically edited With an Introduction, English translation and Appendices CHINTAMAN RAMCHANDRA DEVADHAR 'अमरुककवेरेकः श्लोकः प्रबन्धशतायते टीकाकारः PDF Creation, Bookmarking and Uploading by: Hari Parshad Das (HPD) on 9-January-2014. M.A. MOTILAL BANARSIDASS Delhi Varanasi Patna Madras श्रीअमरुककविविरचितम् अमरुशतकम् AMARUSATAKAM OF AMARUKA MOTILAL BANARSIDASS Head Office: Bungalow Road, Delhi 110 007 Branches: Chowk, Varanasi 221 001 Ashok Rajpath, Patna 800 004 6 Appar Swamy Koil Street, Mylapore Madras 600 004 First Published: Poona, 1959 Reprint Delhi, 1984 Printed in India by Shantilal Jain, at Shri Jainendra Press, A-45, Phase 1, Naraina, New Delhi 1100 28 and Published t Narendra Prakash Jain, for Motilal Banarsidass, Delhi 110 007 PREFACE The Sṛngaradipika of Vemabhupala which represents the Southern recension of the Amaruśataka is printed here for the first time in Devanagari characters. This commentary, though inferior to the Rasikasanjivani in point of learning as well as critical acumen, has the merit of being very systematic, and gives for each stanza the context, the meaning, the import of the passage, the emotional states, the type of beroine and her condition, the type of hero, the sentiment, the elements of the Kaisiki style and lastly the figure of speech : अवतारोऽथ संबन्धोऽभिप्रायो भावलक्षणम् । नायिका तदवस्थाच नायकश्च ततो रसः ॥ अङ्गानि कैशिकीवृत्तेरलंकारस्ततः क्रमात् । इत्येतानि प्रवक्ष्यते यथासंभवमञ्जसा ॥ The intriguing problem of the recensions of the Amaruśataka is thoroughly discussed in the Introduction and the conclusion arrived at is that, as remarked by Bühler, the recension represented by the oldest commentator viz. Arjunavarmadeva is nearer to the original than the other two recensions. A literal English translation is added immediately after each stanza. A metrical rendering in English is avoided both because such a task is well beyond the capacity of the present writer and because these bewitching love lyrics, with their subtlety, their simplicity of effect, and their claborate and effective rhythmic quality are essentially untranslatable. Who will not agree with the view expressed by Dr. Keith that " English efforts at verse translation fall invariably below a tolerable inediocrity, their diffuse tepedity contrasting painfully with the brilliant condensation of style. [2] the elegance of metres and the close adaptation of sound to sense of the original ?" I have pleasure in acknowledging the debt I owe to Dr. S. K. De, whose scholarly articles in Our Heritage' were of very great help to me in forming my own views about the textual problem of the Sataka. I have also liberally drawn upon Simon's edition of the Amaruśataka, and am further Indebted to Dr. Fris for the many suggestions I have derived from his article on " the Recensions of the Amaruśataka". I am very grateful to Dr. P. K. Gode who secured for me Devanagari transcripts of mss from Adyar, Madras and Baroda; he also secured for me the loan of mss from the Anandaśrama, Poona. Prof. E. V. V. Rāghavācārya was kind enough to send me from his collection a printed edition in Telugu characters from Madras. Prof. V. M. Bedekar of the Bhandarkar Oriental Institute helped me a good deal by rendering into English the German translation of quite a large number of these verses from the "Indische spruche. " I cannot be too grateful to the authorities of the Poona University who helped me with a liberal grant for carrying on research on the problem of the Amaruśataka. Dr. R. N. Sardesai, the enthusiastic Proprietor of the Oriental Book Agency, Poona-2, has laid me under a debt of gratitude for so readily undertaking the publication of this work. My special thanks are due to Shri. D. V. Vinze for printing the work to my satisfaction. Prabhakara Niketana Deccan Gymkhana, Poona 15 March 1959. } C R. Devadhar. CONTENTS PAGES The Critical Apparatus Introduction 1-3 9-31 Abbreviations Text, Translation and Commentary Appendix A 32 1-118 119-124 I Western Recension II Rudramadevakumara's Text III Eastern Recension Appendix B 126-131 A conspectus of stanzas in the three Recensions and in Rudramadevakumara's Text and their Sequence Appendix C Index of Citations Appendix D 132-140 141-155 Important variants in Arjuna, Ravicandra and Rudrama and critical comments. Appendix E Metrical Analysis 156 THE CRITICAL APPARATUS The mss utilised for this edition are the following : DEVANAGARI 'Anandāśrama mss collection, Poona No 4459 ᎠᏎ D₂ == = No 4423 " " " " D3 = " No 7051 " " " D 5 = A manuscript from Mangalvedhã deposited at the Bhandarkar Institute, Poona. D = A manuscript from Kolhapur obtained through the courtesy of Pandit Khuperkaraśāstri, dated Saka 1789. D₁ = Mg = GRANTHA Adyar manuscript Library No. XXIV M 25 Government Oriental manuscripts library, Madras No. D. 11923. MALAYALAM Bm Oriental Institute Library, Baroda, No. 6905 (b) TELUGU Mt Printed edition, Madras, dated 25 Feb. 1865. Detailed account of the manuscripts D1 Paper ms Size 8" x 4". Folios. 80. The numbering of stanzas is irregular, No 68, coming in its own place and again after 69, is numbered twice; and No 69 is again repeated. The hand-writing is clear and legible, but is not uniform; in folio 8, for example, the letters are so bold that instead of an average of ten lines to a page and thirtytwo letters to a line we have only eight lines to a page and twenty-six letters to a line; while on some folios the average of lines dwindles to only seven and of letters to twenty only. However, as the style of writing shows the same अमरुशतकम् hand, it is not a composite manuscript. The margins are ruled in two red lines upto folio 16 only. It does not give the introductory verses of Vema's commentary. It does not give the text. There are no marginal corrections. The manuscript is very corrupt, eg it gives कान्तिया for कान्तया ; अर्जवेण for आर्जवेन ; स्फट: for स्फुट: ; खंडौ for खड्डौ, त्रिडागम: for · इडागमः, शुकहासेन for शुष्कहासेन, सान्त्वियितः for सान्त्वयतः ; in fact, these corruptions literally run into hundreds In many places it avoids giving synonym for every word, as the exemplar does as सहृदयः = रसिकः ; नय- नाम्बु = अश्रु ; बन्धुषु = स्वजनेषु; गण्डयोः = : कपोलयोः; केलिरुचिः = क्रीडा- प्रिय:. There are quite a few lacunae in the commentary, as in stz. 11, stz. 34, stz. 58, stz. 72, stz. 86, stz. 87, stz 88 and stz. 92. There is no date, but the manuscript does not appear to be very old. The colophon gives the following stanza: आवर्तः संशयानामविनयभवनं पट्टणं साहसानां दोषाणां सन्निपातं कपटशतमयं क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डं स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिनां प्राणनाथः ॥ छ ॥ छ ॥ छ ॥ D 2 Paper ms 12" x 4"; folios 62; stanzas 52 and 53 bear the same number 52 and hence there is a difference of one in the numbering of subsequent stanzas, the last stanza being numbered one hundred instead of one-hundred and one. The hand-writing is very bold, close and uniform. There are nine lines to a page and an average of thirty-nine letters to a line. The margins are ruled in two lines in black ink. It does not give the introductory verses of Vema's commentary. The text and commentary are given runningly and consecutively. No corrections are made in the margin. The Critical Apparatus The manuscript appears to be old. No date is mentioned but it is clear that it is older than D₁ ; there are common characteristics and common mistakes. It may be tentatively asserted that Di is derived from D2. It is curious to note that D₂ avoids giving synonyms for those very words for which D, also has not given any; e. g. केलिरुचिः = क्रीडाप्रियः, सहृदयः रसिकः, गण्डयोः कपोलयोः, पक्ष्मणां = = अक्षिलोम्नां, अवाप्य = प्राप्य and so on. Both show in many places the same mistakes such as जीवितुं प्रति for जीवितं प्रति, संगच्छन्ति for संगच्छन्ते, क्रीडा नाम संचारी भावः for त्रीडा नाम संचारी भावः, स्वपति for स्वपिति, निजन्ताय घन् for णिजन्तात् घञ्. However Da is not as corrupt as D1. There are a few lacunae in the commentary on the following stanzas : Nos. 5, 11, 27, 34, 69, 70, 71, 72, 73, 75, 87, 90. Begins श्रीनारसिंहाय नमः । ज्याकृष्टि etc., and ends इति विनायकसकल विद्याविशारदपेरकोमटिवेमभूपालविरचिता गृङ्गारदीपिका नाम अमरदीपिका समाप्ता ॥ इदं पुस्तकं शंकर भट्टमिश्रिकोटि श्रीगणेशाय नमः ॥ छ ॥ D Paper ms 99* x 48. Folios 41. The bhand-writing is clear, bold and uniform. There are 12 lines to a page and 50 letters to a line. The borders are unruled ; and there are no corrections in the margin. The text and commentary are given runningly and consecutively. Red pigment is used to mark off the text from the commentary. There is a big lacuna after stanza 32; the commentary on stanza 32 is not complete, but is mixed up with the com mentary on stanza 34. There is a big hiatus, stanza 33 is altogether skipped over, the text of stanza 34 is not given, but the later portion of the commentary on it is mixed up with the commentary on stanza 32. Then comes stanza 35 ४ अमरुशतकम् which is numbered 33 and the difference is kept up to the end, so that the last stanza is numbered 99 instead of 101 It gives only four stanzas from the introductory verses of Vema's commentary, viz - ( १ ) अन्योन्यमेलन ० . ( २ ) मूलश्लोकान् ( ३ ) अवतारोऽथ ( ४ ) अङ्गानि कैशिकी', avoiding the stanzas which give the genealogy of the commentator and the occasion of the writing. There is a slight change in the order of stanzas, stanza कचित्ताम्बूलाक्त: No 65, being given after stanza 60 स्मररसनदी ० and numbered 61, so that the numbering for the intervening stanzas is changed:निःशेषच्युत०, म्लानं पाण्डु, आयस्ता कलहं, and चिन्तामोह० being numbered 62, 63, 64, 65 instead of 61. 62, 63 and 64 as in the exemplar. There are very few mistakes; there is a tendency to avoid paraphrasing each and every word, and at places a compound expression is not dissolved into its components and explained. It begins श्रींशं वंदे । श्रीमदच्युतचरणारविन्दाभ्यां नमः । Then come the four stanzas from the introductory portion of Vema's commentary and then the following : साक्षाद् भगवान् शंकराचार्यः कविस्तावदविघ्नेन ग्रन्थपरिसमाप्त्यर्थे आदी इष्टदेवतास्मरणद्वारेण आशिषं प्रयुक्ते । आशीर्नमस्क्रियावस्तुनिर्देशो ग्रन्थादौ प्रयोक्तव्यम् । तथा हि काव्यं यशसेऽर्थकृते ... कान्तासंमिततयोपदेशयुजे इत्यालंकारिकवचनप्रामाण्यात् आशिषं प्रयुक्तम् ( प्रयुक्ते ) - ज्याकृष्टि ० : The colophon reads इति श्रीमद्गोविंदभगवत्पादपूज्यश्रीमच्छंकरभगवतः कृतौ शृंगाररसात्मक- शतश्लोक्यां श्रीवीरनारायणसकलविद्याविशारद वेद (म) भूपालविरचितशृंगारदीपिका समाप्ता ॥ श्रीमदच्युतचरणारुणनलिनपरागपुंजार्पणास्तु सततम् । श्रीसद्गुरुः प्रीयतां सच्चिदानन्दरूपः । वेदशरायचलामित - ( १७५४) शाके मार्गे सिते रविदशम्याम् । श्रीसंयुतेन हरिणा लिखिता श्रीमद्गुरोस्तुष्टयै ॥ ॥ श्रीमति रेवातीरे नगरे सेनापुराह्वये रम्ये । अमरुकशतक दिव्यं सव्याख्यानमगात्पूर्तिम् ॥ २ ॥ अनेन प्रीयतां देवो भगवान् मन्मथः प्रभुः । यः केवलं The Critical Apparatus पुष्पबाणैर्जगदेतज्जयत्युलम् ॥ ३ ॥ मित्रत्रस्तं तिमिरं विनांगनाः शरण- मन्यतोऽदृष्ट्वा । ताः प्रतिगतं तु ताभिः शिरसि धृतं निर्भय जयति ॥ ४ ॥ DA This is a Devanagari transcript of the original manuscript from Adyar. The original ms is thus described by the librarian: "Palmyra leaves. Foll 82. 142 " by 11". Old, worm-eaten and injured. Good medium grantha writing. Lines 5 in a page. Inked. Wooden board at either end. Complete." The colophon reads इति श्रीवीरनारायणसकलविद्या- विशारद श्रीकोमदीन्द्रसुतवेमभूपालविरचिता शृङ्गारदीपिका नाम अमरुक- कविविरचितशतश्लोकीटीका संपूर्णा ॥ The manuscript is fairly correct. A notable feature of the manuscript is the dropping of the expression इति संबन्धः in the commentary on most of the stanzas although that has been mentioned very prominently as an important component of his commentary by Vema अवतारोऽथ संबन्धोऽभिप्राय भावलक्षणम् । etc. Another characteristic is that the commentary avoids the set pedestrian method of explaining a compound expression; and it simply gives a paraphrase of it e. g. instead of एकत्रासनसङ्गते एकं च तदासनं एकासनं तत्र संगते मीलिते निषण्णे इत्यर्थः, it has एकत्रैव आसनेन संगते मीलिते निषण्ण इत्यर्थः ; instead of प्राणेशप्रणयापराधसमये प्राणेश्वरस्य प्रियतमस्य प्रणयापराधः प्रणयेन प्रेम्णा कृतोऽपराधः अनिष्टाचरणं तस्य समये काले it has प्रियस्य प्रेमकृतानिष्टाचरणकाले ; instead of चारिभरालसाम्बुदरोद्दिनेन वारिणो जलस्य भरो भारस्तेनालसः मन्थरः स चासावम्बुदश्च तस्य रवो गर्जितं तेन उद्विग्नः त्रस्तः तेन, it has उदकभरमन्थर जलदगर्जितभीतेन and so on. It has on that account attained some brevity not found in other mss. 1 Ds This is a paper ms from Mangalvedhã, recently acquired for the University of Poona. It does not appear to be very ६ अमरुशतकम् old it is written in Devanagari, in a bold, clear hand but is extremely corrupt. Stanzas 5-6-7 are missing; it gives No 8 after No 4-though the numbering is retained. It is a lacunar ms; and in a number of places drops a few lines from the commentary. It reads प्रश्लिष्यमुद्राङ्कितं for प्रश्लेषमुद्राङ्कितं, औत्सिक्यं for औत्सुक्यं, नाइका for नायिका, साक्षेपोऽलंकारः for आक्षेपोऽलंकारः, एघु for एष:, नायिकः for नायकः कायादरों for काव्यादर्श, विजिने for विजने, यवं for एनं, ओएगृह: for ओष्ठग्रहः, नीलालुकाः for नीलालकाः. , In many places it adopts the readings of Arjunavarmadeva in the text, though in the commentary it has this text of the Sxngāradipikā : thus in 72 it reads मानस्य वान्यस्य वा ग्रह्णीयां शठदुर्नयेन मनसा for मानस्य वा भाजनं गृह्णीयां विषरूपिणः शठमतेः ; in 75 कोपराधोपरोध: for कोपने कोऽपराधः ; परिजनकथाकोमले कोपवेगे for परिजनगिरा कोपवेगे प्रशान्ते ।; in 82 it has अखिलः कालः for अखिलं कालं and so on. D6 Paper ms size 12" x 4". Folios 46. The manuscript is very carefully written and the calligraphy is something to be admired; every page looks almost like a printed page. The margins are ruled in two red lines. The writing is bold and uniform in the text somewhat smaller in the commentary-the text being placed in the middle and the commentary above and below it. There are 11 lines to a page and 50 letters to a line. It gives synonyms for almost every word, and unlike other mss mentions and defines the metre of every stanza. This, however, could not have belonged to the original as in the introductory verses 9 and 10 giving the constituents of the commentary, Vema himself does not include metre as The Critical Apparatus 9 an item that he has taken into consideration. In spite of the very great care taken in the transcription from the exemplar, a few corruptions have crept in, which however is venial, considering the usual casualties committed by our scribes. The colophon runs as follows : - इति श्रीवीरनारायण. सकलविद्याविशारदो(द)पेद्दको मटीवेमभूपालविरचिता गृङ्गारदीपिका समाप्ता । शके १७८९ प्रभावनामसंवत्सरे चैत्रशुद्ध पौर्णिमायां गुरुवासरे इदं पुस्तकं रेणावीकरोप नामराजारामात्मजदत्तात्रयेण लिखितं समाप्तम् । लेखनं कृत्वा कृष्णरावराजोपाध्यायकरवीरस्थस्य इदं पुस्तकम् । मोभूमिस्त्रिगुरुश्रियं य उदकं पुत्रं ददात्यादिलो रोमध्ये लघुरन्नमग्निरनलो देशाटनं सोऽतगुः । तो व्योमान्तलघुर्धनापहरणं जोर्कोरुजं मध्यगुर्भश्चन्द्रो यशउज्वलं मुखगुरुर्नो नाकमा स्त्रिलः ॥ १ । मः ७७७ यः । ऽऽ रः SIS सः ॥ ऽ तः ss । जः । ऽ । भः ऽ ॥ नः ॥। एतानि गणरूपाणि छ ॥ तू ॥ छ् ॥ छ् ॥ छ् ॥ छ् ॥ छ ॥ छ ॥ छ ॥ छ् श्रीं । Mg This is a Devanagari transcript of the original Palm-leaf ms in Grantha characters from the Govt. Oriental mss Library, Madras. The size of the original manuscript is 15" by 10"; there are 117 pages, and nine lines to a page. .t is old in appearance and is preserved in a fairly good condition ; it is No 11923 and is complete. It does not give the introductory verses of Vemabhūpāla's commentary. It is very corrupt. Page seventeen is missing. so that a portion of the commentary on stanza 20, the whole of stanza 21 and a part of the commentary on stanza 22 are not there. It, moreover, appears to be a Jacunar ms, there being gaps in the commentary ou stanzas 2. 4, 28, 29, 37, 42, 69, 75, 88, 94, 99 and 100 It avoids giving synonym for every word as उरसि = वक्षसि, प्राणेश्वर : = प्राणनाथः उत्तरीयशकलेन = संव्यानाञ्चलेन etc. and at " places ८ अमरुशतकम् does not explain even compound expressions like Malaतान्तनयनं, कोमललालवाहुलतिकापाशेन etc. Bm Devanagari transcript of a manuscript from the mss. library of the Oriental Institute, Baroda. The original is a palm-leaf ms in Malayalam characters; No. of folios 73; size 11" x 1". There are nine lines to a page, and fortyeight letters to a line. The writing is clear and legible. The stanzas are regularly numbered at the close of the commentary on each stanza. No demarcations such as the Dandas are used; marginal and interlinear corrections are few and far between. It is in a good condition. It shows the same tendency as that in the previously described manuscript of avoiding paraphrase of each and every word and explanation of compounds. There are a few lacunae. The text is very corrupt. Stanza No. 99 is not given so that the total number is 100 instead of 101. Mt This is a printed edition of the text and commentary in Telugu characters; edited by Shri Chedulwada Sitaramaśastri, with a Telugu commentary. It is printed in Madras in the year 1865. It is fairly correct and full. It begins :- अविघ्नमस्तु । विशंकटकटस्थलीगलदमन्ददानस्पृहा भ्रमद्भ्रमरकाकलीकलितनित्यकर्णोत्सवम् । प्रणम्रजनमस्तकप्रकटडिंडिमाडंबरं मुखे गजमुपास्महे वपुषि मानुष दैवतम् । and then अन्योन्यमेलनवशात् etc. I have also noted, for the text only, the variants given in the various mss. of the Śrigāradīpikā collected by Richard Simon, and these mss are indicated by the following symbols in Simon's edition: O,Co; T,Ct; U.Cu; Oa,Coa; and S,Cs. INTRODUCTION The Author and his Work The author of these fascinating love-lyrics in Sanskrit is an enigma to oriental scholars. Even his name is given variously as Amaru'. Amaraka 2, Amaruka, Amarūka, Amraka and Amara. Ravicandra, the commentator of the Eastern or Bengali recension, gives the name Amaru 3 while Arjunavarmadeva 4, Rudramadevakumāra5 and Vemabhūpāla name him Amaruka. It is obvious that the latter is made out of the former. There is a tradition recorded by Madhava in his Sankaradigvijaya from which we learn the following:- Sankaracarya, the celebrated commentator of the Sariraka-sūtras, in the course of his victorious march through the country, went to Benaras and entered into a philosophical disputation with Mandanamiśra, the great Mimāṁmsã scholar. Sankara was almost on the point of defeating him, when the latter's wife came to the help of her husband and challenged Sankarācārya to a debate and when she found the opponent superior to her in every branch of knowledge, she thought 1. Aufrecht, Z. D. M. G. XXVII. 7. 2. Kṣemendra, Kavikaṇṭhābharaṇa II., 3 कुरुतेऽमरुशतटीकां ज्ञानानन्दः कलाधरो विज्ञ: । Introductory verse 2. 4. अमरुककवित्वडमरुकनादेन विनिनुता न संचरति । शृङ्गारभणितिरन्या धन्यानां श्रवणयुगलेषु ॥ and प्रज्ञानवानमरुकस्य कवेः प्रसारश्लोकाञ्छतं 1. Intro. verses of the Rasikasañjivanī. 5. अमरुकशतमिदमित्थं स्वबुद्धिविभवात् रसाब्धितत्त्वज्ञः । रुद्रमदेवकुमारो विदग्धचूडामणिर्व्यवृणोत् 1 Colophon to his commentary. 6. अमरुककविना रचितां शृङ्गाररसात्मिकां शतश्लोकीम् etc. Introductory verses to शृङ्गारदीपिका. १० अमरुशतकम् she could win him in the art of love, the more so, as Sankara had become a recluse without marrying and without leading the life of a householder. The great Acarya found himself on the horns of a dilemma; for if he did not answer her questions it would betray his ignorance; but if he were to answer them it would expose him to the ridicule of the people who naturally expected that as a celibate from his very childhood, he should know nothing of love. He therefore, asked for a postponement for a month, and Maṇḍanamiśra's wife, who was no other than Saraswati, the Goddess of Speech, consented. He then arrived in a city whose king, Amaru by name, had just died and already lay upon the funeral pile to be soon incinerated. Sankara then asked his disciples to guard his body for some time, during which, he said, it would remain lifeless, and separating himself from his own body, entered the dead body of Amaru. The ministers and the ladies of the king's household, seeing the dead body become alive again, rejoiced very much and returned home with the king. The ladies were much pleased with the event and thought the king himself was resuscitated by divine power. He lived in the new body for some time, enjoying the company of beautiful women and acquired great proficiency in the art of love. He then suddenly quit the body of Amaru and entered again his lifeless body carefully guarded by his disciples. Then he went to Saraswati, and began a debate with her on a most abstruse point of the art of love and thoroughly vanquished her. The poet Madhava says that having very carefully studied the Kāmasūtras of Vätsyayana and the commentary thereon, Sankara, while dwelling in the body of the king, composed a novel treatise on the art of love. The Amaruśataka is said to have been that work, 7 वात्स्यायनप्रोदितसूत्रजातं तदीयभाप्यं च विलोक्य सम्यक् । स्वयं व्यवसाभिनवार्थगर्भ निबन्धमेकं नृपवेषधारी ॥ Introduction ११ composed by Sankara when he lived in the body of king Amaru and hence it is attributed to the latter. Ravicandra gives a slightly different version of this legend. When the venerable Sankarācārya, in the course of his triumphant march through the country, reached Kāśmir, he was requested by an assembly of learned men to give them a discussion on the art of love; whereupon through his Yaugic powers, Sankara entered the dead body of king Amaru and having enjoyed the company of the hundred wives of the king, he recited to them this poem. being ridiculed by the wicked who thought him a hypocrite who posed before them as a recluse since his child-hood, Sankara interpreted his poem as one that exhorted them to a life of renunciation. But An anonymous commentator of the poem narrates to us the direct occasion of the origin of the poem. In the course of his triumphant march over the country, the great Sankarācārya came to the court of king Amaru of Kāśmir, who was given to the pleasures of love which he enjoyed in the company of a hundred beautiful women of his household. Sankara desired to raise him up from the mire of sensual pleasures into which he had fallen, to a realisation of the higher spiritual values of life. He was, however, requested to describe the art of love. When Sankara did it, they ridiculed him, since as a bachelor it was unlikely that he would know anything of love Not bearing to be thus insulted, he entered the body of the king through the powers of Yoga, and explained to them through the words of the king the true import of his poem. Immediately the king, as he listened to the mystic discourse coming through his own mouth was greatly enlightened and transcending the bonds of sense attained beatitude; and the assembly, too, १२ अमरुशतकम् that listened to him, was enlightened on the true nature of life and attained the bliss of perfect detachment from worldly life. This is the legendary account of the author and of the origin of the poem. We really know next to nothing about his date or life or personality. His verses are cited by Vamanas. anonymously. But the first to mention him by name as an eminent poet of love is Anandavardhana (ninth century). Peterson quotes a line from an unknown commentary on the poem, which mentions him as belonging to the Goldsmith caste. He belongs to a time prior to the eighth century, but his exact date is uncertain. The Recensions of the Amaruśataka There are three recensions of the Amruśataka--I. the Southern, represented by Vema, II, the Eastern or Bengali, represented by Ravicandra and III, the Western, represented by Arjuna. R. Simon, however, distinguishes a fourth, characterized as mixed. This consists of a miscellaneous assortment of two Devanagari and five Bengali mss without any commentary and the versions of Rudrama and Ramarudra. Thus it cannot be a recension by itself, but as pointed out by Dr. De, just a strange miscellaneous grouping of mss which are misch-codices, i. e. conflated mss in which are fused together different streams of independent tradition. The number of such con flated mss will be found to be very large indeed; and by way of example we mention the Anandăśrama ms No. 7052, which gives the Sāradāgama Vyakhyāna, a commentary by the famous Acyutaraya, who explains the text in the double sense of passion (Kāmānanda) and dispassion (Paramānanda) in the manner of Ravicandra. 8. काव्यालंकार iii. 24; iv. 3.12; v. 2.8. 9. विश्वप्रख्यात नाडिँधमकुलतिलको विश्वकर्मा द्वितीयः । Introduction १३ Its one hundred and three verses comprise a mixture of verses of Recension I and Recension III. In Vol. II, part one, Pp. 9-75 of Our Heritage', Dr. S. K. De has thoroughly discussed the problems concerning the text of the Amaruśataka, and applying the principles of textual criticism strictly and objectively he has tried to reconstitute the original text in which he includes 72 stanzas, about the genuineness of which there could be no doubt since all the recensions of the text agree in including them, and appends 25 stanzas as of doubtful authenticity, since these are excluded by one recension only. These stanzas he has tentatively edited from the variants noted in Simon's edition as well as from the mss and editions which he has himself consulted. Dr. De has practically said the last word on the problem, and the soundness of the principles he has followed, and the thoroughness, the objectivity and the painstaking care he has applied to his work make any fresh appraisal of the problem not unexceptionable. While conceding, therefore, that the strict principles of textual criticism do not carry us further, we may be allowed to make certain suggestions with a view to approach as near as possible the original centum of Amaru's lyrics. In part II of the same Volume of 'Our Heritage' Dr. De has published the text of the Amaruśataka with the commentary of Rudramadevakumara, and, as he remarks, although its intrinsic merit does not enter into comparison with those of the already published and more extensive commentaries of Arjuna, Ravicandra and Vema, it is certainly of very great importance from the point of view of textual criticism." One of the mss utilized by Dr. De bears the date 1440-1441 A. D. It is clear, therefore, that १४ अमरुशतकम् Rudrama is a very old commentator, earlier than Vema, whose date is circa 1403-1420. I 16 have elsewhere shown that Rudramadevakumāra is identical with Prataparudra o the Kakatiya dynasty (circa 1290-1332. He was the grandson of Rudramāmbā - the famous Kākatiya queen who ruled for a long time after her father Ganapati. An inscription of 1261 A. D. speaks of her having made grants with the consent of her father, and of her having a son, Rudradeva. This Rudradeva was her daughter's son, whom she had adopted at her father's behest, and to whom she handed over the reins of the kingdom in circa 1290. The inscriptions of the first few years of his reign describe the king as Kumāra Rudradeva Mahārāja in contra-distinction to his grandmother Rudramamba who is described in those very inscriptions as Rudradeva Mahārāja. In fact, as the Pratāparudriya narrates, her father Ganapati, having no male issue, brought her up as his son and gave her the name Rudra. In several inscriptions of her reign she is described as Rudradeva Mahārāja, Rudrama-Mahadevi, and it is clear that the word Rudrama is Rudra, the affix ma being common to both a masculine and a feminine name. Kumāra Rudradeva of the inscriptions is Rudrama-deva-kumāra which name meiri causa is given to him in the colophon to his commentary:रुद्रमदेवकुमारः विदग्धचूडामणिः व्यवृणोत्. He was reputed to be a patron of learning and was himself a writer of some distinction, having written two dramas Yayāticarita and Uṣāragodaya. It is plausible to suppose that his literary work was done before he assumed the reins of kingship, which, in view of the strenuous times ahead. could hardly have afforded him the leisure necessary for literary efforts. Не does not seem to have known the commentary of Arjuna 10. The identity of Rudramadevakumāra with Prataparudra. Annals BORI. Vol. 38 Pp. 249-254. Introduction १५ who wrote in the first decade of that century; his commentary is just a juvenile Composition which consists of brief paraphrase or gloss'. As Dr. De describes it, 'It is what is known as a Kathambhūti Tika'. It does not give any quotations, or discuss the Alamkaras or the Rasa or the Nayaka and Nayikā. The number of verses that he gives is 114. It is true that one of the mss collated by Dr. De (BORI 457) gives the number 116; but we have to deduct two from that unber since the verse is given as No 8 and again repeated in its proper place as No. 98, and in the case of its first occurrence there is no commentary; and the verse ग्रामेऽस्मिन् पथिकाय is given without any commentary and seems to have been originally written in the margin and subsequently incorporated into the text by the copyist. The other three mss from BORI agree in not repeating the verse शून्यं वासगृहं and not giving the verse ग्रामेऽस्मिन् and contain 114 verses only. If we compare this text with that of Arjuna, we shall not fail to notice that the sequence in which the verses occur in both the texts is virtually the same, with only this difference that the numbering of a particular verse varies by such number as that of the additional verses which are inserted before it in the text of Rudrama; these additional verses are excluded by Arjuna as being interpolations. Thus it will be observed that the verse अज्ञानेन पराङ्मुखीं etc. which is 17 in Arjuna becomes 18 in Rudrama's text owing to the insertion of etc.. between 16 and 17 of Arjuna's text. Then the sequence is almost undisturbed up to 56 (f etc) which is 57 in Rudrama, except for verses एकस्मिन्शयने विपक्ष • (2 एकस्मिञ्शवने पराङमुखतया ( 23 ) and पश्यामो मयि किं ( 24 ) - which are given in the order १६ अमरुशतकम् एकस्मिञ्शयने पराङ्मुख०, पश्यामो मयि किं and एकस्मिञ्शयने विपक्ष ० and verses भवतु विदितं ( 30 ) and उरसि निहित: ( 31 ) which are given in the order उरासे निहित: and भवतु विदितं in Rudrama. Then after verse 56 Arjuna remarks: अत्रान्तरे बहवः प्रक्षेपक श्लोकाः सन्ति । ते यथा, and gives the following five verses as of that type viz. मन्दं मुद्रितपांसवः, इयमसौ तरलायत, सालक्ततं शतदलाधिक०, श्रुत्वाकस्मान्निशीथे and पीतो यतः प्रभृति ; Arjuna does not say ते च एते — but ते च , meaning thereby that the interpolated verses are of this type and that similar other verses which are against the spirit of Amaru's poems (fr:) have, like the five mentioned above, to be regarded as 'Prakṣepakas'. The text of Rudrama is inflated by the addition of thirteen such verses in between 56 and 70, and so the numbering of common verses in the two texts, though occurring in the same sequence, varies according to the number of verses inserted in between; so that which is 70 in Arjuna is 84 (70+14) in Rudrama. Rudrama does not include लाक्ष्यालक्ष्म ललाटपट्टमभितः ( 60), though the British Museum ms collated by Dr. De gives it, and drops the final two verses कान्ते तल्पमुपागते and प्रासादे सा of Arjuna. The close kinship between these two texts is further corroborated by statistical data. R. Simon, after a careful study of the variants of the three recensions, as mainly represented by Vema (Rec. I), Ravicandra (Rec. II) and Arjuna (Rec. III) has shown that there are 63 readings in I against II and III; 39 readings in II against I and III, 32 in III against I and II, and 33 readings which are different in every recension. Introduction १७ If we consider the text of Rudrama we find that in the 63 11 variants in which Rec, I differs from II and III, Rudrama agrees with Arjuna in as many as 53 cases: only in a few cases he has independent readings and in three cases he agrees with Vema. In the 39 variants which Rec. II has against I and III we find that in a majority of these cases Rudrama agrees with Arjuna - the number of agreements being as high as 32. Although in the remaining seven cases he appears to agree with Ravicandra, the agreement is only apparent or at best doubtful, since one or the other of the mss collated by Dr. De shows in these cases a variant that agrees with Arjuna and Vema, or gives an altogether independent reading. In the 32 variants in III against I and II, we find that Rudrama is in agreement with Arjuna in 22 cases, with Vema in 5 and has independent readings in the remaining cases. Similarly in the 33 cases where all three Recensions differ from one another, it will be seen that Rudrama agrees with Arjuna in 22 cases gives five independent readings, while he agrees with Ravicandra only in three places and with Vema in the remaining. In view of this very close affinity between the texts of Arjuna and Rudrama, it is possible to assert that both of them derive their texts from a common archetype: while Rudrama gives the text as it came to him without entering into its merits, Arjuna applied to it what Matthew Arnold would have called the touchstone test, and whichever verse to his critical judgment appeared to be against the spirit of Amaru's poetry was regarded by him as dross to be ruthlessly rejected from the gold of pure poetry. Of the fourteen verses from Rudrama rejected by Arjuna, six contain descriptions of nature, on (4) appears to have 11. R. Simon: Das Amaruçataka Pp. 31-32, Kiel 1893. १८ अमरुशतकम् been incorporated into the text from the marginalia-since it contains an idea parallel to the immediately preceding verse, and the rest are of a general character expressing in a flowery way the idea of love in the spirit of later authors, and therefore, not in the spirit of Amaru. If any of the three recensions has any claim to be as near as possible to the original, then one should have no hesitation in declaring in favour of Arjuna, the oldest commentator. He declares in the opening verses of his Rasikasanjivani that he is going to explain the hundred verses which are known to be the verses of Amaru ( प्रज्ञानवानमरुकस्य कवेः प्रसारश्लोकान् शतं विछृणुतेऽर्जुनवर्मदेव: 1 ); Vemabhūpāla, on the other hand, says that he has brought together the original verses and rejected the spurious ones : मूलश्लोकान् समाहृत्य guma orem a; although, therefore, both have thus edited the original inflated text, yet from the almost identical sequence of the verses in Arjuna and Rudrama it would appear that Arjuna did not disturb the order of the verses, while Vema, in the process of bringing together the genuine and discarding the spurious in this so to say screening process paid little attention to the original order. Even if we examine Dr. De's reconstituted text of the 72 stanzas, in which all the recensions agree, tentatively edited, as far as possible, from the variants noted in Simon's edition (garnered from all recensions)' as well as from the mss and editions which Dr. De has himself consuited, we shall not fail to be impressed by the discovery that Arjuna's text shows the greatest affinity with this reconstituted text, giving only about 45 variants as against 103 in Vema's text. Although, therefore, R. Simon remarks that it is not possible to know for sure which Recension could be conIntroduction १९ sidered as the best representative of the original, and 12 Oldřich Friš is of the view that Vema's text is better than that of Arjuna or Ravicandra, I feel we ought to agree with the view expressed by Dr. Bühler 13 that the III recenion vouchsafed by the oldest commentator must be assigned the first place It is, however, mutilated form, One really The text of Ravicandra ( II recension ), too, appears to have been derived from this common source, viz., the inflated text of Rudrama; for all its verses, with the exception of the last five and two others ( लाक्षालक्ष्म and नभसि नलदलक्ष्मी ) which it shares with Arjuna and Vema respectively, are to be found in Rudrama's text. transmitted in an extremely corrupt and as the following few examples will illustrate. wonders that in its hundred verses as many as seven are either hypermetrical or metrically defective, e. g. 9 (a) प्रिय त्वमेष्यसि, 17 (c) नयनसलिलच्छलाद् दृष्टिः सखीषु निपातिता, 28 (c) प्रियमभिसरसि मुग्धे त्वं समाहतडिण्डिमा, 47 (c) किमिदमथवा सत्यं मुग्धे त्वया विनिश्चितम् 71 (d) रमणपदवी सारङ्गाक्ष्या ससंभ्रममुदीक्षिता, 73 (a) कथमपि प्रत्यावृत्ते प्रिये स्वलितोत्तरे, 84 (a ) मलयमस्तां माता गता. Many of the variants it gives appear to be inferior or obscure, if not altogether meaningless; e. g. 18 (C) ईषद्वक्रितकन्धरः it reads as ईषद्वक्रिमकन्धरः, 9 (d) बर्बरकर्कशैः it reads as वर्करकर्करैः ; 19 (6) निगदतः श्रुत्वैव तारं वधूः it reads as निगदतस्तस्योपहारं वधूः, 25 (b) तद्वीटिकासंस्पृशि is given as तद्वीटिकां संस्पृाश, 41 (a) for कान्ते सागसि यापिते or शापिते it has कान्ते सागसि शायिते, 82 (b) प्रतिवचनमुचैः प्रण 12. the Recensions of the Amaruśataka. Journal of the Czechoslovac Oriental Institute Prague, Vol. XIX. 1951 Pp. 125-176. 13. Z. D. M. G. Vol, 57 1893. P. 94. २० अमरुशतकम् मितम् । and so on. In view of this mutilated form and its many corruptions, it would be proper to assign it an in ferior place, and the evidence that it offers in determining the original text is not of that high probative value which the other recensions have, but is at best secondary. If this is conceded and we take into consideration the verses which are common to Arjuna, Vema and Rudrama. the number of verses about which there should be no reasonable doubt will rise from 72 to 84 ; and the number of verses excluded by only one of these three and, therefore, doubtful verses will be 16 viz.- (1) धीरं वारिधरस्य ( 2 ) मलयमरुतां त्राताः ( 3 ) सा बाला वयमप्रगल्भ ० ( 4 ) पुरस्तन्व्या गोत्र० (5) ततश्चाभिज्ञाय ( 6 ) न जाने संमुखायते (7) अनल्पचिन्ता • ( 8 ) इति प्रिये पृच्छति ( 10 ) जाता नोत्कलिका ( 9 ) यास्यामीति समुद्यतस्य ( 11 ) तसे महाविरह ० (12) सैवाहं प्रमदा 13) इदं कृष्णं कृष्णं ( 14 ) तन्वङ्गया गुरुसंनिधौ, all excluded by Vema ; excluded by Arjuna and (16) by Rudramadeva. ( 15 ) सालक्तकेन नवपल्लव ०. कान्ते तल्पमुपागते excluded Nearly all these verses with the exception of 7, 8, 10 and 13 are ascribed to Amaru in the anthologies and other secondary testimonia ; while in regard to the 12 verses found only in Vema viz. (1) अच्छिन्नं नयनाम्वु ( 2 ) रोहंन्तौ प्रथमं (3) आयस्ता कलहं ( 4 ) क्वचित्ताम्बूलाक्तः (5) स्मररसनदी० ( 6 ) निःशेषच्युत ० ( 7 ) शठान्यस्याः काञ्ची० ( 8 ) पुष्पोद्भेदमवाप्य (9) पराची कोपेन ( 10 ) स्विन्नं केन मुखं ( 11 ) नान्तः प्रवेश ( 12 ) प्रियकृतपटस्तेय, with the exception of अच्छिन्नं नयनाम्बु - not a single verse is ascribed to Amaru in the anthologies or in rhetorical works. Introduction २१ All this points to the conclusion already drawn above, viz. that the III recension vouchsafed by the commentary of Arjuna must be assigned the first place. Is the Amaruśataka a Compilation ? In the introduction to the Subhasitaratnakośa of Vidyākara 14 Dr. D. D. Kosambi remarks that the Amaruśataka seems to him to be a compilation rather than a work of unitary authorship. There is such overwhelming testimony against this unorthodox view, that no one will take this ex cathedra judgment seriously. A Sataka is usually the work of a single poet. The form allows easy interpolation, especially as it comprises independent, self-standing verses, neither closely-knit by a common thread of narrative, nor arranged systematically into Jogical groups or Vrajjyās. Each single verse gives as in miniature painting, a single or a complex phase of the emotion of love, an intriguing situation, or a subtle mood: His gift of lyrical phrasing, the happy touch of ease and naturalness, the precision and the restrained elegance of his diction, the incisive force of his condensation - what in a word can be described as the spirit of Amaru – show an individuality and unity of structure 14. It is remarkable that Vidyākara gives as many as 32 verses of Amaru, 14 anonymously and the remaining attributed to numerous authors like विकटनितम्बा, सिद्धोक, भट्टहरि, देवगुप्त and so on. He gives two verses वलतु तरला दृष्टा636 and - fa-638 as of Amaru ( 3AGHER); but none is found in any of the recensions of Amaru. Śridharadāsa, the author of the Saduktikarṇāmṛta, who wrote his work in the 1st decade of the thirteenth century, correctly attributes 21 of these to Amaru, and yet a period of only about fifty years separated him from Viḍyākara, २२ अमरुशतकम् which mark the poems as the product of a single creative mind. The earliest mention of Amaru as a poet of eminence who excelled in painting love in detached verses is found in the middle of the ninth century. Anandavardhana, in his Dhvanyaloka says:- मुक्तं हि प्रबन्धेविव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । 447 ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसनिध्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । III, 7, P. 142. The Daśarupakakara (last quarter of the 10th century) cites numerous verses from what he calls the Amaruśataka, and since then the tradition is uniform among rhetoricians of referring to the poems of Amaru as Amaruśataka. Arjuna speaks of अमरुककवेः प्रसार-श्लोकान् शतम् - - the hundred verses known as belonging to Amaru; Rudrama speaks of the अमरुशतकम्, and Vema imentions अमरुककविना रचितां शृङ्गाररसात्मिकां शतश्लोकीम् । Dr. Pischel 15 in his introduction to the Śṛngāratilaka makes the suggestion that originally the Amaruśataka was intended. like Rudrata's Sṛngāratilaka, to illustrate the sentiment of love and the types of heroes and heroines, and from this point of view the seeming incoherence of the single stanzas becomes at once intelligible. The suggestion, as remarked by Dr. S. K. De, 16 " is indeed very ingenious but unlikely since no definite tradition of any particular object is associated with the work." The seemingly incoherent arrangement and the absence of any logical grouping of the verses are properly explained by Arjuna who remarks: _ 15 Rudrata's Sṛngāratilaka, Kiel 1886, Pp. 9-11. 16. The text of the Amarusataka, by S. K. De. Our Heritage, Vol. 11, 1954, P. 13, footnote. Introduction २३ यदपि चामी श्लोकाः संभोगमीर्ष्यामानं प्रणयमानेन, प्रणयमानमभिसरणेन, अभिसरणं प्रवासविप्रलम्भेन तिरयन्ति तदपि कवेरभिसंधानम् । अतिनिरन्तर मे कर सोपनिबन्धोऽप्युद्वेजको भवति । It was part of the poet's plan to give the verses without regard to their logical sequence for the grouping of the poems according to their Rasa would by their monotony have palled upon the minds of men, and hence the description of the joy of dalliance or of wounded pride is followed by that of lover's assignation, and that in its turn by the description of the pangs of separation caused by the lover's going abroad on a journey; the only binding thread that the poem recognises is the thread of love, which makes these detached verses look like a connected composition. Already in the time of Anandavardhana, the Sataka had been brought into its present form; and though centuries intervene between Amaru and Anandavardhana, if there had been any other definite tradition of any particular object associated with the work, there is no reason why that should not have been mentioned by Anandavardhana. Appreciation of the Poem The Amaruśataka is a centum of lyrical pieces, each complete in itself, enshrining in delicate cameo-like pictures, various fleeting emotions, moods and attitudes, couched in language which makes for magical beauty and charm. Often the lyrics assume a dramatic form which dynamically unfolds the working to a climax of a set of actions and circumstances evolved from one another (41,50). Thus these pictures "these moment's monuments "- are not static, though they seem to have arrested and frozen the lover's thoughts, moods, actions and desires into the span of just four lines. It has been aptly said that "one verse of Amaru २४ अमरुशतकम् is worth a hundred works", and critics are not wanting who have actually shown how these verses present the various stages of plot and action as in a full-dressed dramatic piece. The love here depicted runs through the entire range of emotional situations from the first almost supersensual spring of the ripe senses into passionate desire, the absolute dedication to love, the heart-ache which mere suspicion of wavering on the lover's part may cause a maiden, the furious jealousy which gnaws at the heart, to the ecstasy of sexual surrender (35), with all its surging poetry of sensual rapture, its honeyings and dalliance, and the sad and the dreary prospect of a life without love, when the non-chalant lover, in a society which allowed the male to take numerous wives, after the first flush of passionate desire, is cooled in his ardour or is kindled anew by the appeal of sexual beauty of another rival, and the power of physical desire drives him to break his vows. The poor woman is then just another of his chattel (81); he may occasionally favour her with his visits, may be courteous and gallant to her and calmly suffer the rebukes with which she rebuffs him and protesting his innocence may renew his vows of undying loyalty to his Ilove (30); or of a coarser grain, he may turn up at dawn after some sensuous erotic experience with another, that leaves visible marks on his person, to the utter exasperation of the pining woman whose heart is still loyal to him (24, 16, 71). There is such heart-rending pathos in the song of the neglected wife who laments the ruin of their ardent love and finds life itself as a scourge with which she is punished (38, 81 ). When hearts have once mingled Love first leaves the well-built nest; Introduction The weak one is singled To endure what it once possessed. २५ The truth of these lines of Shelley is brought home to us by this and similar songs of Amaru; for it is a very remarkable feature of Amaru's love-poetry that his women are true to their plighted troth, and whenever inconstancy is referred to, it is always associated with men. This is very remarkable, indeed, in view of the fact that popular Sanskrit poetry is full of the riotous appetite of women and bitterly complains about their vileness, unreliability and fickleness. In these adventures of the poet among the lush pastures of amatory verse, "the passion for beauty is there, but is less explicit than the eshly passion." The poems, according to approved oriental standards, can be classified into two groups in the first instance. The first group sings of love in union (Sambhoga) and gives a very frank and vivid portrayal of the various aspects of love in practice. While some of these pictures are on the side of excess and may be objected to by persons of very sensitive and refined tastes, as going beyond aesthetic bounds, yet to those who face the facts of life openly and are not restrained by such inhibitions-and ancient Indian poets were free from these-and freely admit with an eminent English author that "the keenest pleasure to which the body is susceptible is that of sexual congress", these pictures, with their infinite variety, subtlety and charm, are highly poetic and have become models for all later poetry of the same genre; these imitations, which miss the very tender, very yearning, very precious quality of the original have degenerated into vulgar and revolting pictures of lubricious dalliance, which give the impression that the imitators looked upon venery as the only natural occupation of young men and women. २६ अमरुशतकम Much of this poetry would have, at the turn of the century, fluttered the dovecotes of the highly sophisticated Victorians, whose smug conventions made it difficult to represent such verse as in good taste. But there is a certain healthiness in this sexuality', as Prof. Kosambi remarks, which eschews the sordid pruriency of a vulgar liaison, the bestialities, perversities and abnormal manifestations of sex which now seem proper literary material in the West. The group comprises the following verses: - 3, 4, 15, 18, 20, 25, 32, 35, 36, 39, 40, 41, 43; 51, 60, 65, 66, 67, 74, 76, 77, 80, 86, 89, 90, 97, 100. The second group consists of poems which sing of love in separation (Vipralambha). It can be divided into four sub-groups according as (1) it speaks of love before the stage of fulfilment (Ayoga), or (2) as it speaks of separation caused by lover's tiffs and tantrums (Praṇayamāna) or (3) more seriously of separation due to a feeling of injured pride caused by the lover's faithlessness and inconstancy (Irsyāmāna) and lastly (4) of separation impending or actual which is due to the lover's going abroad on a journey (Pravāsa-vipralambha ). Of Ayoga there are just four lyrics:- 5, 57, 78, 88. In one of these (No. 5) the poet speaks of the upsurge of passionate desire in the heart of a maiden, so eloquently expressed by the bewitching play of her glances. In another (No 88), the fascinated lover feels that even though the ecstasy of passionate embraces is as yet denied to him, yet even frequent wanderings along the road that skirts her house yield the highest bliss. In 57 the poet depicts the sad plight of a maiden who laments that she can neither hide her love nor disclose it--for she dare not confide in her friends, is too shy to glance at her lover who Introduction २७ knows her heart, and is afraid of the clever people around lest they make fun of her aud read the meaning of even the slightest gesture. "Will my heart, which was the cradle of my love, prove to be its grave ?" she sadly asks. Pranayamana-vipralambha, separation caused by lovers' quarrels the next group - comprises Nos. 9, 14, 19, 21, 22, 27, 37, 45, 84, 85. The beloved in a mood of playful resentment ordered her lover to leave her alone, but to her utter despair and sorrow he straight-away flounced out of the house without so much as a farewell, and now she is shocked by his rudeness in thus trampling on love and wonders that her shameless heart yet yearns for him (14). Another woman went too far in her severity towards her seriousminded lover, ignored his prostrations and soured his feelings by calling him sly scoundrel'; and when he went off in a pet she clasped her hands on her heaving bosom and turned her tear-laden eyes appealingly to her friends(19). Here is a very intriguing situation when lying in the same bed, the lovers have out of pique turned their backs on one another, and although a desire for conciliation is lying in their heart, they dare not give up their stiff attitude; for the person who takes the first steps towards peace-making admits defeat ! But fortunately their averted glances meet by chance and their anger is dissolved in their close embraces (21). The next group-Irsyāmāna-vipralambha-separation which Is due to anger caused by the fickleness and faltering of love on the part of the lover contains the largest number of poems (Nos. 6, 7, 8, 10, 16, 17, 23, 24, 28, 30, 33, 34, 42,44, 50, 5, 59, 61, 63, 64, 66, 70, 71, 72, 73, 75, 79, 93, 94, 96, 98, 99.) Here is a verse containing a dazzling play of of felicities and surprises dialogue between lovers, full that excite. The lover addresses his beloved and pleads २८ अमरुशतकम् with her that she should give up her anger. She denies that she is angry; on the other hand she says that it was all her fault. * In that case why weepest thou?' he asks... Before whom do I weep?' 'Before me ;' What am I to thee?' She asks. Why, thou art my beloved;' 'It is precisely because that I am not, that I weep.' ( 50 ). What lover would not covet the punishment his lady-love metes him out for his wavering loyalty! She holds him tight in her lisssome arms and drags him to the sleeping apartment from the presence of her friends and there, admonishing him not to behave in that way, strikes him, while he laughingly denies the accusation! (10). How subtly and yet effectively does the offended lady vent her displeasure against her lover! "For she rises to greet him while he is yet afar and thus avoids sitting together with him; the passionate embrace is foiled by her leaving him under the pretext that she herself would bring the betel for him. She keeps a number of servants employed near at hand and thus prevents all confidential talk" and thus she gives full vent to her anger under the guise of doing him honour. What fine irony is there when the lover realises that his lady's welcome is but a mask for her anger and coldness! (17) A wistful twilight beauty of phrase and cadence seems to permeate the songs of the partin of lovers full of tender pathos and poignant touches of feeling What lovely picture does the poet give of the woman, who for days on end had patiently suffe. the agony of severance from her lord, and now on the day he promised to return, she looked for him with almost feverish impatience, watching as far as the eye could reach: long and long was the weary waiting; the shadows of evening lengthened, darkness crept on and the Introduction २९ traffic on the roads had ceased and yet there was no sign of the lover. Distraught with grief, she took a step towards her home, but once more quickly gazed at the road lest she should miss him homeward returning! (91) To this group, dealing with Pravasa-vipralambha, belong the following verses: - 11, 13, 31, 46, 49, 52, 53, 83, 91, and 92. It is rare to find anything to match the following picture of an Abhisarika-the passionate woman who seeks out her lover for its sheer poetry and for the sly mixture of its irony and charm. "Flushed with the wine of the grapes she gathered in Cupid's vineyard," Forth she sallies To the trysting place, with her jewels tinkling And the gingle of her anklets therewith mingling When, as to the beat of drum, she queenly treads What need her glances around she cast dismayed! (29) There is no end to such lovely pictures, and we shall end this section by giving the picture of an innocent maiden whose friends have advised her to scold her lover for his alleged faults; and when face to face with him, the tutored patter of words is reeled off her tongue somehow, not with the fluency of self-confidence, and then she bends her will to the behests of love; such is the way of love, so sweet in its naturalness. (43) Vemabhūpāla The poet Amaru is fortunate in claiming for his work three royal commentators viz. Arjunavarmadeva, the author of the 'Rasikasanjivani', Rudramadevakumara, who, I believe, is the Kakatiya king Prataparudra (1290-1328) and Vemabhūpāla alias Viraṇārāyaṇa of Kondavidu, the hero ३० अमरुशतकम् of Abhinava-Bhatta - Bāna's Vemabhūpālacarita or Viranārāyaṇacarita. From the introductory verses of his commentary Sṛngāradipika on the Amarusataka and the copperplate grants of Annavema and others from a colateral branch of the same family, we are able to fix precisely his genealogy. He belonged to the Panţa-kula. In this family was born Prolla who was the progenitor of a mighty race. The following table represents the genealogy of the family: प्रोल्लभूपतिः माच वेम दोड्ड अन्न मल 1 रडिपोत कोमटीन्द्र नागेन्द्र T वमभूपाल ( वीरनारायण ) (Circa 1403-1420) माच अन (न) पोत अन अ) वेम मसानी 1 कुमारगिरिः लाम्बिका (Married काटयवेम, the minister of कुमारगिरिः ) Vema, the second son of Prolla was a great warrior and had earned for himself the titles "Pallava-Trinetra " and ** Jaganobbaganda." He built the steps leading from the river Pātālagangā, a subsidiary of the Eṛṣṇā, up the hill at Srisailam. Vemabhūpāla, too, was a great warrior and Introduction had won the title "Viranārāyaṇa' ganda." ३१ " and ⚫ Jaganobba He was a great lover of literature and of the fine arts, and besides the Sṛngāradipikā he has written a work on Alamkara the Sahitya-Cintamani 17 and also a work on 1 music the Sangita-Cintamani 18 17. Descriptive Catalogue of Sanskrit manuscriptsOriental Manuscripts Library, Madras, Vol XXII, Page 8708. 18. Trivandrum Palace Library; Triv. Cat. Page 80, Two Mss Nos 1415, 1416. Z. D. M. G. Arjuna, Arj Rudrama, Rdr Ravi ABBREVIATIONS Zeitschrift der Deutschen morgenlandischen Gesellschaft. Arjunavarmadeva Rudramadevakumāra Ravicandra Annals B.O.R.I. Annals of the Bhandarkar Oriental Research Institute. अमरुककविविरचितं अमरुशतकम् । श्रीवेमभूपालविरचितया शृङ्गारदीपिकासमाख्यया व्याख्ययोपेतम् ॥ श्रीगणेशायनमः । अन्योन्यमेलनेवशात्प्रथमं प्रवृद्धं मध्ये मनाग्व्यवहितं च कुतोऽपि हेतोः । प्राप्तं दशामथ मनोरथलाभयोग्यां पायाश्चिरं रतिमनोभवयोः सुखं वः ॥ १ ॥ आसीच्चतुर्थान्वयचक्रवर्ती वेमक्षितीशो जगनोन्बर्गेण्डः । एकादशेति प्रतिभाति शङ्का येनावताराः प्रथमस्य पुंसः ॥ २ ॥ राज्यं वेमः सुचिरमकरोत्प्राज्यहेर्माद्रिदानो भूमीदेवैर्भुवमुरुभुजो भुक्तशेषामभुङ्क्त । श्रीशैलाग्रात्प्रभवति पथि प्राप्तघातलगङ्गे सोपानानि प्रथमपदवीमारुरुक्षुश्चकार ॥ ३ ॥ माचक्षोणिपतिर्महेन्द्रमहिमा वेमक्षितीशाग्रेजो रामोद्यैः सदृशो बभूव सुगुणस्तस्य त्रयो नन्दनाः । कीर्त्या जाग्रति रेडिपोर्तेनृपतिः श्रीकोमटीन्द्रस्ततो नागक्ष्मापतिरित्युपात्तवपुषो धर्मार्थकामा इव ॥ ४ ॥ वैमाधिपो माचविभुश्च नन्दनौ श्रीकोमटीन्द्रस्य गुणैकसंश्रयौ भूलोकमेकोदरजन्मवाञ्छया भूयोऽवतीर्णाविव रामलक्ष्मणौ ॥ ५ ॥ स वेमभूपः सकलासु विद्यास्वतिप्रगल्भो जगदेकबन्धुः । कदाचिदास्थानगतः कवीनां काव्यामृतास्वादपेरेः प्रसङ्गात् ॥ ६ ॥ अमरुककविना रचितां शृङ्गाररसात्मिकां शतश्लोकीम् । श्रुत्वा विकसितचेतास्तदभिप्रायं प्रकाशतां नेतुम् ॥ ७ ॥ २ . मूलश्लोकान्समाहृत्य प्रक्षिप्तान्परिहृत्य च विधत्ते विदुषामिष्टां टीकां शृङ्गारदीपिकाम् ॥ ८ ॥ अवतारोऽथ संबन्धोऽभिप्रायो भावलक्षणम् । नायिको तदवस्थाच नायकश्च तैतो रसः ॥ ९ ॥ अङ्गानि कैशिकीवृत्तेरलंकारस्ततः क्रमात् । इत्येतानि प्रवक्ष्यन्ते यथासंभवमञ्जसा ॥ १० ॥ ( १ ) D. ० संगम ० ( २ ) Bm मनोभवलाभ ० रथलोभ ० ; T, Ct मनोरथबोध ० ( 3 ) D 6 अमरुशतकम् Mt मनोचक्रवर्तिवेमक्षितीशो ( ४ ) D जगदेकपाल: ; Dg जनरक्षपाल: ; Bm जगदब्जअ ( द ) ण्ड: ; Mt जगनब्जगण्ड: ; T, Ct जननोच्चगण्डः ; O,C० जगदेकवीरः (५) 0, Co, T, Ct परमस्य ( ६ ) Stanzas 3.4,5,6, omitted in Bm ; while Dy omits stanzas 2 to 7. ( ७ ) De, Mt स चिरमकरोत् ( ८ ) T, Ct प्राज्यहेमादिदानो ( ९ ) Mt, T, Ct प्राप्तपातालगङ्गासोपानानि ( १० ) D, U यावत्क्षोणि ० O ( ११ ) Mt • विभवो ( १२ ) Do वेमक्षितीशो यतः (१३) हेमाद्रेः सदृशो बभूव स गुणैः. (१४ ) D रडिपोनृ ० ( १५ ) D. • कोमटीन्दुस्ततो. ( १६ ) D. नंदकौ ( १७ ) D. भूमावतीर्णाविव ( १८ ) Ds जगतश्च वन्द्यः ; Mt जगनब्जगण्ड: ( १ ९ ) DU ० स्वादपर प्रसङ्गात् ; Mt • स्वादनतत्परोऽभूत् ( २० ) ०, Co प्रकाशनं नेतुं अर्थावबोधः ( २२ ) Do नायिका तदवस्था च ; स्तदवस्थाश्च ( २३ ) Mt तथा रसः • ( २१ ) D. Bm नायिका अत्र कविस्तावदविघ्नेन ग्रंथपरिसमाप्त्यर्थमिष्टदेवतास्मरणद्वारेणाशिषं प्रयुङ्क्ते । ज्याकृष्टिबद्धकटकामुखपाणिपृष्ठप्रेङ्खन्नखांशुचयसंवलितो मृडान्याः । त्वां पातु मञ्जरितपल्लवकर्णपूर लोभभ्रमभ्रमरविभ्रमभृत्कटाक्षः ॥ १ ॥ 0 (a ) D1, D, ज्याकृ॑ष्ट ; D3 ० खटिकामुख. शृङ्गारदीपिकाव्याख्योपेतम् May Ambika's glance from harm thee keep !As the dark pupil mingles with the radiance deep Of nails that brightens the back of her hand In Khatakamukha pose, when the bowstring she stretches, Graceful it flashes like the hovering bee, When poised in greed over the blossoming spray That hangs from her ear as a pendant gay. ( 1 ) मृडान्याः दुर्गायाः कटाक्षः अपाङ्गदर्शनं त्वां' पात्विति संबन्धः । कीदृशः कटाक्षः । ज्याकृष्टिबद्धकटको मुखपाणिपृष्ठप्रेङ्खन्नखांशुचयसंवलितः । ज्याकृष्टये बद्धः मौर्वीकर्षणाय सज्जितः कटकौमुखपाणिः कटकोमुखो नाम धनुराकर्षण- हस्तविशेषः । उक्तं च । तर्जनीमध्यमामध्ये पुङ्खोऽङ्गुष्ठेन पीड्यते । यास्मिन्न- नामिकायोगात्स हस्तः कटकॉमुख इति ॥ तस्य पृष्ठे पश्चाद्भागे प्रेङ्खन्तश्चलन्तः नखानामंशवः तेषां चयः समूहस्तेन संवलितो मिश्रितः । पुनः कीदृशः । मञ्जरितकर्णपूरलोभभ्रमद्भ्रमरविभ्रमभृत् । मञ्जरितः संजातमञ्जरीकः । तद- स्य संजातं तारकादिभ्य इतच् इति इतच् प्रत्ययः । मञ्जरितश्चासौ पल्लवश्च स एव कर्णपूर: कर्णावतंसस्तत्र लोभेन स्पृहया भ्रमंन् भ्रमरस्तस्य विभ्रमं लीलां बिभर्ति इति बिभ्रत् । अत्रोपमालंकारः । नखांशुचयमञ्जर्योः पाणिपल्लवयोः कटाक्षभ्रमरयोश्च सादृश्यप्रतीतेर्विद्यमानत्वात् । यथाकथंचित्सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सेत्युक्तत्वात् । अत्र कविः शृङ्गाररसात्मकं काव्यं प्रारभमाणः आदौ वीररसाभिव्यञ्जिकां देव्या धनुराकर्षणक्रियां किमर्थमुक्त- वानिति नाशङ्कनीयम् । यतः शृङ्गाररसात्मिकाया एव वश्यमुखीसंज्ञाया देव्याः- ध्यानं विवक्षितवान् । उक्तं च त्रिपुरसरिसिंधौ -- संधाय सुमनोबाणं कर्षन्ती- मैक्षवं धनुः । जगज्जैत्रीं जपारक्तां देवीं वश्यमुखीं भेजेदिति ॥ ( ६ ) Ds ( १ ) Bm त्वां पातु रक्षत्विति ( २ ) Mg क्रियाकारकसंबंधः ( ३ ) D, ० खटिकामुख० ( ४ ) Da oमुष्टि०; Mg drops धनुराकर्षण before हस्तविशेषः ( ५ ) D3 खटिकामुखः ( ७ ) D1, D2, D, भ्रमन् संचरन्; D भ्रमन् drops पुनः कीदृशः चलन् ( ८ ) Bm विलासं ( ९ ) Da adds after विभ्रत्: एवंविधो ४ अमरुशतकम् मृडान्या भवपत्न्याः । इन्द्रवरुण इत्यादिना आनुक् । कटाक्षः अपाङ्गदर्शनं त्वां पातु रक्षतु । ( १० ) D. व्यञ्जकं... धनुराकर्षणं ( ११ ) Da न शङ्कनीयम् ( १२ ) D, D2, D, त्रिपुरासार ० ; D त्रिपुरारिसिन्धौ : Bm त्रिपुराधारसिन्धो ; Mt त्रिपुरसंहार सिन्धो ( १३ ) D, D2, Bm जगजैत्रां . ( १४ ) D2, D2, Mt भजे इति . क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृहन्केशेष्वपास्तचरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥२॥ (a) D,,D2,O,T,U, S, Bm, Mg, Mt • आदधानोंऽशु०. May the fire of Śiva's dart scorch away your sins: the fire which was treated like a lover, caught in fresh iniquity, by the young wives of Tripura; as they repulsed it, it clung to their hands; although they struck it with force, it still seized the hems of their garments; as it seized them by the hair, they knocked it away from them; as it fell down at their feet, they did not observe it in their bewilderment; and as it lapped them in an embrace, they repelled it with tears in their lotus-like eyes. (2) शांभवः शराग्निः वो युष्माकं दुरितं अशुभं दहत्विति संबन्धः । कथमिव स्थितः । ओर्द्रापराधः कामीव । आर्द्रः सद्यःकृतः अपराधः पराङ्गनासंगमरूपः यस्य तथोक्तः कामी कामुक इव स्थितः । शराग्निकामुकयोविंशेषणानि तुल्यानि । कीदृशः । यो हस्तावलग्नः सन् साश्रुनेत्रोत्पलाभिस्त्रिपुरयुवतिभिः क्षिप्तो निरस्तः । अंशुकान्तं चैलाञ्चलं आददानः आकर्षन् सन् प्रसभं प्र अभिहतस्ताडितः । केशेषु गृह्वन् निरुन्धन् अपास्तः अपाकृतः । चरणनिपतितः सन्नेक्षितो नावलोकितः । संभ्रमेण आलिङ्गन् अवधूतो निर्धूतः । अपिशब्दः समुच्चये । अत्र सम्भ्रमपदेन शनिपक्षे क्षिप्तत्वादिक्रियासु शृङ्गारदीपिकाव्याख्योपेतम् ५ वेगैः सूचितः । कामुकपक्षे तु त्वरामात्रं सूचितम् । अत्राप्युपमालंकारः । साम्यालकारो वा । यथा । द्वयोर्यत्रोक्तिचातुर्यादौपम्यार्थोऽवगम्यते । उप- मारूपकान्यत्वे साम्यमित्यामनन्ति तदित्युक्तत्वात् । अत्र अत्यन्तरौद्रशरामे- रतिसुकुमारकामुकसादृश्यमुक्तिचातुर्येण प्रतिपादयन् कविः विषमेष्वपि प्रसङ्गेषु स्वरसिकत्वनिर्वाहशक्तिं प्रकटीकृतवान् । अथवा एवंविधस्य शराग्नेः कामि- जनसादृश्यधर्मकथनेन कविर्न केवलं शृङ्गाररसनायका एव वीर रौद्रादिरसनाय- काश्च पुरुषाः स्त्रीणामग्रे स्वकीयां प्रक्रियांमुत्सृज्य कामस्याज्ञया पादप्रणामाद्यु- पचारानान्चरन्तस्तासां वंशे वर्तन्त इति स्वकाव्ये प्रतिपाद्यमानस्य काम- पुरुषार्थस्य सर्वातिशयित्वं दर्शितवान् । अत्र आवेगो नाम संचारी भावो व्यज्यते । यथोक्तं-उत्पातवातवर्षानिवाजिमत्तमतङ्गजैः । प्रियाप्रियश्रुतिभ्यां च स्यादावेगोऽतिसंभ्रमः ॥ अत्रायमग्निसंभवः । धूमाकुलितनेत्रत्वमङ्गसंकोचधूनने । अतिक्रमणमित्यादिरनुभावो मवेदिति ॥ ( १ ) Only Do gives the explanation ; all other Mss. drop it ; _D2, D, Mt have आर्द्रापराधः सद्यः कृतापराधः कामीव स्थितः शराग्निश्च कामुकश्च । ( २ ) This sentence is found in D. only( ३ ) D,, D2, Mg, Mt आदधानः ( ४ ) Mt शरानंः दहनादिक्रियायां ( ५ ) D,, D2, D,, Mg क्रियास्वावेगः ( ६ ) D2 : स्वस्य रसिकत्वनिर्वाहशक्तिं ; D, रसिक निर्वाहशक्तिं ; D6 स्वस्य रसिकस्य निर्वाह ; Bm स्वस्य रसिकत्वं निर्वाहशक्ति ( ७ ) D, धृतिं ( ८ ) Dg वशेन ९ ) D, D, Dg सर्वातिशय; D2, Bm सर्वातिशयत्वं ( १० ) D1, D2, D, वाटीमत्तमतङ्गजैः; D. • घाटीमन्त्रमतङ्गजैः • वर्षाांनी सादीमत्त० ( ११ ) D,,D, आवेसदावेगोक्तिसंभ्रमः į D स्यादावेगोऽङ्गसंभवः 1: ; Bm गोक्तिसंभ्रमः ; D2 ( ( १२ ) D,,D2,D,, Mg अनुक्रमण • ; Bm अनुक्रमेण मिथ्यादिरनुभवो. आलोलामलकावलीं विलुलितां विभ्रचलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसां जालकैः । अमरुशतकंम तन्च्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्देवतैः ॥ ३ ॥ (a ) D2, D 3, Ds, U, Bm, Mg. • वलि The countenance of the slender one, during the enjoyment of love in a reverse posture, with the fluttering dishevelled locks, with the swinging ear-pendants, with the forehead-mark a little blurred by the fine beads of perspiration, with the eyes grown languid at the end of the play of love--may that countenance preserve thee long! What need is there of Visnu, Siva, Brahman and other gods ? ( 3 ) तन्व्यास्तद्वक्त्रं त्वां चिराय पातु रक्षतु । अत्र रक्षणं नाम सुखजनकत्वम् । हरिहरब्रह्मादिभिर्दैवतैः किं प्रयोजनमिति संबन्धः । कीदृशं वक्त्रम् । यत् रतिव्यत्यये पुरुषायिते आलोलां चञ्चलां व्याकीर्णा मलकावलीं बिभ्रत् । पुनः कीदृशम् । चलत्कुण्डलं दोलायमानकर्णाभरणम् । तनुतरैरतिसूक्ष्मैः स्वेदाम्भसां जालकैः कोरकेसदृशबिन्दुभिरित्यर्थः । किंचिन्मृष्टविशेषकं ईषदपाकृततिलकम् । पुनः कीदृशम् । सुरतान्ततान्तनयनं सुरतान्ते संभोगान्ते तान्ते ग्लाने नयने यस्य तत् । अत्र स्वभावोक्तिरलंकारः । यथा नानावस्थं पदार्थानां रूपं साक्षाद् विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्युक्तत्वात् । अस्मिन् श्लोकत्रये आशीरलङ्कारोऽप्यनुसंधेयः । यथोक्तं - आशीर्नामाभिलषिते वस्तुन्याशंसनमिति । तद्वक्त्रं त्वां पातु । हरिहर ब्रह्मादिभिर्देवतैः किमित्यनेन इदानीमेव सुखदायिन्येतादृशि युवतिवक्त्रे सिद्धे सति एतद् विहाय कालान्तरसुखदायिनो हरिहरब्रह्मादयो न सेव्या इत्युक्तं भवति । तथा च नीतिवाक्यामृते-— योऽर्थकामावपाकृत्य धर्ममेवोपसेवते । पक्वं क्षेत्रं परित्यज्य अरण्यं कर्षतीव स इति ॥ श्रमो नाम भावो व्यज्यते । यथोक्तम् - श्रमः खेदोध्वमृगयायुद्धेवाहाधिरोहणैः । संभोगनृत्यशास्त्रास्त्रव्यायामाद्यैः प्रजायते ॥ निश्वासस्त्रेदसीत्काराः संकोचो मुखनेत्रयोः । शीतवातोदकच्छायापेक्षासंवाहनानि च । अङ्गमोटनमित्याद्यैरनुभावैः से' लक्ष्यते ॥ शृङ्गारदीपिकाव्याख्योपेतम् ( १ ) Mt चलन्ती कुण्डले यस्मिंस्तत् । लम्बमानकर्णाभरणमिति भावः । ( २ ) D1, D2,D3,De, Mg कोर कैर्बिन्दुभिरित्यर्थः । जालकवजालकैरिति; Mg has जालक एव जालानि for जालकवजालकैः ( ३ ) D3 ईषदामृष्टतिलकं ( ४ ) D, explains निधुवनावसानस्था (ग्ला ) ननेत्रं ० ( ५ ) D,, D2,D3D, D, Mt परिहृत्य ( ६ ) D, D2, D, ०र्धकामावुपाहृत्य; Dg oर्थकामानपाहृत्य; Mg ०नुपाहत्य ( ७ ) Mt कृषतीव सः ( ८ ) D, D2, Mt नाम संचारी भावो ( ९ ) D, D, Bm युद्धयानाधि० (१०) D3 निश्वासश्चाथ सीत्कार : ( ११ ) D2 सुलक्षितः . कविरिदानीं स्वकाव्ये प्रतिपाद्यमानस्य कामपुरुषार्थस्य फलं दर्शयतिसंदष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती मा मा मुच शठेति कोपवचनैरानर्तितभ्रूलता । सीत्काराञ्चितलोचना सपूलकं यैश्चुम्बिता मानिनी प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः ॥४॥ (a) Bm, Mg माधून्वती (cT सपुलकैः . When her sprout-like lip is bitten, she shakes her fingers in fright, and with the dance of her creeper-like eye-brow she cries in anger, " Leave me alone, thou brute!", while with a hissing sound she contracts her eyes; those who, with thrills of pleasure snatch kisses from such a proud maiden, alone obtain nectar; the ocean was churned by the stupid gods for nothing ! (4) यैः मानिनी रमणी सपुलकं चुम्बिता तैः' अमृतं प्राप्तम् । सागरो मूढैः सुरैः श्रमाय मथित इति संबन्धः । कीदृशी मानिनी । संदष्टाधरपल्लवा सती सचकितं भयसंभ्रमसहितम् । चकितं भयसंभ्रममित्युक्तत्वात् । हस्ताग्रमाधुन्वती विक्षिपन्ती । पुनः कीदृशी । हे शट धूर्त मा मा अलमलं मुञ्च त्यजेत्यादिकोपवचनैः सह आनर्तितभ्रूलता चलितभ्रूलता । पुनः कीदृशी । सीत्काराञ्चितलोखना सीत्कारेण अञ्चिते ईषन्मुकुलिते लोचने यस्याः सा तथोक्ता । ८ अमरुशतकम् अत्र केचित् यैरिति बहुवचनेन मानिनीत्येकवचनेन एकस्यां नायिकायां बहूनां पुरुषाणां रतिं प्रसज्य नायिकां साधारणीं कृत्वा रसाभासं कृतवन्तः । यथोक्तं – एकस्यैवानुरागचं तिर्यङ्म्लेच्छगतोऽपि वा । योषितो बहुसक्तेश्च रसाभासस्त्रिधा मत इति ॥ तस्मादश्लीलं भवति । किंतु मानिनीति जोतौ एकवचनं यैर्मानिन्यश्चुम्बिता इत्यर्थः । यस्य नायकस्य यस्यां नायिकायां अभिरतिस्तस्य नायकस्य तस्यां नायिकायां सुखातिशयस्य विद्यमानत्वात् । अत नायिकानायकविशेषनिश्चयो न कर्तव्यः । अत्र शठेति संबुद्ध्या धूर्तत्वं गम्यते । गूढविप्रियकृच्छ्ठ इति नायकभेदो न विवक्षितः । मानिनीशब्दोऽपि स्त्रीसंज्ञामात्रपरः । स्त्रीणामीयकृतः कोपो मानोऽन्यासङ्गिनि प्रिय इति मान ईर्ष्याकोपः सोऽस्या अस्तीति न विवक्षितम् । किं च कोपवचनानि च भ्रूलतानर्तितानि च प्रियस्य शाठ्यकर्मणा संभूतानि न भवन्ति । किंतु अधरस्पर्शसंजातेन किलकिञ्चितनाम्ना स्त्रीचेष्टाविशेषेण । यथोक्तम् - क्रोधाश्रुहर्षभीत्यादेः" संकरः किलकिञ्चितमिति । यैश्चुम्बिता मानिनी तैरमृतं प्राप्तं इत्यनेन अमृतमत्रैव विद्यत इत्युक्तम् । मूढैः सुरैः सागरः श्रमाय मथितः इत्यनेन तत्रामृतं नास्तीत्युक्तं भवति । अत्र तत्त्वापह्नवरूपमलंकारः । यथार्थममृतमपह्नुत्य अधरैरैसत्यामृतनिरूपणात् । ( १ ) Mt तैरेव ( २ ) D explains दन्तपीडितोष्ठकिसलया ( ३ ) D, Bm भयसंभ्रमे इत्यु० ; Mt भयसंभ्रमे इत्यमरः । ( ४ ) D, explains सरसकोपवाक्यैः ( ५ ) D, नयने ; Mt लोचने नेत्रे ( ६ ) D, Bm drop मानिनीत्येकवचनेन ( ७ ) D3, Mt • रागश्चेत् ( ८ ) Mt • सक्तिश्चेत् ( ९ ) D3 उत्तरं तु मानिनीति जात्येकवचनम् ; D. जात्यैकवचनम् ( १० ) Mt • मात्रज्ञापकः ( १ ) Ds drops किंतु अधर... • किलकिञ्चितमिति ( १३ ) D3, D6, Mg अधरस्यामृत • सखी नायिकां ब्रूते । ( १२ ) Da ० भीत्याद्यैः संस्कारः अलसवलितैः प्रेमाद्रद्वैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः । शृङ्गारदीपिकाव्याख्योपेतम् हृदयनिहितं भावाकृतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥ ५ ॥ Tell, Oh charming one, who is the happy one at whom you are looking to-day with eyes that turn languidly, overflowing with love-with eyes which time and again close themselves, which for a moment turn to him directly and then flicker to and fro in bashfulness, then move away for a moment and betray involuntarily the feeling of love that has nested in your heart. (5) हे मुग्धे ईक्षणैः अद्य त्वया यो विलोक्यते अयं सुकृती कः कथयेति संबन्धः । कीदृशैरीक्षणैः । अलसवलितैः अलसानि च तानि वलितानि च अलसवलितानि तैः । अलसं लक्ष्यान्निवृत्तं वलितं पुनः प्रवृत्तम् । यथा अलसं तदभीष्टार्थाद् व्रीडाद्यैर्यनिवर्तनम् । वलितं तन्निवृत्तस्य भूयस्तस्यावलोकनमित्युक्तत्वात् । पुनः कीदृशैः । प्रेमाद्रीः प्रेम्णा अत्यर्थ द्रवीभूतैः । प्रेम्णा मनसि द्रवीभूते सति ईक्षणेऽपि द्रवीभूतत्वं विद्यत एव । पुनः कीदृशैः । मुहुर्मुकुलीकृतैः प्रियदर्शन सुखातिशयेन असकृनिमीलितैः । यथा-स्फुरत्संक्लिपक्ष्माग्रे सुखविश्रान्ततारका । मुकुला दृष्टिरानन्ददिति । पुनः कीदृशैः । क्षणमभिमुखैः"। पुनः कीदृशैः । लजालोलैः लज्जया चलैः । पुनः कीदृशैः । निमेषपराङ्मुखैः निमेषरहितैः । पुनः कीदृशैः । हृदयनिहितं हृदये स्थापितं भावाकूतं - अत्र भावो नाम रतिसंज्ञः स्थायी भावः भाव एव आकूतं भावाकूतं आकूतमभिप्रायः । तद्वमद्भिरिव उद्गिरद्भिरिव प्रकाशयद्भिरित्यर्थः । अत्र चक्षुःप्रीतिर्नाम प्रथमावस्था द्योत्यते । आदराद्वीक्षणं तत्र चक्षुःप्रीतिरितीर्यते । अत्र नायिका स्वीया मुग्धा चेति कैश्चिदुक्तं तदयुक्तम् । यतस्त्वया कोऽयं विलोक्यत इत्यनेन अस्वीयस्य नायकस्य गम्यमानत्वात् । स्वीयश्चेत् सख्यादिभिर्विज्ञातो भवति । अतः कोऽयमिति प्रश्नानुपपत्तिः । तस्मान्नायकस्यान्यत्वात् नायिकापि स्वीया न भवतीति । किंतु परकीया । किं च मुग्धे इति संबुद्ध्या वीपरीतलक्षणया अपह्नवेन वैदग्ध्यं गम्यते । अत्रालस्यादिभिर्भावले रल्पस्य शृङ्गाररसस्य सूचितत्वात् कैशिकी१० अमरुशतकम् वृत्तेरङ्गं नर्मस्फोटोऽनुसंधेयः । यथा भारतीये- - या श्लक्ष्णनेपथ्यविशेषचित्रा सुसंयुता या बहुवृत्तगीता । कामोपभोगप्रवरोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति ॥ नर्म च नर्मस्पन्दो नर्मस्फोटोऽथ नर्मगर्भश्च । कैशिक्याश्चत्वारो भेदा ह्येते समाख्याताः ॥ तत्र नर्मस्फोटस्तु भावानां सूचितोऽल्परसो 'लवैरिति । अत्र जोतिरलंकारः । ० ० adds ( १ ) D,, D2, Dg Mg निवर्तितम् ( २ ) Do युज्यत एव ( ३ ) D1, D2, D3. Da, Bm • पक्ष्मामा Mg पश्मान्ता ( ४ ) D,, D2, D6, आनन्द इति; D आनन्दा इति ( ५ ) Bm अभिमुखशब्देन मुग्धं विवक्षितं स्वभावालोकितं मधुरं मुग्धं भावगर्भमविन्छलात् after अभिमुखैः । Dg adds प्रियस्य मुखदर्शनै: ( ६ ) D, लज्ञाचञ्चलैः ; D, लज्जाचञ्चितैः ; D adds ह्रिया after लज्जया ( ७ ) D explains चित्तस्थापितं ( ८ ) D explains स्वीयनायकत्वेन अगम्यमानत्वात् ( ९ ) Bm, Mt स्त्रीसंयुता ( १ ० ) Da प्रवणोपचारा ; Mg प्रचुरोपचारा ( ११ ) D, ०ल्परसो लेशैरिति D2,D3,D,De • ल्परसादिभिः ० H:%; Mg परसैरिति ( १२ ) Bm युक्तिरलंकारः. नायकेन भेदोपायं प्रौपिता सखी नायकमाह अगुल्यग्रनखेन वाष्पसलिलं विक्षिप्य विक्षिप्य किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि । यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥ ६ ॥ (a) Mg अङ्गुल्यग्नमुखेन (b ) DO फूत्कृत्य फूत्कृत्य च ; T रोदिप्यसे Why weepest thou, Oh Angry One, silently, pushing aside continually thy tears with the points of thy fingernails? Thou shalt weep still more and loudly, when thy शृङ्गारदीपिकाव्याख्योपेतम ११ beloved, seeing that thy sulkiness has passed beyond the proper limit through the counsels of evil gossips, will get disgusted with (any attempts at ) reconciliation and will become indifferent towards thee. ( 6 ) हे कोपने हे कोपनशीले अङ्गुल्यप्रनखेनं बाप्पसलिलं विक्षिप्य विक्षिप्य बहुशोऽवैधूय तूष्णीं किं वृथा रोदिषि । पिशुनोपदेशवचनैः दुर्जनबोधैनवाक्यैयस्यास्ते माने ईर्ष्याकोपे अतिभूमिं अतिशयं गते सति प्रियतमो निर्विण्णो निर्वेदं प्राप्तः सन् अनुनयं प्रार्थनां प्रति मध्यस्थतामुदासीनतामेष्यति । तदा सा त्वं बहुतरमतिमात्रं फूत्कृत्य फूत्कारं कृत्वा सशब्दमित्यर्थः रोदिष्यसीति संबन्धः । अत्र सखी नायिकामिदानीं वृथा किं रोदिषि इतःपरं बहुतरं रोदनं भविष्यति इति भार्यैयित्वा मानस्त्याज्यः इति कथयतीत्यभिप्रायः । अत्र नायिका स्वीया मध्या च । नायकः शठः । अत्र मानापनयनोपायो भेदः तेन प्रवर्तितः इति अवगन्तव्यम् । साम्ना भेदेन दानेन नेत्युपेक्षारसान्तरैरिति षड्भिरुपायैर्नायको नायिकानां मानमपनयति । तत्र चाटुवचः साम भेदस्तत्सख्युपार्जनमित्युक्तत्वात् । मानकृतो विप्रलम्भाङ्गारः । अत विप्रलम्भैकृतं सोपालम्भवचनरूपं नर्म । यथा भारतीये -- ईर्ष्याक्रोधप्रायं सोपालम्भवचनं च न विरुद्धम् । सामोपक्षेपयुतं सविप्रलम्भकृतं नर्म । आक्षेपोऽलंकारः । प्रतिषेधोक्तिराक्षेप इति । ( १ ) D,,D, गमिता ( २ ) D2 adds नखाग्रेण इत्यर्थः ; Mg अगुल्यप्रमुखेन ( ३ ) Found only in D. ( ४ ) Found only in D ;D, explains दुर्जन प्रलापै: ( ५ ) D, adds इतिकर्तव्यतामूढो भूत्वा इत्यर्थः । ( ६ ) Mt बोधयित्वा ( ७ ) D, मानं त्यज ( ८ ) D. अत मानापनयनाय भेदः प्रवर्तत इत्यवगन्तव्यः ( ९ ) D, इति अवगन्तव्यः ( १० ) D, D, सत्युपेक्षा० ; Bm रत्युपेक्षा ( ११ ) D,,,, Bm नायिका नायकानां ( १२ ) Bm विप्रियकृतं. सखी नायिकासन्निधौ नायकमाह दत्तोऽस्याः प्रणयस्त्वयैव भवता सेयं चिरं लालिता दैवादद्य किल त्वमेव कृतवानस्या नवं विप्रियम् । ° १२ मन्युर्दुःसह एष यात्युपशमं नो सान्त्ववादः स्फुटं अमरुशतकम् हे नित्रिंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥ ७ ॥ It was you who gave your love to her, and it was you who entertained and cherished her for a long time; and it is you who have, as fate would have it, inflicted a fresh grief on her. The resentment she feels is hard to overcome and cannot be obviously allayed by soothing words. Oh cruel one! let this friend now weep piteously out of a full throat. (7) हे नायक अस्याः प्रणयो विखम्भस्त्वयैव दत्तः । प्रणयांस्त्वतिविस्रम्भयाञ्चाप्रेमाण इत्यमरः । किं च भवता सेयं चिरं लालिता उपलालिता । अद्य दैवाद्दैववशात्त्वमेव अस्या एवंविधाया नवमपूर्व विप्रियमेप्रियं कर्म कृतवान् किल । किलशब्दो वार्तायाम् । वार्तासंभाव्ययोः किलेत्यमरः । स एष मन्युरेवंविधो विप्रियजातः कोपो दुःसहः सोढुमशक्यैः । दुःसहत्वादेव सान्त्ववादैः सामवचनैरुपशमं शान्ति नोपयाति स्फुटं निश्चयः । हे निस्त्रिश नृशंस । नृशंसखड्गौ निस्त्रिंशावित्यमरः । विमुक्तकण्ठं करुणं च यथा भवति तथा । कण्ठशब्देन कण्ठव्वनिर्लक्ष्यते । विमुक्तकण्ठकरुण अनिरुद्धकण्ठध्वनिकरुणं सशोकातिशयं मम सखी तावद्रोदित्विति संबन्धः । अवधौ तावच्छन्दः । यावत्कोपः शाम्यति तावदित्यर्थः । रोदित्वित्यत्र रुदादिभ्यः सार्वधातुक इति इडागमः । अत्र नायकेन भेदोपायं गमिता सखी नायकोपालम्भवचनव्याजेन नायिकामुपालभते । किमित्यनेन तव विसम्भो दत्तः । चिरमुपलालनं न कृतम् । यत्किंचिद्विप्रियं कृतमिति चेत्तद्देवादेव न स्वतः प्रवर्तितम् । सामवचनान्यपि कृतानि तथापि कोपात्र विरमसि । औचित्यं वर्जयित्वा रोदिषि चेत् रुदिहि कस्त्वां वारयतीत्यभिप्रायः अत्र नायिका स्वीया मध्या च । नायकः शठः । अत्र विप्रियजातेर्ष्यामानकृतो विप्रलम्भाङ्गारः । यथोक्तं संभोगो विप्रलम्भश्च शृङ्गारो द्विविधो रसः । अयोगो विप्रयोगश्च विप्रलम्भोऽपि सद्विधा ॥ विप्रयोगस्त्रिधा मानप्रवास करुणात्मकः । अत्र मानो द्विधा सोऽयमर्ष्याप्रणयपूर्वकः ॥ तत्रेयमानश्चतुर्विधः । यथोक्तं भारतीये – यत्र शृङ्गारदीपिकाव्याख्योपेतम् १३ स्नेहो भयं तत्र यत्रेर्ष्या मदनस्ततः । चतस्रो योनयस्तस्याः कीर्त्यते तान्निबोधत ॥ वैमनस्यं व्यलीकं च विप्रियं मन्युरेव च । एतेषां संप्रवक्ष्यामि लक्षणानि यथाक्रमम् ॥ निद्राखेदालसगतिं सचिह्नं सरसत्रणम् । एवंविधं प्रियं दृष्ट्वा वैमनस्यं विधीयते । बहुत्रो वार्यमाणोऽपि यस्तु तत्रैव दृश्यते । संघर्षाोत्तत्र मात्सर्यादुद्व्यलीकमुपजायते ॥ जीवन्त्यां त्वयि जीवामि दासोऽहं त्वं च मे प्रिया । उक्त्वैवं योऽन्यथाकुर्यात्ताद्ध वै विप्रियं भवेत् । प्रतिपक्षसकाशाद्यः सौभाग्यैकविकत्थनः । उपसर्पेत्सचिह्नश्च मन्युस्तत्रोपजायत इति ॥ अत्र विप्रलम्भकृतमुपालम्भवचनरूपं नर्म । आक्षेपोऽलंकारः । ( १ ) D, • मुपालभते ( २ ) D, D2, Dg, Bm, Mt प्रणयास्त्वमी विश्रम्भ० ; Mg प्रणयः स्वामिविलम्भः • ; Bm has प्रणयो रञ्जनक्षमः before प्रणयास्त्वमी etc. ( ३ ) D, drops अप्रियं ( ४ ) D • मक्षमः ( ५ ) Da explains घातुक इत्यर्थ: । ( ६ ) D, drops the sentence. ( ७ ) D, यावत्तव प्रसादेन कोपः etc. ( ८ ) D. सान्त्व ० ( ९ ) D,,D, रोषान्न ( १० ) D, has रुदिहि । रुदन्तीं ( रुदतीं ) कस्त्वां etc. ( ११ ) Dg विप्रलम्भस्त्रिधा ( १२ ) Mt सामर्षात् ( १३ ) D,D2 सौभाग्यैरविकत्थनः ; D, सौभाग्यैकविधानतः . संत्री नायिकामुपालभते । लिखन्नास्ते भूमिं बहिरवनतः प्राणदायतो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्वे हसितपठितं पञ्जरशुकै स्तवावस्था चेयं विसृज कठिने मानमधुना ॥ ८ ॥ The dearest of your heart sits outside with bowed head, drawing figures on the ground ; your confidants, their eyes swollen by ceaseless weeping, are going without food ; the parrots in the cage have given up their laughter-provoking prattle and you are reduced to this plight ! Leave now, Oh hard-hearted one, your sulkiness. ( 8 ) १४ .' अमरुशतकम् प्राणदयितः बहिर्ब्राह्यप्रदेशे अवनतः नतमुखः सन् भूमिं लिखन्नास्ते नखेन भूमिमालिखन् वर्तते । सख्यो निराहाराः आहाररहिताः । किं च सततरुंदितोच्छूननयनास्तिष्ठन्ति । सततमश्रान्तं रुदितं रोदनं तेन उच्छूनानि प्राप्तश्वयथूनि नयनानि यासां तास्तथोक्ताः । पञ्जरशुकैश्व सर्वहसितपठितं हासकारी वाग्व्यापारः परित्यक्तं विमुक्तम् । तत्रावस्था चेयम् । इदंशब्देन सातिशयः संतापो लक्ष्यते । दे कठिने निष्ठुरप्रकृते अधुना इदानीं मानमीयकोपं विसृज त्यजेति संबन्धः । स्वीया मध्या च नायिका । नायकः शठः । मानकृतो विप्रलम्भशृङ्गारः । अत्र विप्रलम्भ कृतमुपालम्भवचनरूपं नर्म । आक्षेपोऽलंकारः । Bm ( १ ) D, reads निरपराधिनं नायकं दृष्ट्वा सखी etc. ( २ ) D. explains प्राणप्रियः ( ३ ) D2 बाह्यदेशे ; D, बाह्याङ्गणे ; वहिर्देशे ( ४ ) Mg अवाङ्मुखः ( ५ ) Only D gives the explanation नखेन ... वर्तते ( ६ ) D2, D3 drop आहाररहिताः ; Mg त्यक्तभोजनाः ( ७ ) D explains निरन्तररोदनेन उच्छूने उपबृंहिते नेत्रे यासां ताः तादृस्यो वर्तन्ते इति शेषः । ( ८ ) D, D, हास्यकारी व्यापारं (रः ); D, हास्यकारिवाग्व्यापारः ( ९ ) D, D2, Dav मानकृतविप्रलम्भ०. D नायकेन भेदं गमिता सखी नायिकामुपालभते । नाय मुग्धशठा हरन्ति रमणं तिष्ठन्ति नो वारिता स्तत्किं ताम्यसि किं च रोदिषि पुनस्तासां प्रियं मा कृथाः । कान्तः केलिरुचियुवा सहृदयस्तादृकूप्रियः कातरे किं नो बर्बर कर्कशैः प्रियशतैराक्रम्य विक्रीयते ॥ ९ ॥ (a) D♭ बर्बुरकर्कशैः ; s बर्व्वर. Women, seemingly innocent but deceitful at heart, forcibly rob the lover and do not desist though repelled. Why, therefore, do you pine away and why in vain do you शृङ्गारदीपिका व्याख्योपेतम् १५ weep ? Do not (thus) favour them unnecessarily. Your lover delights in love's play, is young and full of feeling. Why do you not overpower him with hundreds of ironical and harsh yet sweet compliments and make him your own? (9) नार्यो मुग्धशठाः सत्यः रमणं हरन्ति स्वाधीनं कुर्वन्ति । मुग्धाश्च ताः शठाः बहिर्मुग्धा इव लक्ष्यमाणा अन्तःशठाः इत्यर्थः । वारिताः सत्यः नो तिष्ठन्ति वारयितुं न शक्या इत्यर्थः । तत्तस्माद् हे कातरे भीरु किं ताम्यसि किमर्थे ग्लानिं भजसि । किं च पुनः रोदिषि च । तासां त्वद्रमणहारिणीनां प्रियमिष्टं रोदनादिकं मा कृथाः । अस्या रोदनादिकमेव तासां प्रियमित्यर्थः । प्रियस्तादृक् कान्तः केलिरुचिः क्रीडाप्रियः युवा सहृदयः रसिकश्च । नः अस्माकं बर्बरकर्कशैः परुषकठिनैर्वचनैरिति शेषः । किं प्रयोजनं स नायकः प्रियशतैराक्रम्य अवरुध्य विक्रीयते विक्रियाईः क्रियते स्वाधीनः क्रियत इत्यर्थः । इति संबन्धः । स्त्रीणां प्रियाकर्षणे नैपुण्यमेव प्रयोजनं न तु रोदनादिकं परुषकठिनो व्यापारश्च । तस्मात्सर्वे परित्यज्य सौम्यप्रकृतौ प्रिये अत्यन्तप्रियान् व्यापारान् प्रयुज्य तमावर्जयेति सखी बोधितवतीत्यभिप्रायः । दैन्यं नाम संचारीभावः । अत्र नायिका स्वीया अधीरा मध्या च । अधीरत्वं कथमिति चेत् बर्बर कर्कशैर्वचनैः किमिति सखीवचनात् । तथा चोक्तं दशरूपके-खेदयेद्दयितं कोपादधीरा परुषाक्षरैरिति । किं च कलहान्तरिता च । यथोक्तं- कोपास्कान्तं पराणु पश्चात्तापसमन्वितेति । नायकः शठः । गूढविप्रियकृच्छठ इतिवचनात् । मानकृतविप्रलम्भाङ्गारः । अत्र विप्रलम्भकृतं सोपालम्भवचनं नर्म । यथोक्तं भारतीये – ईर्ष्याक्रोधप्रायं सोपालम्भवचनं च न विरुद्धम् । सामोपक्षेपकृतं सविप्रलम्भकृतं नर्मेति । आक्षेपोऽलंकारः । प्रतिषेधोक्तिराक्षेप इति । Bm सद्य: ( १ ) DMg भेदोपायं गमिता ( २ ) D2 drops सत्य: ; ( ३ ) D स्वायत्तीकुर्वन्ति ( ४ ) D, adds after शेषः - बर्बरः परुषेऽपि स्यात्, कर्कशे कठिने क्रूर इत्यमरः ( ५ ) D, आकर्षय ; D. तमुपावर्तय; Dg तमार्जय ( ६ ) D. मुग्धा च ( ७ ) D. परित्यज्य ; Bm पराभूय ( ८ ) D,, D2, D,,Bm, Mt drop this definition. १६ अपराधिनं नायकं नायिका निर्भर्त्सयति । अमरुशतकम् कोपात्कोमल लोलबाहुलतिकापाशेन बद्ध्वा दृढं नीत्वा मोहनमन्दिर दयितया स्वैरं सखीनां पुरः । भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं घन्यो हन्यत एव निद्भुतिपरः प्रेयान् रुदत्या हसन् ॥ १०॥ (d) Ds, O, S, Mg, Mt रुदन्त्या . Binding him tightly, in her anger, with the shackles of her lissome creeper-like arms, she conducts her lover in the presence of her friends into the pleasure-house on her own initiative; the stammering forth 'Ah, again he acted thus ' thus suggesting his misdemeanour, she strikes him weeping while be, the blessed one, laughs, bent on denying everything. (10) कोपात्कोमललोल्बाहुलतिकापाशेनं कोमले मृदुले लोले सात्विकाविर्भावेन सकम्पे बाहुलतिके एव पाशः तेन दृढं बद्ध्वा मोहनमन्दिरं संभोगगृहं नीत्वो स्वैरं यथेच्छं सखीनां पुरः सखीनां समक्षं भूयोऽप्येवमिति पुनरपि एवं करोषीति अधक्तया स्खलन्मृदुगिरा सगद्गदया मृदुलयों वाचा दुश्चेष्टितं दुर्व्यापारं नायिकान्तरगमनरूपमित्यर्थः । संसूच्य संज्ञाप्य रुदर्त्यां दयितया निह्नुतिपरो वञ्चनांपरी धन्यो भाग्यवान्' प्रेयान् प्रियतमो हसन् हन्यत एव ताडयत एव इति संबन्धः । प्रियतमया कृतानि निबन्धननिर्भसंनताडनान्यपि धन्यत्वमापादयन्ति किमुत मधुर भाषणालिङ्गनादय इत्यभिप्रायः । नायिका स्वीया प्रगल्भा च किं च अधीरा । यथोक्तं दशरूपके-साहित्थादरोदास्ते रती धीरेतरा क्रुधा । संतर्प्य ताडयेत्कान्त मध्याधीरेव तां वदेतिति । नायको धृष्टः । यतो नायिकया संसूचितापराधस्ताड्यमानोऽपि सहासेत्वात् । तथा चोक्तं - व्यक्ताङ्गो निर्भयो धृष्टः इति । ईष्यीमानकृतो विप्रलम्भशृंगारः । अत्र विप्रलम्भकृतं ईर्ष्याक्रोधप्रायं सोपालम्भवचनं नर्म । यथोक्तं भारतीये - ईप्याक्रोधप्रायं सोपालम्भमिति । आक्षेपोऽलंकारः । प्रतिषेधोक्ति राक्षेप इति । शृङ्गारदीपिकाव्याख्योपेतम् १७ (') Do gives अत्र कवेर्वाक्यं before अपराधिनं नायकं etc. Mt has अपराधिनं नायकं...निर्भर्त्सयतीति कविराह । ( २ ) This explanation कोमले मृदुले. .. बाहुलतिके एव पाशः तेन is found in D3 only ; D, explains सुकुमार चञ्चलभुजवल्लरीभ्यामेव रज्ज्वा दृढं यथा तथा बद्ध्वा । ( ३ ) Da adds प्रापय्य after नीत्वा ( ४ ) D3 adds मया निवारितोऽपि पुनरपि एवं करोषीति अर्धोक्तया सुखपारश्यात् अर्धेरितया ( ५ ) D3 adds वैस्वर्येण मन्दया वाचा after मृदुलया वाचा (६) D3 explains आरोपितमौग्ध्यरोदनवत्या ( ७ ) D, वञ्चनोन्मुखः ( ८ ) D3 adds अपराधे सत्यपि प्रियया संभावितत्वात् धन्यत्वम् । ( ९ ) D3 सहृदयत्वात् ; Mt सहते ( १० ) D drops यथोक्तं भारतीये etc. नायकोक्तिः । याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कृशासि कथयत्येवं सवाष्ये मयि । लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥११॥ Bm निपतद्धा ० (c) T, Mg लजामन्दरता ; O लज्जामन्धरता० राश्रुणा (d) Mg भसितेन U • स्त्वया. " Do they not, who go on a journey, meet again (their kith and kin )? Thou must not, Oh pretty one, vex thyself on my account; thou art grown lean beyond measure." As with tears in my eyes, I spoke to her thus, she looked at me with her eyes the pupils in them were languid with shame, and the tears were checked as they were about to tumble down-and she betrayed with her laugh her firm resolve to die soon. (11) हे सुन्दरि याताः प्रोषिताः पुनर्न मिलन्ति किं किं न संगच्छन्ते । मत्कृते ममार्थे - अर्थे कृते च तादर्थ्ये निपातद्वयमीरितमिति । त्वया चिन्ता नो १८ अमरुशतकम् कार्या न कर्तव्या । यतो नितरां अत्यर्थ कृशासि का भजैसि । एवमनेन प्रकारेण सबाप्पे मयि कथयति सति तथा लज्जामन्थरतारकेण लज्जया मन्थरा मन्दचारिणी तारका कनीनिका यस्य तत् तथोक्तम् । निपतत्पी ताश्रुणा निपतन्ति स्रवन्त्येव पीतानि निरुद्धानि अश्रूणि यस्य तत्तथोक्तम् । तेन चक्षुषा मां दृष्ट्वा हसितेन शुष्कहासेन भाविमरणोत्साहः भविष्यन्मरणे स्थेयन् प्रयत्नः सूचितः ज्ञापित इति संबन्धः । प्रियस्य गमैनं श्रुत्वापि जीवामीति यत्तदिदं तादृशप्रेमयुक्ताया मम अनुचितमिति लज्जा । नितरां कृशासीत्युक्ते प्रियगमनानन्तरं जीवन्त्याः खलु कायै न ममेति तद्वचनं स्वगतमाक्षिप्य हसितं कृतम् । रोदनेन स्वतये ज्ञायत इति अश्रुनिरोधः ः कृतः इत्यवगन्तव्यम् । अत्र निर्वेदो नाम संचारी भावः । यथोक्तम्इष्टार्थविरहव्याधिक्रोधतत्वावबोधनैः । दारिद्यताडनाक्षेपपरवृध्यावलोकनैः । निन्दापवादमानैश्च निर्वेदो निष्फलत्वधीः ॥ अन्तर्वाष्पोद्गमध्याननिश्वासस्वावमाननैः । दैन्यगद्गदवैवण्यैरभिनेयो भवेदयमिति । स्वीया प्रगल्भा न्त्र नायिका, नायकोऽनुकूलः । एकार्यत्तोऽनुकूलः स्यादिति । भाविप्रवासविप्रलम्भगृङ्गारः । अत्रात्मोक्षेपरूपं गृङ्गारि नर्म । आत्मोपक्षेपसङ्गेच्छामानैः शृङ्गार्यपि त्रिधेत्युक्तत्वात् । आक्षेपोऽलंकारः । ( १ ) D,Mg, Mt किं न संगच्छन्ति ; Bm किं स्वभवनं न गच्छन्ति ( २ ) D, लभसे ( ३ ) D3 explains प्रियाकार्श्यजन्यदुःखोद्भूतबाष्पे इत्यर्थः स्थिर प्रयत्न: ( ५ ) D,, D, ( ४ ) D Ds, Mt गमनप्रसङ्गं ( ६ ) Do स्वकार्य ( ७ ) De • प्रनृत्यन्ता • ° Bm • परिवृत्या ० ( ८ ) D, Do एकायतो. नामिका सखीभिमानकरणाय बोधिता तत्कर्तुमशक्ता सती ताः प्रत्याहतद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयोस्तत्संलापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया । पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्रमो गण्डयोः सरन्यः किं करवाणि यान्ति शतधा मत्कञ्चुकीसंघयः ॥ १२ ॥ शृङ्गारदीपिकाव्याख्येोपेतम् { a ) D♭_ यत्कञ्चुके; Da, Mg 3 Bm मत्कञ्चुके सन्धयः When my face down and I bent १९ मत्कञ्चुलीसंधयः । D, Oa,S, (c) O, S, T, Mt सपुलकस्वे ०. was turned to his face, I bowed it my glance at my feet; I closed my ears which had great eagerness to hear him speak; I covered with my hands the sweat breaking forth together with horripilation on my cheeks ; but what could I do, my friends, when the seams of my bodice were bursting in a hundred places ? (12) तद्वक्त्राभिमुखं तस्य नायकस्य वक्त्राभिमुखं वदनसंमुखं मुखं मदीयं विनमितं अवाक् कृतम् । दृष्टिर्ममं पादयोः कृता न्यस्ता । तत्संलाप कुतूहलाकुलतरे तस्य नायकस्य संलापाः संभाषणानि तेषु कुतूहलं आदरः तेन आकुलतरे अतिव्यग्रे योत्रे कर्णौ पाणिभ्यां निरुद्धे पिहिते । गण्डयोः मदीयकपोलयोः सपुलकः सरोमाञ्चः स्वेदोद्गमश्च पाणिभ्यां तिरस्कृतः प्रच्छादितः । हे सख्यः मतुर्कञ्चुक्याः मम कञ्चुलिकायाः संघयः स्यैतबन्धस्थानानि शतधा यान्ति बहुधा यान्ति भिद्यन्ते । किं करवाणि किं कुर्यामिति संबन्धः । अत्रापि प्रियः कृतापराधः तस्मिन्समागते एवमेवं कर्तव्यमिति भवतीभिर्यदुपदिष्टं तत्सर्वे मया कृतमेव । अभिलाषे प्रच्छादितेऽपि हर्षातिशयादुपबृंहितैरवयवैः कञ्चुके भिद्यमाने सति भावः प्रकाशतां याति । कथं मानः क्रियत इत्यभिप्रायः । अत्र हर्षो नाम संचारी भावः । यथोक्तम्- हर्षो मनःसमुल्लासो गुरुदेवमहीभुजाम् । प्रसादात् प्रियसङ्गाच्च भवेदिष्टार्थलाभतः ॥ मुखनेत्रप्रसन्नत्वं प्रियोक्तिपुलकोद्गमैः । गात्रोपबृंहणस्वेदसंश्लेषैः सोऽभिनीयते इति ॥ अत्र नायिका स्वीया मुग्धा च । यथोक्तं - मुग्धारूपयौवना मूढा लज्जाविजितमन्मथा । मानोऽस्या निष्फलस्तोक इत्युक्तत्वात् । नायकः शठः । अत्रात्मोपक्षेपरूपं शृङ्गारि नर्म । प्रतीयमानः सूक्ष्मोऽलंकारः । इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः । वाच्यः प्रतीयमानश्च सूक्ष्मोऽत्र द्विविधो मतः ॥ इति वचनात् । ( १ ) D.,, Bm explain आननाभिमुखं आननसन्मुखीभूतं मदीयं मुखं विनमितमपाकृतम् । ( २ ) D दृष्टिर्मदीयावलोकनं पादयोः कृता २२ अमरुशतकम् अत्रौत्सुक्यं नाम संचारी भावः । यथोक्तं - कालाक्षमत्वमौत्सुक्यमप्राप्तेरिष्टंवस्वनः । संतापः शयनं चिन्ता निःश्वासो गमनोद्यमः । इत्याद्यैरनुभावैः स्यादभिनेयमिदं बुधैरिति । अत्र नायिका स्वीया मध्या च । किं चावस्था तः कलहान्तरिता । यथोक्तं भारतीये – सेर्भ्यः कलह निष्क्रान्तो यस्याः नागच्छति प्रियः । सा पश्चात्तापसंप्राप्ता कलहान्तरिता भवेदिति ॥ नायिकाः पुनरवस्थाभेदेनष्टविधाः । तत्र वासकसज्जा वा विरहोत्कण्ठितापि वा । स्वाधीनभर्तृका चैव कलहान्तरिता तथा ॥ खण्डिता विप्रलब्धा च तथा प्रोषितभर्तृका । तथाभिसारिका चैवमित्यष्टौ नायिकाः स्मृताः ॥ नायकः शठः । यतो नायिकया व्रजेत्युक्तमात्र एव शय्यां त्यक्त्वा अन्यत्र गतवा निति । प्रणयमानकृतो विप्रलम्भशृङ्गारः । यथोक्तं दशरूपके - तत्र प्रणयमानः स्यात् कोपावेशितयोर्द्वयोरिति । अत्रात्मोपक्षेपरूपं शृङ्गारि नर्म । अत्र नर्मणि हास्याभावेऽपि न सर्वे सहास्यमित्येवेति दशरूपकवचनेन विरोधः । यथा भारतीये – उत्थापिताङ्गारं निरुद्ध करुणं निवृत्तवीररसं हास्यप्रवचनबहुलं नर्म त्रिविधं विर्जानीयादित्यत्र बहुलग्रहणेन हास्यस्यानियेमदर्शनात् । स्वभावोक्तिरलंकारः । ( १ ) D. सत्वरनिरस्तप्रेम्णि ; Mg सरभसं यथा तथा विगलिप्रणये ( २ ) Bm • मप्राप्तेऽभीष्टवस्तुनि ( ३ ) Dg • दनुमेयं ( ४ ) Bm ० • भेदतोऽष्टधा ( ५ ) D2, 3, Bm, Mt स्वाधीनपतिका ( ६ ) D, कोपस्य वशयोर्द्वयोः ; D, कोपावेशतया द्वयोः : Bm,Mt कोपोपहितयोर्द्वयोः ; Mt कोपावेशाद्द्द्वयोरिति ( ७ ) D,, D2, Bm, Mt विरुद्धकरणं; D2,D8_विरुद्धकरुणं ; D. विशुद्धकरुणं ० ( ८ ) Bm बुधो विजानीयात् ( ९ ) DD • स्यानियमात् ; Bm हास्यस्य नियमदर्शनात् (१०) D3 defines स्वभावोक्तिरसौ चार यथावद्वस्तुवर्णनमिति लक्षणम् । कवेर्वाक्यम् दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वचस्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्यातिमात्रं वधूः । शृङ्गारदीपिकाव्याख्योपेतम् कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चूपुटे २३ व्रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम् ॥१५॥ (c) S कर्णालङ्कृत ० (d ) D प्रकरोति ; S, T डाडिम When the house-parrot, which had heard the words exchanged during the night between the married couple, repeats them beyond measure in the presence of the elders, the young bride, afflicted by shame, hinders its speech as she sticks a small ruby from her ear-ornament into its beak under the pretext of a pomegranate seed. ( 15 ) निशि रात्रौ जल्पतोः दम्पत्यो यद्वचः गृहशुकेनाकर्णितं श्रुतं तद्वचनं प्रातः गुरुसंनिधौ गुरुजनसमीपे अतिमात्रं बहुतरं निगदतः उच्चारयतः तस्य शुकस्य चञ्चू पुढे त्रोटीसंपुटे व्रीडार्ता लज्जाकुला वधू रमणी दाडिमफलव्याजेन दाडिमीबाजच्छद्मना । अत्र फलशब्देन बीजं लक्ष्यते । कर्णालम्बितपद्मरागशकलं कर्णभूषणकैलितमाणिक्यखण्डं विन्यस्य निधाय वाग्बन्धनं वचननिरोधं विदधाति करोतीति संबन्धः । अत्र नायिका स्वीया प्रगल्भा च । प्रागल्भ्यं कथमिति चेत् यथोक्तं दशरूपके - ऊहापोहोक्तिचातुर्य कार्यकौशलसंयुता । यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके । विलीयमानेवानन्दाद्रतारम्भेऽप्यचेतना ॥ नायकोऽनुकूल । अत्र सम्भोगशृंगारः । यथोक्तं दशरूपके अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोगो मुदान्वितः ॥ अत्र नर्मगर्भो द्योत्यते । यथोक्तं - छननेत्रप्रतीचारो नर्मगर्भोऽर्थहेतव इति । युक्तिरलंकारः । यथोक्तम् - अयुज्यमानस्य मिथः शब्दस्यार्थस्य वा पुनः । योजना क्रियते या सा युक्तिरित्युच्यते बुधैः ॥ इति । ( १ ) Mg adds सल्लापवतो: after जल्पतो:; D,, D2, Bm, Mt संल्लभतोः ( २ ) Do ३ ) D1, D, कर्णभूषणनिहितमाणिक्यश्रीखण्डं; D2 कर्णभूषणनिहितमाणिक्यखण्डं : Bm कर्णभूषणकलितं माणिक्यखण्डं Mt कलितं माणिक्यपिण्डं. 0 t २४ नायिका स्वापराधं प्रच्छादयन्तं नायकं निनुते । अमरुशतकम् अज्ञानेन पराङ्मुखीं परिभवादान्लिन्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् । पश्यैतद्दयिताकुचव्यतिकरासक्ताङ्गरागारुणं वक्षस्ते मम तैलपङ्कमलिनैर्वेणीपदैरङ्कितम् ॥ १६॥ (b) T मेनां दशां O (d ) D2 तिलतैलपङ्क ० ; Bm मलतैलपङ्क^ ; U • वैणी • ° What hast thou, Oh rogue, gained by bringing thy blessedness to this pass, through the wickedness of embracing me in ignorance, while my back was turned on thee and when I was so sorely afflicted by thy contemptuous disregard for me? Behold thy chest, red with the powder which smears it owing to contact with thy beloved's breasts, now bears the traces of my braid stained with the dregs of oil ! (16) हे शठ धूर्त परिभवातिरस्कारातुं दुःखितां पराङ्मुखीमनभिमुखीं मामज्ञानेन अविचारेण आश्लिष्यालिङ्ग्य अद्य सौभाग्यं नायिकान्तराश्लेषजनितशोभावत्वं एतां दशामीदृशीमवस्थां नयता प्रापयता दुर्नयेन दुर्विनयेन भवता किं लब्धं किं फलं प्राप्तं न किमपि लब्धमित्यर्थः । तामेव दशां विवृणोति । ते दयिताकुचव्यतिकरासक्ताङ्गरागारुणं दयितायाः कुचौ ताभ्यां व्यतिकरः संपर्कः तेन आसक्तः अनुलिप्तः स चासावङ्गरागश्चचांविशेषः तेन अरुणमेतद्वक्षः मम तैलपङ्कमलिनैः तैलपङ्कमलीमसैः वेणीपदैः कचोच्चयसंस्पर्शस्थानैःवेणी नदीवाहे कचोञ्श्चय इत्यमरः । अङ्कितं लाञ्छितं पश्यावलोकयेति संबन्धः । अत्र नायिका नायकस्य हितं कथयन्तीव अपह्नवेन तस्य वञ्चनां प्रकटितवतीत्यभिप्रायः । अत्र नायिका स्वीया धीरा प्रगल्भा च । यथोक्तं धीरा गुप्तविकारा स्यादादराङ्गार्पणादिकृदिति । किं च खण्डिता । तथा चोक्तं ' ज्ञातेऽन्यासङ्गविकृते खण्डितेयकषायिता इति । नायको धृष्टेः । शृङ्गारदी पिकाव्याख्योपेतम् २५ अत्र शठेति संबुदुद्ध्या नायकविशेषो नोक्तः । किंतु क्रुद्धाया नायिकाया नायकं प्रत्यामन्त्रणम् । यथोक्तं भारतीये - दुःशीलश्च दुराचारः शठो वामो त्रिरूपकः । निर्लज्जो निष्ठुरश्चेति प्रियः ""कोपेऽभिधीयते । इति । वैमनस्यकृतैर्ष्याविप्रलम्भशृङ्गारः । अत्र मानकृतं शृङ्गारि नर्म द्योत्यते । यथोक्तम् - आत्मोपक्षेपसङ्गेच्छामानैः गृङ्गार्यपि त्रिधेति । अत्र हेतुरलंकारः । ( १ ) D, दयितं ( २ ) Da explains भवता कृतादन्यनारीसंभोगादित्यर्थः । ( ३ ) D, explains संजातदुःखां ; Mt bas अत एव पराङ्मुखीं मां अज्ञानेन etc. ( ४ ) D explains शोभां ; D2, Bm, Mt शोभावत्वं; D भवदीयं रामणीयकं ; Mg शोभनत्वं ( ५ ) D, अविनीतेन ; Mt दुर्विनीतेन ( ६ ) D. संघर्षण • संपर्क ० ( C ) De adds दशरूपके after तथा चोनं D, adds यथा व्यक्तापराधों गतभीः स धृष्ट इति कथ्यते ( १० ) D. क्रोधे. ( ७ ) Mt ( ९ ) ० नायिका कृतापराधं नायकं चातुर्यात्खेदयति । एकत्रापनसद्गतिः परिहता प्रत्युद्गमाहरत स्ताम्बूलानयनच्छलेन रमसा लेपोऽपि संवित्रितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतञ्चतुरया कोपः कृतार्थीकृतः ॥१७॥ (a ) Ds, Bm, Mt • संस्थितिः Sitting together on the seat she frustrated by rising to receive him when he was still far away; a passionate em. brace she hindered under the pretence that she would bring the betel; by keeping a number of servants employed near at hand she gave no room for any conversation; thus the clever one, under the guise of doing him honour, gave full vent to her anger against her lover through courteousness. (lit: the clever one thus allowed her resentment to attain its end.) (17) २६ अमरुशतकम् दूरतः दूरादेव प्रत्युद्गमात् प्रयुत्थानादेकलैकस्मिन् पीठादौ आसनसङ्गतिः आस आसीनंतया कृता सङ्गतिः मेलनं परिहृता निषिद्धा । ताम्बूलानयनच्छलेने रभसा श्लेषोऽपि रभसेन त्वरया कृता श्लेषः संविघ्नितः संजातविघ्नः कृतः । तारकादित्वादितच् । अन्तिके समीपे परिजनं व्यापारयन्त्या कार्येषु प्रेरयन्त्यौ तया आलापोऽपि भाषणमपि न मिश्रितः न संयोजितः । अनेन प्रकारेण चतुरया विदग्धया कान्तं प्रति प्रियतममुद्दिश्य उपचारत उचितोपचारात् कोपः ईर्ष्यामानः कृतार्थीकृतः सफलीकृत इति संबन्धः । अपराधिनि प्रिये समार्गते सति सहवाससंश्लेषसंल्लापानामकरणमेव कोपस्य कृतार्थत्वमित्यभिप्रायः । अत्रावहित्थं नाम संचारी भावः । यथोक्तं भारतीये – अवहित्थं भयत्रीडाधाष्टर्यकौटिल्यगौरवैः । आकारगोपनं तस्मिन्ननुभावा भवन्त्यमी ॥ अन्यथा कथनं दृष्टेरन्यथा चान्यथा स्थितिः । विषाददैन्यकृतके कथाभङ्गो मृषादरः ॥ इति । अत्र नायिका स्वीया प्रगल्भा धीरा च । नायकः शठः । अत्र मानकृतो विप्रलम्भशृङ्गारः नर्मगर्भः । यथोक्तं - छननेत्रप्रतीचारो नमगर्भोऽर्थहेतव इति । युक्तिरलंकारः । 0 ( १ ) D3, Do, Bm प्रियं ( २ ) D, D, Dy, आसिकया ; D2 आसनसङ्गतिः मेलनं परिहृता ; Bm आसिताया मेलनं ( ३ ) Da adds वीटिका प्रापणव्याजेन ( ४ ) D explains त्वरया कृतमालिङ्गनमपि Mt आश्लेषः परिरम्भोऽपि ( ५ ) D explains गन्धाद्याहरणाय प्रेरयन्त्या ( ६ ) D, adds न श्रुत इत्यर्थः । ( ७ ) D,, D2, drop उचित before उपचारात् ; D, कुलाङ्गनाक्रियमाणोचिताचारादिव ( ८ ) D समागच्छति ( ९ ) D,, D2, D,, Mg विषादधैर्ये कृतके कथाभङ्गो मृषादरः । D, विषादधैर्यकृन्नर्म कथाभङ्गो मृषादरः । ; Mt विषादधैर्यकृतककथाभो मृषादरः । ( १० ) D, D2, Bm, Mt, add सावहित्थादरोदास्ते रतौ धीरेतरा कुधेति । . कवेर्वाक्यम् दृष्ट्वैकासनसङ्गते प्रियतमे पश्चादुपेत्यादरा देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः । शृङ्गारदीपिकाव्याख्येोपेतम् 0 ० २७ तिर्यक्वक्रितकन्धरः सपुलकप्रेमोल्लसन्मानसा- मन्तर्द्धासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥१८॥ ( a ) Dg संस्थिते ; 0 एकत्रासनसङ्गते 'नुबन्धच्छलः (c) U सपुलकं प्रेमो (b ) s नयने विधाय ; A rogue of a lover, noticing his two beloved girls seated on the same couch, steals behind them cautiously, and under the pretence of playful fun, he closes the eyes of one and then turning his neck a little, kisses the other one whose heart leaps with joy as thrills of pleasure pass through her frame, while the orbs of her cheeks beam with restrained smiles. (18) एकत्रासनसङ्गते एकं च तदासनं च एकासनं तत्र सङ्गते मिलिते निपणे इयर्थः । प्रियतमे प्रेयस्यौ दृष्ट्वा पश्चादुपेत्य पृष्ठतः समासाद्य विहितक्रीडा नुबन्धच्छलः विहितः कृतः क्रीडानुबन्धः केलिन्यसङ्गः स एव छलो व्याजो वेन सः तथोक्तः । आदराद्बहुमानात् एकस्यास्तयोरन्यतरस्याः नयने शौ पिधाय पाणिभ्यामाच्छाद्य तिर्यग् वक्रितकन्धरः विवैलितग्रीवः सन् धूर्तो वञ्चकः सपुलकप्रेमोल्लसन्मानसां सैपुलका चासौ प्रेमोल्लसन्मानसा च ताम् । किं न्व अन्तहीसलसत्कपोलफलका अन्तर्गतहसितेन शोभमानगण्डस्थलामपरां द्वितीयां नायिकां चुम्बति इति संबन्धः । अभिप्रायो व्यक्त एव । अत्र हर्षो नाम संचारी भावः । नायिके स्वीये । तयोराच्छादितनयना मुग्धा । अन्या मध्या प्रगल्भा वा । नायकः शठः । संभोगगृङ्गारः । अत्र नर्मगर्भः । युक्तिरलंकारः । ( १ ) Da, Mg, केलिव्यापार : ( २ ) Dg विलुलितमीव: ; D चुम्बनार्थ विवलितग्रीवः ; D, विचलितप्रव:; Mt तिर्यक्वक्रीकृतकण्ठः ( ३ ) DA explains पुलकसहिता च प्रणयेन उल्लसन्मानसा च ताम् । ( ४ ) Mt स्थली'. ० सखीनामुपदेशेन मानं कृत्वा प्रियं निरस्य पश्चात्तापं गताया नायिकाया दीनां दशां कविराह२८ अमरुशतकम् चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचारेत्युक्त्या रुषा परुषीकृते । व्रजति रमणे निःश्वस्योच्चैः स्तनाहितहस्तया नयनसलिलक्लिन्ना दृष्टिः सखीषु निपातिता ॥ १९॥ (a) 0. ० पतितप्रत्या ० (b) D6 Bm, Mg चारेत्युक्त्वा (c) Do °च्छिन्ना ; Bm. ०छना. .. ° " As she forbade the lover throwing himself at her feet, he showed himself averse to kindness or favour and when his feelings were soured by epithets like 'sly scoundrel he turned his back on her; thereupon she heaved a deep sigh and held her hands on her bosom and directed her glance, veiled in tears, towards her friends. ( 19 ) चरणपतनप्रत्याख्यानात् चरणपतनस्य पादप्रणामस्य प्रत्याख्यानं निरसनं अनङ्गीकार इत्यर्थः । तस्मात् प्रसादपराङ्मुखे प्रसादः प्रसादनम् । णिजन्तात् घञ् । तत्र पराङ्मुखः विमुखस्तस्मिन् । किं च हे निभृतकितवाचार निगूढँधूर्तचारित्रेत्युक्त्या इति वचनेन जनितया रुषा कोपेन परुषीकृते रूक्षतां गमिते रमणे दयिते व्रजति निर्गच्छति सति । उच्चैरतितरां निःश्वस्य निश्वासं कृत्वा स्तनाहितहस्तया कुचनिहितहस्तया । अत्र कविना पताकाहस्तो विवक्षितः । अत्याहिते हृदि न्यस्ते हस्त इत्युक्तत्वात् । नायिकयेति शेषः । नयनसलिलक्लिन्ना नयनसलिलैर्नेत्रजलैः क्लिन्ना आर्द्रा दृष्टिः । निरीक्षणम् । अत्र दीना नाम दृष्टिर्विवक्षिता । यथोक्तं - सबाष्पमन्दसंचारा शोर्केदीना गीरिति । सखीषु निपातिता न्यस्तेति संबन्धः । अत्र चरणपतनप्रत्याख्यानादित्यनेन निभृतकितवाचारेत्युक्त्या च अपराधी प्रियः तस्मिन् प्रसादो न कर्तव्यः परुषवचनान्यपि प्रयोक्तव्यानीति सख्युपदेशश्च निःश्वस्येत्यनेन पश्चात्तापश्च । स्तनाहितहस्तयेत्यनेन अत्याहितं च । नयनसलिलक्लिन्ना दृष्टिः सखीषु निपातितात्यनेन भवतीनां दुरुपदेशेन ईदृशीमवस्थां प्राप्तास्मीत्ययमर्थश्वावगम्यते । अत्र दैन्यं नाम संचारी भावः । नायिका स्वीया मुग्धा च । किं च कलहान्तरिता । नायकः शठः । विप्रलम्भशृङ्गारः । सर्भयं नर्म । जातिरलंकारः । शृङ्गारदीपिकान्याख्योपेतम् २९ ( १ ) D गूढचिप्रियकारिन् ( २ ) D explains फूत्कृत्य ( ३ ) Mg drops कुचनिहितहस्तया ( ४ ) Mg लोके दीना । Da दीनालोका हगीरिता । D. शोकाद्दीना ( ५ ) D explains विश्वस्येत्यनेन भवतीनां दुरुपदेशेन ईदृशीं अवस्थां प्राप्तास्मीति अयमर्थश्व गम्यते । ( ६ ) Mt drops सभयं नर्म. नायिका सखीभिर्मानकरणाय बोधिता तद्वचनोल्लंघनभयेन कपदं विधाय मानं कृतवतीति कविराह-- काञ्च्या गाढतरावबद्धवसनप्रान्ता किमर्थ पुन मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति । मात: सुप्तिमपीह लुम्पति ममेत्यारोपितकोधया पर्यस्य स्वपनच्छलेन शयने दत्तोऽवकाशस्तया ॥२०॥ ( c) Da, De, U लुम्पसि ; Bm स्वप्तुमपीह वारयति मामित्याहितक्रोधया. When the lover gently asked the servants of the beloved as to why the lovely-eyed (lady) had tightly fastened the end of her garment with her girdle and again slept, she cried out in her anger : "Ah mother even allow me to sleep!" and turning on sleep, made room ( for him ) in her bed. (20) ! he would not her side as in काञ्च्या मेखलया गाढतरावबद्धवसनप्रान्ता सती गाढतरं अतिदृढं अवबद्धः संयता वसनप्रान्तचैलाञ्चलो यस्याः सा तथोक्ता । मुग्धाक्षी वामलोचना किमर्थे पुनः स्वपिति शेते । पुनःशब्दो वाक्यालंकारे । इति तत्परिजन नायिकायाः परिजनं प्रिये प्राणेश्वरे स्वैरं मन्दम् । मन्दस्वच्छन्दयोः स्वैरमित्यमरः । पृच्छति सति । हे मातः हे अम्ब अस्मिन् शयने मम सुप्तिमपि निद्रामपि लुम्पति नाशयतीत्यारोपितक्रोधया एवं कल्पितको पैया तया स्वपनच्छलेन स्वप्नोद्वेगव्याजेन पर्यस्य परिवृत्य शयने पर्यके अवकाशः प्रदेशो दत्तः इति संबन्ध: । अव गाढतरावबद्धवसनप्रान्तेत्यनेन किमर्थे स्वपितीत्यनेन ३० अमरुशतकम् चापराधी प्रियः तस्मिन् समागते सति नीवी दृढं बन्धनीया निद्रितयैव स्थातव्यमिति सख्युपदेशोऽवगम्यते । स्वप्नोद्वेगकल्पनयावकाशो दत्त इत्यनेन प्रेमातिशयो व्यज्यते । अत्रावहित्थं नाम संचारी भावः । नायिका स्वीया मध्यौ च । नायकः शठः । संभोगशृङ्गारः । अल कैशिकीवृत्तेरङ्गं नर्मगर्भः । युक्तिरलंकारः । ( १ ) Mt adds परिचारकं ( २ ) D. नाशयसि D2, Bm निवारयति ( ४ ( ५ ) De मुग्धा. कवेर्वाक्यम् 6 D, Do लुम्पसि ( ३ ) Dar ) D. • क्रोधया ; Mt of • रोषया 6 ० एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरम्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोगौरवम् । दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो र्भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥२१॥ Lying on the same bed with averted faces, suffering for want of response in their conversation, though the desire to placate each other lay in the heart, the couple was jealous of their prestige; but slowly their glances mingled as the eyes rolled to their corners, and their love-quarrel suddenly broke down in laughter and passionate embraces. ( 21 ) एकस्मिन् शयने एकशय्यायां पराङ्मुखतया असंमुखतया वीतोत्तरं निर्वचनं बद्धमौनमित्यर्थः । ताम्यतो ग्लानिं भजतोः । किं चान्योन्यस्य इतरेतेरस्य हृदि हृदये सान्त्वने स्थिते सत्यपि गौरवं गरिमाणं संरक्षतोः परिपालयतोरविनाशयतोरित्यर्थः । शनकैर्मन्दं अपाङ्गवलनात् नेत्राञ्चलव्यावर्त नात् मिश्रभवचक्षुषोः सम्मीलितदृष्टयोः । अत्र चक्षुः शब्देन दृष्टिर्लक्ष्यते । दम्पत्योर्मानकलिः मानेन प्रणयकोपेन कृतः कलिः कलहः । तथा चोक्तंम् प्रणयेर्ण्यादिभावाभ्यां मानो द्वेधा निगद्यते । तत्र प्रणयमानः स्यात् कोपोर्तेहतयोर्द्वयोरिति । सहासरभसव्यावृत्तकण्ठग्रहं सहासो हाससहितः रभसेन रयेण शृङ्गारदीपिकाव्याख्योपेतम् ३१ व्यावृत्तौ विचलितौ तौ एव कण्ठौ तयोर्ग्रहणं आलिङ्गनमित्यर्थः । सासरभसव्यावृत्तकण्ठग्रहो यस्मिन्कर्मणि तक्त्योक्तम् । भग्नो ध्वस्त इति संबन्धः । अत्र भावँशान्तिः, प्रणयकोपस्य शान्तत्वात् । अत्र नायिका स्वीया मध्याप्रगल्भयोरन्यतरा । नायकोऽनुकूलः । मानानन्सरसंभोगशृङ्गारः । चेष्टाकृतं सङ्गेच्छारूपं शृङ्गारि नर्म । जातिरलंकारः । ( १ ) D, परस्परस्य ( २ ) D drops तथा चोक्तम् । ( ३ ) D निरूपितः ( ४ ) D2, D, Mt कोपावेशितया ; Bm कोपोपहितयोरपि ( ५ ) D. drops इति संबन्ध: । ( ६ ) D,, कोपभावशान्तिः. नायकोक्तिः Ds पश्यामो मयि किं प्रपद्यत इति स्थैर्ये मयालम्बिर्त किं मां नाळ पतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्षडप्रिचतुरे तस्मिन्नवस्थान्तरे सव्याज हसितं मया धृतिहरो मुक्तस्तु वाष्पस्तया ॥ २२ ॥ (d ) D4, D5, S, Bm बाष्पस्तु गुक्तस्तया Because I thought to myself "I will see what she does," I assumed a serious mien ; she, too, thought to herself " Why does not this false one speak to me ?" and indulged in anger. In this predicament which promised to be entirely charming as the glances on both sides roved without any fixed aim, I laughed in a feigned manner while she let flow a stream of tears which undermined her firm will. (22) मयि मद्विषये एषा किं प्रपद्यते किमवबुध्यते पश्यामो जानीमः इति मया स्थैर्य स्थिरत्वमालम्बितं स्वकृतम् । ततस्तयापि अयं खलु शठः धूर्तः । ग्वलुशब्दो वाक्यालंकारे । मां किमिति नालपति न भाषते इति कोपः तयापि प्रियया आश्रितः प्राप्त इत्यर्थः । इत्येवमन्योन्यविलक्षदृष्टिचतुरे विलक्षा लक्षशून्या चासौ दृष्टिश्व विलक्षदृष्टिः अन्योन्यस्य परस्परस्य विलक्षदृष्टिः तया चतुरं रम्यं तस्मिन्नवस्थान्तरे दशाविशेषे मया सव्याजं किमपि ३२ अमरुशतकम् व्याजीकृत्य हसितं हासः कृतः । तया तु धृतिहरो मम स्थैर्यहरो बाप्पो मुक्त इति संबन्धः । अत्र हसितमित्यनेन तद्भावपरीक्षार्थमेव मया तूष्णी स्थितम् । तया किमिति कुप्यत इति अयमथों गम्यते । बाप्पो मुक्त इत्यनेन कोपभावशान्तिः । नायिका स्वीया मुग्धा च । यथोक्तं दशरूपके - मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि । इति । नायकस्तु अनुकूलः । प्रणयमानानन्तरं संभोगैः । सहास्यं गृङ्गारि नर्म । युक्तिरलंकारः । ( १ ) D. धैर्यहरो ( २ ) D, त्वं किमिति कुप्यसि इत्ययमर्थो । D, Mg त्वया किमिति कुप्यते इत्य० ; Bm मया किमिति कुप्यते etc. ( ३ ) D,D, संभोगशृङ्गारः. कवेर्वाक्यम् एकस्मिन् शयने विपक्षरमणीनामग्रहे मुग्धया सद्यः कोपपराङ्मुखग्लपितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥ २३ ॥ (d ) D माभूदागत इत्यमन्द ; D, D2, Dg, Da, O, T, Mg पुनर्वीक्षितम् । At the utterance of the name of a rival beloved, the beautiful one, reposing on one and the same bed with her lover, suddenly turns her back on him in anger feeling wilted and notwithstanding his bland honeyings she rejects him in her excitement ; when, however, he kept quiet, she immediately turns her neck briskly and looks at him lest he should grow languid (in sleep ). ( 23 ) एकस्मिन् शयने एकशय्यायां विपक्षरमणीनामग्रहे सपत्नीनामग्रहणे सति सद्यः सपदि कोपपराङ्मुखग्लपितया कोपेन पराङ्मुखा च ग्लपिता च तया मुग्धया रमण्या प्रियतमश्चाटूनि सान्त्ववचनानि कुर्वन्नपि आवेगात् संभ्रमात् । आवेगः संभ्रमस्त्वरा इत्यमरः । अवधीरितो निरस्तो भूत्वा तत्क्षणं तूष्णी शृङ्गारदी पिकाव्याख्यो पेलम् ३३ स्थित उदासीनोऽभूत् । अनन्तरमयं सुप्तो' मा भूदिवेति नाँसीदिवेति । इवशब्दो वाक्वालंकारे । अत्र मा इति प्रतिषेधे निपातः । न माङ् । माङ् भवति चेत् माङि लुङ् इत्याशीः प्रसज्येत । सा त्वत्र न युक्ता । अत्र मा इति प्रतिषेधे काकुरनुसंधेयः । अमन्दवलितग्रीवं सहसा विवर्तितकन्धरं पुनर्वीक्षितः भूयोऽवलोकित इति संबन्धः । अत्राभन्दवलितप्रीवं पुनर्वीक्षित इत्यनेन औत्सुक्यभावस्योदयोऽवगम्यते । नायिका स्वीया मध्या च । यथोक्तं दशरूपकेमध्योद्ययौवनानङ्गा मोहान्तसुरतक्षमेति । नामको दक्षिणः । तुल्यो नैर्केल दक्षिण इत्युक्तत्वात् । मानानन्तरं संभोर्गेशृङ्गारः । सङ्गेच्छारूपं शृङ्गारि नर्म ! जातिरलंकारः । ( १ ) D1, D2, D2, Mt, Bm सुतो निद्रितो ( २ ) Do नास्तीति बेति ( ३ ) D,, D2, D3, D2, Mg, Mt पुनर्वीक्षितं भूयोऽवलोकितम् । भावे क्तः । ( ४ ) Mg, Mt तुल्योऽनेवल. स्वापराधं विदित्वा कुपितां नायिकां पुनर्वेदग्ध्यात् प्रमोषितवतो नायकस्योक्तिः । तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं किं वक्षवरणानतिव्यतिकरव्याजेन गोपाय्यते । उत्युक्त क तदित्युदीर्य सहसा तत्संप्रमाट्टु मया सालिष्टा रमसेन तत्सुखवशात्तन्न्या च तद् विस्मृतम् ॥२४॥ (b ) s वक्षः किं ( च ? ) चरणा० ; D2, Ds, Mg गोपायते (d) Mg संश्लिष्टा ; S • वशात्तस्या च; U • ० तन्व्यापि "Why do you conceal, under the pretext of bowing down at my feet, your chest which bears the evident marks that you have tightly pressed her twin breasts covered with thick ointment?" When this was said, I answered with the words " Where is it ?" and enfolded her most hastily into my arms in order to wipe out those traces, and the slender one in this bliss forgot what had happened. (24) ३४ अमरुशतकम् तस्यास्त्वत्प्रेयस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं सान्द्रं निबिडं विलेपनं कुङ्कुमादिचर्चा यस्य तत्तथोक्तम् । सान्द्रविलेपनं च तत् स्तनतटं च तस्य प्रश्लेषः आलिङ्गनं तेन कृता मुद्रा पदं तया अङ्कितं लाञ्छितं वक्षः चरणानतिव्यतिकरव्याजेन चरणानतेः पादप्रणामस्य व्यतिकरः संबन्धः स एव व्याजः अपदेशस्तेन किं किमर्थे गोपाय्यते प्रच्छाद्यते इति तया उक्के सति मया तत् कर्म व कुत्रेति उदीर्य उक्त्वा सहसा तत् अङ्क अङ्गरागं संप्रमाष्टुमपनेतुं रभसेन रयेण आश्लिष्टा आलिङ्गिता तत्सुखवशात् तदालिङ्गनसुखवशात् तन्व्या च तत्प्रकृतं कर्म विस्मृतमासीदिति संबन्ध: । अत्र नायकेन रात्रावन्यतो गत्वा प्रातरागत्य तदपराधप्रमार्जनाय खण्डितायाः नायिकायाः पादप्रणामो कृतः । तदानीं तया भोगँचिह्ने दृष्टे नायकः प्रत्युत्पन्नमतिः सन् एवं कृतवानित्ययमर्थो गम्यते । कोपभावशान्तिः । अत्र नायिका स्वीया मध्या च । नायकः शठः । तेन रसान्तरं नाम मानापनयनोपायः कृतः रभसत्रासहर्षाद्यैः कोपभ्रंशो रसान्तरमित्युक्तत्वात् । मानानन्तरं संभोगेः । अत्र नर्मगर्भः । युक्तिरलंकारः । ( १ ) D3, Bm सापराधं; Mt सापराधित्वात् कुपितां ( २ ) Mt प्रमोहयतो ( ३ ) D, पादप्रणामसंबन्धच्छद्मना किं किमर्थे गोपाय्यते ( ४ ) D,,D, तदङ्कनं प्रमार्छु; D, drops अङ्क अङ्गरागं ; Da drops अङ्गरागं ( ५ ) D, हठालिङ्गनपारवश्यात् ( ६ ) Dg, Bm नाय ( ७ ) D तमा भोगचिह्नं दृष्टम् । नायकः प्रत्युत्पन्नमतिः स एवं कृतवान् etc. ( ८ ) D, तल्लोपं ( ९ ) D संयोग: ; D, D2, Mg संभोगगृङ्गारः । संभोगतरलस्य नायकस्य चेष्टां कविराह त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वेणिकासंस्पृशि । शय्योपान्तनिविष्टसस्मितवधूनेत्रोत्सवानन्दितो ० च्छाद निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥ २५ ॥ शृङ्गारदीपिकाव्याख्योपेतम् (b) Oa, T • भिदायिनि ; s तद्वीटिका • सस्मितसखीने " (d ) D2 • मालीकुलः. ३५ ० (c ) S, Bm "Oh beautiful-eyed one, even without a bodice you manifest a heart-ravishing charm ; " as the lover, speaking these words, laid his hand on the band of her bodice, the female companions, highly pleased at the exulting eyes of their friend, who, with a smile on her face, was sitting on the edge of the bed, softly withdrew from the place, pleading (various) false excuses. (25) हे मुग्धाचि वामलोचने त्वं कञ्चुलिकया कञ्चुकेन विनैव मनोहारिणीं हृद्यां लक्ष्मी शोभां धत्से वहसीत्यभिधायिनि इति वादिनि प्रियतमे तद्वेणिकासंस्पृशि सति तस्याः कञ्चुलिकायाः वेणिकां बैन्धनरज्जुं संस्पृशतीति तद्वेणिकासंस्पृक् तस्मिन् । शय्योपान्तनिविष्टसस्मितवधूनेत्रोत्सवानन्दितः शय्यायाः उपान्तः प्रान्तः तत्र निविष्टा स्मितेन सहिता सा चासौ वधूः शय्योपान्तनिविष्टा चासौ सस्मितवधूश्च तस्याः नेत्रोत्सवो नयनप्रसादः तेन आनन्दितो हृष्टः आलीजनः सखीजनः अलीकवचनोपन्यास अलीकवचनानां अनृतवचनानामुपन्यासो यस्मिन् कर्मणि तत्तथोक्तम् । शनकैर्मन्दं निर्यातो निर्गत इति संबन्धः । अत्रौत्सुक्यं नाम संचारी भावः । नायिका स्वीया मुग्र्धो च । किं च स्वाधीनपतिका । यथोक्तम् - आसन्नायत्तरमणा हृष्टा स्वाधीनभर्तृका इति । नायकोऽनुकूलः संभोगगृङ्गारः । सङ्गेच्छारूपं शृङ्गारि नर्म । पर्यायोक्तरलंकारः । यथोक्तं काव्यादर्शे इष्टमर्थमनाख्याय साक्षातस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्तं मतं यथा ॥ इति । - (, ) D. वामनयने ( २ ) De वेणिबन्धनं रज्जुं ( ३ ) D,, D,. Ds, Mg अलीकः अनृतः वचनानां उपन्यासः यस्मिन् ; Da अनृतवचनानां रचना यस्मिन् कर्मणि ( ४ ) Dg मध्या च । मानकरणाय सखीभिर्बोधिता नायिका तत्कर्तुमशक्ता सती ताः प्रत्याहभ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते । ३६ कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चम्प्रलम्बते अमरुशतकम् निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥ २६ ॥ (a) T • मुद्दीक्षिता (c) U गमितोऽपि ; 0 तनो रोमाञ्च ० O Even though the brows are wrinkled, the eyes stray, nevertheless, full of deep yearning (towards the beloved one); even though speech is suppressed, this accursed face is lit up with a smile; though the heart is steeled, the skin of the body begins to bristle with joy. How then, OA beholding that person (the beloved ), could this anger be sustained for long ? (26) यस्मात् भ्रूभङ्गे भ्रूवोर्भङ्गः भ्रूभङ्गः तस्मिन् रचिते कृते सत्यपि दृष्टिनयनमधिकमत्यर्थ सोत्कण्ठं औत्सुक्यसहितं सत् उद्वीक्षते आलोकयति । किं च यस्माद्वाचि वचने रुद्धायां निवारितायां सत्यामपि इदं दग्धाननं हतवदनं सस्मित स्मितसहितं जायते । अत्र स्मितं नाम हास्यविशेषः । विकस्वरकपोलं यदपाङ्गोन्मुखतारकं अलक्ष्यमाणदशनं स्मितं धीरजनोचितमित्युक्तत्वात् । किं च यस्माश्चेतसि चित्ते कार्कश्यं कठिनत्वं गमिते प्रापिते सत्यपि तनु. शरीरं रोमाञ्चं रोमविक्रियां आलम्बते भजति । तस्मिन् जने प्रियतमे दृष्टे सति मानस्य ईयकोपस्य निर्वहणं निर्वाहः कथं भविष्यति न भविष्यतीत्यर्थः इति' सम्बन्धः । अपराधी प्रियस्तस्मिन् समागते भ्रूभङ्गादिकं कृत्वा मानः कर्तव्य इति सखीभिर्बोधिता नायिका भ्रूभङ्गादिके कृतेऽपि किं प्रयोजनं दृष्ट्यादिकं स्वातन्त्र्येण मानाभावं प्रकटयति इति स्वस्यासामर्थ्य निवेदितेवतीत्यभिप्रायः । हर्षो नाम संचारी भावः । नायिका स्वीया मुग्धा च । नायकः शठः । अत्रात्मोपक्षेपरूपं शृङ्गारि नर्म । आत्मोपक्षेपैंता नाम स्वानुरागप्रकाशनम् । जातिरलंकारः । I ( ४ ) D, ५ ) Bm आक्षेपो नाम ( ( १ ) D, समुत्सुकं सत् ( २ ) D drops इति संबन्धः । ( ३ ) Dg अपराधिनि मानः कर्तव्यः इति सखीभिः etc. Da, Mg निवेदयतीत्यमिष्ठायः 13 D, वेदयतीत्यभिप्रायः • युतं ( ६ ) D1, D2, Bm आत्मोपक्षेपो नाम; D, (७) Bm • प्रदर्शनम् ; Mg स्वानुभाक्यकाशनम्. शृङ्गारदीपिकाव्याख्योपेतम् कवेर्वाक्यम्-- प्राणेशप्रणयापराधसमये सव्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्ति संसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला ३७ वाला केवलमेव रोदिति लुठल्लोलालकैरञ्जभिः ॥ २७ ॥ (a)s प्राणेशप्रथमा ० (b) Bm सखि भ्रमाङ्गवलना • Upon the first offence against love on the part of her husband, the young wife does not understand how to express her feelings by sallics of wit, accompanied by a charming movement of her limbs, without the instructions of female friends; but with her lotus-like eyes roving, she only knows weeping so that the bright tears tumble down on the clear cheeks mixing with her fluttering locks. (27) प्राणेशप्रणयापराधसमय प्राणेशस्य प्रियतमस्य प्रणयापराधः प्रणयेन प्रेम्णा कृतोऽपराधः अनिष्टाचरणं तस्य समये काले सख्या वथस्यया कृतमुपदेशं विना सखीकृतोपदेशाभावात् इत्यर्थः । बाला सविभ्रमाङ्गवलना सविलासगावपरिवर्तना सती पराङ्मुखीत्यर्थः । वक्रोक्तिसंसूचनं वक्रोक्तिभिः कुटिलभाषणैः संसूचनमपराधज्ञापनं येतो नो जानाति न वेत्ति ततः स्वच्छैः अकलुषैः अच्छकपोलमूलगलितैः निर्मलगण्ड प्रान्तनिःसृतैः लुठल्लोलालकैः लुठन्तः परिवर्तमानाः लोलाश्वला अलका चूर्णकुन्तला येषु तानि लुठल्लोलालकानि तैरश्रुभिर्बाणैः पर्यस्तनेत्रोत्पला बापव्याप्तनेत्रोत्पला केवलं रोदित्येव रोदनमेव करोति कंचिदुपायं न जानातीत्यर्थः । इति संबन्धः । अत्र सविभ्रमाङ्गवलनेत्यनेनैकशय्याविरहो व्यज्यते । शय्याशयनेनैव अलकानां अश्रुषु लुटनं संभवति । मध्याप्रगल्भे स्वत एव कोपप्रतिकारं जानीतः । मुग्धा तु उपदेशमन्तरेण न किञ्चिजानातीत्यभिप्रायः । दैन्यं नाम संचारी भावः । नायिका स्वीया मुग्धा च । नायकोऽनुकूलः । प्रणयमानतो विप्रलम्भशृंगारः । मानकृतं चेष्टारूपं कैशिकीवृत्तेरङ्गं नर्म । जातिरलंकारः । ३८ 4 अमरुशतकम् ( १ ) D प्रियस्य प्रेमकृतानिष्टाचरणकाले ( २ ) D, यदा ( ३ ) D., Bm explain परिवर्तमानचूर्णकुन्तलैः । अलकाः चूर्णकुन्तला इत्यमरः । ( ४ ) D विवर्तमाननयनेन्दीवरा भूत्वा ; D1, D, Mg drop बाप्प व्याप्तनेत्रोत्पला ( ५ ) D drops इति संबन्ध: ( ६ ) D 6 अपराधिनं नायकं नायिका भर्त्सयति । संदिशति. भवतु विदितं व्यर्थालापैरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । तव यदि तथा रूढं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नः पीडा गते हतजीविते ॥ २८ ॥ (c) D♭ तयाभूतं ; O, Oa, Mg तदा रूढं; D प्रसक्तं हते गतजीविते. (d ) Do Enough! Now, I know ; stop this blabber, my dear, and depart. You bear not the slightest guilt, but fate is adverse to me. When your love, which was so great, has come to this pass, what pain shall I experince at the passing away of my accursed life which by nature so fragile ? (28) भवतु आस्तां नाम भवता यदुच्यते मयि नापराध इति तत्तथैव भवतु इत्यर्थः । विदितमेतज्ज्ञातम् । अत्र निह्नवोऽनुसंधेयः । हे प्रिय व्यर्थालापैनिरर्थकवचनैरलं पर्याप्तम् । गम्यतां निर्गमः क्रियताम् । ते दोषः अपराधः तनुरपि स्वल्पोऽपि नास्तीति अस्माकं तु विधिदैवं पराङ्मुखो विमुखः प्रतिकूल इत्यर्थः । तथां रूढं तेन प्रकारेण अतिशयितं तव प्रेम इमामीदृर्शी दशामवस्थां प्रपन्नं यदि प्राप्तं चेत् प्रकृतितरले स्वभावचञ्चले हतजीविते व्यर्थजीविते गते निर्याते सति नः अस्माकं का पीडा का बाधा र्ने व्यथेत्यर्थः । इति संबन्धः । प्रेमत्यागस्त्वया क्रियते यदि मया प्राणत्यागः क्रियत इत्यनेन गम्यमाननार्थेन इतःपरमेवं त्वया न कर्तव्यं इत्ययमर्थो व्यज्यते । नायिका स्वीया प्रगल्भा धीरौ च । यथोक्तं दशरूपके - सावहित्थादरोदास्ते रतौ शृङ्गारदीपिकाव्याख्योपेतम् ३९ धीरेतरा कुधा । निर्भत्स्यं ताडयेत्कान्तं मध्याधीरेव तं वदेत् । मध्याधीरा तु कीदृशी चेत् । धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागसम् । खेदयेद्दयितं कोपादधीरा परुषाक्षरम् ॥ इति । अत्र सोत्प्रासवक्रोक्त्या कोपाद्दयितं खेदयेत् इति लक्षणस्र्यं विद्यमानत्वात् धीरों प्रगल्भैव । नायकः शठः । ईर्ष्यामानकृतो विप्रलम्भशृङ्गारः । अत्र मानकृतं शृङ्गारि नर्म । आक्षेपोऽलंकारः । ( १ ) D, adds आगत्य चिरकालं जात इत्यपह्नवोक्तिः । ( २ ) Da तथाभूतं ; Mg तदा रूढं ( ३ ) D, अवस्थामित्युक्त्या निर्वचनोक्तिः । प्रसक्तं यदि प्राप्तं चेत् । ( ३ ) D ून कापीत्यर्थः ; Mt पीडा नास्त्येवेत्यर्थः । ( ५ ) D. स्वार्थपरा च ( ६ ) D,, D2, D3,D, इति लक्षणस्याविद्यमानत्वात् ( ७ ) D, D2, D3, D5, Mg, Bm, Mt. धीराधीरप्रगल्भव ( ८ ) D adds प्रतिषेधोतिराक्षेप इति लक्षणात्. रागातिशयादनुचितवेषेणैव प्रियमभिरन्तीं नायिकां * सख्युपालभते. उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काली पादौ रणन्मणिनू पुरौ । प्रियमभिसरस्येवं मुग्धे त्वसाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पा दिशः समुदीक्षसे ॥ २९ ॥ (c) T त्वयाहत ० (d) OS किमिदमधिकं ; T यदि समधिकत्रासो० ; D3 • त्रासोत्कम्प. On thy breasts, thou hast suspended a clinking string of pearls ; around thy ample hips thou hast clapped a noisy girdle; thy feet carry sounding ornaments of precious stones; when thou, Oh simple one, goest stealthily to thy lover with such beating of drum, why dost thou tremble with violent fear and cast glances on all sides? ( 29 ) उरसि वक्षसि तारो निर्मलः । मुक्ताशुद्धौ च तारः स्यादित्यमरः । हारो मुक्ताहारो निहितो विन्यस्तः । घने विपुले जघने कटिप्रदेशे कलकलवती सिञ्जितवती काञ्ची मेखला कृता रचिता निबद्धेत्यर्थः । पादौ चरणी ४० 1 अमरुशतकम् चरणन्मणिनूपुरौ कृतौ रणन्तौ मणिनूपुरौ ययोस्तौ तथोक्तौ । हे मुग्धे हैं मूढे त्वमेवमनेन प्रकारेण आहतडिण्डिमा प्रहतवाद्या सती निर्मलहारज्योत्स्नया भूषणरबैश्च आत्मप्रकाशनं कुर्वतीत्यर्थः । प्रियमभिसरसि यदि प्रियं प्रति कामुकी गच्छसीति चेत् अधिकत्रासोत्कम्पादुद्गतः कम्पो यस्याः सा उत्कम्पा त्रासेन उत्कम्पा अधिकं अत्यर्थे त्रासोत्कम्पा भूत्वा दिशः ककुभः इतस्तत इत्यर्थः । किं समुदीक्षसे किमर्थे विलोकयसि इति संबन्धः । अत्र अभिसर्तु प्रवृत्तचा बाह्याङ्गणे त्रासाद्दिशोऽवलोकयन्तीं नायिकां यदृच्छया समागता सखी हे मूढे अभिसरणे एवमाहतडिण्डिमायास्तव त्रासः संभवति किमिति वक्रोक्त्या उपालभ्य तस्यास्तादृशं गमनं प्रतिषेधैतीत्यभिप्रायः । अत्र शङ्का नाम संचारी भावः । यथोक्तम् - शङ्कानिष्टागमोत्प्रेक्षा विभावोऽस्या निरूप्यते । चौर्यराजापराधात्स्यादकार्याद्ग्रहणं नृणाम् ॥ अनुभावो भवत्यस्यां वैवर्ण्य स्रुक्कलेहनम् । अन्योन्यादर्शने यत्नो वीक्षणं च मुहुर्दिशामित्यादि ॥ अत्र नायिका परकीयेति नाशङ्कनीयम् अभिसरणे तस्याः स्वनवभूषणधारणस्यायुक्तत्वाद् । किं च साधारणा न भवति । अभिसरणे त्वस्याः त्रासत्कम्पत्वस्याभावात् । किंतु स्वीया मध्या च । ननु स्वीयाया अपि अभिसरणे स्वनवद्भूषणधारणमयुक्तमेव । सत्यमयुक्तम् । एतत्स्वनवभूषणधारणमभिसरणे कृतमेव न भवेत् । किंतु वासकसज्जिकावस्थायां कृतम् । यथोक्तं भारतीये – उचिते वासके या तु रतिसंभोगलालसा । मण्डनं कुरुते हृष्टा सा स्याद्वासकसज्जिका । वासोपचारेणात्यर्थं भूषणग्रहणं भवेत् । रशनानूपुरप्रायं स्वनवच्चैव यद् भवेदिति ॥ इयं प्रथमं वासकसज्जिका भूत्वा प्रिये चिरयति सति तत उत्कण्ठांतिशयं प्राप्ता मदनेन मदेन प्रेर्यमाणा अज्ञानेन तथैव साभरणा अभिस प्रवृत्ता । तथा हि- हित्वा लज्जां समाकृष्टा मदेन मदनेन च । याभिसारयते कान्तं सा भवेदभिसारिका ॥ सारयते इत्यत्र स्वार्थे ण्यन्तः । संलीना स्येषु गात्रेषु त्रस्ता दिक्प्रेषितानना । अवगुण्ठनसंवीताभिगच्छेत्कुलजाङ्गना ॥ इत्युक्तत्वान्न दोषः । नायको दक्षिणः । अत्र सहास्यं शृङ्गारि नर्म। यथोक्तं दशरूपके-- हास्येनैव सांगारभयेन विहितं त्रिधा । इति । आक्षेपोऽलंकारः ( १ ) D, प्रियाभिसरणोद्युक्तां नायिकां ( २ ) D, adds यदृच्छयागता सखी ( ३ ) ॰ ं D, स्त्रप्रकाशं कुर्वाणा सती ( ४ ) D, अतिमात्रं ( ५ ) शृङ्गारदीपिकाव्याख्योपेतम् ४ १ D, D2, Bm, Mg प्रतिषेधयती ; D, निषेधितवती • ( ६ ) D, मुग्धा ( ७ ) D, विरमति; D, Bm चिरायति; Dg चिरे याते सति अपराधिनं नायकं कुपिता प्रिया उपालभते । प्रातः प्रातरुपागतेन जनिता निर्निद्रिता चक्षुषो मन्दाया सम गौरवन्यपनयादुत्पादितं लाघवं । किं मुग्धेन कृतं त्वया मरणभीर्मुक्ता मया गम्यतां दुःखं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि ॥३०॥ (a ) Ds, निर्णिद्रिता, O, Oa, T निर्निद्रिता (b) Oa • दुत्पातितं { c ) D1, D2, D2, Ds, Bm, T, Mg, Mt रमणभी: (d) Mg तिष्ठतु ; D2, D3 तिष्ठति Coming every day at the break of dawn, thou bast robbed my eyes of sleep; I feel very light in my body as thou hast helped to remove the heaviness of my drooping spirits ; ( listless that I am, my sense of self-respect is lost and I am made to look small.) Innocent that you are, you have done nothing improper. I have discarded the fear of death. Now go, thou art in pain. What I would do towards my cure, that with thou hear later on. ( 30 ) प्रातः प्रातः उषसि उषसि उपागतेन समागतेन त्वया चक्षुषोर्मम नेत्रयोः निर्निद्रता निद्राहानिर्जनिता उत्पादिता । किं च गौरव्यपनयात् गुरुत्वनिर्हरणात् मन्दाया भाग्यहीनाया मम । मूढाल्पापटुनिर्भाग्या मन्दाः स्युरित्यमरः । लाघवं लघुत्वं उत्पादितं जनितम्। मुग्धेन अज्ञानकैतवेन त्वया किंकृतमयुक्तं किमपि नाचरितम् । इदं वाक्यमपह्नवे । किं तु मरणंभीः मरणभीतिः मुक्ता त्यक्ता । मयैव भयं विहाय एवमुक्तमित्यर्थः । दुखं संक्लेशं तिष्ठसि । गम्यतां गमनं क्रियताम् । अधुना इदानीं ते यत्पथ्यमिष्टं तत्कर्तास्मि आचरितास्मि । त्वं च श्रोष्यसि आकर्णयिष्यसि । इति संबन्धः । अत्र यत्पथ्यं तत्कर्तास्मि इति वाक्येन गम्यमानेन मरणोद्योगसूचनेन इतःपरं एवं त्वया न कर्तव्यं इति निषेधो गम्यते । ४२ अमरुशतकम् अत्र नायिका स्वीया धीरा प्रगल्भा च । किं च खण्डिता । नायकः शठः । विप्रलम्भशृङ्गारः । सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः । ( १ ) D,, D2, Dg प्रियं for नायकं and नायिका for प्रिया । D. सापराधं नायकं नायिका उपालभते ( २ ) D1, D2, D, • निर्वापणात् ; D. • निर्हरणत्वात् ( ३ ) D2, D.,Ds, Bm, Mg,Mt रमणभीः ( ४ ) D,, D2, Mg दुःखं क्लेशस्तिष्ठतु ; D, दुःखं सक्लेशं तिष्ठति ( ५ ) D.. Bm धीराधीरप्रगल्भा च ( ६ ) Bm किंत्वपण्डिता 6 o नायिका स्वजीवितं प्रत्याह प्रस्थानं वलयैः कृतं प्रियसखैरस्त्रैरजस्त्रं गतं धृत्या न क्षणमास्थितं व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वैः समं प्रस्थितं गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमुत्सृज्यते ॥ ३१ ॥ (b) Dg पुन: (c ) D3 गन्तुं The bracelets have left, and after them go the tears, my sweet companions, flowing incessantly; courage no longer stays behind, and my mind has resolved to wander ahead; all these depart with my beloved who is determined on leaving. If thou must depart on a journey, dear life, do not scorn the escort of thy dear friends. (31) प्रियतमे यातुं प्रस्थातु निश्चितचेतसि सति । निश्चितं कृतनिश्चयम् । कर्तरि निष्ठा । चतः चित्तं यस्य स तथोक्तः । तस्मिन् । वलयैः कङ्कणैः प्रस्थानं प्रयाणं कृतम् । सद्यो विरहंकार्थ्यात् करभूषणानि गलितानीत्यर्थः । प्रियसखैः प्रियमित्रैः अस्त्रैः नेत्रजलैः अजस्रं संततं गतं प्रयातम् । धृत्या धैर्येण क्षणं क्षणमात्रं ने स्थितं, चित्तेन चेतसा पुरो अग्रतः गन्तुं व्यवसितं व्यवसायः कृतः । प्रियसखैरिति विशेषणं लिङ्गवचनव्यत्ययेन सर्वत्र योजनीयम् । एवं सर्वैः समस्तैः वलयादिभिः समं सह युगपदित्यर्थः । प्रस्थितं गमनं कृतम् । हे शृङ्गारदी पिकाव्याख्योपेतम् ४३ जीवित तव गन्तव्ये गमने कर्तव्ये सति प्रियसुहृत्सार्थः प्रियाश्च सुहृदश्च प्रियसुहृदः तेषां सार्थः समूहः किमुत्सृज्यते किमर्थं परित्यज्यते त्वया तेन सह गन्तव्यमित्यर्थः । इति संबन्धः । अत्र नायिकायाः प्रियप्रयाणनिश्चयज्ञानन सद्यः समुद्भूतविरहसंतापतिशयं असहमानायाः एवं जीवितोपलम्भनेन तस्या जीवितधारणं अनिष्टमिति व्यज्यते । अत्र दैन्यं नाम संचारी भावः । अत्र नायिका स्वीया मध्याप्रगल्भयोरन्यतरा । नायकोऽनुकूलः । प्रसविप्रलम्भशृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपालंकारः । ( १ ) Mt सद्योविरहेण देहकार्थ्यात् ( २ ) D. बाष्पैः; Dg अश्रुभिः ( ३ ) D, नास्थितं नावसितं ; Bm, Mt नासितं नास्थितं । ( ४ ) Dg, Bm, Mt संतापदशातिशयं ; Mg • विरहदशातिशयं ( ५ ) D. मुग्धाप्रगल्भयोरन्यतरा ; Da adds उदयद्यौवना मुग्धा, प्रौढा संपूर्णयौवना । ( ६ ) D, भाविप्रवास ० नायिका प्रेमावेशकृतं स्वकीयं चापलं सख्याः पुरस्तादाहसुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं प्रेमावेशितया मया तरलया न्यस्तं मुखं तन्मुखे । ज्ञातेऽलीकनिमीलने नयनयोर्धर्तस्य रोमानतो लज्जासीन्मम तेन साप्यपहृता तत्कालयोग्यैः क्रमैः ॥ ३२ ॥ (b) Ds, O प्रेमावेशतया ; T तया तरलया " He is asleep, now thou, too, shouldst sleep, Oh friend!" With these words the female friends depart. Thereupon I, eager that I was, and like one possessed by love, pressed my mouth against his mouth. When however, I noticed, from the rippling of the skin of the rogue that he held his eyes closed in a feigned manner, I was seized by shame which he swept away by indulging in acts appropriate to the occasion. (32) हे सखि अयं सुप्तः निद्रितः । त्वयापि सुप्यतां सुप्तिः क्रियतामित्युक्त्या सख्यो गताः । ततः सखीगमनानन्तरं पश्चात्प्रेमावेशितया प्रेम्ण आवेश उद्रेकः ४४ अमरुशतकम् सोऽस्याः अस्तीति प्रेमावेशिनी तस्या भावः प्रेमावेशिता तथा । त्वतलोर्गुणवचनस्येति पुंवद्भावः । तरलया चपलया मया तन्मुखे तस्य प्रियस्य मुखे मुखं मदीयं न्यस्तं निहितम्। ततस्तस्य धूर्तस्यै वञ्चकस्य रोमाञ्चतः पुलकोद्गमात् नयनयोरलीकनिमीलने असत्यमुकुलने ज्ञाते विदिते सति मम लज्जासीत् । सा लज्जापि तेन धूर्तेनेत्यर्थः । तत्कालयोग्यैस्तत्समयोचितैः क्रमैः न्याय्यैरुपचारैरित्यर्थः । अपहृता निरस्तेति संबन्धः । अभिप्रायो व्यक्त एव । औत्सुक्यं नाम संचारी भावः । नायिका स्वीया मुग्धा च । नायकोऽनुकूलः । संभोगशृङ्गारः । अत्र नर्मगर्भः । युक्तिरलंकारः । ( १ ) D. प्रेमवशीकृतं ; D प्रेमातिशयकृतं ( २ ) D3, D6, Mt omit वञ्चकस्य ( ३ ) Dg मुग्धा ( ४ ) Mt आक्षेपोऽलंकारः । युक्तिरलंकारः । नायकस्यापराधातिशयेन कुपिता नायिका वक्रोक्त्या तमाह-- कोपो यत्र भ्रुकुटिरचना विग्रहो यत्र मौनं यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः । तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः । ३३ ॥ (b) Mg यत्र दृष्टिः प्रसादः Q, behold, what a disaster has befallen that (former) love of ours ; when a wrinkling of the brow was anger, when silence was strife, when a mutual smile was reconciliation and a glance a favour ! To-day, on the other hand, you wallow at my feet and yet my wicked self cannot get rid of anger. (33) यत्र यस्मिन्प्रेम्णि कोपोऽमर्षः भ्रुकुटिरचना भ्रूभेदेकल्पनामात्रं न तु निर्भर्त्सनादिकम् । अत्र कोपशब्देन कोपकृतकर्म लक्ष्यते । यत्र यस्मिन्प्रेम्णि विग्रहो विद्वेषः मौनमभाषणमेव न तु विश्लेषः । विग्रहशब्देनापि तत्कर्म लक्ष्यते । यत्र यस्मिन्प्रेम्णि अनुनयः सान्त्वनं अन्योन्यस्मितं इतरेतरहसितशृङ्गारदीपिकाव्याख्योपेतन् ४५ मात्रं न सखीप्रार्थनादिकम् । यत्र यस्मिन्प्रेणि प्रसादः प्रसन्नता दृष्टिपातः अवलोकनमात्रं नाश्रुपातादिकम् । अत्र चतुर्थवाक्ये कविना यत्रेति शब्दः न कृतः । तदयुक्तम् । यत्र दृष्टिः प्रसाद इति वा पाठः । तस्य प्रेम्णः अधुना इदानीं वैशसं हानिः जातं उत्पन्नं तदिदं पश्यावलोकय । वैशसशब्दमेव विवृणोति । त्वमिति । त्वं पादान्ते पादप्रान्ते लुठसि परिवर्तसे पादप्रणामं करोषीत्यर्थः । तथापि खलाया दुष्टाया मे मन्युमोक्षः कोपोपशान्तिश्च न भवतीति संबन्धः । अत्र मन्युः प्रियर्धृष्टतानिमित्तकः । यथा भारतीये - प्रतिपक्षसकाशात्तु यः सौभाग्यप्रकाशकः । उपसर्पेत्सचिह्नश्च मन्युस्तत्रोपजायते ॥ इति । खलाया इत्यात्मनि खलत्वारोपेण प्रियस्य खलत्वं ज्ञाप्यते । मन्युमोक्षाभावकथनेन प्रियस्यापराधातिशयो व्यज्यते । अग नायिका स्वीया धीरा प्रगल्भा च । किं च खण्डिता । नायको धृष्टः । मानकृतो विप्रलम्भाङ्गारः । ईक्रोधप्रायं नर्म । आक्षेपोऽलंकारः । ( १ ) D,. D2, D, अतिशयवक्रोक्त्या । ( २ ) ( ३ ) Mt भ्रूविक्षेप रचनामात्रं D. रोषः (४) D1,D2,D,D,,Bm वैशसजननं ( ५ ) D, Mt प्रियदुष्टता ० ( ६ ) Bm सौभाग्यैकविकत्थनः । (७) D,D,D. धीराधीरप्र० कुपित नायिकां सान्त्वयतो नायकस्य स्थितिं कविराह सुतनु जहिहि मौनं पश्य पादानतं मां न खलु तव कदाचित् कोप एवंविधोऽभूत् । इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किंचित् ॥ ३४ ॥ "Break thy silence, Oh pretty one; behold me lying at thy feet! Never before was thy anger like this! As the husband spoke thus,she turned her closed eyes sideways and allowed the tears to flow copiously, but no word to come to her lips. (34) ४६ अमरुशतकम् हे सुतं हे कान्ते मौनमभाषणं जहिहि त्यज । पादानतं चरणप्रणतं मां पश्यावलोकय । तव कदाचित्कुत्रचित्कालेऽपि एवंविध ईदृशः कोपो रोषो नाभूत्खलु ।' खलुशब्दोऽनुनये । निषेधवाक्यालंकार जिज्ञासानुनये खलु इत्यमरः । इत्येवं नाथे प्राणनाथे निगदति वदति सति तिर्यगामीलिताक्ष्या तिर्यक् तिरश्चीनं यथा स्यात्तथा आमीलिते ईषन्मुकुलिते अक्षिणी नेत्रे यस्या सा तथोक्ता तया नायिकया अनल्पं बहुलं नयनजलमश्रु मुक्तं विसृष्टम् । उक्तं भाषितं तु किंचित् ईषदपि नास्तीति संबन्धः । न खलु तंव कदाचित्कोप एवंविधोऽभूदित्यनेन पूर्वमप्यनेन बहुशोऽपराद्धमिति व्यज्यते । नयनजलमनल्पं मुक्तं इत्यनेन प्रसादप्रादुर्भावः सूच्यते । तिर्यगामिलिताक्ष्येत्यनेन गम्यमानप्रसादसंवरणेन च उक्तं किंचिदित्येनन च ईर्ष्यानुवृत्तिर्व्यज्यते । अत्र कोपभावशान्तिः । नायिका स्वीया मध्य च । नायकः शठः । मानकृतो विप्रलम्भनृङ्गारः । अत्र नर्मस्फोटः । नर्मस्फोटस्तु भावानां सूचितोऽल्पर सो लवैः इत्युक्तत्वात् । जातिरलंकारः । < लंकारानुन ( १ ) Mt adds शोभनाङ्गि कान्ते ( २ ) Mt यामन्त्रणे खलु । ( ३ ) D, D2, D., Bm, Mt ईर्ष्यानिवृत्तिः ( ४ ) D.. मुग्धा नायकोक्तिः गाढालिङ्गनवामनीकृत कुचप्रोद्भिनरोमोद्गमा सान्द्रस्नहरसातिरेकविगलत्काश्नीप्रदेशाम्बरा । मामा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता (a ) D,, Dg • प्रोद्भुत • ; 0° रोमोद्गमात् (c) Oa, s ०क्षराला (d ) Dg लीनावलीना किं नुमृता नु किं मनसि मे लीना विलीनानु किम् ॥३५॥ ° ० Her fair bosom was pressed low under the close embrace, and the skin bristled with happiness; the garment slipped off from the region (of her person) where the girdle is worn as the ardour of love rose to a pitch of intensity and she whispered weakly : Now do not, thou remover of my pride, शृङ्गारदीपिकाव्याख्योपेतम् ४७ do not commit any excess, it is enough !" I wonder if she was sleeping or was dead, or sank into my heart or simply melted away ! (35) गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्न रोमोद्गमा गाढालिङ्गनेन दृढाश्लेषेण वामनीकृतयोः खर्वीकृतयोः कुचयोः प्रोद्भिन्नः समुद्भूतो रोमोद्गमो रोमाञ्चो यस्याः सा तथोक्ता । सान्द्रस्नेहरसीतिरेकः प्रेमप्रवाहातिशयः तेन विगलत्संसमानं काञ्चिप्रदेशे अम्बरं दुकूलं यस्याः सा तथोक्ता सती निविडप्रेमातिशयसंसमाननीवीति यावत् नायिका हे मानद मानं गरिमाणं द्यति खण्डयतीति मानदस्तस्य संबुद्धिः । मा मा अलमलम् । मास्म मालं च वारण इत्यमरः । अति अतिमात्रं मां प्रति मा एवं मा कुरु । अलं पर्याप्तम् । इत्यनेन प्रकारेण क्षामाक्षरोल्लापिनि पारवश्येन कृशाक्षरं यथा तथा व्याहरन्ती । अत्र मा मा इत्यादि निषेधबाहुल्यं धाष्टर्यात् । ततः क्रमेण पारवस्यातिशयं प्राताविति तर्क्यते किमिति सुप्ता किं नु निद्रिता किंनु । किन्वित्यत्र वितर्के । मृता किन्नु मूर्च्छिता किमु । अत्र मृतिनीम मूच्छदशैव । मरणासन्ने मृतिरित्युपचर्यते । मे मनसि लीना किन्नु लिष्टा किन्नु विलीना किंनु द्रवीभूता किन्विति संबन्धः । मनसि मे लीना किन्नु विलीना नु किमित्यनेन वितर्कद्वयेन विनष्टबाह्यानुसंधानस्यान्तरसधानं कुर्वतो नायकस्यापि पारवश्योद्भेदोऽवगम्यते । अत्र प्रलयो नाम सात्विको भावः । प्रलयो नष्टचेष्टतेत्युक्तत्वात् । नायिका परकीया कन्या । यथा शाकुन्तले- मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविचर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमित्तं न चुम्बितं तु इति । संभोगशृङ्गारः । अत्र नर्मस्पन्दः । नर्मस्पन्दः सुखारम्भो भयान्तो नवसङ्गमे इति । जातिरलंकारः । ( १ ) D,,D2, Ds, Mg, Bm, Mt गाढाश्लेषखर्वीकृत स्तनोद्भूत रोमाञ्चा ( २ ) D1, D2, Ds, Mg. Bm, Mt सान्द्रत्नेहरसातिरेकविगलत्काश्री प्रदेशाम्बरा निबिडप्रेमातिशयसंसमानमेखलाप्रान्तांशुका सती ( ३ ) Bm निषेधबाहुल्येन अधाष्ट्यै गम्यते ; D2, Mt निषेधबाहुल्यं अधाष्टर्थ्यात् । ( ४ ) D, कन्याया अपि प्रतिषेधोक्तिः संभवति यथा शाकुन्तले४८ नवसङ्गमे लज्जाव्याकुलाया नायिकाया दशां कविराह पटालने पत्यौ नमयति मुखं जातविनया हठालेषं वाञ्छत्यपहरति गात्राणि निभृतम् । अशक्ता चाख्यातुं स्मितमुखसखीदत्तनयना अमरुशतकम् हिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ ३६ ॥ (a) D♭ पटालम्बे ; Ds, U पटे लग्ने (c) D, न शक्ता When the husband clings to the garment, she demurely bends her countenance; when he desires a passionate embrace, she moves her limbs aside stealthily; she directs her glance towards her smiling friends and is unable to say anything the newly married one suffers inwardly in shame during the first pleasantry. (36) पत्यौ पटालग्ने चलाञ्चलमाहिणि सति जातविनया सती । अत्र विनयशब्दः कुलपालिकाजनोचिताचारवाचकः । मुखं नमयति अवाक् करोति । हठाश्लेषं प्रसभालिङ्गनं वाञ्छति अभिलषति सति गात्राण्यङ्गानि निभृतं निश्चलं यथा भवति तथा अपहरत्याकर्षति । आख्यातुमेन निवारयेति वक्तुमशक्ता अक्षमा सती स्मितमुखसखीदत्तनयना भवति स्मितयुक्तं मुखं यासां ताः तथोक्ताः ताश्च ताः सख्यः तासु दत्ते विन्यस्ते नयने नेत्रे यया सा तथोक्ता । एवं प्रथमपरिहासे आयनर्मव्यापारे नववधूर्नवोढा ह्रिया लज्जया अन्तः अन्तरङ्गे ताम्यति ग्लानिं भजति इति संबन्धः । अत्राभिप्रायो व्यक्त एव । व्रीडा नाम संचारी भावः तथा चोक्तं- चेतःसंकोचनं व्रीडा मुखरागस्तवादिभिरिति । नायिका स्वीया मुग्धा च । नायकोऽनुकूलः । संभोगशृङ्गारः । सेनेच्छारूपं शृङ्गारि नर्म । जातिरलंकारः । ( १ ) D, पटालम्बे ( २ ) D drops इति संबन्धः found in Da only ( ४ ) Mg मध्या ( ५ ) Do शृङ्गारि नर्म ( ३ ) संगेच्छा नाम शृङ्गारदीपिकाव्याख्योपेतम् -- नापेतोऽनुनयेन यः प्रियसुहृद्वाक्यैर्न यः संहृतो यो दीर्घे दिवसं विषह्य हृदये यत्नात्कथंचिद् धृत १० अन्योन्यस्य हृते मुखे विहितयोस्तिर्यक् कथंचिद् दशोः संभेदे सपदि स्मितव्यतिकरे मानो विहस्योज्झितः ॥ ३७ ॥ ( C ) D2, D, मुखे हृते ; De, U निहितयो ० Not mollified by conciliatory words, not given up at the request of dear friends, the sense of resentment was-somehow nursed in the heart during the whole of the tedious day; but when their sidelong glances, somehow resting upon their mutually averted faces, met together in smiling encounter, they laughed aloud and forgot their resentment. (37) यो मानः अनुनयेन प्रार्थनया सखीनामिति शेषः । नापेतः नापगतः । किं च यः प्रियसुहृद्वोक्यैः प्रियस्य सुहृदः प्रियसुहृदः तेषां वाक्यैर्वचनैर्न संहृतः न समर्पितः । यो दीर्घमायतं दिवसं दिनम् । कालाध्वनोरत्यन्तसंयोग इति द्वितीया । चित्र सहित्वा यत्नात् प्रयत्नात् हृदये हृदि कथंचिद् धृतः कृच्छ्रेण धारितः । स मानः अन्योन्यस्य परस्परस्य मुखे वदने हृते आकृष्टे पराकृते सति इत्यर्थः । कथंचित् केनापि प्रकारेण तिर्यक् तिरश्चीनं यथा भवति तथा विहितयोः कृतयोः दृशोः दृष्टयोः संभेदे सङ्गमे सति स्मितव्यतिकरे स्मितस्य ईषद्धसितस्य व्यतिकरे संबन्धे सति उभयोर्मुखविकासे सतीत्यर्थः । सपदि सद्यो विहस्य हासं कृत्वा मानः प्रणयकोपः उज्झितो विसृष्टं इति संबन्ध: । अत्र कोपँभावशान्तिः । नायिका स्वीया मध्या च । नायकोऽनुकूलः । मानानन्तरं संभोगशृङ्गारः । चेष्टाकृतं सङ्गेच्छारूपं शृङ्गारि नर्म । जातिरलंकारः । ( १ ) D, explains प्रियसंबन्धिबन्धुवचनैः न संहृतः ( २ ) Da समाहितः ( ३ ) D♭ परावृत्ते ; D अवाक्कृते ; Bm_अपाकृते; Mg पराकृष्टे (४) Do निहितयोः ; Bm हितयो: ( ५ ) D explains ५० अमरुशतकम् अत्र मन्दहास्यसंवन्धे सति ( ६ ) D, D2, Dg परिहृतः ( ७ ) D, कोपभावशान्तिसूचक हासः । (८) De, Bm मुग्धा प्रियेण परिभूता नायिका स्वकीयां दशां सख्याः पुरस्तादाहगते प्रेमावेशे प्रणयवहुमाने विगलिते निवृत्ते सद्भावे जन इव जने गच्छति पुरः । तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान् न जाने को हेतुर्दति शतधा यन्न हृदयम् ॥ ३८ ॥ (b ) D प्रणयिनि जने (c) D2 गतांस्तांस्तु Dear frien 1, when the ardour of love has abated, when the high regard springing out of affection has vanished, when the friendly feeling is no longer evident, and when he, the beloved of my heart, moves before my very eyes like a (perfect ) stranger : I call to my mind that humiliating experience and look back on the days that are no more and wonder that my heart is not yet broken into a hundred fragments. 138) हे प्रियसाखे प्रेमावेशे रागोद्रेके गते सति ततः प्रणयबहुमाने प्रणयेन प्रेम्णा कृतो बहुमानः आदरः प्रणये सति यादृशो बहुमानः क्रियते तादृश इत्यर्थः । तस्मिन् विगलिते विनष्टे सति तदनन्तरं सद्भावे सौजन्यं निवृत्ते अपयाते सति तदानीं जने तस्मिञ्जने जन इव सामान्यजन इव पुरः अग्रतः गच्छति व्रजति सति तत् प्रियकृतमवमानं च गतान् यातान् दिवसांश्च येषु दिवसेषु सुखेनोषितं तान् दिवसानित्यर्थः । उत्प्रेक्ष्योत्प्रेक्ष्य स्मृत्वा स्मृत्वा च मम हृदयं शतधा बहुप्रकारेण न दलति न भिद्यते इति यत् अत्र को हेतुः किं वा कारणमिति न जाने नावगच्छामि इति संबन्धः । अत्र गते प्रेमावेशे इत्यादिवाक्यचतुष्टयेन क्रमेण प्रेम्णो हासोऽवगम्यते । अत्र निर्वेदो नाम संचारी भावः । तथोक्तं - दुःखेर्म्यातत्त्वबोधादेर्निर्वेदो निष्फलत्वधीः । तत्र चिन्ताश्रुनिश्वासदीनताः संभवन्ति चेति अत्र नायिका साधारणा । चित्र हेतुरलंकारः । शृङ्गार दीपिकाव्याख्योपेतम् ५१ ( १ ) D3, D, D, ° वाक्यचतुष्टयक्रमेण ; D, D° वाक्यचतुष्टये क्रमेण (२ ) found only in D. ( ३ ) D1, D2, हेतुरलंकारः कवेर्वाक्यम् । चिरविरहिणोरुत्कण्ठाय लथीकृतगात्रयो नवभिव जगज्जातं भूयश्वरादभिनन्दतोः । कथमपि दिने दीर्घे याते निशामधिरूढ्योः प्रसरति कथा बही यूनोर्यथा न तथा रतिः ॥ ३९ ॥ ० ( a ) D2, D, ० रुत्कण्ठार्तिश्लथी (b) Mg • दभिनन्दिनोः (d) Oa, S यथा च तथा रतिः । Pining in separation for a long time, their limbs weakened by the aching of intense longing, a young couple greet each other again and again after a long time and the world appears to them as new-born ; and after the long day has somehow drawn to its close, and it is to them already night, their conversation continues without abatement, but not so their love-play. (39) चिरविरहिणोश्चिरकालवियुक्तयोरुत्कण्ठार्त्या उत्कण्ठया औत्सुक्येन कृता आर्तिः पीडा तया श्लथीकृतगात्रयोरवसादितशरीरयोर्भूयः पुनरभिनन्दतोः संतुप्यतोः समागमेनेति शेषः । यूनोः युवतिश्च युवा च युवानौ । पुमांस्त्रियेत्येकशेषः । तयोः चिराद् बहुकालात् जगद् भुवनं नवं नूतनमिव जातमुत्पन्नम् । ततो दीर्घे आयते दिने अहनि कथमपि कृच्छ्रेण याते सति । अत्र दिनस्य दीर्घता प्रतिपत्तिर्गुरुसन्निधिवशादन्योन्यसंभाषणाद्यभावेनेत्यवगन्तव्यम् । निशां रात्रिमधिरूढयोस्तयोर्बह्नी बहुला कथा संलापः यथा येन प्रकारेण प्रसरति प्रवर्तते तथा तेन प्रकारेण रतिः रेंतं न प्रसरतीति संबन्धः । चिरात्सङ्गतयोर्विरहिणोः परस्परक्लेशसंकथनं रतेरपि सुखावहमित्यभिप्रायः । हँर्षो नाम संचारी भावः । नायिका स्वीया मर्थ्यां च । नायकोऽनुकूलः । प्रवासानन्तरं संभोगशृङ्गारः । जातिरलंकारः । ५२ अमरुशतकम् ( १ ) D औत्सुक्यकृतव्यथया तदुक्तं सर्वेन्द्रियसुखात्वादो यत्रास्तीत्यभिमन्यते । तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुरिति । ( २ ) D कुशीकृतशरीरयोः ( ३ ) D. adds यद्वा भूयः समागमे सति चिराजगन्नवमिव जातमभिनन्दतोः । ( ४ ) D, सुरतं; D, निधुवनं ( ५ ) Dadds. अत्र चेष्टवस्तुलाभात् हर्षो etc. ( ६ ) D. मुग्धा च. कवेर्वाक्यम् 6 दीर्घा वन्दनमालिका विरचिता दृष्टचैव नेन्दीवरैः पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः । दत्तः स्वेदमुचा पयोधरभरेणार्थ्यो न कुम्भाम्भसा स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥४०॥ ( a ) Oa, S दीर्घा तोरणमालिका; De, U दीर्घा चन्दनमालिका (c) D, दत्तं; D, अध्य; D1, Ds, Ds, Oa भरेणाघ O With her eyes, and not with blue lotuses was made the garland stretching long over the entrance; with her smiles and not with Kunda and Jasmine and other flowers, was strewn the flower-offering; with the pair of breasts dripping with the dew of perspiration was made the respectful offering of water and not by water carried in a jar: the slender one, with the parts of her own body, prepared a solemn reception for her lover as he entered ( the house ). ( 40 ) दीर्घा आयता वन्दनमालिका तोरणलक दृष्टयैव रचिता निर्मिता इन्दीवरैः नीलोत्पलैः न विरचिता । पुष्पाणां कुसुमानां प्रकरः प्रक्षेपैः स्मितेन हसितेन रचितः कृतः कुन्दजात्यादिभिः कुसुमविशेषैर्नो न कृतः । आचारार्थं गृहांङ्गणेषु पुप्पोपहारः क्रियते । अय उपचारविशेषः । स्त्रेदमुचा स्वेदं मुञ्चतीति स्वेदमुक् तेन पयोधरभरण कुचभारेण दत्तो वितीर्णः कुम्भाम्भसा कलशोदकेन न दत्तः । एवं तन्व्या नायिकया विशतः देशान्तरादागत्यं गृहप्रवेशं कुर्वतः प्रियस्य स्वैः स्वकीयैरवयवैरङ्गैरेव मङ्गलं कल्याणं कृतमिति संबन्धः । ( देशान्तरात् प्रिये आगते सति नायिकाया शृङ्गारदी पिकाव्याख्योपेतम् ५३ अत्यादराद् दृष्टिः हर्षोदयात् अत्यंत स्मितं च सात्विकस्वेदोदयश्च वृद्धिश्च अवयवबृंहणं च जातमित्यवगम्यते । स्वैरेवावयवैर्मङ्गलं कृतं ः इत्यनेन स्वावयवान् पश्यतो नायकस्यापि अत्यानन्दश्च जात इति भावः । ) अत्र हर्षो नाम संचारी भावः । स्वीया मध्या च नायिका । नायकोऽनुकूलः । प्रवासानन्तरं संभोगशृगारः । चेष्टाकृतं आत्मोपक्षेपरूपं शृङ्गारि नर्म । रूपकालंकारः । (१) D1,D2, D,,De,Mg प्रक्षेपणं ( २ ) D,D,De अर्घः; ; D, अर्ध्य ( ३ ) D. अवतीर्णः ; D.D2,D, विकीर्णः; D, दत्तं वितीर्णम् ( ५ ) This is given by Ds only कल्याणाचरणं ( ४ ) Da ( ६ ) Bm जातिरलंकारः धूर्तेन नायकेन कृतां वञ्चनां नायिका सख्यै निवेदयति कान्ते सागसि यापिते प्रियसखीवेषं विधायागते भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्सङ्गमाकाङ्क्षया । मुग्धे दुष्करमेतदित्यतितरामुक्त्वा सहासं बला दालिङ्ग्य च्छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥ ४१ ॥ (b ) S तत्सङ्गमापेक्षया. (c) D, De, Oa, S, U, Mg. दुष्कर एष इत्यति ; T दुष्करमेष इत्य० . Today, in the evening twilight, the knave deceived me: as he had offended against me, I sent him away ; he, however, put on the clothes of my dear friend and came back again. Under the illusion that he was my friend, I embraced him and communicated to him my secret that I wished to meet him. Thereupon he replied "Ab, simple one, but that is very difficult (now)", and he laughed wildly and pressed me powerfully in his arms! (41) सासि सापराधे कान्ते प्रियतमे यापिते निष्कासिते प्रियसखीवेषं इष्टवयस्यावेषं नेपथ्यं विधाय कृत्वा पुनरागते प्राप्ते सति मया भ्रान्त्या अज्ञानेन तमालिङ्ग्य परिरभ्य तत्सङ्गेमाकाङ्क्षया तस्य सङ्गमः संपर्कः तस्मिन्नाकाङ्क्षा वाञ्छा तया रहस्यं रहसिभवं रहस्यमुदितं कथितम् । अत्र रहस्यं नाम ५४ अमरुशतकम् गृहागतः प्रियो मया (निष्कारणं ) अवधीरितः सोऽवश्यं त्वया इदानीमेवानेतव्यः । नो चेत् क्षणमपि जीवितं धारयितुं न शक्नोमीत्येवंरूपं वचन मित्यवगन्तव्यम् । हे मुग्धे मूढे एतत्कार्ये अतितरां अत्यर्थं दुष्करं दुर्घटमित्युक्त्वा ततः सहासं हासेन सहितं यथा भवति तथा बलात् प्रसह्य आलिङ्गय तेन कितवेन धूर्तेन अद्य अस्मिन् दिने प्रदोषागमे । प्रदोषो रजनीः मुखमित्यमरः । तस्यागमः प्राप्तिः तस्मिन् छलिता वञ्चितास्मीति संबन्ध । स्पष्ट एवाभिप्रायः । अत्र नायिका स्वीया मध्या च । किं च कलहान्तरिता । नायकः शठः संभोगगृङ्गारः । अत्र नर्मगर्भः । युक्तिरलंकारः । ( १ ) D explains प्रियसंपर्कविषयिकवाञ्छया ( २ ) found in D, only _ ( ३ ) Ds,Mg एषः एतत्कार्ये अतितरां अत्यर्थे दुष्करः दुर्घटः इत्युक्त्वा ( ४ ) D. मुग्धा ( ५ ) D, Ds, Bm, Mg, Mt drop किं च कलहान्तरिता नायकोक्तिः आशङ्कय प्रणतिं पटान्तपिहितौ पादौ करोत्यादराद् व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते । मय्यालापवति प्रतीपवचना सख्या समं भाषते तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥ ४२ ॥ (b ) Dg व्याजेनेङ्गितमावृणोति हसितं साकूतमुद्वीक्षते ; Bm नो स्पष्टमुद्वीक्षते (c) D, प्रतीपवचनात्; D प्रतीपवचनं (d) s रम्यक्रमः Expecting that I would fall at her feet she carefully covers them up with the hem of her garment; she conceals the smile upon her face under some pretext, and does not look me in the face; when I talk to her, being averse to talking (to me ), she engages her friend in conversation: let alone her ardent love, even this anger of the slender one, as it rises within her, is so sweet ! (42) शृङ्गारदी पिकाव्याख्योपेतम् ५५ प्रणतिं प्रणाममाशङ्कय उत्प्रेक्ष्य एष प्रणामं करिष्यतीत्याशङ्कयेत्यर्थः । आदराद् बहुमानात् पादौ चरणौ पटान्तपिहितौ चैलाञ्चलाच्छादितौ करोति । आगतमुद्गतं हसितं हास्यं व्याजेन केनापि च्छद्मना आवृणोति प्रच्छादयति । स्पष्टं व्यक्तं नोद्वीक्षते नालोकयति । मय्यालापवति भाषमाणे सति प्रतीपवेचना प्रतिकूलवाक्सती सख्या वयस्यया समं सार्धं भाषते आलपति । तन्व्याः कान्तायाः निर्भरप्रणयिता प्रणयस्य भावः प्रणयिता निर्भरा चासौ प्रणयिता च निर्भरप्रणयिता । त्वतैलोर्गुणवचनस्येति पुंवद्भावः । तिष्ठतु आस्ताम् । मानोऽपि ईर्ष्याकोपोऽपि रम्योदयः मनोहरोद्गम इति संबन्धः । स्पष्ट एवाभिप्रायः । स्वीया प्रगल्भा च नायिका । नायकः शठः । मानकृतो विप्रलम्भगृङ्गारः मानकृतं चेष्टारूपं नर्म । जातिरलंकारः । ( १ ) D3 प्रतीपवचनात् प्रतिकूलवाक्यात् ( २ ) D2, D3 प्रणयिन्या भावः प्रणयिता ( ३ ) D, Bm drop the sentence त्वतलोर्गुण' ( ४ ) Mg अत्र नायिका स्वीया मध्या च कवेर्वाक्यम् सा यावन्ति पदान्यलीकवचनैरालीजनैः पाठिता तावन्त्येव कृतागसो द्रुततरं व्याहृत्य पत्युः पुरः । प्रारब्धा परतो यथा मनसिजस्येच्छा तथा वर्तितुं प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥ ४३ ॥ (b) Oa, S कृतागसो ऽद्भुततरं पुरतो (d) Bm, Mg . मौध्यविभूषणस्य (c) D, प्रारब्धं; D प्रारेभे After she had uttered very hurriedly, before her offending lord, whatever words her cunning friends had taught her, she began presently to behave as the God of love required her to do: such is the unique way of love, so natural and charming, with sweet innocence as its ornament ! (43) सा नायिका अलीकवचनैमिथ्याभाषितैरालीजनैः सस्त्रीजनैः यावन्ति पदानि यावन्तः शब्दाः पाठिता ओगमिता कृतागसः कृतापराधस्य पत्युः ५६ अमरुशतकम् प्रियस्य पुरः अग्रतः तावन्त्येव पदानि द्रुततरं अतिशीघ्रं व्याहृत्य उच्चार्य परतः ततःपरं मनसिजस्य मन्मथस्य इच्छाकाङ्क्षा यथा तथा वर्तितुं प्रारब्धा प्रक्रान्ता । मौग्ध्यविभूषणस्य मौग्ध्यमप्रागल्भ्यं विभूषणं यस्य तत्तथोक्तम् । तस्य प्रेम्णः प्रणयस्य एष सहजः स्वाभाविकः कान्तो मनोहरः कोऽपि क्रमः कश्वन प्रकारः इति संबन्धः । अत्राभिप्रायो व्यक्त एव । नायिका स्वीया मुग्धा च । नायकः शठः । सम्भोगगृङ्गारः । अत्र सङ्गेच्छारूपं शृङ्गारि नर्म । जातिरलंकारः । ( १ ) D, उपदेशिताः ( २ ) Bm, Mg मौदय ० प्रियत्वस्य ( ४ ) D रम्य: ( ५ ) Bm, Mg मध्या कवेर्वाक्यम् ( ३ ) Mt दूरादुत्सुकमागते विचलितं संभाषिणि स्फारितं संलिप्यत्यरुणं गृहीतवसने संकुचितभ्रूलतम् । मानिन्याश्चरणानतिव्यतिकरे वाष्पाम्बुपूर्ण क्षणच्. चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ४४ ॥ संकुचितभ्र ० ; D2D9, Mg, (a ) D, विलुलितं संभाषिता स्फारितं (b) Do D. कोपाञ्चितभ्रूलतं; Bm किंचाश्चितभ्रूलतम्; O, T, U, Oa, S संकोचितभ्रूलतम् ( c D2, Bm, Mg बाप्पाम्बुपूर्ण क्षणात्; D, बाप्पाम्बुपूर्णेक्षणं; D, बाप्पाम्बुभिर्वीक्षणं Ah! how when the lover is faithless, the eye has become an adept in the art of assuming manifold forms! When he is still far away, it glances most wistfully; when he arrives, it turns itself aside ; when he talks, it dilates ; when he embraces, it becomes red; when he seizes her garment, it contracts the lines of its brow; and when he contrives to fall at the feet of the angry lady, it fills itselt with the moisture of tears ! (44) जातागसि कृतापराधे प्रेयसि प्रियतमे दूरात् स्थिते सतीति शेषः । उत्सुकमुत्कण्ठितम् । आगते प्राप्ते सति विवलितं विवर्तितम् । संभाषिण्याशृङ्गारदीपिकाव्याख्योपेतम् ५७ लपति सति स्फारितं विस्तारितं संश्लिष्यत्यालिङ्गति सति अरुणं रक्तं गृहीतवसने आकृष्टबाससि सति संकुचितभ्रूलतं संकुञ्चिता भुना भ्रूलता यस्य तत्तथोक्तम् । चरणानतिव्यतिकरे सति आनतेः प्रणामस्य व्यतिकरः संबन्धः चरणयोः पादयोः आनतिव्यतिकरो यस्य तत्तथोक्तः तस्मिन् । बाष्पाम्बुपूर्णे अश्रुजभरितं मानिन्या मानवत्याश्चक्षुर्नयनं क्षणादल्पकालात्प्रपञ्चचतुरं प्रपञ्चेन औत्सुक्यादिबहुप्रकारेण चतुरं मनोहरं जातं संपन्नमहो आश्चर्यमिति संबन्धः । अत्रौत्सुक्य स्वाभाविकप्रेमातिशयेन । विवलितत्वमपराधिन द्रष्टुं असमानतया । स्फारितत्वं क्रोधातिशयेन । अरुणत्वं क्रोधवृद्धया भ्रूलतसिंकोचः क्रोधातिशयेन वाष्पाम्बुपूर्णत्वं क्रोधशान्त्या इति वेदितव्यम् । अल नायिका स्वीया मध्याप्रगल्भयोरन्यतरा । नायकः शठः । मानकृतो विप्रलम्भशृङ्गारः । ईर्ष्याक्रोधप्रायं नर्म । जातिरलंकारः । ( १ ) D, संकुचितभ्रूलतं ( २ ) D. • जलपूर्ण ( ३ ) D,,D2, D.,, क्रोधोदयेन ; Mg कोपोदयेन ( ४ ) DDs भ्रूलतासंकुचितत्वं कवेवक्यम् अङ्गानामतितानवं कुत इदं कम्पश्च कस्मात्कुतो मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति । तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तर व्यापी बाष्पभरस्तया वलितया निश्वस्य मुक्तोऽन्यतः ॥४५॥ ( a ) D, कस्मादिदं ; T तस्मात्कुतो Whence this exceedingly great leanness of limbs, whence this tremor ? Whence, Oh simple one, this countenance with the wan cheeks? On these questions of the lord of her life, the slender one replied, All this has come off of itself," and turning away, she heaved sighs, and discharged elsewhere the burden of tears that filled her eyelashes. (45) 66 हे मुग्धे अङ्गानामवयवानामिदमतितानवं अतिकायै कुतः कस्माद्धेतोः । अयं कम्पश्च ते वेपथुः कस्मात् । इदमाननं मुखं पाण्डुकपोलं च पाण्डुगण्ड ५८ अमरुशतकम कुत इत्येवं प्राणेश्वरे प्रियतमे अनुयुञ्जति सति तन्व्या कान्तया इदं सब स्वभावतो निसर्गादिति व्याहृत्य उक्त्वा वलितया निवृत्तया तया निश्वस्य निश्वासं कृत्वा पक्ष्मान्तरव्यापी पक्ष्मणामक्षिलोम्नामन्तरं मध्यं व्याप्नोतीति पक्ष्मान्तरव्यापी बाप्पभरो अश्रुपूरः अन्यतः इतरत्र मुक्तः विसृष्ट इति संबन्धः । अत्र नायके कार्यान्तरव्यासङ्गेन चिरयित्वा समागत्य तनुत्वादिकं स्वस्यानागमनादिति जानत्यपि कुत इति पृच्छति सत्यार्जवेन वक्तुमसहमानया नायिकया सर्वमिदं स्वभावत इति वक्रोक्त्या निर्वेदः सूचितः । बाप्पभरो भुक्तोऽन्यत इत्यनेन दैन्यसंवरणं सूचितम् । नायिका स्वीया मध्य च । किंच विरहोत्कण्ठिता । यथोक्तं भारतीये - अनेककार्यव्यासङ्गाद् यस्या नागच्छति प्रियः । कामतः सैव दुःखार्ता विरहोत्कण्ठिता मता ॥ अस्यास्तनुत्वं कम्पश्च पाण्डुता बाष्पनिर्गमः । निर्वेदश्वासदैन्याद्या अनुभावा मवन्त्यमीति ॥ दैन्यं नाम संचारी भावः । नायकोऽनुकूलः । प्रणयमानकृतो विप्रलम्भशृङ्गारः । अत्र मानकृतं वाग्रूपं शृङ्गारि नर्म । जातिरलंकारः । ( १ ) D, पाण्डुगण्डस्थलं ( २ ) D, D2, D, अनुनयं जाते सति ; D, अनुनयं प्रयुञ्जति सति ; D, Bm, Mg इति प्राणेश्वरे पृच्छति ; Mt पृच्छति सानुनयं पृच्छमाने सति ( ३ ) D3 adds करुणातिशयेन ( ४ ) Mt दैन्यं सूचितं ( ५ ) Bm मुग्धा कवेर्वाक्यम्— रात्रौ वारिभरालस।म्वुदरवोद्विग्नेन जाताश्रुणा पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया । आस्तां जीवितहारिणः प्रवसनालापस्य संकीर्तन मानस्यापि जलाञ्जलिः सरभसं लोकेन दत्तां यथा ॥ ४६ ॥ (b) Oa तदुत्कण्ठया ; Bm तदोत्कण्ठया (c) T ० • हारिणा प्र० A traveller, frightened at the thunder of a cloud moving slowly owing to the burden of water, sang in the night, with tears in his eyes, a song betraying the sorrow of his heart at severance from his love in such a sad tone, that the people शृङ्गारदीपिकाव्याख्योपेतम् ५९ not only gave up all talk about life-killing travel, but also bade adieu forthwith to sulking pride itself. ( 46 ) रात्रौ निशि वारिभरालसाम्बुदरवोद्विग्ने वारिणो जलस्य भरो भारः तेनालसः मन्थरः स चासावम्बुदश्च तस्य रवो गर्जितं तेन उद्विग्नः त्रस्तः तेन जाताश्रुणा उदितचापेण पान्थेन प्रोषितेनात्मवियोगदुःखपिशुनं आत्मनः स्वस्य वियोगो विरहस्तेन दुःखं व्यथा तस्याः पिशुनं सूचकं यथा भवति तथा उत्कण्ठया औत्सुक्येन तथा तेन प्रकारेण गीतं गानं कृतं जीवितहारिणः प्राणापहारिणः प्रवसनालापस्य संकीर्तनं प्रवासकथायाः उच्चारणं आस्तां तिष्ठतु । यथा येन प्रकारेण लोकेन जनेन सरभसं सत्वरं सानस्यापि प्रणयकोपस्यापि जलाञ्जलिः जलस्याञ्जलिर्जलाञ्जलिः निवाप इत्यर्थः । स दत्तो वितीर्ण इति संबन्धः । तस्य पान्थस्य तथाविधमार्तनादं श्रुत्वा लोकः क्षणमात्रविरहादपि बिभेति स्मेत्यभिप्रायः । दैन्यं नाम सञ्चारी भावः । नायिकानायकयोविशेषो न स्फुट: । प्रवासविप्रलम्भशृङ्गारः । जातिरलंकारः । ( १ ) D explains उदकभरमन्थर जलदगर्जितभीतेन. ( २ ) D, adds उद्विमेन त्रस्तेन अत्याहितं प्रापितेन महद्भयं प्राप्तेनेत्यर्थः । अत एव जाताश्रुणा • ( ३ ) D, explains स्वविरहन्यथासूचकं यथा तथा उत्कण्डया ( 6 ) D drops इति संबन्धः नायकोक्तिः 4 स्वं दृष्ट्वा करजक्षतं मधुमदक्षीवाविचार्येर्ष्यया गच्छन्ती क्व नु गच्छसीति विवृता बाला पटान्ते मया । प्रत्यावृत्तमुखी सवाष्पनयना सा सुन्न मुञ्चेति मां threeफुरिताधरं यदवदत् तत्केन विस्मार्यते ॥ ४७ ॥ ( a ) Bm स्त्रां दृष्ट्वा करजक्षतिं (b) T व्यवृत्ता ; T पटान्ते तया As the fair girl, intoxicated with sweet wine, saw the nail-wound inflicted by herself, she was filled with jealousy and rashly set out to go ; and I held her back by ६० अमरुशतक the hem of her garment with the words: "Whither dost thou go?" She turned round; her eyes were filled with tears and her lips were quivering with anger and she spoke: " 1.eave me, leave me ". O, who would ever forget it ? ( 47 ) बाला तन्वी मधुमक्षीबां मत्ता भूत्वा स्वमात्मीयं आत्मना कृतमित्यर्थः । करजक्षतं नखक्षतं दृष्ट्वा वीक्ष्य अविचार्य स्वेन कृतमित्यज्ञात्वा ईर्ष्यया कोपेन सपत्नीकृतमित्य सेहमानया गच्छन्ती अपयान्ती क्व गच्छसीति कुत्र त्रजसीति । नु शब्दः पृच्छायाम् । मया पदान्ते चेलाञ्चले विधृता गृहीता । सा प्रत्यावृत्तमुखी प्रतिनिवृत्तवदना सबाप्पनयना साश्रनेत्रा सती सा मां मुञ्च मुञ्च विसृज विसृजेति कोपप्रस्फुरिताधरं कोपेन प्रस्फुरितः कम्पितैः अधरो यस्मिन् कर्मणि तत्तथोक्तम् । अवदत् अवोचत् इति यत् तत्कर्म केन विस्माते केन हेतुना विस्मरणं प्राप्यते न केनापि विस्मारयितुं शक्यमित्यर्थः । इति संबन्धः । स्पष्ट एवाभिप्राय: । नायिका स्वीया मध्याप्रगल्भयोरन्यतरा । नायक्रोऽनुकूलः । ईर्ष्याक्रोधप्रायं कैशिकीवृत्तेरङ्गं नर्म । जातिरलंकारः । ( १ ) D1,,D2,D3, Mt मधुनो मद्यस्य मदेन क्षीबा मत्ता भूला ( २ ) Mt 0 • मित्यसूयया ) D,,D2,D, प्रकम्पितः : D, चलितः ) प्रगल्भयो • ( ४ ) D2 नायकेन भेदं गमिता सखी नायिकामुपालभते चपलहृदये किं स्वातन्त्र्यात्तथा गृहमागतवरणपतितः प्रेमार्द्राः प्रियः समुपेक्षितः । तदिदमधुना यावज्जीवं निरस्तसुखोदया रुदितशरणा दुर्जातानां सहस्व रुषां फलम् ॥ ४८ ॥ (a ) S, Oa त्वया गृहमा Oh thou with thy fickle heart! Wherefore didst tho spurn thy lover when out of free impulse and overflowing with love he had come to thy dwelling in that way and had thrown himself at thy feet? Now endure, as long as thou शृङ्गारदीपिकाव्याख्योपेतम् ६१ livest, the fruit of thy sordid anger; happiness shall never more come to thee; and thy tears shall be thy sole refuge. (48) हे चपलहृदगे चञ्चलचित्ते । अत्र चपलेत्यनेनाविमृश्यकारित्वं विवक्षितम् । तथा तेन प्रकारेण प्रेमीद्रद्रः अत्यन्तमार्द्रः सरसः प्रियो वल्लभः गृहं भवनमागतः प्राप्तश्चरणपतितः पादप्रणतः सन् स्वातन्त्र्यात् स्वच्छन्दत्वात् किं समुपेक्षितः किमर्थमवधीरितः । तत् तस्मात्कारणात् अधुना इदानीं यावज्जीवं जीवितावधि निरस्तसुखोदया अपाकृतसुखप्राप्तिः रुदितशरणा रोदनालम्ब सती दुर्जातानां दुष्टानां रुषां रोषाणां इद फलं विपाकं सहस्व मृष्यस्वेति सम्बन्धः । नायिका स्वीया मध्या च । किं च कलहान्तरिता । यथोक्तं भारतीये - सेयः कलहनिष्क्रान्तो यस्या नागच्छति प्रियः । सा पश्चात्तापसंप्राप्ता कलहान्तरिता भवेत् ॥ चिन्तानिश्वासखेदैश्च हत्तापाभिनयेन च । सखीनां संप्रलापैरप्यात्मावस्थावलोकनैः । मुग्धा दैन्याश्रुपातैश्च रोगस्यागमनेन च ॥ विभूषणतनुत्वेन दुःखेन रुदितेन च । खण्डिता विप्रलब्धा च कलहान्तरितापि वा ॥ तथा प्रोषितकान्ता च भावैरेवं प्रयोजितेति ॥ नायकः शठः । सोपालम्भवचन नर्म । आक्षेपोऽलंकारः ( ? ) D explains प्रणयेनात्यन्तद्रवीभूत इत्यर्थः । ( २ ) D, adds सख्युपदेशं विना इत्यर्थः । ( १ ) D यावज्जीवं निरस्तः अपाकृतः सुखस्य उदयः प्राप्तिः यस्याः सा तथोक्ता । ( ४ ) Mg रोदनालम्बना; रोदनमेव शरणं यस्याः सा तथाविधा सती ( ५ ) D,, D2, D3 मर्षयस्व ; Mg मर्षय; Mt क्षमस्व ( ६ ) D. मुग्धा प्रयोजयेदिति DA नायकोक्तिः नभसि जलदलक्ष्मी साखया वीक्ष्य दृष्ट्या प्रवससि यदि कान्तेत्यर्धमुक्त्वा कथंचित् । मम पदमवलम्ब्य प्रोल्लिखन्ती धरित्रीं यदनुकृतवती सा तत्र वाचो निवृत्ताः ॥ ४९ ॥ ( ७ ) Mt ६२ अमरुशतकम् When she saw the splendour of the clouds in the sky with her tearful eyes, she somehow managed to utter half of her speech ~~" Now, if you, Oh my love, set off on a journey and then clinging to my garment and scratching the ground below, she acted in a manner, which to describe is indecd beyond words ! (49) नमस्याकाशे जलदलक्ष्मीं मेघसामग्री साया सवाष्पया दृष्टया हशा वीक्ष्य विलोक्य हे कान्त प्रिय प्रवससि यदि प्रवासं करोषि चेत् इति कथंचित् कृच्छ्रेण अर्ध सावशेषं वाक्यमिति शेषः । उक्त्वा भाषित्वा मम पटमंशुकमवलम्ब्य गृहीत्वा धरित्रीं भुवं प्रोल्लिखन्ती कन्ती अनु पश्चात् सा यत्कर्म कृतवती तत्र तस्मिन्कर्मणि वाचः उक्तयः निवृत्ताः व्यावृत्ता इति संबन्धः । यत्कृतवतीत्यत्र यच्छन्दवाच्यैश्चिन्तानिश्वासवैवर्ण्यगद्रेदादिभिरनुभावैस्त्वां विना क्षणमपि जीवितुमहं न शक्नोमि इत्ययमर्थः प्रवससि यदि इत्यस्य वाक्यस्य शेषत्वेनावगन्तव्यः । तत्र वाचो निवृत्ता इत्यनेन नायिकायाश्चिन्तानिश्वासादीनामनुभावानां दशाविशेषः पश्यतां मनोगोचर एव न वाग्गोचर इत्ययमर्थो गम्यते । दैन्यं नाम संचारी भावः । अत्र नायिका स्वीया मध्या च । नायकोऽनुकूलः । भविष्यत्प्रवास विप्रलम्भाङ्गारः । नर्मस्फोटः । जातिरलंकारः । ( १ ) D, मेषशोभां ; D, मेघश्रियं ( २ ) D3 भुवमुल्लिखन्ती वामपादाङ्गुष्ठेन कर्षन्ती स्त्रीणामेतज्जातीयं इति । अनुपश्चात् etc. ( ३ ) D1, Ds, गद्गदको टिभिरनुभावैः ( ४ ) मुग्धा च C नायिकानायकयोरुक्तिप्रत्युक्तिरूपा वाक्येमाला वाले नाथ विमुच मानिनि रुषं रोषान्मया किं कृतं खेदोsस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि । तत्किं रोदिषि गद्गदेन वचसा फस्याग्रतो रुद्यते नवे मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ ५० ॥ (a) Oa स्पा रोषात् शृङ्गारदीपिकाव्याख्योपेतम् 66 ६३ " Fair girl! " " Well, my lord ; "Cast aside thy resentment, oh sulky one ! " "What have I done in my resentment? " "It has made me troubled. " "Thou hast done me no wrong ; all sins are mine. " Why dost thou weep with a sobbing voice ?" " Before whom do I weep ? Well, before me. "What am I to thee?" " Beloved. " I am not, that is why I weep. (50) 68 23 " " बाले मुग्धे । नाथ स्वामिन् । हे मानिनि कोपने रुषं कोपं विमुञ्च त्यज । मया रोषात् कोपात्किं कृतं किमाचरितम् । अस्मासु खेदः क्लेशः कृत इति शेषः । भवान् मे मह्यं नापराध्यति न गृह्यति कुधद्रुयसूयानां यं प्रति कोप इति चतुर्थी । मयि सर्वे सकला अपराधाः द्रोहांः सन्ति । तत् तस्माद्धेतोः किं गद्देन स्खलितेन वचसा वचनेन रोदिषि रोदनं करोषि । कस्याग्रस्तः पुरः रुद्यते रोदनं क्रियते । एतन्ममाग्रतः इदं रोदनं क्रियते खलु । ननु तवाहं कास्मि । दयिता प्रिया भवसि । नास्मीति न भवामीत्यतः कारणाद्रुद्यते इति संबन्ध: । अत्रं प्रगल्भायां नायिकायां बाले इत्यामन्त्रणं नायकेन वक्रोक्त्या कृतं तथापि तज्ज्ञात्वा तथैव वक्रोक्त्या प्रियतमं प्रति नाथ इत्यामन्त्रणं कृतम् । ततस्तेनार्जवमवलम्ब्य मानिनि रुषं मुञ्च इत्यनुनयः कृतः । ततस्तया वक्रोक्त्यैव रोषान्मया किं कृतमित्युत्तरं दत्तम् । ततस्तेन अस्मासु खेदः कृत इत्युक्तम् । ततस्तया अपराधिनि खलु खेदः क्रियते भवान् मे नापराध्यति कुतः खेदः क्रियते इति विपरीतलक्षणया भवानपराधी खेदः कथं न कर्तव्य इस्ययमर्थः सूचितः । ततस्तेन सर्वेऽपराधा मयि इत्यपराधाङ्गीकारेण रुषं मुञ्चेत्यनुनयः प्रकटीकृतः । ततस्तया तस्य रोषयामोचनात् किं कृतमित्युक्तम् । ततस्तेन गद्गदेन वचसा रोदिषि इत्यनेन किं न कृतं खेदमूलं रोदनं करोषीत्युक्तम् । ततस्तया कस्याग्रतो रुद्यत इत्यनेन सबन्धवतः खलु रोदनं खेदमूलम् । त्वं मम को भवसि इत्युक्तम् । ततस्तेन तस्या वक्रोक्त्याभिप्रायं विहाय वाक्यस्य वाच्यार्थमेव स्वीकृत्य ननु एतन्ममाग्रतो रुद्यते इत्युत्तरं दत्तम् । ततस्तया पुरतो रोदितुं अह तव कास्मीत्युक्तम् । ततस्तेन मम त्वं दयितेत्युक्तम् । ततस्तया ते तव दयितैव नास्मीत्यतः कारणात् मया रुद्यत इत्युक्तमित्यवगन्तव्यम् । अत्र नायिका स्वीया धीराधीरप्रगल्भा च । किं च खण्डिता । यथोक्तं भारतीये ६४ अमरुशतकम् अन्यासङ्गात्समुचिते वासके नागतः प्रियः । यस्याः सा नाम दुःखार्ता खण्डितेत्यभिधीयते इति । नायकः शठः विप्रलम्भाङ्गारः । अत्र मानकृतं वाग्रूपं शृङ्गारि नर्म । वाक्यो वाक्यमलंकारः । युक्तिप्रयुक्तिमद्वाक्यं वाक्योपवाक्यमुदाहृतमित्युक्तत्वात् । ( ३ ) D3 ( १ ) D3 0 वाक्यमाह ( २ ) Do दोषाः बाप्परुद्धस्वरेण वचसा ( ४ ) D प्राणेश्वरी ( ५ ) D, gives the following divergent text:- -आदौ नायकेनात्यन्तप्रौढां नायिकां प्रति बाले इत्यामन्त्रणं कृतम् ' ततस्तया नाथ इति व्यङ्ग्यमुत्थापितम् । नाथः पशुपाल इति भद्रमल्लः । ततस्तेन हे मानिनि परिहासेऽपि कोपशीले रुषं मुञ्च इत्यनुनीतम् । ततस्तया रोषात् भवति किं कृतम् इत्युक्तम् । किमपि न कृतं खलु इत्यर्थः । ततस्तेनास्मासु खेदः कृतः इत्युक्तम् । ततस्तया अपराधिनि खलु खेदः क्रियते । न भवान् ममापराध्यति खलु । सर्वापराधा मय्येव । भवतः कुतः खेदः इति विपरीतलक्षणया भवानपराधी खेदः कथं न कर्तव्यः इत्ययमर्थ इत्युक्तम् । ततस्तेन मय्यपराधाभावे भवत्या किमर्थं रुद्यत इत्युक्तम् । ततस्तया कस्याग्रतो रुद्यते इत्युक्तन् । ततस्तेन ममैव पुरतः इत्युक्तम् । ततस्तयाहं तव कास्मि, भवतः पुरतो रोदितुं न युक्तम् । ततस्तेन वक्रोक्त्यभिप्रायं विहाय वाक्यस्यार्थमेव स्वीकृत्य मम त्वं दयितेत्युक्तम् । ततस्तया दयिता नास्मि इत्यतः कारणात् रुद्यते इत्युक्तमित्यवगन्तव्यम् । ( ६ ) D), D2 किंकृतं ; D. प्रकृतं ( ७ ) D, D वाकोवाक्यं ; D, वक्रवाक्यम् ; D, वाचोवाक्यम् ; Bm वाक्योवाक्यम् पूर्व मौग्ध्येन वञ्चितास्मीति पश्चात्तापं गताया नायिकाया आत्मोपालम्भं कविराह 6 fe: कण्ठे किमिति न मया सूढया प्राणनाथ चुम्बत्यस्मिन् वदनविनतिः किं कृता किं न दृष्टः । नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती पचात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥ ५१ ॥ (b ) D♭ चिनुतिः ; D3 नमितिः ; D, Bm विधुति ( a ) T व्रजति शृङ्गारदीपिकाव्याख्योपेतम् ६५ "Silly girl that I was, why did I not clasp my lord by the neck? Why did I lower my face, while he tried to kiss me? Why did I not look up to him? Why did I not speak to him ? " The young wife who, with the awakening of love in her heart, had tested the sweets of love, looks back with regret on her own attitude in the days when she was a newly-married bride. (51) तरुणी युवतिः प्रेणि प्रणये जाते संभूते सति लज्जावरणं विहाय प्रकाशमाने सतीत्यर्थः । रसज्ञा रुचिज्ञा सती संभोगसौख्यं विशेषेण जानातीत्यर्थः । तदानीं मूढया अज्ञेया मया प्राणनाथः प्राणेश्वरः किमिति कण्ठे नाश्लिष्टः नालिङ्गितः । किं चास्मिन्प्राणनाथे चुम्बति चुम्बनं कुर्वति सति वदनविनैतिः सुखनमनं किं कृता किमर्थमाचरिता । किं च स प्राणनाथः किं न दृष्टः किमिति नावलोकितः किं च स कस्माद्धेतोर्नोक्तः न संभाषितः इत्यनेन प्रकारेण नववधूचेष्टितं नवोढाव्यापारं आत्मीयमिति शेषः । चिन्तयन्ती स्मरन्ती पश्चात्तापमनुशयं एतावन्तं कालं मौग्ध्येन वञ्चितास्मीत्येवंरूपं वहति धारयतीति संबन्धः । अत नायिका स्वीया मध्या च । नायकोऽनुकूलः । संभोगशृङ्गारः अनुशयाक्षेपालंकारः" । ( १ ) D1, अज्ञतया ; Bm अज्ञानान्मया ( २ ) D. चुम्बनमनुसरति ; Bm, Mt चुम्बति सति ( ३ ) D2 ° विनुति: ; D 'नमितिः ; Bm ° विधुतिः ( ४ ) Da this स्पष्ट एवाभिप्रायः अनुनयाक्षेपालंकारः (4) Mt adds after प्रयास्यन्तं नायकं नायिका वक्रोक्त्या वारयति वान्तैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियैअन्यैस्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् । धन्याहं ब्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते यत्स्नेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥ ५२ ॥ ° ( a ) De वातैर्लोचन • (b ) D, Do अन्यास्ता ; D2 अन्यैश्वापि निवारयन्ति ; T अन्यैश्वाविनिवारयन्ति (d ) D1, D2, D, • माहितं ६६ अमरुशतकम् There are some pitiable girls who hold back their lovers about to set out on a journey by gushing tears, by oaths, by falling at their feet, and by other forms of endearment. Darling, I am really lucky (I am not feeling miserable as they do) Go! Good luck ! A good day ! Of my intention befitting our love, thou wilt, Oh dear, hear after thy departure in the morning. (52) वान्तैर्निगलितैः लोचनवारिभिः नयनजलैः सशपथैः शपथसहितैः पादप्रणामैः चरणपतनैः शपथैः पादप्रणामैश्रेत्यर्थः । अन्यैरपरैः प्रियैरिष्ğकरणैश्वापि ताः कृपणाः दीनाः स्त्रियः प्रस्थित प्रयाणोद्युक्तं प्राणेश्वरं प्राणनाथं बिनिवारयन्ति निषेधयन्ति । अहं तु धन्या पुण्या अकृपणेत्यर्थः । प्रयातस्य प्रयातुमुद्युक्तस्य ते प्रातः प्रभाते सुदिवसं शोभनदिनं मङ्गलं तदेव माङ्गल्यकारि । व्रज गच्छा । हे प्रियतम त्वं निर्गतः सन् मया स्नेहोचितं स्स्रेहस्य प्रेम्णः उचितं अहं यदीहितं आचरितं तत् श्रोप्यसि आकर्णयिप्यसि इति सबन्धः । अत्र स्नेहोचितंमीहितं श्रोष्यसीति अनेन आत्मनो भाविनीं विपत्तिं सूचयित्वा प्रियस्य गमनं निषेधति इत्यभिप्रायः । नायिका स्वीया प्रगल्भा च । नायकोऽनुकूलः । भाविप्रवासविप्रलम्भाङ्गारः । सोपालम्भवचनं' नर्म । आक्षेपोऽलंकारः । ( १ ) D,, D2, Bm, Mt, Mg निर्गतैः ; D' वातै: ( २ ) Do हर्षकरणैः ; D,, Mg इष्टकारणै: ( ३ ) DD • माहितं; D2 • महितं ( ४ ) D, Mg, Mt निषेधयति ; D निषेध्यति ; Bm निवारयति ( ५ ) Bm मध्या ( ६ ) Mg शृङ्गारि नर्म कबेर्वाक्यम् लना नांशुकपल्लवे भुजलता नो द्वारदेशे स्थितं नो वा पादयुगे मुहुर्निपतितं तिष्ठेति नोक्तं वचः । काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठः तन्व्या बाप्पजलौघकल्पितनदीपुरेण रुद्धः प्रियः ॥ ५३ ॥ ( a ) D द्वारदेशेऽर्पिता (d ) Bm तस्या बाष्प ० . शृङ्गारदीपिकाव्याख्योपेतम् ६७ She did not fasten her creeper-like arm on the skirt of his garment, neither did she stand in the doorway, nor did she frequently fall at his feet, nor speak the word "Stay.", But as the rogue was about to depart in that dark cloudthick weather, she held him back through the swollen river formed by a flood of her tears. (53) अंशुकपल्लवे प्रियस्य चैलाञ्चले भुजलता नायिकाया दोर्वल्ली न लग्ना न सक्ता । द्वारदेशे द्वारस्थले नो स्थितं नोषितम् । भावे निष्ठा । पादयुगे प्रियस्य चरणद्वन्द्वे वा मुहुः पुनः पुनः न पतितं न प्रणतम् । तिष्ठ आस्स्व इति वचो वचनं वा नोक्तं नोदीरितम् । अम्बुदालिमलिने मेघपटलस्यामे काले समये गन्तुं प्रयातुं प्रवृत्त उद्युक्तः । शठः अनृजुः अयुक्तकारीत्यर्थः । प्रियो वल्लभः तन्व्या केवलं बाप्पजलौघकल्पितनदीपूरेण अनुसलिलसमूहसंपादिततटिनीप्रवाहेण । केवलशब्दोऽवधारणे । पूरेणैवेत्यर्थः । रुद्धो निवारित इति संबन्धः । अभिप्रायो व्यक्त एव । दैन्यं नाम संचारी भावः । नायिका स्वीया मुग्धा च । नायकोऽनुकूलः । आत्मोपक्षेपरूपचेष्टाकृतं शृङ्गारि नर्म । आक्षेपोऽलंकारः । ( १ ) D, बाहुलतिका ; D3Mt दोर्वल्लरी ( २ ) D3 adds वर्षाकाले इत्यर्थः ( ३ ) Mg नदीपूरेणैव सध्या च ( ५ ) Mg, Bm drop शृङ्गारि ; गृङ्गारि नर्म ; D, आत्मोपक्षेपं शृङ्गारि नर्म T सखी नायकमुपालभते - ( ४ ) D3, D4,Mg, Mt D, आत्मोपक्षेपरूप विरहविषमः कामः कामं तनुं तनुते तनुं दिवस गणनादक्षः स्वैरं व्यपेतघृणो यमः । त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे किसलयमृदुर्जीवेदेवं कथं प्रमदाजनः ॥ ५४ ॥ ( a ) D,,O,Oa,T,U,Mg,Bm, Mt कुरुते ( b ) D, दक्षश्चायं ; स्वैरव्यपेत (c) Da त्वमिह ६८ अमरुशतकम् The God of love. who indulges his spite through (our) separation, makes the body extremely thin; the god of death, who is wilfully merciless is adept in the counting of days; and thou, too, my lord, art susceptible to the disease of sulking; think how shall women, tender as young shoots, remain alive ! (54) कामो मन्मथः विरहविषमः सन् विरहे विप्रयोगे विषमो वक्रः क्रूरः इत्यर्थः । कामं प्रकामं तनुं शरीरं तनुं कृशां तनुते विधत्ते । यमः कृतान्तः स्वैरं यथेच्छं व्यपेतघृणः सन् अपगतदयः सन् दिवसगणनादक्षः दिनेसंख्यानपटुः मारणव्यमः इत्यर्थः । हे नाथ स्वामिन् त्वमपि मानव्याधेः " नानः ईर्ष्या कोपः सः एव व्याधिरामयः तस्य । तस्या नायिकाया इति शेषः । वशगः वशवर्ती मानव्याधिं शमयितुं नोद्युक्त इत्यर्थः । एवं इत्थं सति किसलयमृदुः प्रवालकोमलः प्रमदाजनः कान्ताजनः कथं केन प्रकारेण जीवेत् प्राणान् धारयेत् । विचिन्तय विचारयेति संबन्धः । एवं कथं जीवेत् विचिन्तयेत्यन औदासीन्यं विहाय शीघ्रमेव तां प्रसाद्य कृतार्थो कुरुष्वेत्यभिप्रायः । अत्र संज्वरो नाम दशाविशेषोऽवगन्तव्यः । अत्र नामिका स्वीया मध्या च । किं च कलहान्तरिता । नायकः शठधृष्टयोरन्यतरः । मानकृतो विप्रलम्भशृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपालंकारः । ( १ ) Mg अल्पं ( २ ) D, कुरुते धत्ते ; Mt, Mg कुरुते विधत्ते ( ३ ) D, विदधाति ( ४ ) D explains कालः ( ५ ) D. दिवससं ० ( ६ ) D. मानव्याधेः ईर्ष्याकोपरूपस्यामयस्य नायिकाया इति शेषः ( ७ ) D कृतार्थीकुरुष्व ( ८ ) D drops the sentence नायकोक्तिः --- परिम्लाने माने मुखशशिनि तस्याः करधृते माय क्षीणोपाये प्रणिपतनमात्रैकशरणे । तदा पक्मप्रान्तव्रजपुटनिरुद्धेन सहसा प्रसादो वाष्पेण स्तनतटविशीर्णेन कथितः ॥ ५५ ॥ ( a ) Dg तया पक्ष्मप्रान्तध्वजपटमुखे रुद्ध सहसा शृङ्गारदीपिकाव्याख्योपेतम् ६९ When her anger was mollified, and she had rested her moon-like face in the palm of her hand, when I had exhausted every means ( of conciliation), and throwing myself at her feet remained the only recourse for me, she proclaimed to me all of a sudden her favour through a stream of tears, which, until then held back in the cavity of the thick border of her eye-lashes, presently split asunder on her high bosom. (55) क्षीणोपाये विगलितसामानुपाये मयि प्रणिपतनमात्रैकशरणे सति प्रणिपतनमात्रं प्रणाम एव एकं मुख्यं शरणं यस्य तथोक्तः तस्मिन् सति । मा तस्याः कोपे परिम्लाने सति श्लथे सति तस्या मुखशशिनि वदनचन्द्रे करते सति हस्तधारिते सति तदा तदानी पक्ष्मप्रान्तत्रजपुटनिरुद्धेन पक्ष्मणां प्रान्ताः अमाणि तेषां व्रजः समूहः स एव पुटः पात्रं तेन निरुद्धः वारितस्तेन । स्तनतटविशीर्णेन कुचप्रान्तझर्झरेण बाष्पेणाश्रुणा सहसा शीघ्रं प्रसादः प्रसन्नता कथितः उक्तः इति संबन्धः । कोपभावशान्तिः । नायिका स्वीया मध्या च । नायकः शठः । जातिरलंकारः । ( 2 ) De, Mg, Bm, Mt विगतसामाद्युपाये ( २ ) Do अक्षिलोमा समूह एव पुटः प्रान्तं तेन निरुद्धेन वारितेन ; Bm पक्ष्माप्रसमूहपात्रनिरुद्धेन ( ३ ) D, मुग्धा च नायको नायिकामुपालभते कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमप्यालपसि च । न दृष्टिः शैथिल्यं भजत इति चेतो दहति मे निगूढान्तः कोपे कठिनहृदये संवृतिरियम् ॥५६॥ (b ) O 'स्याज्ञा दत्ता प्र'; Bm प्रतिवचनमप्याहतवती (d) o, Oa, T, U, S, Bm संप्रति • That you rose to greet me with sweet smiles, while I was still far away; that you received my commands respect७० अमरुशतकम् fully (on your head), that you gave a reply and that your eye showed no flinching, - for all this my heart burns within me; you hard-hearted one that conceal your anger in your heart, all this is only dissimulation. (56) दूरादेव दूरत एव स्मितमधुरं मन्दहासमनोहरं यथा भवति तथा अभ्युद्गमनविधिः प्रत्युत्थानाचरणं कृतो विहितः । किं च आज्ञा मम शासनं शिरसि मस्तके न्यस्ता विहिता । यद्यदुक्तं तत्तदङ्गीकृतमित्यर्थः । किं च प्रतिवचनमुत्तरमप्यालपसि च ब्रवीषि च माये भाषमाणे सतीति शेषः । तथापि दृष्टिर्दर्शनं शैथिल्यं श्लथतां न भजते न प्राप्नोति इति यत् कोपदा न जहातीत्यर्थः । तच्छैथिल्याभजनं मे मम चेतो दहति चित्त संतापयति । हे निगूढान्तः कोपे निगूढो गुप्तोऽन्तः कोपो यस्याः सा तथोक्ता तस्याः संबुद्धिः । कठिनहृदये निष्ठुरचित्ते इयं पूर्वोक्ताभ्युद्गमादिः संवृतिराकारगोपनमिति संबन्धः । अवहित्थं नाम संचारी भावः । नायिका स्वीया धीरा प्रगल्भा च नायकः शठः । अत्र सोपालम्भवचनं नर्म । सूक्ष्मोऽलंकारः । ( १ ) Bm दरहासमधुरं Mg हासमधुरं ( २ ) Mt यद्यथोक्तं तत्तथाङ्गीकृतं ( ३ ) D, गुप्तान्तरकोपे ( ४ ) D3 धीराधीरा ; D. अधीरा स्वाभिलाषं प्रियाय निवेदयितुमसमर्था विषण्णा नायिका धात्रीमाह आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने तत्राप्यर्पयितुं दृशं सललितां शक्नोमि न ब्रीडया । लोको ह्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥५७॥ (c) D,,D1, O, Bm, Mg, Mt लोकोऽप्येष ; T सूक्ष्मेङ्गितज्ञाप्यलं Friends I dare not trust; and my shyness prevents me from turning my playful glance towards him who well knows the very core of my desire; the folk around are clever at making fun of others and very adept in divining ' शृङ्गारदीपिकाव्याख्योपेतम् ७१ the meaning of the minutest gestures; Oh mother, to whom may I look for succour? The fire of love dies in the heart (itself). (57) सखीषु वयस्यासु विश्वसनं विश्वासः आस्तां तिष्ठतु । विश्वासो नास्तीत्यर्थः । विदिताभिप्रायसारे अभिप्रायः आशयस्तस्य सांस्० तत्त्वंग विदितो ज्ञातोऽभिप्रायसारो येन सः तथोक्तस्तस्मिन् । परेङ्गितविशेषज्ञ इत्यर्थः । सललितां सविलासां भावगर्भितामित्यर्थः । दृशं दृष्टिमर्पयितुं प्रयोक्तुमपि व्रीडया लज्जया न शक्नोमि न क्षमास्मि । हि यस्मात् एष लोको जनः परोपहासचतुरः परापवादनिपुणः । किं चालमत्यर्थं सूक्ष्मेङ्गितज्ञोऽपि निगूढा भिप्रायवेदी च । तस्माद्वीडया न शक्नोमि इत्यनुसंधेयम् । हे मातः हे अम्ब कं शरणं रक्षकं व्रजामि गच्छामि । शरणं नास्तीत्यर्थः । तस्मादनुरागानलः प्रणयाग्निः हृदये मनसि जीर्णः शान्त इति संबन्धः । अत्रानुरागस्य अनलत्वनिरूपणं सन्तापकारित्वात् । अत्र परकीया नायिका । कस्मिन्नपि जने अनुरागं विधाय तं सावरणसंधिदृष्टिसंधिभ्यामावर्जमितुमक्षमा भूत्वा कं शरणं व्रजामि अनुरागानलो जीर्ण इति धात्र्याः पुरतः स्वावस्थाप्रकटनेन त्वमेव शरणं नान्यदिति स्वाभिप्रायं सूचितवतीत्यभिप्रायः । दूतीमुखेन संघानं सावरणसंधिः । स्वयमेव दृष्ट्वा संधानं दृष्टिसंधिः आस्तां विश्वसनं सखीष्वित्यत्र प्रियं प्रति प्रेषिताः सख्यः स्वयमेव तत्र रैतिं कृतवत्यः विश्वासाभावात् सावरणसंधेर्व्यर्थता दर्शिता । लोकतो मीडया प्रिये दृष्टिमर्पयितुं न शक्नोमीत्यत्र दृष्टिसंधेरपि असंभवो दर्शितः । अत्र विषादो नाम संचारी भावः । यथोक्तंकार्यानिस्तरणादेव व्यापत्त्या राजदोषतः । चौर्यग्रहाद्विषादः स्यान्मनसः सत्त्वहीनता ॥ वैमनस्यमनुत्साहः सृक्किण्योः परिलेहनम् । उपायान्वेषणं मूर्च्छा श्वसितं मुखशोषणम् ॥ शयनं ध्यानमित्यादिरनुभावो भवेदिति । संज्वरो नाम नवमी दशा । चक्षुः प्रीतिर्मनःसङ्गः संकल्पोऽथ प्रलापिता । जागरः कार्थमरतिर्लज्जात्यागोऽथ संज्वरः ॥ उन्मादो मूर्च्छनं चैव मरणं चरमं विदुरिति । अयोगविप्रलम्भशृङ्गारः । आत्मोपक्षेपरूपं शृङ्गारि नर्म । जातिरलंकारः । / ( १ ) D2,D,,D,Ds Bm, Mg, Mt, add तत्र तस्मिञ्जने स्वप्रेमालम्बनभूते पुरुषे इत्यर्थः । ( २ ) iMg नष्टः ( ३ ) D, संगति 1 ७२ अमरुशतकम् सखीभिर्मानकरणाय बोधिता नायिका स्वस्या असामर्थ्य ताभ्यो निवेदयति श्रुत्वा नाम प्रियस्य स्फुटघनपुलकं जायते यत्समन्तात् सृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि । तस्मिन्नागत्य कण्ठग्रहनिकटपदस्थायिनि प्राणनाथे भग्ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्याः कथंचित् ॥ ५८ ॥ (a) D1,D2,D3,De O, Mg, Bm, Mt नामापि यस्य (b ) 0 भवति पुनरिदं ; T चन्द्रकान्तोऽनुकारि ; Oa,S, Bm, Mt • कान्तानुसारि (d ) D, मयि पुनर्वज्ञमय्यां When I hear the name of my dearest one, the hair bristle thickly all over my body; when I see his moon-like face, this my body behaves like the oozing moon-stone ; and when he comes and steps close enough to hold me in a passionate embrace, the thought of sulkiness vanishes from my adamant heart. (58) यस्य प्रियस्य नाम नामधेयं श्रुत्वा निशम्यापि वपुः यद्यस्मात्कारणात् समन्तात् सर्वतः स्फुटघनपुलकं' व्यक्तसान्द्ररोमाञ्चं जायते भबति । किं च यस्याननेन्दुं मुखचन्द्रं दृष्ट्वावलोक्य इदं वपुरेतच्छरीरं चन्द्रकान्तानुकारि चन्द्रकान्तमनुकरोतीति चन्द्रकान्तानुकारि तद्वत् स्विन्नं भवतीत्यर्थः । तस्मात् तस्मिन् प्राणनाथे प्राणेश्वरे आगत्य कण्ठग्रहनिकटपदस्यायिनि सति कण्ठस्य गलस्य ग्रहो ग्रहणमालिङ्गनमित्यर्थः । तस्य निकटपदं समीपस्थानं तत्र तिष्ठतीति स्थायि तस्मिन् कथंचित् केनापि प्रकारेण वज्रमय्या कुलिशसदृश्याः आरोपितकाठिन्यायाः इत्यर्थः । मम पुनर्मानस्य कोपस्य चिन्ता स्मृतिर्भमा विहता भवति कथं मानः क्रियते । पुनःशब्दो वाक्यालंकारे । अत्र अपराधिनि प्रिये तस्मिन् अवश्यं मानः कर्तव्य इति प्रोत्साहिसा सती आत्मनः असामर्थ्य नायिका कथयतीत्यभिप्रायः । अत्र नायिका स्वीया मध्य च । नायकः शठः । आत्मोपक्षेपरूपं शृङ्गारि नर्म । जातिरलंकारः । शृङ्गारदीपिकाव्याख्योपेतम् ७३ ( १ ) Mg adds आपादकेशं व्यक्तनिनिडरोमाञ्चं भवति । विस्पष्टनीरन्ध्ररोमाञ्चा तनुरियं स्वयमेव हठादनुरक्ता भवतीत्यर्थः । ( २ ) D,D2, Mg add समेत्य after आगत्य ( ३ ) D, वोधिता ( ४ ) D2, Do मुग्धा च । अत्यन्तं कुपितां नायिकां मुहुर्मुहुरनुनीय विफलप्रयत्नेन नायकेन भेदं प्रापिता सखी तामुपालभते सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाऽधुना प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते । आत्मद्रोदिणि दुर्जनप्रलपितं कर्णे भृशं मा कृथाः च्छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवृत्त्या यतः ॥ ५९ ॥ (c) Dg कर्णेऽनिशं ; O, Oa दुर्जनः प्रलपितैः In every house, here, there are young women (like thee); go and ask them whether their lovers bow down to them as this thy slave does. Oh thou, thyself thy enemy, do not lend thy ear to the wild prattle of the wicked: for by the repetition of painful experience, love's savour is apt to pall on men. ( 59 ). अत्रास्मिन्नगरे गृहे गृहे प्रतिगृहं युवतयः तरुण्यः सन्ति विद्यन्त एव । अधुना इदानीं गत्वा ताः पृच्छ प्रियोपचार प्रकार मिति शेषः । प्रेयांसः प्रियतमाः प्रणमन्ति किं प्रेयसीरिति शेषः । तव प्रेयान् पुनः प्रियतमस्तु यथा प्रेप्य इव वर्तते चरति । आत्मद्रोहिणि आत्मने स्वस्मै यति अपराध्यति इत्यात्मद्रोहिणी तस्याः संबुद्धिः । दुर्जनप्रलपितं पिशुनजल्पितं कर्णे श्रवणे भृशं दृढं मा कृथाः मा कुरुष्व । यतः यस्मात्कारणात् पुरुषाः दुःखानुवृत्त्या दुःखस्यानुवृत्तिः अनुवर्तनं तया खेदानुसंधानेन अनुनयवैय्यर्थ्यजनितखेदानुबन्धेनेत्यर्थः । छिन्नस्नेहरसा : गलितप्रेमगुणा भवन्तीति संबन्धः । पुरुषाः छिन्नस्नेहरसा भवन्तीत्यनेन प्रियस्य प्रेमविच्छेदे सति भवत्याः प्राणपर्यन्तानर्थो भविष्यतीति सूचितम् । अत्र नायिका स्वीया मध्या च । नायकः शठः । ७४ ईर्ष्या मानकृतो विप्रलम्भशृङ्गारः । अत्र सोपालम्भवचनरूपं आक्षेपोऽलंकारः । अमरुशतकम् नर्म । of the D, Da ( १ ) D♭ आत्महितानभिज्ञे इत्यर्थः । and drops rest explanation ; D2, Bm drop the explanation ( २ ) दुःखानुवृत्त्या खेदानुबन्धेन कवेर्वाक्यम् स्मरर सनदीपूरेणोढाः पुनर्गुरुसेतुभि यदपि विधृतास्तिष्ठन्त्यारादपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ ६० ॥ ( a ) Ds लिखितप्रायैरङ्गैः ין Swept away on the flood of the river of love's passion, and held back by the dam in the form of the elders of the house, the lovers are unable to satisfy their desires, although they are in close proximity; all the same facing each other with limbs that appear to be painted pictures, they drink the nectar ( of love) brought to them through the lotus-stalks in the shape of their glances. ( 60 ) . प्रियाः पुमांस्त्रियेत्येकशेषः । प्रेयांसः प्रियतमाश्चेत्यर्थः । स्मररसनदीपूरेणोढाः स्मरेण कामेन कृतो रसो रागः स एव नदीपूरस्तेनोढाः उद्धृताः बलान्नीता इत्यर्थः । पुनर्भूयो गुरुसेतुभिः गुरवो गुरुजना एव सेतवः प्रवाहबन्धास्तैर्यद्यस्मात्कारणात् विवृता अपि निवारिताश्च भवन्ति । तस्मादारात्समीपे अपूर्णमनोरथाः अपर्याप्तकामाः तिष्ठन्ति आसते । तदपि तथापि लिखितप्रख्यैः चित्रसदृशैरङ्गैः शरीरैरुपलक्षिताः परस्परमन्योन्यमुन्मुखाः अभिमुखाः सन्तः नयननलिनीनालानीतं नयनानि दर्शनान्येव नलिनीनालानि पद्मकाण्डानि तैरानीतमाहृतं रसं पिबन्ति आस्वादयन्ति इति संबन्ध: । स्मररसनदीपूरेगोढाः इत्यनेन अत्यन्तमभिलाषपरतन्त्रा इति गम्यते । लिखितप्रख्यैरङ्गैशृङ्गारदीपिकाव्याख्योपेतम् ७५ रित्यनेन स्तम्भं नाम सात्विकभावं गता इति गम्यते । औत्सुक्यं नाम संचारी भावः । संभोगशृङ्गारः । यथोक्तं दशरूपके--अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोगो मुदान्वितः ॥ अत्र चेष्टाकृतं संगेच्छारूपं शृङ्गारि नर्म । जातिलंरकारः । ( १ ) Da explains अद्वैरवयवैः शरीरैर्वा । ( २ ) Mt लोचनान्षेव ( ३ ) Da adds स्तम्भः प्रलयरोमाञ्चौ स्वेदो वैवर्ण्यवेपथु । अश्रु वैस्वयंमित्यष्टौ सात्त्विकाः परिकीर्तिताः ॥ इति । स्तम्भः स्यान्निष्क्रियाङ्गत्वं चिन्ताशोकज्वरादिकृत् । इति ( ४ ) Bm adds यथा दशरूपके क्षमत्वमौत्सुक्यमप्राप्तेऽभीष्टवस्तुनि । संतापः शयनं चिन्ता निश्वासो गमनोद्यमः । इत्याद्यैरनुभावैः स्यादभिनेयमिदं बुधैः । काला नायकमानेतुं गत्वा समागतां लक्ष्येमाणसंभोगचिह्नां दूत नायिका प्राह । निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जन पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति वान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ ६१ ॥ (a ) S निर्मुष्टरा० (d ) T गतोऽसि ; S गता स ; D2 ° स्यान्तिके From thy high breasts, the sandal has completely dropped away; from thy lower lip the red colour is wiped off in thy eyes not a trace of salve is left, and this skin of thy slender body ripples. Oh thou perjurer-thou messenger of love thou who knowest not the grief thou causest to thy friend ( i. e. me) thou didst go from here to the pond to bathe, but not to that vile one ! ( 61 ). स्तनतटं कुचतटं निःशेषंच्युतचन्दनं निःशेषं यथा भवति तथा च्युतं गलितं चन्दनं यस्मात्तत्तथोक्तम् । अधरो दशनच्छदः निर्मृष्टरागः अपगतालक्तकः अपगतताम्बूलरागो वा । नेत्रे दूरमत्यर्थ अनजने कलरहिते । तन्वी इयं तव तनुः पुलकिता सरोमाञ्चा । मिथ्यावादिनि असत्यप्रलापिनि ७६ अमरुशतकम् बान्धवजनस्य सुहृज्जनस्य अज्ञातपीडागमे अज्ञातः अनवगतः पीडागमो दुःखप्राप्तिः यया सा तथोक्ता तस्याः संबुद्धि: । अज्ञातबान्धवजनपीडागमे इत्यर्थः । हे दूति संदेशहरे इतः अस्मात्प्रदेशात् वापीं दीर्घिकां स्नातुं जलावगाहनं कर्तुं गतासि यातासि । अधमस्य निकृष्टस्य तस्य नायकस्या- न्तिकं पुनः समीपं तु न गतासि इति संबन्ध: । अत्र वापीस्नानचिह्नकथन- व्याजेन संभोगचिह्नकथनाच्च नायकस्याधमत्वकथनाच्च तदन्तिकमेव रेन्तुं गतासीत्ययमर्थो व्यज्यते । अत्र नायिका स्वीया प्रगल्भा च । नायकः शठः । क्रोधप्रायं नर्म । समाधिरलंकारः । यथोक्तं काव्यादर्शे - युगपत्नैकधर्माणा- मभ्यासश्च मतो यथेति ॥ ( १ ) D. वक्ष्यमाण ; Ds drops this introductory sentence ( २ ) D, कार्त्स्न्येन गलितविलेपनं ( ३ ) D. तन्वी कोमला इयं etc. ( ४ ) D, वरं गन्तुं ; Mg परं त्वं ( ५ ) Mg स्वीया मध्या प्रगल्मा च नायकोक्तिः म्लानं पाण्डु कृशं विलासविधुरं लम्बालकं चालसं भूयस्तत्क्षणजातकान्तिमधुरं प्राप्ते मयि प्रोषिते । साटोपं रतिकेलिदत्तरभसं रम्यं किमप्यादरात् पीतं यत्सुतनोर्मया मुखमिदं तत्केन विस्मार्यते ॥ ६२ ॥ (b) D, सरसं ; O, Oa, U, S, T • कान्ति मधुरं (d) Ds यत्पीतं सुतनो • . वक्तुं न तत्पार्यते Withered, pale, weak, bereft of grace, and with the tresses of its hair hanging loose, the languid face at once brightened up and looked sweet when I returned from abroad; and what can make me forget the kisses I lovingly snatched from my beloved's mouth, which looked so proud, so bewildered during the time of love-dalliance, and forsooth so charming ? ( 62 ). शृङ्गारदीपिकाव्याख्योपेतम् ७७ पूर्वे म्लानं तान्तं पाण्डु धूसरं कृशं क्षामं विलासविधुरं विभ्रमशून्यं लम्बालकं खस्तकुन्तलं अलसं जडं ततः प्रोषिते देशान्तरगते मयि प्राप्ते आगते भूयः पुनः तत्क्षणजातकान्तिमधुरं तत्कालसंभूतशोभासुभगं च । ततः साटोपं सगर्व रतिकेलिदत्तरभसं रतिक्रीडाविहितसभ्रमं किमपि रम्यं अनिर्वाच्यसौन्दर्य च सुतनोस्तच्या मुखं मया आदरात् आस्थातिशयात् पीतमास्वादितमिति यत् तदिदं केन कर्मणा विस्मार्यते तिरोधीयते इति संबन्धः । अत्र नायिका स्वीया मध्या च । नायकोऽनुकूलैः । जातिरलंकारः । ( १ ) D, सद्यः संजातशोभासुभगं ( २ ) Mg रतिक्रीडोपहितसंभ्रमं ( ३ ) D कोमलाङ्गयाः ( ४ ) T मुग्धा ( ५ ) Mt adds after this संभोगशृङ्गारः नायकोक्तिः आयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो भुग्नभूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे । अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति पुनः कोपप्रकारोऽपरः ॥ ६३ ॥ ( a ) D2,D,, Mg कलहं पुरैव (b) T संप्रति पुरः 1 मधरं दत्ते (d, D23 Ds Wearied, she does not oppose as formerly the loosening of her garment, nor as before does she, when seized by the hair, break the arch of her brow and bite her lip severely ; she willingly offers her limbs and does not repulse a forcible embrace; O! the fair one seems now to have learnt quite a different mode of ( showing ) anger ! (63 ) आयस्ता आयासं प्राप्ता ईर्ष्याकोपेनेति शेषः । पुरे पूर्वमिव वाससो वस्त्रस्य संसने मोचने कलहं विवादं न कुरुते न विधत्ते । किं च केशग्रह केशकर्षणे पुरेव भुग्नभ्रूः भ्रूभङ्गवती सती अतिखण्ड्यमानमत्यन्तं दश्यमानमधरं दन्तच्छदं न धत्ते न वहति । किं च हटालिङ्गने प्रसभाले पैरेव ७८ अमरुशतकम् वामा वा न भवति । किंतु अङ्गानि गात्राणि स्वयमात्मना अर्पयति प्रयच्छति । संप्रति पुनः इदानीं तन्व्या कान्तया एषोऽयमेवमपरोऽन्यः कोपप्रकारो रोषैभङ्गी शिक्षितोऽभ्यस्त इति संबन्धः । अत्रावहित्यं नाम संचारी भावः । अत्र नायिका स्वीया धीरा प्रगल्भा च । नायकः शठः । इर्ष्यामानकृता विप्रलम्भशृङ्गारः । अत्र नर्मगर्भः । युक्तिरलंकारः । ( १ ) Mt ईर्ष्यातिशयेनेतिशेषः । ( २ ) D,D, Mg पुरैव पूर्वमेव ( ३ ) D2. Ds, Mg पुरैव ( ४ ) D2, Ds, Mg पुरैव ( ५ ) D, D2, D, कोपभङ्गी ; Do रोषभङ्गो कवेर्वाक्यम् । चिन्तामोहनिवध्यमानमनसा मोनेन पादानतः प्रत्याख्यातपराङ्मुखः प्रियतमो गन्तुं प्रवृत्तः शठः । सव्रीडैरलसैर्निरन्तरलुठद्बाष्पाकुलैरीक्षणै स्तन्वङ्ग्या स पुनस्तया तरलया तत्रान्तरे वारितः ॥ ६४ ॥ ० ( a ) De • निपीड्यमानमनसा (d ) Ds श्वासोत्कम्पिकुचं निरीक्ष्य सुचिरं जीवाशया वारितः । With a mind overcome by bewildering care, she had silently repulsed her lover who had thrown himself at her feet, and becoming indifferent he was about to leave her ; but being impatient she held him back, in the meanwhile, with her bashful tired eyes, dim with uninterruptedly rolling tears. ( 64 ). शठः प्रियतमः पादानतः सन् चिन्तामोहनिबध्यमानमनसा चिन्तया विचारेण कृतो यो मोहो जाड्यं तेन निबध्यमानं निगृह्यमाणं मनो यस्याः सा तथोक्ता । तया तन्वङ्गया मौनेन अभाषणेन हेतुना प्रत्याख्यातपराङ्मुखः प्रत्याख्यातो निरस्तः स चासौ पराङ्मुखो विमुखश्च भूत्वा गन्तुं निर्गन्तुं प्रवृत्त उद्युक्तः । तत्रान्तरे तस्मिन्नवसरे तरलया अधीरया सत्रीडैः सलज्जैः अलसैर्मन्दसञ्चारैः निरन्तरखुठद्वाप्पाकुलैः संततपरिवर्तमानाश्रुकलुषैरीक्षणैशृङ्गारदीपिकाव्याख्योपेतम् ७९ विलोचनैर्हेतुना पुनः स वारितः इति संबन्धः । दैन्यं नाम संचारी भावः । नायिका स्वीया मध्या च । नायकः शठः । विप्रलम्भगृङ्गारः । नर्मस्फोटः 1 आक्षेपोऽलंकारः । ( १ ) D explains विचारकृतजाडयेन गृह्यमाणचेतसा ( २ ) D,, DMg गृह्यमाणं ( ३ ) D, D2, Mt • f • र्विलोकनैः अवलोकनैः ; D, कवेर्वाक्यम् कचित्ताम्बूलाक्तः क्वचिदगरुपङ्काङ्कमलिनः कचिच्चूर्णोद्गारी कचिदपि च सालक्तकपदः । वलीभङ्गाभोगैरलकपतितः शीर्णकुसुमैः स्त्रिया नानावस्थं प्रथयति रतं प्रच्छदपटः ॥ ६५ ॥ (a ) D,D, ० दगुरु ० स्त्रियो (c) T कीर्णकुसुमैः (d ) Ds, Mg Here dyed with betel-juice, there soiled by the stains of black-sandal paste, here covered with the powder of camphor, and there marked with foot-prints in lac-dye, with extensive wave-like crumplings and with scattered flowers, fallen from her hair the bed-sheet proclaims the enjoyment of the woman in various modes. (65). क्वचिदेकत्र ताम्बूलाक्तः ताम्बूलरसेन रञ्जितः । क्वचिदेकत्रागुरुपङ्काङ्कमलिनः अगरोः पङ्कः तस्याङ्को लक्ष्म तेन मलिनो मलीमसः । कचिदेकत्र चूर्णोद्वारी चूर्णस्य कर्पूरादिक्षोदस्य उद्गारः गलनं सोऽस्मिन्नस्तीति चूर्णोद्वारी । अत इनिठनाविति मत्वर्थ इनिप्रत्ययः । क्वचिदपि कुत्रापि च सालक्तकैपदः । अलक्तकेन लाक्षया सहितं सालक्तकं पदं पादमुद्रा यस्मिन्स तथोक्तः । वलीभङ्गाभोगैः वल्यः एव भङ्गाः तरङ्गाः तेषामाभोगाः विस्ताराः तैश्च । अलकपतितैः अलकेभ्यः पतितानि अलकपतितानि तैः शीर्णकुमुमैः शीर्णानि विकीर्णानि च तानि कुसुमानि च शीर्णकुसुमानि तैश्चोपलक्षितः प्रच्छदपटः आस्तरणवस्त्रं स्त्रियाः कान्ताया नानावस्थं बहुप्रकारांवस्थानं रतं ८० अमरुशतकम् निधुवनं प्रथयति ख्यापयतेि इति संबन्धः । अत्र क्वचित्ताम्बूलात इत्यनेन माजीरकरणं सूचितम् । यथोक्तं रतिरहस्ये - प्रसारिते पाणिपादे शय्यास्पृशि मुखोरसि । उन्नत्तायां स्त्रियाः कट्यां मार्जरकरणं विदुरिति । क्वचिदगरुपङ्काकमलिन इत्यनेन करिपदबन्धविशेषः सूच्यते । यथोक्तं रतिरहस्ये -: -भूगतस्तनभुजास्यमस्तकामुन्नतस्फिजमधोमुखीं स्त्रियम् । क्रामति स्वकरगृह्यमेहने वल्लभे कॅरिपदं तदुच्यते ॥ इति । क्वचिच्चूर्णोद्गारीत्यनेन धेनुकं नाम करणमुच्यत । यथोक्तं – न्यस्तहस्तयुगला भुवस्थले योषिदेति कटिरूढबल्लभा । अग्रतो यदि शनैरधोमुखा धेनुकं वृषवदुन्नते प्रियै ॥ इति 1 क्वचिदपि च सालक्तकपदः इत्यनेन पुरुषायितं सूच्यते । तत्स्पष्टमेव । वलीभङ्गेरित्यनेन च अलकपतितैः शीर्णकुसुमैरित्यनेन च रर्युपमर्दातिशयः सूच्यते' । जातिरलंकारः । 1 ( १ ) Da explains वीटिकारसेन ( २ ) D, explains कृष्णागरुकर्दमचिह्नेन मलीमसः ( ३ ) D explains लाक्षासहितपदमुद्रायुक्तः ( ४ ) D आस्तीर्णवस्त्रं ( ५ ) D, D2, D बहुप्रकारावस्थं रतं रमणं प्रथयति ; D, बहुप्रकारं रतं प्रथयति ; Mt_बहुप्रकारान्तरावस्थं रतं सुरतं प्रथयति ( ६ ) D, D2, D,, Bm, Mt ऐभो ( ऐभ्यो D.) नाम बन्ध ० ; Mg इभो नाम बन्ध ० ; D करिपदाख्यो बन्ध • ( ७ ) D1, D2, Bm, Mg करिपदेभमुच्यते ; D करिवदैभमुच्यते ( ८ ) प्रेमार्द्रातिशयः ( ९ ) D, adds after this :नायिका स्वीया प्रौढा त्र । नायकोऽनुकूलः । संभोगशृङ्गारः । सुहृन्नर्म ( ? ) जातिरलंकारः । नायकेन प्रलोभिता नायिका सखीमाह अहं तेनाहूता किमपि कथयामीति विजने समीपे चासीना सरलहृदयत्वादवहिता । ततः कर्णोपान्ते किमपि वदताघ्राय वदनं D, रत्यां गृहीत्वा धम्मिलं मम सखि निपीतोऽधररसः ॥ ६६ ॥ ( a ) Dg तेनाह्वाता ( b ) D,D, सरसहृ' ; Bm तरलहू • शृङ्गारदीपिकाव्याख्योपेतम् ८१ "I have a word for thee," he said and drew me to a lonely spot; and in the innocence of my heart, I sat close to him and was attentive; then whispering something in my ear and smelling my mouth be caught hold of the braid of my hair and sipped the nectar from my lips. (66) अहं तेन धूर्तेन विजने रहसि किमपि कथयामि इति यत्किञ्चिद् वदामीत्याहूता आकारिता समीपे आसीना उपविष्टा च सरलहृदयत्वात् अकुटिलचित्तत्वादवहिता एकाग्रचित्तास्मि । ततस्तदनन्तरं कर्णोपान्ते श्रवणान्तिके किमपि यत्किञ्चिद् वदता कथयता तेन वदनं मुखमाघ्राय धम्मिलं केशबन्धं गृहीत्वा आदाय है सखि ममाधररसो निपीतः आस्वादित इति संबन्धः । नायिका स्वीया मुग्धा च । नायकोऽनुकूलः । अत्र नर्मगर्भः । युक्तिरलंकारः । ( १ ) Bm तरलहृदयत्वात् आकुलचित्तत्त्वात् ; D2 सरसहृदयत्वात् अवहिता ( २ ) D, श्रवणोपान्ते ; D, मच्छ्रवणनिकटे ; Mt श्रवणसमीपे ( ) D मम कबरीं ( ४ ) D,D, मध्या च ; D2, Bm मुग्धा मध्या च = 4 कवेर्वाक्यम् पुष्पोद्भेदमवाप्य केलिशयनाद्दूरस्थया चुम्बने कान्तेन स्फुरिताधरेण निभृतं भूसंज्ञया याचिते । आच्छाद्य स्मितपूर्णगण्डफलकं चेलावलेनानतं मन्दान्दोलितकुण्डलस्तवकया तन्व्या विधूतं शिरः ॥ ६७ ॥ ( a ) O • शयनादुत्थाय दूरस्थया (b ) Ds, D6 स्फुरताधरेण ; Ds रभसं (c) Ds स्मितचारुगण्ड • ; D, D2. D. चैलाञ्चले ० (d ) D1, D,De तन्त्र्यावधूतं As, feeling a sudden flux, she stood away from the bed of pleasure, the husband made a gesture of his eye. brow and secretly asked for a kiss with his quivering lip : so ८२ अमरुशतकम् covering her face, whose orbed cheeks were radiant with smiles, with the skirt of her garment, while the clustering pendants in her ears gently dangled, the slender one shook her head. ( 67 ). पुष्पोद्भेदं रजःप्रादुर्भावमवाप्य प्राप्य केलिशयनाद्दूरस्थया क्रीडातल्पं विहाय विप्रकृष्टया । ल्यब्लोपे पञ्चमी । स्फुरिताधरेण स्पन्दिताघरेण कान्तेन प्रियेण भ्रूसंज्ञया साधनेन निभृतं निगूढं चुम्बने याचिते प्रार्थिते सति स्मितपूर्णगण्डफलकं मन्दहासमरितकपोलतलमाननं चैलाञ्चलेन अंशुकपल्लवेनाच्छाद्य पिधाय मन्दान्दोलितकुण्डलस्तबकया मन्दं शनैः आन्दोलिते आलोलिते कुण्डले कर्णवेष्टने एव स्तबकौ गुच्छौ यस्याः सा तथोक्ता । तन्व्या कान्तया शिरो विर्धूतं तिर्यग्वलितमिति संबन्धः । शिरो विधूतमित्यनेन प्रतिषेधः सूचितः । औत्सुक्यं नाम संचारी भावः । नायिका स्वीया मध्याप्रगल्भयोरन्यतरा । स्वाघीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः । अत्र चेष्टाकृतं संगेच्छारूपं शृङ्गारि नर्म । सूक्ष्मोऽलंकारः । यथोक्तं काव्यादर्शे -' इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः' इति । ( १ ) Da स्पन्दितोष्ठेन ( २ ) D,D3, D, Bm दरहास० ; Mg मन्दहासपूरित० ( ३ ) D1, D2, De चैलाञ्चलेन ( ४ ) D. कनकवेष्ट ( ५ ) D,,D,D, शिरोऽवधूतं ( ६ ) D, तिर्यक् चलितं ; D तिर्यक्कृतम् ० ( ७ ) D, D, D, शिरोऽवधूतं सखी नायिकामाह क प्रस्थितासि करभोरु घने निशीथे प्राणेश्वरो वसति यत्र मनःप्रियो मे । एकाकिनी वद कथं न बिभेषि वाले नन्वस्ति पुङ्खितशरो मदनः सहायः ॥ ६८ ॥ (b ) Dg प्राणप्रियो... जनः प्रियो मे "Whither hurriest thou, Oh fair one (lit. trunk-thighed 66 one) at this murky midnight ?" • There, where my love शृङ्गारदीपिकाव्याख्योपेतम् ८३ tarries, he who is the lord of my life, so dear to my heart." How is it, Oh young woman, that thou art not afraid though thou art alone? "The God of love, with his feathered arrows, is my companion." ( 68 ). हे करभो करभाविव ऊरू यस्याः सा करभोरुः तस्याः संबुद्धिः । ऊरूत्तरपदादौपम्य इति ऊङ् प्रत्ययः । मणिबन्धादाकनिष्ठं करस्य करभो बहिरित्यमरः । घने निविडतमसीति शेषः । निशीथेऽर्धरात्रे व कुत्र प्रस्थितासि प्रयातासि । एवं सख्या पृष्टा नायिका तां प्रत्याह- मे मनः प्रियः मनसो हृदयस्य प्रियः अभीष्टः प्राणेश्वरः प्राणनाथो यत्र यस्मिन्प्रदेशे वसति तिष्ठति तत्र गच्छामीति शेषः । मनःप्रियः प्राणेश्वर इत्यर्थः । अर्थपौनरुक्त्यमास्थातिशयेन । ततः सखी तामाह- हे बाले वत्से, एकाकिनी असहाया त्वं कथं केन प्रकारेण न विभेषि न त्रससि वद ब्रूहि । ततः सा सखीमाह - पुङ्खितशरः संहितबाणो मदनः कामः सहायः सहचरः अस्ति ननु विद्यते खलु । व्यक्त एवाभिप्रायः । नायिका परकीया । किंचाभिसारिका । यथा भारतीये - हित्वा लज्जां समाकृष्टा मदनेन मदेन च । अभिसारयते कान्तं सा भवेदभिसारिका ॥ अत्र सहास्यं शृङ्गारि नर्म । हेतुरलंकारः । ( १ ) D,, D2,D, करभः करवहिः प्रदेशः स इव ऊरू यस्याः सा । ( २ ) D, मनः प्रियः प्राणेश्वर इत्यर्थपौनरुक्त्यं आस्थातिशयेन ( अयं श्लोकोऽत्र प्रक्षिप्त इति बहवः । - रामानन्द० ) नायिकया पूर्वे निवारितस्य प्रतिकूलनायिकागृहागतस्याप्युल्लंघिततदाज्ञस्य नायकस्य चरितं प्रतिकुपिताया नायिकायाश्च व्यापारं कविराह लोलभ्रूलतया विपक्ष दिगुपन्यासे विधूतं शिर स्तद्वृत्तान्त चिदीक्षणे कृतनमस्कारो विलक्षः स्थितः । ईपत्ताम्रक पोलकान्तिनि मुखे दृष्ट्या नतः पादयो रुत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥ ६९ ॥ ( a ) Dg • न्यासेऽवधूतं कोपात्ताम्रविलोलकान्तिनि ; 0 दृष्ट्वा (b ) Ds • निरीक्षणे (c) Ds ८४ अमरुशतकम् He shook his head when by the dance of her eye-brow she suggested the direction of (the house of) her rival, and marking the attitude of) those who were witnesses to this scene, he bowed low and stood aside perplexed; when her cheeks glowed with the flush of anger, his glance was bent on her feet; ( thus ) even in the presence of the elders, the couple did not give up their attitude befitting the occasion. (69) नायिकाया लोलभ्रूलतया कम्पमानभ्रूवल्ल्या साधनेन विपक्षदिगुपन्यासे प्रतिकूलरमणीस्थाननिर्देशे सति नायकेन शिरो विधूतम् । ततस्तया तद्न्तान्तविदीक्षणे स चासौ वृत्तान्तो व्यापारः तं वेत्ति इति तद्वृत्तान्तवित् सख्यादिस्तस्येक्षणमवलोकनं तस्मिन् कृते सति ततो नायकः कृतनमस्कारः कृतनमस्कृतिर्भूत्वा विलक्षः किंकर्तव्यतामूढः सन् स्थितस्तस्थौ । ततस्तस्या मुखे ईषत्ताम्रकपोलका न्तिनि अल्पारुणगण्डद्युतौ सति ततो नायकः दृष्टया दृशा पादयोः नतः नम्रः । एवं द्वाभ्यां स्त्रीपुरुषाभ्यां गुरुसन्निधौ गुरुजनसमक्षेऽपि कालोचितः अवसरोचितो विधिः कृत्यं नोत्सृष्टः न त्यक्तः । निर्वर्तित इत्यर्थः । इति संबन्धः । अत्र विपक्षदिगुपन्यास इत्यनेन त्वं तस्या गृहं गत इत्ययमर्थः सूचितः । शिरो विधूतमित्यनेन तद्गृहं प्रति न गतोऽस्मीति ज्ञापितं भवति । तद्वृत्तान्तविदीक्षण इत्यनेन अनया सख्या तवापराधो दृष्ट इति सूचितम् । कृतनमस्कारो विलक्षः स्थित इत्यनेने मद्वृत्तान्तोऽनया साक्षिपुरःसरं ज्ञात इति परं कथमपलापयितुं शक्यमित्यपराधोऽङ्गीकृत इति सूचितम् । ईषत्ताम्रकपोलकान्तिनि मुखे इत्यनेने कोपः सूचितः । दृष्टया नतः पादयोरित्यनेन अहमपराधी क्षमस्वेति सांत्वनं सूचितम् । गुरुसंनिधावपि कालोचितो विधिर्नोत्सृष्ट इत्यनेन तदानीमनुचितोऽपि ईम्यमानश्च तत्प्रशमनप्रकारश्च स्ववैदग्ध्यान्निगूढं निर्वर्तित इत्यभिप्रायः । अत्र नायिका स्वीयाँ प्रगल्भा च । नायकः शठः । विप्रलम्भशृङ्गारः अत्र चेष्टा कृतमर्ष्या कोधप्रायं नर्म । जातिरलंकारः । ( १ ) D, नायिकया पूर्वे निवारितः स पुनः प्रतिकूलनायिकागृहगमनसमुल्लंघिततदाज्ञस्य तं प्रति कुपिताया नायिकायाश्च व्यापारं कविराह । Mt शृङ्गारदीपिकात्र्याख्योपेतम् drops the sentence altogether ( २ ) D2, Dg शिरोऽवधूतं ; adds कम्पितं after विधूतं c • द्युतिनि ( ४ ) Do कृतिः ( ८५ Mt ३ ) D3 • द्युति ; it should be ( ५ ) De Bm, Mt read इत्यनेन स्मृत्वाऽपराधोऽङ्गीकृत इति सूचितं ( ६ ) D, reads तया तस्मिन्नपराधमारोप्य कुपितमिति ज्ञापितं भवति । ( ७ ) Mt स्वीया मध्या प्रगल्भा च प्रणयको पव्याजेन यत्र कुत्रापि जिगमिषेन्तं नायकमुत्प्रेक्ष्य तस्य गमनमसहमानाया नायिकाया व्यापारं कविराह दृष्टः कातरनेत्रया चिरतरं बद्धवाञ्जलिं याचितः पश्चादंशुकपल्लवे च विघृतां निर्व्याजमालिङ्गितः । इत्याक्षिप्य समस्तमेवमघृणो गन्तुं प्रवृत्तः शठः पूर्व प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ ७० ॥ (b ) Mg • दंशुकपल्लवेन विधृतो (c) S समस्तमेतदघृणो (d ) D2 यदि तया मुक्तस्त० ; T प्राणपरिग्रहे द० She looked at him for a long time with timid eyes; she besought him with folded hands; then she held him fast by the edge of his garment and embraced him without any reserve ; but when the hard-hearted villain, rejecting all this, prepared to go away, the beloved first of all renounced all hope of life and then her lover. (70) कातरनेत्रया दीनदृष्ट्या नायिकया चिरतरं सुचिरं दृष्टः । ततोऽञ्जलि अलिहस्तं बद्ध्वा संयम्य याचितः प्रार्थितः पश्चात्तदनु अंशुकपल्लवे चेलाञ्चले च विधृतो गृहीतस्ततो निर्व्याजं निष्कपटं यथा भवति तथा आलिङ्गित आश्लिष्ट इति इत्थंभूतं समस्तं दर्शनादिकमाक्षिप्य निरस्य एवमनेन प्रकारेण शटो धूर्तोऽघृणो निर्दयः सन् गन्तुं प्रवृत्तः निर्गमनायोद्युक्तः । ततस्तया दयितया पूर्व प्रथमं प्राणपरिग्रहः प्राणानामसूनां परिग्रहः अवलम्बनं जीवि ताशेत्यर्थः । मुक्तो विसृष्टस्ततोऽनन्तरं वल्लभो मुक्त इति संबन्धः । दृष्टः कातरनेत्रयेत्यनेन नायिकाया दैन्यं सूचितम् । बद्ध्वाञ्जलिं याचित इत्यनेन ८६ अमरुशतकम् तस्या दैन्यं विदित्वापि नानुकूल्यं गत इति सूचितम् । अंशुकपल्लवे विधृत इत्यनेन याञ्चा निष्फलीकृतेति ज्ञायते । निर्व्याजमालिङ्गित इत्यनेनांशुकपल्लवमालावलम्बनेन निवारितुं न शक्यत इति ज्ञायते । पूर्व प्राणपरिग्रहो मुक्तस्ततो वल्लभ इत्यनेन तस्या रागातिशयः सूचितः । दैन्यं नाम संचारी भावः । नायिका स्वीया मध्या च । नायकः शठः । विप्रलम्भशुङ्गारः । अत्र चेष्टाकृतं संगेच्छारूपं गृङ्गारि नर्म । आक्षेपोऽलंकारः । ( १ ) Bm, Mt जिगामिषुं ( २ ) D, Mg, Bm, Mt अञ्जलिं हस्तं बद्ध्वा ( ३ ) Mg ज्ञापयति । कक्यम् लालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥ ७१ ॥ A mark of lac-dye on both sides of the forehead, the impress of the arm-band on the neck, the dark spots of collyrium on the face, the colour of the betel standing preeminent on the eyes-after the gazelle-eyed one, in the early morning, had long looked at such anger-exciting ornaments of the lover, her sighs got smothered in the chalice of the lotus which she gaily sported in her hand. (71) ललाटपट्टमभितः भालफलकप्रान्तेषु । अभितः परित इत्यादिना द्वितीया । लाक्षालक्ष्म अलक्तकलाञ्छनम् । गले कण्ठे केमूरमुद्राङ्गदाङ्कनम् । वक्ले मुखे कज्जलकालिमा अञ्जनमालिन्यं नयनयोस्ताम्बूलरागः ताम्बूलरक्तिमा अपर इतरो रागश्च निद्राच्छेदजनित इत्यर्थः । प्रातरुषसि प्रेयसः प्रियतमस्य कोपविधायि कोपकारि इदं पूर्वोक्तं मण्डनं सम्भोग चिह्नरूपमलंकार चिरं दृष्ट्वा स्थिताया मृगदृशो हरिणक्षणायाः श्वासाः । श्वासशब्देनात्र रोषातिशयजनिताः श्वासोश्वासाः कथ्यन्ते । लीलातामरसोदरे लीलाकमलगर्भे समाप्तिमवशृङ्गारदीपिकाव्याख्योपेतम् ८७ सानं गता इति संबन्धः । अत्र लाक्षालक्ष्म ललाटपट्टमभित इत्यनेन नायकेन कृतः प्रतिनायकाचरणप्रणामो गम्यते । केयूरमुद्रा गल इत्यनेन तथा कृत कण्ठालिङ्गनं गम्यते । वक्त्रे कज्जलकालिमा इत्यनेन तेन कृतं तस्या नयन-चुम्बनं व्यज्यते । नयनयोस्ताम्बूलराग इत्यनेन तथा कृतं तस्य नयनचुम्बनं गम्यते । अॅपेरो राग इत्यनेन संभोगनाहुल्यं गम्यते । लीलातामरसोदरे श्वासाः समाप्तिं गता इत्यनेन सौरभावाणं व्यपदिश्य कृतेन रोबविकारश्वासगोपनेन नायिकाया धैर्य व्यज्यते । अत्रावहित्थं नाम संचारी भावः । नायिका स्वीया धीरा प्रगल्भा च । किं च खण्डिता । नायको धृष्टः । वैमनस्येर्ण्याकृतविप्रलम्भशृङ्गारः । यथोक्तं भारतीये – ' निद्रास्वेदालसगतिं सचिह्नं सरसत्रणम् । एवंविधं प्रियं दृष्ट्वा वैमनस्यं विधीयते ' इति । अत्र चेष्टाकृतमीयकोपप्रायं नर्म । युक्तिरलंकारः । ( १ ) D, वीटिकारक्तिमा ( २ ) Do संभोगरूपं ( ३ ) De कोपातिशयजनिताः निश्वासाः ; D, D2 दोषातिशयजनिताः श्वासोच्छ्वासाः ( ४ ) Mt विलासकमलगर्भे ; D3 विलासकमले (५) This sentence is found only in D3 ( ६ ) Mg रोषविकारश्वासकर्मगोपनेन ( ७ ) D,,D,,D3 दैन्यं मानं मुञ्चेति सख्या प्रार्थिता नायिका कोपातिशयेन तां प्रत्याह अधारभ्य नहि प्रिये पुनरहं मानस्य वा भाजन गृह्णीयां विषरूपिणः शठमतेर्नामापि संक्षेपतः । किं तेनैव विना शशाङ्ककिरणस्पृष्टाट्टहासा निशा नैको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥७२ ॥ ( a ) D, न च प्रिये ; D, यदि प्रिये.. मानस्य चान्यस्य वा (b ) Ds गृह्णीयां शठदुर्नयेन मनसा ( C ) D, • किरणस्याट्टाट्टहासा ; D किरण स्पष्ठा ° ट्टहासा ; D. तत्तेनैव विना शशाङ्कधवलाः स्पृष्टा० ; T स्पष्टातिहासा (d ) D♭ • न ह्येको दिवसः ; D. वैको बा दिवसः ; Ds, Bm, एको वा दिवसः ८८ अमरुशतकम् From to-day onwards, I shall not give any place in my heart to anger against my lover; nor shall I ever mention the name of that poison-like evil-minded one. So will not the night, laughing loudly through the clear rays of the moon, pass without him, or will not a single day in the rainy season, darkened by clouds, pass without him ? (72) अद्यारभ्याद्यप्रभृति प्रिये वल्लभविषये अहं पुनः भूयो मानस्य कोपस्य भाजनमाश्रयो न हि भवामि । अथवा वेषरूपिणो विषस्वरूपस्य शठमतेः कपटबुद्धेस्तस्य नामाभिधानं संक्षेपतोऽपि किञ्चिदपि न गृह्णीयां नोचारयेयम् । तेन विनैव स्थिताया मम प्रियतमेन विरहिताया एव मम शशाङ्ककिरणस्वष्टाट्टहासा चन्द्रमरीचिव्यक्तातिहासा अतिप्रकाशेत्यर्थः । निशा रात्रिची शरत्कालरात्रिरित्यर्थः । न यायात्किं प्राप्नुयात् किं पयोदमलिनो मेघश्यामः प्रावृषि वर्षाकाल एको दिवसो न यायात्किमिति संबन्धः । अत्रानर्थहेतुः शरत्कालरात्रिर्वा वर्षाकालदिवसो वा न यायात्किमित्यनेन नायिकाया वृथासाहसं प्रकटितमिति सूच्यते । नायिका स्वीया मध्या च । नायक. शठः । मानकृतो विप्रलम्भशृङ्गारः । ईर्ष्याक्रोधप्रायं नर्म । जातिरलंकारः । D (?) संक्षेपतोऽपि न गृह्णीयां नो आख्येयम् । ( २ ) Dg किन्नोच्चारयेयम् । ( ३ ) Mt चन्द्रमरीचिभासव्यक्तातिभासाः ( ४ ) D. अवधिसाहसं ; D, यथार्थे साहसं ; D वृथायासं नायिका नायकमुपालभते शठान्यस्याः काञ्जीमणिरणितमाकर्ण्य सहसा यदालिष्यन्नेव प्रशिथिलभुजग्रन्थिरभषः । तदेतत्काचक्षे घृतमधु मयत्वद्बहुवचो विषेणा घूर्णन्ती किमपि न सखी मे गणयति ॥ ७३ ॥ ( a ) D2 शठोऽन्यस्ताः (b ) D 1, Dg, Do • रभवत् That thou, Oh false one, even while thou holdest me in an embrace, suddenly loosenest the knot of thy शृङ्गारदी पिकाव्याख्येोपेतम् ८९ arms, when thou heardst the clinking of the jewels of another's girdle - this to whom shall I report, when my friend, tipsy with the poison of thy butter-soaked and honey-sweet talk, does not at all attend to it ? (73) हे शठ धूर्त अन्यस्या इतरनायिकायाः काञ्चीमणिरणितं मेखलारत्नसिञ्जितमाकर्ण्य आश्लिष्यन्नेव आलिङ्गन्नेव सहसा शीघ्रं प्रशिथिलभुजग्रन्थिः विश्लथबाहुबन्धनः अभवः औसीरिति यत् तदेतत्सानं काचक्षे कुत्र ब्रवीमि । यतो घृतमधुमयत्यद्बहुवचोविषेण घृतमधुमयं सर्पिः क्षौद्ररूपं त्वद्बहुवचस्तव भूरि वचनं घृतमधुमयं च त्वद्बहुवचश्च तदेव विषं तेनाघूर्णन्ती भ्राम्यन्ती मे सखी किमपि न गणयति न विचारयति न विश्वसितीत्यर्थः । वचनमिति शेषः । इति संबन्धः । अत्र नायकचचसां घृतमधुमयत्वकथनेन तदानीं हितत्वं पश्चादहितत्वं च गम्यते । यतो घृतमधुमिश्रिते विपाके विषत्वमापद्यते । यथोक्तं वाग्भटेन - 'मधुसर्पिर्वसातैलपानीयानि द्विशास्त्रिशः । एकल वा समांशानि विरुध्यन्ते परस्परम् ॥ तदेतत्क्काचक्ष इत्यनेन सखी त्वया वञ्चिता कस्याग्रतो मम दुःखं कथयामीति स्वनिर्वेदः सूचितः । अत्र नायिका स्वीया प्रगल्भा च । नायकः शठः । विप्रलम्भगृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः । ( १ ) D3 मेखलाशिञ्जितं ; Mt मेखलाकिङ्किणीसिञ्जितं ( २ ) D,, D2, D, अभवत् ( ३ ) D, D2, Dg आसीदिति यत् शठस्यैतत् शाठ्यं क्व तदाचक्षे ( ४ ) Mg • त्कार्ये ( ५ ) Mg वाहटेन ; Bm वाइटे; Mt वाग्देवेन ( ६ ) D1, D2 drop the sentences कवेर्वाक्यम् शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्रब्धं परिचुम्ब्य जात पुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता वालाभवच्चुम्बिता ॥ ७४ ॥ (c) D,, D2, D, गण्डस्थलिं; Oa परिरभ्य जात (d ) D, हसिता; Do सहसा ; Ds, S, T, UBm, Mt बाला चिरं चुम्बिता ९० अमरुशतकम् Finding herself alone ( with him ) in the bed-chamber, the young bride raised herself gently and slowly from her couch and for long scanned the face of her lord, who, the while, feigned deep sleep; and then she imprinted a kiss on his face without any shyness; but as she perceived the thrill of pleasure on his cheeks, she bent down her head in bashfulness, while her laughing lord rained kisses on her. (74) शून्यं विविक्तं वासगृहं केलिभवनं विलोक्य निरीक्ष्य शयनाच्छय्यायाः किंचिदीषदुत्थाय उत्थिता भूत्वा शनैर्मन्दं निःशब्दमित्यर्थः । बाला निद्राव्याजमुपागतस्य स्वपच्छलं प्राप्तस्य पत्युः प्रियस्य मुखं सुचिरं निर्वर्ण्य दीर्घकालं विलोक्य सम्यक्परीक्ष्येत्यर्थः । विलब्धं निःशङ्कं यथा भवति तथा परिचुम्ब्य आस्वाद्य जातपुलकां उत्पन्नरोमाञ्चां तस्य गण्डस्थलीं विलोक्य लज्जानम्रमुखी व्रीडावनतवदना सती हसतौ प्रियेण चुम्बिताभवदिति संबन्धः । स्पष्ट एवाभिप्रायः । औत्सुक्य नाम संचारी भावः । नायिका स्वीया मुग्धा च । नायकोऽनुकूलः । संभोगशृङ्गारः । अत्र नर्मगर्भः । जातिरलंकारः । ( १ ) Mt तल्पात् ( २ ) Mt कपटनिद्रां ( ३ ) D, हसिता ; D. सहसा ( ४ ) Da, Mg मध्या च कवेर्वाक्यम् · पादासक्ते सुचिरमिह ते वामता नैव कान्ते मन्दारम्भे प्रणयिनि जने कोपने कोऽपराधः । इत्थं तस्याः परिजनगिरा कोपवेगे प्रशान्ते बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ७५ ॥ (a ) D 1, D2, D4, D5, Bm, O कैन (b ) Ds कोपराधोपरोधः (c ) S, T, U, O, Oa तन्व्याः, Ds परिजनकथाकोमले कोपयोगे "Is this not frowardness from thy side against a lover who has been lying so long at thy feet? Of what misdemeanour, Oh angry one, has the lover been guilty, he who is devoted to thee and who is slow to move?" As शृङ्गारदी पिकाव्याख्योपेतम् ९१ the vehemence of her anger abated on such words of her entourage, her welling tears could neither be held in check, nor could they start flowing further. (75) हे कोपने कोशीले सुचिरं दीर्घकालं पादासक्ते चरणलग्ने प्रणत इत्यर्थः । इहास्मिन्कान्ते प्रिये ते तव वामता वक्रता नैव नास्त्येव । मन्दारम्भे शान्तोपक्रमे । अत्रारम्भो नाम मय्यपराधः कुत इति समर्थनोद्योगः । प्रणयिनि प्रेमवति जनेऽपराधः कः । अयमपराधोऽपि अपराधत्वेन न गणनीय इत्यथे । इत्थं एवं परिजनगिरा सख्यादिवचनेन तस्या नायिकायाः कोपवेगे रोषोद्रेके प्रशान्ते क्षीणे सति तदनु तदनन्तरं सहसा शीघ्रं बाप्पोद्भेदैर्नयनजलोद्गमैर्न स्थितं नोषितं न प्रवृत्तं नोद्गतॆमिति संबन्धः । बाष्पोद्भेदैर्न स्थितमित्यनेन परिजनानुनयात् कोपस्य वेगे शान्ते प्रसादोन्मुखत्वं सूचितम् । बाप्पोद्भेदस्य प्रसादसूचकत्वात् । न प्रवृत्तमित्यनेन प्रियापराधस्य प्रत्यक्षेण दृष्टत्वात् कोपस्तस्याः सहसा न शान्त इत्ययमर्थः सूचितः । अत्र नायिका स्त्रीया मध्याप्रगल्भयोरन्यतरा । नायकः शठः । विप्रलम्भशृङ्गारः । जातिरलंकारः । ; ( १ ) D1, D2, D2, Ds, Bm कैव ( २ ) Mt समर्थोऽभियोगः D2 प्रणयिनि समर्थनोद्योग : ; D, समर्थयति ( ३ ) D पतिजनेऽपराधः कः ; De, adds आगोऽपि ; Bm, Mg आगो नाम ( ४ ) D, नान्तर्हितं ( ५ ) D, न चलितं ; D4, Mt न प्रस्थितम् ; D, Ds न प्रवर्तितम् कवेर्वाक्यम् कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृरीया कृत्वा व्याजं प्रकल्पितमश्रुतम् । असहनसखी श्रोत्रप्राप्तिं विशङ्कय ससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥ ७६ ॥ ( a ) Dş कृतप्रत्याख्याने ; Mg, S कृतप्रत्यासत्तौ ; Mt, Oa कृत(c) Ds असहनसखीश्रोत्रप्राप्तिप्रमादस० प्रत्यासक्तौ विगलितदृशा ; D2 शून्यागारे ( d ) D, ९२ अमरुशतकम् When the lover was somehow persuaded to come back he was confused in his answers ; but she, who had wasted. away in separation, feigned as if she had not heard him ; fearing, however, that his words might have reached the ears of her intolerant friends, she hurriedly allowed her restless eyes to look around, and then finding that the apartment was empty, she again heaved sighs of relief ! (76) कथमपि कथंचित् कृतप्रत्यापत्तौ कृता प्रत्यापत्तिर्यस्य तथोक्तः, तम्मिन् । अत्र कोपान्निष्कासितस्य पुनःप्राप्तिः प्रत्यापचिः । प्रिये दयिते स्खलितोत्तरे स्खलितं विपर्यस्तमुत्तरं प्रतिवाक्यं यस्य स तथोक्तः तस्मिन् । कृतगोत्रस्खलन इत्यर्थः । विरहकृशया वियोगक्षामया नायिकया व्याजं मिषं कृत्वा विधाय किमपि व्याजीकृत्य इत्यर्थः । अश्रुतमश्रवणं प्रकल्पितं कृतमश्रवणमभिनीतमित्यर्थः । पुनरसहनसखी श्रोत्रप्राप्तिं असहना असहिष्णवस्ता एव सख्यस्तासां श्रोत्रं श्रवणं तस्य प्राप्तिस्तां विशङ्कय शङ्कित्वा ससंभ्रमं सत्वरं यथा भवति तथा विवलितदृशा पार्श्वव्यापारितदृष्ट्या तया गेहे शून्ये विविक्ते सति निर्गतसखीजन इत्यर्थः । भूयः पुनः समुच्छ्वसितमुच्छ्वासः कृतः संतुष्टमित्यर्थः । इति संबन्ध: । विरहकृशया व्याजं कृत्वा अश्रुतं प्रकल्पितमित्यनेन पुनर्विरहभीरुत्वं सूचितम् । सखीनामसहमानत्त्वकथनेन नायकापराधे नायिकया सोढेsपि तासां तत्परिभवासहत्वेन तस्यां सौहार्दातिशयः सूचितः । शङ्का नाम संचारिभाव: । नायिका स्वीया मध्या च । नायको धृष्टः । मानानन्तरं संभोगशृङ्गारः । अत्र नर्गगर्भः । जातिरलंकारः । ( १ ) Mt कृता प्रत्यासक्तिः पुनरागमनं येन स तथोक्तः । ( २ ) D, तत्र निष्कासितस्य पुनरावर्तनं प्रत्यापत्ति: । ( ३ ) Mg प्रत्यासत्तिः ; Mt प्रत्यासक्ति: ( ४ ) D2 अयोगक्षामया : D,D, अयोगक्षामायाः नायिकायाः ( ५ ) D3 परिवर्तितदृष्टया । विगलितदृशा इति पाटे सादृष्टयेत्यर्थः । नायिका सखीमाह -- पश्याश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं शय्या सम्प्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि । शृङ्गारदीपिकाव्याख्योपेतम् गाढौष्ठग्रहपीडनाकुलतया पादाग्रसंशके ९३ नाकृष्याम्यरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥ ७७ ॥ (a ) Oa, S, Mt प्रत्याश्लेषविकीर्ण • " " Mark, Oh thou so delicate of limb, this bed is now hard on account of the accumulation of heaps of sandal-dust fallen in deep embraces; so saying he put me on his breast, and urged by passionate desire as he firmly bit my lip, he pulled away my garment with the toes of his feet as with a pair of tongs and started doing what for that rogue was the proper thing to do! (77) हे कोमलाङ्गि आश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षात् आश्लेषेणालिङ्गनेन विशी च्युतं तदेव चन्दन र जस्तस्य पुञ्जः समूहः तस्य प्रकर्षोऽतिशयस्तस्मादियं शय्या तल्पं संप्रति परुषा कर्कशा पश्येत्युक्त्वा मां वक्षस्यारोप्यारोह्य गाढौष्ठग्रहपीडनाकुलतया ओष्ठस्याधरस्य ग्रहो ग्रहणं दंशनमित्यर्थः । गाढो दृढः स चासावोष्ठग्रहश्च तेन पीडनं व्यथा तेनाकुला तस्या भाव आकुलता तथा हेतुना पादाग्रसंदंशकेन । संदशैको नाम ग्रहणसाधनयन्त्रविशेषः । पादाग्रमेव संदंशकः पादाग्रसंर्देशकस्तेन पादामसंदंशकेनाम्बरमंशुकं मदीयमिति शेषः ! आकृष्यापसार्य धूर्तेन कितवेनात्मनः स्वस्य यदुचितं यत्कर्मोचितं तत्प्रतुतमाचारेतमिति संबन्धः । नायिका स्वीया मध्या च नायकोऽनुकूलः । संभोगशृङ्गारः । नर्मगर्भः । युक्तिरलकारः । ० ( १ ) Mt • विकीर्ण ० ( २ ) Mt प्रत्याश्लेषेण ( ३ ) Mt विकीर्ण ( ४ ) Mg adds इदानीं ( ५ ) D drops the sentence संदंशको नाम upto • नाम्बरं ( ६ ) D प्रसार्य ; D आक्षिप्य. दूती नायकमुपालभते-- ' अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुवर्पिता दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाद्दितः । अद्य श्वः परनिर्वृतिं भजति सा श्वासैः परं खिद्यते विधो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥ ७८ ॥ ९४ (b) D3,Ds दैन्यं दत्तमशेषतः ; ० परजने (c ) 0 S भजसि स ; Dg भिद्यते (d) OS, T विभक्तं त्वया अमरुशतकम् परिनिर्वृतिं 9 Tears uninterruptedly flowing, she has given to her kith and kin; anxious thoughts she has passed on to her elders; on all her attendants she has bestowed her distress, and has put fever into the hearts of her friends; to-day or on the morrow, she will enjoy the highest bliss ; her sighs afflict her severely. So be at ease; for has she not distributed the grief that was caused by separation ? (78) अच्छिन्नं संततं नयनाम्बु अश्रु बन्धुषु स्वजनेषु कृतमर्पितम् । चिन्ता विचारो गुरुत्रु जनन्यादिष्वर्पिता न्यस्ता । दैन्यं दीनत्वमशेषतः परिजने सर्वस्मिन् परिचारकवर्गे । सप्तम्यर्थे तसिः । दैत्तं निहितम् । तापः संज्वरः सखीषु वयस्यास्वाहितां निक्षिप्तः । एवमनेन प्रकारेण तया विप्रयोगजनितं विरहोत्पादितं दुःखं विभक्तं विभागं प्रापितम् । सा यतः श्वासैः श्वसितैः परमत्यर्थं खिद्यते खिन्ना भवति । तस्मादद्यास्मिन् दिवसे श्वः परस्मिन् दिवसे वा परनिर्वृतिमत्यन्तसौख्यं भजति प्राप्नोति । अतः विषन्धो निश्चिन्तो भवेति संबन्धः । परनिर्वृतिं भजतीत्यनेन मरणं सूच्यते । विस्रब्धो भवेत्यनेनोपालम्भो गम्यते । अत्र मूर्च्छा नाम दशाविशेषः । नायिका परकीया कर्त्यां च । अयोगविप्रलम्भशृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः । ( १ ) Mg परिकरवर्गे; Bm परिचारवंशे ; Mt परिचारकजने ( २ ) D,,D, न्यस्तं निहितमित्यर्थः । ; Dg विभागीकृतं ( ३ ) D. भिद्यते भिन्ना भवति ( ४ ) D1, Ds, Mg निश्चितो ( ५ ) Mg अवगम्यते ( ६ ) D3 drops कन्या च ( ७ ) D, Dg सोपालम्भवचननर्म कवेर्वाक्यम् - नायिका सखीमाह स्फुटतु हृदयं कामः कामं करोतु कृशां तनुं न सखि चटुलप्रेम्णा कार्य पुनर्दयितेन मे । इति सरभसं मानाटोपादुदीर्य वचस्तथा रमणपदवी सारङ्गाक्ष्या सशङ्कितमीक्षिता ॥ ७९ ॥ शृङ्गारदीपिकाव्याख्योपेतम् ९५ ( a ) T, S कामं तनोतु ; D, D, Bm, T तनुं तनुं ( 6 ) Do न खलु (c) D, मानावेशात् ; Dg मानक्षेपात् ; Oa S, Mt कोपाटोपात् (d ) Ds निरन्तरमी ० "Let the heart burst; let the God of love make my body emaciated according to his pleasure; I have, Oh friend, nothing more to do with the lover whose love is so unsteady ; the gazelle-eyed one, in the height of ber resentment, uttered these words, but with fear in her heart, looked at the path by which he was wont to come. (79) हे सखि हृदयं हृत् स्फुटतु दलतु । कामो मन्मथः कामं प्रकामं तनुं शरीरं तनुं कृशां करोतु । मे मम पुनश्चटुलप्रेम्णा चञ्चलप्रणयेन दयितेन प्रियेण कार्ये न प्रयोजनं नास्ति । इत्यनेन प्रकारेण मानाटोपात् कोपातिशयात् सरभसं सत्वरं यथा भवति तथा वच उदीर्योक्त्वा तया सारङ्गाक्ष्या हरिणलोचनया सशङ्कितं सचकितं रमणपदवी प्रियतमवै ईक्षिता दृष्टेति संबन्धः । स्पष्ट एवाभिप्रायः । अत्र चकितं नाम संचारिभावः । चकितं भर्यंसभ्रम इत्युक्तत्वात् । नायिका स्वीया मध्या च । किं च कलहान्तरिता । नायकः शठः । मानकृतो विप्रलम्भगृङ्गारः । अत्रै समयं शृङ्गारि नर्म । जातिरलंकारः । ( १ ) ( ३ ) Da D, कर्तव्यमेव नास्ति । प्रियतममार्गः ( ४ ) ( ५ ) Ds औत्सुक्यं नाम संचारि भावः ( २ ) D, मानावेशात् D drops the ( ६ ) sentence भयसाध्वसं ; भयसंभ्रान्तं ( ७ ) Dg ईर्ष्याक्रोधप्रायं नर्म कवेर्वाक्यम्- लीलातामरसाहतोऽन्यवनितानिःशङ्कदप्राधरः प्रेयान्केसर दूषितेक्षण इव व्यामील्य नेत्रे स्थितः । कान्ता कुड्मलिताननेन्दु ददती वायुं स्थिता तत्र सा भ्रान्त्या धूर्ततया तदा नतिमृते तेनाभवच्चुम्बिता ॥८०॥ ९८ अमरुशतकम् ( १ ) Mt बहुवचननिर्देशात् एवं निर्वेदादिषु कविभिर्बहुवचनं प्रयुज्यते । ( २ ) Do adds after this यद्वा अत्र त्वं प्रेयान् इति एकवचनेन एकरूपप्रेमपात्रत्वं व्यज्यते । प्रियतमा इत्यादिबहुवचनेन एकरूपतद्वयतिरेक इति बोध्यम् । ( ३ ) Da प्रेमहानिसहिष्णुत्वं ( ४ ) D, श्लेषेण ( ५ ) Dg किमपि अनिर्वाच्यरसान्तरमित्य श्लेषस्य ; D2 ध्याहार्यम् कवेर्वाक्यम् मुग्धे मुग्धतयैव नेतुमखिलं कालं किमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि । सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥ ८२ ॥ ( a ) Ds • मखिलः कालः (b ) Ds दूरीकुरु (d ) Ds ननु स मे ; 0 हि सखि मे "Oh you innocent child! Why do you think of passing all your time in simple faith? Show proper pride, take courage, and give up your frank and open behaviour towards your lover. " Thus admonished by her friend, her countenance betraying fear (in her heart), she made reply : Speak softly; for my beloved dwells in my heart and ( perchance) he would hear you. (82) 66 " हे मुग्धे वाले मुग्धतयैव मूढतयैव अखिलं समस्तं कालं अनेहसं' नेतुमतिवाहयितुं किमारभ्यते किमर्थमुद्योगः क्रियते । अन्यथा किं कर्तव्यमिति पृच्छसि चेद् ब्रवीमि । प्रेयसि प्रियतमे मानं कोपं धत्स्व धारय । धृतिं धैर्य बधान नह्यस्वावलम्बस्वेत्यर्थः । ऋजुतामार्जवं दूरे विप्रकृष्टे कुरु विधेहि वक्रतां भजस्वेत्यर्यः । सा एवमनेनैव प्रकारेण सख्या वयस्यया प्रतिबोधिता उपदिष्टा भूत्वा भीतानना त्रस्तमुखी सती तां सखीं प्रतिवचः उत्तरमाह ब्रवीति स्म । किमिति । हे सखि नीचैरल्पध्वनि यथा भवति तथा शंख कथय हि यस्मात्कारणात् मे मम हृदि हृदये स्थितः प्राणेश्वरः श्रोष्यति शृङ्गारदीपिकाव्याख्योपेतम् ९९ आकर्णविष्यति इति संवन्धः । स्पष्ट एवाभिप्रायः । अत्र भयं नाम संचारी भावः । स्थायीभावानामपि कचित् संचारित्वकथनात् । नायिका त्वीया मुग्धा । नायकः शत्रः । अत्र समेपं बृङ्गारि ननं । आक्षेपोऽलंकारः । ( ? ) Ds,D, drop अनेहसं ( २ ) De adds नीचे: शंकेत्युचरानुपपत्तेरयवा प्रतिवच इत्यस्य वचः प्रतीति प्रतिवच इत्यर्थः । अन्यया किमिति ननु सखि etc. ( ३ ) D adds मन्दं : D1, D2, have अल्पं ( ४ ) D, drops the sentence (५) D1, D2 drop सभयं प्रोषितो नायको वसन्तमयागने प्रियाया अवत्यान्तरं वितर्कयन्नाह आलम्व्याङ्गणवापिकापरिलरे चूतद्रुमे मञ्जरी सर्पत्सान्द्रपरागलम्पटरणभृङ्गाङ्गनाशोभिनीम् । मन्ये त्वां तनुमुत्तरीयशकलेनाच्छाद्य वाला स्फुरत्- कण्ठध्वानतिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ८३ ॥ (a) O • ङ्गणदीर्घिकाप• T • गवाटिकाप ० ; D, नजरी ; ( b ) D2 ● शोभिनी : D • रत् ० Holding the blossoms of the mango-tree which grows in the ground near the well in the courtyard, those blossoms which the female bees adorn as they hum around, greedy of the pervading sweetness of the thick pollen, the young girl, meseems, having covered her body by a portion of her upper garment, is weeping, while her sighs make her bosom heave, as the sound of weeping, as it rises, is stified in ber throat. (83) अङ्गणवापिकापरिनरे' अणे चत्वरेवानिका दीर्घिका तत्याः परिनरे चूतगुने आम्रवृक्षे सर्पन् विचरन् सान्द्रो निविड: परागः पुष्परेणुस लिन् लम्पटा आवक्ता रणन्त्यो ध्वनन्त्यो भृङ्गाङ्गना भ्रमयत्वाभिः शोभितमिति भृङ्गाङ्गनाशोभिनीं तां नहरीमालम्ब्य गृहीत्वा बाला त्वां स्वीयां नुनुचरीय१०० अमरुशतकम् शकलेन संव्यानौञ्चलेनाच्छाद्य अवगुण्ठ्य स्फुरत्कण्ठध्वाननिरोधकम्पितकुचस्वासोद्गमा सती स्फुरन् प्रादुर्भवन् कण्ठध्वानः कण्ठध्वनिस्तस्य निरोधो निवारणं तेन कम्पितौ कुचौ श्वासोद्गमश्च यस्याः सा तथोक्ता रोदिति रोदनं करोतीति मन्ये स्मरामीति संबन्धः । दैन्यं नाम संचारी भावः । नायिका स्वीया मुग्धौ च । किं च प्रोषितभर्तृका । नायकोऽनुकूलः । प्रवासविप्रलम्भशृङ्गारः । जातिरलंकारः । ( १ ) D प्रोषितनायकतत्समागमे प्रियाया अवस्थान्तरं कविराह । ( २ ) Dg,Bm प्राङ्गणदीपिकाप्रान्ते चूतद्रुमे मञ्जरीं मालां ( Bm वल्लरीं ) गृहीत्वा । कीदृशीं सर्पत्सान्द्रपरागलंपटरणद्भृङ्गाङ्गनाशोभिनीं अतिसान्द्रपरागपतनकूजद्भृङ्गाङ्गनाशोभिनीं । ( ३ ) D, सव्याञ्चलेन ; D2 सव्येनाञ्चलेन ; D drops the explanation; D explains चलाञ्चलेन ( ४ ) D2 मध्या अपराधिना नायकेन भेदं प्रापितां सखी नायिकामुपालभते अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृद स्त्वयाकाण्डे सानः किमिति तरले संप्रति कृतः । समाकृष्टा होते प्रलयदहनोमा सुरशिखाः स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ॥ ८४ ॥ Why hast thou, Oh restless one, suddenly manifested such jealous resentment (against the loved one) without minding whither this would lead thy love and without any regard for thy friends? Thou hast really, with thy own hands, drawn upon thyself these embers whose flames rise up blazing like that of the fire that consumes the world; therefore, stop this thy weeping which avails no more than cries in the wilderness. (84) प्रेम्णः अनुरागस्य तदीयस्येति शेषः । परिणतिं परिपाकमनालोच्याविचार्य सुहृदः सखीरनादृत्यावधीर्य तासां वचनमुल्लङ्घयेत्यर्थः । हे तरले चपले शृङ्गारदीपिकाव्याख्योपेतम् ९९ आकर्णयिष्यति इति संबन्धः । स्पष्ट एवाभिप्रायः । अत्र भयं नाम संचारी भावः । स्थायीभावानामपि कचित् संचारित्वकथनात् । नायिका स्वीया मुग्धा । नायकः शठः । अत्र सर्भेयं शृङ्गारि नर्म । आक्षेपोऽलंकारः । ( १' ) D3,D, drop अनेहसं ( २ ) Do adds नीचैः शंसेत्युत्त-. रानुपपत्तेरथवा प्रतिवच इत्यस्य वचः प्रतीति प्रतिवच इत्यर्थः । अन्यथा क्रिमिति ननु सखि etc. ( ३ ) Da adds मन्दं ; D1, D2, have अल्पं ( ४ ) D, drops the sentence ( ५ ) D, D2 drop सभयं प्रोषितो' नायको वसन्तसमयागमे प्रियाया अवस्थान्तरं वितर्कयन्नाह आलम्व्याङ्गणवापिकापरिसरे चूतद्रुमे मञ्जरीं सर्पत्सान्द्र परागलम्पटरद्भृङ्गाङ्गनाशोभिनीम् । मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य वाला स्फुरत- कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ८३ ॥ O (a) O ० ङ्गणदीर्घिकाप ० ; T • ङ्गणवाटिकाप ० ; D, मञ्जरी ; ० ० (b ) D2 • शोभिनी ; Ds • रटत् • Holding the blossoms of the mango-tree which grows in the ground near the well in the courtyard, those blossoms which the female bees adorn as they hum around, greedy of the pervading sweetness of the thick pollen, the young girl, meseems, having covered her body by a portion of her upper garment, is weeping, while her sighs make her bosom heave, as the sound of weeping, as it rises, is stifled in her throat. (83) अङ्गणवापिकापरिसरे' अङ्गणे चत्वरे वापिका दीर्घिका तस्याः परिसरे चूतद्रुमे आम्रवृक्षे सर्पन् विसरन् सान्द्रो निबिड : परागः पुष्परेणुस्तस्मिन् लम्पटा आसक्ता रणन्त्यो ध्वनन्त्यो भृङ्गाङ्गना भ्रमर्यस्ताभिः शोभितमिति भृङ्गाङ्गनाशोभिनीं तां मञ्जरीमालम्व्य गृहीत्वा बाला स्वां स्वीयां तनुमुत्तरीय१०० अमरुशतकम् शकलेन संव्यानौञ्चलेनाच्छाद्य अवगुण्ठ्य स्फुरत्कण्ठध्वाननिरोधकम्पितकुचस्वासोद्गमा सती स्फुरन् प्रादुर्भवन् कण्ठध्वानः कण्ठध्वनिस्तस्य निरोधो निवारणं सेन कम्पितौ कुचौ श्वासोद्गमश्च यस्याः सा तथोक्ता रोदिति रोदनं करोतीति मन्ये स्मरामीति संबन्धः । दैन्यं नाम संचारी भावः । नायिका स्वीया मुग्धैौ च । किं च प्रोषितभर्तृका । नायकोऽनुकूलः । प्रवासविप्रलम्भशृङ्गारः । जातिरलंकारः । ( १ ) D प्रोषितनायकतत्समागमे प्रियाया अवस्थान्तरं कविराह 1 ( २ ) Dg,Bm प्राङ्गणदीपिकाप्रान्ते चूतद्रुमे मञ्जरीं मालां ( Bm वल्लरीं) गृहीत्वा । कीदृशीं सर्पत्सान्द्रपरागलंपटरणद्भृङ्गाङ्गनाशोभिनीं अतिसान्द्रपरागपतनकूजद्भृङ्गाङ्गनाशोभिनीं । ( ३ ) D, सव्याञ्चलेन ; D2 सव्येनाञ्चलेन ; D drops the explanation ; D explains चेलाञ्चलेन ( ४ ) D2 मध्या अपराधिना नायकेन भेदं प्रापितां सखी नायिकामुपालभतेअनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृद स्त्वयाकाण्डे मानः किमिति तरले संप्रति कृतः । समाकृष्टा होते प्रलयदहनोमा सुरशिखाः स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ॥ ८४ ॥ Why hast thou, Oh restless one, suddenly manifested such jealous resentment ( against the loved one) without minding whither this would lead thy love and without any regard for thy friends? Thou hast really, with thy own hands, drawn upon thyself these embers whose flames rise up blazing like that of the fire that consumes the world; therefore, stop this thy weeping which avails no more than cries in the wilderness. (84) प्रेम्णः अनुरागस्य तदीयस्येति शेषः । परिणतिं परिपाकमनालोच्याविचार्य सुहृदः सखीरनादृत्यावधीर्य तासां वचनमुल्लङ्घयेत्यर्थः । हे तरले चपले शृङ्गारदी पिकाव्याख्योपेतम् १०१ त्वया संप्रति इदानीमकाण्डेऽनवसरे किमिति किमर्थ मानः कोप कृतः विरचितः प्रियं प्रतीति शेषः । हि यस्मात्कारणात् प्रलयदहनोद्भासुरशिखाः प्रलयः कल्पान्तस्तरिमन् दहनो वह्निस्तस्यैवोद्भासुराः प्रदीप्ताः शिखाः ज्वाला येषां ते तथोक्ताः । अङ्गारा उल्मुको एते इमे स्वहस्तेनात्मकरेण समाकृष्टाः समाक्षिप्ताः स्वस्योपरि अवकीर्णा इत्यर्थः । तत्तस्मात्कारणात् अधुना संप्रति अरण्यरुदितैर्व्यर्व्यरोदनैरलं पर्याप्तमिति संबन्धः । अत्र स्वहस्ते नाङ्गाराः समाकृष्टा इत्यनेन भवत्या शात्वैवानर्थः कृत इति मूचितम् । अरण्यरुदितैरमित्यनेन प्रियस्य सन्निधौ रुदित्वा किं फलं लभ्यत इत्ययमर्थोऽवगम्यते । दैन्यं नाम संचारी भावः । नायिका स्वीया मध्या च । किं च कलहान्तरिता । नायकः शठः । मानकृतो विप्रलम्भाङ्गारः । सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः । ( १ ) Mg गमिता ( २ ) D, D2, D3 drop उल्मुका ; Do उल्कानि ; Mg,Bm उल्मुकानि ; Mt उल्का: ( ३ ) D 1, D2, Dg वयस्यासंनिधौ नायक नायिकामुपालभते कपोले पत्त्राली करतलनिरोधेन मृदिता निपीतो निश्वासैरयममृतहृद्योऽधररसः । मुहुः कण्ठे लग्नस्तरलयति वाप्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ ८५ ॥ (c ) D 19 D2, D, D, Ds, O स्तनतटीं The pressure of the palm of thy hand, that covers the cheek, has wiped the ornamental paintings off it; thy sighs have lapped up the nectar-sweet moisture of thy lips; the tears which continually choke thy throat. Cause the bosom to heave thus, Oh inexorable one, thy anger has become thy beloved, but not I ! (85) कपोले गण्डस्थले पत्त्राली पत्ररचना करतलर्निरोधेन पाणितलनिपीडनेन मृदिता मृष्टा । निःश्वासैरमृतहृद्योऽमृतवन्मधुरोऽयमधररसो निपीतं आस्त्रा१०२ अमरुशतकम् दितः । बाप्पः अश्रु कण्ठे लग्नः सक्तः सन् स्तनंतटं स्तनप्रान्तं मुहुः पुनः पुनः तरलयति कम्पयति । एवमनेन प्रकारेण मन्युः कोपस्तव प्रियो हितो जातः । हे निरनुरोधे अनङ्गीकृतानुवर्तने वयं तु प्रियौ हिता न भवाम इति संबन्धः । अत्र पत्रालीमर्दनादिव्यापारेण सौभाग्यहारी मन्युः तव हितो जात इत्यनेन च त्वदनुवर्तनकारिणो वयं तु तव हिता न भवाम इत्यनेन चोपालम्भो गम्यते । नायिका स्वीया मध्या च । नायकः शठः । मार्नेकृतो विप्रलम्भशृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः । ( १ ) Da निपीतोऽभूत् D, D2, Ds ; निपीतो अपहृतः । ( २ ) D1, D2, D,, Da, Ds स्तनतटीं ; De, Mg स्तनतटं कुचप्रान्तं ( ३ ) Dg तव हिता ( ४ ) कवेर्वाक्यम् D2, Ds ईर्ष्यामान ० आयाते दयिते मनोरथशतैनत्वा कथंचिद्दिनं गत्वा वासगृहं जडे परिजने दीर्घा कथां कुर्वति ॥ दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं (a) तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥८६॥ ० • शतैः धृत्वा (b ) Ds, Bm वासगृहे (c ) D, दृष्टास्मी T व्याधूय चीरांशुकं ; S व्याधूय चीनाम्बरं When the lover had returned, she passed the day with difficulty filling her mind with hundreds of daydreams; and then entering the pleasure-house, she saw that her obtuse attendants lacking all sagacity carried on a long conversation; the slender-bodied one, whose heart grew impatient for enjoyment of love cried out, "O, something has bitten me !" and hurriedly tossing her silken scarf she extinguished the lamp. (8.) दयिते प्रिये आयाते आगते सति देशान्तरादिति शेषः । मनोरथशतैः मनोरथानां संकल्पानां शतानि बहूनि तैरनेकविधाभिलाषैर्दिनं दिवसं कथंशृङ्गारदीपिकाव्याख्योपेतम् १०३ चित् कृच्छ्रेण नीत्वातिवाह्य वासगृहं केलिभवनं गत्वा प्राप्य जडे विवेकशून्ये परिजने परिचारकवर्गे दीर्घामायतां कथां वाक्यप्रचन्धं कुर्वति सति विदधति सति रतिकातरेण रतौ रतिविषये कातरमधीरं तेन कालविलम्बाऽसहिष्णुनेत्यर्थः । मनसा हृदयेनोपलक्षितया तन्वङ्गया कान्तया दष्टा क्षतास्मीति येन केनापि जन्तुनेति शेषः । सत्वरपदं ससंभ्रमवचनं यथा भवति तथाभिधाय व्याहृत्य चीनांशुकं क्षौमवसनं व्याधूय विक्षिप्यं प्रदीपो दीपः शमं शान्ति नीतः प्रापित इति संबन्धः । अभिप्रायो व्यक्त एव । अत्रौ त्सुक्यं नाम संचारी भावः । नायिका स्वीया प्रगल्भा च । नायकोऽनुकूलः । प्रवासानैन्तरं संभोगाङ्गारः । अत्र नर्मगर्भः । युक्तिरलंकारः । ( १ ) Do ० विधालापै ; D3 has simply मनोरथशतैरनेकविधाभिलाषैः ; D1, D2 drop अनेकविधाभिलाषैः ( २ ) Mt संवीज्य ( ३ ) D2 drops प्रवासानन्तरं पूर्वे कृते परिचयातिशयेन नायकेन पश्चात्परित्यक्ता नायिका स्ववाटिकायां यदृच्छागतं प्रियं दृष्ट्वा तमुपालभते रोहन्तौ प्रथमं ममोरसि तव प्राप्तौ विवृद्धिं स्तनौ संल्लापास्तव वाक्यभङ्गिमिलनान्मौग्ध्यं परं त्याजिताः । धात्रीकण्ठमपास्य बाहुलतिके कण्ठे तवासञ्जिते निर्दाक्षिण्य करोमि किन्नु विशिखाप्येषा न पन्थास्तव ॥८७॥ (b ) Ds ० भङ्ग ० ( C ) D, O, T, U, Oa, S आसजिते The twin breasts, first budding on my bosom, grew plump by contact with your bosom; my conversation, mixing with your clever turns of speech, lost to a very great extent its original simplicity ; my creeper-like arms, leaving the neck of my foster-mother, clung around your neck: what can I do, Oh discourteous one, even this street is no longer your trodden path ! (87) प्रथमं ममोरसि रोहन्तौ उद्भवन्तौ स्तनौ तवोरसि विवृद्धिं प्राप्तौ गतौ । मम सलापाः संभाषणानि तव वाक्यभङ्गिमिलनाद् वाक्यरीतिमिश्रणात् १०४ अमरुशतकम् परमत्यर्थे मौग्ध्यं मूढतां त्याजिता मोचिताः । मम बाहुलतिके धात्रीकण्ठसुपमातृकण्ठमपास्य विहाय तव कण्ठे आसञ्जिते आसङ्गं प्रापिते । हे निर्दाक्षिण्य दाक्षिण्यरहित । दाक्षिण्यं नाम परचेतोऽनुवर्तनम् । एषा विशिखापि इयं रथ्यापि तव पन्था मार्गो न भवति । एवं सति किं नु करोमि किं कर्तव्यम् । नु पृच्छायाम् । भवन्तं किमुपालभ इत्यर्थः । अत्र नायिका साधारणा । सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः । ( ? ) D,, D2, Bm कृतपरिचया; DMg कृतपरिचयातिशया ( २ ) D,,D2,D, स्वगेहे ( ३ ) Da, Bm, Mg नायकं ; D1, D2 drop the word ( ४ ) D3 वाक्यभणितिमिश्रणात् ( ५ ) D. Bm आसज्जिते ; D, आसंदिते ( ६ ) D,, D2, Mt परचित्ता ० ( ७ ) D, adds विकल्पे चेत्यमरः । नायकोऽनुभूतार्थं स्मरणाज्जातकुतूहल: सन् सहचरमाह चक्षुः प्रीत्या निषण्णे मनसि परिचयाञ्चिन्त्यमानेऽभ्युपाये याते रागे विवृद्धिं प्रविसरत गिरां विस्तरे दूतिकायाः । आस्तां दूरे स तावत्सरभसदयितालिङ्गनानन्दलाभ स्तद्द्वेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं संतनोति ॥ ८८ ॥ (b) T रागे याते वि० ( C ) Oa, S प्रसरति च गिरां (d) T निवृति When the mind felt attached through love at (first) sight, when constant thought led to the finding out of means, when passion grew intense, and negotiations through a messenger were zealously promoted, let alone the Joy that comes through the impetuous embraces of the beloved's body-even the wanderings along the street skirting her house give the highest bliss ! ( 88 ) चक्षुः प्रीत्या नयनप्रीत्या मनसि चित्ते निषण्णे सति निविष्टे सति आसके सतीत्यर्थः । यतः परिचयादभ्यासान्मुहुर्मुहुः स्मरणादित्यर्थः । अभ्युपाये प्राप्त्युशृङ्गारदीपिकाव्याख्योपेतम् १०५ पाये चिन्त्यमाने सति विचार्यमाणे सतीत्यर्थः । ततो रागे प्रेमिण विवृद्धिमतिशयं याते प्राप्ते सति । ततो दूतिकायाः संचारिकाया गिरां वाचां विस्तरे प्रपञ्चे विसरति सति व्याप्रियमाणे सति यः सरभसदयितालिङ्गनानन्दलाभः सत्वरप्रियापरिरम्भाह्लादप्राप्तिर्भवति स तावदूरे आस्तां तिष्ठतु । अस्य महिमा वर्णयितुमशक्य इत्यर्थः । किं तु तद्देहोपान्तरथ्याभ्रमणमपि नायिकाया गृहसमीपवथिपर्यटनमपि परां निर्वृतिं अत्यन्तमानन्दं संतनोति विदधातीति संबन्धः । अत्र स्मृतिर्नाम संचारी भावः । नायिका परकीया । अत्मोपक्षेपरूपं शृङ्गारि नर्म । अतिशयोक्तिरलंकारः । ( १ ) D., Bm, Mt अनुभूतस्मरणात् ( २ ) D, D2, D, स्वयमाह् ( ३ ) D, गते ; D2. D3 drop प्राप्ते ( ४ ) D परिरम्भणाह्लाद० (५) D drops the sentence ( ६ ) D, drops the sentence कचेर्वाक्यम् करकिसलयं धृत्वा धूत्वा विलम्बितमेखला क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । स्थगयति मुहुः पत्युत्रे विहस्य समाकुला सुरतविरतौ रम्यं तन्वी पुनः पुनरीक्ष्यते ॥ ८९ ॥ ( a ) Dg धुत्वा धुत्वा विसर्जति वाससी (d ) D,D,Mg पुनरीक्षते Tossing about her sprout-like arms now and again, with the girdle slipping down, she dashes on to the lamp-flame what remained of her flower-garland; smiling and bewildered she closes the eyes of her husband again and again; at the end of their love-dalliance the girl is looked at (by her husband ) repeatedly. (89) सुरतविरतौ संभोगान्ते विलम्बितमेखला विलग्नरशना पादयोरिति शेषः । तन्वी कान्ता समाकुला संभ्रान्ता सती दीपनिर्वापणार्थे करकिसलयं पाणिपल्लवं धूत्वा धूत्वा व्याधूय व्याधूय विफलप्रयत्ना सती प्रदीपशिखां प्रति प्रदीप१०६ 1 अमरुशतकम् ज्वालामुद्दिश्य सुमनोमालाशेषं पुष्पदामच्छेदं संभोगपरिमर्दविच्छिन्न शिष्टांशमित्यर्थः । क्षिपति प्रेरयति । विहस्य स्मितं कृत्वा मुहुः पुनः पुनः पत्युर्खेत्रे स्थगयति आच्छादयति । रम्यं मनोहरं यथा भवति तथा पुनःपुर्नरीक्ष्यते 'विलोक्यते प्रियेणेति शेषः इति संबन्धः । विलम्बितमेखलेत्यनेन पुरुषायितसंभोगान्ते मेखलासंदानितचरणत्वादप सर्तुमशक्यमिति सूच्यते । प्रदीपशिखां प्रति मालाशेषं क्षिपतीत्यनेन पत्युर्नेत्रे स्थगयतीत्यनेन च प्रियनिरीक्षणेन लज्जाव्यार्कुलेति सूच्यते । अत्र मीडा नाम संचारी भावः । नायिका स्वीया मध्या च । नायकोऽनुकूलः । संभोगगृङ्गारः । चेष्टकृतं सहास्यं शृङ्गारि नर्म । जातिरलंकारः । ( १ ) D2, Dg 0 विच्छिन्नावशिष्टांशमित्यर्थः । ; Mt • विभिन्नशिष्टांशं ( २ ) D. पुनः पुनः परीक्ष्यते ( ३ ) D, ० संदानित पदत्वात् अपसर्तुमेवं शक्तिर्नास्ति इति सूच्यते ; D1, D2, चरणत्वात् अपसतु अशक्ता ( ४ ) De, Bm मालां ( ५ ) D, लज्जाकुला ; Do o व्याकुलितेति ( ६ ) D कवेर्वाक्यम् drops the sentence; Do drops सहास्यं पराची कोपेन स्फुटकपटसुद्रामुकुलिता प्रविश्याङ्गेनाङ्गं प्रणयिनि परीरम्भचतुरे । शनैर्नीवीबन्धं स्पृशति सभयव्याकुलकर विधत्ते संकोचग्लपितमवलग्नं वरतनुः ॥ ९० ॥ (c) Do सभया व्या० Averting her face in anger, her eyes closed in manifestly simulated sleep, the fair one makes her waist thinner by contracting it, when her lover, who was an adept in embraces locked each one of her limbs with his own, and gradually touched the knot of her garment with his hand which betrayed his fear and confusion ! (90) कोपेन प्रणयकोपेन पराची पराङ्मुखी स्फुटकपटनिद्रामुकुलिता कषटेन कृता निद्रा कपटनिद्रा स्फुटा प्रत्येक्ता तदैव प्रतिभासमानेत्यर्थः । सा चासौ शृङ्गारदीपिकाव्याख्योपेतम् १०७ निद्रा तथा मुकुलिता निमीलिताक्षी सती' वरतनुः तन्वी अङ्गेन गात्रेण अङ्गं स्वस्य गात्रं प्रविश्य आसाद्य परीरम्भचतुरे आलिङ्गन कुशले प्रणयिनि प्रिये न वीबन्धं वस्त्रन्थि सभयव्याकुलकरं सभयो भयेन सहितः व्याकुलस्तरलः करो यस्मिन् कर्मणि तथोक्तम् । शनैर्मन्दं स्पृशति सति अवलग्नं मध्यं संकोचग्लपितं अंतराकर्षणकर्षितं विधत्ते करोतीति संबन्धः । अत्र कपटनिद्रयावलग्नसंकोचेन च नायिकाया विरहासहिष्णुत्वं व्यज्यते । औत्सुक्यं नाम संचारी भावः । नायिका स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः । कैशिकीवृत्तेरङ्गं नर्मगर्भः । युक्तिरलंकारः । ( २ ) Da, adds ( ३ ) D, ० दक्षे; ( ५ ) D,,D2,D5 ( १ ) D2,Da Mg अतथ्या तथ्येव प्रतिभासमाना तथ्येव प्रतिभासमानकपटनिद्रया मुकुलिताक्षी सतीत्यर्थः D. • पटौ; Mg • चतुरे ( ४ ) D, प्रियतमे अम्बराकर्षण०; D, अन्तराकर्षितं ; D अन्तराकरणकर्षितं ० कवेर्वाक्यम् ° आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया विश्रान्तेषु पथिव्वहःपरिणतौ ध्वान्ते समुत्सर्पति । दत्वेकं सशुचा गृहं प्रति पदं पान्यस्त्रियास्मिन्क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ९१ ॥ ( a ) D2 निर्विस्मया (c) D4 Mg, Mt गत्वैकं • वक्षितः ; Mg •वक्ष (क्ष्य) ते (d) Bm As far as the eye could reach, she scanned the path by which her lover was to come; but as the day declined and darkness crept apace, and the traffic on the roads ceased, her heart was filled with despair, and sadly she took but a single step homewards, and thinking, "Could he not have come this moment?" she quickly turned her neck and looked back again! (91) १०८ अमरुशतकम् आदृष्टिप्ररात् दृष्टिसंचारावधि प्रियस्य वल्लभस्य पदवीं मार्ग समुद्वीक्ष्य विलोक्य निर्विण्णया खिन्नया प्रियस्यानागमनेनेति शेषः । अहःपरिणतौ दिनावसाने ध्वान्ते तमसि समुत्सर्पति प्रसरति सति पथिषु विश्रान्तेषु विरतेषु सत्सु गतागतशून्येषु इत्यर्थः । साचा सखेदया पान्थस्त्रिया पान्थस्य प्रोषितस्य स्त्री वनिता तया गृहं प्रति गृहमुद्दिश्य एकं पदं दत्त्वा विन्यस्य अस्मिन् क्षणे तत्काल एवागत आयातो मा भूदिति नासीदिति प्रिय इति शेषः । अत्र मा इति प्रतिषेधे निपातः न माङ् । माङ् भवतीति चेत् माङि लुङित्याशीः प्रसज्येत । सा त्वत्र न युक्ता । मा भूदित्यत्र काकुरनुसंधेया । अमन्दवलितग्रीवं शीघ्रवर्तितकन्धरं यथा भवति तथा पुनर्वीक्षितं पुनर्विलोकितमिति संबन्धः । अस्मिन्क्षणे मा भूदागत इत्यनेन पुनर्वीक्षणेन औत्सुक्यातिशयः सूचितः । अत्र नायिका स्वीया मध्या च । किं च प्रोषितभर्तृका । 'देशान्तरगते कान्ते खिन्ना प्रोषितभर्तृका ' इति । नायकोऽनुकूलः । प्रवासविप्रलम्भशृङ्गारः । अत्र चेष्टाकृतं संगेच्छारूपं शृङ्गारि नर्म । जातिरलंकारः । ( १ ) D. ० संचारावधिं ( २ ) D2,D,Mg_add मार्गेषु ( ३ ) D,Mg:Mt गत्वा ( ४ ) D,D, नायासीदिति ; Mg नास्ति किल प्रिय इति ( ५ ) D, D2 drop the definition ; Mg has यथोक्तं भारतीये before it कवेर्वाक्यम् देशैरन्तरिता शतैश्च सरितामुर्वीभृतां कानने र्थत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि । उद्ग्रवश्चरणाप्ररुद्धवसुधः प्रोन्सृज्य सास्त्रे दशौ तामाशां पथिकस्तथैव किमपि ध्यायन्मुहुर्वीक्षते ॥ ९२ ॥ ( C ) Da • चरणाग्नलन ० (d ) D पुनर्वीक्षते The wanderer knows full well that between him and his beloved there lie many lands, and hundreds of rivers and mountains and forests, and that by no effort of his can he ever get a glimpse of her; nevertheless, he stretches his शृङ्गारदीपिकाव्याख्योपेतम् १०९ neck high, stands tip-toe, and drying his tear-filled eyes, looks again with wistful longing in that direction. (92) देशैर्विषयैः सरितां नदीनामुर्वीभृतां पर्वतानां शतैः समूहैः काननैररण्यैश्च अन्तरिता व्यवहिता कान्ता प्रिया यत्नेनाप्युपायेनापि लोचनपथं दृष्टिमार्गे न याति न प्राप्नोतीति जानन् विदन्नपि पथिकः प्रोषित उद्ग्रीव उन्नमितकन्धरो भूत्वा चरणाग्ररुद्धवसुधः पादाग्रावष्टब्धभूमिः सन् : साखे सबाप्पे दृशौ नेत्रे प्रोन्मृज्य परिमृज्य तथैव तथाभूत एव किमपि यत्किञ्चिद् ध्यायन् चिन्तयन् तामाशां यत्र प्रिया स्थिता तां दिशं मुहुः पुनः पुनः वीक्षते पश्यतीति संबन्धेः । औत्सुक्यं नाभ संचारी भावः । नायिका स्वीया मध्या च । नायकोऽनुकूलः । जातिरलंकारः । ( १ ) Mg, Bm drop उपायेनापि ( २ ) D, जानानोऽपि ; Bm, Mg drop विदन्नपि ( ३ ) D, explains प्रिययोषितो दिशं; Md व्यक्त एव अभिप्रायः after this ( ४ ) Dj, D2D,Ds and Mg, Mt drop नायिका स्वीयानुकूलः । ( ५ ) D, adds किं च प्रोषितभर्तृका नायकमानेतुं प्रेषिताया लक्ष्यमाणसंभोगचिह्नाया दूत्या नायिकायाश्च प्रश्नोत्तररूपो वाक्यमाला स्विन्नं केन मुखं दिवाकरकरैस्ते रागिणी लोचने रोषात्तद्वचनोदिताद् विलुलिता नीलालका वायुना । भ्रष्टं कुङ्कुममुत्तरीयकषणात्क्लान्तासि गत्यागतै युक्तं तत्सकलं किमत्र वद हे दूति क्षतस्याधरे ॥ ९३ ॥ ( a ) D,,D2 खिन्नं (b ) D, • वचनोत्थिताद् { c) D,Mg मृष्टं कुङ्कुम ० ( d ) Mg मे दूति " What brings this perspiration to your face ?" "Ah! it is the rays of the sun; " " What makes your eyes red ?" " Anger caused by his words; " " But the dark tresses of your hair are dis hevelled;" " Sure, it is the wind that ११० " " अमरुशतकम् makes them so; "What has wiped out the saffron-mark on your forehead?" "It is rubbed away by the upper garment. "Well bave you answered all those ( questions); but tell me, Oh messenger, what have you to say to the wound on your lower lip ? " (93) हे दूति तव मुखं केन कारणेन स्विन्नं सस्वेदं जातम् । अयं नायिकायाः प्रश्नः । दिवाकरकरैः स्त्रिन्नमिति दूत्या उत्तरमुक्तम् । ते तव लोचने दृशौ केन रागिणी रक्ते । अयं नायिकायाः प्रश्नः । तद्वचनोदितात् तस्य धूर्तस्य वचनं वाक्यं तस्मादुदितात् उद्भूतात् तस्माद्रोषाद् रक्ते इत्युत्तरम् । नीलालकाः केन विलुलिताः व्याकुलिताः । अयं नायिकाप्रश्नः । वायुना विलुलिताः । इदमुत्तरं दूत्याः । कुङ्कुमं कश्मीरं केन भ्रष्टुं गलितम् । अयं नायिकाप्रश्नः । उत्तरीयकषणात् संव्यानघर्षणादित्युत्तरं दृत्याः । केन क्लान्तासि तान्तों भवसि इति प्रश्नः । गत्यागतैर्गमनागमनैः क्लान्तास्मि इत्युत्तरं दूत्याः । हे दूति तत्सकलं त्वया यदुक्तं तत्सर्वे युक्तमुपपन्नम् । अधरे क्षतस्य व्रणस्य किं कारणम् । अत्रास्मिन् प्रश्ने वद ब्रूहि उत्तरमिति शेषः । इति संबन्धः । अत्र वदेत्यनेन त्वया वैदग्ध्यात्सर्वे संभोगचिह्नमपह्नुतमधरे क्षतं कथमपयत इत्ययमर्थो गम्यते । नायिका स्वीया प्रगल्भा च । नायकः शठः । विप्रलम्भाङ्गारः । वाकोवाक्यमलंकारः । उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यमिति स्मृतम् । ( १ ) D3 प्रश्नोत्तररूपं वाक्यं ( २ ) D3 स्वेदजलमयं Mt,Mg स्वेदयुक्तं ; D,D, खिन्नं खेदयुक्तं ( ३ ) D1, D2,D4,Ds,Bm, Mt, Mg drop नायिकायाः and दूत्याः here and subsequently ( ४ ) Ds श्रान्ता ( ५ ) D3 कथमपह्नविष्यसि इत्यर्थः सूचितः (६) D3, D2, D6, Mg drop this definition ; Mt drops चाकोवाक्यम् and this definition• नायेको नायिकां सान्त्वयन्नाह- कठिनहृदये मुन भ्रान्तिं व्यलीककथाश्रयां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम् । शृङ्गारदीपिकाव्याख्योपेतम् किमिदमथवा सत्यं मुग्धे त्वयाद्य विनिश्चितं १११ यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ ९४ ॥ ( a ) D, • कथाश्रितां; D2 चपलहृदये Oh hard-hearted one, cast off thy suspicions resting upon (false) reports about my misdemeanour. It is not proper that thou shouldst make me miserable by lending thy ears to the words of wicked informers; or, Oh simple one, dost thou, now, consider it really true ? Then do me, my beloved, what thou likest and be happy. (94) हे कठिनहृदये निष्ठुरचित्ते व्यलीककथाश्रयां मिथ्यवचनान्याश्रयोऽधिकरणं यस्याः सा तथोक्ता तां भ्रान्ति मिथ्यामर्ति मुञ्च त्यज । पिशुनवचनैर्दुर्जनभौषितैरिमं जनं मामित्यर्थः । दुःखं नेतुं क्लेशं प्रापयितुं न युक्तं नार्हम् । अथवा हे मुग्धे त्वयाद्येदानीमिदं प्रकृतं कर्म सत्यं यथार्थे यथा भवति तथा विनिश्चितं किं निर्णीतं किमु । किंशब्दः प्रश्ने । हे प्रिये यदभिरुचितं यदिष्टं तन्मे मम कृत्वा विधाय सुखं यथा भवति तथास्यतां स्थीयतामिति संबन्धः । अत्र कठिनहृदये मुग्धे प्रिये इत्यामन्त्रण बाहुल्येन क्रमेण सान्त्वेन दैन्यं सूच्यते । अत्र नायिका स्वीया मेध्या च । ईर्ष्यामानकृतो विप्रलम्भशृङ्गारः । सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः । Mg व्यलीककथाः मिथ्या३ ) D1, D2 सूचकोक्तिभिः मूढे ( ५ ) D, मुग्धा ; ( ( १ ) D, अपराधी नायको नायिकां प्रसादयितुमशक्तः सन्नाह; Dt, D2, Ds नायकोक्तिः ( २ ) D1, D2, D, व्यलीकं अनृतं आश्रयमधिकरणं यस्या सा तथोक्ता ; वचनानि आश्रयं अधिकरणं यस्याः सा । ( ४ ) D1, D2, D2, Mg, Mt explain D: प्रगल्भा ; D2 adds नायकः शठः मानपरिमेहाय संख्या प्रोत्साहिता नायिका तां प्रत्याहभ्रूभेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं रोदधुं शिक्षितमादरेण हासितं मौनेऽभियोगः कृतः । ११२ धैर्ये कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया वो मानपरि अमरुशतक परिकरः सिद्धिस्तु दैवे स्थिता ॥ ९५ ॥ The brows I have knitted for a long time; and so have practised the closing of the eyes; I have also learnt with effort how to avoid smiling; I have attempted to keep mum and in order to show firmness, I have striven to steel my heart with great effort: thus everything is ready for the display of my resentment; and yet success depends upon fate. (95) मेदो भ्रूभङ्गश्चिरं गुणित आम्नातः । नयनयोर्नेत्रयोरामीलनं ईषन्नुकुलनं अनादरदृष्टिरित्यर्थः । अभ्यैस्तमावर्तितम् । आदरेण प्रीत्या जायमानं हॅसितं रोद्धुं निवारयितुं शिक्षितं शीलितम् । मौने अभाषणे अभियोग आस्था कृतो निर्वर्तितः । इदं चेतोऽपि धैर्ये कर्तुं धैर्यकरणाय स्थिरीकृतं स्थिरत्वं नीतम् । एवं मया मानपरिग्रहे कोपपरिग्रहे परिकर: सामग्री कथंचित् कृच्छ्रेण बद्धः सन्नद्धः । सिद्धिस्तु निर्वाणं तु दैवे भागधेये स्थितेति संबन्धः । नायिका स्वीया मुग्धा च । नायकः शठः । आत्मोपक्षेपरूपं शृङ्गारि नर्म । आक्षेपोऽलंकारः । ( १ ) Mg मानपरिग्रहणाय सखीभिः प्रोत्साहिता नायिका ताः प्रत्याह ( २ ) D, आवर्तितः ( ३ ) D1, D2 drop अनादरदृष्टि: ( ४ ) D, D2 have अनारतं before अभ्यस्त • ( ५ ) Mg, Mt explain स्मितं ( ६ ) D, कोपग्रहणे ( ७ ) D. D2, D, Mg निर्वहणं तु ( ८ ) D3, DA Bm मध्या च मानं कुरुष्व तत्र गुणोऽस्तीति संख्या बोधिता नायिका तां प्रत्याहखरपतनं सात्रालापा मनोहरचाटवः कृशवरतनोर्गाढालेपो हठात्परिचुम्वनम् । इति बहुलो मानारम्भस्तथापि च नोत्सहे हृदयदयितः कान्तः कामं कियत्र करोम्यहम् ॥ ९६ ॥ शृङ्गारदीपिकाव्याख्योपेतम् ११३ (a ) D3, D5 मनोहरपाटवं (b) 0 हठात् कृतचु॰ (c ) Dg इति हि चपलो (d ) Ds हृदयगमितः Prostration, tearful conversation, sweet blandishments, close embraces of the body grown thinner, and passionate kisses _ thus the assumption of anger bears manifold fruit; and yet I dare not do it; for my husband is very dear to my heart; what can I do? (96) चरणपतनं पादप्रणामः सालालापाः सबाष्पभाषितानि दीनवचनानीत्यर्थः । मनोहरचोटवः अत्यन्तप्रियोक्तयः । कृशतरतनोः क्षीणगात्रस्य प्रियस्य गाढाश्लेषः दृढपरिरम्भः । कर्तृकर्मणोः कृतीति कर्तरि षष्ठी । प्रियेण अंत्र कृत आश्लेषो इठाद् बलात्कारात् । प्रसभं तु बलात्कारो हठ इत्यमरः । परिचुम्बनं चेत्यनेन प्रकारेण मानारम्भः कोपोद्योगो बहुफलः अनेकप्रयोजनस्तथापि च नोत्सहे नोद्युक्तास्मि । यतः कान्तः काममत्यर्थे हृदयदयितो मनोवल्लभः अतो नोत्सहे इति योजनीयम् । अत्रास्मिन् प्रसङ्गे अहं किं करोमि किमाचरामीति संबन्धः । बहुफलो मानारम्भ इत्यत्र उखीवचनानुरोधात् मानारम्भे बहुफलत्वसङ्गीकृतं न स्वत इत्यनुसंधेयम् । तथापि नोत्सह इत्यनेनात्मनोऽशक्तिः सूचिता । किमत्र करोमीत्यनेन इतःपरं भवत्या यदुपदिश्यते तत्करोमीत्ययनर्थोऽवगन्तव्यः । नायिका स्वीया मध्या च । नायकः शठः । विप्रलम्भगृङ्गारः । आत्मोपक्षेपरूपं शृङ्गारि नर्स । हेतुरलंकारः । ( १ ) DDs ( ३ ) D मनोहरपाटव ( २ ) D1 Ds Bm, Mg कर्त्रा रोषोद्योगः ( ४ ) Dg प्राणनायकः मुररीकृतं न स्वतन्त्रं ( ६ ) Dg adds अनुकूलो वा नायिको सखीमाह --- ( ५ ) D3 बहुफल कान्ते तल्पमुपागते विगलिता नीवी स्वयं तत्क्षणाव तद्वासः श्लथमेखलागुणघृतं किंचिन्नितम्बे स्थितम् । एतावत्सखि वेझ केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मिरतं तु किं कथमिति स्वत्पापि मे न स्मृतिः ॥९७॥ ११४ अमरुशतकम् ( a ) O स्वयं बन्धनात् (b ) D, वासो विश्लथमेखला० (c) Mg मुहु: ; D, सांप्रतमहं (d ) D, रतं नु ; Dg रतं तु वा कथ० ; Mg रतं च कीदृशमिति When the husband came to the bed, the knot of the garment released of itself instantly; and the garment, too, held by the loosened girdle, slightly covered the hips; this is all I remember now; but once locked in his embrace, I do not recollect even faintly who he was, who was I, or how was the love-dalliance. (97) कान्ते प्रिये तल्पं शय्यामुपागते प्राप्ते सति नीवी वस्त्रग्रन्थिः तत्क्षणात्तत्कालमात्रात्स्वयमात्मना विगलिता मस्ता । तद्वासः शिथिलितनीवीकं वस्त्रं श्लथमेखलागुणधृतं शिथिलितकाञ्चीसूत्रधारितं सन् नितम्बे कटिप्रदेशे किंचिदीप्रत्स्थितम् । हे सखि अहं केवलमेतावत्पूर्वोक्तमियदेव वेद्मि जानामि । तस्य प्रियस्याङ्गसङ्गे पुनः गात्रस्पर्शे तु असौ कः अहं कास्मि रतं च किंरूपैमिति स्वल्पापि स्मृतिर्न कथं कुतो हेतोरिति संबन्धः । जाड्यं नाम संचारी भावः । यथोक्तं दशरूपके- जाड्यमप्रतिपत्तिः स्यादिष्टानिष्ठेक्षणादिभिरिति । नायिका स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः । आत्मोपक्षेपरूपं शृङ्गारि नर्म । जातिरलंकारः । ( १ ) D, कवेर्वाक्यं ( २ ) D, शिथिलितनीविवस्त्रं ; D3 तस्या नीव्या वासो वस्त्रं ( ३ ) D2,D,D, D5 शिथिल • ; Mg शिथिलीकृत • ( ४ ) D3 कीदृगुरूपं ; Mg कीदृशरूपं ( ५ ) Da has before this किं च अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णींभावादयस्तस्येति ॥ दशरूपके च सखीनां प्रेरणया गृहीतमानानुनयन्तं प्रियं निरस्य पश्चात्तापं गतवती नायिका ता उपालभते निश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मूल्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिवं रुद्यते । सङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥ ९८ ॥ शृङ्गारदीपिकाव्याख्योपेतम् ११५ My deep sighs scorch my face, my heart is torn right up from the roots; sleep has deserted me; the sweet face of the loved one is not seen; night and day I weep; and my limbs dry up. How did I despise my lover in that way, even when he fell at my feet ? Friends, what merit had you in mind, that you made me assume anger towards my lover ? 198 ) हे सख्यः यस्मात्पादपतितः प्रेयांस्तथा तेन प्रकारेणोपेक्षितोऽनादृतस्तस्मान्निश्वासा वदनं मुखं दहन्ति शोषयन्ति । हृदयं हृत्पुटं निर्मूलं निरवशेषमुन्मूल्यते उत्पाट्यते संतापेनेति शेषः । निद्रा नैति न प्राप्नोति । प्रियमुखं न दृश्यते नक्तंदिवं रत्रिंदिवं रुद्यते अश्रुमोचनं क्रियते । अङ्गं शोषमुपैति । हे सख्यः कं गुणं किं प्रयोजनमाकलय्य विचार्य दयिते प्रिये वयं मानमीर्थ्याकोपं कारिता माहिता भवतीभिरिति शेष इति संबन्धः । संज्वरो नाम दशाविशेषः । नायिका स्वीया मुग्धा च । किं च कलहान्तरिता । नायकः शठः । विप्रलम्भाङ्गारः । अत्र विप्रलम्भकृतं सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः । ( १ ) D2, D, सखीनां प्रेरणया गृहागतं प्रणमन्तं प्रियं निरस्य पश्चात्तापं गता नायिकामुपालभते ; Mt गृहागतं अनुनयन्तं प्रियं निरस्य etc. ( ३ ) Dg पादप्रणतः सन् किमुपेक्षितः किमर्थमनादृतः तस्मान्निश्वासा वदनं दहन्ति ( ३ ) D, D2, D5 उद्घाट्यते ; D उत्खाद्यते अत्यन्तापराधिनि प्रिये समागते सति कुपिताया नायिकाया आकारगोपनप्रकारं कविराह नान्तःप्रवेशमरुणद्विमुखी न चासी दावट रोषपरुषाणि न चाक्षराणि । सा केवलं सरलपक्ष्मभिरक्षिपातैः कान्तं विलोकितवती जननिर्विशेषम् ॥ ९९ ॥ (c) Oa °भिरश्रुपातैः She did not bar his entry into the house, nor did she avert her face, nor speak harsh, angry words; only with - ११६ अमरुशतकम् glances of her eyes with their straight eye-lashes, did she look at her husband as she would at any other ordinary person. (99) सा नायिका नायकस्यान्तःप्रवेशं स्वगृहान्तःप्रवेशं नारुणत् न निवारयति स्म । किं च विमुखी पराङ्मुखी च नासीत् । किं च रोषपरुषाणि कोपकर्कशान्यक्षराणि वचनानि नाचष्ट नाभाषत । किं तु सरलपक्ष्मभिः सरलानि ऋजूनि पक्ष्माण्यक्षिरोमाणि येषु ते तथोक्तास्तैरक्षिपातैः संदर्शनैः कान्तं प्रियं जननिर्विशेषं सर्वजनसामान्यं यथा भवति तथा केवलं विलोकितवती दृष्टवत्यैवेति शेष इति संबन्धः । जननिर्विशेषं विलोकितवतीत्यनेनापराधिनः प्रियस्यासाधारणं दण्डनं क्रियत इत्यवगम्यते । अवाहेत्थं नाम संचारी भावः । नायिका स्वीया धीरा प्रगल्भा च । नायकः शठः । ईर्ष्यामानकृतो विप्रलम्भाङ्गारः । ईर्ष्याक्रोधप्रायं नर्म । आक्षेपोऽलंकारः । ( १ ) D, आकारगोपनं ( २ ) D, विलासशून्यानि ( ३ ) D3 ● जनसमानं ( ४ ) D3 • साधारणो दण्डः कृतः ; D1,D2 अनादरणं ; D. असाधारणदण्डं कृतवतीत्यभिप्रायः A कवेर्वाक्यम् प्रियकृतपटस्तेयत्रीदाविलम्बनविह्वलां किमपि करुणालापां तन्वीसुदीक्ष्य ससंभ्रमम् । अपि विगलिते स्कन्धावारे गते सुरताबाहे त्रिभुवनमहाधन्वी स्थाने न्यवर्तत मन्मथः ॥ १०० ॥ ० ( a ) D2 ° विडम्बन ० ; Do • विलम्बित ० ( C ) 0 ° ते प्रेमावेशे ; T स्कन्धाधारे The God of love, seeing the fair one distressed on account of delay caused by the playful stealth of her garments by her lover, and crying piteously in a manner that beggared description, quickly returned to the fray—this greatest archer in the three worlds-even when the camp was broken, and the battle of love-play had ended. (100) शृङ्गारदीपिकाव्याख्योपेतम् ११७ प्रियकृतपटस्तेयक्रीडाविलम्वनविह्वलां प्रियेण कृता प्रियकृता सैव पटस्तेक्रीडा पटस्य वस्त्रस्य स्तेयं चौर्य तदेव क्रीडा विनोदस्तस्य विलम्बनं कालक्षेपस्तेन विहला व्याकुला तां किमपि करुणाला पामनिर्वाच्यदीनभाषितां तन्वीं कान्तामुदीक्ष्यावगम्य त्रिभुवनमहाधन्वी त्रैलोक्यैकवीरः मन्मथः कामः सुरताहवे संभोगसमरे गते निवृत्ते सति स्कन्धावारे शिबिरे विगलिते च्युते सत्यपि ससंभ्रमं सत्वरं यथा भवति तथा न्यवर्तत निवृत्तोऽभूत् स्थाने युक्तमिति संबन्धः । अत्र पटस्तेयक्रीडा संभोगावसाने कृतेति बेदितव्या गते सुरताहवे इत्युक्तत्वात् । सुरतस्याहवत्वनिरूपणं परस्परोपसर्दस्य विद्यमानत्वात् । अत्र स्कन्धावारशब्देन स्रक्चन्दनादिप्रसाधनहा रमेखलाद्याभरणलीला विलासविभ्रमादिचेष्टास्वरूपोद्दीपनसामुग्री कथ्यते । विगलित इत्यनेन सुरतान्ते लक्ष्यमाणं सामग्रीशैथिल्यं कथ्यते । न्यवर्तत मन्मथ इत्यनेन पुनः सुरतारम्भो गम्यते । यथा लोके शूरैः पुरुषः परान् निर्जित्य गलितसन्नहः प्रयातः सन् पश्चात्परैरंभिभूतानां स्वकीयानामार्तनादं श्रुत्वा तत्प्रशमनाय पुनर्निवर्तते तद्वदयमपीत्यभिप्रायः । अत्र व्रीडा नाम संचारी भावः । नायिका स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः । चेष्टाकृतं सहास्यं शृङ्गारि नर्म । हेतुरलंकारः । ० ( १ ) Ds • भाषिणीं ( २ ) Das Mg • निरूपणं तत्र परस्परो० ( ३ ) D2 यः कश्वन राजा ( ४ ) D3 0 संपातः ( ५ ) D. परैराहूतः स्वकीयानां ( ६ ) Mg स्वीया मध्या च । किं च स्वाधीन पतिका च कवेर्वाक्यम्- सालककेन नवपल्लवकोमलेन पादेन नू पुरवता मदलालसेन । यस्ताढ्यते दयितया प्रणयापराधात सोऽङ्गीकृतो भगवता मकरध्वजेन ॥ १०१ ॥ (c) D. यस्ताडितो दयितया प्रणयप्रकोपात् । ११८ अमरुशतकम् Whosoever, sinning in love, is struck by the beloved with her foot, with lac dye on, tender as a young sprout, clasped with an anklet, and languid through passion, him the divine God of love marks as his own ! ( 101 ) इत्यमरशतकमूलं समाप्तम् । स्पष्टोऽर्थः । अत्र दयितया पादेन ताडितोऽपि स भगवता मकरध्वजेनाङ्गीकृत इत्यनेन नानाविधैरुपचारैरुपलालितः किमुते'त्ययमर्थः सूचितः । एतावता काम पुरुषार्थस्योपादेयत्वमुक्तं भवति । ( १ ) D1,D2,D3,Mg, Mt, Bm drop the sentence ( २ ) D, D2, D, किमुच्यते इत्ययमर्थः । ( ३ ) D3 सर्वेषामुपादेयत्वमुक्तं श्रीवीरनारायणसकल विद्याविशारदपेद्दकोमटिवेमभूपालविरचिता इति शृङ्गौरदीपिका समाप्ता । ( १ ) D, श्रीवीरनायक ० ( २ ) Mt शृङ्गारदीपिकाख्या अमरुकव्याख्या समाप्ता । D♭ शृङ्गारदीपिकाटीका APPENDIX A. Western Recension [ Simon's III recension ] The text of Arjunavarmadeva excludes the following verses from the text of Vemabhūpāla : (६) पुष्पोद्भेदमवाप्य • (१) नभसि जलदलक्ष्मी • (२) स्मररसनदी ० (३) निःशेषच्युतचन्दनं ० (४) आयस्ता कलहं • (५) कचित्ताम्बूलाक्तः • (७) शठान्यस्याः काञ्ची० (८) अच्छिन्नं नयनाम्बु० (९) रोहन्तौ प्रथमं ● (१०) पराची कोपेन ० (११) स्विनं केन मुखं० (१२) नान्तः प्रवेशम (१३) प्रियकृतपटस्तेय ० (१४) सालक्तकेन नव० ० Vemabhūpāla excludes the following 15 stanzas included by Arjunavarmadeva धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ! अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं ग्रामीणैः पुनरध्वगस्य वसतिर्मामे निषिद्धा यथा ॥ १ ॥ मलयमरुतां त्राता वाता विकासितमल्लिका परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि । घन घटयितुं तं निःस्नेहं य एव निवर्तने प्रभवति गवां किं नरिछन्नं स एव धनञ्जयः ॥ २ ॥ सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैर पटवो जाताः स्म इत्यद्भुतम् ॥ ३ ॥ पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो गता येन व्यक्ति पुनरवयवैः सैव तरुणी ॥। ४ ॥ १२० ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनस्विन्या रूढप्रणयसहसोद्गद्गदगिरा । अहो चित्रं चित्रं स्फुटमिति निगद्यानुकलुषं अमरुशतकम् षा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥ ५ ॥ न जाने संमुखायाते प्रियाणि वदति प्रिये सर्वाण्यङ्गानि किं यान्ति नेत्रतां किमु कर्णताम् ॥ ६ ॥ अनल्पचिन्ताभरमोहनिश्चला विलोक्यमानैव करोति साध्वसम् । स्वभावशोभानतिमात्रभूषणा तनुस्तवेयं बत किं न सुन्दरि ॥७॥ इति प्रिये पृच्छति मानविह्वला कथञ्चिदन्तर्धृतबाष्पगद्गदम् । न किञ्चिदित्येव जगाद यद्वधूः कियन्न तनैवै तयास्य वर्णितम् ॥८॥ यास्यामीति समुद्यतस्य गदितं विलन्धमाकर्णितं गच्छन् दूरमुपेक्षितो मुहुरसो व्यावृत्य तिष्ठन्नपि । तच्छून्ये पुनरास्थितास्मि भवने प्राणास्त एते दृढाः सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि ॥। ९ ॥ जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं वक्त्र स्वेद्वणान्वितं न सहसा यावच्छठेनामुना । हटेनैव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे तत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥ १० ॥ तप्ते महाविरहवह्निशिखावलीभि रापाण्डर स्तनतटे हृदये प्रियायाः । मन्मार्गवीक्षणनिवेशित दीनदृष्टे र्नूनं छमच्छमिति बाष्पकणाः पतन्ति ॥ १९ ॥ सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुरावेषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः । इत्थं लजितया स्मृतेरुपगमे मत्वा तनुं संभ्रमा त्पुंभावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥ १२ ॥ Appendix A II इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनाथ भवतु । पुरा येनैव मे चिरमनुसृता चित्तपदवी १२१ स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥ १३ ॥ तन्वङ्गया गुरुसंनिधौ नयनयोर्यद्वारि संस्तम्भितं तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः । मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता श्वासायाससमाकुलालिसरणिव्याजेन धूमावली ॥ १४ ॥ प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य । हो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ १५ ॥ Rudramadevakumāra's text Rudramadevakumāra excludes the same verses of the Sṛngāradipika as are excluded by Arjunavarmadevawith the exception of सालक्तकेन नवपल्लव etc. (101). All the verses from Arjunavarmadeva's text, (with the exception of प्रासादे सा ) which are excluded by yemabhūpāla are found in his text. The verses कान्ते तल्पमुपागते (97 of Vema ) and लाक्षालक्ष्म ( 71 of Vema ) which are common to Arjunavarmadeva and Vemabhūpāla, are excluded by Rudramadevakumāra. He further gives the following stanzas which are not found either in the Southern or Western recension: _ प्रयच्छाहार मे यदि तव रहोवृत्तमखिलं मया वाच्यं चोन्वैरिति गृहशुके जल्पति शनैः । वधूर्वक्त्रं व्रीडाभरनभितमन्तर्विहसितं हरत्यर्धोन्मीलनलिनमनिलावर्जितमिव ॥ १ ॥ १२२ किंचिन्मुद्रितपांसवः शिखिगणैरुत्पक्ष ( रूर्ध्वाक्ष ) मालोकिता जीर्णावासरुदद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः । एते ते निपतन्ति नूतनघनात्प्रावृड्भरानन्दिनो विच्छायीकृतविप्रयुक्तवनितावस्त्रेन्दवो बिन्दवः ॥ २ ॥ नीत्वोञ्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान्परागा नामोदानन्दितालीनतितरसुरभीन्भूरिशो दिङ्मुखेषु । एते ते कुङ्कुमाङ्कस्तनकलशभरास्फालनादुच्छलन्तः अमरुशतकम् पीत्वा सीत्कारिवक्त्रं हरिणशिशुदृशां हैमना वान्ति वाताः ॥ ३ ॥ पीतस्तुषारकिरणो मधुनैव सार्ध मन्तः प्रविश्य चषकप्रतिबिम्बवर्ती । नानाकरं मनसि मानवतीजनस्य नूनं बिभेद यदसौ प्रससाद सद्यः ॥ ४ ॥ ललनालोलधम्मिल्लमल्लिकामोदवासिताः । वान्ति रात्रौ रतक्लान्तकामिनीसुहृदोऽनिलाः ॥ ५ ॥ वान्ति कलारसुभगाः सप्तच्छदसुगन्धयः । वाता नवरतिम्लानवधूसंगममन्थराः ॥ ६ ॥ रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो व्यालोलामलकावली प्रचलयं चुम्बनितम्बांशुकम् । प्रातर्वाति मधौ विकृष्टविकसद्राजीवराजीरजोजालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥ ७ ॥ अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽधरो धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने । अन्तःपुष्पसुगन्धिराजिकवरी सर्वाङ्गलनाम्बरं कान्तानां कमनीयतां विदधते ग्रीष्मेऽपराह्नागमे ॥ ८ ॥ वरमसौ दिवसा न पुनर्निशा ननु निशैव वरं न पुनर्दिनम् । उभयमेतदपि व्रजतु क्षयं प्रियतमेन न यत्र समागमः ॥ ९ ॥ Appendix A मन्दं मुद्रितपांसवः परिपतज्ञातान्धकारा मरुद्वेगध्वस्त कुटीरकाग्रनिपतच्छिद्रेषु लब्धान्तराः । कर्मव्यप्रकुटुम्बिनीकुचभरस्वेदच्छिदः प्रावृषः १२३ प्रारम्भे मदयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥ १० ॥ इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥११॥ सालक्तकं शतदलाधिककान्तिरम्यं रात्रौ स्वधामनिकरारुणनूपुराङ्कम् । क्षिप्तं भृशं कुपितया तरलायताक्ष्या सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥ १२ ॥ श्रुत्वाकस्मान्निशीथे नवधनरसितं विश्लथाङ्गं पतन्त्या शय्याया भूमिपृष्ठे करतलधृतया दुःखितालीजनेन । सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटोपान्तदीर्णाश्रुबिन्दु स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥ १३ ॥ पीतो यतः प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचरः प्रियायाः । तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥ १४ ॥ , III Eastern Recension [ Simon 's II Recension ] Ravicandra omits ( १ ) नापेतोऽनुनयेन ०, ( २ ) आस्तां विश्वसनं •, (३) आलम्ब्याङ्गण० (४) लोलभ्रूलतया ०, ( ५ ) ग्लानं पाण्डु कृशं०, ( ६ ) सन्त्येवात्र गृहे गृहे ०, (७) निःश्वासाः वदनं ०, (८) अद्यारभ्य यदि प्रिये०, ( ९ ) चरणपतनं सख्यालापा०, (१०) अहं तेनाहूता०, (११) चक्षुःप्रीति, which are found in Vema, Arjuna and Rudrama ; he omits ( १२ ) कान्ते तल्पमुपागते found in Vema and Arjuna, (१३) ततश्चाभिज्ञाय ०, (१४) अनल्पचिन्ताभर • (१५) इति प्रिये पृच्छाते ०, (१६) यास्यामीति समुद्यतस्य०, (१७) सैवाहं , १२४ अमरुशतकम् प्रमदा०, (१८) कर किसलयं ०, (१९) इदं कृष्णं कृष्णं, all from Arjuna and Rudrama. are With the exception of नभसि जलदलक्ष्मीं and सालक्तकेन नवपल्लव •, he excludes all the verses of Vema. which excluded by Arjuna ; प्रासादे सा of Arjuna and प्रयच्छाहारं में, किंचिन्मुद्रितपांसवः, ललना लोलधम्मिल्ल०, वान्ति कहार० of Rudrama are also omitted by him. The following verses exclusively belong to Ravicandra:कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि सोऽस्तु प्रियस्तव किमत्र विधेयमन्यत् । आश्लेषमर्पय मदर्पितपूर्वमुच्चे- मह्यं समर्पय मदर्पितचुम्बनं च ॥ १ ॥ ऊरुद्वयं मृगदृशः कदलस्य काण्डौ मध्यं च वेदिरतुलं स्तनयुग्ममस्याः । लावण्यवारिपरिपूरितशातकुम्भ- कुम्भौ मनोजनृपतेरभिषेचनाय ॥ २ ॥ हारो जलार्द्रवसनं नलिनीदलानि प्रालेयशीकरमुचस्तुहिनांशुभासः । यस्येन्धनानि सरसानि च चन्दनानि निर्वाणमेष्यति कथं स मनोभवाग्निः ॥ ३॥ तन्वी शरत त्रिपथगा पुलिने कपोले लोले दृशौ रुचिरचञ्चलखञ्जरीटौ । तद्बन्धनाय सुचिरार्पितसुभ्रुचाप- चाण्डालपाशयुगलाविव शून्यकर्णौ ॥। ४ ॥ हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यव्यवस्थेयं के वयं स्मरकिंकराः ॥ ५ ॥ Appendix A कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा द्दशी स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः । आयाता वयमागमिष्यसि सुहृद्वर्गस्य भागयोदयैः संदेशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥ - १२५ APPENDIX B. A conspectus of stanzas in the three recensions and in Rudramadevakumara's text and their sequence. Stanza Rdr. ज्याकृष्टिबद्धखटकाक्षिप्तो हस्तावलग्नः आलोलामलकावलिं अलसवलितैः प्रेमाअगुल्यमनखेन दत्तोऽस्याः प्रणयस्त्वयैव लिखन्नास्ते भूमिं 4 1 1 1235670 234 23 In 10 5 67 69 12 3 8 नार्यो मुग्धराठा 8 8 9 कोपात्कोमललाल 9 9 याताः किं न मिलन्ति 10 10 11 तद्वक्त्राभिमुखं 11 11 प्रहरविरतौ मध्ये 12 12 23 12 48567801 13 धीरं वारिधरस्य 13 13 Om कृतो दूरादेव 14 14 56 कथमपि सखि क्रीडा 15 15 14 दंपत्योर्निशि 16 16 15 1223 545 82 प्रयच्छाहारं मे 17 Om Om Om अज्ञानेन पराङ्मुखीं 18 17 एकत्रासनसंस्थितिः कासनसंस्थि चरणपतनप्रत्याख्यान 222 18 20 21 20 4567 6189 7692 14 15 16 17 १२७ Stanza Rdr. Appedix B काञ्च्या गाढतरा एकस्मिञ्शयने पराङ्मुख पश्यामो मयि किं 24 एकस्मिञ्शयने विपक्ष 25 परिम्लाने माने तस्याः सान्द्रविलेपन त्वं मुग्धाक्षि विनैव 28 भ्रूभङ्गे रचितेऽपि 29 कान्ते कत्यपि वासराणि Om सा पत्युः प्रथमापराध भवतु विदितं उरसि निहितस्तारो 31 मलयमरुतां त्राता प्रातः प्रातरुपागतेन 34 सा बाला वयं 35 प्रस्थानं वलयैः संदष्टाधरपल्लवा सुतोऽयं सखि सुप्यतां कोपो यत्र भ्रुकुटि सुतनु जहिहि कोपं गाढालिङ्गन वामनी 41 पटाने पत्यौ नापेतोऽनुनयेन गते प्रेमाबन्धे 43 22222222-02-3-36-32372 3 * 21 22222222 23 21 24 25 22225 20 23 55 21 26 24 27 25 28 26 Om Om 29 31 34 35 36 22323730 222 27 28 29 Om 30 29 Om 31 31 4 38 37 32 39 38 33 40 39 34 40 35 42 42 37 Om 44 43 38 222222222222223323333mm 18 19 20 83 24 25 26 27 28 84 30 34 35 36 37 38 अमरुशतकम् Stanza Rdr. चिरविरहिणोरुत्कण्ठा 45 दीर्घा वन्दनमालिका 46 कान्ते सागस 47 आशय प्रणतिं 48 सा यावन्ति पदान्य 49 दूरादुत्सुखमागते 50 अङ्गानामतितानवं 51 पुरस्तन्व्या गोत्र 52 ततश्चाभिज्ञायं 53 कठिनहृदये मुझ 54 रात्रौ वारिभरालसा 55 स्वं दृष्ट्वा रक्षतं चपलहृदये किं स्वा 57 55 56 1464822723235 39 39 40 41 41 42 42 43 43 49 44 44 50 45 45 Om 46 Om Om 94 47 46 97 55 47 85 48 96 नभसि जलदलक्ष्म Om Om 49 50 मन्दं मुद्रितपांसवः किंचिन्मुद्रितपांसवः 58 Om Om 48 59 Om Om Om इयमसौ तरलायत 60 Om Om 51 सालक्तकं शतदला 61 Om Om 86 सालककेन नवपल्लव बाले नाथ विमुञ्च नीत्वोश्चैर्विक्षिपन्तः पीतस्तुषारकिरणो ललनालोलधम्मिल्ल वान्ति कहारसुभगाः 228283 62 Om 101 52 63 57 50 53 64 Om Om 54 65 Om Om 49 66 Om Om Om 67 Om Om Om १२८ १२६ Stanza Rdr. Western Arj. Appendix B श्रुत्वा कस्मान्निशीथे लिष्टः कण्ठे किमिति 69 श्रुत्वा नामापि यस्य 888 68 Om Om 55 58 56 70 59 57 ( sus pected रामाणां रमणीय 71 Om Om अङ्गं चन्दनपाण्ड 72 Om वरमसौ दिवसो न 73 Om Om लाक्षालक्ष्सललाट Om 60 71 88 लोलैर्लोचनवारिभिः 74 61 52 61 लग्ना नांशुकपल 75 62 53 62 आस्तो विश्वसनं 76 63 57 Om KASTNE 58 59 60 न जाने संमुखायाते 77 64 Om 63 अनल्पचिन्ताभर 78 65 Om Om इति प्रिये पृच्छति 66 Om Om विरहविषमः कामः 80 67 54 पादासक्ते सुचिरमिह 81 68 75 तथाभूदस्माकं 82 69 81 पीतो यतः प्रभृति 83 Om मुग्धे मुग्धतयैव 84 82 क प्रस्थितासि 85 71 622222 64 65 66 68 67 69 ( sus pected) लीलातामरसाहतो स्फुटतु हृदयं कामः गाढा श्लेषविशीर्ण 888 86 72 80 70 87 73 74 77 79 71 77 72 अमरुशतकम् Stanza १३० अच्छित्रं नयनाम्बु Om Om 78 Om कथमपि कृतप्रत्यावृत्तौ 89 75 76 73 आदृष्टिप्रसरात् 74 आयाते दयिते 91 77 75 रोहन्तौ प्रथमं Om Om 87 Om आलम्ब्याङ्गण यास्यामीति समुद्यतस्य अनालोच्य प्रेम्णः कपोले पत्राली शून्यं वासगृहं लोलभ्रूलतया जाता नोत्कलिका दृष्टः कातरनेत्रया 23222222 92 78 83 Om 93 79 Om Om 94 80 84 95 81 85 96 82 74 97 83 69 Om 98 84 Om 99 85 70 तसे महाविरह 100 86 Om आयस्ता कलहं Om Om 63 Om चिन्तामोहविनिश्चलेन 101 म्लानं पाण्डु कृशं 102 88 64 KAFEKAS 1 2 76 87 77 78 79 89 90 88 62 Om क्वचित्ताम्बूलाक्तः Om 65 Om सैवाहं प्रमदा 103 89 Om Om करकिसलयं धूत्वा 104 89 Om सन्त्येवात्र गृहे गृहे 105 91 59 Om सररसनदी Om Om Om निःशेषच्युतचन्दनं Om Om 61 Om निःश्वासा वदनं 106 92 98 Om १३१ Stanza Appendix B Rdr. Western Arj. Southern Vema. Eastern Ravi. अद्यारभ्य यदि प्रिये 107 93 शठान्यस्याः काञ्ची Om Om 22 72 Om Om इदं कृष्णं कृष्णं 108 94 Om Om चरणपतनं सख्यालापाः 109 95 Om तन्वङ्गया गुरुसंनिधौ 110 Om 91 भ्रूभेदो गुणितश्विरं 111 97 95 92 अहं तेनाहूता 112 98 Om पुष्पोद्भेदमवाप्य Om Om 67 Om देशैरन्तरिता 113 99 92 93 चक्षुः प्रीतिप्रसक्ते 114 100 88 Om पराची कोपेन Om Om Om स्विन्नं केन मुखं Om Om 93 Om कान्ते तल्पमुपागते Om 101 97 Om प्रासादे सा दिशि Om 102 Om Om नान्तःप्रवेशं Om Om 99 Om प्रियकृत पटस्तेय Om Om 100 Om कोपस्वया हृदि Om Om Om 94 करुद्वयं मृगदृशः Om Om Om 95 हारो जलार्द्रवसनं Om Om Om 98 तन्वी शरत् त्रिपथगा Om Om Om 99 हारोऽयं हरिणाक्षीणां Om Om Om 100 Total No. of stanzas 114 102 101 100 APPENDIX C. Index of Citations Stanza 64. अतः इनिठनाविति मत्वर्थे इनिप्रत्ययः । अत्याहिते हृदि न्यस्ते हस्त इस्युक्तत्वात् । अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शस्पर्शनादीनि स संभोगो मुदान्वितः ॥ अनेककार्यव्यासङ्गात् यस्या नागच्छति प्रियः । कामतः सैव दुःखार्ता विरहोत्कण्ठिता मता ॥ अस्यास्तनुत्वं कम्पश्च पाण्डुता वाष्पनिर्गमः । 19. Source पा. ५.२.१९५ १५,६०. दशरूपके ४.६९ निर्वेदश्वासदैन्याद्याः अनुभावा भवन्त्यमी ॥। ४५. भारतीये २४.२०६ अनौजवं तु मनसो दैन्यमित्यभिधीयते । शोकाधिव्याधिदारिद्यचिन्तौत्सुक्यादिभिर्भवेत् ॥ अङ्गानामपि शैथिल्यं देहसंस्कारवर्जनम् । अञ्चितं च शिरो बाष्पो वैस्वये तत्र जायते ॥ १३. अन्यासङ्गात्समुचिते वासके नागतः प्रियः । यस्याः सा नाम दुःखार्ता खण्डितेत्यभिमन्यते ॥ ५. अभितः परितः इत्यादिना द्वितीया । भारतीये २४.२०९ ७१. वार्तिकं-पा. २.३.२ अयुज्यमानस्य मिथः शब्दस्यार्थस्य वा पुनः । योजना क्रियते या सा युक्तिरित्युच्यते बुधैः ॥ १५. अर्थे कृते च तादर्थ्ये निपातद्वयमीरितम् । असं तदभीष्टार्थाद् मीडाद्यैर्यन्निवर्तनम् । अवहित्थं भयन्रीडाधाष्टर्य कौटिल्यगौरवैः । आकारगोपनं तस्मिन्ननुभावा भवन्त्यमी ॥ अन्यथा कथनं दृष्टेरन्यथा चान्यथा स्थितिः । विषाददैन्यकृतके कथाभङ्गो मृषादरः ॥ ११. ५. १७. १३३ Appendix C अस्मदो द्वयोश्च पा. १.२.५९ आत्मोपक्षेपसङ्गेच्छामानैः शृङ्गायपि त्रिषा । ११, १६. दशरूपके २.४९ Stanza ८१. Source आदराद्वीक्षणं तत्र चक्षुः प्रीतिरितीर्यते । ५. आवेगः संभ्रमस्त्वरा । २३. इत्यमरः । आशा तृष्णापि चायता । ८१. इत्यमरः । आशीर्नामाभिलषिते वस्तुन्याशंसनम् । ¾. आसन्न । यत्तरमणा हृष्टा स्वाधीनभर्तृका । २५. दशरूपके २.२४ इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः । वाच्यः प्रतीयमानश्च सूक्ष्मोऽत्र द्विविधो मतः ॥ १२, ६७. काव्यादर्शे २.२५८ इष्टमर्थमनाख्याय साक्षात्तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्तं मतं यथा ॥ २५. काव्यादर्शे २,२९३ इष्टार्थविरहव्याधिक्रोधतत्त्वावबोधनैः । दारिद्यताडनाक्षेपपरवृद्धयवलोकनैः ॥ निन्दापवादमानैश्च निर्वेदो निष्फलत्वधीः । अन्तर्वाष्पोद्गमध्याननिश्वासस्वावमाननैः । दैन्यगद्गदवैवण्यैरभिनेयो भवेदयम् ॥ ११. footuप्रायं सोपालम्भवचनं च न विरुद्धम् । सामोपक्षेपयुतं सविप्रलम्भकृतं नर्म ॥ ६,९. भारतीये ? उचिते वासके या तु रतिसंभोगलालसा । मण्डनं कुरुते हृष्टा सा स्याद्वासकसज्जिका ॥ वासोपचारेणात्यर्थ भूषणग्रहणं भवेत् । रशनानूपुरप्रायं स्वनवञ्चैव यद्भवेत् ॥ २९. भारतीये २४.२०५ उत्थापितगृङ्गारं निरुद्धकरुणं निवृत्तवीररसम् । हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात् ॥ १४. भारतीये २३.४९ अमरुशतकम् १३४ Stanza Source उत्पातवातवर्षाशिवाजिमत्तमतङ्गजेः । प्रियाप्रियश्रुतिभ्यां च स्यादावेगोऽतिसंभ्रमः ॥ धूमाकुलितनेत्रत्वमङ्गसंकोचधूनने । अतिक्रमणमित्यादिरनुभावो भवेदिह ॥ २. उरूत्तरपदादौपम्ये इति ऊङ् प्रत्ययः । ६८. पा. ४.१.६९ ऊहापोहति चातुर्य कार्यकौशलसंयुता । यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके । विलीयमानेवानन्दात् रतारम्भेऽप्यचेतना । एकस्यैवानुरागश्च तिर्यम्लेच्छगतोऽपि वा । १५. दशरूपके २.१८ योषितो बहुसक्तिश्च रसाभासः त्रिधा मतः ॥ ४. एकायत्तोऽनुकूलः स्यात् । कण्ठस्तम्भितबाष्पवृत्तिकलुषमिति । ११. १३. शाकुन्तले ४.५ 96. पा. २.३.६५ कर्तृकर्मणोः कृति इति कर्मणि षष्ठी । कार्यनिस्तरणादेव व्यापच्या राजदोषतः । चौर्यग्रहात् विषादः स्यान्मनसः सत्वहीनता ॥ वैमनस्यमनुत्साहः सृक्षिणोः परिलेहनम् । उपायान्वेषणं मूर्च्छी श्वसितं मुखशोषणम् ॥ शयनं ध्यानमित्यादिरनुभावो भवेदिह ॥ कालाक्षमत्वमौत्सुक्यमप्राप्तेरिष्टवस्तुनः । संतापः शयनं चिन्ता निःश्वासो गमनोद्यमः ॥ इत्याद्यैरनुभावैः स्यादनुमेयमिदं बुधैः । कालाध्वनोरत्यन्तसंयोगे । कोपात्कान्तं पराद्य पश्चात्तापसमन्विता । ५७. क्रुधद्रुहेर्ष्यासूयानां यं प्रति कोप इति चतुर्थी । ५०. १४. ३७. पा. २.३.५ पा. १.४.३७ १३५ Appendix C Source Stanza क्रोधाश्रुहर्षभीत्यादेस्संकरः किलकिञ्चितम् । ४. दशरूपके २.३९ खेदयेद्दयितं कोपादधीरा परुषाक्षरैरिति । ९. दशरूपके २.१७ गूढविप्रियकृच्छठः । ४,९. दशरूपके २.७ चलितं भयमंभ्रमम् । ४,७९. चक्षुः प्रीतिर्मनःसङ्गः संकल्पोऽथ प्रलापिता । जागरः कामर तिर्लज्जात्यागोऽथ संज्वरः ॥ उन्मादो मूर्च्छनं चैव मरणं चरमं विदुः ॥ ५७. चेतःसंकोचनं नीडा मुखरागस्तवादिभिः । ३६. छत्रनेत्रप्रतीचा नर्मगर्भोऽर्थहेतवे । १५, १७. दशरूपके २.५२ ६. दशरूपके २.२५ दशरूपके ४.६२ १४, २१. दशरूपके २.५८ जाड्यमप्रतिपत्तिः स्यात् इष्टानिष्टक्षणादिभिः । ९७. ज्ञातेऽन्यासङ्गविकृते खण्डितेयकषायिता । १६. तत्र चाटुवचः साम भेदस्तत्सख्युपार्जनम् । तत्र प्रणयमानः स्यात् कोपोपहतयोर्द्वयोः । तत्र वासकसज्जा वा विरहोत्कण्ठितापि वा । स्वाधीनभर्तृका चैव कलहान्तरिता तथा ॥ खण्डिता विप्रलब्धा च तथा प्रोषितभर्तृका । तथाभिसारिका चैवमित्यष्टौ नायिकाः स्मृताः ॥ भारतीये २४.२०३ - २०४ तर्जनीमध्यमामध्ये पुङ्खोऽङ्गुष्ठेन पीड्यते । यस्मिन्ननामिकायोगात् स हस्तः कटकामुखः ॥ १. तारकादित्वात् इतच् । तुल्यो नैकत्र दक्षिणः । १७. पा, ५.२.३६ २३. स्वतलोर्गुणवचनस्येति पुंवद्भावः । २२,४२. वार्तिकं पा. ६.३.३५ अमरुशतकम् Stanza १३८ Source मुहुंरङगालेसंवृताधरोष्ठं प्रतिषेधाक्षर विक्लवाभिरामम् मुखमं स विवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुंबितं तु ॥ ३५ शाकुन्तले ३.२४ मूढाल्पापडनिर्भाग्या मन्दाः स्युः । यत्र स्नेहो भयं तत्र यत्रेय मदनस्ततः । चतस्रो योनयः तस्याः कीर्त्यन्ते तान्निबोधत ॥ चैमनस्यं व्यलीकं च विप्रियं मन्युरेव च । ३० इत्यमरः एतेषां संप्रवक्ष्यामि लक्षणानि यथाक्रमम् ॥ ७ भारतीये २४.२५५-२५६ निद्राखेलालसगतिं सचिह्नं सरसव्रणम् । एवंविधं प्रियं दृष्ट्वा वैमनस्यं विधीयते ॥ बहुशो वार्यमाणोऽपि यस्तु तत्रैव दृश्यते । २४-२५७ "" संघषीत्तत्र मात्सर्यात् व्यलीकमुपजायते ॥ २४-२५९ " जीवन्त्यां त्वयि जीवामि दासोऽहं त्वं च मे प्रिया । उक्तवैवं योन्यथा कुर्यात् ता वै विप्रियं भवेत् ॥ २४-२६१ " प्रतिपक्षसकाशाद्यः सौभाग्यैकविकत्थनः । उपसर्पेत्साचिह्नश्च मन्युस्तत्रोपजायते ॥ २४-२६३ " यथाकथंचित्सादृश्यं यत्रोद्भूतं प्रतीयते । काव्यादर्शे २.१४ उपमा नाम सा या लक्षण नेपथ्यविशेषचित्रा सुसंयुता या बहुनृत्यगीता । कामोपभोगप्रवणोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति ॥ ५ भारतीये २२.४७ युक्तिप्रयुक्तिमद्वाक्यं वाक्योपवाक्यमुदाहृतम् । ५० युगपन्नैकधर्माणां अभ्यासश्च मतो यथा । ६१ काव्यादर्शे १.९७ योर्थकामाव पाकृस्य धर्ममेवोपसेवते । पक्कं क्षेत्रं परित्यज्य अरण्यं कर्षतीव सः ॥ रभसत्रासहर्षाद्यैः कोपभ्रंशो रसान्तरम् । ल्यब्लोपे पञ्चमी । ६७ नीतिवाक्यामृते (?) २४,८० दशरूपके ४.६३ वार्तिक पा. ९.४.३१ १३६ वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती । वालेतं तन्निवृत्तस्य भूयस्तस्यावलोकनम् । वार्ता संभाव्ययोः किल इत्यमरः । विकस्वरकपोलं यदपाङ्गोन्मुखतारकम् । अलक्ष्यमाणदर्शनं स्मितं धीरजनोचितम् ॥ वेणी नदीवा कचोच्चय इत्यमरः । Appendix C Source Stanza -८१ शाकुन्तले १-२४ ७ इत्यमरः २६ १६ इत्यमरः व्यक्ताङ्गो निर्भयो धृष्टः । ( व्यक्ताङ्गवैकृतो धृष्टः 1 ) १० दशरूपके २.७. शङ्कानिष्टागमोत्प्रेक्षा विभावोऽस्या निरूप्यते । चौर्यराजापराधात्स्यादकार्याद्ग्रहणं नृणाम् ॥ अनुभावो भवत्यस्यां वैवर्ण्य टकलेहनम् । अन्योन्यादर्शने यत्नो वीक्षणं च मुहुर्दिशाम् ॥ श्रमः खेदोऽध्वमृगयायुद्धवाहादिरोहणैः । संभोगनृत्यशस्त्रास्त्रव्यायामाद्यः प्रजायते ॥ निश्वासः स्वेदसीत्कारः संकोचो मुखनेत्रयोः । शीतवातोदकच्छायापेक्षासंवाहनानि च । अङ्गमोटनमित्याद्यैरनुभावैः स लक्ष्यते ॥ संलीना स्वेषु गात्रेषु त्रस्ता दिक्प्रेषितानना । अवगुण्ठनसंवीताभिगच्छेत्कुलजाङ्गना ॥ सन्धाय सुमनोबाणं कर्षन्तीमैक्षवं धनुः । जगज्जैत्री जपारक्तां देवीं वश्यमुखीं भजेत् ॥ । सत्राष्पमन्दसंचारा शोकदीना हगीरिता । संभोगो विप्रलम्भक्ष शृङ्गारो द्विविधो रसः अयोगो विप्रयोगश्च विप्रलम्भोऽपि स द्विधा ॥ विप्रयोगस्त्रिधा मानप्रवासकरुणात्मकः । अत्र मानो द्विधा सोऽयमीष्याप्रणयपूर्वकः ॥ २९ २९ भारतीये २४.२२० १ त्रिपुरसार सिन्धौ ( ? ) १९. भारतीये ८.५५ ( ? ) अमरुशतकम् १४० Stanza Source सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिमन्यते । तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः ॥ साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः । ३१ एतैः षड्भिरुपायैस्तु कुर्यान्मानापनोदनम् ॥ ६,८० दशरूपके ४.६१ सावहित्यादरोदास्ते रतौ धीरेतरा कुधा । निर्भर्त्स्य ताडयेत्कान्तं मध्या धीरेव तां वदेत् ॥ १०, २८ दशरूपके २.१९ सेयः कलह निष्क्रान्तो यस्या नागच्छति प्रियः । सा पश्चात्तापसंप्राप्ता कलहान्तरिता भवेत् ॥ चिन्तानिश्वासखेदैश्च हृत्तापाभिनयेन च । सखीनां संप्रलापैरप्यात्मावस्थावलोकनैः । मुग्धा दैन्याश्रुपातैश्च रोगस्यागमनेन च । विभूषणतनुत्वेन दुःखेन रुदितेन च ॥ खण्डिता विप्रलब्धा च कलहान्तरिता भवेत् । तथा प्रोषितकान्ता च भावैरेवं प्रयोजिता ॥ १४,४८ भारतीये २४.२०८-२११ स्त्रीणामीयकृतः कोपो मानोऽन्यासङ्गिनि प्रिये । ४ दशरूपके ४.५९ स्फुरत्सक्लिष्टपक्ष्माग्रा सुखविश्रान्ततारका । मुकुला दृष्टिरानन्दात् हर्षो मनःसमुल्लासो गुरुदेवमहीभुजाम् । प्रसादात् प्रियसङ्गाच्च भवेदिष्टार्थलाभतः ॥ मुखनेत्रप्रसन्नत्वं प्रियोक्तिपुलकोद्गमैः । गात्रोपबृंहणस्वेदसंश्लेषैः सोऽभिनीयते ॥ १२ हास्येनैव सशृङ्गारभयेन विहितं त्रिधा । २९ दशरूपके ६.४९ हित्वा लज्जां समाकृष्टा मदेन मदनेन वा । अभिसारयते कान्तं सा भवेदभिसारिका ॥ २९,६८ भारतीये २४.२११ APPENDIX D Important variants in Arjuna, Ravicandra and Rudrama and critical comments. 1. (a) Arj, Ravi, Rdr 'खटकामुख • and (b) अम्बिकायाः • 3. (b) Arj, Ravi and Rdr स्वेदाम्भसः शीकरैः; (d) Arj, Rdr हरिहरस्कन्दादिभिर्देवतैः ; it should be borne in mind that Skanda worship is very old, while that of Brahman is comparatively modern. 4. (a) Arj संदष्टेऽधरपल्लवे (c) Arj, Ravi, Rd Fris remarks that is more refined and suitable; the context, however, seems to favour zuá = agðfac♡y - kisses snatched in passionate delight; is an after-effect. 6. ( a ) Ravi निक्षिप्य निक्षिप्य While विक्षिप्य means in different directions, would indicate only one direction viz. downwards; विक्षिप्य is certainly more expressive and suitable. 7. ( a ) Arj भवतैवेयं; Ravi, Rdr भवता चेयं (c) Arj दुःसह एव. 9. (a) Ravi नार्यस्तन्वि हठात् . A woman would not address her companion as which expression would sound proper in the mouth of a lover. Moreover, as Fris remarks, it suppresses a very characteristic feature of woman: out wardly kind but in reality false, and so they allure the lover from other women. हठात् unnecessarily strengthens हरन्ति ; there is no question of force. (b) Arj, Ravi, Rdr मुधा. Friš remarks that किं च रोदिषि पुनः is more expressive, involving slight irony towards the inexperienced girl who अमरुशतकम् 95282 १४२ cannot keep her lover. (c) Arj, Ravi, Rdr तादृक् पतिः (d) Ravi वर्करकर्करैः. He explains : - वर्करः तहगः पशुः तदर्थं कर्करः :; he is to be subjugated with leathern thongs like some restive young animal! Vema interprets the last line thus : नः बर्बरकर्कशैः परुषकठिनैर्वचनैरिति शेषः किं प्रयोजनम् । प्रियशतैराक्रम्य विक्रीयते स्वाधीनः क्रियते । Of what use are our harsh and hard or unpalatable words? He is to be won over only by a hundred sweet complimentary words. I have followed Arj in my translation. 10. (b) Arj, Rdr वासनिकेतनं ; Ravi केलिनिकेतनं; Arj, Ravi, Rd. According to Fris-means-she brings her lover before the court of her companions on her own initiative. The other recensions stress a secondary event through the reading सायं. 11. (c) Ravi निपतद्वाराश्रुणा पीत is replaced by धारा to avoid the difficult पीत. Arj explains निपतत् सत्, पीतं अपह्नुतं अश्रु येन. In some anthologies पीत is read as स्फीत. पीत is most evidently a Lectio Difficilior. 12. (b) Arj, Ravi, Rdra (d) Arj, Ravi, Rdr यत्कञ्चुके संघयः. Fris remarks: the girl does not want to ask for advice as this reading implies; it is only an involuntary sigh. 13 (a) Arj, Rdr ततोऽपि परेण वा. परे • later'. The adverb is evidently rarer and seems to have been replaced by the better known परेण वाह्नि ; Ravi has the metrically as Fris point à out. (b) Ravi. defective expression प्रिय að, en means "when the day comes", i. e, in the morning, rather than when the whole day nassos. १४३ perhaps a mislection. सबाध्पगलज्जलैः । Appendix D (d) Arj, Ravi, Rdr बालालापैः 14. (c) Arj, Ravi, Rdr संरभसं ध्वस्त प्रेम्णि ( cd) Ravi व्यपेतघृणे जने……. चेतः प्रयाति. ' Probably the similarity of करोति करोमि किम् led the copyist to make the change, to avoid two forms of the same verb- Fris. 15. (b) Ar] श्रुत्वैव तारं वधूः, Ravi तस्यापहारं वधूः . She puts a ruby in its beak as an offering or a sacrifice! Rdra तारं वधूः (c) Ravi कर्णालङ्कृतिपद्मरागशकलं ; Arj चञ्च्वाः पुरो Rdr चञ्चोः पुढे, (d ) Arj, Ravi, Rdr प्रकरोति. 16. (b) Ravi चटुल त्वयेह नयता - " This reading is evidently secondary - to be understood as due to a desire for an exact grammatical construction: striving for a clearer form is responsible for the change'- Fris. (c) Arj, Ravi, Rdr c व्यतिकरोन्मृष्टाङ्गरागारुणं (d) Arj, Ravi, Rdr मलतैलपङ्कशबलै ० 17. (a) Arj, Ravi, Rdr. एकत्रासनसंस्थितिः (b) Arj ताम्बूलाहरणच्छलेन ; (c) Ravi आलापोऽपि न विश्रुतः ; Rdr आलापोऽपि न विस्मृत . ; 18. (a ) Arj, Ravi एकत्रासनसंस्थिते (b) Arj, Rdr निमील्य विधाय • he covered her eyes is more explicit, though निमील्य conveys the same meaning. (c) Arj, Rdr ईषद्वक्रितकन्धरः Ravi ईषद्वक्रिमकन्धरः ; there is no reason to believe that वक्रिम may be the oldest reading as Fris does. Arj, Ravi सपुलकः ; Rar सपुलकं; सपुलकप्रेमो० refers to the girl and is perhaps better than the reading of Arj and Ravi. 19. ( a ) Arj, Rdr चरणपतनप्रत्याख्यानप्रसाद ० (b) Arj, Rdr • कितवाचारेत्युक्ते ; Ravi • चारेत्युक्त्वा (c) Arj स्तनार्पितअमरुशतकम् हस्तया; Ravi Rdr स्तनस्थितहस्तया (d) Arj, Rdr Ravi has the hypermetrical • सलिलच्छलाइ दृष्टिः; निवेशिता. 20. (a) Arj, Rdr °तरावनद्व ; Ravi • तरावरुद्ध ० Rdr स्वमपीह वारयति ; Ravi सुममपीह वारयति स्वपितिच्छलेन. १४४ सलिलच्छन्ना ; Ravi सखीषु (c) Arj, (d) Ravi 21. (b) Arj, Rdr अन्योन्यं हृदय • (d) Arj सहासरभसं व्यावृत्तकण्ठग्रहः ; Ravi सहासरभसं व्यासक्तकण्ठग्रहं ; Rdr सहासरभसं कण्ठग्रहोऽनुष्ठितः ; Arj. explains अमने मानकलहे कण्ठग्रहः किल निवृत्त आसोत् इति हेतोः व्यावृत्त इति भङ्गविशिष्टस्यैव मानकलेरिदं विशेषणम् । . So व्यावृत्त is the opposite of निरृत्तः ; as the mutual wrath was broken, they embraced in passion and in laughter; it is a clear case of Lectio Difficilior and hence the variants in Vema, Ravi and Rdr (a) Arj, Rar स्थैयै समालम्बितं. Fris remarks that as the first and third persons alternate, can be accepted without hesitation; but the reading in Arj and Rdr seems to be a Lectio Difficilior. 22. f b) Ravi, Rdr किं मामालपती (d ) Arj, Ravi, Rdr बाष्पस्तु मुक्तस्तया .' 23. (a) Arj कोपपराङ्मुखं ग्लपितया ; Ravi • पराङ्मुखं शयितया; Rdr पराङ्मुखं शठतया (d) Arj मा भून्म्लान. 24. (a) Arj, Rdr (c) Arj, Ravi, Rdr स्थितस्तत्क्षणात् स्तनयुग ० (d) Arj, Rdr तद्विस्मृतम् ; Ravi तन्व्यापि तद् विस्मृतम्, • तस्याश्च 25 (b) Arj, Rdr तद्वीटिकासंस्पृशि ; Ravi तद्वीटिकां संस्पृशि ; वेणिका explained as बन्धनरज्जु is quite unusual; वीटिका is the normal expression for the knot of the bodice. (c) Arj, Rdr • सस्मितसखी ० ; Ravi सस्मितमुखी ०. ० . १४५ Appendix D 26. Ravi has कार्कश्यं गमिते etc. for (b) and रुद्धायामपि वाचि etc. for (c). 27. ( a ) Arj, Ravi, Rdr सा पत्युः प्रथमेऽपराधसमये (d ) Arj, Rdr लुठल्लोलोदकैः. 28. (a) भव्यालापै: of Ravi appears to be a better reading and probably an improvement and hence not the original reading. Rav अलं खलु गम्यतां ; (c) Ravi तथाभूतं प्रेम (d) Rdr प्रकृतिकृपणे. 29. (b) Ravi कणन्मणि, (c) Ravi has the metrically defective प्रियमभिसरसि मुग्धे त्वं समाहतडिण्डिमा; Rdr मुग्धे समाहितडिण्डिमा (d) Arj, Ravi त्रासोत्कम्पं ; adverb in place of the predicative adjective ; Rdr दिशः परिवीक्षसे, 30. ( a ) Rār • रुपागतोऽसि जनिता चोन्निद्रता (b) Arj गौरवं व्यपगतं प्रोत्पादितं ; Ravi मन्दायां मयि गौरवव्यपगमादुत्पादितं ; Rdr मन्दाया मन गौरवं व्यपगतं प्रत्यागतं (c) Arj, Rar किं तद्या कृतं त्वया ; Ravi किं मुग्धेन मया कृतं रमणधीर्मुक्ता त्वया (d) Ravi दुःस्थं तिष्ठसि ; this expression is proper in speaking of illness. This stanza is an instance of how the original reading is corrupted in the course of transmission so as to become thoroughly unintelligible, if not meaningless ! Simon reads ( c) as किं मुग्धे न कृतं त्वया रमणभीर्मुक्ता मया - So Fris interprets it thus : किं न कृतं त्वया ( supply मनसि ) what have you imagined? His translation is "my eyes do not know sleep, because you do not come until morning. I mean nothing, because you have destroyed all my repute, wretched as I am. • What is it you have invented, my beauty ? ' 'I am no longer afraid of my lover (i. e. you)-go. Are you sick ? ' • You will hear what medicine 1 take अमरुशतकं १४६ to-day.'" Thus, according to Fris, this is a dialogue. Ravicandra reads:-- किं मुग्धेन मया कृतं or किं मुग्धे न मया कृतं the latter according to Simon, and the former according to Ravi's Comm.---कान्तः प्राह किं मूढेन मया कृतम् । * Fool that I am, what have I done? To which she replies: त्वया ---." to not behave as a loving (husband). " The guilty husband interrupts the words of reproach by a weak defence: What have I done? The interpretation and readings of Arj. are the best. There is double entendre in the first two lines, and very fine sarcasm; he has done everything for her, ( किं तत् यन्न कृतं त्वया । ) SO that she has no fear of death; he should not worry; he will know by and by what she would do towards her cure. Thus the conception of the whole poem becomes a monologue, according to Arj, and this appears to be the original reading, with its rich content, its fine sarcasm, and its double entendre--not understood by later commentators including Vema. 31. (a) Arj, Ravi, dr Rar सर्वे सम प्रस्थिता (c) Arj, Ravi, (d) Arj, Ravi, Rdr सार्थः किमु त्यज्यते. 32. (b) Ravi प्रेमावासितया ; Arj, Ravi मया सरलया. 33. (a) Arj, Ravi, Rd (b) Ravi यत्र ETE: प्रसादः । Arj remarks that the omitting of the anaphora ( उपक्रमभङ्ग ); so Ravi gives यत्र sake of an anaphora (c) Ravi वैषमं पश्य. destroys for the 34. ( a ) Ravi, Rdr जहिहि कोपं ; • It is possible मौनं read by mistake for H and replaced by the word ✓ -Fris. was ร ० s १४७ Appendix D 35. (a) Arj, Rdr oमोद्भूतरोमोद्गमा (b) Arj, Ravi, Rdr च्छ्रीमनितम्बाम्बरा this is certainly more poetic than • काञ्चीप्रदेशाम्बरा (d) Ravi, Rdr मनसि मे लीना. 36. (c) Arj, Ravi, Rdr न शक्नोत्याख्यातुं. This is better as it secures symmetry; the fourfold action is described by the four verbs, नमयति, अपहरति, शक्नोति and ताम्यति; however the four verbs are in an asyndetic series; this defect is removed in Vema's text. 37. (a) Rdr नो यातोऽनुनयेन (b) Arj विषह्य विषमं ; Rdr त्रिमुह्य विषमं (c) Arj मुखे निहितयोः (d) Arj स द्वाम्यामतिविस्मृतव्यतिकरो मानो ; Rar स द्वाभ्यामपि विस्मृतव्यतिकरो मानो. 38. (a) Arj, Ravi, Rdr प्रेमाबन्धे. 39. (a) Arj, Rdr रत्युत्कण्ठा ०; Ravi • रुत्कण्ठार्तिश्लथी 40. (b) Ravi, Rar पयोधरयुगेन. 41. (a) Arj, Rdr शापिते; Ravi शायिते. (e) Arj • त्यतितमामुद्दामहासं; Rdr • त्यतितरामुच्छम्य हास्य - explained as हास्यं निवार्य. Fris remarks that the accumulation of three adverbs to be joined to आलिङ्ग्य ( आश्लिष्य ) is surprising especially the emphasis of the strong through yet another word अतितमां (d) Arj • आश्लिष्य ; the reading is better, as it avoids the repetition of which is already used in (b ) above, Simon reads (c) दुष्कर एष where एष refers to सङ्गम ; Fris remarks that appears to be norma lised; the former evidently is a Lectio Difficilior. 42. (c) Arj, Ravi प्रतीपवचनं सख्या सहाभाषते -- adverb in place of the predicative adjective. (d) Ravi तस्यास्तिष्ठतु ; अमरुशतकम् १४८ as the lover is speaking about his beloved, the emotional तन्व्याः is more suitable than the neutral तस्याः 43. (a) Arj, Rdr यावन्त्येव पदानि ; thus Arj, and Rdr have a strict correlation यावन्त्येव... तावन्त्येव ; Ravi शिक्षिता; • न्यलीकपिशुनै explained as मिथ्यादुष्टैः (b Arj, Rdr which is stylistically very similar. ( (c) Arj प्रारेभे, perfect, which is unique in अमरु; Ravi पुरतो; Rdr J this is unnecessary, as we have पत्युः पुरः already; SO this sounds like an enforced emphasis; Ravi मनसिजस्याज्ञा 44. (b) Arj कोपाञ्चितभ्रूलतं; Ravi किञ्चिन्नतभ्रूलतं ; Rdr किं चाञ्चितभ्रूलतं ; Arj comments कोपशब्दप्रयोगेण बहुमानरोष एव पोत्रं प्रापितः । तस्मात् ' किं चाञ्चितनूलतम् ' इति यत्कैश्चित्पाठान्तरं कृतं तद् व्यर्थश्रमपर्यालोचितमरमणीयं च मन्यामहे । (c) Arj, Ravi, Rdr बाप्पाम्बुपूर्णेक्षणं ईक्षणं which is synonymous with चक्षुः is somewhat confusing, though Arjuna explains : बाप्पाम्बुना पूर्णा संवरणायोपकान्ता ईक्षणक्रिया यस्य तत्तथोक्तम् । 45 (a) Ravi • तानवं कथमिदं ; Arj कस्मादकस्मादिदं ; Rdr कम्पश्च कस्मादयं; अकस्मात् does not appear suitable; ' secondary readings are less expressive and weaken the text. Arj gives only two questions instead of three'—Fris. (c) Ravi स्वभावजमिति (d ) Ravi, Rdr चलितया; she left with a sigh; वलितया would mean she turned with a sigh. - 47. ( a ) Rdr • क्षीबाभिचार्य प्रिया explained as मां संकेतं चालयित्वा (c) Arj, Ravi मां मुञ्च मुञ्चेति सा. As Fris remarks, after the pause मुञ्चेति, the demonstrative सा is better. (d) Arj कोपप्रस्फुरिताधरा ; Ravi कोपात्प्रस्फुरिताधरा ; Kavi विस्मयेते. १४६ 48. (a) Ravi दुजांतीनां. Appendix D 49. (a) Ravi संभृतां वीक्ष्य दिष्टया (d) Ravi तदनुकृतवती... यत्र. 51 (b) Ravi वदनविधुतिः ; Rdr वदनविहृतिः ; several mss give still other readings like विरतिः, विकृतिः so that the passage has been corrupted for a long time. 52. (a) Arj, Ravi लोलै: ; Rdr पादप्रणामैः प्रिया; mark the onomatopoetic effect लोलैर्लोचन० (b) Arj, Ravi अन्यास्ता ; Rdr धन्यास्ता ; by अन्यैः, adjective to प्रियैः, is meant by other pleasant things'. (c) Arj, Ravi, Rdr पुण्याहं ; Rdr तव मङ्गलं ; Arj, Rar सुदिवस: ; Ravi सुदिवसं - but he explains पुण्याहमस्तु, सुदिवसोऽस्तु - the acc. सुदिवसं is hard to defend. (d ) Arj, Rar यत्स्नेहोचितमीहितं प्रिय मया तन्निर्गतः श्रोष्यसि. While is to be inferred in Vema's text, this expresses the grammatical relation more exactly, with proper correlation expressed by यत् - तत् . 53. (a) Arj, Ravi, Rdr न द्वारदेशेऽर्पिता (b) Arj स्वयं निपतितं ; Ravi पादतले तया निपतितं ; Rdr पादयुगे तया निपतितं; (d) Ravi बद्धः प्रियः . 54. a) Arj वामस्तनूकुरुते तनुं ; Ravi, Rdr वामस्तनुं कुरुते तनुं ; कामो वामः is better, since that is the usual expression, and secures the effect of alliteration. (b) Arj, Rdr • दक्षश्रायं ; Ravi • दक्षश्वासौ ; स्वैरं in Vema - meaning wilfully — wilfully merciless - is more emphatic. 55. (c) Arj तया पक्ष्मप्रान्तध्वजपुट०; Rdr तया पक्ष्मप्रान्ते धृतपुटनिरुद्धेन महता. 56 (b) Arj प्रतिवचनवत्यानतिमति ; Ravi प्रतिवचनमुच्चैः प्रणमितं ; Rar प्रतिवचनमम्लानविनतिः explained as वचनं वचनं अमरुशतकम् १५० प्रति सहर्षनम्रता कृता (c) Arj, Ravi, Rdr न दृष्टेः शैथिल्यं मिलन ; Rdr मिलन इच; न दृष्टिः शैथिल्यं भजते is too formal to satisfy us. (d) Arj, Rdr निगूढान्तः कोपा; Ravi निगूढान्त:कोपात्; Arj and Rdr take it as an attribute of संवृतिः which as Fris remarks is too explicative. The reading संप्रतिरियं of Simon is indeed a case of mislection and not of Lectio Difficilior; for a majority of Mss of Vema consult. ed by us give the reading संवृति: . 57. (b) Arj दृशं सुरचितां; Rdr दृशं सुरुचिरां; Rdr नो लजया (c) Arj, Rdr लोकोऽप्येष (d) Rdr दीर्घोऽनुरागानल:. 58. (a ) Arj, Ravi, Rdr श्रुत्वा नामापि यस्य ; Rdr जायतेऽङ्गं समन्तात् (c) Ravi Arj, Ravi, कण्ठग्रहणसरभसस्थायिनि (d) Rdr भग्ना नो मानचिन्ता ; Arj Rdr मयि पुनर्वज्रमय्यां कदाचित् ; Ravi कदा नु ; Arj interprets भग्ना = निन्द्या and he remarks-यस्मिन्नवसरे चुम्बनं युज्यते तस्मिन्नहं मानं करोमि । accursed thought of sulking comes to me at a time when I should be prepared for a kiss! Arj considers this stanza as spurious - अयमपि श्लोकः प्रक्षेपक इब संभाव्यते । परं विरुद्धो नास्ति । The 59. (c) Arj दुर्जनैः प्रलपितं कर्णेऽनिशं ; Rdr दुर्जनैः प्रलपितं कर्णे विषं (d ) Arj, Rdr दुःखानुवर्त्याः पुनः; this is certainly superior to दुःखानुवृत्या ; Arj explains दुःखेनानुवर्तितुं शक्यन्ते । दुराराध्या इत्यर्थः । 62. (a) Arj वियोग विधुरं ; Arj सालसं ; Arj explains : सालसमित्यत्रालसपदं भावप्रधानम् । तेन सालस्यमित्यर्थः । ; Rdr लम्बालकान्तं मया (b) Arj जातकान्ति रभसप्राप्ते ; Rdr संभूय क्षणतः सुकान्ति सरसं प्राप्ते (c) Arj रतिक्रेलिकालसरसं ; Rdr रतिकेलिकालरभसं 1 d) Arj • द्यत्पीतं ; Arj वदनकं वक्तुं न तत्पार्यते Rdr वदनकं तत्केन विस्माते. १५१ 64. (a) Arj, Ravi, Rdr Ravi, Rdr Appendix D चिन्तामोहविनिश्चलेन (b) Arj, प्रत्याख्यानपराङ्मुखः (c) Arj, Ravi, Rdr प्रवृत्तोऽधुना ; गन्तुं प्रवृत्तः शठः illustrates the mutual influence of similar passages; we have the same expression at the end of the hemistich in 53, and 70. (d) Arj, Ravi निरीक्ष्य सुचिरं जीवाशया वारितः ; Rdr निरीक्ष्य सुचिरं जीवेशया वारितः Arj श्वासोत्कम्पिकुचं ; Ravi Rdr श्वासोत्कम्पकुचं . ; 66, (a) Arj, Rar गृहीता धम्मिल्ले सखि स च मया गाढमधेरे ; this reading heightens the poetic effect with the very fine figure of speech तुल्ययोगिता much more than the prosaic reading of वेम. 68. (b ) जनः प्रियो मे ; प्राणाधिको ; Arj, Ravi, Rdr Arj, Ravi, Rdr one Ms of Arj's commentary gives प्राणाधिपो the less usual reading which may have been replaced by प्राणेश्वरः (c) Arj बत कथं . 69. (a ) Arj, Rdr लोलद्भ्रूलतया ; Arj, Rdr • न्यासेऽवधूतं ; (b) Arj, Rdr ० स्तद्वृत्तान्त निरीक्षणे (c) Arj, Rdr कोपाताम्रकपोल भित्तिनि; Arj, Rdr दृष्टया गतः पादयो ०. • - we 70. (a) Rdr दृष्टः कातरया दृशा द्रुततरं; b) Arj Ravi, Rdr पश्चादंशुकपल्लवेन ; in 47 (b) विधृता बाला पदान्ते मया have a locative; so पल्लवे locative, is better; with the instrunental, four participles ( दृष्टा, याचिता, विधृता, आलिङ्गिता ) would be asyndetically joined. (c) Arj, Ravi, Rdr यदा समस्तमघृणो; with यदा the construction is clear - but that is no reason why should be considered as secondary as Fris does. 71. (b) Ravi नयनयोस्ताम्बूलरागोदयः ; अपरः, out of place, peculiar, seems to be a Lectio Difficilior, and hence अमरुशतकम् १५२ original. The husband returns in the morning, with the marks of a night's escapade. 72. ( (a) Arj, Rdr यदि प्रिये पुनरहं ; Arj मानस्य वान्यस्य (b) Arj गृह्णीयां शटदुर्नयेन Rdr The वा ; Rdr मानस्य चान्यस्य वा मनसा (c) Arj तत्तेनैव विना शशाङ्कववलाः स्पष्टाट्टहासा ; शशाङ्कधवलस्पष्टाट्टहासा (d) Arj, Rdr एको वा दिवसः . entire conception of the stanza is changed in Arj and Rdr; as Rdr remarks - this is an oath which the Lady takes - कापि नायिका सखीमुद्दिश्य शपथं करोति । -So if she were to mention anger or any other evil thought about her lover, then may she be condemned to pass without him bright nights, laughing, as it were, with the moon-light, or a single day in the rainy season darkened by clouds: referring to the well-known poetic convention that moon-lit nights or cloudy days are fatal to a lover who is severed from his beloved. Cf. मालतीमाधव - दाहप्रेम्णा सरसबिसिनी पत्रमात्रान्तरायः ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान् . 74. (d) Arj, Ravi, Rar बाला चिरं चुम्बिता In 80 (d) we have तेनाभवच्चुम्बिता - so here is a case of the mutual influence of similar passages. 75 ( a ) Arj कैच मुग्धे ; Ravi, Rdr कैव कान्ते ; वामता नैव कान्ते - m -must be interpreted as an interrogation; hence is better. (b) Ravi सन्मार्गस्थे; Arj, Rdr कोऽपराधोपरोधः why do you worry over his guilt ? (c) Arj, Rdr परिजनकथाकोमले कोपवेगे ; Ravi परिजनकथाकोपवेगोपशान्तौ ; mark the effect of euphony in Arj and Rdr's reading. (d) Ravi न स्थितं न प्रयातं ; this, as Fris suggests, is probably because या stands in opposition to स्था; cf. न ययौ न तस्थौ. १५३ Appendix D 76. (a) Arj कृतप्रत्याख्याने ; Ravi has the metrically defective कथमपि प्रत्यावृत्ते प्रिये (b) Ravi प्रकल्पितमश्रु तत् ; the girl was shamming and lamenting ( क्रन्दितं ; the combina tion of these two actions कृत्वा व्याज and अश्रु कल्पितं is not understood; but she shams and pretends not to have heard is most suitable-Fris. (c) Arj, Ravi ● श्रोत्रप्राप्तिप्रमादससंभ्रमं ; Rdr • श्रोत्रप्राप्तिप्रसादससंभ्रमं explained as अक्षमसखीश्रवणावधानसभयं (d) Arj विगलितदृशा ; Ravi प्रचलितदृशा ; Rdr विचलितदृशा. 77. Arj, Rdr गाढा श्लेष ; as, however, गाढ is repeated in the third hemistich ( गाढौप्रग्रह ० ) पश्य is better. Rdr • पुञ्जप्रसङ्गात् this also seems to be Arj's reading as he explains • चन्दनपुञ्ज प्रसञ्जनात् (b) Ravi कोमलाङ्गि कठिने ० -परुषा is more suitable for a bed covered with sandal-powder ; 'कठिना was suggested through the influence of the preceding कोमलाङ्गि which could evoke the opposite idea कठिना' - Fris. (c) Arj, Rdr गाढौष्ठग्रह पूर्वमाकुलतया. 79. (c) Arj मानावेशात् ; Ravi, Rar मानोद्रेकात् (d) Arj निरन्तर मीक्षिता; Ravi has the hypermetrical ससंभ्रममुदीक्षिता. 80. (a) Rdr वनितया निःशङ्क ० (b ) Arj, Ravi, Rdr कश्चित् केसर • (c) Ar], Ravi, Rdr मुग्धा ; Ravi, Rar कुड्मलिताननेन दधती ; Ravi तस्य सा ; Rdr स्थिता तत्क्षणं (d) Arj धूर्ततयाथवा ; Ravi धूर्ततया च वेपथुमती ; Rdr धूर्ततया कपोलफलके; Arj, Ravi, Rdr तेनानिशं चुम्बिता. ० 81. (a) Arj तथाभूद ० ; Arj प्रथममविभक्ता ; Ravi नियतमविभिन्ना (b) Arj ततो न त्वं Arj, Rdr • नहमपि हताशा प्रियतमा; Fris remarks that वयमपि हताशा: - pl. - is a Lectio Difficilior and hence belonged to the archetype. (d) Arj, Ravi, Rdr मयातं. १५४ 82. (a) Arj, Ravi, Rdr नेतुमखिलः कालः (d) Ravi ननु स मे ; Rd स्थितोऽयमधुना ; ननु स मे is more forceful and hence. a better reading.]; 83. (a) Arj वार्षिका ० To (b) Arj लम्पटरटद्०, Rdr • लम्पटपतद्० (c) Rdr नन्वेषा तनु० (d) Rdr कण्ठध्वाननिरोधिकम्पितं कुचश्वासोद्गम 84. (b) Ravi त्वया मुग्धे मानः ; one the reading अकाले confirms - SO Rdr सरले; Ravi प्रेयसि कृतः ; प्रेयसि which replaces संप्रति . 86. (b ) Arj, Ravi, Rdr ms reads त्वयाकालेअकाण्डे Arj, Ravi, सरले becomes adjective to (c) Rdr समाकृष्टा एते. वैदग्ध्यापगमाज्नडे (c) Ravi दृष्टास्मीत्य ०. In the Subhāsitāvali ( 2076 ) the reading is दग्धास्मि. Peterson says. What she says is that she is "too hot" and she fans herself with the ends of her dress so as to blow out the light. ' Rdr व्याधूनयत्याम्बरं ; Ravi सत्वरतरं. ; 88. ( a ) Arj, Rdr चक्षुः प्रीतिप्रसक्ते ; Rdrप्रसन्ने मनसि परिचये चिन्त्यमानाभ्युपाये (b) Arj रागे यातेऽतिभूमिं विकसति सुतरां गोचरे ; Rar पश्चाद्योगे गुरुत्वं प्रविकसतितरां गोचरे (c) Arj, Rdr आस्तां दूरेण तावत् (d ) Rdr निर्वृतिं संदधाति. 89. (a) Arj, Ràr विमार्गति वाससी (d ) Arj, Rdr रम्या तन्वी मुहुर्मुहुरीक्षते. 91. ( a ) Ravi आदृष्टिप्रसरं ; Ravi निर्विस्मया ( b ) Arj, Ravi, Rdr विच्छिन्नेषु ; Ravi ध्वान्ते समुन्मीलति (c) Rdr गत्वैकं सशुचा पदं प्रतिपदं (d) Ravi सोऽभूदागत; Ravi पुनर्वीक्षितः probably under the influence of the wording of the text in 23 ( d ):—मा भूद् सुप्त इत्यमन्दवलितग्रीवं पुनर्वीक्षितः । १५५ Appendix D 92. (c ) Arj, Ravi, Rdr ० श्चरणार्धरुद्ध ० ; Ravi कृत्वाश्रुपूर्णे दशौ; Rdr कृत्वाश्रुपूर्णो दृरां; चरणाम • of Vema is quite nor nal ' tiptoe '; चरणार्ध • is Lectio Difficilior. (d ) Arj, Ravi. Rdr पथिकस्तथापि ; Arj ध्यायन् पुनर्वीक्षते ; Ravi ध्यायन् मुहुः क्षीयते . Again and again he loses himself in desire : 66 आशां joined with ध्यायन् unsuitably" - Fris. वीक्षते. Rár ध्यायंश्विरं (b) Ravi 94. ( a ) Arj, Ravi, Rdr व्यलीककथाश्रितां gives the metrically defective मुग्धे त्वया विनिश्रितं. 95. (a) Ravi रचितश्चिरं (c) धृतमिदं चेतः (d) Rdr सज्जो मान ०. 96. ( a ) Arj सख्यालापा; Rdr धैर्ये कर्तुमपीहितं Rdr सान्त्वालापा ( ९ ) Arj इति हि चपलो ; Arj तथापि हि ; Rar इति च बहुलो ; tion of the stanza. ' d) Rdr हृदयदयिता कान्ता कामं. Rdr has an entirely different concepHe understands that the lover is here speaking of his beloved who continues to be sulky in spite of his blandishments: इति कृतेऽपि तस्या मानारम्भो बहुलः । अहं च तां त्यक्तुं नोत्सहे । 97. ( a ) Arj स्वयं बन्धनाद (b ) Arj वासो विश्लथ • (c) Arj सांप्रतमहं 98. ( a ) Arj (d ) Arj कोऽयं ; Aj रतं नु वा कथमिति निर्मूलमुन्मध्यते Arj, Rdr प्रेयांस्तदोपेक्षितः (c) Rdr कण्ठः शोष ० 0. 101. (b) Ravi, Rdr मदनालसेन (c) Rdr प्रणयान्तकोपात् (d) Rdr नोपेक्षितो.