The Āryabhaṭīya, a manual of astronomy, with the Commentary Bhaṭadīpikā of Paramādīśvara. PREFACE. This first edition of the Aryabhatiya along with the commentary of Paramadiçvara is mainly based upon two manuscripts in Malayalim character, one of them belonging to Dr. A. C. BURNELL, the other once in possession of Whish and now forming part of the library of the Royal Asiatic Society, London. The latter manuscript dates from A. D. 1820; the former from A. D. 1863, for at the end of it I find the following note in Dr. BURNELL's handwriting: ,,Copied fr. an Ola M.S. in the Chirakkil Rajâ library. Written by Unni Panikar at Calicut 1863." Both manuscripts are derived from one source, either immediately, or remotely, which is clearly proved by the fact that they show the same gaps, indicated as such, after stanza 44 of the 4th Section, and at the end of the comment on stanza 48. Apart from a very few trifling clerical errors both contain exactly the same text. Besides these manuscripts I have consulted one other containing Aryabhata's text without commentary, from the library of the Roy. As. Soc. (Nº. 66 of the Whish collection). It proved of little use, except in one important case. It so happens that the gap above mentioned extends over the 45th stanza of the 4th section, and that the reading of this very stanza in another commentary, the Prakâçikâ, is materially different from the reading in the manuscript without commentary. Instead of allgestel णिनी the Prakágiki has मध्याकांक्रमगुणितो. The latter reading involves a gross error, as Bhaskarácârya has pointed out in his Golâdhyâya, Grahanavàsanâ, stanza 48-57, ef. Drkkarma-vâsana, stanza 16, and the same author's Gazita, Candragrahanâdhikâra, comment on stanza 20. From the remainder of l'aramâdîçvara's comment on the stanza in question it is, indeed, clear enough that he read; but in such a matter it is not wholly superfluous to appeal to the direct evidence of manuscripts. Though the reading followed by the author of the Prakâçikâ is erroneous, both from an astronomical and grammatical point of view, it can not be denied that the error was one of long standing. For we know by Bhaskara's severe criticisms that Lalla, the author of the Dhivrddhida-Tantra, had fallen into the same error. Now Lalla is more than once called a disciple of Aryabhata, and whether this statement be rigidly correct or not, he certainly was a contemporaneous writer, for he uses the same epoch with the latter, as may be seen p. 58 of this edition. It is by no means strange that Paramâdîçvara, who was well read in the works of Bhaskara, disregarded the authority of Lalla and the author of the Prakâçikâ. It is more strange that a gap occurs in his work exactly at the critical passage. I can not suppress the suspicion that the defect is not owing to accident, but that it is an intentional erasure by some reader who clung to the opinion of the Prakâçikâ. Paramâdiçvara's Bhatadipika [is, generally speaking, a useful commentary. I for one must confess that but for its aid the meaning of many rules in the text would have remained obscure to me. At the same time it must be granted that some of his explanations, e. g. at st. 9 of the 4th section, can not be admitted to be correct. I have not been able to find out the time of Paramâdîçvara, but this much is certain that he is posterior to Sûryadeva-Yajvan, the author of the Bhataprakâça or Prakûçikâ, whom he frequently quotes. The Prakâça is here and there more prolix, but contains after all no more information than the more recent Dîpikâ. Copies of it are far from scarce, at least in Southern India. One very bad copy makes part of the Mackenzie collection *); an excellent one has been kindly lent to me by Dr. BURNELL. Both manuscripts are in the Grantham character. In the library of Trinity College, Cambridge, there is an abridged copy of it in Nâgarit); see Prof. AUFRECHT's Catalogue, p. 37. *) In the old catalogue the ,, Prakâça composed by Sûryadeva" has been transformed into a Commentary on the Sûryasiddhanta," it has long been lying hidden under this disguise, until Dr. Rost discovered the nistake. t) Not Devanagari, a term unheard of in Hindustan. It is, in fact, no word at all, but a grammatical blunder; see Panini VII, 3,24. By supposing that derandgari may mean ,,Nagari of the gods" we may save grammar, but at the price of common sense. For more than one reason I think it will be worth while here to insert the introduction of the Prakûçikâ, 1º. because it contains some peculiar views and statements not wholly devoid of interest; 20. to show that the Cambridge manuscript is but a clumsy abridgment of it; and, finally to give a specimen of the orthography common to most Southindian manuscripts. The introduction then runs thus, according to BURSELL's copy: हरिः। श्रीगणपतये नमः ॥ अविघ्नमस्तु ॥ नमामि परमात्मानं स्वतस्सवीर्यवेदिनं । विवानामादिवतारं निमित्तन्नगतामपि ॥ नमस्सकलकल्याणगुणतंत्रासभूमये । निरवयाय नित्याय महते ( ५ ) स्तु महोयमे || त्रिस्कन्धार्थविदा सम्यक सूर्यदेवेन बचना | मंज़िप्पाटप्रोतास्सूत्रात्यी त्र प्रकाश्यते ॥ स्वाध्यायी श्वेतव्यः *) स्वाध्यायमधीयतेत्यर्त्यज्ञानपर्यन्ताध्ययनविधानेनार्थज्ञानो पायतबार्त्य विहितस्त्रांगाध्ययनस्व तम्मात् ब्राह्मणेन निष्कारण पी वेदो अध्येतव्यः । इति निष्कृय - विधानात वेदाङ्गानि च सञ्चणि कृतपने पि संयसेत् । इत्यङ्गाध्ययनस्य कालकुप्तिविधानात् छन्दः पादौ तु वेदस्य हस्ती कल्पो ऽत्र पद्यते । मूवं व्याकरणं प्रोतो ज्योतिपन्नेत्रमुच्यते ।। शीना (1) प्राणन्तु वेदस्य निरुजी श्रोत्रमुच्यते || इत्यङ्गविशेषकृतिम्मरणे तत्तदाध्ययनाभावे बेदुरुषम्य तत्तदङ्गवैकल्यं भवति । तस्मात्रैवाणकैिर्वेवद्ध्येतव्यतयापि ग्राहयेषु पदस्वप्यंगेषु -------- 1) The Mss, write ddhy, Jghy insteail of dhy, ghy. मुखमई शरीरस्य सर्व वा मुखमुच्यते । तत्रापि नासिकाग्रेष्ठा श्रेष्ठे तत्रापि चक्षुषी || इति न्यायेन वेदपुरुषस्य चक्षुद्रेन प्रधानमंगमवश्यमध्येतव्यमिति स्मृत्यादी भगवता ब्रह्मणा बहुविस्तरं ज्योतिश्शास्त्रं कृतं ब्रह्मणस्सकाशादधीततच्छास्त्री वृद्धगर्गः तत्संनियान्यञ्चकार (. चकार ) । तस्मादपि तब्धतद्विवाः पराशरादिमुनयो भ्यन्यानि ज्योतिण्णास्त्राणि चक्रुः ॥ तथाच वृद्धगर्गः स्वयं स्वयंभुवा सृदचतुर्भूतन्दिजन्मनां । वेदांशं ज्योतिषं ब्रह्म समं वेदैर्विनिस्सृतं ॥ मया स्वयंभुवः प्राप्तं क्रियाकालप्रसाधकं । वेदानामुत्तमं शास्त्रं त्रैलोक्यहितकारकं ।। मत्तश्चान्यानुषीनं प्राप्तं पारम्पण पुष्कलं | तैस्तथादृष्टिभिर्भूयो ग्रन्यैस्तैस्तैरुदाकृतं ।। तथाच गर्गः । यतां स्वर्ग्यमायुष्यं धर्म्यं पुण्यं यशस्करं | ज्ञानविज्ञानसंपन्नं द्विज्ञानां पावनं परं || कालज्ञानमिदं पुण्यमा विज्ञानमुत्तमं । सिसूक्षुणा पुरा वेदानेतत् सृष्टं स्वयंभुवा || वेदांगमाद्यं वेदानां क्रियाणाञ्च प्रसाधकं । ज्योतिज्ञानं द्विजेन्द्राणामतो वेयं विदुर्बुधाः || ज्योतिषशास्त्रात्तु सर्वस्व लोकस्यातं शुभाशुभं | ज्योतिज्ञानञ्च यो वेत्ति स वेत्ति परमागकं || तद्भावभावनायुक्तं तन्देवा ब्राह्मणं त्रिः | तस्मात् पूर्वमधोक्तु ज्योतिज्ञीनन्दिवोत्तमाः । धर्मशास्त्रततः पश्चात् यज्ञकम्नविधिः क्रियाः । तस्मात् पुण्यं समं वेदवचनुसनातनं ॥ स्वनध्येयमव्यत्रीहाणेस्तंशितव्रतैः । IX तथाच लगडाचार्यः । या शिवा मयूराणां नागानां मणयो यथा । तथा वेदांगशास्त्राणां ज्योतिष मूनि स्थितं ।। वेदा हि यज्ञार्त्यमभिप्रवृत्ताः कालानुपूवी विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञं || इति ॥ एतच्च गणितजातकशाखाव्यस्कन्धत्रयात्मकं । तयाच वृद्धगर्गः । गणितं जातकं शाखां यो वेत्ति दिनपुंगवः | त्रिस्कन्धो विनिर्दिष्टसंहितायारच सः || इति ॥ तत्र कालक्रियाव्यस्य ग्रहगणनादेगीळाव्यस्त्र ज्योतिश्चक्रयभ्रमणध रित्रीसंस्थानादेञ्च प्रतियादको ज्योतिषशास्त्रांशको गणितस्कन्चः ॥ जननकाल कम्मीनुष्ठानकालयोरुदयलग्नादिवशात् जातकर्म्मानुष्ठानादीनां शुभाशुभप्रतिपादको होरानातककालमुहूर्त्तविधानादिशब्दवाचकांशी व्रातकस्कन्धः ॥ ग्रहचा रांत्यातादिवशान्जगच्छुभाशुभप्रतिपादकरशाखासंहितादिशब्दवाच्या गावा स्कन्धः। द्र्वमेतैस्त्रिभिस्स्कन्धेरे कैकस्कन्धगतनानादेच बहुधा विप्रकीर्ण यां. विषामयननाम वेदपुरुषस्य प्रधानमंगमवश्वमध्येतव्यमिति सिद्धं । तत्र वराहकल्पस्यास्य सप्तमे मन्वन्तरे वर्त्तमानाष्टाविंशचतुर्युगस्य कल्यादेः खलपडु X PREFACE. र्गमिते सोराब्दे गते त्रयोविंशतिवर्षे ग्राचापर्य्यभटः पुरातनानि कालक्रि- यागोळलौकिकगणितप्रतिपादकानि शास्त्राणि कालदेघीयत्तसंप्रदायविच्छेदय न्यवेकल्यादिवनितेन दुग्गणितविसंवादेन (I) किञ्चित्करणान्यालोच्च *) सन. दुग्गणितज्योतिषशास्त्रञ्चिकीर्षुः तादृशज्योतिर्ज्ञानवी जलाभाय ज्योतिश्चक्रग्रहादे- रादिवतारं भगवन्तं स्वयंभुवनमलैस्तपोभिराराधयामास । ततः प्रसन्नो भग- वांस्तस्मै तादृशमतीन्द्रियमतिरहस्य कालक्रियागोज्ञानवीनभवं विदेश । ततो ज्यमाभिस्तदुपदिष्टं सर्ववीजभूतं दशभिर्गीतिसूत्रेस्तत्परिकरभूतलीकिकगणि- तवीनं स्वबुद्ध्याभ्यूहितमेकेनायीसूत्रेण संक्षिय लोके प्रकाशयामास । ततो अष्टाधिकशतैरायीसूत्रैर्गणितकालक्रियागोलबीजोपयोग दिआत्रेण दर्शयामास । तद्दिमाचार्य्यार्थ्यभटमुखारविन्दान्निर्गतं प्रवन्धदयात्मकं ज्योतिश्शास्त्रमस्माभि व्यीचिख्यासितं ॥ Sûryadeva must have lived a considerable time after the great Bhaskara, in an age when the living breath of science had already parted from India. In the foregoing extract it will have been observed that he had not the faintest notion how Aryabhata could have got at his elements of astronomy by mere observation and calculation. The acquir -------- *) This statement coincides with another found in a stanza from an unknown author: सिद्धास्तपञ्चकविधावपि दृग्विरुड मौथोपरागमुख खेचरचारकृतौ । सूर्यः स्वयं कुसुमपुर्यभवत् कलो तु भूगोल वित् कुलप ग्रार्यभटाभिधानः ।। It is not true that Aryahhafa eould have correeted the Romaka-Siddhanta, for the epoch of this work is posterior to Aryabhata's (see Dr. Bhâu Dâjî, in Journ. R. As. Soc. of 1865, p. 407). Yet, in a general sense, it may be affirmed that our author has been the reformer of Indian astronomy. PREFACE. krtam." XI ing of those elements is ascribed to supernatural agency, quite in the fashion in which Panini in the story is told to have received the Çivasûtrâni. There is one manuscript of the Prakâça belonging to the library of the Roy. As. Soc., London, which is interspersed with the annotations of a certain Yellayen, or as the name sounds in Sanskritised form: Yallaya, son to Cridharâcârya and pupil to Sûryadeva. So we find in the second chapter (p. 12 of the MS.) the words: ,,atha Kalakriyâpâdasya Sûryadevena Yajvanâ krtavyâkhyânam samagram api Cri-BâlâdityasutaSûryâcâryaçishyena vipaçcitâ Yallayâkhyena mayâ kiucid utpâdya *) vyâkhyânam Again at the end of the whole work we read: ,,iti Crî-Sûryadeva-Yajvanâ viracitâryabhataprakâças samâptak | iti Cri-Candracekharavaralabdhavâgvibhavena Cri-Bâlâdityasuta-Sûryâcâryaçishyena Yallayakhyena vipaçcità Aryabhataprokta-golapâdasya kiñcit tâtparyavyâkhyânam krtam." From a casual expression in the same manuscript (p. 48) I gather that once there existed several commentaries +) on the works of Aryabhata. The passage runs thus: ,, etad-api dinginâtrenâsmábhir uktam, vistaratas tu Bhâshyâdishu drashtavyam." Whether the works allnded to are still extant is a question that waits for an answer from learned Hindus or Europeans having access to unexplored Indian libraries. In the mean while this edition of the Aryâshtaçatam will, it is hoped, be conducive to a more accurate knowledge of the ancient astronomer's system, and stimulate the interest of Indian and European scholars. It will be understood that with the scanty, however valuable, materials at my disposal, I could not attempt to constitute the text such as the author published it. What I could give, is the text Paramâdîçvara had before him. In spelling and interpunction I have kept close to the manuscripts, with this exception that the doubling of consonants after the has been done away with, and the dental / substituted to the lingual one, corresponding with the Nagari . Here and there I have added words of my own to fill up ugly gaps, e. g. p. 97, 1. 15, sq. -------- *) The word utpadya is here unintelligible, at least to me. One would expect ristirya or some synonymous term. +) The commentary by Bhútavishzu must have been one of them. See Prof. Whitney, Journ Amer. Or. Soc. VI. 561. Such passages are marked by (). Another form of brackets indicates that the included. words are spurious. I gladly avail myself of this opportunity openly to acknowledge the kindness of Dr. BURNELL in leaving at my disposal his valuable manuscripts, and the friendly assistance of my friend Dr. Rost in procuring me materials from the London libraries. Let both receive my warmest thanks! LEIDEN, July 10th 1874. H. KERN. अविघ्नमस्तु यत्तेजः प्रेरयेत् प्रज्ञां सर्वस्य शशिभूषणं । मृगटङ्काभवेष्टाङ्कत्रिनेत्रन्तमुपास्महे ॥ लीलावती भास्करीयं लघु चान्यच्च मानसं । व्याख्यातं शिष्यबोधार्थं येन प्राक्तेन चाधुना ॥ तन्त्रस्यार्यभटीयस्य व्याख्याल्पा क्रियते मया । परमादीश्वराख्येन नाम्नात्र दीपिका ॥ तत्रासमाचार्य श्रार्यभटो विघ्नोपशमनार्थ स्वेष्टदेवतानमस्कारं प्रतिपाद्य वस्तुकथनञ्चार्यकृपया करोति । प्रणिपत्यैकमनेकं कं सत्यां देवतां परं ब्रह्म । आर्यभटस्त्रीणि गदति गणितं कालक्रियां गोलं ॥ इति ॥ कं ब्रह्माणं एकं कारणहपेणैकं अनेकं कार्यॠपेणानेकं सत्यां देवतां देव एव देवता। स्वयम्भूरेव पारमार्थिको देव अन्ये तेन सृष्टा इत्यपारमा- र्थिकाः। परं ब्रह्म जगतो मूलकारणं त्रिमूर्त्यतीतं सर्वव्याप्तं ब्रह्म स्वय म्भूरित्युक्तो भवति । आर्यभट एवं ब्रह्माणं प्रणियत्य गणितं कालक्रियां गोलम् इत्येतानि त्रीणि वस्तूनि निगदति । परोक्षत्वेन निर्देशान्निगदतीति वचनं। तत्र गणितन्नाम सङ्कलितमिश्रश्रेडीदर्शधीकुट्टकारच्छायाक्षेत्राचनेकविधं । इह तु का- लक्रियागोलयोर्यावन्मात्रं परिकरभूतं तावन्मात्रं सामान्यगणितमेव प्रायशः प्रतिज्ञातं। अन्यच्च किञ्चित् । कालस्य क्रिया कालक्रिया | कालपरिच्छेदोषा- यभूतं ग्रहगणितं कालक्रियेत्यर्थः | गोलन्नाम ब्रह्माण्डकटाहमध्यवर्त्याकाशमध्यस्थं ग्रहनक्षत्रकक्ष्यात्मकं स्वमध्यस्यघनवृत्तभूमिकमपक्रमाद्यशेषविशेषपितं प्रवहा- ख्यवायुप्रेरितं कालचक्रज्योतिश्चक्रभपञ्जरादिशब्दवाच्यं गोलः । स च वृत्तक्षेत्र- वाच्चतुरश्राद्यनेकक्षेत्रकल्पनाधारत्वाच्च गणितविशेषगोचर एव । एतत्त्रयमपि द्विविधं। उपदेशमात्रावसेयन्तन्मूलन्यायावसेयञ्चेति । तत्र युगप्रमाणमन्दोच्चादिवृ- त्ताद्यपक्रमानुपदेशमात्रावसेयं । इष्टदिनग्रहगतीष्टापक्रमस्वाहोरात्रचरदलादिच्छा- यानाडिकाद्युपदेशसियुगप्रमाणादितो न्यायावसेयं । एवं दैविध्यं ॥ अत्र स्वय- म्भूप्रणामकरणेन करिष्यमाणस्य तन्त्रस्य ब्रह्मसिद्धान्तं मूलमितिच प्रदर्शितं ॥ अथोपदेशावगम्यान्युगभगणादीन् सङ्क्षेपेण प्रदर्शयितुं दशगीतिकासूत्रं करिष्यन् तदुपयोगिनीं परिभाषामाह । वर्गाक्षराणि वर्गे ऽवर्गे ऽवर्गीक्षणि कात् ङ्मौ यः । खद्विनवके स्वरा नव वर्गे ऽवर्गे नवान्त्यवर्गे वा ॥ इति ॥ वर्गाक्षराणि वर्गे । ककारादीनि मकारातानि वर्गाक्षराणि । तानि वर्गस्थाने एकशतायुताद्योजस्थाने स्थाप्यानि एवं क्रमेण संख्या वेद्या ॥ अवर्गे अवर्गाक्षराणि | यकारादीनि अवर्गाक्षराणि | तान्यवर्गस्थाने दशसहस्रलक्षा- दियुग्मस्थाने स्थाप्यानि। कात् ककारादारभ्य संख्या वेद्या । ककार एकसंख्यः खकारो द्विसंख्य एवं क्रमेण संख्या वेया। ञकारो दशसंख्यः । ठकार एका- दशसंख्यः । नकारो विंशतिसंख्यः | मकारः पञ्चविंशतिसंख्यः । एवं लिपिपा- ठक्रमेण संख्या वेद्या॥ ङ्मौ यः । ङकारमकारयोर्योगेन तुल्यो यकारः । पञ्चसं- ख्यायाः पञ्चविंशतिसंख्यायाश्च योगस्त्रिंशन्संख्य इत्यर्थः । अत्र प्रथमस्थानमङ्गीकृत्य त्रिंशदित्युत्तां नतु द्वितीयस्थानमकृत्य द्वितीयस्थाने हि त्रिसंख्यो यकारः । इत्युक्तं भवति । रेफादयः क्रमेण द्वितीयस्थाने चतुरादिसंख्यास्युः । हकारो द्वितीयस्थाने दशसंख्यः शतसंख्यावाचक इत्यर्थः । एवमवर्गस्थानविहितापि हकारसंख्या संख्यान्तरत्वेन वर्गस्थाने स्थाप्यते । एवं ञकारादिसंख्या वर्ग- स्थानविहिताप्यवर्गस्थाने संख्यान्तरत्वेन स्थाप्यते । एतद्वि न्यायतस्सि । अत्र गतुल्यो यकार इति वक्तव्ये ङ्मौ य इति वर्णद्वयेन यदुक्तं तेन संयुक्तैरप्य- क्षरैस्संख्या प्रतिपादयिष्यत इति प्रदर्शितं भवति ॥ शून्यभूतानामनङ्गीकृत- संख्याविशेषाणां के प्रयुज्यन्ते । इत्यत्राह। खद्विनवके स्वरा नव वर्गे ऽवर्गे। इति । द्विनवके अटादशके नव स्वराः क्रमेण प्रयुज्यन्ते । अ इ उ ऋ ऌ ए ऐ ओ औ । इत्येते नव स्वराः । एतदुक्तं भवति । ककाराद्यक्षरगता- स्स्वरास्स्थानप्रदर्शका भवन्ति न संख्याविशेषप्रदर्शका इति । कथं नवसंख्या अष्टादशके प्रयुज्यन्ते। इत्यत्राह| वर्गे ऽवर्गे । इति । वर्गस्थानेषु नवस्वका- राया नव स्वराः क्रमेण प्रयुज्यन्ते । तथा अवर्गस्थानेषु च त एव । एव- मन्यैरपि कल्प्यं । तथा प्रथमस्वरयुतैर्यकारादिभिर्विहिता संख्या प्रथमे अव- र्गस्थाने स्थाप्या। द्वितीयस्वरयुतैर्द्वितीये अवर्गस्थाने । एवमन्यैरपीति। एव- मष्टादशस्थानेषु संख्या वेद्या ॥ यदा पुनस्ततो ऽधिकापि संख्या केनचिद्विव- क्षिता तदा कथमित्यत्राह | नवान्त्यवर्गे वा । इति । नवानां वर्गस्थानाना- मन्त्ये ऊर्ध्वगते वर्गस्थाननवके तथा नवानामवर्गस्थानानामन्त्ये ऊर्ध्वगते अवर्गस्थाननवके च एते नव स्वरा प्रयुज्यन्ते वा। केनचिदनुस्वारादिवि- शेषेण संयुक्ताः प्रयोज्या इत्यर्थः । शास्त्रव्यवहारस्त्वष्टादशस्थानानि नातिवर्तते ॥ अथ चतुर्युगे रव्यादीनां भगणसंख्यामाह। युगरविभगणाः ख्युघृ शशि चयगियिङुशुछ्लृ कु ङिशिषुणॢख्षृ प्राक् । शनि ढुङ्विघ्व गुरु ख्रिच्युभ कुज भद्लिझ्नुखृ भृगुबुध सौराः ॥१॥ अष्टादशस्थानगतानां संख्यानां संज्ञा तु एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्बुदमां सर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥ जलधिञ्चान्त्यं मध्यं परार्धमिति दशगुणोत्तरं संज्ञाः । *) ------- *) तथा लीलावत्याम् इत्यनेन वेद्या॥ युगरत्रिभगणाः । चतुर्युगे रवेर्भगणाः युघृ इति । उकारयुतखकारेणायुतद्वयमुक्तं । उकारयुतयकारेण लक्षत्रयं । एवं सर्वत्र हल्द्वये एक एव स्वर उभयत्र सम्बध्यते । ऋकारयुतघकारेण प्रयुतचतुष्कं । एवमनेन न्यायेन सर्वत्र संख्या वेद्या । शशि । शशिन इत्यर्थः । सूत्रे द्यविभक्तिकोऽपि प्रयोगस्स्यात्। चयगियिङुशुछ्लृ इति युगभगणाश्शशिनः । च षठ् । य त्रिंशत् । शि गि त्रिशतं | यि त्रिसहस्रं । ङु युतपञ्चकं । शु लक्षसप्तकं । छृ प्रयुतसप्तकं । लृ कोटिपञ्चकं । इति ॥ कु । भूमेरित्यर्थः । ङिशिवुणॢख्षृ इति भगणाः । प्राक् प्राग्गत्या सम्भूता भगणा इत्यर्थः । णॢ पञ्चदशार्बुदं | नवमस्थाने पञ्च दशमस्थाने एकञ्चेत्यर्थः। खृ प्रयुतद्वयं । षृ कोट्यष्टकं । भूमेर्यत्प्राङ्मुखं भ्रमणं तस्य चतुर्युगे संभूता संख्यात्रोक्ता । भूमिर्द्यचलेति प्रसिद्धा तस्याः कथमत्र भ्रमणकथनं । उच्यते । प्रवहाक्षेपात्पश्चिमाभिमुखं भ्रमतो नक्षत्रमण्डलस्य मिथ्याज्ञानवशाद्भूमेर्भ्रमणं प्रतीते। तदङ्गीकृत्येह भूमेर्भ्रमणमुक्तं। वस्तुतस्तु न भूमेर्भ्रमणमस्ति। अतो नक्षत्रमण्डलस्य भ्रमणप्रदर्शनपरमत्र भूभ्रमणकथनमिति वेद्यं । वक्ष्यतिच मिथ्याज्ञानं *) अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत् । अचलानि भानि समपश्चिमगानि लङ्कायां ।। इति। अहोरात्रेण हि भगोलस्य समस्तभागभ्रमणादूर्ध्वं रवेर्दिनगतितुल्यभागो -------- *) गोलपादे ऽपि भ्रमति। अतो रवेर्युगभगणयुतभूदिवसैस्तुल्या नक्षत्रमण्डलस्य भ्रमणमितिर्भवति। सैवात्रोक्ता स्यात् ॥ शनि ढुङ्विघ्व इति । शनेर्युगभगणाः। ढु अयुतानाञ्चतुर्दश | ङि पञ्चशतं । वि षट्सहस्रं | घ चत्वारि | व षष्टिः ॥ गुरु ख्रिच्युभ इति । गुरोर्भगणाः । खि इति द्विशतं । रि इति चतुस्सहस्रं । चु इत्ययुतषट्कं । यु इति लक्षत्रयं । भ इति चतुर्विंशतिः ॥ कुज भद्लि झ्नुखृ इति। कुजस्य भगणाः । भ चतुर्विंशतिः । दि अष्टशताधिकसहस्रं । लि पञ्चसहस्रं | झु अयुतनवकं । नु लक्षद्वयं | खृ प्रयुतदयं । अत्र संख्यायोगे भगणसिद्धिः ॥ भृगुबुध सौराः । भृगुबुधयोर्युगभगणास्सौरा एव। सूर्यगणाः ख्युघृ एव । एवं प्रथमसूत्रेण रव्यादीनां युगभगणान् प्रदर्श्य द्वितीयसूत्रेण चन्द्रोच्चभगणान् बुधभृग्वोश्शीघ्रोच्चभगणांश्च शेषाणां कुजगुरुशनैश्चराणां शीघ्रोच्चञ्च चन्द्रपातभगणांच भगणारम्भकालञ्चाह । चन्द्रोच्च ज्रुष्खिध बुध सुगुशिथृन भृगु जषबिखुछृ शेषार्काः । बुफिनच पातविलोमा बुधाद्ययजार्कोदयाच्च लङ्कायां ॥ २ ॥ चन्द्रोच्चस्य ज्रुष्खिध इति भगणाः । र्जुष्खिध इति वा पाठः । जु अयुताष्टकं । रु लक्षचतुष्कं । षि अष्टसहस्रं । खि द्विशतं । ध एकोनविंशतिः ॥ बुधस्य शीघ्रोच्चभगणाः सुगुशिथृन इति । सु लक्षनवकं । गुं अयुतत्रयं । शि सप्तसहस्रं । थृ प्रयुतसप्तदशकं । न विंशतिः ॥ भृगोश्शीघ्रोच्चभगणा जषबिखुछृ इति । ज अष्टौ । ष अशीतिः । बि शतत्रयाधिकद्विसहस्रं | खु अयुतदयं । छृ प्रयुतसप्तकं ।। शेषार्काः । शेषाणां कुजगुरुमन्दानां शीघ्रोच्चभगणा आर्काः । अर्कभगणा एव । उपरिष्टादेषां मन्दोच्चांशान्वक्ष्यति । अत इन्होक्तश्शीघ्रोच्चभगणा इति सिध्यति । बुफिनच इति पातस्य चन्द्रपातस्य विलोमात्मकभगणाः । बु अयुतानां त्रयोविंशतिः । फि शतद्वयाधिकसहस्रद्वयं । न विंशतिः । च षट् ॥ कुजादीनां पातभगणान्वक्ष्यति । अर्कस्य तु विक्षेपो न विधीयते । अत एते चन्द्रपातस्य भगणा इति सिध्यति । उच्चपातानां व्योम्नि दर्शनं नास्ति । तथाच ब्रह्मगुप्तः प्रतिपादनार्थमुच्चाः प्रकल्पिता ग्रहगतेस्तथा पाताः । इति ।। बुधाद्ययजार्कोदयाच्च लङ्कायां । कृतयुगादी बुधवारे लङ्कायां सूर्योदयमारभ्य। अजात् मेषादिमारभ्य राशिचक्रे गच्छतां रव्यादीनां भगणा अत्रोक्ता इत्यर्थः । सूर्योदयो मध्यसूर्योदयः कल्पारम्भस्तु स्फुटसूर्योदयः । तत्र मध्यमस्फुटयोर्विशेषाभावात् ॥ कल्पकालान्तर्गतमनून् गतकालञ्च तृतीयसूत्रेणाह । काहोमनवो ढ मनुयुग श्ख गतास्ते च मनुयुग छ्ना च । कल्पादेर्युगपादा ग च गुरुदिवसाच्च भारतात्पूर्वं ॥३॥ काहोमनवो ढ । क कस्य ब्रह्मणः । अहः अद्भि मनवो ढ चतुर्दश भवन्ति । मनुयुग श्ख । एकैकस्य मनोः काले युगानि चतुर्युगाणि श्ख | श सप्ततिः । ख द्वयं । द्वासप्ततिरित्यर्थः । गतास्ते च । एतस्माद्वर्तमानात्कलियुगात्पूर्वमतीतास्ते मनवः। च षट्। मनुयुग छ्ना च । वर्तमानस्य सप्तमस्य मनोः। अतीतानि 10 श्रार्यभटीये भवति॥ पञ्चमेन योजनपरिमितिं भूम्यादेजनप्रमाणञ्च प्रदर्शयति । नृषि योजनं जिला भूव्यासो केन्दोञिा गिण क मेरो भृगुगुरुबुधशनिभौमाश्शशि उञणनमाशकास्समार्कसमाः ॥५॥ 1 मयः *) Bail is नृषि योजनं | नृ नरप्रमाणानां षि अष्टसहस्रं योजनं योजनस्य प्रमाणं भवति॥ जिला भूव्यासः। ञि सहस्रं ला पञ्चाशत् । एतानि भूमेर्व्यासप्रमाणयोजनानि ॥ अर्केन्दोञिा गिण । अर्कमण्डलस्य व्यासप्रमाणयोजनानि घिञा इति। घिचवारि शतानि | रि चवारि सहस्राणि | ञ दश | इन्दोर्गिण इति । गि त्रिशतं | | पञ्चदश || क मेरोः। मेरोर्व्यासपोजनप्रमाणं क। एकमित्यर्थः || भृग्वादीनां बिम्बयोजनानि क्रमाच्छशिनो बिम्बस्य योजनव्यासात अंशत्रशणांशनांशमांशतुल्यानि । पञ्चांशदशांशपञ्चदशांशविं शांशपञ्चविंशांशतुल्वानीत्यर्थः || शशिकक्ष्यासाधिता ते व्यासाः । ती विष्क म्भार्धकृताश्चन्द्रस्य योजनकर्णभक्ता लिता भवन्ति । पुनरपिता विका कृतास्स्वस्वमन्दकर्णशीघ्रकर्णयो योगार्धकृतास्फुठा भवन्ति । इत्युपदेशः । तथाच त्रिचतुः कर्णत्यातास्ते द्विघ्नास्त्रिज्यया कृताः। इति । अत्र चन्द्रस्य योजनकर्णश्चन्द्रस्य मध्ययोजनकर्णः ॥ समार्कसमाः । युगसमा युगाभगणसमा इत्यर्थः || ग्रहाणां विषुवत उत्तरेण दक्षिणेन *) सूर्यसिद्धान्ते ग्रहयुत्यधिकारे १४ डम् गीतिका शी धन ७ संपादात् शुद्धिपत्रम् गुडगू गौतिक शो घन १ संवादात् पृठाङ्गः ६ ११ ૫૭ पंयङ्कः १४ १८ १४ ८ PRINTED BY E. J. BRILL, LEIDEN.