* श्री: * श्रीमद मृतग्रन्थमालायाश्चतुर्दशं पुष्पम् । श्री-आत्मविलासः (बिमर्शिनीयुतः) अमृतवाग्भवाचार्याणाम् श्रीपीठ- सैद्धदर्शन-शोध-संस्थानं, जम्मू । CC-0. Sri Radha Krishna Samsthan, Delhi. Digitized by eGangotri * श्रीं: * श्रीमदमृतग्रन्थमालायाश्चतुर्दशं पुष्पम् । श्री-आत्मविलासः (विमर्शिनीयुतः) अमृतवार भवाचार्याणाम् > श्रीपीठ - सैद्धदर्शन-शोध संस्थानं, जम्मू। CC-0. Sri Radha Krishna Samsthan, Delhi. Digitized by eGangotri SRI ATMA-VILASA With VIMARSINI By ACHARYA AMRITAVAG BHAVA Commentator: DR. B. N. PANDIT SRI PITHA, SAIDDHA DARSANA SODHA SAMSTHANA, JAMMU. CC-0. Sri Radha Krishna Samsthan, Delhi. Digitized by eGangotri * श्रीः * सर्वतन्त्र स्वतन्त्र - महामहिम- आचार्य श्री मद्अमृतवान्भवविरचितः श्री-आत्मविलासः डा० बलजिन्नाथ पण्डित-विरचितया विमशिन्याख्यया टोकया समन्वितः । विद्वद्वरकलास्थानं श्रीपोठं पण्डितप्रियम् । अमृतं वाग्भवं भूयात् पुरुषार्थप्रसिद्धये ॥ 48 श्रीपीठ- सैद्धदर्शन-शोध-संस्थानं, जम्मू । CC-0. Sri Radha Krishna Samsthan, Delhi. Digitized by eGangotri सम्पादक:- डा० बलजिन्नाथप पिण्डतः प्रकाशक:- श्रीपीठं नाम सैद्धदर्शन-शोध-संस्थानं, जम्मू । प्रथम संस्करणम्:- २०४९ विक्रमी (१९९२ ई०) मूस्यम्: - २००/- (शतद्वयम्) । G मुद्रक :- एस० एन० मगोगा प्रिंटिंग प्रैस, गली खिलोनेयां पक्का डंगा. जम्मू। पुनर्मुद्रणाधिकारः प्रकाशकायत्ताः । CC-0. Sri Radha Krishna Samsthan, Delhi. Digitized by eGangotri * श्री * सिद्धमहामंत्रस्वरूपिणी ॥ श्रीपरशिवप्रार्थना ॥ आचार्य - श्रीमदमृतवाग्भवप्रणीता 1:0:1 प्रभो ! शम्भो ! दीनं विहितशरणं त्वच्चरणयो- र्भवारण्यादस्माद्विषमविषयाशीविषवृतात् ॥ समुद्धृत्य श्रद्धाबिधुरमपि वद्धादरकरं दयादृष्ट्या पश्यन्तिजतनयमात्मीकुरु शिव ! ॥१॥ अर्थ - हे सर्वशक्तिमान् ! समस्त संसारका कल्याण करने वाले कल्याण रूप शिव भगवान् ! आपके चरणोंमें दीन भावसे शरण आए हुये मुझको विषयरूपी भयंकर विषधर सर्पोंसे भरे हुये इस संसाररूपी जगलसे वाहर निकाल कर अपनी दयादृष्टि से देखते हुये इस अपने पुत्रको अपना आत्मीय बनाओ । यद्यपि श्रद्धा आदिका मुझे ज्ञान नहीं है, तदपि चारों ओर से भयभीत हो कर हाथ जोड़े हुये शरण में आया हूं । अतः अपने इस दीन पुत्रको हे शिव ! अपने आप स्वीकार करो । CC-0. Sri Radha Krishna Samsthan, Delhi. Digitized by eGangotri